Udayana: Nyāyakusumāñjali

Header

This file is an html transformation of sa_udayana-nyAyakusumAJjali.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from udnyku1u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Udayana: Nyayakusumanjali, Stavaka 1

Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries are not marked by spaces.
The text is not proof-read.

Revisions:


Text

nyāyakusumāñjaliḥ //

prathamastabakaḥ /
[ku.1.101] satpakṣaprasaraḥsatāṃ parimalaprodbodhabaddhotsavaḥ /
vimlāno na vimardane 'mṛtarasa(1)prasyandamādhvīkabhūḥ //

īśasyaiṣa niveśitaḥ padayuge bhṛṅgāyamāṇaṃ bhramat /
ceto me ramayatvavighnamanagho(ghaṃ)(2)(gha)nyāyaprasūnāñjaliḥ //1 //

svargāpavargayormārgamāmananti manīṣīṇaḥ /
yadupāstimasāvatra paramātmā nirūpyate //2 //

[ku.1.102] iha yadyapi yaṃ kamapi puruṣārthamarthayamānāḥ- śuddhabuddhasvabhāva ityaupaniṣadāḥ, ādividvān siddha iti kāpilāḥ, kleśakarmavipākā'śayairaparāmṛṣṭo nirmāṇakāyamadhiṣṭhāya sampradāyapradyota(3)(varta)ko 'nugrāhakaśceti pātañjalāḥ, lokavedaviruddhairapi nirlepaḥ svatantraśceti mahāpāśupatāḥ, śiva iti śaivāḥ, puruṣottama iti vaiṣṇavāḥ, pitāmaha iti paurāṇikāḥ, yajñapuruṣa iti yājñikāḥ, (4)sarvatra iti saugatāḥ, nivāraṇa iti digambarāḥ, upāsyatvena deśita (nodita) iti mīmāṃsakāḥ, lokavyavahārasiddha iti cārvākāḥ,(5) yāvaduktopapanna iti naiyāyikāḥ, kiṃ bahunā- kāravo 'pi yaṃ viśvakarmeti upāsate, tasminneva jātigotrapravaracaraṇakuladharmādivadāsaṃsāraṃ prasiddhānubhā(bha)ve bhagavati bhave sandeha eva kutaḥ? kiṃ nirūpaṇīyam?- [ku.1.103] tathāpi- nyāyacarceyamīśasya mananavyapadeśabhāk /
upāsanaiva kriyate śravaṇānantarāgatā //3 //

śruto hi bhagavān bahuśaḥ śrutismṛtītihāsapurāṇeṣvidānīṃ mantavyo bhavatiḥ, "śrotavyo mantavya" iti śruteḥ; "āgamenānumānena dhyānābhyāsarasena ca /
tridhā prakalpayan prajñāṃ labhate yogamuttam" //

iti smṛteśca /
[ku.1.104] tadiha saṅkṣepataḥ pañcatayī vipratipattiḥ- alaukikasya paralokasādhanasyābhāvāt ; anyathāpi paralokasādhanānuṣṭhānasambhavāt ; tadabhāvā'vedakapramāṇasadbhāvāt ; sattve 'pi tasyāpramāṇatvāt ; tatsādhakapramāṇābhāvācceti //

[ku.1.105] tatra na(6) prathamaḥ kalpaḥ- yataḥ- (7)sāpekṣatvādanāditvādvaicitryādviśvavṛttitaḥ /
pratyātmaniyamādbhukterasti heturalaukikaḥ //4 //

[ku.1.106] na hyayaṃ saṃsāraḥ (8) aneka(naika)vidha(vidho)dukhamayo nirapekṣo bhavitumarhati /
tadā hi- syādeva, na syādeva vā- na tu kadācit syāt //

akasmādeva bhavatīti cenna- hetubhūtiniṣedho na svānupākhyavidhirna ca /
svabhāvavarṇanā naivamavadherniyatatvataḥ //5 //

[ku.1.107] hetuniṣedhe bhavanasyānapekṣatvena (9) sarvadā bhavanam, aviśeṣāt / bhavanapratiṣedhe, prāgiva paścādapyabhavanam, aviśeṣāt / utpatteḥ pūrvaṃ svayamasataḥ svotpattāvaprabhutvena svasmāditi pakṣānupapatteḥ / paurvāparya(10) niyamaśca kāryakāraṇabhāvaḥ / na caikaṃ pūrvamaparaṃ ca,tattvasya bhedādhiṣṭhānatvāt / anupākhyasya hetutve prāgiti satvaprasaktau punaḥ sadātanatvāpatteḥ / [ku.1.108] syādetat- na akasmāditi kāraṇaniṣedhamātraṃ vā bhavanapratiṣedho vā svātmahetukatvaṃ vā nirupākhyahetukatvaṃ vābhidhitsitam / api tvanapekṣa eva kaścinniyatadeśa(11)svabhāvavanniyatakālasvabhāva iti brūmaḥ- (12)na, niravadhitve aniyatāvadhikatve vā kādācitkatvavyāghātāt / na hyuttarakālasiddhitvamātraṃ kādācitkatm; kiṃ tu prāgasatve sati / sāvadhītve tu sa eva prācyo heturityucyate / [ku.1.109] astu prāgabhāva evāvadhiriti cenna, anyeṣāmapi tatkāle satvāt anyathā tasyaiva nirūpaṇānupapatteḥ / tathā ca na tadekāvadhitvamaviśeṣāt / itaranirapekṣasya prāgabhāvasyāvadhitve prāgapi tadavadheḥ(13) kāryasya sattvaprasaṅgāt / [ku.1.110] santu ye kecidavadhayaḥ, na tu te 'pekṣyanta iti svabhāvārtha iti cet-"nāpekṣyanta" iti kor'thaḥ? kiṃ na niyatāḥ, āhosvinniyatā apyanupakārakāḥ? prathame dhūmo dahanavat gardabhamapyavadhīkuryāt, niyāmakābhāvāt / dvitīye tu kimupakārāntareṇa, niyamasyaivāpekṣārthatvāt, tasyaiva ca kāraṇātmatvāt, īdṛśasya ca svabhāvavādasyeṣṭatvāt / [ku.1.111] ṭhanityasvabhāvaniyamavadetat / na hyākāśasya tattvamākasmikamiti sarvasya kiṃ na syāditi vaktumucitam" iti cenna, sarvasya bhavataḥ svabhāvatvānupapatteḥ / na hyekamanekasvabhāvaṃ (vo)(14)nāma, vyāghātāt / nanvevamihāpi sarvadā bhavataḥ kādācitkatvasvabhāvavyāghāta iti tulyaḥ parihāraḥ- na tulyaḥ- niravadhitve aniyatāvadhitve vā kādācitkatvavyāghātāt niyatāvadhitve hetuvādābhyupagamāt / [ku.1.112] syādetat- uttarasya pūrvaḥ, pūrvasyottaro madhyamasyobhayamavadhirastu; darśanasya durapahnavatvāt / tvayāpyetadabhyupagantavyam /

na hi bhāvavadabhāve 'pyubhayāvadhitvamasti /
tadvadbhāveṣvapyanupalambhamānaikaikakoṭiṣu syāt- na syāt, anāditvāt /
[ku.1.113] pravāho nādimāneṣa na vijātyekaśaktimān /
tattve yatnavatā bhāvyamanvayavyatirekayoḥ //6 //

[ku.1.114] prāgabhāvo hyuttarakālāvadhiranādiḥ, evaṃ bhāvo 'pi ghaṭādiḥ syāt / anupalabhyamānaprākkoṭikaghaṭādiviṣayaṃ nedamaniṣṭamiti cenna- tāvanmātrāvadhisvabhāvatve tadaharvat pūrvedyurapi tamavadhīkṛtya taduttarasya satvaprasaṅgāt; apekṣaṇīyāntarābhavāt / evaṃ pūrvapūrvamapi / bhāve, tadeva sadātanatvāt / tadaharevānena bhavitavyamiti asya svabhāva iti cenna-tasyāpyahnaḥ pūrvanyāyena pūrvamapi satvaprasaṅgāt / tasmāttasyāpi tatpūrvakatvaṃ, evaṃ tatpūrvasyāpītyanāditvameva jyāyaḥ / na tvapūrvānutpādeḥ kasyacidapūrvasya sambhava iti / [ku.1.115] tathāpi vyaktyapekṣayā niyamo 'stu, na jātyapekṣayeti cenna, niyatajātīyasvabhāvatāvyāghātāt / (15) yadi hi yataḥ kutaścidbhavanneva tajjātīyasvabhāvaḥsyāt, sarvasya sarvajātīyatvamekajātīyatvaṃ vā syāt / evaṃ (yadi) tajjātīyena yataḥ kutaścidbhavitavyamiti asya svabhāvaḥ, tada'pi sarvasmātsarvajātīyamekajātīyaṃ vā syāt / [ku.1.116] kathaṃ tarhi tṛṇāraṇimaṇibhyo bhavannāśuśukṣaṇirekajātīyaḥ? (16) ekaśaktimatvāditi cenna; yadi hi vijātīyeṣvapyekajātīya(17)kāryakaraṇaśaktiḥ samaveyāt, na kāryātkāraṇaviśeṣaḥ kvāpyanumīyeta; kāraṇavyāvṛtyā ca na tajjātīyasyaiva kāryasya vyāvṛttiravasīyeta / tadabhāve 'pi tajjātīyaśaktimato 'nyasmādapi tadutpattisambhavāt / yāvaddarśanaṃ vyavasthā bhaviṣyatīti cenna, nimittasyādarśanāt, dṛṣṭasya cānimittatvāt / etena (18) sūkṣmajātīyā(sūkṣmādekajātīyatvā)diti nirastam, avahnerapi tatsaukṣmyāt dhūmotpattyāpatteḥ / [ku.1.117] kāryajātibhedābhedayoḥ samavāyibhedābhedāveva tantram, na nimittāsamavāyinī iti cenna; tayorakāraṇatvaprasaṅgāt / na hi sati bhāvamātraṃ tat; kiṃ tu satyeva bhāvaḥ / na ca jātiniyame samavāyikāraṇamātraṃ nibandhanam, api tu sāmagrī / anyathā dravyaguṇakarmaṇāmekopādānakatve vijātīyatvaṃ (19)na syāt / na ca kāryadravyasyaiṣā rītiriti yuktam; ārabdhadugdhairevāvayavairdadhyārambhadarśanāt / [ku.1.118] etenāpohavāde niyamo nirastaḥ;"kāryakāraṇabhāvadve"(20)tyādiviplavaprasaṅgāt / tasmānniyatajātīyatāsvabhāva(21)bhaṅgena vyaktyapekṣayaiva niyama iti- [ku.1.119] (22)na; phūtkāreṇa tṛṇādereva, nirmanthanenāraṇereva pratiphalitataraṇikiraṇairmaṇereveti prakāraniyamavat tenaiva vyajyamānasya kāryajātibhedasya bhāvāt / dṛśyate ca pāvakatvāviśeṣe 'pi pradīpaḥ prāsādodaravyāpakamālokamārabhate; na tathā jvālājālajaṭilo 'pi dārudahanaḥ , na tarāñcakārīṣaḥ / yastu taṃ nākalayet, sa kāryasāmānyena kāraṇamātramanuminuyāditi kimanupannam / [ku.1.120] evaṃ tarhi dhūmādāvapi kaścidanupalakṣaṇīyo viśeṣaḥ syāt, yasya dahanāpekṣeti, na dhūmādisāmānyādvahnisāmānyādisiddhiḥ / etena vyatireko vyākhyātaḥ / tathā ca kāryānupalabdhiliṅgabhaṅge svabhāvasyāpyasiddher(23)gatamanumāneneti cet-(24)na / pratyakṣānupalambhagocaro jātibhedo na kāryaprayojaka iti vadato bauddhasya śirasyeṣa prahāraḥ / asmākaṃ tu yatsāmānyākrāntayoryayoranvayavyatirekavattā, tayostathaiva hetuhetumadbhāvaniścayaḥ / tathā cāvāntaraviśeṣasadbhāve 'pi na no virodhaḥ / [ku.1.121] kiṃ punastārṇādau dahanasāmānyasya prayojakam; tṛṇādīnāṃ viśeṣa eva niyatatvāditi cet-(25) na / tejomātrotpattau pavano nimittam; avayavasaṃyogo 'samavāyī; tejo 'vayavāḥsamavāyinaḥ / iyameva sāmagrī gurutvavaddravyasahitā piṇḍitasya / iyameva tejogatamudbhūtasparśamapekṣya dahanaṃ, tatrāpi jalaṃ prāpya divyaṃ, pārthivaṃ prāpya bhaumam, ubhayaṃ prāpyodaryamārabhata iti svayamūhanīyam / [ku.1.122] tathāpyekamekajātīyameva vā kiñcitkāraṇamastu kṛtaṃ vicitreṇa /

dṛśyate hyavilakṣaṇamapi vilakṣaṇānekakāryakāri /
yathā- pradīpa eka eva timirāpahārī vartivikārakārī rūpāntaravyavahārakārīti cenna- vaicitryāt kāryasya /
ekasya na kramaḥ kvāpi vaicitryaṃ ca samasya na /
śaktibhedo na cābhinnaḥ svabhāvo duratikramaḥ //7 //

[ku.1.123] na tāvadekasmādanapekṣādanekam, akramāt kramavatkāryānupapatteḥ / kramavattāvatkārya(ka)kāraṇasvabhāvatvāttasya, tat tathā; yaugapadyavaditi cet- (26)ayamapi ca kṣaṇabhaṅge parihāro na tu sahakārivāde / pūrvapūrvānapekṣāyāṃ kramasyaiva vyāhateḥ / kramaniyame tvanapekṣānupapatteḥ / [ku.1.124] nāpyanekamavicitram / (27)yadi hyanyūnamanatiriktaṃ vā dahanakāraṇamadahanasyāpi hetuḥ, nāsāvadahano dahano vā syāt; ubhayātmako vā syāt / na caivam / śaktibhedādayamadoṣa iti cenna- dharmibhedābhedābhyāṃ tasyānupapatteḥ / asaṅkīrṇobhayajananasvabhāvatvādayamadoṣa iti cenna- / na hi svādhīnamasyādahanatvam; api tu tajjanakasvabhāvādhīnam / tathā ca tadāyattatvāddahanasyāpi tattvaṃ kena vāraṇīyam / na hi tasmin janayitavye nāsau tatsvabhāvaḥ / tasmādvicitratvāt kāryasya kāraṇenāpi vicitreṇa bhavitavyam / na ca tat svabhāvatastathā / tataḥ sahakārivaicitryānupraveśaḥ /

na tu(ca)(28)kṣaṇo 'pi tadanapekṣastathā bhavitumarhatīti /
[ku.1.125] astu dṛṣṭameva sahakāricakram; kimapūrvakalpanayeti cenna- viśvavṛttitaḥ /
viphalā viśvavṛttirno na duḥkhaikaphalāpi vā /
dṛṣṭalābhaphalā nāpi vipralambho 'pi nedṛśaḥ //8 //

yad.i hi pūrvapūrvabhūtapariṇatiparamparāmātramevottarottaranibandhanam, na paralokārthī kaścidiṣṭāpūrtayoḥ pravarteta / na hi niṣphale duḥkhaikaphale vā kaścideko 'pi prekṣāpūrvakārī ghaṭeta; prāgeva jagat / [ku.1.126] lābhapūjākhyātyarthamiti cet- lābhādaya eva kinnibandhanāḥ? na hīyaṃ pravṛttiḥ svarūpata eva taddhetuḥ / yato vānena labdhavyaṃ yovainaṃ pūjayiṣyati, sa kimartham? khyātyarthamanurāgārthaṃ ca / jano dātari mānayitari ca rajyate / "janānurāgaprabhavā hi sampadaḥ" / iti cenna- nītinarmasaciveṣveva tadarthaṃ dānādivyavasthāpanāt / traividyatapasvino dhūrtavakāḥ eveti cenna- teṣāṃ dṛṣṭasampadaṃ pratyanupayogāt / [ku.1.127] sukhārthaṃ tathā karotīti cenna- nāstikairapi tathā karaṇaprasaṅgāt, sambhogavat / lokavyavahārasiddhatvādaphalamapi kriyate, vedavyavahārasiddhatvātsandhyopāsanavaditi cet- gurumatametat, na gurormatam / tato nedamanavasara eva vaktumucitam / [ku.1.128] vṛddhairvipralabdhatvādbālānāmiti cenna- vṛddhānāmapi pravṛtteḥ / na ca vipralambhakāḥ svātmānamapi vipralabhante / te 'pi vṛddhatarairityevamanādiriti cet- na tarhi vipralipsuḥ kaścidatra, yataḥ pratāraṇaśaṅkā syāt / idaṃ prathama eva kaścidanuṣṭhāyāpi dhūrtaḥ parān anuṣṭhāpayatīti cet- kimasau sarvalokottara eva; yaḥ sarvasvadakṣiṇayā sarvabandhuparityāgena sarvasukhavimukho brahmacaryeṇa tapasā śraddhayā vā kevalaparavañcana(29)kutūhalī yāvajjīvamātmānamavasādayati / kathaṃ cainamekaṃ prekṣā (30)pūrvakāriṇo 'pyanuvidadhyuḥ? kena vā cinhenāyamīdṛśastvayā lokottaraprajñena pratāraka iti nirṇītaḥ? na hyetāvato duḥkharāśeḥ pratāraṇasukhaṃ garīyaḥ / (31)yataḥ pākhaṇḍābhimateṣvapyevaṃ dṛśyata iti cenna- hetudarśanādarśanābhyāṃ viśeṣāt / anādau caivambhūte 'nuṣṭhāne pratāyamāne prakārāntaramāśrityāpi bahuvittavyayāyāsopadeśamātreṇa pratāraṇā syāt; (32)natvanuṣṭhānāgocareṇa karmaṇā / anyathā pramāṇavirodhamantareṇa pākhaṇḍitvaprasiddhirapi na syāt /

[ku.1.129] astu dānādhyayanādireva vicitro heturjagadvaicitryasyeti cenna- kṣaṇikatvāt /
apekṣitasya kālāntarabhāvitvāt /
ciradhvastaṃ phalāyālaṃ na karmātiśayaṃ vinā /
(33)sambhogo nirviśeṣāṇāṃ na bhūtaiḥ saṃskṛtairapi //9 //

tasmādastyatiśayaḥ kaścit / īdṛśānyevaitāni svahetubalā'yātāni, yena niyatabhogasādhanānīti cet- tadidamamīṣāmatīndriyaṃ rūpaṃ sahakāribhedo vā? na tāvat aindriyakasyātīndriyaṃ rūpam, vyāghātāt / dvitīye tvapūrvasiddhiḥ / [ku.1.130] siddhyatu bhūtadharma eva gurutvādivadatīndriyaḥ / avaśyaṃ tvayāpyetadaṅgīkaraṇīyam / kathamanyathā mantrādibhiḥ pritibandhaḥ / tathā hi- karatalānalasaṃyogāt yādṛśādevadāho dṛṣṭaḥ, tādṛśādeva mantrādipratibandhe sati dāho na jāyate; asati tu jāyate / tatra na dṛṣṭavaiguṇyamupalabhāmahe / nāpi dṛṣṭasādguṇye 'dṛṣṭavaiguṇyaṃ sambhāvanīyam; tasyaitāvanmātrārthatvāt / anyathā, karmaṇyapi vibhāgaḥ kadācinna jāyeta / na ca pratibandhakābhāvaviśiṣṭā sāmagrī kāraṇam; abhāvasyākāraṇatvāt / tuccho hyasau / pratibandhakottambhakaprayogakāle ca tena vināpi kāryotpatteḥ / prākpradhvaṃsādivikalpena cāniyatahetukatvāpātāt / akiñcitkarasya pratibandhakatvāyogāt; kiñcitkaratve cātīndriyaśakteḥ svīkārāt /

mantrādiprayoge cetaretarābhāvasya sattve 'pi kāryānudayāt /
ato 'tīndrīyaṃ kiñciddāhānuguṇamanugrāhakamagnerunnīyate, yasyāpakurvatāṃ pratibandhakatvamupapadyate; yasminnavikale kāryaṃ jāyate (34)yasyaikajātīyatvādaniyatahetukatvaṃ nirasyata iti /
[ku.1.131] atrocyate- bhāvo yathātathābhāvaḥ kāraṇaṃ kāryavanmataḥ /
pratibandho visāmagrī taddhetuḥ pratibandhakaḥ //10 //

n.a hyabhāvasyākāraṇatve pramāṇamasti / na hi vidhirūpeṇāsau tuccha iti svarūpeṇāpi tathā; niṣedharūpābhāve vidherapi(reva) tucchatvaprasaṅgāt / kāraṇatvasya bhāvatvena vyāptatvāttannivṛttau tadapi nivartata iti cenna- parivartaprasaṅgāt / anvayavyatirekānuvidhānasya ca kāraṇatvaniścayahetorbhāvavadabhāve 'pi tulyatvāt / abhāvasyāvarjanīyatayāsannidhiḥ na tu hetutveneti cet- tulyam / pratiyoginamutsārayatastasyānyaprayuktaḥsannidhiriti cet- tulyam / bhāvasyābhāvotsāraṇaṃ svarūpameveti cet- abhāvasyāpi bhāvotsāraṇaṃ svarūpānnātiricyate / tasmāt yathā "bhāvasyaiva bhāvo janaka" iti niyamo 'nupapannaḥ, tathā "bhāva eva janaka" ityapi / ko hyanayorviśeṣaḥ / [ku.1.132] pratibandhakottambhakaprayogakāle tu vyabhicārastadā syāt; yadi yādṛśe sati kāryānudayaḥ, tādṛśa eva sati utpādaḥ syāt / na tvevam; tadāpi pratipakṣasyābhāvāt / asatpratipakṣo hi (35)pratibandhakābhimato mantraḥ pratipakṣaḥ / sa ca tādṛśo nāstyeva / yastvasti, nāsau pratipakṣaḥ / tathāpi viśeṣye satyeva viśeṣaṇamātrābhāvastatra; sa cottambhakamantra evetyanyaiva sāmagrīti cet- na, viśiṣṭasyāpyabhāvāt / na hi daṇḍini sati adaṇḍānāmanyeṣāṃ nābhāvaḥ, kintu daṇḍābhāvasyaiva kevalasyeti yuktam / yathā hi kevaladaṇḍasadbhāve, ubhayasadbhāve, dvayābhāve vā kevalapuruṣābhāvaḥ sarvatrāviśiṣṭaḥ, tathā kevalottambhakasadbhāve, pratibandhakottambhakasadbhāve, dvayābhāve vā kevapratibandhakābhāvo 'viśiṣṭa ityavadhāryatām / athaivambhūtasāmagrītrayameva kiṃ neṣyate? kāryasya tadvyabhicārāt; jātibhedakalpanāyāṃ ca pramāṇābhāvāt; yathoktenaivopapatteḥ / bhāve vā kāmamasāvastu; kā no hāniḥ / [ku.1.133] prākpradhvaṃsavikalpo 'pi nāniyatahetukatvāpādakaḥ, yasmin sati kāryaṃ na jāyate, tasminnasatyeva jāyata iti, atra saṃsargābhāvasyaiva prayojakatvāt / yastu saṃsargābhāvatādātmyaniṣedhayorviśeṣamanākalayannitaretarābhāvena pratyavatiṣṭhate, sa pratibodhanīyaḥ / tathāpyabhāveṣu jāterabhāvāt kathaṃ trayāṇāmupagrahaḥ syāt; anupagṛhītānāṃ ca kathaṃ kāraṇatvāvadhāraṇamiti cet- mā bhūjjātiḥ / na hi tadupagṛgītānāmeva vyavahārāṅgatvam / sarvatropādhimadvyavahāravilopaprasaṅgāt / [ku.1.134] ete(ane)na pratibandhake satyapi tajjātīyānyasyābhāvasambhavāt kāryotpādaprasaṅgaḥ, anutpāde vā tato 'pyadhikaṃ kiñcidapekṣaṇīyamastīti nirastam / yathā hi "tajjātīye sati kāryaṃ jāyate, arthāt asati na jāyate" iti sthite tadbhāve 'pi tajjātīyāntarābhāvānna bhavitavyaṃ kāryeṇeti (36)na tathaitadapi; anukūlavat pratikūle 'pi sati tajjātīyāntarābhāvānāmakiñcitkaratvāditi / [ku.1.135] yattu "akiñcitkarasye'ti- tadapyasat / sāmagrīvaikalyaṃ pratibandhyapadārtho mukhyaḥ / sa cātra mantrādireva / na tvasau pratibandhakaḥ / tataḥ kiṃ tasyākiñcitkaratvena? tatprayoktārastu pratibandhāraḥ, te ca kiñcitkarā eveti kimasamañjasam / ye tu vyutpādayanti; "kāryānutpāda eva pratibandha" iti- taiḥ (37)"pratibandhamakurvanta eva pratibandhakāḥ" ityuktaṃ bhavati / tathā hi- kāryasyānutpādaḥ prāgabhāvo vā syāt, tasya kālāntaraprāptirvā / na pūrvaḥ, tasyānutpādyatvāt / na dvitīyaḥ, kālasya svarūpato 'bhedāt / tadupādhestu mantramantareṇāpi svakāraṇādhīnatvāt / prāgabhāvāvacchedakakālopādhistadapekṣa iti cenna- mantrātpūrvamapi tasya bhāvāt / tasmāt sāmagrītatkāryayoḥ paurvāparyaniyamāttadabhāvayorapi pūrvāparabhāva upacaryate; vastutastu tulyakālatvameveti nāyaṃ panthāḥ / [ku.1.136] na cedevaṃ śaktisvīkāre 'pi kaḥ pratīkāraḥ ? tathā hi pratibandhakena śaktirvā vināśyate, taddharmo vā, dharmāntaro vā janyate, na janyate vā kimapīti pakṣāḥ / tatrākiñcitkarasya pratibandhakatvānupapatteḥ viparītadharmāntarajanane, tadabhāve satyeva kāryamityabhāvasya kāraṇatvasvīkāraḥ, prāgabhāvādivikalpāvakāśaśca / tadvināśe taddharmavināśe vā punaruttambhakena tajjanane 'niyatahetukatvam; pūrvaṃ svarūpotpādakāt idānīmuttambhakādutpatteḥ / na ca samānaśaktikatayā tulyajātīyatvānnaivamiti sāmpratam; vijātīyeṣu samānaśaktiniṣedhāt / na ca pratibandhakaśaktimevottambhako viruṇaddhi, na tu bhāvaśaktimutpādayatīti sāmpratam; tadanutpādaprasaṅgāt / kālaviśeṣāttadutpāde tadevāniyatahetukatvamiti / [ku.1.137] syādetat- mā bhūtsahajaśaktiḥ; ādheyaśaktistu syāt / dṛśyate hi prokṣaṇādinā vrīhyāderabhisaṃskāraḥ / kathamanyathā kālāntare tādṛśānāmeva kāryaviśeṣopayogaḥ / na ca mantrādīneva sahakāriṇaḥ prāpya te kāryakāriṇa iti sāmpratam- teṣu ciradhvasteṣvapi kāryotpādāt / nāpi pradhvaṃsasahāyāste tathā; evaṃ hi yāgādipradhvaṃsā eva svargādīnutpādayantu; kṛtamapūrvakalpanayā / teṣāmanantatvādanantaphalapravāhaḥ prasajyata iti cet- apūrvepi kalpite tāvāneva phalapravāha iti kutaḥ ? apūrvasvābhāvyāditi cet- tulyamihāpi / tāvatāpi tatpradhvaṃso na vinaśyatīti viśeṣaḥ / [ki.1.138] syādetat-"upalakṣaṇaṃ prokṣaṇādayaḥ; na tu viśeṣaṇam / tathā cāvidyamānairapi tairupalakṣitā vrīhyādayastatra tatropayokṣyante, yathā guruṇā ṭīkā; kuruṇā kṣetram- iti cet- tadasat / na hi svarūpavyāpārayorabhāve 'pyupalakṣaṇasya kāraṇatvaṃ kaścidicchati; atiprasaṅgāt / vyavahāramātraṃ tu tajjñānasādhyam, na tu tatsādhyam / tajjñānamapi svakāraṇādhīnam / na tu tena niranvayadhvastena janyate / (astu tāvat) astu vā tatrāpyatiśayakalpanā; kinnaśchinnam ? yadvā yāgāderapyupalakṣaṇatvamastu / tadupalakṣitaḥ kālo yajvā vā svargādi sādhayiṣyati kṛtamapūrveṇa / [ku.1.139] na ca devadattasya svaguṇākṛṣṭāḥ śarīrādayo bhogāya, tadbhogasādhanatvāt sragādivaditya(numānā)nvayivalādapūrvasiddhernāviśeṣa iti sāmpratam; icchāprayatnajñānairyathāyogaṃ siddhasādhanāt / na ca tadrahitānāmapi bhoga iti yuktimat, yena tato 'pyadhikaṃ siddhyet / nāpisvaguṇotpāditā iti sādhyārthaḥ, manasānaikāntikatvāt / nāpi kāryatve satīti viśeṣaṇāyo hetuḥ; tathāpyupalakṣaṇaireva siddhasādhanāt / asatāṃ teṣāṃ kathamutpādakatvamiti cet- tadetadabhimantraṇādiṣvapi tulyam / [ku.1.140] tasmādbhāvabhūtamatiśayaṃ janayanta eva prokṣaṇādayaḥ kālāntarabhāvine phalāya kalpante /

pramāṇatastadarthamupādīyamānatvāt yāgakṛṣicikitsāvaditi /
anyathā kṛṣyādayo durghaṭāḥ prasajyeran; bījādīnāmāparamāṇvantabhaṅgāt teṣu cāvāntarajāterabhāvānniyatajātīyakāryārambhānupapatteḥ /
atrocyate-[ku.1.141] saṃskāraḥ puṃsa eveṣṭaḥ prokṣaṇābhyukṣaṇādibhiḥ /
svaguṇāḥ paramāṇūnāṃ viśeṣāḥ pākajadayaḥ //11 //

yathā hi devatāviśeṣoddeśena hutāśane havirāhutayaḥ samantrāḥ prayuktāḥ puruṣamabhisaṃskurvate, na vanhiṃ, nāpi devatāḥ; tathā vrīhyādyuddeśena prayujyamānaḥ prokṣaṇādiḥ puruṣameva saṃskurute, na tam / tathā ca kārīrījanitasaṃskārādhārapuruṣasaṃyogājjalamucāṃ sañcaraṇajalakṣaraṇarūpā kriyā, tathā vrīhyādīnāṃ tattaduttarakriyāviśeṣāḥ / yathā caikatra kartṛkarmasādhanavaiguṇyātphalābhāvastathā paratrāpi; āgamikatvasyobhayatrāpi tulyatvāt / [ku.1.142] na tarhi barhiṣa iva vrīhyādeḥ punarupayogāntaraṃ syāt / upayoge vā tajjātīyāntaramapyupādīyeta; aviśeṣāt / na / vicitrā hyabhisaṃskārāḥ / kecidvyāpriyamāṇoddeśyasahakāriṇa eva kārye upayujyante / kimatra kriyatām? vidherdurlaṅghatvāt / yathācābhicārasaṃskāro yaṃ dehamuddiśya prayuktastadapekṣa eva tatsambaddhasyaiva duḥkhamupajanayati nānyasya; na vā tadanapekṣaḥ / evamabhimantraṇādisaṃskārā api bhavanto na manāgapi nopayujyante / kathaṃ tarhi vrīhyādīnāṃ saṃskāryakarmateti cet- prokṣaṇādiphalasambandhādeva / [ku.1.143] nanu yaduddeśena yatkriyate tattatra kiñcitkaram, yathā putreṣṭipitṛyajñau / tathā cābhimantraṇādayo vrīhyādyuddeśena pravṛttāḥ ityanumānamiti cet- tanna- havistyāgādibhiranaikāntikatvāt / na hi te kālāntarabhāviphalānuguṇaṃ kiñcit hutāśanādau janayanti / kiṃ vā na dṛṣṭamindriyaliṅgaśabdavyāpārāḥ prameyoddaśena pravṛttāḥ pramātaryeva kiñcijjanayanti, na prameye iti / [ku.1.144] kṛṣicikitse apyevameva syātāmiti cenna- dṛṣṭenaiva pākajarūpādi (38)pariṇatibhedenopapattāvadṛṣṭakalpanāyāṃ pramāṇābhāvāt / (39)tathā ca lākṣārasāvasekādayo (40)vyākhyātāḥ / ata eva bījaviśeṣasya āparamāṇvantabhaṅge 'pi, paramāṇūnāmavāntarajātyabhāve 'pi, prācīnapākajaviśeṣaireva (41)viśiṣṭāḥ paramāṇavastaṃ taṃ kāryaviśeṣamārabhante / yathā hi kalamabījaṃ yavādeḥ, narabījaṃ vānarādeḥ, gokṣīraṃ mahiṣādeḥ jātyā vyāvartate; tathā tatparamāṇavo 'pi mūlabhūtāḥ pākajaireva vyāvartante / na hyasti sambhavo gokṣīraṃ surabhimadhuraṃ śītam; tatparamāṇavaśca viparītāḥ / (42)tasmāttathābhūtapākajā eva paramāṇavaḥ; yathābhūtairevādyātiśayo 'ntyātiśayo (vā)(43)'ṅkurādirveti kimatra śaktikalpanayā / [ku.1.145] kalpādāvapyevameva / idānīṃ bījādisannaviṣṭānāmasmadādibhirupasampādanam / tadānīṃ tu vibhaktānāmadṛṣṭādeva (44)kevalānmithaḥ saṃsarga iti viśeṣaḥ / na ca vācyamidānīmapi tathaiva kiṃ na syāt; yataḥ kṛṣyādikarmocchede tatsādhyānāṃ bhogānāmucchedaprasaṅgādavyavasthābhayāccādṛṣṭāni (45)(karmāṇi) dṛṣṭakarmavyavasthayaiva bhogasādhanānītyunnīyate / [ku.1.146] tasmātpākajaviśeṣaiḥ saṃsthānaviśeṣaiśca viśiṣṭāḥ paramāṇavaḥ kāryaviśeṣamārabhante / te ca tejo 'nilatoyasaṃsargaviśeṣaiḥ; te ca kriyayā; sā ca nodanābhighātagurutvavegadravatvādṛṣṭavadātmasaṃyogebhyo yathāyathamiti na kiñcidanupapannam / nimittabhedāśca pāke bhavanti / tadyathā- hārītamāṃsaṃ haridrājalāvasiktaṃ (46)haridrāgnipluṣṭam upayogāt sadyo vyāpādayati / "daśarātroṣitaṃ kāṃsye ghṛtaṃ cāpi viṣāyate" / tāmrāpātre paryuṣitaṃ kṣīramapi tiktāyata ityādi /

[ku.1.147] yatra tarhi toye tejasi vāyau vā na pākajo viśeṣaḥ, tatra kathamudbhavānudbhavadravatvakaṭhinatvādayo viśeṣāḥ? kathaṃ vā (ca) pārthive pratimādau pratiṣṭhādinā saṃskṛte 'pi viśeṣābhāvāt pūjanādinā dharmo vyatikrame tvadharmaḥ apratiṣṭhite tu na kiñcit /
na ca tatra yajamānadharmeṇānyasya sāhāyakamācaraṇīyam; anyadharmasyānyaṃ pratyanupayogāt upayoge vā sādhāraṇyaprasaṅgāt /
atrocyate- nimittabhedasaṃsargādudbhavānudbhavādayaḥ /
devatā(47)sannidhānena pratyabhijñānato 'pi vā //12 //

[ku.1.148] upanāyakādṛṣṭaviśeṣasahāyā hi paramāṇavo dravyaviśeṣamārabhante / teṣāṃ viśeṣādudbhūtā(48)nudbhūtabhedāḥ prādurbhavanti / tathā svabhāvadravā apyāpo nimittabhedapratibaddhadravatvāḥ kaṭhinaṃ karakādyārabhante ityādi svayamūhanīyam / pratimādayastu tena tena vidhinā sannidhāpitarudropendramahendrādyabhimānidevatābhedāstatra tatrārādhanīyatāmāsādayanti; daṣṭamūrcchitaṃ rājaśarīramiva viṣāpanayanavidhinā'pāditacaitanyam / sannidhānaṃ ca tatra teṣāmahaṅkāramamakārau, citrādāviva svasādṛśyadarśino rājña iti no darśanam / anyeṣāṃ tu pūrvapūrvapūjitapratyabhijñānaviṣayasya pratiṣṭhitapratyabhijñānaviṣayasya ca tathātvamavaseyam /

etenābhimantritapayaḥpallavādayo vyākhyātāḥ /
[ku.1.149] ghaṭādiṣu kā vārtā ? kuśalaiveti cenna- na hi sāmagrīdṛṣṭaṃ vighaṭayati; nāpyadṛṣṭam; jñāpakatvāt /
nāpyadṛṣṭamutpādayati; dharmajanane sarvadā vijayaprasaṅgāt; viparyaye sarvadā bhaṅgaprasaṅgāt- atrocyate-[ku.1.150] jayetaranimittasya vṛttilābhāya kevalam /
parīkṣya samavetasya parīkṣāvidhayo matāḥ //13 //

yadyapi "dharmādyabhimānidevatāsannidhiratrāpi kriyate; tāśca karmavibhavānurūpaṃ liṅgamabhivyañjayantī'tyasmākaṃ siddhāntaḥ- tathāpi paravipratipatteranyathocyate / tenāpi hi vidhinā tadeva jayasya parājayasya vā nimittamabhivyaktaṃ (49)tadvibhāvakaṃ kāryamunmīlayati / karmaṇaścābhivyaktiḥ sahakārilābha eva / tacca sahakāri "so 'hamanena vidhinā tulāmadhirūḍhaḥ, yo 'haṃ pāpakārī niṣpāpo ve'ti pratyabhijñānam / yadāhuḥ- "tāṃstu devāḥ prapaśyanti svasyaivāntarapūruṣaḥ" / atha vā pratijñānurūpāṃ viśuddhimapekṣya tena dharmo janyate, nimittato vidhānādvijayaphalaśruteśca / aviśuddhiṃ cāpekṣyādharmaḥ / parājayalakṣaṇānapekṣitaphalopadarśanena phalato (50)niṣedhāt / [ku.1.151] atha śaktiniṣedhe kiṃ pramāṇam? na kiñcit / tatkimastyeva? bāḍham / na hi no darśane śaktipadārtha eva nāsti / ko 'sau tarhi? kāraṇatvam / kiṃ tat? pūrvakālaniyatajātīyatvam, sahakārivaikalyaprayuktakāryābhāvavattvaṃ veti / tato 'dhikaniṣedhe kā vārtā? na kācit / tat kiṃ vidhireva? so 'pi (51)nāsti; pramāṇābhāvāt / sandehastarhi kathamevaṃ bhaviṣyati; anupalabdhacaratvāt / (52)vivādastarhi, kutra? anugrāhakatvasāmyātsahakāriṣvapi śaktipadaprayogāt sahakāribhede / tatrāpi- dahanāderanugrāhako 'dhiko 'styeva, yaḥ pratibandhakairapanīyata iti yadi, tadā na vivadāmahe / asmadabhipretasya cābhāvāderanugrāhakatvamaṅgīkṛtya niḥsādhanā mīmāsaṃkā api na vipratipattumarhanti / tataḥ- abhāvādiranugrāhaka ityeke, netyapare, iti vivādakāṣṭhāyāṃ vyutpāditaṃ caitasyānugrāhakatvam / kimaparamavaśiṣyate, yatra pramāṇamabhidhānīyamityalamativistareṇa / [ku.1.152] tathāpi cetana evāyaṃ saṃskriyate, na bhūtānīti kuto nirṇaya iti cet- ucyate / bhoktṛṇāṃ nityavibhūnāṃ sarvadehaprāptāvaviśiṣṭāyāṃ viśiṣṭairapi bhūtairniyāmakābhāvātpratiniyatabhagāsiddheḥ / na hi taccharīraṃ tanmanastānīndriyāṇi viśiṣṭānyapi tasyaiveti niyamaḥ;niyāmakābhāvāt (viśeṣābhāvāt) / tathā ca sādhāraṇavigrahavattvaprasaṅgaḥ / na ca bhūtadharma eva (53)kañciccetanaṃ pratyasādhāraṇaḥ; viparyayadarśanāt / dvitvādivaditi cenna- tasyāpi śarīrāditulyatayā pakṣatvāt / niyatacetanaguṇopagraheṇaiva tasyāpi niyamaḥ, na tu tajjanyatāmātreṇa; svayamaviśeṣāt / [ku.1.153] tathāpi tajjanyatayaiva niyamopapattau vipakṣe bādhakaṃ kimiti ceta- kāryakāraṇabhāvabhaṅgaprasaṅgaḥ; śarīrādīnāṃ cetanadharmopagraheṇaiva taddharmajananopalabdheḥ / tadyathā- icchopagraheṇa prayatnaḥ, jñānopagraheṇecchādayaḥ, tadupagraheṇa sukhādaya ityādi / prakṛte 'pi cetanagatā eva buddhyādayo niyāmakāḥ syuriti cenna; śarīrādeḥ prāk teṣāmasattvāt / tathā ca niratiśayāścetanāḥ sādhāraṇāni bhūtānīti na bhuktiniyama upapadyate / [ku.1.154] etena sāṅkhyamatamapāstam / evaṃ hi tat / akāraṇamakāryaḥ kūṭasthacaitanyasvarūpaḥ puruṣaḥ / ādikāraṇaṃ prakṛtiracetanā pariṇāminī / tato mahadādisargaḥ / na hi citireva viṣayabandhanasvabhāvā; anirmokṣaprasaṅgāt / nāpi prakṛtireva tadīyasvabhāvā; tathāpi nityatvenānirmokṣaprasaṅgāt / nāpi ghaṭādirevāhatya tadīyaḥ; dṛṣṭādṛṣṭatvānupapatteḥ / nāpīndriyamātrapraṇāḍikayā; vyāsaṅgāyogāt / nāpīndriyamanodvārā; svapnadaśāyāṃ varāhavyāghrādyabhimānino narasyāpi naratvenātmo(54)padhānāyogāt / nāpyahaṅkāraparyantavyāpāreṇa; suṣuptyavasthāyāṃ tadvyāpāravirāme 'pi śvāsaprayatnasantānāvasthānāt / tad yadetāsvavasthāsu savyāpāramekamanuvartate, yadāśrayā cānubhavavāsanā, tadantaḥkaraṇamupārūḍhor'thaḥ puruṣasyopadhānī bhavati / bhedāgrāhācca niṣkriye 'pi tasmin puruṣe kartṛtvābhimānaḥ, tasminnacetane 'pi cetanābhamānaḥ tatraiva karmāvasānā / puruṣastu puṣkarapalāśavat (55)sarvathā nirlepaḥ / [ku.1.155] ālocanaṃ vyāpāra indriyāṇām; vikalpastu manasaḥ; abhimāno 'haṅkārasya; kṛtyadhyavasāyo buddheḥ / sā hi buddhiraṃśatrayavatī; puruṣoparāgo viṣayoparāgo vyāpārāveśaścetyaṃśāḥ / bhavati hi mayedaṃ kartavyamiti / tatra mayeti cetanoparāgo darpaṇasyeva mukhoparāgo bhedāgrahādatāttvikaḥ / idamiti viṣayoparāga indriyapraṇāḍikayā pariṇatibhedo darpaṇasyeva niśvāsābhihatasya malinimā pāramārthikaḥ / etadubhayāyatto vyāpāraveśo 'pi / tatraivaṃrūpavyāpāralakṣaṇāyā buddherviṣayoparāgalakṣaṇaṃ jñānam / tena saha yaḥ puruṣoparāgasyātātvikasya sambandho darpaṇapratibimbitasya mukhasyeva malinimnā, sopalabdhiriti / tadevamaṣṭāvapi dharmādayo bhāvā buddhereva; tatsāmānādhikaraṇyenādhyavasīyamānatvāt /

na ca buddhireva svabhāvataścetaneti yuktam- pariṇāmitvāt; puruṣasya tu kūṭasthānityatvāditi /
[ku.1.156] tadetadapi prāgeva nirastam /
tathā hi- kartṛdharmā niyantāraḥ cetitā ca sa eva naḥ /
anyathānapavargaḥ syādasaṃsāro 'thavā dhruvaḥ //14 //

kṛtisāmānādhikaraṇyavyavasthitāstāvaddharmādayo niyāmakā iti vyavasthitam / cetano 'pi kartaiva; kṛticaitanyayoḥ sāmānādhikaraṇyenānubhavāt / na cāyaṃ (nāyaṃ) bhramaḥ; bādhakābhāvāt / paraṇāmitvādghaṭavaditi bādhakamiti cenna- kartṛtve 'pi samānatvāt / tathā ca kṛtirapi (56)(svā)bhāvikī mahato na syāt / dṛṣṭatvādayamadoṣa iti cet tulyam / (57)acetanākāryatvaṃ bādhakam, kāryakāraṇayostādātmyāditi cenna- asiddheḥ / na hi kartuḥ kāryatve pramāṇamasti / pratyuta "vītarāgajanmādarśanā'(nyā-3.1.25.)diti nyāyādanāditaiva siddhyati / yadyacca kārye rūpaṃ dṛśyate tasya tasya kāraṇātmakatve rāgādayo 'pi prakṛtau svīkartavyāḥ syuḥ / tathā ca saiva buddhiḥ, na prakṛtiḥ; bhāvāṣṭakasampannatvāt / sthūlatāmapahāya sūkṣma(rūpa)tayā te tatra santīti cet caitanyamapi tathā bhaviṣyati / tathāpyasiddho hetuḥ / tathā sati ghaṭādīnāmapi caitanyaprasaṅgaḥ, tādātmyāditi cet- rāgādimattvaprasaṅgo 'pi durvāraḥ / saukṣmyaṃ ca samānamiti / tasmāt yajjātīyāt kāraṇādyajjātīyaṃ kāryaṃ dṛśyate, tathā bhūtāttathābhūtamātramanumātavyam; na tu yāvaddharmakaṃ kāraṇaṃ tāvaddharmakaṃ kāryam, vyabhicārāditi kimanenāprastutena / [ku.1.157] yadi ca buddhirnityā; anirmokṣaprasaṅgaḥ / puṃsaḥ sarvadā sopādhitve svarūpeṇānavasthānāt / atha vilīyate, tato nānādervilaya ityādimattve, tadanutpattidaśāyāṃ ko niyantā? prakṛteḥ sādhāraṇyāt / tathā cāsaṃsāraḥ / pūrvapūrvabuddhivāsanānuvṛtteḥ sādhāraṇye 'pyasādhāraṇīti cet- buddhinivṛttāvapi taddharmavāsanānuvṛttirityapadarśanam / saukṣmyānna doṣa iti cet- muktāvapi punaḥpravṛttiprasaṅgaḥ / niradhakāratvānnaivamiti cet- tarhi sādhikārā (58)prasuptasvabhāvā buddhireva prakṛtirastu, kṛtamantarā prakṛtyahaṅkāramanaḥśabdānāmarthāntarakalpanayā / saiva hi tattadvyāpāra(59)yogāttena tena śabdena vyapadiśyate śārīravāyuvaditi āgamo 'pi saṅgacchate ityato 'pi heturasiddhaḥ / adhikāranivṛttyā buddherapravṛttirapavargaḥ / vāsanāyogaścādhikāraḥ / tataḥ saṃsāraḥ / [ku.1.158] dharmadharmiṇoratyantabhede ca kauṭasthyāvirodhaḥ / bhedaśca viruddhadharmādhyāsalakṣaṇo ghaṭapaṭādivat pratyakṣasiddhaḥ / na ca sāmānādhikaraṇyādabhedo 'pi / taddhi samānaśabdavācyatvam, ekajñānagocaratvam, ekādhikaraṇatvam, ādhārādheyabhāvaḥ, viśeṣyatvam, sambandhamātraṃ vā bhede eva bhede 'pi cacopapadyamānam, nābhedaṃ spṛśatīti sarvamavadātam / [ku.1.159] syādetat / nityavibhubhoktṛsadbhāve sarvametadevaṃ syāt / sa eva kutaḥ? bhūtānāmeva cetanatvāt /

kāyākārapariṇatāni (bhū) tāni tathā; anvayavyatirekābhyāṃ tathopalabdheḥ /
karmajñānavāsane tu sarvatra pratibhūtaniyate anuvartiṣyete, yato bhogapratisandhānaniyama iti cet- ucyate /
nānyadṛṣṭaṃ smaratyanyo naikaṃ bhūtamapakramāt /
vāsanāsaṅkramo nāsti na ca gatyantaraṃ sthire //15 //

n.a hi bhūtānāṃ samudāyaparyavasitaṃ caitanyam; pratidinaṃ tasyānyatve pūrvapūrvadivasānubhūtasyāsmaraṇaprasaṅgāt / nāpi pratyekaparyavasitam; karacaraṇādyavayavāpāye tadanubhūtasya smaraṇāyogāt / nāpi mṛgamadavāsaneva vastrādiṣu, saṃsargādanyavāsanānyatra saṅkrāmati; mātrānubhūtasya garbhasthena bhrūṇena smaraṇaprasaṅgāt / na copādānopādeyabhāvaniyamo gatiḥ; sthirapakṣe paramāṇūnāṃ tadabhāvāt / khaṇḍāvayavinaṃ prati ca vicchinnānāmanupādānatvāt / pūrvasiddhasya cāvayavino vināśāt / [ku.1.160] astu tarhi kṣaṇabhaṅgaḥ / na cātiśayo (60) vyatiricyate; kiṃ tu sādṛśyatiraskṛtatvāt drāgeva na vikalpyate / kāryadarśanādadhyavasīyate antyātiśayavat / tathā ca bhūtānyeva tathā tathotpadyante, yathā yathā pratisandhānaniyamādayo 'pyupapadyante /

kṣaṇikatvasiddhāvevametat /
tadeva tvanyatra vistareṇa pratiṣiddham /
api ca-[ku.1.161] na vaijātyaṃ vinā tatsyānna tasminnanumā bhavet /
vinā tena na tatsiddhirnādhyakṣaṃ niścayaṃ vinā //16 //

n.a hi, "karaṇākaraṇayostajjātīyasya sataḥ sahakārilābhālābhau tantra'mityabhyupagame kṣaṇikatvasiddhiḥ; tathaikavyaktāvapyavirodhāt / tadvā tādṛgveti na kaścidviśeṣa iti nyāyāt / tatastāvanādṛtya vaijātyamaprāmāṇikamevābhyupeya(gantavya)m / [ku.1.162] evaṃ ca, "kāraṇavat kārye 'pi kiñcidvaijātyaṃ syāt yasya kāraṇāpekṣā, na tu dṛṣṭajātīyasya" iti śaṅkayā na tadutpattisiddhiḥ / dṛṣṭajātīyamākasmikaṃ syāditi cenna- tatrāpi kiñcidanyadeva prayojakaṃ bhaviṣyatītyaviredhāt / "na kāryasya viśeṣastatprayuktatayopalabhyate; nāpi kāryasāmānyasyānyaprayojakaṃ dṛśyate" iti cet- tat kiṃ kāraṇasya viśeṣaḥ svagatastatprayojakatayopalabdhaḥ, kāraṇasāmānyasya vānyatprayojyāntaraṃ dṛśyate; yato vivakṣitasiddhiḥ syāt / śaṅkā tūbhayatrāpi sulabheti / kāryajanmājanmabhyāmunnīyata iti cenna- sahakārilābhālābhābhyāmevopapatteḥ / unnīyatāṃ vā; kāryeṣu śaṅkiṣyate; niṣedhakābhāvāt / na hi dhūmasya viśeṣaṃ dahanaprayojyaṃ pratiṣeddhuṃ svabhāvānupalabdhiḥ prabhavati / kāryaikaniśceyasya tadanupalabdherevāniścayopapatteḥ / kāryasya cātīndriyasyāpi sambhavāt; ata evānupalabdhyantaramapi niravakāśamiti / [ku.1.163] evaṃ vidhirūpayorvyāvṛttirūpayorvā jātyorvirodhe sati na samāveśaḥ / samāviṣṭayośca parāparabhāvaniyamaḥ; anyūnānatiriktavṛttijātidvayakalpanāyāṃ pramāṇābhāvāt / vyāvartyabhedābhāvena virodhānavakāśe bhedānupapatteḥ / parasparaparihāravatyośca samāveśe gotvāśvatvayorapitathā bhāvaprasaṅgāt / sāmagrīvirodhānnaivamiti cet- (61)kuta etat? parasparaparihāreṇa sarvadā vyavasthiteriti cet- nedamapyadhyakṣam / ekadeśasamāveśena tu sāmagrīsamāveśo 'pyunnīyate (62)yāvat / (63)tatkāryayoḥ parasparaparihṛtisvabhāvatvāditi cettarhi kampaśiṃśapayoḥ parasparaparihāravatyorna samāveśaḥ syāt / dṛśyate tāvadidamiti cet- gotvāśvatvayorapi na dṛkṣyata iti kā pratyāśā? tathā ca gatamanupalabdhiliṅgenāpi, kvacidapi virodhāsiddheḥ / [ku.1.164] tato vipakṣe bādhakābhāvāt svabhāvaheturapyapāstaḥ / nanu- asti tat / tathā hi- vṛkṣajanakapatrakāṇḍādyantarbhūtā śiṃśapāsāmagrī / sā vṛkṣamatipatya bhavantī svakāraṇamevātipatet / evaṃ śākhādimanmātrānubandhī vṛkṣavyavahāraḥ; tadviśeṣānubandhī ca śiṃśapāvyavahāraḥ / sa kathaṃ tamatipatyātmānamāsādayediti- cet- evaṃ tarhi śiṃśapāsāmagryantarbhūtā calanasāmagrī / tatastāmatipatya calanādirūpatā bhavantī svakāraṇamevātipatet / tathā śākhādimadviśeṣānubandhī śiṃśapāvyavahāraḥ, tadviśeṣānubandhī ca calanavyavahāraḥ / sa kathaṃ tamatipatyātmānamāsādayediti tulyam / [ku.1.165] nodanādyāgantukanibandhanaṃ calanatvam, na tu tadviśeṣamātrādhīnamiti cet- yadi nodanādayaḥ svabhāvabhūtāḥ; tatastadviśeṣā eva / athāsvabhāvabhūtāḥ; tataḥ sahakāriṇa eva / tataḥ (tathā ca) tānāsādya nirviśeṣaiva śiṃśapācalanasvabhā(vatvamā)(vān ā)vamārabhata iti / tathā ca kutaḥ kṣaṇikatvasiddhiḥ? [ku.1.166] svabhāvabhūtā evāgantukasahakāryanupraveśādbhavantīti cet- evaṃ tarhi vṛkṣasāmagryāmāgantukasahakāryanupraveśādeva śiṃśapāpi jāyata iti na kaścidviśeṣaḥ / [ku.1.167] evametat / kintu śiṃśapājanakāstarusāmagrīmupādāyaiva calanajanakāstu na tāmeva; kiṃ tu mūrtamātram; tathā darśanāditi cenmaivam; kampajanakāḥ śiṃśapājanakaviśeṣā api santastānatipatanti; na tu vṛkṣajanakaviśeṣāḥ śiṃśapājanakāstāniti niyāmakābhāvāt / [ku.1.168] śiṃśapājanakāstadviśeṣā eva / kampakāriṇastu na tathā; kintvāgantavaḥ[ntuka] sahakāriṇa iti cet- evaṃ tarhi tānāsādya sadṛśarūpā api kecit kampakāriṇaḥ, anāsāditasahakāriṇastu na tathā / tathā ca tadvā tādṛgveti na kaścidviśeṣa (64) iti syāt / [ku.1.169] tasmādviruddhayorasamāveśa eva / samāviṣṭayośca parāparabhāva eva / anevaṃbhūtānāṃ dravyaguṇakarmādibhāvenopādhitvamātram / teṣāṃ tu viruddhānāṃ na samāveśo vyaktibhedāt / jātīnāṃ ca bhinnāśrayatvāt / tathā ca kutaḥ kṣaṇikatm? vaijātyābhyupagame ca kuto 'numānavārtā / [ku.1.170] mā bhūdanumānamiti cenna- tena hi vinā (65)na tat siddhyet / na hi kṣaṇikatve pratyakṣamasti; tathā niścayābhāvāt / gṛhītaniścita evārthe tasya prāmāṇyāt / anyathātiprasaṅgāt / [ku.1.171] nanu vartamānaḥ kṣaṇo 'dhyakṣagocaraḥ / na cāsau (66) pūrvāparakṣaṇātmā / tato vartamānatvaniścaya eva bhedaniścaya iti cet- kimatra tadabhi[pi] matamāyuṣmataḥ? yadi dharmyeva nīlādiḥ, na kiñcidanupapannam; tasya sthairyāsthairyasādhāraṇyāt / atha dharmaḥ "tadbhedaniścaye 'pi dharmiṇaḥ kimāyātam? tasya tato 'nyatvāt / vartamānāvartamānatvamekasya viruddhamiti cet- yadi sadasattvaṃ tat" tanna; anabhyupagamāt / tādrūpyeṇaiva pratyabhijñānāt / sadasatsambandhaścet- kimasaṅgatam? jñānavattadupapatteḥ / krameṇānekasambhandha ekasyānupapanna iti cet- astitāvadato nirūpaṇīyam kṣaṇapratyayastu bhrānto 'pi nāstīti viśeṣaḥ / [ku.1.172ṭasyādetat /

mā bhūdadhyakṣa(67)manumānaṃ vā kṣaṇikatve; tathāpi sandeho 'stu /
etāvatāpi siddhaṃ samīhitaṃ cārvākasyeti cet- ucyate /
sthairyadṛṣṭyorna sandeho na prāmāṇye virodhataḥ /
ekatāniścayo yena kṣaṇe, tena sthire mataḥ //17 //

n.a hi sthire taddarśane vā svarasavāhī sandehaḥ; pratyabhijñānasya durapahnavatvāt / nāpi tatprāmāṇye; sa hi na tāvatsārvatrikaḥ; vyāghātāt / tathā hi- prāmāṇyāsiddhau sandeho 'pi na siddhyet; tatsiddhau vā tadapi siddhyet / (68)niścayasya tadadhīnatvāt koṭidvayasya cādṛṣṭasyānupasthāne kaḥ sandehārthaḥ? taddarśane ca kathaṃ sarvathā tadasiddhiḥ / etenāprāmāṇikastadvyavahāra iti nirastam; sarvathā prāmāṇyāsiddhau tasyāpyasiddheḥ? [ku.1.173] prakṛte prāmāṇyasandehaḥ, lūnapunarjātakeśādau vyabhicāradarśanāditi cet- na ekatvaniścayasya tvayāpīṣṭatvāt / aniṣṭau vā na kiñcitsiddhyet / siddhyatu, yatra viruddhadharmaviraha iti cet- tenaiva sthiratvamapi niścīyate / sa iha sandihyata iti cet- tulyametat / kvacinniścayo 'pi kathañciditi cet- samaḥ samādhiḥ / [ku.1.174] nanvetat kāraṇatvaṃ yadi svabhāvo bhāvasya, nīlādivat, tadā sarvasādhāraṇaṃ syāt / na hi nīlaṃ (69) kañcitpratyanīlam /

athaupādhikam; tadopādherapi svābhāvikatve tathātvaprasaṅgaḥ /
aupādhikatve tvanavasthā /
athāsādhāraṇatvamapyasya svabhāva eva; tata utpatterārabhya kuryāt; sthirasyaikasvabhāvatvāditi cet- ucyate-[ku.1.175] hetuśaktimanādṛtya nīlādyapi na vastusat /
tadyuktaṃ tatra tat śaktamiti sādhāraṇaṃ na kim //18 //

sarvasādhāraṇanīlādivaidharmyeṇ.a kālpanikatvaṃ kāryakāraṇabhāvasya vyutpādayatā nīlādi pāramārthikamevābhyupagantavyam, anyathā tadvaidharmyaiṇa hetuphalabhāvasyāpāramārthikatvānupapatteḥ / na ca kāryakāraṇabhāvasyāpāramārthikatve nīlādi pāramārthikaṃ bhavitumarhati, nityatvaprasaṅgāt / tasmādasya pāramārthikatve 'paramapi tathā, navobhayamapīti / [ku.1.176] ṭhakathamekamanekaṃ parasparaviruddhaṃ kāryaṃ kuryāt / tatsvabhāvatvāditi yadi, tadotpatterārabhya kuryādaviśeṣāt" ityapi na yuktam; tattatsahakārisācivye tattatkāryaṃ karotīti svabhāvavyavasthāpanāt (svabhāvavyavahārasthāpanāt) / idaṃ ca sādhāraṇameva, sarvairapi tathopalambhāt / na hi nīlāderapyanyat sādhāraṇyamiti / [ku.1.177] syādetat / astu sthiram; tathāpi nityavibhorna kāraṇatvamupapadyate / tathā hi- anvayavyatirekābhyāṃ kāraṇatvamavadhāryate, nānvayamātreṇa; atiprasaṅgāt / na ca nityavibhūnāṃ vyatirekasambhavaḥ / na ca sopādhirasāvastyeveti sāmpratam; tathābhūtasyopādhisambandhe 'pyanadhikārāt / janito hi tena sa tasya syāt, nityo vā / na prathamaḥ, pūrvavat / nāpi dvitīyaḥ, pūrvavadeva / tathāpi copādhireva vyatirekaḥ; na tasya; aviśeṣāt / tadvata iti cet- (na tasya / aviśeṣāttadvata iti cet-) na; sa copādhiścetyato 'nyasya

tadvatpadārthasyābhāvāt /
bhāve vā sa eva kāraṇaṃ syāt /
atrocyate-[ku.1.178] pūrvabhāvo hi hetutvaṃ mīyate yena kenacit /
vyāpakasyāpi nityasya dharmidhīranyathā na hi //19 //

bhavedeva.m, yadyanvayavyatirekāveva kāraṇatvam; kiṃ tu kāryānniyataḥ pūrvabhāvaḥ / sa ca kvacidanvayavyatirekābhyāmavasīyate, kvaciddharmigrāhakātpramāṇāt / anyathā kāryāt kāraṇānumānaṃ kvāpi na syāt; tena tasyānuvidhānānupalambhāt upalambhe vā kāryaliṅgānavakāśāt / pratyakṣata eva tatsiddheḥ / tajjātīyānuvidhānadarśanātsiddhiranyatrāpi na vāryate / [ku.1.179] tathāpi koṣṭhagatyānuvihitānvayavyatirekameva kāryāt kāraṇaṃ siddhyet; anyatra tathā darśanāditi cenna- bādhena saṅkocāt; vipakṣe bādhakābhāvena cāvyāpteḥ / darśanamātreṇa cotkarṣasamatvāt / asya ceśvare vistaro vakṣyate / sarvavyāpakānāṃ sarvān pratyanvayamātraviśeṣe kāraṇatvaprasaṅgo bādhakamiti cenna- anvayavyatirekavajjātīyatayā vipakṣe bādhakena ca viśeṣe 'natiprasaṅgāt / tathā hi- kāryaṃ samavāyikāraṇavad dṛṣṭamityadṛṣṭāśrayamapi tajjātīyakāraṇakam- āśrayābhāve kiṃ pratyāsannam asamavāyikāraṇaṃ syāt / tadabhāve nimittamapi kimupakuryāt / tathā cānutpattiḥ satatotpattirvā sarvatrotpattirvā syāt evamapi nimittasya sāmarthyādeva niyatadeśotpāde sa eva deśo 'vaśyāpekṣaṇīyaḥ syāt /

tathā ca sāmānyato deśasiddhau itarapṛthivyādibādhe tadatiriktasiddhiṃ ko vārayet /
evamasamavāyinimitte cohanīye /
[ku.1.180] ityeṣā sahakāriśaktirasamā māyā durunnītitaḥ mūlatvātprakṛtiḥ prabodhabhayato 'vidyeti yasyoditā /
devo 'sau virataprapañcaracanākallolakolāhalaḥ sākṣātsākṣitayā manasyabhiratiṃ badhnātu śānto mama //20 //

iti śrīnyāyakusumāñjalau prathamaḥ stabakaḥ //

śrīḥ

nyāyakusumāñjalau dvitīyastabakaḥ //

[ku.2.201]

tadevaṃ sāmānyataḥ (70)siddhe alaukike hatau- tatsādhanenāvaśyaṃ bhavitavyam / na ca tacchakyamasmadādibhirdraṣṭum /

na cādṛṣṭena vyavahāraḥ- tato lokottaraḥ sarvānubhāvī sambhāvyate /
[ku.2.202] (71)nanu nityanirdeṣavedadvārako yogakarmasiddhasarvajñadvārako vā dharmasampradāyaḥ syāt /
kiṃ parameśvarakalpanayeti cet- (72)atrocyate- pramāyāḥ paratantratvāt sargapralayasambhavāt /
(73)tadanyasminnanāśvāsānna vidhāntarasambhavaḥ //1 //

[ku.2.203] tathā hi...pramājñānahetvatiriktahetvadhīnā kāryatve sati tadviśeṣatvāt apramāvat / yadi ca tāvanmātrādhīnā bhavet, apramāpi pramaiva bhavet / asti hi tatra jñānahetuḥ / anyathā jñānamapi sā na syāt / [ku.2.204] jñānatve 'pyatiriktadoṣānupraveśādaprameti cet- evaṃ tarhi doṣābhāvamadhikamāsādya pramāpi jāyeta; niyamena tadapekṣaṇāt / astu doṣābhāvo 'dhikaḥ, bhāvastu neṣyata iti cet- bhavedapyevam, yadi niyamena doṣairbhāvarūpaireva bhavitavyam / na tvevam; viśeṣādarśanāderabhāvasyāpi doṣatvāt / kathamanyathā tataḥ saṃśayaviparyayau? tatastadabhāvo bhāva eveti kathaṃ sa neṣyate? [ku.2.205] syādetat- śabde tāvat vipralipsādayo bhāvā eva doṣāḥ / tatastadabhāve svata eva śābdī prameti cet- na- anumānādau liṅgaviparyāsādīnāṃ (74)bhāvānāmapi doṣatve tadabhāvamātreṇa pramānutpatteḥ / "anyatra yathātathāstu / śabde tu vipralipsādyabhāve vaktṛguṇāpekṣā nāstī'ti cenna- guṇābhāve tadapramāṇyasya vaktṛdoṣāpekṣā nāstīti viparyayasyāpi (75)tulyatvāt / aprāmāṇyaṃ prati doṣāṇāmanvayavyatirekau sta iti cenna- prāmāṇyaṃ pratyapi guṇānāṃ tayoḥ sattvāt / [ku.2.206] pauruṣeyaviṣaye iyamastu vyavasthā / apauruṣeye tu doṣanivṛttyaiva prāmāṇyamiti cenna- guṇanivṛttyāprāmāṇyasyāpi sambhavāt / tasyā aprāmāṇyaṃ prati sāmarthyaṃ nopalabdhamiti cet- doṣanivṛtteḥ prāmāṇyaṃ prati kva sāmarthyamupalabdham? "lokavacasī'ti cet- tulyam / tadaprāmāṇye doṣā eva kāraṇam; gumanivṛttistvavarjanīyasiddhasannidhiriti cet- prāmāṇyaṃ prati guṇeṣvapi tulyametat / guṇānāṃ doṣotsāraṇaprayuktaḥ sannidhiriti cet- doṣāṇāmapi guṇotsāraṇaprayukta ityastu / niḥsvabhāvatvamevamapauruṣeyasya vedasya syāditi cet- ātmānamupālabhasva / tasmāt yathā- dveṣarāgābhāvāvinābhāve 'pi rāgadveṣayo (76)ranuvidhānaniyamāt pravṛttinivṛttiprayatnayo rāgadveṣakāraṇakatvam; na tu nivṛttiprayatno dveṣahetukaḥ, pravṛttiprayatnastu satyapi rāgānuvidhāne dveṣābhāvahetuka iti vibhago yujyate; viśeṣābhāvāt- tathā prakṛte 'pi / [ku.2.207] tathāpi vedānāmapauruṣeyatve siddhe apetavaktṛdoṣatvādeva prāmāṇyaṃ setsyati / tataḥ siddhe prāmāṇye guṇābhāve 'pi taditi doṣābhāva eva hetuḥ; akāraṇaṃ guṇā iti cenna- apetavaktṛguṇatvena satpratipakṣatvaprasaṅgāt / "svata eva prāmāṇyaniścayaḥ / kiṃ tu śaṅkāmātramanenāpanīyate; doṣanibandhanatvāttasya tadabhāve 'bhāvāt / ato nedamanumānavat (anumānaṃ) satpratisādhanīkartumucitamiti cet-na-guṇanivṛttinibandhanāyāḥśaṅkāyāḥsulabhatvāt / tasyāḥ kevalāyā aprāmāṇyaṃ pratyanaṅgatvānna śaṅketi cet- doṣanivṛtterapi kevalāyāḥ prāmāṇyaṃpratyanaṅgatvānna tayā śaṅkānivṛttiriti tulyamiti / [ku.2.208] evaṃ prāmāṇyaṃ parato jñāyate anabhyāsadaśāyāṃ sāṃśayikatvāt aprāmāṇyavat / yadi tu svato jñāyeta, kadācidapi prāmāṇyasaṃśayo na syāt jñānatvasaṃśayavat; niścite tadanavakāśāt / nahi sādhakabādhakapramā(sādhakapramā)ṇābhāvamavadhūya samānadharmādi darśanādevāsau; tathā sati tadanucchedaprasaṅgāt / [ku.2.209] atha pramāṇavadapramāṇe 'pi tatpratyayadarśanāt viśeṣādarśanāt bhavati śaṅketyabhiprāyaḥ- tat kiṃ pramāṇajñānopalambhe 'pi na tatprāmāṇyamupalabdham, pramāṇajñānameva vā nopalabdham? ādye kathaṃ svataḥ prāmāṇyagrahaḥ; pratyayapratītāvapi tadapratīteḥ / dvitīye kathaṃ tatra śaṅkā; dharmiṇa evānupalabdheriti / [ku.2.210] yadapi jhaṭiti pracuratarasamarthapravṛttyanyathānupapattyā svataḥ prāmāṇyamucyate- tadapi nāsti; anyathaivopapatteḥ / jhaṭiti pravṛttirhi jhaṭiti tatkāraṇopanipātamantareṇānupapadyamānā tamākṣipet / pracurapravṛttirapi svakāraṇaprācuryam / icchā ca pravṛtteḥ kāraṇam / tatkāraṇamapīṣṭābhyupāyatājñānam / tadapi tajjātīyatvaliṅgānubhavaprabhavam / so 'pīndriyasannikarṣādijanmā / na tu prāmāṇyagrahasya kvacidapyupayogaḥ / upayoge vā svata eveti kuta etat? tataḥ samarthapravṛttiprācuryamapi prāmāṇyaprācuryāttadgrahaṇaprācuryādvā svatastvaṃ tu tasya kvopayujyate / na hi pipāsūnāṃ jhaṭiti pracurā samarthā ca pravṛttirambhasīti pipāsopaśamanaśaktistasya pratyakṣā syāt / [ku.2.211] syādetat- prāmāṇyagrahe sati sarvametadupapadyate / sa ca svato yadi na syāt, na syādeva; parataḥpakṣasyānavasthāduḥsthatvāditi- cet- na- tadagrahe 'pyarthasandehādapi sarvasyopapatteḥ / na cānavasthāvapi; prāmāṇyasyāvaśyajñeyatvānabhyupagamāt / anyathā svataḥpakṣe 'pi sā syāt / [ku.2.212] liṅgaṃ niścitameva niścāyakam / tatastanniścayārthamavaśyaṃ liṅgāntarāpekṣāyāmanavastheti cet- tatkimanupapadyamānor'thaḥ aniścita eva svopapādakamākṣipati; yenānavasthā na syāt / pratyakṣeṇa tasya niścayāttasya ca sattayaiva niścāyakatvānnaivamiti cet- mamāpi pratyakṣeṇa liṅganiścayāt tasya ca sattayaiva niścāyakatvānnaivamiti tulyam / [ku.2.213] liṅgajñānasya prāmāṇyāniścaye kathaṃ tanniśca(liṅganirṇa)yaḥsyāditi cet- anupapadyamānārthajñānaprāmāṇyāniścaye kathaṃ tanniścaya iti tulyam / na hi niścayena svaprāmāṇyaniścayena vā viṣayaṃ niścāyayati pratyakṣam; api tu svasattayetyuktamiti cet- tulyam / [ku.2.214] tathāpi yadi tat liṅgābhāsaḥ syāt, tadā kā vārteti cet- anupapadyamāno 'pyartho yadyābhāsaḥ syāt, tadā kā vārteti tulyam / so 'pi prāmāṇyamākṣipatītyutsargaḥ / sa ca kvacidvādhakenāpodyata iti cet- liṅge 'pyevamiti tulyam / tarhi prāmāṇyānumāne'pi śaṅkā tadavasthaiveti niṣphalaḥ prayāsa iti cet- etadapi tādṛgeva / anupapadyamānor'tha evāsau tathāvidhaḥ kaścit yaḥ svapne 'pi nābhāsaḥ syāt / tato nā'śaṅketi cet- liṅge 'pyevamiti samaḥ samādhiḥ / [ku.2.215] kaḥ punarasāvarthaḥ, yaḥ svapne 'pi nābhāsaḥ syāt? yadanupalambhe vibhramāvakāśaḥ, (77)yādṛgupalambhe ca tadbādhavyavasthā / anyathā hi tathābhūtasyāpi vyabhicāre sāpi na syāt / mā bhūditi cenna- bhavitavyaṃ hi tattvātatvavibhāgena (tattvātattvavyavasthā) anyathā vyāghātāt / kathaṃ hi niyāmakaniḥśeṣaviśeṣopalambhe 'pi viparītāropaḥ? tathābhāve vā tadatiriktaviśeṣānupalambhe kathaṃ bādhakam? tadabhāve tvabādhasya kathaṃ bhrāntatvamiti / [ku.2.216] syādetat- parataḥprāmāṇye 'pi nityatvādvedānāmanapekṣatvam; mahājanaparigrahācca prāmāṇyamiti ko virodhaḥ? na; ubhayasyāpyasiddheḥ / [ku.2.217] na hi varṇā eva tāvānnityaḥ / tathā hi- "idānīṃ śrutapūrvo gakāro nāsti" (stīti) "nivṛttaḥ kolāhala" iti pratyakṣeṇaiva śabdadhvaṃsaḥ pratīyate / na hi śabda evānyatra gataḥ; amūrtatvāt / nāpyāvṛtaḥ; tata eva sambandhavicchedānupapatteḥ / nāpyanavahitaḥ śrotā; avadhāne 'pyanupalabdheḥ / nāpīndriyaṃ duṣṭam; śabdāntaropalabdheḥ / nāpisahakāryantarābhāvaḥ; anvayavyatirekavataḥ(kataḥ) tasyāsiddheḥ / (78) nāpyatīndriyam; tatkalpanāyāṃ pramāṇābhāvāt / anyathā ghaṭādāvapi tatkalpanāprasaṅgāt / na ca śabda(sya) nityatvasiddhau tatkalpaneti yuktam; nirākariṣyamāṇatvāt / [ku.2.218] yattvekadeśino naivamicchanti tān pratyucyate- vivādādhyāsitaḥ śabdapradhvaṃsa indriyagrāhyaḥ aindriyikābhāvatvāt ghaṭābhāvavat / naitadevam; indriyāsannikṛṣṭatvādatīndriyādhāratvādveti cenna- idaṃ hyupādhyudbhāvanaṃ vā syāt, vyāpakānupalabdhyā satpratipakṣatvaṃ vā / na prathamaḥ; svarūpayogyatāṃ prati (gyatāyāṃ)sahakāriyogyatāyā anupādhitvāt / tasyāstāmapekṣyaiva sarvadā vyavasthiteḥ / nāpyaindriyikādhāratvaprayuktamabhāvasya pratyakṣatvam; dharmādyabhāvasyāpi tathātvaprasaṅgāt / ata eva nobhayaprayuktam / [ku.2.219] nāpi dvitīyaḥ; prathamasyāsiddheḥ / asti hi śrotraśabdābhāvayoḥ svābhāviko viśeṣaṇaviśeṣyabhāvaḥ / viśeṣyasyātīndriyatvātkathamaindriyikaviśiṣṭajñānaviṣayatvam? tathā viśeṣyamavyavasthāpayataśca kathaṃ viśeṣaṇatvamiti cet- na; tathā viśeṣyavyavasthāpanāyāḥ phalatvāt / na tu tadeva viśeṣaṇatvam; ātmāśrayaprasaṅgāt- viśeṣaṇabhāvena samavāyābhāvayorgrahaṇam, tathā grahaṇameva ca viśeṣaṇatvamiti / tasmāt sambandhāntaramantareṇa tadupaśliṣṭasvabhāvatvameva hi tayoḥ / saiva ca viśiṣṭapratyayajananayogyatā viśeṣaṇatetyucyate / sā cātra durnivārā / pratiyogyadhikaraṇena svabhāvata evābhāvasya militatvāt / [ku.2.220] tathāpi tayā tathaiva pratītiḥ kartavyeti cenna- gṛhyamāṇaviśeṣyatvāva(ṣyāva)cchinnatvādvyāpteḥ / anyathā saṃyuktasamavāyena rūpādau viśiṣṭavikalpadhījananadarśanāt gandhādāvapi tathātvaprasaṅgāt / [ku.2.221] tathāpi nendriyaviśeṣaṇatayā kasyacit grahaṇaṃ dṛṣṭam; api tvindriyasambaddhaviśeṣaṇatayā; sā cāto nivartata iti cenna- asya pratibandhasyendriyasannikṛṣṭārthapratisambandhiviṣayatvāt / anyathā saṃyuktasamavāyena gandhādāvupalabdhidarśanāt samavāyenādarśanācchabdasyāgrahaṇaprasaṅgāt / [ku.2.222] nāpyabhāvatve sati atīndriyādhāratvātsatpratipakṣatvam; yogyatāvirahaprayuktatvādvyāpteḥ / na cātīndriyādhāratvameva tasya yogyatāvirahaḥ; tadviparyayasyaiva yogyatātvāpatteḥ / na caivameva; dharmādipradhvaṃsagrahaṇaprasaṅgāt / dṛśyādhāratvaṃ dṛśyapratiyogitāceti dvayamapyasya yogyateti cenna- ubhayanirūpaṇīyatvaniyamānabhyupagamāt / pratiyogimātranirūpaṇīyo hyabhāvaḥ / [ku.2.223] anyathā "iha bhūtale ghaṭo nāstī'tyeṣāpi pratītiḥ pratyakṣā na syāt / saṃyogo hyatra niṣidhyate / tadabhāvaśca bhūtalavad ghaṭe 'pi vartate / tatra yadi pratyakṣatayā bhūtalasyopayogaḥ, ghaṭasyāpi tathaiva syāt / aviśeṣāt / atha ghaṭasyānyathopayogaḥ; bhūtalasyāpyanyathaiva syāt, aviśeṣāt / kathamanyatheti cet- pratiyoginirūpaṇārthamabhāvasannikarṣārthaṃ ca / tatra pratiyoginirūpaṇaṃ smaraṇalakṣaṇamanupalabhyamānenāpīti, na tadarthamadhyakṣagocaratvamapekṣaṇīyamanyatarasyāpi; kuta ubhayasya / sannikarṣastu bhūtalaghaṭasaṃyogābhāvasyendriyeṇa sākṣānnāsti / yenāsti, tenāpi yadīndriyaṃ na sannikṛṣyeta, kathamiva taṃ gamayet / na copalabdhopalabhyamānābhyāmevendriyaṃ sannikṛṣyate; itaretarāśrayaprasaṅgāt / [ku.2.224] tasmāt sannikarṣe sati yogyatvāt bhūtalamapyupalabhyate; na tu tasyopalabhyamānatvamabhāvopalabdheraṅgamiti yuktamutpaśyāmaḥ / prakṛte tu na pratiyoginirūpaṇārthaṃ tadupayogaḥ tasya saṃyogavat ādhārānirūpyatvāt / nāpi sannikarṣārtham; tadabhāvasya sākṣādindriyasannikarṣāditi / [ku.2.225] na cedevam; kuta eṣā pratītiḥ, idānīṃ śrutapūrvaḥ śabdo nāstīti? "anumānā'diti cenna śabdasyaiva pakṣīkaraṇe (80)hetoranāśrayatvāt / anityatvamātrasādhane 'bhāvasya niyatakālatvāsiddheḥ / ākāśasya pakṣatve tadvattayānupalabhyamānatvasya hetoranaikāntikatvāt / śabdasadbhāvakāle 'pi tasya sattvāt / evaṃ kālapakṣe 'pi doṣāt / [ku.2.226] ahamidānīṃ niḥśabdaśrotravān śabdopalabdhirahitatvāt badhiravaditi cet-na-dṛṣṭāntasya sādhyavikalatvāt, vyāhatatvācca; badhiraśca śrotravāṃśceti vyāhatam / tasyāpi ca śravaso niḥśabdatve pramāṇaṃ nāsti / anupabhogyasyotpādavaiyarthyaṃ pramāṇamiti cet-na-ādyādiśabdavadupapatteḥ / teṣāṃ śabdāntarārambhaṃ pratyupayogaḥ; antyasya na tatheti cet-na-antyatvāsiddheḥ / sarveṣāṃ cotpādavatāṃ prayojanatadabhāvayorasmādṛśairanākalanāt; suṣuptyavasthāyāṃ śvāsapraśvāsaprayojanavacca tadupapatteḥ / ārambhe sati prayojanamavaśyamiti vyāpteḥ / na tvāpātataḥ prayojanānupalambhamātreṇārambhanivṛttiḥ; tathā sati karṇaśaṣkulyavacchedotpāda eva nabhasastaṃ prati nivarteta; badhirasya tenānupayogāt / vivādakāle badhirakarṇaḥ śabdavān yogyadeśa(81)sthānāvṛtakarṇaśaṣkulīsuṣiratvāt taditarakarṇaśaṣkulīsuṣiravaditi / [ku.2.227] niḥśabdāḥ paṇavavīṇāveṇavaḥ (82)tadekajñānasaṃsargayogyatve sati tadanupalambhe 'pyupalabhyamānatvāt / yat yadekajñānasaṃsarga(83)yogyaṃ(ya) tasyānupalambhe 'pyupalabhyate tat tadabhāvavat, yathāghaṭaṃ bhūtalamiti cet-na-ekajñānasaṃsargayogyatvābhāvāt; śabdasya śrautatvāt, vīṇādīnāṃ cākṣuṣatvāt / abhimānamātrāditi cenna, tathāpi śabdapradhvaṃsasyātaddeśatvāt, atyantābhāvasya ca kālaniyamāt / [ku.2.228] syādetat- śabdavadākāśopādhayo hi bheryādayaḥ / tena teṣu vidhīyamānaḥ śabdaḥ ākāśa eva vihito bhavati; pratiṣiddhyamānaśca tatraiva pratiṣiddho bhavati, śarīre sukhādivat iti cet na- tatra sopādhāvātmani pratyakṣasiddhe sukhādiniṣedhasyāpi pratyakṣāsiddhatvāt / na caivamihāpi; tadupahitasya nabhaso 'pratyakṣatvāt / upādhayastāvat pratyakṣā iti cenna- tairabhāvānirūpaṇāt / nirūpaṇe vā pratyakṣeṇāpi grahaṇaprasaṅgāt / na caivaṃ sati pāramārthikādhikaraṇanirūpaṇīyatvamabhāvasya / na ca te 'pi pratyakṣasiddhāḥ (84) sarvatra; śabdakāraṇavyavadhāne 'pyupalabdhasya śabdasya nāstitāpratīteḥ / ānumānikaistaistathā vyavahāra iti cenna- hetostadvattayānupalabhyamānatvasyānaikāntikatvāt; abhāvapratītikāle sandigdhāśrayatvācca / upalabhyamānaviśeṣyatvapakṣe cāsiddheḥ; indriyavyavadhānāt, śabdaliṅgasya cānupalambhāt / [ku.2.229] api ca naṣṭāśrayāṇāṃ dravyaguṇakarmaṇāṃ nāśopalambhaḥ katham? na kathañciditi cet- āśrayanāśātkāryanāśa iti kuta etat? anumānatastathopalambhāditi cet- na- tulyanyāyenoktottaratvāt / tantuṣu naṣṭeṣvapi yadi paṭo, na naśyet, tadvadevopalabhyeteti cet- etasya tarkasyānugrāhyamabhidhīyatām / [ku.2.230] yadatropalabhyate na tat kāryaparamparāvat, yogyasya tathānupalabhyamānatve sati upalabhyamānatvāditi cet-na-tantvavayavānāṃ paṭānādhāratve sādhye siddhasādhanāt / paṭapradhvaṃsavattve sādhye bādhitatvāt tasya svapratiyogikāraṇamātradeśatvāt / [ku.2.231] ye paṭadhvaṃsavantastantavaḥ, tadabhāvavanta ete aṃśavaḥ iti sādhyamiti cenna- tantunāśottarakāle paṭanāśāttadvattānupapatteḥ / yogyatāmātrasādhane ca paṭapradhvaṃsāsiddheḥ; tasya nāśānāśayoḥ samānatvāt / [ku.2.232] ananyagatikatayā viśiṣṭaniṣedhe kṛte viśeṣaṇānāmapyabhāvaḥ pratīto bhavati; guṇakriyāvatpaṭādhārāstantavo na santi svāvayaveṣviti hi pratyaya iti cet- tathāpi guṇakarmaṇāṃ paṭasya ca pradhvaṃsaḥ kimadhikaraṇaḥ pratīyata iti vaktavyam / aśvādhikaraṇa eveti cet- bhrāntistarhīyam; tasyātaddeśatvāt / āśrayāvacchedakatayā teṣāmapyadūraviprakarṣeṇa taddeśatvam evaṃbhūtenāpi deśena tannirūpaṇam; yogyatāyā avyabhicārāditi cet- na tarhi pratiyogisamavāyideśenaiva pradhvaṃsanirūpaṇamiti niyamaḥ; prakārāntareṇāpi nirūpaṇāt / [ku.2.233] tasmāt yasya yāvatī grahaṇasāmagrī, taṃ vihāya tasyāṃ satyāṃ tadabhāvo yatra kvacinnirūpyo deśe kāle vā / iyāṃstu viśeṣaḥ- sā satī cet, pratyakṣeṇa / asatyeva jñātā cet, (85)anumānādineti sthitiḥ / [ku.2.234] etena "sadbhyāmabhāvo nirūpyate" ityādiśāstra(86)virodhaḥ parihṛto veditavyaḥ; ubhayanirūpaṇīyapratiyogiviṣayatvāt anumānaviṣayatvācca / anyathā āśrayāsiddhiprasaṅgāt / tatrāpi na graṅaṇe niyamaḥ, jñānamātraṃ tu vivakṣitam; tāvanmātrasyaiva tadupayogāt / kvacit grahaṇasya sāmagrīsampātāyātatvāt / [ku.2.235] yadicādhikaraṇagrahe śāstrasya nirbharaḥ syāt, "vahnerdāhyaṃ vināśyānuvināśavattadvināśaḥ" iti nodāharet; asiddhatvāt / na hi vahnivināśastadavayavaparamparāsvakṣa(87)nirūpyaḥ tāsāmanirūpaṇāt / nāpyanyatra gamanābhāvādinā pāriśeṣyādanumeyaḥ; hetoreva nirūpayitumaśakyatvāt; āśrayānupalabdheḥ / nāpi nimittavināśāt sarvamidamekavāreṇa setsyatīti yuktama; tasyānaikāntikatvāt / tejasā viśeṣitatvādayamadoṣa iti cenna- vyāptyasiddheḥ / na hīndhanavināśāt tejodravyamavaśyaṃ vinaśyatīti kvacitsiddham; (88)pratyakṣavṛtteranabhyupagamāt / [ku.2.236] tasmāt yattyāgenānyatra gamanaṃ na sambhāvyate, tena nimittādināpi deśena pradhvaṃso nirūpyate ityakāmenāpi svīkaraṇīyam; gatyantarābhāvāt / ata eva tamasaḥ pratyakṣatve 'pyabhāvatvamāmanantyācāryāḥ / etena śabdaprāgabhāvo vyākhyātaḥ / [ku.2.237] evaṃ (89)vyavasthite anumānamapyucyate- śabdo 'nityaḥ (90)utpattidharmakatvāt ghaṭavat / na cedaṃ pratyabhijñānabādhitam; tasya jvālādipratyabhijñānenāviśeṣāt / [ku.2.238] naivam; abādhitasya tasya svataḥ pramāṇatvāditi cet- tulyam / "jvālāyāṃ tannāsti; viruddhadharmādhyāsena (91)bādhitatvāt / anyathā bhedavyavahāravilopaprasaṅgaḥ / nimittābhāvāt / ākasmikatve vātiprasaṅga" iti cet- tulyam,(92)śabde 'pi tīvratīvrataratvamandamandataratvāderbhāvāt / [ku.2.239] tadiha na svābhāvikamiti cenna- svābhāvikatvāvadhāraṇanyāyasya tatra tatra siddhasyātrāpi tulyatvāt / na hyapāṃ śaityadravatve svābhāvike, tejaso vā auṣṇyabhāsvaratve ityatrānyatpramāṇamasti pratyakṣādvinā / "tattathaiva yujyate; anyasyopādheranupalambhāt, niyamena tadgatatvena copalambhā'diti cet- tulyametat / [ku.2.240] tathāpyatīndriyānyadharmatvaśaṅkā syāditi cet- etadapi tādṛgeva / tat kiṃ yadgatatvena yadupalabhyate, tasyaiva sa dharmaḥ? nanvevaṃ pītaḥ śaṅkhaḥ, raktaḥ sphaṭikaḥ, nīlaḥ paṭa ityapi tathā syāt; aviśeṣāt / na; pītatvādīnāmanyadharmatvasthitau śaṅkhādīnāṃ ca tadviruddhadharmatve sthite, japākusumādyanvayavyatirekānuvidhānācca bādhena bhrāntatvāvadhāraṇāt / na ceha tāra- tārataratvāderanyadharmatvasthitiḥ; nāpi śukaśārikādigakārāṇāṃ tadviruddhadharmatvam; nāpyanyasya taddharmiṇo 'nvayavyatirekāvanuvidhatte / tathāpi śaṅkāsyāditi cet- evamiyaṃ sarvatra / tathā ca na kvacit (93)kasyacit kiñcitkutaścit siddhyet / nacaitacchaṅkitumapi śakyate; apratīte saṃskārābhāvāt; saṃskārānupanītasya cāropayitumaśakyatvāt / [ku.2.241] na ca dhvanidharmā eva gṛhyante; sparśādyanantarbhāveṇa bhāveṣu tvagādīnāmavyāpārāt na ca śravaṇenaiva tadgrahaṇam; avāyavīyatvena tasya vāyudharmāgrāhakatvāt cakṣurvat / tāra-tārataratvādayo vā na vāyudharmāḥ śrāvaṇatvāt kādivat / vāyurvā na śravaṇagrāhyadharmā mūrtatvāt pṛthivīvat / yadi ca naivam; kādīnāmapi vāyavīyatvaprasaṅgaḥ / tataḥ kim? avayaviguṇatve 'nityatvam; paramāṇuguṇatve 'grahaṇam / dvayamapyetadaniṣṭaṃ bhavataḥ / avaśyaṃ ca śravasā grāhyajātīyaguṇavatā bhavitavyam, bahirindriyatvāt ghrāṇādivat / [ku.2.242] santu dhvanayo 'pi nābhāsāḥ / tathā ca taddharmagrahaṇaṃ śravasopapatsyata iti cenna- tārastārataro vāyaṃ gakāra ityatra dhvanīnāmasphuraṇāt / na ca vyaktyā vinā sāmānyasphuraṇaṃ kāraṇābhāvāt / vyaktisphuraṇasāmagrīniviṣṭā hi jātisphuraṇasāmagrī / kuta etat / anvayavyatirekābhyāṃ tathāvagamāt; aindrikeṣveva ghaṭādiṣu sāmānyagrahaṇāt; atīndriyeṣu ca manaḥprabhṛtiṣvagrahaṇāt / svarūpayogyataiva tatra nimittam; akāraṇaṃ vyaktiyogyateti cet- evaṃ tarhi sattādravyatvapārthivatvādīnāṃ svarūpayogyatve paramāṇvādiṣvapi grahaṇaprasaṅgaḥ; ayogyatve ghaṭādiṣvapi tadanupalambhāpattiriti duruttaraṃ vyasanam / tasmādvyaktigrahaṇayogyatāntargataiva jātigrahaṇayogyateti tadanupalambhe jāteranupalambha eva / [ku.2.243] tathā ca na tāratvādīnāmāropasambhava iti svābhāvikatvasthitau viruddhadharmādhyāsena bhedasya pāramārthikatvātpratyabhijñānamapramāṇamiti na tena bādhaḥ / [ku.2.244] nāpi satpratipakṣatvam; mitho viruddhayorvāstavatulyabalatvābhāvāt / ekasyānyatamāṅgavaikalyacintāyāmasya vaikalye tasyaiva (94)vācyatvāt / avaikalye, tvādīyenaiva vikalena bhavitavyamiti hīnasya na satpratipakṣatvam / tathāpi nityaḥ śabdaḥ (95)adravyadravyatvādatyitrāpi sādhanadaśāyāṃ kiñcidvācya'miti cet- asiddhiḥ / [ku.2.245] dravyaṃ śabdaḥ sākṣātsambandhena gṛhyamāṇatvādghaṭavaditi siddhyatīti cenna- etasyāpyasiddheḥ / na hi śrotraguṇatve dravyatve vāsiddhe sākṣātsambandhe śabdasya pramāṇamasti / "pariśeṣo 'sti / tathā hi- sadādyabhedena sāmānyāditrayavyāvṛttau mūrtadravyasamavāyaniṣedhena karmatvaniṣedhāt dravyaguṇatvapariśeṣe saṃyogasamavāyayoranyataraḥ sambandhaḥ" iti cenna- bādhakabalena pariśeṣe dravyatvasyāpi niṣedhālliṅgagrāhakapramāṇabādhāpatteḥ / bādhake satyapi vā dravyatvāpratiṣedhe karmatvādīnāmapyapratiṣedhaprasaktau paraśeṣāsiddheḥ / tasmādekadeśapariśeṣo na pramāṇam / sandehasaṅkocamātrahetutvāt / atha dravyatve kiṃ bādhakam? ucyate- śabdo na dravyaṃ bahirindriyavyavasthāhetutvādrūpādivat / iti pariśeṣādguṇatvena (96)samavāyi(ya)siddhau liṅgagrāhakapramāṇabādhitatvānnāvyavahitasambandhagrāhyatvena dravyatvasiddhaḥ / ni cāsiddhena satpratipakṣatvam; asiddhasya hīnabalatvāt / [ku.2.246] nanu śabdastāvada(97)śrotraguṇo naiveti tvayaiva sādhitaṃ prabandhena / na ca śrotraguṇaḥ; tena gṛhyamāṇatvāt / yad yenendriyeṇa gṛhyate, nāsau tasya guṇaḥ; yathā gṛhyamāṇo gandhādiḥ / śrotraṃ vā na svavaguṇagrāhakam indriyatvāt ghrāṇavat iti na guṇatvasiddhiriticet- tataḥ kim? na caitadapi; ghrāṇādisamavetagandhādyagrahe svaguṇatvasyāprayojakatvāt / (98)ayogyatvaṃ hi tatropādhiḥ / [ku.2.247] anyathā- sukhādirnātmaguṇaḥ tena gṛhyamāṇatvāt rūpādivat / na vā tena gṛhyate tatsamavetatvādadṛṣṭavat / ātmā vā na tadgrāhakaḥ tadāśrayatvāt gandhādyāśrayaghaṭādivadityādyapi śaṅkyeta / tasmāt svaguṇaḥ paraguṇe vāyogyo na gṛhyate; gṛhyate tu yogyo yogyona / tat kimatrānupapannam / [ku.2.248] avaśyaṃ ca śrotreṇa viśeṣaguṇagrāhiṇā bhavitavyam indriyatvāt / anyathā tannirmāṇavaiyarthyāt / (99)tadanyasyendriyāntareṇaiva grahaṇāt / na ca dravyaviśeṣagrahaṇe tadupayogaḥ; (100)viśeṣaguṇayogyatāmāśrityaivendriyasya dravyagrāhakatvāt; na dravyasvarūpayogyatāmātreṇa / anyathā cāndramasaṃ tejaḥ svarūpeṇa yogyamiti tadapyupalabhyeta; ātmā vā mano grāhya iti suṣuptyavasthāyāmapyupalabhyeta; anudbhūtarūpe 'pi vā cakṣuḥ pravartate / tasmāt guṇayogyatāmeva puraskṛtyendriyāṇi dravyamupādadate; nāto 'nyatheti sthitiḥ / ata eva nākāśādayaścākṣuṣāḥ / [ku.2.249] astu tarhi śabdo nityaḥ nityākāśaika(101)guṇatvāt tadgataparamamahat(102)parimāṇavaditi pratyanumānamiti cenna- akāryatvasyopādhervidyamānatvāt / anyathā- ātmaviśeṣaguṇā nityāḥ tadekaguṇatvāttadgataparamamahattvavadityapi syāt / "asya pratyakṣabādhitatvādahetutvamiti cenna- nirupādherbādhānavakāśāt / svabhāvapratibaddhasya ca tatparityāge svabhāvaparityāgaprasaṅgāt / tasmādbādhena vopādhirunnīyate, anyathā veti na kaścidviśeṣaḥ / [ku.2.250] etena śrāvaṇatvācchabdatvavadityapi parāstam; atrāpi tasyaivopādhitvāt / anyathā gandharūparasasparśā api nityāḥ prasajyeran; ghrāṇādyekaikendriyagrāhyatvāt gandhatvādivadityapi prayogasaukaryāt / [ku.2.251] virodhavyabhicārāvasambhāvitāvevātretyasiddhireva (103)śiṣyate / sāpi nāsti / tathā hi- śabdastāvat "pūrvokta(104)nyāyena svābhāvikatīvramandataratamādibhāvena prakarṣanikarṣavānupalabhyate / iyaṃ ca prakarṣanikarṣavattā kāraṇabhedānuvidhāyinī sarvatropalabdhā / akāraṇakā hi nityāḥ prakarṣavanta eva bhavanti, yathā'kāśādayaḥ; nikṛṣṭā eva vā , yathā paramāṇvādayaḥ / na tu kiñcadatiśayānāḥ kutaścidapakṛṣyante / tadiyaṃ nityebhyo vyāvartamānā kāraṇavatsu (tāṃ) ca bhavantī jāyamānatāmādāyaiva viśrāmyatīti pratibandhasiddhau prayujyate- śabdo jāyate, prakarṣanikarṣābhyāmupatatvāt mādhuryādivat / anyathā niyāmakamantareṇa bhavantī nityeṣvapi sā syāt (bhavatīti nitye 'pi syāt); niyamahetorabhāvāt / śabdādanyatreyaṃ gatiriti cenna- sādhyadharmiṇaṃ vihāyeti pratyavasthānasya sarvānumānasulabhatvāt / na ceha (105) vyañjakatāratamyādvyañjanīyatāratamyam; asvābhāvikatvaprasaṅgāt / vyavasthitaṃ ca svābhāvikatvam / na ca vyañjakotpādakābhyāmanyasyānuvidhānamasti / na ca svābhāvikatvaupādhikatvābhyāmanyaḥ prakāraḥ sambhavati / [ku.2.252] ṭhasyādetat / tathāpyutpatternityatvena ko virodhaḥ? yena pratibandhasiddhiḥ syāt / asiddhe ca tasmin, bhavatāṃ vyāpakatvāsiddhaḥ, asmākamaprayojakaḥ saugatānāṃ sandigdhavipakṣavṛtti(vyāvṛtti)rayamupakrānto hetuḥ" iti cet- na / idaṃ hyutpattimattvaṃ vināśakāraṇasannidhiviruddhebhyo nityebhyaḥ svavyāpakanivṛttau nivartamānaṃ vināśakasannidhimati vināśini viśrāmyatīti / "vināśakāraṇasannidhānenāvaśyaṃ jāyamānasya bhavitavyamiti kuto nirṇīta'miti cet- na tadasannidhānaṃ hi na tāvadākāśāderiva svabhāvavirodhāt; utpattivināśa(śaka)yoḥ saṃsargadarśanāt / aviruddhayorasannidhistu deśaviprakarṣāddhimavadvindhyayoriva syāt / deśayorapi viprakarṣo virodhādvā hetvabhāvādvā / pūrvoktādeva na prathamaḥ / dvitīyastu paṭakuṅkumayoriva syāt, yadi kuṅkumasamāgamādarvāgiva pradhvaṃsakasaṃsargādarvāgeva paṭo vinaśyet / yathā hivināśakāraṇaṃ vinā na vināśaḥ, tathā yadi kuṅkumasamāgamaṃ vinā na vināśaḥ paṭasyeti syāt, kastayoḥ saṃsarga vārayet / tasmādaviruddhayorasaṃsargaḥ kālaviprakarṣaniyamena vyāptaḥ / sa (106)cāto nivartamānaḥ svavyāpyamupādāya nivartata iti pratibandhasiddhiḥ / [ku.2.253] ṭhasyādetat / yadyevamāsthiraḥśabdaḥ, kathamarthena saṅgatirasyopavabhyate" iti cet- yathaivārthasyāsthirasya (107)tena / "jātireva padārthaḥ, na vyaktiriti cenna- śabdāttadalābhaprasaṅgāt / ākṣepata iti cet- kaḥ khalvayamākṣepo nāma? tāvadanumānam; anantābhiḥsaha saṅgativadavinābhāvasyāpi grahītumaśakyatvāt / śakyatve vā, saṅgaterapi tathaiva sugrahatvāt vyaktimātrarūpeṇāvinābhāva" iti cenna- vyaktitvasya sāmānyasyābhāvāt / bhāve vā, tadākṣepe 'pi viśeṣānākṣepāt / vācyatvamapi vā tathaivāstu? kimākṣepeṇa; saṅgateravirodhāditi / [ku.2.254] arthāpattirākṣepa iti cenna- vyaktyā[ktiṃ] vinā kimanupapannam? "jāti'riti cenna- tannāśānutpādadaśāyāmapi sattvāt / "tathāpi na vyaktimātraṃ vine'ti cenna- mātrārthābhāvāt / "vyaktijñānamantareṇa jātijñānamanupapanna'miti cenna- tadabhāve 'pyutpādāt / "vyaktiviṣayatāṃ (tvaṃ)vinā jātiviṣayatā tasyānupa(tānupa)panne'ti cenna- evaṃ tarhyekajñānagocaratāyāṃ kimanupapannaṃ (108)kiṃ pratipādayediti / "jātīnāmanvayānupapattyā vyaktiravasīyata" iti cenna- (109)parasparāśrayaprasaṅgāt / [ku.2.255] syādetat- pratibandhaṃ vināpi pakṣadharmatābalāt yathā liṅgaṃ viśeṣe paryavasyati, tathā saṅgatiṃ vināpi śabdaḥ śaktiviśeṣādviśeṣe paryavasyati / sa evā'kṣepa ityucyate iti cet- na tāvat pratītiḥ krameṇa; apekṣaṇīyābhāvena viramyavyāpārāyogāt / jātipratyāyanamapekṣata iti cet- kṛtaṃ tarhi śabdaśaktika(ktibhedaka)lpanayā; tāvataiva tatsiddheḥ / omiti cenna- vyaktyanālambanāyā jātipratīterasambhavādityuktatvāt; pramāṇāntarāpātaprasaṅgācca / smaraṇaṃ tadityayamadoṣa iti cenna- ananubhūtānanvayaprasaṅgāt / astvekaiva pratītiriticet- kṛtaṃ tarhi śaktibheda(dvaya)kalpanayā / [ku.2.256] evaṃ ca yathā sāmānyaviṣayā śaktirekaiva tadvati paryavasyati, tathā sāmānyāśrayāsaṅgatistadvati paryavasyediti / na ca nityā api varṇāḥ svarānupūrvyādihīnāḥ padārthaiḥ saṅgamyante / na ca tadviśiṣṭatvamapi teṣāṃ nityam /

tasmāttattajjātīyakroḍaniviṣṭā eva padārthāḥ padāni ca sambadhyante, nāto 'nyatheti, naitadanurodhenāpi śabdasya nityatvamāśaṅkanīyamiti /
[ku.2.257] yadā ca varṇā eva na nityāḥ, tadā kaiva kathā puruṣavivakṣādhīnānupūrvyādiviśiṣṭavarṇasamūharūpāṇāṃ padānām? kutastarāṃ ca tatsamūharacanāviśeṣasvabhāvasya vākyasya? kutastamāṃ (māṃ ca?)tatsamūhasya vedasya? [ku.2.258] paratantrapuruṣa (110)paramparādhīnatayā pravāhāvicchedameva nityatāṃ brūma iti cet- etadapi nāsti; sargapralayasambhavāt /
ahorātrasyāhorātrapūrvakatvaniyamāt, karmaṇāṃ viṣamavipākasamayatayā yugapadvṛttinirodhānupapatteḥ, varṇādivyavasthānupapatteḥ, samayānupalabdhau(nupapattau)śābdavyavahāravilopaprasaṅgāt, ghaṭā(ṭapaṭā)disampradāyabhaṅgaprasaṅgācca kathamevamiti cet- [ku.2.259] ucyate- varṣādivad bhavopādhiḥ vṛttirodhaḥ suṣuptivat /
udbhidvṛścikavadvarṇāḥ māyāvatsamayādayaḥ //2 //

tatpūrvakatvamātre siddhasādhanāt(nam), anantaratatpūrvakatve aprayojakatvāt; varṣādidinapūrvakataddinaniyamabhaṅgavadupapatteḥ / rāśyādiviśeṣasaṃsargarūpakālopādhiprayuktaṃ hi tat; tadabhāva eva vyāvṛtteḥ / tathehāpi sargānuvṛttinimittabrahmāṇḍasthitirūpakālopādhinibandhana(dhiprayukta)tvāttasya, tadabhāva eva vyāvṛttau ko doṣaḥ / na ca tadanutpannamanaśvaraṃ vā; avayavitvāt / [ku.2.260] vṛttinirodhasyāpi suṣuptyavasthāvadupapatteḥ / na hi-"aniyatavipākasamayāni karmāṇī'ti tadānīṃ kṛtsnānyeva bhogā(111)vimukhāni / na hyacetayataḥ kaścidabhogo nāma; virodhāt / kastarhi tadānīṃ śarīrasyopayogaḥ? taṃ prati na kaścit / tarhi kimarthamanuvartate? uttarabhogārtham; cakṣurādivat / prāṇiti kimarthaṃ? śvāsapraśvāsasantānenā'yuṣo 'vasthābhedārtham; tena bho(bhede bho)gaviśeṣasiddheḥ / [ku.2.261] ekasyaiva tat kathañcidupapadyate, na tu viśvasyeti cet- anantatayā aniyatavipākasamayatayā upamardyepamardakasvabhāvatayā ca karmaṇām, viśvasya, ekasya vā ko viśeṣaḥ, yena tanna bhavet / bhavati ca sarvasyaiva (112)susvāpaḥ / krameṇa, na tu yugapaditi cenna- kāraṇakramāyattatvātkāryakramasya / na ca svahetubalāyātaiḥ kāraṇaiḥ krameṇaiva bhavitavyam; aniyatatvādeva sarvagrāsavat / grahāṇāṃ hyanyadā samāgamāniyame 'pi, tathā kadācit syāt, yathā kalādyaniyame 'pi sarvamaṇḍaloparāgaḥ syāt- tridoṣasannipātavadvā / yathā hi vātapittaśleṣmaṇāṃ cayaprakopapraśamakramāniyame 'pi ekadā sannipātaḥ syāt, tadā dehasaṃhāraḥ, tathā kālānalapavanamahārṇavānāṃ sannipāte brahmāṇḍadehapralayāvasthāyāṃ yugapadeva bhogarahitāścetanāḥsyuriti ko virodhaḥ? / tathāpi videhāḥ karmiṇa iti durghaṭamiti cet- kimatra durghaṭam; bhogavirodhavat śarīrendriyaviṣayanimittanirodhādeva tadupapatteḥ / [ku.2.262] vṛścikataṇḍulīya(113)kādivat varṇādivyavasthāpyupapadyate / yathā hi vṛścikapūrvakatve 'pi vṛścikasya, gomayādādyaḥ; taṇḍulīyakapūrvakatve 'pi taṇḍulīyakasya, taṇḍulakaṇādādyaḥ; vanhipūrvakatve 'pi vanheḥ, araṇerādyaḥ; evaṃ kṣīradadhighṛtatailakadalī(114)kāṇḍādayaḥ tathā mānuṣapaśugobrāhmaṇapūrvakatve 'pi teṣām, prāthamikāstattatkarmopanibaddhabhūtabhedahetukā eva / sa eva hetuḥ sarvatrānugata iti sarveṣāṃ tatsāntānikānāṃ samānajātīyatvamiti kimasaṅgatam / gataṃ tarhi gopūrvako 'yaṃ gotvādityādinā / na gatam; yonijeṣveva vyavasthāpanāt / mānasāstvanyathāpīti / gomayavṛścikādivadidānīmapi kiṃ[api tathā kiṃ] na syāditi cenna- kālaviśeṣaniyatatvātkāryaviśeṣāṇām / na hi varṣāsu gomayācchālūka iti hemante 'pi syā(pi kiṃ na syā)t / [ku.2.263] samayo 'pyekenaiva, māyāvineva, vyutpādyavyutpādakabhāvāvasthitanānākāryādhiṣṭhānāt vyavahārata eva sukaraḥ / yathā hi māyāvī sūtrasañcārādhiṣṭhitaṃ dāruputrakam, "idamānaye'ti prayuṅkte / sa ca dāruputrakastathā karoti / tadā cetanavyavahārādiva (115)taddharśī bālo vyutpādyate tathā- ihāpi syāt / kriyāvyutpattirapi tata eva kulālakuvindādīnām / [ku.2.264] sargādāveva kiṃ pramāṇamiti cet viśvasantāno 'yaṃ dṛśyasantānaśūnyaiḥ samavāyibhirārabdhaḥ santānatvāt āraṇeyasantānavat / vartamānabrahmāṇḍaparamāṇavaḥ pūrvamutpāditasajātīyasantānāntarāḥ nityatve sati tadārambhakatvāt pradīpaparamāṇuvadityādi / [ku.2.265] avayavānāmāvāpodvāpā(116)dutpattivināśau ca syātām, santānāvicchedaśceti ko virodha iti cenna- evaṃ hi (117)pa(gha)ṭādisantānāvicchedo 'pi syāt / viparyayastu dṛśyate / kanthādi (118) (kartrādi) bhogaviśeṣasampādanaprayukto 'sāviti cenna- dvyaṇukeṣu tadabhāvāt / tathā ca tatrā(tada)vayavānāmapagamābhāve 'nāditvaprasaṅge dvyaṇukatvavyāghātaḥ / tasmāt yatkāryaṃ yannibandhanasthitiḥ, tadapagame tannivṛttiḥ / yat yaddhetukam, tadupagame tasyotpattiḥ / na ca kāryasya sthitinibandhanaṃ nityameva; nityasthitiprasaṅgāt / na ca nitya eva hetuḥ;akādācitkatvaprasaṅgāt / tat atinistaraṅgametat /

īdṛśyāṃ ca vastusthitau bhogo 'pi karmabhirevameva vastusvabhāvānatikrameṇa sampādanīya iti dvyaṇukavat pipīlikāṇḍāderbrahmāṇḍaparyantasyāpi viśvasyeyameva gatiriti pratibandhasiddhiḥ /
[ku.2.266] tathā ca brahmāṇḍe paramāṇusādbhavitari paramāṇuṣu ca svatantreṣu pṛthagāsīneṣu tadantaḥpātinaḥ prāṇigaṇāḥ (119)kva vartantām, kupitakapikapolāntargatodumbaramaśakasamūhavat, davadahanadahyamānadārūdaravighūrṇamānaghuṇasaṅghātavat, pralayapavanollāsanīyaurvānalanipātipotasāṃyātrikasārthavadveti /
[ku.2.267] (120)api ca- janmasaṃskāravidyādeḥ śakteḥ svādhyāyakarmaṇoḥ /
hrāsadarśanato hrāsaḥ sampradāyasya mīyatām //3 //

pūrvaṃ hi mānasyaḥ prajāḥ samabhavan; tato 'patyaikaprayojanamaithunasambhavāḥ; tataḥ kāmā(lā?)varjanīyasannidhijanmānaḥ; idānīṃ deśakālādyavasthayā paśudharmādeva bhūyiṣṭhāḥ / pūrvaṃ caruprabhṛtiṣu saṃskārāḥ (121) samādhāyiṣata; tataḥ kṣetraprabhṛtiṣu; tato garbhāditaḥ; idānīṃ tu jāteṣulaukika(loka)vyavahāramāśritya / pūrvaṃ sahasraśākho vedo 'dhyagāyi; tato vyastaḥ; tataḥ ṣaḍaṅga ekaḥ;t idānīṃ tu kvacidekā śākheti / (122)pūrvaṃ ṛtavṛttayo brāhmaṇāḥ prādyotiṣata; tato 'mṛtavṛttayaḥ; (123)tato mṛtavṛttayaḥ; samprati pramṛtasatyānṛtakusīdapāśupālyaśvavṛtti(124)vṛttiyo bhūyāṃsaḥ / pūrvaṃ duḥkhana brāhmaṇairatithayo 'labhyanta; tataḥ kṣatriyātithayo 'pi saṃvṛttāḥ; tato (125)vaiśyā'veśino 'pi; samprati śūdrānnabhojino 'pi / (126)pūrvamamṛtabhujaḥ; tato vighasabhujaḥ; tato 'nnabhujaḥ; sampratyaghabhuja eva / pūrvaṃ catuṣpāddharma (127)āsīt; tatastanūyamāne tapasi tripāt; tato mlāyati jñāne dvipāt; samprati jīryati yajñe dānaikapāt / so 'pi pādo (128)durāgatādivipādikāśataduḥsthaḥ aśraddhāmalakalaṅkitaḥ kāmakrodhādikaṇṭakaśatajarjaraḥ pratyahamapacīyamānavīryatayā itastataḥ skhalannivopalambhate / [ku.2.268] ṭhaidānīmiva sarvatra dṛṣṭānnādhikamiṣyate" iti cenna- smṛtyanuṣṭhānānumitānāṃ śākhānāmucchedadarśanāt / svātantryeṇa smṛtīnāmācārasya ca prāmāṇyānabhyupagamāt / manvādīnāmatīndriyārthadarśane pramāṇābhāvāt / ācārāt smṛtiḥ, smṛteścācāra ityanāditābhyupagame andhaparamparāprasaṅgāt / [ku.2.269] āsaṃsāramanāmnātasya ca vedatvavyāghātenānumānāyogāt / utpattito 'bhivyaktito 'bhiprāyato vānavacchinnavarṇamātrasya nirthakatvāt / [ku.2.270] yadi ca śiṣṭācāratvādidaṃ hitasādhanam, kartavyaṃ vetyanumitam, kiṃ vedānumānena; tadarthasyānumānata eva siddheḥ / na ca dharmavedanatvāt idamevānumānam anumeyo vedaḥ; pratyakṣasiddhatvāt; aśabdatvācca / [ku.2.271] atha śiṣṭācāratvātpramāṇamūlo 'yamiti cet- tataḥsiddhasādhanam; pratyakṣamūlatvābhyupagamāt; tadasambhave 'pyanumānasambhavāt / nityamajñāyamānatvāttat apratyāyakaṃ kathamanumānaṃ kathaṃ ca mūlamiti cet- vedaḥ kimajñāyamānaḥ pratyāyakaḥ; apratyāyaka eva vā mūlam; yena jaḍatamatamādriyase / anumitatvāt jñāyamāna eveti cet- liṅgamapyevamevāstu / anumeyapratīteḥ prāktanī liṅgapratītirapekṣitā; kāraṇatvāt; na tu paścāttanīti cet- śabdapratītirapyevameva / [ku.2.272] ācārasvarūpeṇa śabdamūlatvamanumīyate / tena tu śabdena kartavyatā pratīyata iti cenna- ācārasvarūpasya pratyakṣasiddhatvena mūlāntarānapekṣaṇāt / tasmātkartavyatāyāṃ pratyakṣābhāvāt, apramitatayā ca śabdānumānānavakāśāt, pratyakṣaśruterasambhavāt, śiṣṭācāratvenaiva kartavyatāmanumāya tayā mūlaśabdānumānam / tathā ca kiṃ tena; tadarthasya prāgeva siddheḥ / [ku.2.273] (129)ṭhatathāpyāgamamūlatvameva tasya; vyāpteḥ" iti cet- ata eva tarhi tasya pratyakṣānumānamūlatvamanumeyam / ādimatastattvaṃ syāt; ayaṃ tvanādiriti cet- ācāro 'pi (130) tarhīdamprathamastathā syāt, ayaṃ tvanādirvināpyāgamaṃ bhaviṣyati / ācārakartavyatānumānayorevamanāditvamastu; kiṃ naśchinnamiti cet- prathamaṃ tāva"nnityānumeyo veda'iti; dvitīyaṃ ca "deśanaiva dharme pramāṇa'miti / [ku.2.274] (131)athāyamāśayaḥ- vaidikā apyācārāḥ rājasūyāśvamedhādayaḥ samucchidyamānāḥ dṛśyante; yata idānīṃ nānuṣṭhīyante / na caite prāgapi nānuṣṭhitā eva; tadarthasya vedarāśeraprāmāṇyaprasaṅgāt samudrataraṇopadeśavat / na caivamevāstu; darśādyupadeśena tulyayogakṣematvāt / evam, punaḥ sa kaścit kālo bhavitā, yatraite 'nuṣṭhāsyante / tathānye(thā cānye)pyācārāḥ samucchetsyante anuṣṭhāsyante ca, iti na vicchedaḥ / tatastadvadāgamamūlatā iti cet- evaṃ tarhi pravāhādau liṅgābhāve kartavyatvāgamayorananumānāt, asatyāṃ pratyakṣaśrutau ācārasaṅkathāpi kathamiti sarvaviplavaḥ / tasmāt pratyakṣaśrutireva mūlamācārasya; sā cedānīṃ nāstīti śākhocchedaḥ / [ku.2.275] adhunāpyasti sānyatreti cet- atra kathaṃ nāsti? kimupādhyāyavaṃśānāmanyatra gamanāt, teṣāmevocchedādvā, āhosvit svādhyāyavicchedāt / na prathamadvitīyau; sarveṣāmanyatra gamane ucchede vā niyamena bhāratavarṣe śiṣṭācārasyāpyucchedaprasaṅgāt; tasyādhyetṛsamānakartṛkatvāt / anyata āgatairācārapravartane adhyayanapravartanamapi syāt / na tṛtīyaḥ; ādhyātmika(132)śaktisampannānāmantevāsināmavicchede tasyāsambhavāt / tasmā(133)dāyurārogyabalavīryaśraddhāśamadamagrahaṇadhāraṇādiśakteraharaharapacīyamānatvāt svādhyāyānuṣṭhāne śīryamāṇe kathañcidanuvartete; viśvaparigrahācca na sahasā sarvoccheda iti yuktamutpaśyāmaḥ / [ku.2.276] (134)gatānugatiko loka ityaprāmāṇika evācāraḥ, na tu śākhocchedaḥ; anekaśākhāgatetikartavyatāpūraṇīyatvādekasminnapi karmaṇyanāśvāsaprasaṅgāditi cet- na- evaṃ hi (135)mahājanaparigrahasyopaplavasambhave (plave) vedā api gatānugatikatayaiva lokaiḥ parigṛhyanta iti, na vedāḥpramāṇaṃ syuḥ / tathā ca vṛścikabhiyā palāyamānasyāśīviṣamukhe nipātaḥ / (136) etameva ca kālakramabhāviśākhoccheda(137)bhāvinamanāśvāsamāśaṅkamānairmaharṣibhiḥ prativihitam / ato noktadoṣo 'pi / [ku.2.277] na cāyamucchedo jñānakrameṇa; yena ślāghyaḥ syāt / api tu pramādamadamānā'lasyanāstikyaparipākakrameṇa /

(138)tataścocchedāntaraṃ punaḥ pravāhaḥ, tadanantaraṃ ca punaruccheda iti sārasvatamiva srotaḥ; anyathā kṛtahānaprasaṅgāt /
(139)tathā ca bhāvipravāhavad bhavannapyayamucchedapūrvaka ityanumīyate /
smarati ca bhagavānvyāso gītāsu bhagavadvacanam- "yadā yadā hi dharmasya glānirbhavati bhārata /
abhyutthānamadharmasya tadā'tmānaṃ sṛjāmyaham //

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām /
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge //

" gī. (4.7.8) iti / [ku.2.278] kaḥ punarayaṃ mahājanaparigrahaḥ? (140)hetudarśanaśūnyairgahaṇadhāraṇārthānuṣṭhānādiḥ / sa hyatra na syāt ṛte nimittam / [ku.2.279] na hyatrālasyādirnimittam; duḥkhamayakarmapradhānatvāt / nāpyanyatra siddhaprāmāṇye 'bhyupāye 'nadhikāreṇāsminnananyagatikatayānupraveśaḥ; paraiḥ pūjyānāmapyatrā(141)praveśāt / nāpi bhakṣyapeyādyadvaitarāgaḥ; tadvibhāgavyavasthāparatvāt / nāpi kutarkābhyāsāhativyāmohaḥ; ākumāraṃ pravṛtteḥ / nāpi sambhavadvipralambhapāṣaṇḍasaṃsargaḥ; pitrādikrameṇa pravartanāt / nāpi yogābhyāsābhimānenāvyagratābhisandhiḥ; prāthamikasya karmakāṇḍe (kāṇḍa eva) sutarāṃ vyagratvāt / nāpi jīvikā; prāguktena nyāyena dṛṣṭaphalābhāvāt / nāpi kuhakavañcanā; prakṛte tadasambhavāt / [ku.2.280] sambhavati (142)tvete hetavo bauddhādyāgamaparigrahe / (143)tathā hi, bhūyastatra karmalāghavamiti alasāḥ- itaḥ patitānāmapyanupraveśa iti ananyagatikāḥ- bhakṣyādyaniyama iti rāgiṇaḥ- svecchayā pari(yārthapari)graha iti kutarkābhyāsinaḥ- pitrādikramābhāvāt pravṛttiriti pāṣaṇḍasaṃsargiṇaḥ- "ubhayorantaraṃ jñātvā kasya śaucaṃ vidhīyate" ityādi śravaṇādavyagratābhimāninaḥ- saptaghaṭikābhojanādisiddherjīviketi ayogyāḥ- ādityastambhanam pāṣāṇapāṭanam, śākhābhaṅgaḥ, bhūtāveśaḥ, pratimājalpanam, dhātuvāda ityādi dhandhanāt (vañcanāt) kuhakavañcitāstān (144)parigṛṇhantīti sambhāvyate / ato na te mahājanaparigṛgītā iti vibhāgaḥ / [ku.2.281] syādetat- yadyevaṃ sarvakarmaṇāṃ vṛttivirodhaḥ, na kiñcidutpadyate, na kiñcidvinaśyatīti stimitākāśakalpe jagati kuto viśeṣāt punaḥ sargaḥ? prakṛtipariṇateriti sāṅkhyānāṃ śobhate / brahmapariṇateriti bhāskaragotre yujyate / vāsanāparipākāditi saugatamatamanudhāvati / kālaviśeṣāditi copādhiviśeṣābhāvādayuktam / asatāṃ copalakṣaṇānāṃ na viśeṣakatvam; sarvadā tulyarūpatvāt / na ca jñānadvārā; anityasya tasya tadānīmabhāvāt; nityasya ca viṣayataḥ svarūpataścāviśeṣāditi cet- na- [ku.2.282] śarīrasaṅkṣobhaśramajanitanidrāṇāṃ prāṇināmāyuḥparipākakramasampādanaikaprayojanaśvāsasantānānuvṛttivat mahābhūtasamplavasaṅkṣobhalabdhasaṃskārāṇāṃ paramāṇūnāṃ mandataratamādibhāvena kālāvacchedaikaprayojanasya pracayākhyasaṃyogaparyantasya karmasantānasyeśvaraniḥśvasitasyānuvṛtteḥ / kiyānasāvityatra, avirodhāt āgamaprasiddhimanatikramya tāvantameva kālamityanumanyate / brahmāṇḍāntaravyavahāro vā kālopādhiḥ / tadavacchinne kāle punaḥ sargaḥ / yathā khalvalābulatāyāṃ vitatāni phalāni, tathā parameśvaraśaktāvanusyūtāni sahasraśo 'ṇḍānīti śrūyate / [ku.2.283] (145)evaṃ vicchedasambhave kasya kena parigrahaḥ, yataḥ prāmāṇyaṃ syāt / jñāpakaścāyamarthaḥ na kārakaḥ / tataḥ kārakābhāvānnivartamānaṃ kāryaṃ jñāpakābhimataḥ kathaṅkāramāsthāpayet? [ku.2.284] syādetat- (146)santi kapilādaya eva sākṣātkṛtadharmāṇaḥ karmayogasiddhāḥ / ta evaṃ saṃsārāṅgāreṣu pacyamānān prāṇinaḥ paśyantaḥ paramakāruṇikāḥ priyahitopadeśenānugrahīṣyanti; kṛtaṃ parameśvareṇānapekṣitakīṭādisaṅkhyāparijñānavatā- iti-cenna- tadanya(to 'nya)sminnanāśvāsāt / tathā hi- atīndriyārthadarśanopāyo māvanetyabhyupagame 'pi nāsau satyameva sākṣātkāramutpādayati; yataḥ samāśvasimaḥ / pramāṇāntarasaṃvādāditi cenna- ahiṃsādi / (147)hitasādhanamityatra tadabhāvāt / āgamo 'stīti cenna- bhāvanāmātramūlatvena tasyāpyanāśvāsaviṣayatvāt / ekadeśasaṃvādenāpi pravṛttiriti cenna- (148)svapnākhyānavadanyathāpi sambhavāt / na cānupalabdhe bhāvanāpi / corasarpādayo hyupalabdhā eva bhīrubhirbhāvyante / [ku.2.285] na ca karmayogayorhitasādhanatvaṃ kutaścidupalabdham / na caita(ca ta)yoḥ svarūpeṇopalambhaḥ kvacidupayujyate, bhāvanāsādhyo vā / na cāsminnanvayavyatirekau sambhavataḥ; dehāntarayogyatvātphalasya; apratītatayā tadanu(dananu?)ṣṭhāne (149)tadabhāvācca / na ca kartṛbhoktṛrūpobhayadehapratisandhānādeva tadupapadyate; tadabhāvāt / na hyetasya pūrvakarmaṇaḥ phalamidamanubhavāmīti kaścitpratisandhatteḥ / [ku.2.286] kecittathā bhaviṣyantīti sambhāvanāmātre 'pyanāśvāsāt / vinigamanāyāṃ pramāṇābhāvāt / pratipanniśīthanidrāṇaprātaḥpratibuddhasamastopādhyāyavat anyonyasaṃvādāt kapilādiṣu samāśvāsa iti cenna- ekajanmapratisandhānavat janmāntarapratisandhāne pramāṇābhavāt / (150)tathāpi cādhikāriviśeṣeṇa brāhmaṇatvādyapratisandhāne 'nuṣṭhānarūpasyāśvāsasyābhāvāt / na hi pūrvajanmani mātāpitrorbrāhmaṇyāttaduttaratra brāhmaṇyamiti niyamaḥ; yena sargādau varṇādidharmavyavasthā syāt / īśvaravat adṛṣṭaviśeṣopanibaddhabhūtaviśeṣā(tabhedā)nupalambhāt / atīndriyārthadarśitve cānāśvāsasyoktatvāt / [ku.2.287] etena brahmāṇḍāntarasañcārivarṇavyavasthayā sampradāyapravartanamapāstam- sañcāraśakterabhāvāt / varṣāntarasañcaraṇameva hi duṣkaram / kuto lokāntarasañcāraḥ? kutastarāṃ ca brahmāṇḍāntaragamanam? / "aṇimādisampatterevamapi syā'diti cenna- (151)atrāpi pramāṇābhāvāt / sambhāvanāmātreṇa samāśvāsānupapatteḥ / (152)atha mahājanaparigrahānyathānupapattirevātra pramāṇamiti cenna- (153)evambhūtaikakalpanayaivopapattau bhūyaḥ kalpanāyā gauravaprasaṅgāt /

videhanirmāṇaśkteraṇimādivibhūteścāvaśyābhyupagantavyatvāt /
astveka eveti cet- na tarhīśvaramantareṇānyatra samāśvāsa iti /
[ku.2.267] (120)api ca- janmasaṃskāravidyādeḥ śakteḥ svādhyāyakarmaṇoḥ /
hrāsadarśanato hrāsaḥ sampradāyasya mīyatām //3 //

pūrvaṃ hi mānasyaḥ prajāḥ samabhavan; tato 'patyaikaprayojanamaithunasambhavāḥ; tataḥ kāmā(lā?)varjanīyasannidhijanmānaḥ; idānīṃ deśakālādyavasthayā paśudharmādeva bhūyiṣṭhāḥ / pūrvaṃ caruprabhṛtiṣu saṃskārāḥ (121) samādhāyiṣata; tataḥ kṣetraprabhṛtiṣu; tato garbhāditaḥ; idānīṃ tu jāteṣulaukika(loka)vyavahāramāśritya / pūrvaṃ sahasraśākho vedo 'dhyagāyi; tato vyastaḥ; tataḥ ṣaḍaṅga ekaḥ;tidānīṃ tu kvacidekā śākheti / (122)pūrvaṃ ṛtavṛttayo brāhmaṇāḥ prādyotiṣata; tato 'mṛtavṛttayaḥ; (123)tato mṛtavṛttayaḥ; samprati pramṛtasatyānṛtakusīdapāśupālyaśvavṛtti(124)vṛttiyo bhūyāṃsaḥ / pūrvaṃ duḥkhana brāhmaṇairatithayo 'labhyanta; tataḥ kṣatriyātithayo 'pi saṃvṛttāḥ; tato (125)vaiśyā'veśino 'pi; samprati śūdrānnabhojino 'pi / (126)pūrvamamṛtabhujaḥ; tato vighasabhujaḥ; tato 'nnabhujaḥ; sampratyaghabhuja eva / pūrvaṃ catuṣpāddharma (127)āsīt; tatastanūyamāne tapasi tripāt; tato mlāyati jñāne dvipāt; samprati jīryati yajñe dānaikapāt / so 'pi pādo (128)durāgatādivipādikāśataduḥsthaḥ aśraddhāmalakalaṅkitaḥ kāmakrodhādikaṇṭakaśatajarjaraḥ pratyahamapacīyamānavīryatayā itastataḥ skhalannivopalambhate / [ku.2.268] ṭhaidānīmiva sarvatra dṛṣṭānnādhikamiṣyate" iti cenna- smṛtyanuṣṭhānānumitānāṃ śākhānāmucchedadarśanāt / svātantryeṇa smṛtīnāmācārasya ca prāmāṇyānabhyupagamāt / manvādīnāmatīndriyārthadarśane pramāṇābhāvāt / ācārāt smṛtiḥ, smṛteścācāra ityanāditābhyupagame andhaparamparāprasaṅgāt / [ku.2.269] āsaṃsāramanāmnātasya ca vedatvavyāghātenānumānāyogāt / utpattito 'bhivyaktito 'bhiprāyato vānavacchinnavarṇamātrasya nirthakatvāt / [ku.2.270] yadi ca śiṣṭācāratvādidaṃ hitasādhanam, kartavyaṃ vetyanumitam, kiṃ vedānumānena; tadarthasyānumānata eva siddheḥ / na ca dharmavedanatvāt idamevānumānam anumeyo vedaḥ; pratyakṣasiddhatvāt; aśabdatvācca / [ku.2.271] atha śiṣṭācāratvātpramāṇamūlo 'yamiti cet- tataḥsiddhasādhanam; pratyakṣamūlatvābhyupagamāt; tadasambhave 'pyanumānasambhavāt / nityamajñāyamānatvāttat apratyāyakaṃ kathamanumānaṃ kathaṃ ca mūlamiti cet- vedaḥ kimajñāyamānaḥ pratyāyakaḥ; apratyāyaka eva vā mūlam; yena jaḍatamatamādriyase / anumitatvāt jñāyamāna eveti cet- liṅgamapyevamevāstu / anumeyapratīteḥ prāktanī liṅgapratītirapekṣitā; kāraṇatvāt; na tu paścāttanīti cet- śabdapratītirapyevameva / [ku.2.272] ācārasvarūpeṇa śabdamūlatvamanumīyate / tena tu śabdena kartavyatā pratīyata iti cenna- ācārasvarūpasya pratyakṣasiddhatvena mūlāntarānapekṣaṇāt / tasmātkartavyatāyāṃ pratyakṣābhāvāt, apramitatayā ca śabdānumānānavakāśāt, pratyakṣaśruterasambhavāt, śiṣṭācāratvenaiva kartavyatāmanumāya tayā mūlaśabdānumānam / tathā ca kiṃ tena; tadarthasya prāgeva siddheḥ / [ku.2.273] (129)ṭhatathāpyāgamamūlatvameva tasya; vyāpteḥ" iti cet- ata eva tarhi tasya pratyakṣānumānamūlatvamanumeyam / ādimatastattvaṃ syāt; ayaṃ tvanādiriti cet- ācāro 'pi (130) tarhīdamprathamastathā syāt, ayaṃ tvanādirvināpyāgamaṃ bhaviṣyati / ācārakartavyatānumānayorevamanāditvamastu; kiṃ naśchinnamiti cet- prathamaṃ tāva"nnityānumeyo veda'iti; dvitīyaṃ ca "deśanaiva dharme pramāṇa'miti / [ku.2.274] (131)athāyamāśayaḥ- vaidikā apyācārāḥ rājasūyāśvamedhādayaḥ samucchidyamānāḥ dṛśyante; yata idānīṃ nānuṣṭhīyante / na caite prāgapi nānuṣṭhitā eva; tadarthasya vedarāśeraprāmāṇyaprasaṅgāt samudrataraṇopadeśavat / na caivamevāstu; darśādyupadeśena tulyayogakṣematvāt / evam, punaḥ sa kaścit kālo bhavitā, yatraite 'nuṣṭhāsyante / tathānye(thā cānye)pyācārāḥ samucchetsyante anuṣṭhāsyante ca, iti na vicchedaḥ / tatastadvadāgamamūlatā iti cet- evaṃ tarhi pravāhādau liṅgābhāve kartavyatvāgamayorananumānāt, asatyāṃ pratyakṣaśrutau ācārasaṅkathāpi kathamiti sarvaviplavaḥ / tasmāt pratyakṣaśrutireva mūlamācārasya; sā cedānīṃ nāstīti śākhocchedaḥ / [ku.2.275] adhunāpyasti sānyatreti cet- atra kathaṃ nāsti? kimupādhyāyavaṃśānāmanyatra gamanāt, teṣāmevocchedādvā, āhosvit svādhyāyavicchedāt / na prathamadvitīyau; sarveṣāmanyatra gamane ucchede vā niyamena bhāratavarṣe śiṣṭācārasyāpyucchedaprasaṅgāt; tasyādhyetṛsamānakartṛkatvāt / anyata āgatairācārapravartane adhyayanapravartanamapi syāt / na tṛtīyaḥ; ādhyātmika(132)śaktisampannānāmantevāsināmavicchede tasyāsambhavāt / tasmā(133)dāyurārogyabalavīryaśraddhāśamadamagrahaṇadhāraṇādiśakteraharaharapacīyamānatvāt svādhyāyānuṣṭhāne śīryamāṇe kathañcidanuvartete; viśvaparigrahācca na sahasā sarvoccheda iti yuktamutpaśyāmaḥ / [ku.2.276] (134)gatānugatiko loka ityaprāmāṇika evācāraḥ, na tu śākhocchedaḥ; anekaśākhāgatetikartavyatāpūraṇīyatvādekasminnapi karmaṇyanāśvāsaprasaṅgāditi cet- na- evaṃ hi (135)mahājanaparigrahasyopaplavasambhave (plave) vedā api gatānugatikatayaiva lokaiḥ parigṛhyanta iti, na vedāḥpramāṇaṃ syuḥ / tathā ca vṛścikabhiyā palāyamānasyāśīviṣamukhe nipātaḥ / (136) etameva ca kālakramabhāviśākhoccheda(137)bhāvinamanāśvāsamāśaṅkamānairmaharṣibhiḥ prativihitam / ato noktadoṣo 'pi / [ku.2.277] na cāyamucchedo jñānakrameṇa; yena ślāghyaḥ syāt / api tu pramādamadamānā'lasyanāstikyaparipākakrameṇa /

(138)tataścocchedāntaraṃ punaḥ pravāhaḥ, tadanantaraṃ ca punaruccheda iti sārasvatamiva srotaḥ; anyathā kṛtahānaprasaṅgāt /
(139)tathā ca bhāvipravāhavad bhavannapyayamucchedapūrvaka ityanumīyate /
smarati ca bhagavānvyāso gītāsu bhagavadvacanam- "yadā yadā hi dharmasya glānirbhavati bhārata /
abhyutthānamadharmasya tadā'tmānaṃ sṛjāmyaham //

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām /
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge //

" (gī.4.7.8) iti / [ku.2.278] kaḥ punarayaṃ mahājanaparigrahaḥ? (140)hetudarśanaśūnyairgahaṇadhāraṇārthānuṣṭhānādiḥ / sa hyatra na syāt ṛte nimittam / [ku.2.279] na hyatrālasyādirnimittam; duḥkhamayakarmapradhānatvāt / nāpyanyatra siddhaprāmāṇye 'bhyupāye 'nadhikāreṇāsminnananyagatikatayānupraveśaḥ; paraiḥ pūjyānāmapyatrā(141)praveśāt / nāpi bhakṣyapeyādyadvaitarāgaḥ; tadvibhāgavyavasthāparatvāt / nāpi kutarkābhyāsāhativyāmohaḥ; ākumāraṃ pravṛtteḥ / nāpi sambhavadvipralambhapāṣaṇḍasaṃsargaḥ; pitrādikrameṇa pravartanāt / nāpi yogābhyāsābhimānenāvyagratābhisandhiḥ; prāthamikasya karmakāṇḍe (kāṇḍa eva) sutarāṃ vyagratvāt / nāpi jīvikā; prāguktena nyāyena dṛṣṭaphalābhāvāt / nāpi kuhakavañcanā; prakṛte tadasambhavāt / [ku.2.280] sambhavati (142)tvete hetavo bauddhādyāgamaparigrahe / (143)tathā hi, bhūyastatra karmalāghavamiti alasāḥ- itaḥ patitānāmapyanupraveśa iti ananyagatikāḥ- bhakṣyādyaniyama iti rāgiṇaḥ- svecchayā pari(yārthapari)graha iti kutarkābhyāsinaḥ- pitrādikramābhāvāt pravṛttiriti pāṣaṇḍasaṃsargiṇaḥ- "ubhayorantaraṃ jñātvā kasya śaucaṃ vidhīyate" ityādi śravaṇādavyagratābhimāninaḥ- saptaghaṭikābhojanādisiddherjīviketi ayogyāḥ- ādityastambhanam pāṣāṇapāṭanam, śākhābhaṅgaḥ, bhūtāveśaḥ, pratimājalpanam, dhātuvāda ityādi dhandhanāt (vañcanāt) kuhakavañcitāstān (144)parigṛṇhantīti sambhāvyate / ato na te mahājanaparigṛgītā iti vibhāgaḥ / [ku.2.281] syādetat- yadyevaṃ sarvakarmaṇāṃ vṛttivirodhaḥ, na kiñcidutpadyate, na kiñcidvinaśyatīti stimitākāśakalpe jagati kuto viśeṣāt punaḥ sargaḥ? prakṛtipariṇateriti sāṅkhyānāṃ śobhate / brahmapariṇateriti bhāskaragotre yujyate / vāsanāparipākāditi saugatamatamanudhāvati / kālaviśeṣāditi copādhiviśeṣābhāvādayuktam / asatāṃ copalakṣaṇānāṃ na viśeṣakatvam; sarvadā tulyarūpatvāt / na ca jñānadvārā; anityasya tasya tadānīmabhāvāt; nityasya ca viṣayataḥ svarūpataścāviśeṣāditi cet- na- [ku.2.282] śarīrasaṅkṣobhaśramajanitanidrāṇāṃ prāṇināmāyuḥparipākakramasampādanaikaprayojanaśvāsasantānānuvṛttivat mahābhūtasamplavasaṅkṣobhalabdhasaṃskārāṇāṃ paramāṇūnāṃ mandataratamādibhāvena kālāvacchedaikaprayojanasya pracayākhyasaṃyogaparyantasya karmasantānasyeśvaraniḥśvasitasyānuvṛtteḥ / kiyānasāvityatra, avirodhāt āgamaprasiddhimanatikramya tāvantameva kālamityanumanyate / brahmāṇḍāntaravyavahāro vā kālopādhiḥ / tadavacchinne kāle punaḥ sargaḥ / yathā khalvalābulatāyāṃ vitatāni phalāni, tathā parameśvaraśaktāvanusyūtāni sahasraśo 'ṇḍānīti śrūyate / [ku.2.283] (145)evaṃ vicchedasambhave kasya kena parigrahaḥ, yataḥ prāmāṇyaṃ syāt / jñāpakaścāyamarthaḥ na kārakaḥ / tataḥ kārakābhāvānnivartamānaṃ kāryaṃ jñāpakābhimataḥ kathaṅkāramāsthāpayet? [ku.2.284ṭasyādetat- (146)santi kapilādaya eva sākṣātkṛtadharmāṇaḥ karmayogasiddhāḥ / ta evaṃ saṃsārāṅgāreṣu pacyamānān prāṇinaḥ paśyantaḥ paramakāruṇikāḥ priyahitopadeśenānugrahīṣyanti; kṛtaṃ parameśvareṇānapekṣitakīṭādisaṅkhyāparijñānavatā- iti-cenna- tadanya(to 'nya)sminnanāśvāsāt / tathā hi- atīndriyārthadarśanopāyo māvanetyabhyupagame 'pi nāsau satyameva sākṣātkāramutpādayati; yataḥ samāśvasimaḥ / pramāṇāntarasaṃvādāditi cenna- ahiṃsādi / (147)hitasādhanamityatra tadabhāvāt / āgamo 'stīti cenna- bhāvanāmātramūlatvena tasyāpyanāśvāsaviṣayatvāt / ekadeśasaṃvādenāpi pravṛttiriti cenna- (148)svapnākhyānavadanyathāpi sambhavāt / na cānupalabdhe bhāvanāpi / corasarpādayo hyupalabdhā eva bhīrubhirbhāvyante / [ku.2.285] na ca karmayogayorhitasādhanatvaṃ kutaścidupalabdham / na caita(ca ta)yoḥ svarūpeṇopalambhaḥ kvacidupayujyate, bhāvanāsādhyo vā / na cāsminnanvayavyatirekau sambhavataḥ; dehāntarayogyatvātphalasya; apratītatayā tadanu(dananu?)ṣṭhāne (149)tadabhāvācca / na ca kartṛbhoktṛrūpobhayadehapratisandhānādeva tadupapadyate; tadabhāvāt / na hyetasya pūrvakarmaṇaḥ phalamidamanubhavāmīti kaścitpratisandhatteḥ / [ku.2.286] kecittathā bhaviṣyantīti sambhāvanāmātre 'pyanāśvāsāt / vinigamanāyāṃ pramāṇābhāvāt / pratipanniśīthanidrāṇaprātaḥpratibuddhasamastopādhyāyavat anyonyasaṃvādāt kapilādiṣu samāśvāsa iti cenna- ekajanmapratisandhānavat janmāntarapratisandhāne pramāṇābhavāt / (150)tathāpi cādhikāriviśeṣeṇa brāhmaṇatvādyapratisandhāne 'nuṣṭhānarūpasyāśvāsasyābhāvāt / na hi pūrvajanmani mātāpitrorbrāhmaṇyāttaduttaratra brāhmaṇyamiti niyamaḥ; yena sargādau varṇādidharmavyavasthā syāt / īśvaravat adṛṣṭaviśeṣopanibaddhabhūtaviśeṣā(tabhedā)nupalambhāt / atīndriyārthadarśitve cānāśvāsasyoktatvāt / [ku.2.287] etena brahmāṇḍāntarasañcārivarṇavyavasthayā sampradāyapravartanamapāstam- sañcāraśakterabhāvāt / varṣāntarasañcaraṇameva hi duṣkaram / kuto lokāntarasañcāraḥ? kutastarāṃ ca brahmāṇḍāntaragamanam? / "aṇimādisampatterevamapi syā'diti cenna- (151)atrāpi pramāṇābhāvāt / sambhāvanāmātreṇa samāśvāsānupapatteḥ / (152)atha mahājanaparigrahānyathānupapattirevātra pramāṇamiti cenna- (153)evambhūtaikakalpanayaivopapattau bhūyaḥ kalpanāyā gauravaprasaṅgāt /

videhanirmāṇaśkteraṇimādivibhūteścāvaśyābhyupagantavyatvāt /
astveka eveti cet- na tarhīśvaramantareṇānyatra samāśvāsa iti /
[ku.2.288] kāraṃ kāramalaukikādbhutamayaṃ māyāvaśāt saṃharan /
hāraṃ hāramapīndrajālamiva yaḥ kurvan jagatkrīḍati //

taṃ devaṃ niravagrahasphuradabhidhyānānubhāvaṃ bhavam /
viśvāsaikabhuvaṃ śivaṃ prati naman
bhūyāsamantyeṣvapi //4 //

// iti nyāyakusumāñjalau dvitīyastabakaḥ //

śrīḥ //

nyāyakusumāñjalau tṛtīyastabakaḥ //

nanvetadapi katham, tatra bādhaka(154)sadbhāvāt / tathā hi- yadi syāt, upalabhyeta / ayogyatvāt sannapi nopalabhyata iti cet- evaṃ tarhi śaśaśṛṅgamapyayogyatvānnopalabhyata iti syāt / naitadevam, śṛṅgasya yogyatayaiva vyāptatvāditi cet- (155)cetanasyāpi yogyopādhimattayaiva vyāptatvāt tadbādhe so 'pi bādhita eveti tulyam /

vyāpakasvārthādyanupalambhenāpyanumīyate, nīstīti /
ko hi prayojanamantareṇa kiñcitkuryāditi /
[ku.3.302] ucyate- yogyādṛṣṭiḥ kuto 'yogye pratibandiḥ (156)kutastarām /
kvāyogyaṃ bādhyate śṛṅgaṃ kvānumānamanāśrayam //

[ku.3.303] svātmaiva tāvat yogyānupalabdhyā pratiṣiddhuṃ na śakyate; kutastvayogyaḥ parātmā(paramātmā)? tathāhi- suṣuptyavasthāyāmātmānamanupalabhamānaḥ, nāstītyavadhārayet / kasyāparādhenapunaḥ yogyo 'pyātmā tadānīṃ nopalabhyate? sāmagrīvaiguṇyāt / jñānādikṣaṇikaguṇopadhāne hyātmā gṛhyata iti asya svabhāvaḥ / jñānameva kuto na jāyata iti cintyate paścādvā kathamutpatsyata iti cet- manaso 'nindriyapratyāsannatayājananāt; tatpratyāsattau ca paścājjananāt / [ku.3.304] manovaibhavavādināmidamasaṃmatam / tathā hi / mano vibhu sarvadā sparśarahitadravyatvāt, (157)(sarvadā) viśeṣaguṇaśūnyadravyatvāt nityatve satyanārambhakadravyatvāt jñānāsamavāyikāraṇasaṃyogādhāratvādityāde(158)riti cet-[ku.3.305] na sarveṣāmāpātataḥ svarūpāsiddhatvāt / tathā hi- yadi rū(yadā hi rū)pādyupalabdhīnāṃ kriyātvena karaṇatayā mano 'numitiḥ, na tadā dravyatvasiddhiḥ; adravyasyāpi karaṇatvāt / athāsāmeva sākṣātkāritayendriyatvena tadanumātavyam, tathāpi vyāpakasya nirupādhernendriyatvamityupādhirvaktavyaḥ / tatra- yadi(tadyadi) karṇaśaṣkulīvat nipataśarīrāvayavasyopādhitvam, tadā tāvanmātre vṛttilābhaḥ taddoṣe ca vṛttinirodhaḥ śrotravat prasajyeta / tataḥ śarīramātramupādhirabhidheyaḥ (ravaseyaḥ) / tathā ca tadavacchedena vṛttilābhe, "śirasi me vedanā, pāde me sukha'mityādyavyāpyavṛttitvapratītivirodhaḥ; asamavāyikāraṇānurodhena vibhukāryāṇāṃ prādeśikatvaniyamāt / śarīratadavayavādiparamāṇuparyantopādhikalpanāyāṃ kalpanāgauravaprasaṅgaḥ, (159)niyamānupapattiśceti- tato 'nyadevaikaṃ sūkṣmamupādhitvenātīndriyaṃ kalpanīyam / tathā ca tasyaivendriyatve svābhāvike 'dhikakalpanāyāṃ pramāṇābhāvāt dharmigrāhakapramāṇabādhaḥ / [ku.3.306] atha jñānakrameṇendriyasahakāritayā tadanumānam; tataḥ sutarāṃ prāguktadoṣaḥ / yadi ca manaso vaibhave 'pyadṛṣṭavaśāt krama upapādyeta, tadā manaso 'siddherāśrayāsiddhireva vaibhavahetūnāmiti / [ku.3.307] atha yatrādṛṣṭasya dṛṣṭakāraṇopahāreṇopayogaḥ, tatra tatpūrṇatāyāṃ kāryamutpadyata eva anyathā antyatantusaṃyogebhyo 'pi kadācit, paṭo na jāyota; jāto 'pi vā kadācinnirguṇaḥ syāt; balavattā kulālena dṛḍhadaṇḍanunnamapi cakraṃ na bhrāmyeta / yatra tu dṛṣṭānupahāreṇādṛṣṭavyāpāraḥ, tatra tadvaiguṇyāt kāryānudayaḥ; yathā paramāṇukarmaṇaḥ / tadihāpi yadi viṣayendriyātmanāṃ samavadhānameva jñānahetuḥ, tadā tatsadbhāve sadaiva kāryaṃ syāt / na hyetadatiriktamapyadṛṣṭasyopaharaṇīyamasti / na ca sadaiva jñānodayaḥ / tato 'tiriktamapekṣitavyam / tacca yadyapisarvāṇyevendriyāṇi vyapnoti, tathāpi karaṇadharmatvena kriyākramaḥ saṅgacchate / akalpite tu tasminnāyaṃ nyāyaḥ; pratipatturakaraṇatvāt; cakṣurādīnāmanekatvāt iti cet-[ku.3.308] nanvevamapi yugapadjñānāni mā bhūvan yugapadjñānaṃ tu kena vāryate / bhavatyeva samūhālambanamekaṃ jñānamiti cenna- ekendriyagrahyeṣviva nānendriyagrāhyeṣvapi prasaṅgāt / (160)teṣvapi bhavatyeveti cenna- vyāsaṅgakāle jñānakrameṇa vivādaviṣaye kramānumānāt / [ku.3.309] bubhutsāviśeṣeṇa vyāsaṅge kriyākrama iti cet- mai(nai)vam nahyeṣa bubhutsāyā mahimā, yat abubhutsite viṣaye jñānasāmagryāṃ satyāmapi na jñānam / api tu na tatra saṃskārātiśayādhāyakaḥ pratyayaḥ syāt / yadi tvabubhutsite viṣaye sāmagrīmeva sā nirundhyāt, ghaṭāyonmīlitaṃ cakṣuḥ paṭaṃ naiva darśayet / tasmād bubhutsāpīndriyāntarādākṛṣya bubhutsitārthagrāhiṇīndriye mano niveśayantī yugapadjñānānutpattāvupayujyate; na tu svarūpataḥ / [ku.3.310] vibhuno 'pi manaso vyāpārakramāt krama iti cenna- tasya saṃyogātiriktasya karmarūpatve vaibhavavirodhāt, guṇarūpatve nityasya kramānupapatteḥ; anityasya ca nityaikaguṇasyāvibhudravyasaṃyogāsamavāyikāraṇakatvena tadantareṇānupapatteḥ / tadapi kalpayiṣyata iti cet- tadeva tarhi manaḥsthāne niveśyatāṃ lāghavāya / tasmādaṇveva mana iti / [ku.3.311] tathā ca tasminnanindriyapratyāsanne nirupadhānatvādātmanaḥ suṣuptyavasthāyāmanupalambhaḥ / etadeva manasaḥ śīlamiti kuto niścir(ṇī)tamiti cet- anvayavyatirekābhyām / na kevalaṃ tasya, kiṃ tu sarveṣāmevendriyāṇām / na hi viśeṣaguṇamanapekṣya cakṣurādyapidravye pravartate / (161)svapnāvasthāyāṃ kathaṃ jñānamiti cet- tattatsaṃskārodbodhe viṣayasmaraṇena svapnavibhramāṇāmutpatteḥ / udbodha eva kathamiti cet- mandataratamādinyāyena bāhyānāmeva śabdādīnāmupalambhāt / antataḥ śarīrasyaivoṣmādeḥ pratipatteḥ / yadā ca manastvacamapi parihṛtya purītati vartate, tadā suṣuptiḥ / [ku.3.312] syādetat- parātmā tu kathaṃ parasyāyogyaḥ / na hi sākṣātkārijñānaviṣayatāmevāyaṃ na prāpnoti; svayamapyadarśanaprasaṅgāt / nāpi grahīturevāyamaparādhaḥ, tasyāpi hi jñānasamavāyikāraṇataiva (162) tadyogatā / nāpi karaṇasya; sādhāraṇatvāt / na hyāsaṃsāramekameva mana ekamevātmānaṃ gṛhṇātītyatra niyāmakamasti / svabhāva iti cet- tarhi (163) muktau niḥsvabhāvattvaprasaṅgaḥ; tadekārthatāyā apāyāditi- na; bhojakādṛṣṭopagrahasya niyāmakatvāt / yaddhi mano yaccharīraṃ yānīndriyāṇi yasyādṛṣṭenākṛṣṭāni, tāni tasyaiveti niyamaḥ / taduktaṃ prāk- "pratyātmaniyamāt bhukte'riti / etena parabuddhyādayo vyākhyātāḥ / [ku.3.313] tadevaṃ yogyānupalabdhiḥ parātmādau nāsti / taditarā tu na bādhiketi tavāpi saṃmatam / ataḥ kimadhikṛtya pratibandiḥ / na hi śaśaśṛṅgamayogyānupalabdhyā kaścinniṣedhati / na ca prakṛte yogyānupalabdhiṃ kaścinmanyate / athāyamāśayaḥ- ayogyaśaśaśṛṅgādāvanupalabdhirna bādhikā syāt- iti / tataḥ kim / tatsiddhyediti cet- evamastu, yadi pramāṇamasti / paśutvādikamiti cet- parasādhane pratibandistarhi; na tadbādhane / tatraiva bhaviṣyatīti cet- tat kiṃ tatra pratibandireva dūṣaṇam, atha kathañcittulyanyāyatayā yogyā eva parātmabuddhyādayaḥ te ca bādhitā evetyapahṛtaviṣayatvam? na prathamaḥ avyāpteḥ / na hi paśutvādeḥ śaśaśṛṅgasādhakatvena kāryatvādeḥ kartṛmattvasādhakatvaṃ pyāptam, yena tasminnasati tat pratiṣiddhyeta / na dvitīyaḥ; mitho 'nupalabhyamānatvasya vādiprativādisvīkārāt / tathāpi paśutvādau ko doṣa iti cet- na jīnīmastāvat; tadvicārāvasare cintayiṣyāmaḥ / [ku.3.314] syādetat- yatpramāṇagamyaṃ hi yat, tadabhāva eva tasyābhāvamāvedayati / yathā rūpādiprati patterabhāvaścakṣurāderabhāvam / kāyavāgvyāpāraikapramāṇakaśya parātmā; tadabhāva eva tasyābhāve pramāṇamaṅkurādiṣu- tanna- tadekapramāṇakatvāsiddheḥ / anyathā suṣupto 'pi na syāt / śvāsasantāno 'pi tatra pramāṇamiti cenna- niruddhapavano 'pi na syāt / kāyasaṃsthānaviśeṣo 'pi tatra pramāṇamiti cenna- viṣamūrcchito 'pi na syāt / śarīroṣmāpi tatra pramāṇamiti cenna- jalāvasiktaviṣamū(siktamū)rcchito 'pi na syāt / tasmāt yadyat kāryamupalabhyate, tattadanuguṇaścetanastatra tatra siddhyati / na ca kāryamātrasya kvacidvyāvṛttiriti / na ca, tvadabhyupagatenaiva pramāṇena bhavitavyam, nānyeneti niyamo 'sti / [ku.3.315] na ca prameyasya pramāṇena vyāptiḥ / sā hi kārtsnyena vā syāt, ekadeśena vā syāt / na prathamaḥ; pratyakṣādyanyatamā(ma) sadbhāve 'pi tatprameyāvasthiteḥ / na dvitīyaḥ; puruṣaniyamena sarvapramāṇavyāvṛttāvapi prameyāvasthiteḥ / aniyamena asiddheḥ; na hi sarvasya sarvadā sarvathātra pramāṇaṃ nāstīti niścayaḥ śakya iti / [ku.3.316] kathaṃ tarhi cakṣurāderabhāvo niścayaḥ? vyāpakānulabdheḥ / (164)caramasāmagrīniveśino hi kāryameva vyāpakam; tannivṛttau tathābhūtānyāpi nivṛttiḥ / (165)yogyatāmātrasya kadācit kāryam, (166)tannivṛttau tathābhūtasyāpi nivṛttiḥ / anyathā tatrāpi (167)sandehaḥ / [ku.3.317] prakṛte 'pi vyāpakānupalabdhyā tatpratiṣedho 'stu-na, āśrayāsiddhatvāt /

na hīśvarastadjñānaṃ vā kvacit siddham /
ābhāsapratipannamiti cenna- tasyāśrayatvānupapattaḥ; pratiṣedhyatvānupapatteśca /
vyāvartyābhāvavattaiva bhāvikī hi viśeṣyatā /
abhāvavirahātmatvaṃ vastunaḥ pratiyogitā //2 //

na caitadābhāsapratipannasyāstīti kutastasya niṣedhādhikaraṇatvaṃ niṣedhyatā ce(ve)ti / [ku.3.318] kathaṃ tarhi śaśaśṛṅgasya niṣedhaḥ? na kathañcit / sa hyabhāvapratyaya eva /

na cāyamapāramārthikapratiyogikaḥ
paramārthābhāvo nāma, (168)tathāpā(na cāpā)ramārthikaviṣayaṃ pramāṇaṃ nāmeti /
api ca- duṣṭopalambhasāmagrī śaśaśṛṅgādiyogyatā /
na tasyāṃ nopalambho 'sti nāsti sānupalambhane //3 //

ken.a ca śaśaśaṅgaṃ pratiṣiddhyate, sarvathānupalabdhasya yogyatvāsiddheḥ / taditarasāmagrīsākalyaṃ hi tat / nanūktamābhāsopalabdhaṃ hi tat / ata evāśakyaniṣedhamityuktam / anupalambhakāle ābhāsopalambhasāmagryāḥ abhāvāt; tatkāle cānupalambhābhāvāditi / kastarhi śaśaśṛṅgaṃ nāstītyasyārthaḥ? śaśe 'dhikaraṇe viṣāṇābhāvo 'stīti / [ku.3.319] syādetat- yadyapīśvaro nāvagataḥ; yadyapi ca nābhāsasiddhena pramāṇavyavahāraḥ śakyasampādanaḥ, tathāpi, ātmanaḥ siddhāḥ, teṣāṃ sārvajñyaṃ niṣiddhyate, kṣityādikartṛtvaṃ ceti / tathā hi- maditare na sarvajñāḥ cenatvādahamiva / na ca te kṣityādikartāraḥ puruṣatvādahamiva /

evaṃ vastutvāderapi- iti /
tadetadapi prāgeva parihṛtam /
tathā hi-[ku.3.320] iṣṭasiddhiḥ prasiddheśe hetvasiddhiragocare /
nānyā sāmānyataḥ siddhirjātāvapi tathaiva sā //4 //

pramāṇa(ṇena)pratītānāṃ cetanānāṃ pakṣīkaraṇe siddhasādhanam / tato 'nyeṣā(169)masiddhau hetorāśrayāsiddhatvam /

ātmatvamātreṇa so 'pi siddha iti cet- ko 'syārthaḥ? kimātmatvenopalakṣitā saiva vastugatyā sarvajñaviśvakartṛvyaktiḥ, atha tadanyā, ātmamātraṃ ātmatvamātra(170)meva vā pakṣaḥ; sarvatra pūrvadoṣānativṛtteḥ (ttiḥ?) athāyamāśayaḥ- ātmatvaṃ na sarvajñasarvakartṛvyaktisamavetaṃ jātitvāt gotvavat- iti- tadasat- niṣedhyāsiddherniṣedhasyāśakyatvāt /
tathā cāprasiddhaviśeṣaṇaḥ pakṣa ityāśrayāsiddhiriti sa eva doṣaḥ /
tvadupagatāgamalokaprasiddhasyaiveśvarasyāsarvajñatvamakartṛtvaṃ ca sādhyata iti cenna- āgamādeḥ pramāṇatve bādhanādaniṣedhanam /
ābhāsatve tu saiva syādāśrayāsiddhiruddhatā (171) //5 //

nigadavyākhyātametat (172) / [ku.3.321] cārvākastvāha- kiṃ (173)yogyatāviśeṣā(ṣaṇā)graheṇa / yannopalabhyate, tannāsti / viparītamasti / na ceśvarādayastathā, tato na santītyetadeva jyāyaḥ /

evamanumānādivilopa iti cet- nedamaniṣṭam /
tathā ca lokavyavahāroccheda iti cenna- sambhāvanāmātreṇa tatsiddheḥ /
saṃvādena ca prāmāṇyābhimānāt- iti- atrocyate-[ku.3.322] dṛṣṭyadṛṣṭyoḥ kva sandeho bhāvābhāvaviniścayāt /
adṛṣṭibādhite hetau pratyakṣamapi durlabham //6 //

sambhāvanā hi sandeha eva / tasmācca vyavahārastasmin sati syāt / sa eva tu kutaḥ? darśanadaśāyāṃ bhāvaniścayāt; adarśanadaśāyāmabhāvāvadhāraṇāt / tathā ca gṛhādbahirga(nnirga)taścārvāko varāko na nivartate; pratyuta putradāradhanādyabhāvāvadhāraṇāt sorastāḍaṃ śokavikalo (174)vikrośet / smaraṇānubhavānnaivamiti cenna- pratiyogismaraṇa evābhāvaparicchedāt / parāvṛtto 'pi kathaṃ punarāsādayiṣyati? sattvāditi cet- anupalambhakāle 'pi tarhi santīti na tāvanmātreṇābhāvāvadhāraṇam / tadaivotpannā iti cenna- anupalambhena hetūnāṃ bādhāt / abādhe vā sa eva doṣaḥ / [ku.3.323] ata eva pratyakṣamapi na syāt; taddhetūnāṃ cakṣurādīnāmanupalambhabādhitatvāt / upalabhyanta eva; golakādi(175)rūpatvātteṣāmiti cenna- tadupalabdheḥ pūrvaṃ teṣāmanupalambhāt / na ca yaugapadyaniyamaḥ; kāryakāraṇabhāvāditi / [ku.3.324] etena- na paramāṇavaḥ santi; anupalabdheḥ / na te nityā niravayavā vā, pārthivatvāt ghaṭādivat / na pāthasīyaparamāṇurūpādayo nityāḥ rūpāditvāt dṛśyamānarūpādivat / na rūpatvapārthivatvādi nityākāryātīndriyasamavāyi jātitvāt śṛṅgatvavat / nendriyāṇi santi, yogyānupalabdheḥ / ayogyāni ca śaśaśṛṅgapratibandinirasanīyānīti (176)evaṃ svargāpūrvadevatānirākaraṇaṃ nāstikānāṃ nisanīyam / mīmāṃsakaśca toṣayitavyo bhīṣayitavyaśceti / [ku.3.325] yadyevamanupalambhenādṛśyapratiṣedho neṣyate, anupalabhyopādhipratiṣedho 'pi naiṣṭavyaḥ / tathā ca kathaṃ tathābhūtārthasiddhirapi; anumānabījapratibandhāsiddheḥ / tadabhāve śabdāderapyabhāvaḥ; prāmāṇyāsiddheḥ / seyamubhayataḥ pāśā rajjuḥ (177) / [ku.3.326] atra kaścidāha- mā bhūdupādhividhūnanam, catuḥpañcarūpasampattimātreṇaiva pratibandhanirvāhāt / tasyāśya sapakṣāsapakṣadarśanādarśanamātrapramāṇakatvāt / yatra tu tadbhaṅgaḥ, tatra pramāṇabhaṅgo 'pyāvaśyakaḥ / na hyasti sambhavo darśanādarśanayoraviplave (178)heturūpaviplavaiti / [ku.3.327] aprayojako 'pi tarhi hetuḥ syāditi cet- bhūyodarśanāviplave ko 'yamaprayojako nāma? na tāvat sādhyaṃ pratyakāryamakāraṇaṃ vā; sāmānyato dṛṣṭānumānasvīkārāt / nāpi sāmagryāṃ kāraṇaikadeśaḥ; pūrvavadabhyupagamāt / nāpi vyabhicārī; tadanupalambhāt / vyabhicāropalambhe vā sa eva doṣaḥ / na ca śaṅkitavyabhicāraḥ; nirbījaśaṅkāyāḥ sarvatra sulabhatvāt / nāpi vyāpyāntarasahavṛttiḥ; ekatrāpi sādhye 'nekasādhanopagamāt / nāpyalpaviṣayaḥ; dhūmādestathābhāve 'pi (thābhūtasyāpi) hetutvāt / nanu dhūmo (mo 'pi) vahnimātre 'prayojaka eva, tannivṛttāvapi tadanivṛtteḥ / ārdrendhanavatvaṃ vahniviśeṣaṃ prati tu prayojakaḥ; tannivṛttau tasyaiva nivṛtteriti- etadapyayuktam- sāmānyaprayojakatāyāṃ viśeṣasādhakatvāyogāt; tadasiddhau tasyāsiddhiniyamāt; siddhau vā sāmānyaviśeṣabhāvānupapatteḥ / nāpi kḷptasāmarthye 'nyasmin kalpanīyasāmarthyāprayojakaḥ; nāśe kāryatvasāvayavatvayorapi hetubhāvāditi / [ku.3.328] tadetadapeśalam- kathaṃ hi viśeṣābhāvāt kaścidvyabhicarati kaścicca neti śkayamavagantum / tato nirṇāyakābhāve sati sāhityadarśanameva śaṅkābījamiti kvāsau nirbījā / evaṃ sati atiprasaktirapi cārvākanandinī (179)nopālambhāya / [ku.3.329] svabhāvādeva kaścit kiñcidvyabhicarati, kaścicca neti svabhāva eva viśeṣa iti cet- kena cihnena punarasau nirṇeya iti nipuṇena bhāvanīyam; bhūyodarśanasya śataśaḥ pravṛttasyāpi bhaṅgadarśanāt / yatra bhaṅgo na dṛśyate (180)tat tatheti cet- āpātato na dṛśyate iti sarvatra kālakrameṇāpi na drakṣyata iti ko niyanteti / [ku.3.330] tasmādupādhitadvirahāveva vyabhicārāvyabhicāranivandhanam / tadavadhāraṇaṃ cāśakyamiti / nanu yaḥ sarvaiḥ pramāṇaiḥ sarvadāsmadādibhiryadvattayā nopalabhyate, nāsau tadvān; yathā bakaḥ śyamikayā / nopalabhyate ca vahnau dhūma upādhimattayā- iti śkyamiti cenna- asyāpyanumānatayā tadapekṣāyāmanavasthānāt / (181)sarvādṛṣṭeśca sandehāt; svādṛṣṭervyabhicārātaḥ; sarvadetyasiddheḥ / [ku.3.331] tādātmyatadutpattibhyāṃ niyama ityanye / tatra tādātmyaṃ vipakṣe bādhakāt bhavati / tadutpattiśca paurvāparyeṇa pratyakṣānupalambhābhyām /

(182)na hyevaṃ sati śaṅkāpiśācī avakāśamāsādayati; āśaṅkyamānakāraṇabhāvasyāpi piśācāderetallakṣaṇāvirodhenaiva tattvanirvāhāditi- (183) naivamapi; ubhayagāmino 'vyabhicāranibandhanasyaikasyāvivecanāt; pratyekaṃ cāvyāpakatvāt /
kutaśca kāryātmānau kāraṇamātmānaṃ ca na vyabhicārata iti /
[ku.3.332] atrocyate- śaṅkā cedanumāstyeva na cecchaṅkā tatastarām /
vyāghātāvadhirāśaṅkā tarkaḥ śaṅkāvadhirmataḥ //7 //

[ku.3.333] kālāntare kadācidvyabhicariṣyatīti kālaṃ bhāvinamākalayya śaṅkyeta / tadākalanaṃ ca nānumānamavadhīrya kasyacit / mūhūrtayāmāhorātrapakṣamāsartvayanasaṃvatsarādayo hi bhāvino bhavanmuhūrtādyanumeyā eva, anavagateṣu smaraṇasyāpyanāśaṅkanīyatvāt / anākalane vā kamāśritya vyabhicāraḥ śaṅkyeta (raśaṅketi) / tathā ca sutarāmanumānasvīkāraḥ / evaṃ ca deśāntare 'pi vaktavyam / [ku.3.334] svīkṛtamanumānam / suhṛdbhāvena pṛcchāmaḥ- kathamāśaṅkā nivartanīyeti cet- na- yāvadāśaṅkaṃ tarkapravṛtteḥ / [ku.3.335] tena hi vartamānenopādhikoṭau tadāyattavyabhicārakoṭau vāniṣṭamupanayatā icchāvicchidyate / vicchannavipakṣecchaśca pramātā bhūyodarśanopalabdhasāhacaryaṃ liṅgagamanākulo 'dhitiṣṭhati; adhiṣṭhitācca karaṇāt kriyāpariniṣpattiriti kimanupapannam / [ku.3.336] nanu tarko 'pyavinābhāvamapekṣya pravartate / tato 'navasthayā bhavitavyam- na- śaṅkāyā vyāghātāvadhitvāt / tadeva hyāśaṅkyate, yasminnāśaṅkyamāne svakriyāvyāghātādayo doṣā nāvatarantīti lokamaryādā / na hi hetuphalabhāvo na bhaviṣyatīti śaṅkitumapi śakyate / tathā sati śaṅkaiva na syāt, sarvaṃ mithyā bhaviṣyatītyādivat / [ku.3.337] athāvyatīndriyopādhiniṣedhe kiṃ pramāṇami(dhaḥ kiṃpramāṇaka i)tyucyatāmiti cet- na vai kaścidatīndriyopādhiḥ pramāṇasiddho 'sti, yasyābhāve pramāṇamanveṣaṇīyam / kevalaṃ sāhacarye nibandhanāntaramātraṃ śaṅkyate / tataḥ śaṅkaiva phalataḥ svarūpataśca nivartanīyā / tatra phalamasyāḥ vipakṣasyāpi jijñāsā tarkādāhanya nivartate; tato 'numānapravṛttau śaṅkāsvarūpamapīti sarvaṃ sustham / [ku.3.338] na caitadanāgamam, nyāyāṅgatayā tarkaṃ vyutpādayataḥ sūtrakārasyābhimatatvāt /

anyathā tad vyutpādanavaiyarthyāt /
[ku.3.339] tadayaṃ saṅkṣepaḥ- yatrānukūlatarko nāsti so 'prayojakaḥ /
sa ca dvividhaḥ śaṅkitopādhirniścatopādhiśca; yatredamucyate- "yāvaccāvyatirekitvaṃ śatāṃśenāpi śaṅkyate /
vipakṣasya kutastāvat hetorgamanikābalam //

'[ku.3.340] tatropādhistu- sādhanāvyāpakatve sati sādhyavyāpakaḥ /
taddharmabhūtā hi vyāptirjapākusumaraktateva sphaṭike, sādhanābhimate cakāstītyupādhirasāvucyata iti /
tadidamāhuḥ- "anye paraprayuktānāṃ vyāptīnāmupajīvakāḥ /
tairdṛṣṭairapi naiveṣṭā vyapakāṃśāvadhāraṇā //

" (mī.ślo.vā.14.1-5.) iti / [ku.3.341] tadanena vipakṣadaṇḍabhūtena tarkeṇa sanāthe bhūyodarśane, kāryaṃ vā kāraṇaṃ vā tato 'nyadvā, samavāyi vā saṃyogi vānyathā vā bhāvo vābhāvo vā, saviśeṣaṇaṃ vā nirviśeṣaṇaṃ vā liṅgamiti niḥśaṅkamavadhāraṇīyam; anyathā tadābhāsa iti rahasyam / [ku.3.342] tādātmyatadutpattyorapyetadeva bījam / yadi hi kā(yadi kār)yātmānau kāraṇamātmānaṃ cātipatetām, tadā tayostattvaṃ vyāhanyeta / ata eva sāmagrīniveśinaścaramakāraṇādapi kāryamanumimate (184)saugatā api / tasmādvipakṣabādhakameva pratibandhalakṣaṇam / [ku.3.343] tathā hi- śākādyāhārapariṇativirahiṇi mitrātanaye, na kiñcidaniṣṭamiti nāsau tasya vyāpikā; vyāpikā tu śyāmikāyāḥ, kāraṇatvāvadhāraṇāt / kāraṇaṃ ca tat tasya; tadatipatya bhavati ceti vyāhatam / evamanyatrāpyūhanīyamiti / [ku.3.344] kva punaraprayojako 'ntarbhavati? na kvacidityeke / yathā hi siddhasādhanam- na bādhitaviṣayam, viṣayāpahārābhāvāt; nāpi nirṇaye sati pakṣatvātipātādapakṣadharmaḥ, kālātītavilopaprasaṅgāt; na cānaikāntikādiḥ, vyabhicārādyabhāvāt- tathāyamapi / sūtraṃ tūpalakṣaṇaparamiti- tadasat- vibhāgasya nyūnādhikasaṅkhyāvyavacchedaphalatvāt / [ku.3.345] kva tarhi dvayorantarniveśaḥ? asiddhe eva / tathā hi- vyāptasya hi pakṣadharmatāpratītiḥ siddhiḥ / tadabhāvo 'siddhi / iyaṃ ca vyāptipakṣadharmatā(185)svarūpāṇāmanyatamāpratītyā bhavantī yathāsaṅkhyamanyathāsiddhirāśrayāsiddhiḥ svarūpāsiddhirityākhyāyate / madhyamāpyāśrayasvarūpāpratītyā tadviśeṣaṇapakṣatvāpratītyā veti dvayī / tatra, caramāsiddhasādhanamiti vyapadiśyate; vyāptisthitau pakṣatvasyāhatya vighaṭanāt /

na tvevaṃ bādhe; vyāptereva prathamaṃ vighaṭanāditi viśeṣaḥ /
[ku.3.346] yattvaprayojakaḥ sandigdhānaikāntika ityanaikāntike 'ntarbhāvyate- tadasat- vyāptyasiddhyā hi nimittena vyabhicāraḥ śaṅkanīyo 'nyathā vā /
prathame asiddhireva dūṣaṇam; upajīvyatvāt; nānaikāntikam; upajīvakatvāt /
(186)anyathāśaṅkātvadūṣaṇameva; nirṇīte tadanavakāśāditi //

tṛtīyastabake īśvarasyopamānābādhyatvanirūpaṇam //

[ku.3.347] upamānaṃ tu bādhakamanāśaṅkanīyameva, viṣayānatirekāditi kecit tathāhi- na tāvadasya viṣayaḥ sādṛśyavyapadeśyaṃ padārthāntarameva sambhāvanīyam; parasparavirodhe hi na prakārāntarasthitiḥ /
naikatāpi viruddhānāmuktimātravirodhataḥ //8 //

na hi bhāvābhāvābhyāmanyaḥ prakāraḥsambhāvanīyaḥ, parasparavidhiniṣedharūpatvāt / na bhāva iti hi niṣedhamātreṇaivābhāvavidhiḥ / tatastaṃ vihāya kathaṃ svavacanenaiva punaḥsahṛdayo niṣedhet, nābhāva iti / evaṃ nābhāva iti hi niṣedha eva bhāvavidhiḥ / tatastaṃ vihāya svavācaivānunmattaḥ kathaṃ punarniṣedhet na bhāva iti / ata evambhūtānāmekatāpyaśakyapratipattiḥ, pratiṣedhavidhyorekatrā(tvā)sambhavāt / tasmādbhāvābhāvāveva tattvam / [ku.3.348] bhāvattve 'pi guṇavannirguṇaṃ veti dvayameva (vetyetadapi) pūrvavat / pūrvaṃ dravyameva / uttarañcāśritamanāśritaṃ veti dvayameva pūrvavat / tatrottaraṃ samavāya eva, anavasthābhayāt / āśritaṃ tu sāmānyavanniḥsāmānyañceti pūrvavaddvayameva / tatra prathamamapi spando 'spanda iti dvayameva / etacca yathāsaṅkhyaṃ karma guṇa iti vyapadiśyate / niḥsāmānyaṃ nirguṇamāśritaṃ tu ekāśritamanekāśritaṃ veti prāgiva dvayameva / etadapi yathāsaṅkhyaṃ viśeṣaḥsāmānyañcetyabhidhīyate / tat (187) etatsādṛśyametāsvekāṃ vidhāmāsādayat nātiricyate / anāsādayannapadārthībhūya sthātumutsahate / etena (188) śaktisaṅkhyādayo vyākhyātāḥ / tato 'bhāvena saha saptaiva padārthā iti niyamaḥ / ato nopamānaviṣayor'thāntaramiti / [ku.3.349] syādetat- bhavatu sāmānyameva sādṛśyam, tadeva tasya viṣayaḥsyāt / tatsa(gosa)dṛśo 'yamiti hi pratyayo nendriyajanyaḥ, tadāpātamātreṇānutpatteriti cet- na- pūrvapiṇḍānusandhānarūpasahakārivaidhuryeṇānutpatteḥ (ṇa prāgajananāt so 'yamiti pratyabhijñānavaditi / [ku.3.350] nanvetatsadṛśaḥsa iti nendriyajanyam, tena tasyāsambandhāt / nacedaṃ smaraṇam, tatpiṇḍānubhave 'pi viśiṣṭasyānanubhavāt / nacaitadapi, ayaṃ sa iti viparītapratyabhijñānavadupapādanīyam; tattedantopasthāpanakramaviparyaye 'pi viśeṣyasyendriyeṇa sannikarṣāvirodhāt; tasya sannihitavartamānagocaratvāt /

prakṛte tu tadabhāvāt /
tasmāt tatpiṇḍasmaraṇasahāyametatpiṇḍavartisādṛśyajñānameva tathāvidhaṃ jñānamutpādayadupamānaṃ pramāṇamiti /
[ku.3.351] etadapi nāsti- sādharmyamiva vaidharmyaṃ mānamevaṃ prasajyate /
arthāpattirasau vyaktamiti cet prakṛtaṃ na kim //9 //

yad.ā hi etadvisadṛśo 'sau iti pratyeti, tatrāpi tulyametat / na hi tat pratyakṣam, asannikṛṣṭaviṣayatvāt / na smaraṇam, viśiṣṭasyānanubhavāt / nopamānam asādṛśyaviṣayatvāt / nanu- etaddharmābhāvaviśiṣṭatvameva tasya vaidharmyam, taccābhāvagamyameveṣyate / na ca prakṛte 'pi tathāstu, sādṛśyasya bhāvarūpatvāditi cet- na- ito vyāvṛttadharmaviśiṣṭatāyā api vaidharmyarūpatvāt; tasya ca bhāvarūpatvāt / syādetat- taddharmā iha na santītyavagate, arthādāpadyate- ihāvidyamānāstatra santīti / na hi tadvidharmatvametasyopapadyate, yadyetadvidharmāsau na bhavati iti cet- evaṃ tarhi prakṛtamapyarthāpattireva / na hi tatsādṛśyaviśiṣṭatvametasya pratyakṣasiddhamapi tasyaitatsādṛśyaviśiṣṭatvaṃ vinopapadyate / [ku.3.352] etena dṛṣṭā(189)sannikṛṣṭapratyabhijñānaṃ vyākhyātam /

tatrāpi taddharmaśālitvaṃ tasya smaraṇābhivyaktamanupapadyamānaṃ tadidantāspadasyaikatāṃ vyavasthāpayati /
tasmānnopamānamadhikamiti /
[ku.3.353] evaṃ prāpte 'bhidhīyate- sambandhasya paricchedaḥ (190)(daṃ?) sañjñāyāḥsañjñinā saha /
pratyakṣāderasādhyatvādupamānaphalaṃ viduḥ //10 //

yath.ā gaustathā gavayaḥ iti śrutātideśavākyasya, gosadṛśaṃ piṇḍamanubhavataḥ, smarataśca vākyārthaṃ ayamasau gavayaśabdavācya iti bhavati matiḥ / seyaṃ na tāvat vākyamātraphalam, anupalabdhapiṇḍasyāpi prasaṅgāt / nāpi pratyakṣaphalam, aśrutavākyasyāpi prasaṅgāt / nāpi samāhāraphalam, vākyapratyakṣayorbhinnakālatvāt / vākyatadarthayoḥ smṛtidvāropanītāvapi gavayapiṇḍasambaddhenāpīndriyeṇa tadgatasādṛśyānupalambhe samayaparicchedāsiddheḥ / phalasamāhāre tu tadantarbhāve anumānāderapi pratyakṣatvaprasaṅgaḥ / tat kiṃ tatphalasya tatpramāṇabahirbhāva eva? antarbhāve vā kiyatī sīmā?- tattadasādhāraṇendriyādisāhityam / asti tarhi sādṛśyādijñānakāleviṣphāritasya cakṣuṣo vyāpāraḥ- na- upalabdhagosādṛśyaviśiṣṭagavayapiṇḍasya vākyatadarthasmṛtimataḥ kālāntare 'pyanusandhānabalāt samayaparicchedopapatteḥ /

[ku.3.354] nanu ca vākyādevānena samayaḥ paricchinnaḥ, gosadṛśasya gavayaśabdaḥsañjñeti /
kevalamidānīṃ pratyabhijānāti ayamasāviti /
prayogādva'numitaḥ, yo yatrāsati vṛttyantare vṛddhaiḥ prayujyate, sa tasya vācakaḥ, yathā gośabda eva goḥ, prayujyate cāyaṃ gosadṛśe iti kimupamāneneti- na- sādṛśyasyānimittatvānnimittasyāpratītitaḥ /
samayo durgṛhaḥ pūrvaṃ śabdenānumayāpi vā //11 //

na hi gavayaśabdasya sādṛśyaṃ pravṛttinimittam, apratītagūnāmavyavahāraprasaṅgāt / nacobhayamapi nimittam, svayaṃpratītasamayasaṅkrāntaye 'tideśavākyaprayogānupapatteḥ / gavayattve hyayaṃ vyutpanno vṛddhavyavahārāt, na sādṛśye / kathametannirdhāraṇīyamiti cet- vastugatistāvadiyam, tadāpātataḥsandehe 'pi na phalasiddhiḥ, gandhavattvamiva pṛthivītvasya, gosādṛśyaṃ gavayaśabdapravṛttinimittasyopalakṣaṇam, idameva vā nimittamityanirdhāraṇāt /

[ku.3.355] syādetat- pūrvaṃ nimittānupalabdherna phalasiddhiḥ, idānīntu tasminnupalabdhe tadeva vākyaṃ smṛtisamārūḍhaṃ phaliṣyati, adhyayanasamayagṛhīta iva vedarāśiraṅgopāṅgaparyavadātasya kālāntare /
na ca vācyam, vākyena (191) svārthasya prāgeva bodhitatvāt prāgevaparyavasitamiti- gosādṛśyasyopalakṣaṇanimittatvayoranyataratra tātparye sandehāt /
idānīntu gavayatve 'vagate tarkapuraskārātsādṛśyasyopalakṣaṇatāyāṃ vyavasthitāyām, gaṅgāyāṃ ghoṣa itivadanvayapratipattiriti cet- na- śrutānvayādanākāṅkṣaṃ na vākyaṃ hyanyadicchati /
padārthānvayavaidhuryāttadākṣiptena saṅgatiḥ //12 //

gosadṛś.o gavayaśabdavācya iti sāmānādhikaraṇyamātreṇānvayopapattau viśeṣasandehe 'pi vākyasya paryavasitatvena mānāntaropanītānapekṣaṇāt, taktāraktasandehe 'pi ghaṭo bhavatīti vākyavat / anyathā vākyabhedadoṣāt / na ca gaṅgāyāṃ ghoṣa itivat padārthā evānvayāyogyāḥ, yena pramāṇāntaropanītenānvayaḥsyāt / atha (192)pratītavākyārthabalāyāto 'pyartho yadi vākyasyaiva, divābhojananiṣedhavākyasyāpi rātribhojanamarthaḥsyāt / tasmādyathā gavayaśabdaḥ kasyacidvācakaḥ śiṣṭaprayogāditi sāmānyato niścite 'pi, viśeṣe mānāntarāpekṣā, tathā gosadṛśasya gavayaśabdo vācaka iti vākyānniścitepi sāmānye, viśeṣavācakatve 'sya mānāntaramanusaraṇīyamiti / [ku.3.356] astvanumānam / tathāhi- gavayaśabdo gavayasya vācakaḥ asati vṛttyantare 'bhiyuktaistatra prayujyamānatvat,gavi gośabdavaditi cet- na- asiddheḥ / na hyasati vṛttyantare tadviṣayatayā prayogaḥsaṅgatimavijñāya jñātuṃ śakyate / sāmānādhikaraṇyāditi cenna- piṇḍamātre siddhasādhanāt, nimitte cāsiddheḥ, sādṛśyasyānimittatvādityuktam / [ku.3.357] nanu vyāptiparamidaṃ vākyaṃ syāt, yo gosadṛśaḥ sa gavayapadārtha iti / tathāca vākyādavagatapratibandho 'numinuyāt- ayamasau gavayo gosadṛśatvāditideśavākyāvagatapiṇḍavaditi- na- viparyayāt / na hi gosadṛśaṃ buddhāvāropyānena pṛṣṭaḥ, sa kiṃ śabdavācya iti / kintu sāmānyato gavayapadārthamavagamya sa kīdṛgiti / tathāca yadyogaprāthamyābhyāṃ tasyaiva vyāpyatvam / tataḥ kiṃ tena, prakṛtānupayogāt / [ku.3.358] atha (193)kiṃlakṣaṇako 'sāviti praśnārthaḥ / tadā vyatirekiparaṃ (194)syāt, lakṣaṇasya tathābhavāt / tathāca gosadṛśo gavaya ityasyārthaḥ- yo gavaya iti na vyavahriyate nāsau gosadṛśa iti / evañca prayoktavyam- ayamasau gavaya iti vyavahartavyaḥ gosadṛśatvāt, yastu na tathā, gosadṛśaḥ yathā hastī / na ca hastyādīnāṃ vipakṣatve pramāṇamasti, sarvāprayogasya duravadhāra(ṇa)tvāt; katipayāvyavahārasya cānaikāntikatvāt / [ku.3.359] nanu liṅgamātre praśno bhaviṣyati, kīdṛk kiṃ liṅgamiti- na- na hyanena liṅgamavijñāya gavayaśabdasya vācakatvaṃ kasyacidvācyatvaṃ vāvagatam, yena tadarthaṃ praśnaḥsyāt / pravṛttinimittaviśeṣaliṅge praśnaḥ, yena nimittena gavayaśabdaḥ pravartate tasya kiṃ liṅgamiti cenna- na hi tadavaśyamanumeyamevetyanena niścitam, yata idaṃ syāt / jñānopāyamātrapraśne tadviśeṣeṇottaramiti cenna- aviśeṣādindriyasannikarṣamapyuttarayet; paryāyāntaraṃ vā / yathā- gavayamahaṃ kathaṃ jānīyāmiti praśne, vanaṃ gato drakṣyasīti; yathā vā- kaḥ pika ityatra, kokila iti / tasmānnimittabhedapraśna evāyam, gavayo gavayapadavācyaḥ kīdṛk kena nimitteneti yuktamutpaśyāmaḥ / tasya ca nimittaviśeṣasya sākṣādupadarśayitumaśkyatvāt pṛṣṭastadulakṣaṇaṃ kiñcidācaṣṭe / taccopamānasāmagrīsamutthāpanameva / tasya ca pramāṇasya satastarkaḥsahāyatāmāpadyate- "sādṛśyasyaiva nimittatāyāṃ kalpanāgauravam, nimittāntarakalpane ca kḷptakalpyavirodha" iti tadeva nimittamavagacchatīti / [ku.3.360] lakṣaṇantvasya anavagatasaṅgatisañjñāsamabhivyāhṛtavākyārthasya sañjñinyanusandhānamupamānam / vākyārthaśca kvacit sādharmyaṃ kvacidvaidharmyam / ato nāvyāpakam / tasmānniyataviṣayatvādeva na tena bādhaḥ, na tvanatirekāditi sthitiḥ / ku.3.[361ṭaśabdo 'pi na bādhakamanumānānatirekāditi vaiśeṣikādayaḥ / tathā hi- yadyapi ete padārthā mithaḥ saṃsargavantaḥ vākyatvāditi vyadhikaraṇam; padārthatvāditi cānaikāntikam; padaiḥsmāritatvādityapi tathā / yadyapi caitāni padāni smāritārthasaṃsargavanti tatsmārakatvādityādau sādhyābhāvaḥ / na hyatra matvarthaḥ saṃyogaḥ samavāyastādātmyaṃ viśeṣaṇaviśeṣyabhāvo vā sambhavati / jñāpyajñāpakabhāvastu svātantryeṇa anumānāntarbhāvavādibhirneṣyate / na ca liṅgatayā jñāpakatvaṃ yat liṅgasya (195) viṣayastadeva tasya, parasparāśrayaprasaṅgāt / tadupalambhe hi vyāptisiddhistatsiddhau ca tadanumānamiti / tathāpi- ākāṅkṣādimadbhiḥ padaiḥ smāritatvāt gāmabhyājeti padārthavaditi syāt / na ca viśeṣāsiddhirdeṣaḥ, saṃsargasya saṃsṛjyamānaviśeṣādeva viśiṣṭatvāt / yadvā etāni padāni smāritārthasaṃsargajñānapūrvakāṇi ākāṅkṣādimattve sati tatsmārakatvāt gāmabhyājeti padavat /

na caivamarthāsiddhiḥ, jñānāvacchedakatayaiva tatsiddheḥ /
tasya ca saṃsṛjyamānopahitasyaivāvacchedakatvānna viśeṣāpratilambha iti /
[ku.3.362] atrocyate- anekāntaḥ paricchede sambhave ca na niścayaḥ /
ākāṅkṣā sattayā heturyogyāsattirabandhanā //13 //

et.e padārthāmithaḥsarṅgavanta iti saṃsṛṣṭā eveti niyamo vā sādhyaḥ sambhāvitasaṃsargā iti vā / [ku.3.363] na prathamaḥ, anāptoktapadakadambasmāritairanekāntāt / āptoktyā viśeṣaṇīyamiti cenna- vākyārthapratīteḥ prāk tadasiddheḥ / na hyavipralambhakatvamātramihāptaśabdena vivakṣitam, tadukterapi padārthasaṃsargavyabhicārāt / apitu tadanubhavaprāmāṇyamapi / na caitacchakyam (196)asarvajñe sarvadā sarvaviṣaye satyajñānavānayamiti niścetum, bhrānteḥ puruṣadharmatvāt / yatra (197)kvacidāptatvamanāptasyāpyastīti na tenopayogaḥ / tato 'sminnarthe 'yamabhrānta iti kenacidupāyena grāhyam / nacaitat saṃsargaviśeṣamapratītya śakyam; buddherarthaṃbhedamantareṇa nirūpayitumaśakyatvāt / padārthamātre cābhrāntatvasiddhau na kiñcit; anāptasādhāraṇyāt / eteṣāṃ saṃsarge 'yamabhrānta iti śakyamiti cenna- eteṣāṃ saṃsarge ityasyā eva buddherasiddheḥ / ananubhūtacare smaraṇāyogāt, tadanubhavasya liṅgādhīnatayā tasya ca viśeṣaṇāsiddhatvenānupapatteriti / [ku.3.364ṭa nāpi dvitīyaḥ, yogyatāmātrasiddhāvapi saṃsargāniścayāt, vākyasya ca tadekaphalatvāt / yogyatāmātrasya prāgeva siddheḥ / anyathā tadasiddhāvāsannasākāṅkṣapadasmāritatvādityeva hetuḥsyāt / tathācāgninā siñcedityādinā smāritairanaikāntaḥ; tathāvidhānāṃ sarvathā saṃsargāyogyatvāditi / [ku.3.365] evaṃ dvitīye 'pi prayoge heturākāṅkṣādimattve satīti / tatra keyamākāṅkṣā nāma? na tāvadviśeṣaṇaviśeṣyabhāvaḥ, tasya saṃsargar(gaviśeṣa)svabhāvatayā sādhyatvāt / nāpi tadyogyatā, yogyatayaiva gatārthatvāt / nāpyavinābhāvaḥ, nīlaṃ sarojamityādau tadabhāve 'pi vākyārthapratyayāt / tatrāpi viśeṣākṣiptasāmānyayoravinābhāvo 'stīti (vopyākāṅkṣeti) cenna- aho vimalaṃ jalaṃ nadyāḥ, kacche mahiṣaścaratītyādau vākyabhedānupapattiprasaṅgāt / nāpi pratipatturjijñāsā, paṭo bhavatītyādau śuklādijijñāsāyāṃ (sayā)raktaḥ paṭo bhavatītyasyaikadeśavat sarvadā vākyāparyavasānaprasaṅgāt / "guṇakriyādyaśeṣaviśeṣajijñāsāyāmapi padasmāritaviśeṣajijñāsā ākāṅkṣā / paṭa ityukte kiṃrūpaḥ, kutra kiṃ karotītyādirūpajijñāsā / tatra, bhavatītyukte, kiṃ karotītyeṣaiva padasmāritaviṣayā, na tu kiṃ rūpa ityādirapi / yadā tu rakta ityucyate, tadā kiṃrūpa ityeṣāpi smāritaviṣayā syāt iti na kiñcidanupapanna'miti cet- evaṃ tarhi cakṣuṣī nimīlya paribhāvayatu bhavān, kimasyāṃ jātāyāmanvayapratyayaḥ atha jñātāyāmiti / tatra prathame nānayā vyabhicāravyāvartanāya (vāraṇāya)heturviśeṣaṇīyaḥ, manaḥsaṃyogādivatsattāmātreṇopayogāt / āsattiyogyatāmātreṇa viśiṣṭastu niścito 'pi na gamakaḥ; ayameti putro rājñaḥ puruṣo 'pasāryatāmityādau vyabhivacārāt / [ku.3.366ṭadvitīyastu syādapi, yadyanumānāntaravattatsadbhāve 'pi tajjñānavaidhuryādanvayapratyayo na jāyate / natvetadasti, āsattiyogyatāmātrapratisandhānādeva sākāṅkṣasya sarvatra vākyārthapratyayāt / nivṛttākāṅkṣasya ca tadabhāvāt / kathameṣa niścayaḥ, sākāṅkṣa eva pratyeti, na tu jñātākāṅkṣa iti cet- tāvanmātreṇopapattāvanupalabhyamānajñānakalpanānupapatteḥ / anyatra tathā darśanācca / yathā (dā) hi dūrāddṛṣṭasāmānyo jijñāsate ko 'yamiti, pratyāsīdaṃśca, sthāṇurayamiti pratyeti, tadāsya jñātumahamicchāmītyanuvyavasāyābhāve 'pisthāṇurayamityartha(nvaya)pratyayo bhavati- tathehāpyaviśeṣāt viśeṣopasthānakāle saṃsargāvagatireva jāyate, na tu jijñāsāvagatiriti / na ca viśeṣopasthānātprāgeva jijñāsāvagatiḥ prakṛtopayoginī, tāvanmātrasyānākāṅkṣā(ṅkṣa)tvāt / [ku.3.367] na caivambhūto 'pyayamaikāntiko hetuḥ / yadā hyayameti putro rājñaḥ puruṣo 'pasāryatāmiti vaktoccārayati, śrotā ca vyāsaṅgādinā nimittena ayameti putra ityaśrutvaiva; rājñaḥ puruṣo 'pasāryatāmiti śṛṇoti, tadāstyākāṅkṣādimattve sati padakadambakatvam? na ca smāritārthasaṃsargajñānapūrvakatvamiti / [ku.3.368ṭasyādetat- yāvatsamabhivyāhṛtatvena viśeṣite hetau nāyaṃ doṣaḥ, tathāvidhasya vyabhicārodāharaṇāsaṃsparśāt / kutastyastarhi katipayapadaśrāviṇaḥ saṃsargapratyayaḥ? aliṅga eva liṅgatvādhyāropāt / etāvānevāyaṃ samabhivyāhāra iti tatra śroturabhimānaḥ- na- tatsandehe 'pi śrutānurūpasaṃsargāvagamāt / bhavati hi tatra pratyayaḥ, na jāne kimaparamanenoktam, etāvadeva śrutam, yadrājñaḥ puruṣo 'pasāryatāmiti / bhrāntirasāviti cet- na tāvadasau duṣṭendriyajā, parokṣākāratvāt / na liṅgābhāsajā, liṅgābhimānābhāve 'pi jāyamānatvāt / etāvatpa(dṛkpa)dakadambapratisandhānameva tāṃ janayatīti cet / yadyevam, tadevāduṣṭaṃ sadabhrāntiṃ janayat kena vāraṇīyam / vyāptipratisandhānaṃ vināpi tasya saṃsargapratyāyane sāmarthyāvadhāraṇāt cakṣurādivat / [ku.3.369] nāstyeva tatra saṃsargapratyayaḥ; asaṃsargāgrahamātreṇa tu tathā vyavahāra iti cet- tarhi yāvatsamabhivyāhāreṇāpi viśeṣaṇenāpratīkāraḥ, tathābhūtasyānāptavākyasya saṃsargajñānapūrvakatvābhāvāt / asaṃsargāgrahapūrvakatvamātre sādhye na vyabhicāra iti cet- evaṃ tarhisaṃsargo na siddhyet / āptavākyeṣu setsyatīti cenna- sarvaviṣayā'ptatvasyāsiddheḥ, yatra kvacidāptatvasyānaikāntikatvāt, prakṛtaviṣaye cāptatvasiddhau saṃsargaviśeṣasya prāgeva siddhyabhyupagamādityuktam / [ku.3.370] na ca sarvatra jijñāsā nibandhanam, ajijñāsorapi vākyārthapratyayāt / ākāṅkṣāpadārthastarhi kaḥ? jijñāsāṃ prati yogyatā / sā ca smā(198)ritatadākṣiptayora(ptā)vinābhāve sati śrotari tadutpādyasaṃsargāvagamaprāgabhāvaḥ /

na caiṣo 'pi jñānamapekṣate, (199)pratiyoginirūpaṇādhīnanirūpaṇatvāttadabhāvasya, tasya ca viṣayanirūpyatvāditi /
[ku.3.371] prābhākarastu lokavedasādhāraṇavyutpattibalenānvitābhidhānaṃ prasādhya vedasyāpauruṣeyatayā vaktṛjñānānumānānavakāśāt saṃsarge śabdasyaiva svātantryeṇa prāmāṇyamāsthiṣata; loke tvanumānata eva vaktṛjñānopasarjanatayā saṃsargasya siddheranvitābhidhānabalāyātepi pratipādakatve 'nuvādakatāmātraṃ vākyasyeti nirṇītantaḥ /
tadatisthavīyaḥ- nirṇītaśaktervākyasyāddhi prāgevārthasya nirṇaye /
vyāptismṛtivilambena liṅgasyaivānuvāditā //14 //

yāvatī hi vede sāmagrī, tāvatyeva loke 'pi bhavantī kathamiva nārthaṃ gamayet / nahyapekṣaṇīyāntaramasti / liṅge tu paripūrṇe 'pyavagate vyāptismṛtirapekṣaṇīyāstīti, vilambena kiṃ nirṇeyam; anvaya(artha)sya prāgeva pratīteḥ / [ku.3.372ṭaloke vakturāptatvaniścayo 'pekṣaṇīya iti cenna- tadrahitasyāpi svārthapratyāyane śabdasya śakteravadhāraṇāt / anyathā vede 'pyarthapratyayo na syāt, tadabhāvāt / na ca loke anyānyeva padāni; yena śaktivaicitryaṃ syāt / anāptoktau vyabhicāradarśanāt tulyāpi sāmagrī sandehena śithilāyate iti cenna- cakṣurādau vyabhicāradarśanena (rasatvena) śaṅkāyāmapi satyāṃ jñānasāmagrītastadutpattidarśanāt / jñāyamānasyāyaṃ vidhiḥ, yat sandehe sati na niścāyakam,(200) yathā liṅgam; cakṣurādi tu sattayeti cenna- vākyasya niścatatvāt; āptoktatvasya cārthapratyayaṃ pratyanaṅgatvāt / loke 'pi cāptatvāniścaye 'pi vākyārthapratīteḥ / bhavati hi vedānukāreṇa paṭhyamāneṣu apauruṣeyatvābhimānino gauḍa(201)mīmāṃsakasyārthaniścayaḥ / na cāsau (cāyaṃ) bhrāntiḥ, pauruṣeyatvaniścayadaśāyāmapi tathāniścayā(thātvā)diti / [ku.3.373] syādetat- nāptoktatvamarthapratīteraṅgamiti brūmaḥ; kintvanāptoktatvaśaṅkānirāsaḥ (sam) / sa ca kvacidapauruṣeyatvaniścayāt, kvacidāptoktatvāvadhāraṇāditi cet- tat kimapauruṣeyatvasyāpratītau, sandehe vā vedavākyādviditapadārthasaṅgaterarthapratyaya eva na bhavet, bhavannapi vā na śraddheyaḥ? prathame satyādaya eva pramāṇam / nacāsaṃsargāgrahe tadānīṃ saṃsargavyavahāraḥ, bādhakasyātyantamabhāvāt / tathāpi tatkalpanāyāmanvayocchedaprasaṅgāt / dvitīye tvaśraddhā pratyakṣavat nimittāntarānnivartsyatīti vede yadi, loke 'pi tathā syādaviśeṣāt / [ku.3.374] anyathā vedasyāpyanuvākatāprasaṅgaḥ (ṅgāt) /

taducyate /
(thāhi) /
vyastapumdūṣaṇāśaṅkaiḥ smāritatvāt padairamī /
anvitā iti nirṇīte vedasyāpi na tat kutaḥ // 15//

. / yadā hyapauruṣeyatvaniścayāt prāk vedo na kiñcidabhidhatte iti pakṣaḥ,tadā āptoktatvaniścayottarakālaṃ (202)lokavat, vede 'pyapauruṣeyatvaniścayāt paścādanumānāvatāraḥ / iyāṃstu viśeṣaḥ- yadatra padārthāneva pakṣīkṛtya nirastapumdoṣāśaṅkairākāṅkṣādimadbhiḥ padaiḥ smāritatvādāptoktapadakadambakasmāritapadārthavat saṃsarga evāhatya sādhyaḥ,buddhivyavahitastvitaratreti / phalato na kaścidvivaśeṣa iti / tathā cānvitābhidhāne 'pi jaghanyatvādvedasyānuvādakatvaprasaṅgaḥ / na caivaṃ sati tatra pramāṇamasti / viśiṣṭapratipatyanyathānupapatyā hi śabdasya tatra śaktiḥ parikalpanīyā / sā cānumānenaivopapanneti vṛthā prayāsaḥ / tasmālloke śabdasyānuvādakateti viparītakalpaneyamāyuṣmatām / [ku.3.375] kiṃ cedamanvitābhidhānaṃ nāma? na tāvadanvitapratipādanamātram, avivādāt / nāpi svārthābhidhāyāstatra tātparyam, avivādādeva / nāpi saṅgatibalena tatpratipādanam, vākyārthasyāpūrvatvāt / nāpi svārthasaṅgatibalena, tasya svārtha evopakṣayāt / nāpi saiva saṅgatirubhayapratipādikā, pratītikramānupapatteḥ / yaugapadyābhyupagame tu yogyatvādipratisandhānaśūnyasyāpi padārthapratyayavat vākyārthapratyayaprasaṅgāt / nāpi saiva saṅgatiḥ svārthe nirapekṣā, vākyārthe tu padārthapratipādanāvāntaravyāpāreti yuktam- tasyāḥ svayamakaraṇatvāt / saṅgatāni padānihi karaṇam, na tu saṅgatiḥ / tathāpi tatpratipādanānuguṇasaṅgatiśālīni padānīti cet- na tāvadvākyārthapratipādanānuguṇatā saṅgarestadāśrayatvena; sāmānyamātragocaratvāt, tadvanmātragocaratvādvā / nāpi tadanuguṇavyāpāravatvena, akaraṇatvādityuktam / tadanuguṇakaraṇavyāpārotthāpakatvāttadanuguṇatve na no vivādaḥ / anvita eva śaktiriti cet- uktamatra vākyārthasyāpūrvatvāt pratītikramānupapatteśceti / [ku.3.376] smṛtakriyānvite kārake smṛtakārakānvitāyāñca kriyāyāṃ saṅgatiḥ / ato noktadoṣāvakāśaḥ / nāpi paryāyatāpattiḥ, prādhānyena niyamāt / nāpi paunaruktyam, viśeṣānvaye tātparyāt / nāpītaretarāśrayatvam, svārthasmṛtāvanapekṣaṇāt / nāpivākyabhedāpattiḥ, parasparapadārthasmṛtisannidhau taditarānapekṣaṇāt- iti cet- na anvite saṅgatigraha iti kor'thaḥ? yadi yatra saṅgatistadvastugatyā padārthānvitam, na kiñcit prakṛtopayogi / na hi yatra cakṣuṣaḥ sāmarthyamavagataṃ tadvastugatyā sparśavaditi, tadvattāpi tasya viṣayaḥ / athānvitatayaiva tatra vyutpattirityarthaḥ- tadasat, pramāṇābhāvāt / [ku.3.377] anvitārthapratipattyanyathānupapattiriti cenna / ananvitābhidhānenāpyupapatteḥ / ākāṅkṣānupapattirastu / na hi sāmānyato 'nvitānavagame 'nvayaviśeṣe jijñāsā syāt- na- dṛṣṭe phalaviśeṣe rasaviśeṣajijñāsāvadākṣepato 'pyupapatteḥ / [ku.3.378] śabdamahimānamantareṇa yataḥ kutaścidapi smṛteṣu padārtheṣu anvayapratītiḥ syāt / na caivam / tataḥ śabdaśaktiravaśyaṃ kalpanīyeti cet- kutastarhi kavikāvyāni vilasanti / na hi saṃsargaviśeṣamapratītya vākyaracanā nāma / na ca svotprekṣāyāṃ pratyakṣamanumānaṃ śabdastadābhāsā vā sambhavanti, anyatra cantāvaśena padārthasmaraṇebhyaḥ / asaṃsargāgraho 'sāviti cet; mama tāvat saṃsargagraha evāsau / tavāpi saiva padāvalī kvacidanvaye paryavasyati, kvacidananvayāgrahe iti kuto viśeṣāt? [ku.3.379] āptānāptavaktṛkatayeti cet; kiṃ tathāvidhena vaktrā tatra kaścidviśeṣa āhitaḥ? āho vaktaivācchedakatayā viśeṣaḥ? prathame abhihitānvayavādināmiva tavāpi śaktikalpanāgauravam / dvitīye tu vakturiva padānāmapyavacchedakatayaiva viśeṣakatvamastu / evaṃ tarhi padānāmapyanvayapratītāvastyupayogaḥ / kaḥsandehaḥ /

paraṃ padārthābhidhānena; na tvanyathā /
yathā tavaiva, āptasya saṃsargaparatayā padasamabhivyāhāramātreṇa; na tvanyathā /
anyathā gurumatavidāmeva śloka āptapadaprakṣepeṇa paṭhanīyaḥ- prāthamyādabhidhātṛtvāt tātparyopagamādapi /
āptānāmeva sā śaktirvaramabhyupagamyatām //

iti //

[ku.3.380] tasmāt prakārāntareṇa saṃsargapratyayo bhavatu mā vā, padārthānāmākāṅkṣādimattve sati abhihitānāmavaśyamanvaya iti kuto 'tiprasaṅgaḥ? [ku.3.381] na caivaṃ sati padārthā eva karaṇam, teṣāmanāgatādirūpatayā kārakatvānupapattau tadviśeṣasya karaṇatvasyāyogāt / tatsaṃsarge pramāṇāntarāsaṅkīrṇodāharaṇābhāvācca /

padānāṃ tu pūrvabhāvaniyamena padārthasmaraṇāvāntaravyāpāravattayā tadupapatteḥ; vyāpārasyāvyavadhāyakatvāditi kṛtaṃ prasaktānuprasaktyā /
[ku.3.382] astu tarhi śabda eva bādhakaṃ sarvajñe kartari /
tathāhi- prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ /
ahaṅkāravimūḍhātmā kartāhamiti manyate //

(g.ī.) ityādi paṭhanti / asyāyamarthaḥ- na pāramārthikaṃ cetanasya kartṛtvamasti /

ābhimānikaṃ tu tat /
na ca sarvajñasyābhimānaḥ /
na cāsarvajñasya jagatkartṛtvamasti- ucyate- na pramāṇamanāptoktirnādṛṣṭe kvacidāptatā /
adṛśyadṛṣṭau sarvajño na ca nityāgamaḥ kṣamaḥ //16 //

yadi hi sarvajñakartrabhāvā'vedakaḥ śabdo nāptoktaḥ, na tarhi pramāṇam / athāpto 'sya vaktā, kathaṃ na tadarthadarśī /

atīndriyārthadarśīti cet- kathamasarvajñaḥ, kathaṃ vā na kartā, āgamasyaiva praṇayanāt /
na ca nityāgamasambhavaḥ, vicchedādityāveditam /
[ku.3.383] apica- na cāsau kvacidekāntaḥ sattvasyāpi pravedanāt /
nirañjanāvabodhārtho na ca sannapi tatparaḥ //17 //

nahyasattvapakṣa evāgamo niyataḥ, īśvarasadbhāvasyaiva bhūyaḥsu pradeśeṣu pratipādanāt / tathācāgre darśayiṣyāmaḥ / tathāca sati kvacidasattvapratipādanamanekāntaṃ na bādhakam / sattvapratipādanamapi tarhi na sādhanamiti cet- āpātatastāvadevametat / yadā tu niḥśeṣaviśeṣaguṇaśūnyātmasvarūpapratipādanārthatvamakartṛkatvāgamānāmavadhārayiṣyate tadā na tanniṣedhe tātparyamamīṣāmiti sattvapratipādakānāmevāgamānāṃ prāmāṇyaṃ bhaviṣyatīti / na ca teṣāmapyanyatra tātparyamiti vakṣyāmaḥ / [ku.3.384] astvarthāpattistarhi bādhikā / tathāhi- yadyabhaviṣyat, nopādekṣyat /

na hyasāvanupadiśya pravartayituṃ na jānāti /
ata upadeśa evānyathānupapadyamānastathāvidhasyābhāvamaudāsīnyaṃ vā'vedayati- na- anyathaivopapatteḥ /
hetvabhāve phalābhāvāt pramāṇe 'sati na pramā /
tadabhāvāt pravṛttirno karmavāde 'pyayaṃ vidhiḥ //18 //

buddhipūrvāṃ hi pravṛttirna buddhimanutpādya śakyasampādanā / na ca prakṛte buddhirapyupadeśamantareṇa śakyasiddhiḥ, tasyaiva tatkāraṇatvāt / bhūtāveśanyāyena pravartayediti cet- pravartayedeva, yadi tathā phalasiddhiḥ syāt / na tvevam / kuta etadavasitam? upadeśānyathānupapattyaiva / yasyāpi mate adṛṣṭavaśādeva bhūtānāṃ pravṛttiḥ, tasyāpi tulyametat / yadyasti pravṛttinimittamadṛṣṭam, kimupadeśena, tata eva pravṛttisiddheḥ / na cet, tathāpi kimupadeśena, tadabhāve tasmin satyapyapravṛtteḥ /

nityaḥ svatantra upadeśo na paryanuyojya iti cet- yūyaṃ paryanuyojyāḥ, ye tama(mana)vadhānato dhārayanti vicārayanti ceti /
[ku.3.385] na cārthāpattiranumānato bhidyate, loke tadasaṅkīrṇodāharaṇābhāvāt prakārāntarābhāvācca /
tathāhi- aniyamyasya nāyuktirnāniyantopapādakaḥ /
na mānayorvirodho 'sti prasiddhe vāpyasau samaḥ //19 //

jīvaṃścaitro gṛhe nāstīti anupapadyamānamasati bahiḥsadbhāve, tamāpa(māve)dayatītyudaharanti / tatra cintyate- kimanupapannaṃ jīvato gṛhābhāvasyeti / na hyaniyamayasyāniyāmakaṃ vinā kiñcidanupapannam, atiprasaṅgāt / nanu svarūpameva / tat na tāvadbahiḥ sattvena kartavyam, tadakāryatvāt tasya / sthitirevāsya tena vinā na syādityasya svabhāva iti cet- evaṃ tarhi tanniyatasvabhāva evāsau; vyāptereva vyatirekamukhanirūpyāyāstathāvyapadeśāt / [ku.3.386] kathaṃ vā (ca) bahiḥsattvamasyopapādakam? na hi aniyāmako bhavannapyaniyamyamupapādayati, atiprasaṅgādeva / svabhāvo 'sya, yadanena bahiḥsattvena gehāsatvaṃ kroḍīkṛtya sthātavyamiti cet- seyaṃ vyāptirevānvayamukhanirūpyā tathā vyapadiśyate iti / [ku.3.387] na vayamavinābhāvamarthāpattāvapajānīmahe, kintu tajjñānam / na cāsau sattā mātreṇa tadanumānatvamāpādayatīti cet- na- anupapattipratisandhānasyāvaśyābhyupagantavyatvāt / anyathātvatiprasaṅgāt / arthāpattyābhāsānavakāśācca / yadā hyanyathaivo(thāpyu)papannamanyathānupapannamiti manyate, tadāsya viparyayaḥ, na tvanyatheti / [ku.3.388] tathāpi kathamatra vyāptirgṛhyeteti cet- yadāhamiha tadā nānyatra, yadānyatra tadā neheti sarvapratyakṣāsiddhametat; kā tatrāpi kathantā? sarvadeśāpratyakṣatve tatrābhāvo duravadhāraṇa ityapi nāsti, teṣāmeva saṃsargasyātmani pratiṣedhāt / ayogyānāṃ pratiṣedhe kā vārteti cet- tadavayavānāṃ tatsaṃsargapratiṣedhādevānumānāt; anyeṣāṃ na kācit / na hyakāraṇībhūtena paramāṇunā nedaṃ saṃsṛṣṭamiti niścetuṃ śakyamiti / [ku.3.389] na cā(nāpya)vinābhāvaniścayenāpi gamayannapakṣadharmor'thāpattiriti yuktam- pakṣadharmatāyā animittatvaprasaṅgāt; aviśeṣāt / vyadhikaraṇenāvinābhāvaniścayāyogācca; yat (203) yatra yadeti prakārānupapatteḥ / [ku.3.390] pramāṇayorvirodhe arthāpattiravirodhopapādikā, na tvevamanumānamityapi nāsti / virodhe hi rajjusarpādivadekasya bādha eva syāt, na tūbhayoḥ pramāṇyam / prāmāṇye vā na virodhaḥ, sthūlamidamekamitivat sahasambhavāt; caitro 'yamayaṃ tu maitra itivadvā viṣayabhedāt / prakṛte kvāpyastīti sāmānyato gehasyāpi praveśādekaviṣayatāpyastīti cet- yadyevam, kvacidasti kvacinnāstītivanna virodhaḥ / atrāpi virodha eveti cet- ekaṃ tarhi bhajyeta / [ku.3.391] na bhajyeta, arthāpattyā ubhayorapyupapādanāditi cet- kimanupapadyamānam? virodha evānyathānupapadyamāno vibhinnaviṣayatayā vyavasthāpayatīti cet- athābhinnaviṣayatayaiva kiṃ na vyavasthāpayet / vyavasthāpanamavirodhāpādanam / ekaviṣayatayaiva cānayorvirodhaḥ / sa kathaṃ tayaiva śamayitavyaḥ na hi yo yadviṣamūrcchitaḥ, sa tenaivotthāpyate iti cet- ekaviṣayatayā anayorvirodha ityetadeva kutaḥ / vibhinnadeśasvabhāvatayaiva sarvatropalambhāditi cet- nanviyaṃ vyāptireva / tathāca ghaṭṭakuṭyāṃ (204) prabhātamiti / [ku.3.392] dhūmopi vānupapadyamānatayaiva vahniṃ gamayet / na hi tena vinā asāvupapadyate / virodho 'pi- dhūmādvahninā bhavitavyam,anupalabdheśca na bhavitavyamiti / tathācānu palabdherarvāgbhāgavyavasthāpanam, dhūmasya ca vyavadhānenānupalabhyavahniviṣayatvasthitirarthāpattiriti kuto 'numānam / vahnimānayamityamanumānaṃ vyāpteḥ; anyathā anumānābhāve virodhāsiddheḥ / arvāgbhāgānupalabdhivirodhena parabhāge 'sya vahnirityasyārthāpattireveti cet- na- vyāpti grāhakeṇa pramāṇena virodhasyoktatvāt / nāpyuttarā arthāpattiḥ / anyathā pāṇḍaratvasyāpālālatvavirodhena pālālatvasthitirapyarthāpattireva syāt / tadviśiṣṭasya tenaiva vyāpternaivamiti cet- yadyevam, arvāgbhāgānupalabhyamānavanhitvena (matvena) viśiṣṭasya dhūmasya tenaiva vyāpteḥ kathamevaṃ bhaviṣyatīti tulyam / [ku.3.393] kevalavyatirekyānumānaṃ parābhimatamarthāpattiḥ; anvayābhāvāditi cet- evametāvatā viśeṣeṇānumāner'thāpattivyavahāraṃ na vārayāmaḥ / tatrānumānavyavahāraḥ kuta iti cet- avinābhūtaliṅgasamutpanna(muttha)tvāt / sādhyadharmeṇa vinā hyabhavanamanvayina iva vyatirekiṇo 'pyaviśiṣṭam, tanniścayaścānvayavyatirekābhyāmanyatareṇa veti / tasmādarthāpattirityanumānasya paryāyo 'yam, tadviśeṣavacanaṃ vā pūrvavadādivaditi yuktam /

[ku.3.394] anupalabdhistu na bādhiketi cintitam /
na ca pratyakṣāderatiricyate /
taducyate- pratipatterapārokṣyādindriyasyānupakṣayāt /
ajñātakaraṇatvācca bhāvāveśācca cetasaḥ //20 //

[ku.3.395] yā hi sākṣātkāriṇī pratītiḥ, sā indriyakaraṇikā, yathā rūpādipratītiḥ; tatheha bhūtale ghaṭo nāstītyapi / sākṣātkāritvamasyā asiddhamiti cenna- ekajātīyatve jñātājñātakaraṇatvānupapatteḥ / na hi tasminneva kārye tadeva karaṇamekadā jñātam ajñātañcaikadopayujyate, liṅgendriyayorapi vyatyayaprasaṅgāt, jñānasyākāraṇatvaprasaṅgācca / na hi tadatipatyāpi bhavatastatkāraṇatvam,vyāghātāt / tasmāt jñātānupalabdhijanyasya sākṣātkāritvāt tadviparītakāraṇakamidaṃ tadviparītajātīyamiti nyāyyām / nanu kva nāma jñātānupalabdhirasākṣātkāriṇīmabhāvapratītiṃ janayati? tadyathā- nipuṇataramanusṛto mayā mandire caitraḥ; na copalabdha iti śrutyā śrotānuminoti, nūnaṃ nāsīdeveti / etena prāṅnāstitāpi vyākhyātā / nanu tathāpyavāntarajātibhedo 'stu; ajñātānupalabdhijanye sākṣātkārastu kuta iti cet- kāraṇavirodhāt kāryavirodhena bhavitavyamityuktameva / [ku.3.396] ananyatropakṣīṇendriyavyāpārānantarabhāvitvācca / adhikaraṇagrahaṇe tadupakṣīṇamiti cenna- andhasyāpi tvagindriyopanīte ghaṭādau rūpaviśeṣābhāvapratītiprasaṅgāt / asti hi tasyādhikaraṇagrahaṇam / asti ca pratiyogismaraṇam / asti ca śyāmeraktatvasya yogyasyābhāvo 'nupalabdhiśca / adhikaraṇagrāhakendriyagrāhyābhāvavādino 'pi samānametaditi cenna- pratiyogigrāhakendriyagrāhyo 'bhāva ityabhyupagamāt / mamāpi pratiyogigrāhakendriyagṛhīte 'dhikaraṇe anupalabdhiḥ pramāṇamityabhyupagama iti cenna- vāyau tvagindriyopanīte rūpābhāvapratītyanudayaprasaṅgāt / tathāpi tattatra sannikṛṣṭamiti cet- hantaivamananyatracaritārthamindriyamavaśyamapekṣaṇīyaṃ rūpābhāvānubhavena / [ku.3.397] syādetat- tathāpi vastvantaragraha eva tasyopayoga iti cenna- tasya taṃ pratyakāraṇatvāt / kāraṇatve vā mahāndhakāre karaparāmarśena sparśavaddravyābhāvaṃ na pratīyāt / pratīyācca purovisphāritākṣaḥ pṛṣṭhalagnasyāśyāmatvam / ārjavāvasthānamapyadhikaraṇasyopayujyate iti cet- tarhi nayanasannikarṣo 'pyupayokṣyate / tadekasahakāriprabhāsannikarṣāpekṣaṇāt; vātāyana(205)vivaravisārikaraparāmṛṣṭe 'pyadhikaraṇe tadupalambhaprasaṅgācca / [ku.3.398] tathāpi yogyatāpādanopakṣīṇañcakṣuḥ / taditara(206)sāmagrīsākalye hyanupalabhyamānasyābhāvo niścīyate / tacca cakṣuṣyadhirakaraṇasannikṛṣṭe sati syāditi cet- nanu paripūrṇāni kāraṇānyeva sākalyam / tathāca kiṃ kutropakṣīṇam / athānyonyamelanaṃ (207)mithaḥ pratyāsattyādiśabdavācyaṃ tadupakṣayaviṣayaḥ, na tarhi kvaciccakṣuḥ kāraṇaṃ syāditi / na hi rūpādyupalabdhimapyasannikṛṣṭametadupajanayati / [ku.3.399] athādhikaraṇasamavetakiñcidupalambho 'pi tadviṣayābhāvagrahe 'nupalabdherapekṣaṇīyaḥ / tatastatredaṃ caritārtham / vāyvādiṣu tu rūpādyabhāvapratītirānumānikī / tathā(208)nupalabdhyā hyanumīyate, ayaṃ nīrūpo vāyuriti- na- asiddheḥ / na hyupalambhābhāvo bhavatāmabhāvopalambhaḥ / upalambhasyātīndriyatvābhyupagamāt / prākaṭyābhāvenānumeya iti cenna- vāyau rūpavattāprākaṭyābhāvasyāpyasiddheḥ / rūpābhāvena samānatvāt / vyavahārābhāvenānumeya iti cenna- kāyavāgvyāpārābhāve 'pyupekṣājñānabhāvābhyupagamāt; mūkasvapnopapatteśca / na ca vyavahārābhāvamātreṇānumātumapi śakyate, anaikāntikatvādasiddheśca / tadviṣayastu vyavahārastadviṣayajñānajanyo vā, tadviṣayajñānajanako, vā tadāśrayadharmajanako vā / tadabhāvaśca tajjñānatadāśrayadharmābhāvāntarbhūta evetyaśakyaniścaya eva / ātmāśrayetaretarāśrayacakrakapravṛttiprasaṅgāt / [ku.3.400] na cājñātasyopalambhādyabhāvasya liṅgatā / na ca prākaṭyābhāvaḥ sattāmātreṇopalambhābhāvamāvedayatīti yuktam- liṅgābhāvasya tathātve 'tiprasaṅgāt / avinābhāvabalena tu niyame tatpratisandhānāpatteḥ / na hyavinābhāvaḥ sattāmātreṇa jñānahetuṃ niyamayati, dhūmādāvapi tathābhāvaprasaṅgāditi / [ku.3.401] jñānapratyakṣatvena tvaddiśā bhaviṣyatīti cenna- śabdadhvaṃsādinoktottaratvāt / [ku.3.402] apica pratiyogigrāhakendriyeṇādhikaraṇadharmapratītiranupalabdheraṅgamiti, tadrahitāyāstasyāḥ kāryavyabhicārādvyavasthāpyeta, vyāptibalādvā (208) / na tāvaduktarūpānupalabdhistāṃ vinā abhāvapratyayamajanayantī dṛśyate / nāpi vyāpteḥ, tathā sati vayau rūpābhāvapratyayastāmākṣipet, evambhūtatvāt / anākṣepe vā,na tatkāraṇako bhavet, na vā bhavet / tato na bhavatyeva, liṅgāttadutpatti(209)riti cet- nanu liṅgamapi saiva; na tattvāntaram / yathā yonisambandho 'liṅgadaśāyāmindriyasannikarṣamapekṣate, liṅgadaśāyāṃ tu tadanapekṣa eva brāhmaṇyajñāne, tathaitat syāditi cenna- kāryajātibhedāttadupapatteḥ; prakṛte ca tadanabhyupagamāt / pārokṣyāpārokṣye vihāyānyathāpyasau bhaviṣyatīti cenna- anupalambhāt / sambhāvyate tāvaditi cet- sambhāvyatām, na tvetāvatāpi tamāśritya karaṇaniyamaniścayaḥ / [ku.3.403] ajñātakaraṇatvācca / yadajñāyamānakaraṇajaṃ jñānaṃ tatsākṣādindriyajam, yathā rūpapratyakṣam / tathāceha bhūtale ghaṭo nāstīti jñānamiti / yathā vā smaraṇamajñāyamānakaraṇajaṃ sākṣānmanojanma / kutastarhi na sākṣātkāryanubhavarūpam? saṃskārātiriktasannikarṣābhāvāditi vakṣyāmaḥ / [ku.3.404] tathāpi bhāvaviṣaye iyaṃ vyavasthā, abhāvajñānaṃ tvajñātakaraṇatve 'pi na sākṣādindriyajaṃ bhaviṣyatīti cenna- utsargasya bādhakābhāvena saṅkocānupapatteḥ / anyathā sarvavyāptīnāṃ bhāvamātraviṣayatvaprasaṅgaḥ, aviśeṣāt / tathāpi vipakṣe kiṃ bādhakamiti cet- nanvidameva tāvat / anyadapyucyamānamākarṇaya / tadyathā- akāraṇakakāryaprasaṅgaḥ, rūpādyupalabdhīnāmapi vānindriyakaraṇatvaprasaṅgaḥ / na hyanumityādibhirupalabhyamānakaraṇikābhiścakṣurādivyavasthāpanam, apitvanupalabhyamānakaraṇikābhī rūpādyupalabdhibhireva / yadyapi sākṣātkāritāpi tatraiva paryavasyati, tathāpi prathamato 'nupalabhyamānakaraṇatvameva prayojakaṃ cakṣurādikalpane / na hyupalabhyamāne karaṇāntare sākṣātkāriṇīṣvapi tāsu cakṣurādi anupalabhyamānaṃ kaścidakalpayiṣyat / ata evāsākṣātkāritve 'pi smṛtermana eva karaṇamupāgaman dhīrāḥ / saṃskārastvarthaviśeṣaprattyāsattāvupayujyate, indriyāṇāṃ prāpyakāritvavyavasthāpanāt / [ku.3.405] bhāvāveśācca cetasaḥ / sarvatra hi bāhyārthānubhave janayitavye bhāvabhūtapramāṇāviṣṭameva ceta upayujyate, nāto 'nyatheti vyāptiḥ, tathaiva śakteravadhāraṇāt / na hyanupalabdhimātrasahāyaṃ tat abhāve 'pyanubhavamādhātumutsahate, śabdaliṅgāderapekṣādarśanāt / na ca yatra yadapekṣaṃ yasya janakatvamupalabdham,tadeva tasyaiva tadanapekṣaṃ janakamiti nyāyasaham /

ārdendhanasambandhamantareṇāpi dahanāddhūmasambhāvanāpatteḥ /
tathāca gataṃ kāryakāraṇabhāvaparigrahavyasanena /
[ku.3.406] api ca - pratiyogini sāmarthyāt vyāpārāvyavadhānataḥ /
akṣāśrayatvāddoṣāṇāmindriyāṇi vikalpanāt //21 //

yaddhi pramāṇaṃ yadbhāvāvagāhi, tat tadabhāvagāhi, yathā liṅgaṃ śabdo vā; ghaṭādyavagāhi cendriyamiti / anyathā hi śabdādikamapi nābhāvamāvedayet, bhāva eva sāmarthyāvadhāraṇāt / na caivameva nyāyyam / devadatto gehe nāstīti śabdāt, mayā tatra jijñāsamānenāpi na dṛṣṭo maitra ityavagatānupalabdhyānumānādapyavagateḥ / [ku.3.407] grāhayatu vā'śrayamindriyam, tathāpi na tenedaṃ vyavadhīyate, vyāpāratvāt / anyathā sarvasavikalpakānāṃ pratyakṣatvāya datto jalāñcaliḥ syāt / nanvevaṃ sati dhūmopalambho 'pyasya vyāpāraḥsyāt / tathā ca gatamanumānenāpīti cenna- yayā kriyayā vinā yasya yatkāraṇatvaṃ na nirvahati, taṃ prati tasyā eva vyāpāratvāt / na ca dhūmādyupalabdhimantareṇa cakṣuṣo vanhijñānakāraṇatvaṃ na nirvahati saṃyogavaditi / [ku.3.408] asti ca bhāvābhāvaviparyayaḥ / so 'yaṃ yasya doṣamanuvidhatte, tadevātra karaṇamiti nyāyyam / na cānupalabdhiḥ svabhāvato duṣṭā; nāpyadhikaraṇagrahaṇaṃ pratiyogismaraṇaṃ vā svabhāvato duṣṭam; anupatpattidaśāyāmanutpatteḥ,utpattidaśāyāñca svārthaprakāśanasvabhāvatāyā aparāvṛtteḥ / asaṃsṛṣṭayoradhikaramapratiyoginoḥ saṃsṛṣṭatayā pratimānaṃ duṣṭam; saṃsṛṣṭayoścāsaṃsṛṣṭatayeti cet- nanvayameva viparyayaḥ / tathācā'tmāśrayo doṣaḥ / tasmādduṣṭendriyasya tadviparyayasāmarthye aduṣṭasya tatsamīcīnajñānasāmarthyamapi / tathāca prayogaḥ- indriyamabhāvapramākaraṇaṃ tadviparyayakaraṇatvāt, yat yadviparyayakaraṇaṃ tat tatpramākaraṇam, yathā rūpapramākaraṇaṃ cakṣuriti / [ku.3.409] vikalpanātkhalvapi / aghaṭaṃ bhūtalamiti hi viśiṣṭadhīravaśyamindriyakaraṇikā svīkartavyā; pramāṇāntaraṃ vā saptamamāstheyam / yathā hi viśeṣyamātropakṣīṇamindriyamakaraṇamatra, tathā viśeṣaṇamātropakṣīṇānupalabdhirapi na karaṇaṃ syāt / svasvaviṣayamātrapravṛttayoḥ pramāṇayoḥ samāhāraḥ kāraṇamiti cenna- viṣayabhede phalavaijātye ca tadanupapatteḥ / na hi mṛtsu tantuṣu ca vyāpriyamāṇayoḥ kulālakuvindayoḥ samāhāraḥsyāt / nāpi ghaṭapaṭādikāriṇāṃ cakravemādīnāṃ samāhāraḥ kvacidupayujyate / tatra karburakāryābhāvānna tathā; prakṛte tu viśiṣṭapratyayasya parokṣāparokṣarūpasya darśanāttatheti cenna- viruddhajātisamāveśābhāvāt / bhāve vā karambita (karbura) eva kārye dvayorapi śaktirabhyupagantavyā; darśanabalāt / na hi niyataviṣayeṇa sāmarthyena karburakāryasiddhiḥ; anyatrāpi tathā prasaṅgāt / nanūbhayorapyubhayatra sāmarthye kor'tho mithaḥsannidhāneneti cenna- tatsahitasyaiva tasya tatra sāmarthyāditi / etena surabhi candanamityādayo vyākhyātāḥ / tathācābhāvaviṣaye 'pīndriyasāmarthyasya durapahnavatvādalamasadgraheṇeti / [ku.3.410] syādetat- nāgṛhīte viśeṣaṇe viśaṣṭabuddhirudeti, tatkāryatvāt / na ca viśiṣṭasāmarthye kevalaviśeṣaṇe 'pi sāmarthyam, kevalasaurabhe 'pi cakṣuṣo vṛttiprasaṅgāt / ato 'bhāvaviśeṣaṇagrahaṇāya mānāntarasambhavaḥ / api ca kathamanālocitor'tha indriyeṇa vikalpyeta? na ca mānāntarasyāpyeṣā rītiḥ,anumānādibhiranālocitasyāpyarthasya vikalpanāt / aprāpteśca / na hyabhāvenendriyasya saṃyogādiḥ sambhavati / na ca viśeṣaṇatvam, sambandhāntarapūrvakatvāttasya / avaśyābhyupagantavyatvāccānupalabdheḥ /

na hi tadupalabdhau tasyābhāvopalambha iti cet-[ku.3.411] ucyate-(210)avacchedagrahadhrauvyādadhrauvye
siddhasādhanāt /
prāptyantare 'navasthānātra cedanyo 'pi durghaṭaḥ //22 //

[ku.3.412] sa hyarthaviśeṣaṇībhaviṣyan kevalo 'pi visphuret, yasyāvacchedakajñānaṃ na vyañjakam / sa ca (vā) vikalpayitavya ālocyate, yo viśeṣaṇajñānanirapekṣeṇendriyeṇa vijñāpyate / yastu tatpuraḥsara eva prakāśate, tatra tasya vikalpasāmagrīsamavadhānavata eva sāmarthyānnāyaṃ vidhiḥ / [ku.3.413] svabhāvaprāptau satyāmapyadhikā prāptiḥ pratipattibalena rūpādāvabhyupagatā / iha tvanavasthādusthatayā na tadabhyupagamaḥ; na tu svabhāvapratyāsattiretāvataiva viphalāyate / [ku.3.414] na cedevaṃ, pramāṇāntare 'pi sarvametaddurghaṭaṃ syāt / tathāhi- sarvameva mānaṃ sākṣātparamparayā vā nirvikalpakaviśrāntam / na hyanumānādikamapyanālocanapūrvakam / tato 'nālocito 'bhāvaḥ kathamanupalabdhyāpi vikalpyeta / na ca tayā tadālocanameva janyate,pratiyogyanavacchinnasya tasya nirūpayitumaśakyatvāt / śakyatve vā kimaparāddhamindriyeṇa / tathā sambandhāntaragarbhatvaniyamena viśeṣaṇatvasya, mānāntare 'pi kaḥ pratīkāraḥ; tadabhāvasya tadānīmapisamānatvāt / parasya tādātmyamastīti cet- nanu yadyasāvasti, astyeva; na cet, naiva / na hyabhyupagamenārthāḥ kriyante, anabhyupagamena vā nivartante iti / [ku.3.415] avaśyābhyupagantavyatve kāraṇatvaṃ siddhayet, na tu mānāntaratvam /

anyathā bhāvopalambhe 'pyabhāvānupalabdhireva pramāṇaṃ syāt; nendriyam /
abhāvopalambhe bhāvānupalambhavatbhāvopalambhe abhāvānupalambhasyāpi vajralepāyamānatvāditi /
[ku.3.416] (212)pratyakṣādibhirebhirevam adharo dūre virodhodayaḥ /
prāyo yanmukhavīkṣaṇaikavidhurairātmāpi nāsādyate //

taṃ sarvānuvidheyamekamasamasvacchandalīlotsavam /
devānāmapi devamudbhavadatiśraddhāḥ
prapadyāmahe // 23 //

iti nyāyakusumāñcalau tṛtīyaḥ stabakaḥ //3 //

śrīḥ //

śrīmate śrīnivāsaparabrahmaṇe namaḥ //

nyāyakusumāñjalau caturthastabakaḥ /

nanu sadapīśvarajñānaṃ na pramāṇam, tallakṣaṇāyogāt; anadhigatārthagantustathābhāvāt /
anyathā smṛterapi prāmāṇyaprasaṅgāt /
na ca nityasya sarvaviṣasyacānadhigatārthatā, vyāghātāt- atrocyate- avyāpteradhikavyāpteralakṣaṇamapūrvadṛk /
yathārthānubhavomānamanapekṣatayeṣyate //1 //

[ku.4.502] nahyadhigater'the adhigatireva notpadyate, kāraṇānāmapratibandhāt / na cotpadyamānāpi pramāturanapekṣiteti na pramā, prāmāṇyasyātadadhīnatvāt / nāpi pūrvāviśiṣṭatāmātreṇāprāmāṇyam; uttarāviśiṣṭatayā pūrvasyāpyaprāmāṇyaprasaṅgāt / tadanapekṣatvena tu tasya pramāṇye taduttarasyāpi tathaiva syāt, aviśeṣāt / chinne kuṭhārādīnāmiva, paricchinne nayanādīnāṃ sādhakatamatvameva nāstītyapi nāsti, phalotpādānutpādābhyāṃ viśeṣāt / [ku.4.503] tat phalaṃ pramaiva na bhavati gṛhītamātragocaratvāt smṛtivaditi cenna- yathārthānubhavatvaniṣedhe sādhye bādhitatvāt / anadhigatārthatva(213)niṣedhe siddhasādhanāt, sādhyasamatvācca / vyavahāraniṣedhe tannimittavirahopādhikatvāt, bādhitatvācca / nacānadhigatārthatvameva tannimittam, viparyayepi pramāvyavahāraprasaṅgāt / nāpi yathārthatvaviśiṣṭametadeva; dhārāvahanabuddhyavyāpteḥ / [ku.4.504] na ca tattatkālakalāviśiṣṭatayā tatrāpyanadhigatārthar(thagantṛ)tvamupapādanīyam; kṣaṇopādhīnāmanākalanāt / nacājñāteṣvapi viśeṣaṇeṣu tajjanitaviśiṣṭatāprakāśata iti kalpanīyam; svarūpeṇa tajjanane 'nāgatādiviśiṣṭatānubhavavirodhāt; tajjñānena tu tajjanane sūryagatyādīnāmajñāne tadviśiṣṭatānutpādāt / nacaitasyāṃ pramāṇamasti / nanvanupakāryānupakārakayorviśeṣaṇaviśeṣyabhāve kathamatiprasaṅgo vāraṇīyaḥ? vyavacchittipratyāyanena; vyavacchittau svabhāvena / anyathā tatrā(vā)vyanavasthānāditi / [ku.4.505] jñātataivopādhiriti cenna- nirākariṣyamāṇatvāt / tatsadbhāvepi vā smṛterapi tathaiva prāmāṇyaprasaṅgāt / janakāgocaratvepyuttarottarasmṛtau pūrvapūrvasmaraṇajanitajñātatāvabhāsanāt / [ku.4.506] astu vā pratyakṣe yathātathā / gṛhītavismṛtārthaśrutau kā vārtā? apramaivāsāviti cet- gatamidānīṃ vedaprāmāṇyapratyāśayā / nahyanādau saṃsāre,"svargakāmo yajete'ti vākyārthaḥ kenacinnāvagataḥ; sandehe 'pi prāmāṇyasandehāt / na ca tatrāpi kālakalāviśeṣāḥ parisphuranti / na caikajanmāvacchedaparibhāṣayedaṃ lakṣaṇam, tatrāpyanubhūtavismṛtavedārthaṃ pratyaprāmāṇyaprasaṅgāt / [ku.4.507] kathaṃ tarhi smṛtervyavacchedaḥ? ananubhavatvenaiva / yathārthohyanubhavaḥ prameti prāmāṇikāḥ paśya(ṭha)nti; "tatvajñānā(214)'diti sūtraṇāt; "avyabhicāri jñāna'miti ca / nanu smṛtiḥ pramaiva kiṃ na syāt yathārthajñānatvāt pratyakṣādyanubhūtivaditi cenna, siddhe vyavahāre nimittānusaraṇāt / na ca svecchākalpitena nimittena lokavyavahāraniyamanam; avyavasthayā lokavyavahāraviplavaprasaṅgāt / na ca smṛtihetau pramāṇābhiyuktānāṃ (prāmāṇavyavahārābhiyuktānāṃ) maharṣīṇāṃ pramāṇavyavahāro 'sti; pṛthaganupadeśāt / ukteṣvanantarbhāvādanupadeśa iti cenna- pratyakṣasyāsākṣātkāriphalatvānupapatteḥ / liṅgaśabdādeśca sattāmātreṇa pratītyasādhanatvāditi / [ku.4.508] evaṃ vyavasthite tarkyate 'pi yat- iyamanubhavaikaviṣayā satī tanmukhanirīkṣaṇena tadyathārthatvāyathārthatve anuvidhīyamānā tatprāmāṇyamavya(na)vasthāpya na yathārthatayā vyavahartuṃ śakyata (215) iti vyavahāre 'pi pūrvānubhava eva pramitiḥ, anapekṣatvāt; na tu smṛtiḥ, nityaṃ tadapekṣaṇāt / asamīcīne hyanubhave smṛtirapi tathaiva / nanvevamanumānamapyapramāṇamāpadyeta, mūlapratyakṣānuvidhānāt / na- viṣayabhedāt / āgamastarhi na pramāṇam, tadviṣayamānāntarānuvidhānāt / na- pramātṛbhedāt / dhārāvāhikabuddhayastarhi na pramāṇam ādyapramāṇānuvidhānāt / na, kāraṇaviśuddhimātrāpekṣayā prathamavaduttarāsāmapi pūrvamukhanirīkṣaṇābhāvāt / kāraṇabalāyātaṃ kākatālīyaṃ paurvāparyamiti / [ku.4.509] yadi hi (yadi tarhi) smṛtirna pramitiḥ, pūrvānubhave kiṃ pramāṇam? smṛtyanyathānupapattiriti cenna- tayā kāraṇamātrasiddheḥ / na tu tenānubhavenaiva bhavitavyamiti niyāmakamasti / ananubhūtepi tarhi smaraṇaṃ syāditi cet- kiṃ na syāt / nahyatra pramāṇamasti / pūrvānaubhavākāro(bhavo)llekhaḥsmṛterdṛśyate; so 'nyathā na syāditi cet- tat kiṃ bauddhavat viṣayākārānyathānupapattyā viṣayasiddhistvayāpīṣyate? tathābhūtaṃ jñānameva vā tatsiddhiḥ? ādye tadvadevānaikāntikatvam / na hi yadākāraṃ jñānam, tatpūrvakatvaṃ tasyeti niyamaḥ; anāgatajñāne vibhrame ca vyabhicārāt / dvitīye ca (tu) smṛtiprāmāṇyamavarjanīyam / mā bhūt pūrvānubhavasiddhiḥ; kiṃ naśchinnamiti cet- na tarhi smṛtyanubhavayoḥ kāryakāraṇabhāvasiddhiriti / na, tadaprāmāṇye 'pi pūrvāparāvasthāvadātmapratyabhijñānaprāmāṇyādeva tadupapatteḥ / yo 'hamanvabhavamamumartham, so 'haṃ smarāmīti mānasapratyakṣamastīti / [ku.4.510] na ca gṛhītagrāhitvamīśvarajñānasya; tadīyajñānāntarāgocaratvād viśvasya / na ca tadeva jñānaṃ kālabhedenāpramāṇam; anapekṣatvasyāparāvṛtteḥ / tathāpi vāprāmāṇye atiprasaṅgāditi / [ku.4.511] syādetat- anupakārakaṃ (216) viṣayasya tadīyametadīyaṃ vā na bhavitumarhati, aviśeṣāt / na ca tasyetyaniyataṃ tatra pramāṇam, atiprasaṅgāt /

na ca tadabhijñāna(bhijña)mantareṇa tadupakārasyotpattiḥ, tathānabhyupagamāt /
abhyupagame vā, kāryatvasyānaikāntikatvāt /
atrocyate-[ku.4.512] svabhāvaniyamābhāvādupakāro 'pi durghaṭaḥ /
sughaṭatve 'pi satyarthe 'sati kā gatiranyathā //2 //

viśeṣābhāvāttatraiva phalaṃ nānyatretyasyāpi niyamasyānupapatteḥ / svabhāvaniyamena copapattau tathaiva viṣayavyavasthopapatteḥ / avaśyañcaitadanuma(bhyupaga)ntavyam, atītādiviṣayatvā(yā)nurodhāt / na hi tatra jñānena kiñcit kriyate iti śakyamavagantum; asatvāt / na ca taddharmasāmānyādhāraṃ kiñcit kriyate iti yuktam; tena tasyaiva viṣayatvaprāpteḥ /

tādātmyādviśeṣasyāpi saiva jñātateti cet, tat kiṃ cakṣuṣā ghaṭe jñāyamāne raso 'pi jñāyate, tādātmyāt? ghaṭākāreṇa jñāyata evāsau (rasaḥ) iti cet- atha rasākāreṇa kiṃ na jñāyate? tena rūpeṇa jñātatānādhāratvāditi cet- na tarhi vartamānasāmānyajñāne 'pyatītānāgatādijñānam; tenākāreṇa prākaṭyānādhāratvāditi /
[ku.4.513] nanu kriyayā karmaṇi kiñcit karttavyamitivyāpterastvanumānam (2) /
na;- (anaikāntyā) anekāntādasiddhervā na ca liṅgamiha kriyā /
tadvaiśiṣṭyaprakāśatvānnādhyakṣānubhavo 'dhike (3) //3 //

dhātvarthamātrābhiprāyeṇ.a prayoge saṃyogādibhiranekāntāt / na hi śarasaṃyogena gagane kiñcit kriyate; antyaśabdābhivyaktyā (217) vā (śabde?) / spandābhiprāyeṇa, asiddheḥ / vyāpārābhiprāyeṇa, śabdaliṅgendriyavyāpārairvyabhicārāt / na hi taiḥ prameye kiñcit kriyate; api tu pramātaryeva / phalābhiprāyeṇāpi tathā / antatastenaivānekāntāt, anavasthānācca / āśuvināśidharmābhiprāyeṇa, dvitvādibhiraniyamāt / āśukārakābhiprāyeṇa, karmaṇyasiddheḥ / karmaṇyāśukārakaṃ jñānamityeva hi sādhyam / kartaryāśukārakatvasya karmopakārakatvenāvyāpteḥ; śabdādivyāpārairevānekāntāt / [ku.4.514] (3)syādetat- anubhavasiddhameva prākaṭyam /

tathā hi jñāto 'yamartha iti sāmānyataḥ, sākṣātkṛto 'yamartha iti viśeṣato viṣayaviśeṣaṇameva kiñcit parisphuratīti cet /
tadasat /
yathā hi- " arthenaiva viśeṣo hi nirākāratayādhiyām" /
tathā- kriyayaiva viśeṣo hi vyavahāreṣu karmaṇām //4 //

kiṃ na paśyasi, ghaṭakriyā paṭakriyetivat kṛto ghaṭaḥ kariṣyate ghaṭa ityādi / tathaiva gṛhāṇa, ghaṭajñānaṃ paṭajñānamitivat jñāto ghaṭo jñāsyate jñāyate iti / kathamasambaddhayordharmadharmibhāva iti cet- dhvasto ghaṭa iti yathā / etadapi kathamiti cet- nūnaṃ dhvaṃsenāpi ghaṭe kiñcit kriyate iti vaktumadhyavasito 'si / tannirūpaṇādhīnanirūpaṇo dhvaṃsaḥ svabhāvādeva tadīya iti kimatra sambandhāntareṇeti cet- prakṛte 'pyevameva / [ku.4.515] (4) etena phalānādhāratvādarthaḥ kathaṃ karmeti nirastam / vināśyavat karaṇavyāpāraviṣayatvena tadupapatteḥ / svābhāvikaphalanirūpakatvañca tulyam / [ku.4.516] (5) nanu jñānamatīndriyatvādasādhāraṇakāryānumeyaṃ tadabhāve kathamanumīyeta, apratītañca kathaṃ vyavahārapathamavatarediti jñānavyavahārānyathānupapattyā jñātatākalpanam / tadapyasat-parasparāśrayaprasaṅgāt / jñātatayā hi jñānamanumīyeta, jñāte ca tadvyavahārānyathānupapattistāṃ jñāpayet / [ku.4.517] kutaśca jñānamatīndriyam? (1) indriyeṇānupalabhyamānatvāditi cet / na / anumānopanyāse (napakṣe) sādhyāviśiṣṭatvāt / a(218)nupalabdhimātropanyāse tu yogyatāviśeṣitāsau kathamaindriyikopalambhābhāvaṃ gamayet / tadviśeṣaṇe tu kathamatīndriyaṃ jñānamiti / [ku.4.518] (2) tathāvidhajñātatānāśrayatvāditi cenna- āśrayāsiddheḥ / vyavahārānyathānupapattyaiva siddha āśraya iti cenna- jñānahetunaiva tadupapatteḥ / tasyātmamanaḥsaṃyogādirūpasya sattve 'pi suṣuptidaśāyāmarthavyavahārābhāvānnaivamiti cenna- tāvanmātrasya vyavahārāhetutvāt / anyathā jñānasvīkāre 'pi tulyatvāt / smaraṇānyathānupapatyeti cenna- tasyāpyasiddheḥ / asti tāvadvyavahāranimittaṃ kiñciditi cet- kimataḥ? / na hyetāvatā jñānaṃ taditi siddhyati, tasyaivāsiddheḥ / tathāpi niyatasya kartuḥ pravṛtteḥ kartṛdharmeṇaiva kenacit pravṛttihetunā bhavitavyamiti cet- astvicchā pratyakṣasiddhā; na tu jñānam / saiva kathaṃ niyatādhikaraṇe (ṇa) utpadyatāmiti cenna- jñānābhyupagame 'pi tulyatvāt / svahetoḥ kutaściditi cet- tata evecchāstu, kiṃ jñānakalpanayeti / syādetat- prakāśamāne khalvarthe tadupāditsādirupajāyate; na tu suṣuptyavasthāyāmaprakāśamāne 'pyarthe ityanubhavasiddham / tata icchāyāḥ kāraṇaṃ vilakṣaṇameva kiñcit parikalpanīyam, yasmin sati susvāpalakṣaṇamaudasīnyamarthaviṣayamātmano nivartate iti cet- hantaivaṃ susvāpanivṛttimanubhavaniddhāṃ pratijānānena jñānamevāparokṣyamiṣyante / acetayanneva hi suṣupta ityucyate; acaitanyanivṛttireva hi caitanyaṃ jñānamiti / tathā ca kālātyayāpadiṣṭo hetuḥ / [ku.4.519] etena (3) kṣaṇikatvāditi nistam / apica kimidaṃ kṣaṇikatvaṃ nāma? yadyāśutaravināśitvam, tadānaikāntikam / athaikakṣaṇāvasthāyitvam, tadasiddhaṃ pramāṇābhāvāt / nanu sthāyi vijñānaṃ yādṛśamarthakṣaṇaṃ gṛhṇadutpadyate, dvitīye 'pi kṣaṇe kiṃ tādṛśameva gṛṇhāti, anyādṛśaṃ vā, na vā kamapīti / na prathamaḥ, tasya kṣaṇasyātītatvāt; pratyakṣajñānasya ca vartamānābhavatvāt / na cātītameva vartamānatayollikhati(219), bhrāntatvaprasaṅgāt / na dvitīyaḥ, viramyavyāpārāyogāt / prathamato 'pi tathābhyupagame 'nāgatāvekṣaṇaprasaṅgāt / na tṛtīyaḥ, jñānatvahāneriti mahāvratīyāḥ / tadasat / jñānaṃ gṛṇhātītyasyaivār'thasyānabhyupagamāt / api tu tadeva grahaṇamityabhyupagamaḥ / tathā ca jñānaṃ prathame yamarthamālambya jātam, dvitīye 'pi kṣaṇe tadālambanameva tannaveti praśnārthaḥ / tatra tadālambanameva taditi paramārthaḥ / nacaivaṃ bhrāntatvam, viparītānavagāhanāt / tathāpi jñeyanivṛttau kathaṃ jñānānuvṛttiḥ? tadanuvṛttau vā kathaṃ jñeyanivṛttiriti cet- kimasminnanupapannam? na hi jñānamarthaścetyekaṃ tattvamekāyuṣkaṃ veti / [ku.4.520] satyapi vā kṣaṇikatve kathamapratyakṣam? itthaṃ yathocyate-na svaprakāśam, vastutvāditaravastuvat / na ca jñānāntaragrāhyam, jñānayaugapadyaniṣedhena samānakālasya tasyābhāvāt / grāhakakāle grāhyasyātītatvena vartamānābhatvānupapatteḥ / grāhyakāle ca grāhakasyānāgatatvāt- iti cet- nanvevaṃ jñātatāpi na pratyakṣā syāt, kṣaṇikatvāt / katham? ittham- na svaprakāśā / vastutvāt, na janakagrāhyā, anāgatatvāt / viramyavyāpārāyogācca / na samasamayajñānagrāhyā, jñānajanakendriyasambandhānanubhavāt (221) / na ca taduttarajñānagrāhyā, tadānīmatītatvāt- iti / kṣaṇikatvameva tasyāḥ kuta iti cet- tvaduktayuktereva / tathāhi- yaṃ kṣaṇamāśritya jātā tataḥ paramapi tamevāśrayante anyaṃ vā, na vā kamapīti / tatra na prathamaḥ, tasya tadānīmasattvāt / na dvitīyaḥ, apratisaṅkramāt / ekakṣaṇāvagāhini ca jñāne tadanyakṣaṇāśrayajñātatāphalatvena bhrāntatvaprasaṅgāt, rajatāvagāhini purovartivṛtti(222)jñātatāphala iva / na cānyamapi kṣaṇaṃ jñānamavagāhate, tadānīṃ tasyāsattvāt / na tṛtīyaḥ, niḥsvabhāvatāprasaṅgāt / na hyasau tadānīṃ tadīyānyadīyā veti / [ku.4.521] atītenāpi tenaiva kṣaṇenopalakṣitānuvartate iti cet- evaṃ tarhi vartamānārthatā prakāśasya (223) na syāt / anyathā jñānasyāpi tathānuvṛtteḥ ko doṣaḥ? nahi vartamānārthaprakāśasambandhamantareṇa jñānasyānyā vartamānāvabhāsatā nāma / arthanirapekṣaprakāśanānuvṛttimātreṇa tathātve bhūtabhāviviṣayasyāpi jñānasya tathābhāvaprasaṅgāt / [ku.4.522] atha mā bhūdayaṃ doṣa iti sthūla eva vartamānaḥ prakāśenāśrīyate ityabhyupagamaḥ, tadā tajjñānasyāpi sa eva viṣaya iti tasyāpi na kṣaṇikatvamiti / [ku.4.523] nanu (4) jñānamaindriyakaṃ cet, viṣayasañcāro na syāt,sañjātasambandhatvāt / na ca jijñāsāniyamānniyamaḥ, tasyāḥ saṃśayapūrvakatvāt, tasya ca dharmijñānapūrvakatvāt, dharmiṇaśca sannidhimātreṇa jñāne jijñāsāpekṣaṇe vā ubhayathāpyanavasthānāditi- tanna- jñātatāpakṣe 'pi tulyatvāt / tasyā api hi jñeyatve tatparamparājñānāpātāt; jijñāsāniyamasya ca tadvadanupapatteḥ / nacendriyasambandhavicchedādvirāma iti yuktam- ātmaprākaṭyāvyāpanāt / svabhāvata eva kācidasāvajijñāsitāpi jñāyate, na tu sarveti cet- tulyam / prāgutpannajñātatāsmaraṇajanitajijñāsaḥ samunmīlitanayanaḥ sañjātajñānasamutpāditaprākaṭyaṃ jijñāsureva pratipadyate ityato nānavastheti cet- tulyametat / [ku.4.524] nanu (5) jñānaṃ na savikalpakagrāhyam, tasya nirvikalpakapūrvakatvād; nirvikalpakagṛgītasya tāvatkālānavasthānāt; tasya tenaiva vināśāt / nāpi kevalanirvikalpakavedyam, tasya savikalpakonneyatvena tadabhāve pramāṇābhāvāt / na ca samavāyābhāvavannirvikalpakanirapekṣasavikalpakagocaratvaṃ jñānasyeti sāmpratam- tayorviśeṣaṇāṃśasya prāggrahaṇādanumānādivattadupapatteḥ; prakṛte tu jñānatvāderanupalabdheragṛhītaviśeṣaṇāyāśca buddherviśeṣyānupasaṅkramātkathamevaṃ syāt? na; utpannamātrasyaiva bāhyaviṣayajñānasyālocanāt / tatastatpuraḥsaraṃ prathamata eva tajjātīyasya jñānāntarasya vikalpanāt / indriyasannikarṣasya tadaiva viśeṣaṇagrahaṇalakṣaṇasahakārisampatteḥ / vyaktyantarasamavetamapi hi sāmānyaṃ gṛhītaṃ tadevetyupayujyate (224) / anyathānumānādivikalpānāmanutpādaprasaṅgaḥ; tadgatasya viśeṣaṇasyāgrahaṇādanyagatasya cānupayogātkiṃ liṅgagrahaṇasahakāri syāditi / etena śabdādipratyakṣaṃ vyākhyātamiti / [ku.4.525] syādetat- (6) viṣayanirūpyaṃ hi jñānamiṣyate / na cātīndriyasya paramāṇvādermanasā vedanamasti / na cāgṛhītasya viśeṣaṇatvam / na ca nityaparokṣasyāparokṣaviśiṣṭabuddhiviṣayatvam, vyāghātāditi- na, bāhyendriyagrāhyasyāgrāhyasya vā pūrvajñānopanītasyaiva manasā vedanāt / anyathātīndriyasmaraṇasyāpyanutpattiprasaṅgāt / iyāṃstu viśeṣaḥ- tasmin sati tadbalādeva; asati tu tajjanitavāsanābalāt / na caivaṃ sati smaraṇametat; agṛhītajñānagocaratvāt / na ca viṣayāṃśe tattathā syāditi yuktam- avacchedakatayā prāgavasthāvadavabhāsanāt / na ca pratyabhijñānamapi grahaṇasmaraṇākāram; virodhāt / atha grahaṇasmaraṇayoḥ kiyatī sāmagrī? adhikor'thasannikarṣo grahaṇasya, saṃskāramātraṃ sannikarṣaḥ smaraṇasya / atha grahaṇatve 'pi kuta etadaparokṣākāram? kāraṇāntaranirapekṣeṇa saṃskārādhika(225)sannikarṣavatendriyeṇa janitatvāt / atha kaḥsannikarṣaḥ? jñānena saṃyuktasamavāyaḥ, tadarthena saṃyuktasamavetaviśeṣaṇatvamiti / manaso nirapekṣasya bahirvyāpāre 'ndhabadhirādyabhāvaprasaṅga iti cet- jñānāvacchedakaṃ prati nāyaṃ doṣaḥ / na ca jñānāpekṣayā bahirityasti / nāpi tadviṣayāpekṣayā nirapekṣatvam, tasyaiva jñānasyāpekṣaṇāt / [ku.4.526] athāpi jñānaṃ pratyakṣamityatra kiṃ pramāṇam? pratyakṣameva / yadasūtrayat- "jñānavikalpānāṃ bhāvābhāvasaṃvedanādadhyātmam" (nyāya.5-1-31) iti /

[ku.4.527] nanu neśvarajñānaṃ pramā, nityatvenāphalatvāt /
nāpi pramāṇam, akārakatvāt /
ata eva ca na tadaśrayaḥ pramāteti- ucyate- mitiḥ samyak paricchittistadvattā ca pramātṛtā /
tadayogavyavacchedaḥ pramāṇyaṃ gautame mate //5 //

samīcīn.o hyanubhavaḥ prameti vyavastathitam / tathāca anityatvena viśeṣaṇamanarthakam, nityānubhavasiddhau tadvyavacchedabhyāniṣṭatvāt; asiddhau ca vyavacchedyābhāvāt / na cedamanumānam, āśrayāsiddhibādhayoranyatarākrāntatvāt / na tat pramākaraṇamiti tviṣyata eva,pramayā sambandhābhāvāt / tadāśrayasya tu pramātṛtvametadeva yat tatsamavāyaḥ / kārakatve satīti tu viśeṣaṇaṃ pūrvavannirarthakamanusandheyam / yadyevam, "āptaprāmāṇyād" (nyāya.2-2-37) iti sūtravirodhaḥ / tena hīśvarasya prāmāṇyaṃ pratipādyate, na tu pramātṛtvamiti cet- na- nimittasamāveśena vyavahārasamāveśāvirodhāt / pramāsamavāyo hi pramātṛvyavahāranimittam; pramayā tvayāyogavyavacchedena sambandhaḥ pramāṇavyavahāranimittam / tadubhayañceśvare / atrāpi kāryayeti viśeṣaṇaṃ pūrvavadanarthakamūhanīyam / [ku.4.528] syādetat- pramīyate 'neneti pramāṇam, pramiṇotīti pramātā iti kārakaśabdatvamanayoḥ / tathāca kathamakārakamartha iti cet- na- etasya vyutpattimātranimittatvāt / pravṛttinimittaṃ tu yathopadarśitameva; vyavasthāpanāt / anyathā asmadādiṣu na pramātṛvyavahāraḥ syāt; sarvatra svātantryābhāvāt / karaṇavyavahārastvanyatra yadyapyanyanimittako 'pi, tathāpīhoktanimittavivakṣayaiveti / evantarhi pañcamapramāṇābhyupagame 'pasiddhāntaḥ / na hi tat pratyakṣamanumānamāgamo vā, anindriyaliṅgaśabdakaraṇatvāt- na- sākṣātkāripramāvattayā pratyakṣāntarbhāvāt; indriyārthasannikarṣotpannatvasya ca laukikamātraviṣayatvāt / [ku.4.529] syādetat- tathāpīśvarajñānaṃ na pramā, viparyayatvāt / yadā khalvetadasmadādivibhramānālambate, tadaitasya viṣayamaspṛśato na jñānāvagāhanasambhava iti tadartho 'pyālambanamabhyupeyam / tathāca tadapi viparyayaḥ, viparītārthālambanatvāt / tadanavagāhane vā asmadādervibhramān aviduṣastadupaśamāyopadeśānāmasarvajñapūrvakatvamiti na- vibhramasyāprāmāṇye 'pi tadviṣayasya tattvamullikhato 'bhrāntatvāt / anyathā bhrāntisamucchedaprasaṅgaḥ; pramāṇābhāvāt / tathāpyāropitārthavacchinnajñānālambanatvena kathaṃ na bhrāntatvamiti cet- na- yad yatra nāsti tatra tasyāvagatiriti bhrāntyarthatvāt /

etadālambanasta caivamullakhataḥ sarvatra yathārthatvāt /
nahi na tadrajatam, nāpi tatrāsat, nāpi tannāvagatamiti /
[ku.4.530] sākṣāt(226)kāriṇi nityayogini paradvārānapekṣasthitau /
bhūtārthānubhave niviṣṭanikhilaprastā(227)rivastukramaḥ //

leśādṛṣṭinimitta(228)duṣṭivigamaprabhraṣṭaśaṅkātuṣaḥ /
śaṅkonmeṣakalaṅkibhiḥ kimaparaistanme pramāṇaṃ śivaḥ //6//

iti nyāyakusumāñjalau caturthastabakaḥ //4 //

śrīḥ //

śrīmate śrīnivāsaparabrahmaṇe namaḥ //

nyāyakusumāñjalau pañcamastabakaḥ //

nanvīśvare pramāṇopapattau satyāṃ sarvametadevaṃ syāt /
tadeva tu na paśyāma iti cet- nahyeṣa sthāṇoraparādhaḥ yadenamandho na paśyati /
tathāhi- kāryā'yojanadhṛtyādeḥ padāt pratyayataḥ śruteḥ /
vākyāt saṅkhyāviśeṣācca sādhyo viśvavidavyayaḥ //1 //

[ku.5.602] kṣityādi kartṛpūrvakaṃ kāryatvāditi- na bādho 'syopajīvyatvāt pratibandho na durbalaiḥ /
siddhyasiddhyorvirodho no nāsiddhiranibandhanā //2 //

[ku.5.603] tathāhi- atra ye śarīraprasaṅgamudghāṭayanti, kasteṣāmāśayaḥ? kimīśvaraṃ pakṣayitvā kartṛtvāccharīritvam; tataḥ (atha) śarīravyāvṛtterakartṛtvam; atha kṣityādikameva pakṣayitvā kāryatvāccharīrikartṛkatvam; yadvā śarīrājanyatvādakāryatvam; tata eva vākartṛkatvam; paravyāptistambhanārthaṃ viparītavyāptyupadarśanamātraṃ veti? tatra prathamadvitīyayorāśrayāsiddhibādhāpasiddhāntapratijñāvirodhāḥ / tṛtīye tu vyāptau satyāṃ nedamaniṣṭam; asatyāntu na prasaṅgaḥ / caturthe bādhānekāntau (229) / pañcametvasamarthaviśeṣaṇatvam / ṣaṣṭhe 'pināgṛhyamāṇaviśeṣayā vyāptyā bādhaḥ / na cāgṛhyamāṇāviśeṣayā (230) vyāptyā gṛhyamāṇaviśeṣāyāḥ satpratipakṣatvam / asti ca kāryatvavyāpteḥ pakṣadharmatāparigraho viśeṣaḥ / kartāśarīrī, viparīto na karteti cānayostadvirahaḥ / [ku.5.604] nanu yad buddhimaddhetukaṃ taccharīhetukamiti niyame yaccharīrahetukaṃ na bhavati tad buddhimaddhetukamapi na bhavatīti viryayaniyamopi syāt / tathāca pakṣadharmatāpi labhyata iti cenna- gaganādeḥsapakṣabhāgasyāpi sambhavātkevalavyatirekitvānupapatteḥ / anvaye tu viśeṣaṇāsāmarthyāt / hetuvyāvṛttimātrameva hi tatra kartṛvyāvṛttivyāptam; na tu śarīrarūpahetuvyāvṛttirityuktam / vyāptaśca pakṣadharma upayujyate, na tvanyo 'tiprasaṅgāt / etena tadvyāpakarahitatvāditi sāmānyopasaṃhārasyāsiddhatvamuktaṃ veditavyam / nahi yadvyāvṛttiryadabhāve 'nvayavyatirekābhyāmupasaṃhartumaśakyā, tattasya vyāpakaṃ nāmeti / [ku.5.605] viśeṣavirodhastu viśeṣasiddhau sahopalambhena tadasiddhau mithodharmiparihārānupalambhena nirasto nāśaṅkāmapyadhirohatīti / [ku.5.606] syādetat- asti tāvat kāryasyāvāntaraviśeṣaḥ yataḥśarīrikartṛkatvamanumīyate / tathāca tatprayuktāmeva vyāptamupajīvetkāryatvasāmānyamiti syāt- na syāt- nahi viśeṣostīti sāmānyamaprayojakam / tathāsati saurabhakaṭutvanīlimādiviśeṣe (231) sati na dhūmasāmānyamagniṅgamayet / kiṃ nāma (232) sādhakasāmānye sādhyasāmānyamāśritya pravartamāne tadviśeṣaḥsādhyaviśeṣavyāptimāśrayet; natu viśeṣe sati sāmānyamakiñcitkaram, tasyāpi viśeṣāntarāpekṣayā(233)kiñcitkaratvaprasaṅgāt / [ku.5.607] saurabhādiviśeṣaṃ vihāyāpi dhūme vanhirdṛṣṭaḥ, na tu viśeṣaṃ vihāya kārye karteticenna- kāryaviśeṣaḥ kāraṇaviśeṣe vyavatiṣṭhate; na tu kāryakāraṇasāmānyayoḥ pratibandhamanyathākuryāditi / kiṃ na dṛṣṭaṃ kāryaṃ kāraṇamātre aṅkuro bīje tadviśeṣo dhānye tadviśeṣaḥśālau tadviśeṣaḥ kalame ityādi bahulaṃ loke? kva vā dṛṣṭamaṇudravyārabhyaṃ dravyam, nityarūpādyārabdhaṃ rūpādi? tathāpi sāmānyavyāpteravirodhātsiddhyatyeva / avaśyañcaitadevamaṅgīkartavyam; anyathā kāryatvasyākasmikatvaprasaṅgāt / [ku.5.608] syādetat- anvayayvatireki tāvadidaṃ kāryatvamiti paramārthaḥ / tatrākāśādervipakṣāt kiṃ kartṛvyāvṛtteḥ kāryatvavyāvṛttiḥ āhosvitkāraṇamātravyāvṛtteriti sandihyate- tadasat- karturapi kāraṇatvāt / kāraṇeṣu cānyatamavyatirekasyāpi kāryānutpattiṃ prati prayojakatvāt; anyathā kāraṇatvavyāghātāt, karaṇādiviśeṣavyatirekasandehaprasaṅgācca; kathaṃ hi niścīyate kimākāśāt kāraṇavyāvṛttyā kāryatvavyāvṛttiḥ uta karaṇavyāvṛttyā; evaṃ kimupādānavyāvṛttyā kimasamavāyivyāvṛttyā, kiṃ nimittavyāvṛttyeti? kāryatvāt karaṇamupādānamasamavāyi nimittaṃ vā buddhyādiṣu na siddhyet / kartuḥ kāraṇatve siddhe sarvametaducitam; tadeva tvasiddhamiti cet- kiṃ paṭādau kuvindādirakāraṇameva kartā? prastute vodāsīna eva sādhayitumupakrāntaḥ? tasmāt yatkiñcidetadapīti / [ku.5.609] nanu kartā kāraṇānāmadhiṣṭātā sākṣādvā śarītavat, sādhyaparamparayā vā daṇḍādivat? tatra na pūrvaḥ, paramāṇvādīnāṃ śarīratvaprasaṅgāt / na dvatīyaḥ, dvārābhāvāt / na hi kasyacitsākṣādadhiṣṭeyasyābhāve paramparayādhiṣṭānaṃ sambhavati / tadayaṃ pramāṇārthaḥ- paramāṇvādayaḥna sākṣāccetanādhiṣṭheyāḥ śarīretaratvāt, yatpunaḥ sākṣādadhiṣṭheyam, na tadevaṃ yathāsmaccharīramiti; nāpi paramparayādhiṣṭheyāḥ, svavyāpāre śarīrānapekṣatvāt svaceṣṭāyāmasmaccharīravat, vyatirekeṇa vā daṇḍādi udāharaṇam / evañca (evaṃ) kṣityādi na cetanādhiṣṭhitahetukaṃ śarīretarahetukatvādityatipīḍayā satpratipakṣatvam / apica paṭādau kuvindādeḥ kiṃ kārakādhiṣṭhānārthamapekṣā, teṣāmacetanānāṃ svato 'pravṛtteḥ? āho kārakatvena? na pūrvaḥ, teṣāṃ parameśvareṇaivādhiṣṭhānāt / na hyasya jñānamicchā prayatno vā vemādīnna vyāpnotīti sambhavati / na cādhiṣṭhitānāmadhiṣṭhātrantarāpekṣā tadarthameva, tathāsatyanavasthānādevāviśeṣāt / na dvitīyaḥ, adhiṣṭhātṛtvasyānaṅgatvaprasaṅge dṛṣṭāntasya sādhyavikalatvāpatteḥ / na ca hetutvenaiva tasyāpekṣāstviti vācyam- evaṃ tarhi yat kāryaṃ tatsahetukamiti vyāptiḥ, na tu sakartṛkamiti / tathāca tayai(tathai)va prayoge siddhasādhanāt / kiñcānityaprayatnapūrvakatvaprayuktāṃ vyāptimupajīvat kāryatvaṃ na buddhimatpūrvakatvena svabhāvapratibaddham / na hyanityaprayatno 'pi buddhyā śarīravat kāraṇatvenāpekṣyate, yena tannivṛttāvapyakāryā r(ya) buddhirna nivartata iti / [ku.5.610] tadetat prāgeva nirastaprāyaṃ nottarāntaramapekṣate / tathāhi- sākṣādadhiṣṭhātari sādhye paramāṇvādīnāṃ śarīratvaprasaṅga iti kimidaṃ śarīratvam, yat prasajyate? yadi sākṣātprayatnavadadhiṣṭheyatvam, tadiṣyata eva / na ca tato 'nyat prasañjakamapi / athendriyāśrayatvam?tanna, tadavacchinnajñānajananadvāreṇendriyāṇāmupayogāt / anavacchinne prayatne nāyaṃ vidhiḥ, nityatvāt / ata eva nārthāśrayatvam (234) / nahi nityajñānaṃ bhogarūpamabhogarūpaṃ vā, yatnamapekṣate; tasya kāraṇaviśeṣatvāt / na ca nityasarvajñasya bhogasambhāvanāpi, viśeṣādarśanābhāve mithyājñānānavakāśe doṣānutpattau dharmādharmayorasattvāt / tasmāt, sākṣātprayatnānadhiṣṭheyatvāt svavyāpāre tadanapekṣatvācceti dvayaṃ sādhyāviśiṣṭam / anindriyāśrayatvādabhogāyatanatvāt svavyāpāre tadanapekṣatvācceti trayamapyanyathāsiddham / abhogāyatanatvādanindriyāśrayo 'pi, bhoktṛkarmānupagrahādabhogāyatanamapi, sparśavadvegavaddravyāntara(235)nudyatvātta(236)danapekṣamapi syāt; acetanatvāccetanādhiṣṭhatamapi syāditi ko virodhaḥ? tathācasākṣātprayatnādhiṣṭhitetarajanyatvāditi sādhyasamaḥ / indriyāśrayetarajanyatvāt bhogāyatanetarajanyatvāditi dvayamapyanyathāsiddham / kāryajñānādyavapekṣatvāccharīretarajanyamapi syāt; acetanahetukatvāccetanādhiṣṭhituka(237)mapīti ko virodhaḥ? aprasiddhaviśeṣaṇaścapakṣaḥ / nahi cetanānadhiṣṭhatahetukatvaṃ kvacit pramāṇasiddham / na ca cetanādhiṣṭhitahetukatvaniṣedhaḥ sādhyaḥ, hetorasādhāraṇyaprasaṅgāt / gaganāderapi sapakṣādvyāvṛtteḥ / [ku.5.611] yatpunaruktaṃ kuvindādeḥ paṭādau kathamapekṣeti, tatra kārakatayeti kaḥsandehaḥ? kintu kārakatvameva tasya jñānacikīrṣāprayatnavataḥ, na svarūpavataḥ / tadevacādhiṣṭhātṛtvam / yattvadhiṣṭhite kimadhiṣṭhāneneti- tatkiṃ kuvinda udvāryate, īśvaro vā, anavasthā vā'pādyate? na prathamaḥ, anvayavyatirekasiddhatvāt / na dvatīyaḥ, paramāṇvadṛṣṭādhiṣṭhātṛtvasiddhau jñānādīnāṃ sarvaviṣayatve vemādyadhiṣṭhānasyāpi nyāyaprāptatvāt / na tu tadadhiṣṭhānārthameveśvarasiddhiḥ / na tṛtīyaḥ, tasmin pramāṇābhāvāt / tathāpyekādhiṣṭhitamaparaḥ kimarthamadhitiṣṭhatīti praśne kimuttaramiti cet- hetupraśno 'yam, prayojanapraśno vā? nādyaḥ, īśvarādhiṣṭhānasya nityatvāt / kuvindādyadhiṣṭhānasya svahetvadhīnatvāt / na dvitīyaḥ, kāryaniṣpādanena bhogasiddheḥ spaṣṭatvāt / ekādhiṣṭhānenaiva kāryaṃ syāditi cet- syādeva / tathāpi na sambhede 'nyataravaiyarthyam / parimāṇaṃ prati saṅkhyāparimāṇapracayavat pratyekaṃ sāmarthyopalabdhau sambhūyakāritvopapatteḥ / asti tatra vaijātyamiti cet- ihāpi kiñcidbhaviṣyatīti / na cākurvataḥ kulālādeḥ kāyasaṅkṣobhādisādhyo bhogaḥsiddhyediti tadarthamasya kartṛtvamīśvaro 'numanyate, tadarthamātratvādaiśvaryasyeti / [ku.5.612] yatvanityaprayatnetyādi- bhavedapyevaṃ yadyanityaprayatnanivṛttāveva buddhirapi nivarteta; na tvetadasti; (238) udāsīnasya prayatnābhāve 'pi buddhisadbhāvāt / hetubhūtā buddhirnivattate ithi cenna- udāsīnabuddherapi saṃskāraṃ prati hetutvāt / kārakaviṣayā buddhirnivartate iti cenna- udāsīnasyāpi kārakaboddhṛtvāt / na hi ghaṭādikamakurvantaścakrādikaṃ nekṣāmahe / hetubhūtā kārakabuddhirnivartate iti cenna- (cakrā(239)dibuddherapi saṃskāraṃ prati hetutvāt / kārakaphalahetubhūtā kārakabuddhirnivartata iti cenna-) ayatamānasyāpi duḥkhahetubhūtāyā api taddhetukaṇṭakasparśabuddherbhāvāt (240) / cikīrṣāhetubhūto 'nubhavo nivartata iti cenna- kenacinnimittenākurvato 'pi cikīrṣātaddhetubuddhisambhavātat / anapekṣakṛtihetucikīrṣākāraṇaṃ buddhirnivartate iti cet- na tarhi buddhimātram / tathācānityaprayatnahetukatvaprayuktaṃ viśiṣṭaprayatnacikīrṣāhetubuddhimatpūrvakatvamiti tannivṛttau tadeva nivartatām, na tu buddhimatpūrvakatvamātram / tatra tasyāprayojakatvāditi buddhimatpūrvakatva(miti)sādhyapakṣe parīhāraḥ / sakartṛkamiti prayatnapradhānapakṣe śaṅkaiva nāsti; tasyaiva tatrānupādhitvāt / [ku.5.613] etena- śarīrasambandhe buddhigatakāryatvavad buddhisambandhe prayatnagatakāryatvamupādhiriti- nirastam / yo hi buddhyā śarīravaccharīranivṛttyā buddhinivṛttivadvā prayatnena buddhiṃ buddhinivṛttyā prayatnanivṛttiṃ (vā?) sādhayet, sa evaṃ kadācidupālabhyaḥ / vayantvavagatahetubhāvaṃ kalitaśaktisakala(241)kārakaprayoktāraṃ kāryādevānumimānā naivamāskandanīyāḥ tatra (242) tasyānupādhitvāt / [ku.5.614] na ca prayatna ātmalābhārthameva matimapekṣate, viṣayalābhārthamapyapekṣaṇāt / tataḥ prayatnādbuddhiḥ tannivṛtteśca prayatnanivṛttiḥ siddhyeti vistṛtamanyatra / kāryabuddhinivṛttyā tu kārya eva prayatno nivartate, na nityaḥ / nitye ca prayatne nityaiva buddhiḥ pravartate, nānityā / na hi tayā tasya viṣayalābhasambhavaḥ /

śarīrādeḥ prāk tadasambhave dehānutpattau (243) sarvadānutpatteḥ /
śarīrājanyatvavaccānityaprayatnājanyatvamiti saṅkṣepaḥ /
[ku.5.615] tarkābhāsatayānyeṣāṃ tarkāśuddhiradūṣaṇam /
anukūlastu tarko 'tra kāryalopo vibhūṣaṇam //3 //

kāraka(244)vyāpāravigam.e hi kāryānutpattiprasaṅgaḥ, cetanācetanavyāpārayorhetuphalabhāvāvadhāraṇāt, kāraṇāntarābhāva iva kartrabhāve kāryānutpattiprasaṅgaḥ, karturapikāraṇatvāt / [ku.5.616] yastvāha- pratyakṣānupalambhābhyāṃ tadutpattiniścayo dṛśyayoreva, na tvadṛśyayoḥ / pratyakṣasyānupalambhasya ca tāvanmātravidhiniṣedhasamarthatvāt dhūmāgnivat, kampamārutavacca / nahi dhūmaḥ kāryo 'nalasyeti udaryasyāpi, na hi śākhākampo mātariśvana iti stimitasyāpi syāt / kintu bhaumaspṛśyayoreva / tathehāpi śarīravata eva kāraṇatvamavagantumucitam, nānyasyeti- tadasat- pratyakṣānupalambhau hi dṛśyaviṣayāvupāyastadutpattiniścaye; na tu dṛśyataiva tatropeyā; kinnāma (245) dṛśyāśritaṃ sāmānyadvayam / tadālīḍhasya hi tadutpattiniścaye dṛśyamadṛśyaṃ vā sarvameva tajjātīyaṃ tadutpattimattayā niścitaṃ bhavati, yathā sparśarūparasagandhānāmuttarottaranimittatāyāṃ tava; asmākañcātīndriyasamavāyādisiddhau / nacedevam, udāhṛtayoḥ (246) eva dahanapavanayoḥ; ālokarūpavatostadutpattiniścaye, kathanālokanirastarūpayoḥ siddhiḥ? yat udaryastimitasādhāraṇī siddhiḥsyāditi- tadbhavedapyevam, yadi śarīrādikaṃ vinā kāryamiva, bhaumaṃ sparśavadvegavantañca vinā agnimātrāt pavanamātrādvā dhūmakampau syātām / na tvevam / na caivaṃ cetanavyabhicāro 'pi śakyābhidhāna ityalaṃ bālapralāpānāṃ samādhānaiḥ / [ku.5.617] tadutpatterasiddhāvapi tattadupādhividhūnanena svābhāvikatvasthitau- yadi kartāramatipatya kāryaṃ syāt, svabhāvamevātipatediti kāryavilopaprasaṅga iti / etacca sarvamātmatattvaviveke nipuṇataramupapāditamiti neha pratanyate / evañca siddhe pratibandhe na pratibandyādeḥ pratibandyādeḥ kṣudropadravasyāvakāśaḥ / pratibandhasiddhāviṣṭāpādanāt, tadasiddhau tata eva tatsiddheḥ aprasaṅgāditi /

nanu tasya sarvadā sarvatrāviśeṣe kāryasya sarvadotpattiprasaṅga iti nirapekṣeśvarapakṣe doṣaḥ, sāpekṣe upekṣaṇīya evāstviti bālasya pradīpakalikākrīḍayaiva nagaradāhaḥ- tanna- sthemabhājo jagata evākāraṇatvaprasaṅgāt /
omiti bruvataḥsaugatasya dattam (247) uttaraṃ prāk /
[ku.5.618] "ārṣaṃ dharmopadeśañca vedaśāstrāvirodhinā /
yastarkeṇānusandhatte sa dharmaṃ veda netaraḥ //

(manu.12.106) tamimamarthamāgamaḥsaṃvadati, visaṃvadati tu pareṣāṃ vicāram- "viśvataścakṣuruta viśvatomukho viśvatobāhuruta viśvataspāt /
saṃ bāhubhyāṃ dhamati saṃ patatrairdyāvābhūmī janayan deva ekaḥ" //

atr.a prathamena sarvajñatvam, cakṣuṣā dṛṣṭerupalakṣaṇāt / dvitīyena sarvavaktṛtvam, mukhena vāgupalakṣaṇāt / tṛtīyena sarvasahakāritvam, bāhunā sahakāritvo(mattvo?)palakṣaṇāt / caturthena vyāpakatvam, padā vyāpterupalakṣaṇāt / pañcamena dharmādharmalakṣaṇapradhānakāraṇatvam; tau hi lokayātrāvahanād bāhū / ṣaṣṭhena paramāṇurūpapradhānādhiṣṭheyatvam; te hi gatiśīlatvātpatatravyapadeśāḥ, patantīti / sandhamati sañjanayanniti ca vyavahitopasargasambandhaḥ; tena saṃyojayati samutpādayannityarthaḥ / dyāvā ityūrdhvasaptalokopalakṣaṇaṃ bhūmītyadhastāt, eka ityanāditeti /

smṛtirapi- "ahaṃ sarvasya prabhavo mattaḥsarvaṃ pravartate" (gītā.10.8) ityādiḥ /
etena brahmādipratipādakā āgamā boddhavyāḥ /
[ku.5.619] āyojanāt khalvapi- svātantrye jaḍatāhānirnādṛṣṭaṃ dṛṣṭaghātakam /
hetvabhāve phalābhāvo viśeṣastu viśeṣavān //4 //

paramāṇvādayo (248) hi cetanā'yojitāḥ pravartante acetanatvāt vāsyādivat / anyathā kāraṇaṃ vinā kāryānutpattiprasaṅgaḥ; acetanakriyāyāścetanādhiṣṭhānakāryatvāvadhāraṇāt / [ku.5.620] kriyāviśeṣaviśrānto 'yamarthaḥ, na tu tanmātragocaraḥ / ceṣṭā hi cetanādhiṣṭhānamapekṣata iti cet- atha keyaṃ ceṣṭā nāma? yadi prayatnavadātmasaṃyogāsamavāyikāraṇikā kriyā, prayatnamātrakāraṇiketi vā vivakṣitam- tanna- tasyaiva tatrānupādhitvāt / atha hitāhitaprāptiparihāraphalatvaṃ tattvam- tanna- viṣabhakṣaṇodbandhanādyavyāpanāt / iṣṭāniṣṭaprāptiparihāraphalatvamiti cet- kartāraṃ prati, anyaṃ vā? ubhayathāpi paramāṇvādikriyāsādhāraṇyādaviśeṣaḥ / bhrāntasamīhāyā atathābhūtāyā api cetanavyāpārāpekṣaṇācca / śarīrasamavāyikriyātvaṃ taditi cenna- mṛtaśarīrakriyāyā api cetanapūrvakatvaprasakteḥ / jīvata iti cenna- netraspandādeścetanādhiṣṭhānābhyupagamaprasaṅgāt / sparśavaddravyāntarāprayoge satīti cenna- jvalanapavanādau tathābhāvābhyupagamāpatteḥ / śarīrasya sparśavaddravyāntarāprayuktasyeti cenna- ceṣṭayaiva śarīrasyalakṣyamāṇatvāt / [ku.5.621] sāmānyaviśeṣaśceṣṭātvam, yata unnīyate prayatnapūrvikeyaṃ kriyeti cenna- kriyāmātreṇaiva tadunnayanāt / bhoktṛbuddhimatpūrvakatvaṃ yata iti cet- tarhi tadviśrāntatvameva tasya / nacaitāvataiva kriyāmātraṃ prayatnacetanamātrasya cetanādhiṣṭhānena vyāptirapasāryate / viśeṣasya viśeṣaṃ prati prayojakatayā sāmānyavyāptiṃ pratyavirodhakatvāt /

anyathā sarvasāmānyavyāpterucchedādityuktam /
etenāśarīratvādinā satpratipakṣatvamapāstam /
[ku.5.622] atrāpyāgamasaṃvādaḥ- "yadā sa devo jāgarti tadedaṃ ceṣṭate jagat /
yadā svapiti śāntātmā tadā sarvaṃ nimīlati" //

"ajño janturanīśo 'yamātmanaḥsukhaduḥkhayoḥ /
īśvaraprerito gacchet svargaṃ vā śvabhrameva vā" //

"mayādhyakṣeṇ.a prakṛtiḥ sūyate sacarācaram /
(gī.9-10) tapāmyahamahaṃ varṣaṃ nigṛṇhāmyutsṛjāmi ca" //

(gī.9-19) ityādi / atra jāgarasvāpau sahakārilābhālābhau / īśvarapreraṇāyāmajñatvamaprayatamānatvañca hetū darśitau paramāṇvādisādhāraṇau / svargaśvabhre ca iṣṭāniṣṭopalakṣaṇe / etadeva sarvādhiṣṭhānamuttaratra vibhāvyate, mayetyādinā / na kevalaṃ preraṇāyāmahamadhiṣṭhātā, apitu pratirodhe 'pi / yo hi yatra prabhavati, sa tasya preraṇāvat dhāraṇe 'pi samarthaḥ, yathār'vācīraḥśarīraprāṇapreraṇadhāraṇayoriti darśitam, tapāmītyādinā / [ku.5.623] dhṛteḥ khalvapi / kṣityādi brahmāṇḍaparyantaṃ hi jagat sākṣāt paramparayā vā vidhārakaprayatnādhiṣṭhitaṃ gurutve satyapatanadharmakatvāt viyati vihaṅgamaśarīravat tatsaṃyuktadravyavacca / etenendrāgniyamādilokapālapratipādakā apyāgamā vyākhyātāḥ / sarvāveśanibandhanaśca sarvatādātmyavyavahāraḥ, ātmaivedaṃ sarvamiti; yathaika eva māyāvī, "aśvo varāho vyāghro vānaraḥ kinnaro bhikṣustāpaso vipra" ityādiḥ / adṛṣṭādeva tadupapatteranyathāsidhdhamidamiti cet- (na?) tadbhāvepi prayatnānvayavyatirekānuvidhānena tasyāpi sthitiṃ prati kāraṇatvāt / kāraṇaikadeśasya ca kāraṇāntaraṃ pratyanupādhitvāt / upādhitve vā sarveṣāmakāraṇatvaprasaṅgāt / śarīrasthitirevam, na tvanyasthitiriti cenna- prāṇendriyayoḥ sthiteravyāpanāt / prāṅnyāyenāpāstatvācca / [ku.5.624] atrāpyāgamaḥ, "etasya vā akṣarasya praśāsane gārgi dyāvāpṛthivyau vidhṛte tiṣṭhataḥ" / (bṛ.u.5-8-8) iti / praśāsanaṃ daṇḍabhūtaḥ prayatnaḥ / "uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ / yo lokatrayamāviśya vibhartyavyaya īśvaraḥ" / (gī.15-17) iti smṛtiḥ / atrottamatvamasaṃsāritvaṃ sarvajñatvādi ca / paramatvaṃ sarvopāsyatā / lokatrayamiti sarvopalakṣaṇam / āveśo jñānacikīrṣāprayatnavataḥsaṃyogaḥ / bharaṇaṃ dhāraṇam / avyayatvamāgantukaviśeṣaguṇaśūnyatvam / aiśvaryaṃ saṅkalpāpratighāta iti / etena kūrmādiviṣayā apyāgamā vyākhyātāḥ /

[ku.5.625] saṃharaṇāt khalvapi /
brahmāṇḍādi dvyaṇukaparyantaṃ jagat prayatnavadvināśyaṃ vināśyatvāt pāṭyamānapaṭavat /
atrāpyāgamaḥ- "eṣa sarvāṇi bhūtāni svābhivyāpya mūrtibhiḥ /
janmavṛddhikṣayairnityaṃ sambhrāmayati cakravat" //

"sarvabhūtān.i kaunteya prakṛtiṃ yānti māmikām /
kalpakṣaye punastāni kalpādau visṛjāmyaham" //

(gī. 9-7) ityādiḥ /
etena raudramaṃśaṃ pratipādayantopyāgamā vyākhyātāḥ /
[ku.5.626] padāt khalvapi- kāryatvānnirūpādhitvamevaṃ dhṛtivināśayoḥ /
vicchedena padasyāpi pratyayādeśca pūrvavat //5 //

padaśabdenātr.a padyate gamyate vyavahārāṅgamartho 'neneti vṛddhavyavahāra evocyate / ato 'pīśvarasiddhiḥ / tathāhi - yadetat paṭādinirmāṇanaipuṇyaṃ kuvindādīnām, vāgvyavahāraśca vyaktavācām, lipitatkramavyavahāraśca bālānām, sa sarvaḥsvatantrapuruṣaviśrāntaḥ vyavahāratvāt nipuṇataraśilpinirmitāpūrvaghaṭaghaṭanānaipuṇyavat, caitramaitrādipadavat, patrākṣaravat, pāṇinīyavarṇanirdeśakramavacceti / [ku.5.627] ādimān vyavahāra evam, ayantvanīdiranyathāpi bhaviṣyatīticenna- tadasiddheḥ / ādimattāmeva sādhayitumayamārambhaḥ / na caivaṃ saṃsārasyānāditvabhaṅgaprasaṅgaḥ, tathāpi tasyāvirodhāt / na hi- caitrādivyavahāro 'yamādimāniti bhavasyāpyanāditā nāsti, tadanāditve vā na caitrādipadavyavahāropyādimāniti / astvarvāgdarśī kaścidevātra mūlamiti cenna- tenāśakyatvāt / kalpādāvādarśābhāsasyāpyasiddheḥ / sādhitau ca sargapralayau /

nanu vyavahārayitṛvṛddhaḥśarīrī samadhigataḥ,naceśvarastathā /
tatkathamevaṃ syāt- na- śarīrānvayavyatirekānuvidhāyini kārye tasyāpitadvattvāt /
gṛṇhāti hi īśvaropi kāryavaśāccharīramantarāntarā; darśayati ca vibhūtimiti /
atrāpyāgamaḥ- pitāhamasya jagato mātā dhātā pitāmahaḥ //

(gī.9-17) tathā- yadi hyayaṃ na varteyaṃ (ya?) jātu karmaṇyatandritaḥ /
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ //

utsīdeyurime lokā na kuryāṃ karma cedaham / iti / (gī.3-23,24) etena,"namaḥ kulālebhyaḥ karmārebhya" ityādi yajūṃṣi boddhavyāni / [ku.5.628] pratyayo 'pi (yādapi?) / pratyayaśabdenātra samāśvāsaviṣayaprāmāṇyamucyate / tathāca prayogaḥ-(249) āgamasampradāyo 'yaṃ kāraṇaguṇapūrvakaḥ pramāṇatvāt pratyakṣādivat / nahi prāmāṇyapratyayaṃ vinā kvacit samāśvāsaḥ / nacāsiddhasya prāmāṇyasya pratītiḥ / na ca svataḥ pramāṇyamityāveditam / na ca nedaṃ pramāṇam, mahājanaparigrahādityuktam / na cāsarvajño dharmādharmayoḥsvātantryeṇa prabhavati / nacāsarvajñasya guṇavatteti niḥśaṅkametat / [ku.5.629] śruteḥ khalvapi / tathāhi- sarvajñapraṇītā (250) vedāḥ vedatvāt / yat punarna sarvajñapraṇītam, nāsau vedo yathetaravākyam / nanu kimidaṃ vedatvaṃ nāma? vākyatvasyādṛṣṭaviṣayavākyatvasya ca viruddhatvāt / adṛṣṭaviṣayapramāṇavākyatvasya cāsiddheḥ,manvādi vākye gatatvena virodhācceticenna- anupalabhyamānamūlāntaratve sati mahājanaparigṛhītavākyatvasya tattvāt / na hyaramadādīnāṃ pratyakṣādi mūlam / nāpi bhramavipralipse, mahājanaparigrahādityuktam / nāpi paramparaiva mūlam, mahāpralaye vicchedādityuktam / [ku.5.630] anvayato vā / vedavākyāni pauruṣeyāṇi vākyatvādasmadādivākyavat / asmaryamāṇakartṛkatvānnaivamiti cenna- asiddheḥ / "anantarañca vaktrebhyo vedāstasya viniḥsṛtāḥ" / "pratimanvantarañcaiṣā śrutiranyā vidhīyate" / "vedāntakṛdvedavideva cāham" iti smṛteḥ / "tasmādyajñāt sarvahutaḥ ṛcaḥsāmāni jajñire" ityādiśrutipāṭhaka(251)smṛteśca / arthavādamātramidamiticenna- kartasmaraṇasya sarvatrāvidhyarthatvāt / tathācāsmaraṇe kālidāsāderasmaraṇāt / evañca kumārasambhavāderakartṛkatvaprasaṅgaḥ; anaikāntikatvaṃ vā hetoḥ / [ku.5.631] pramāṇāntarāgocarārthatvāsatsatpratipakṣatvamiti cenna- praṇetāraṃ pratyasiddheḥ; anyaṃ pratyanaikāntikatvāt / ākasmikasmitabījasukhānusmṛteḥ kāraṇa(252)viśeṣasyānyaṃ prati pramāṇāntarāgocarasyāpi tenaiva vaktrā pratipādyamānatvāt / [ku.5.632] vaktaiva prakṛte na sambhavati, hetvabhāve phalābhāvāt / cakṣurādīnāṃ tatrāsāmarthyāt asmadādīndriyavat / manaso bahirasvātantryāt- na- cetanasya jñānasyendriyasya manaso vā pakṣīkaraṇe āśrayāsiddheḥ prāgeva prapañcanāt / nityanirākaraṇe cāsāmarthyāt / paramāṇvādayo na kasyacit pratyakṣāḥ tatsāmagrīrahitatvāditi cenna- draṣṭāraṃ pratyasiddheḥ; anyaṃ prati siddhasādhanāt / [ku.5.633] tathāpi vākyatvaṃ na pramāṇam; aprayojakatvāt; pramāṇāntaragocarārthatvaprayuktaṃ tatra pauruṣeyatvam, na tu vākyatvaprayuktam- na- sugatādyāgamānāmapauruṣeyatvaprasaṅgāt / pramāṇavākyasya sata iti cenna- praṇetṛpramāṇāntaragocarārthatvasya sādhyānupravośāt; svatantrapuruṣapraṇītatvaṃ hi pauruṣeyatvam; arthapratītyekaviṣayau hi vivakṣāprayatnau svātantryam / manvādivākyasyāpauruṣeyatvaprasaṅgācca; tadarthasya śabdetarapramāṇāgocaratvāt / prayujyamānavākyetaragocarārthatvamātramiti cenna- tasya vede 'pi satvāt; ekasyāpyarthasya śākhābhedena bahubhirvākyaiḥ pratipādanāt / astvevam, na tu teṣā mithomūlamūlibhāva iti cenna- uktottaratvāt / [ku.5.634] saṅkhyāviśeṣātkhalvapi / dvyaṇukatryaṇuke tāvat paramāṇavatī dravyatvāt / tacca parimāṇaṃ kāryaṃ kāryaguṇatvāt / na ca tasya paramāṇuparimāṇaṃ dvyaṇukaparimāṇaṃ vā kāraṇam; nityaparimāṇatvāt; aṇuparimāṇatvācca / anyathā anāśrayakāryotpattiprasaṅgāt, dvyaṇukasya mahattvaprasaṅgācca; tryaṇukavadaṇvārabhyatvāviśeṣāt, tatra kāraṇabahutvena mahattve aṇuparimāṇasyānārambhakatvasthiteḥ / aṇutvameva mahadārambhe viśeṣa ityapi na yuktam; mahato mahadanārambhaprasaṅgāt; aṇutvamahattvayorviruddhatayā ekajātīyakāryānārambhakatvaprasaṅgāt / bahubhirapiparamāṇubhirdvābhyāmapi dvyaṇukābhyāmārambhaprasaṅgācca / evaṃ sati ko doṣa iti cet- paramāṇukāryasya mahattvaprasaṅgaḥ; kāraṇabahutvasya taddhetutvāt / anyathā dvābhyāṃ tribhiścaturbhirityaniyamenāpyaṇvārambhe tadvaiyarthyaprasaṅgāt / aṇuna eva tāratamyābhyupagamastu saṅkhyāmavadhīrya na syāt / astu mahadārambha eva tribhiriti cenna- mahataḥ kāryasya kāryadravyārambhatvaniyamāt / tathāpi vā tāratamye saṅkhyaiva prayojiketi / na ca pracayo 'pekṣaṇīyaḥ, avayavasaṃyogasyābhāvāt / tasmāt parimāṇapracayau mahata evārambhakāviti sthitiḥ / [ku.5.635] ato 'nekasaṅkhyā pariśiṣyate / sā apekṣābuddhijanyā anekasaṅkhyātvāt / na cāsmadādīnāmapekṣābuddhiḥ paramāṇuṣu sambhavati / tad yasyāsau sa sarvajñaḥ / anyathā apekṣābuddherabhāvāt saṅkhyānutpattau tadgataparimāṇānutpāde 'parimitasya dravyasyānārambhakatvāttryaṇukānutpattau viśvānutpattiprasaṅgaḥ / asmādādīnāmevā'numānikyapekṣābuddhirastviti cenna- itaretarāśrayaprasaṅgāt / jāte hi sthūlakārye tena paramāṇvādyanumānam, tasmin sati dvyaṇukādikrameṇa sthūlotpattiḥ /

astvadṛṣṭādeva parimāṇam, kṛtamapekṣābuddhyeti cenna- astu tata eva sarvam, kiṃ dṛṣṭakāraṇenetyāderasamādheyatvaprasaṅgāditi /
[ku.5.636] athavā kāryetyādikamanyathā vyakhyāyate /
uddeśa (253) eva tātparyaṃ vyākhyā viśvadṛśaḥsatī /
īśvarādipadaṃ sārthaṃ lokavṛttānusārataḥ //6 //

āmnāyasya hi bhāvyārthasya kārye puruṣapravṛttinivṛttī / bhūtārthasya tu yadyapi nāhatya pravartakatvaṃ nivartakatvaṃ vā, tathāpi tātparyatastatraiva prāmāṇyam / tathāhi- vidhiśaktirevāvasīdantī stutyādibhiruttabhyate / praśaste hi sarvaḥ pravartate, ninditācca nivartate iti sthitiḥ / [ku.5.637] tatra padaśaktistāvadabhidhā; tadbalāyātaḥ padārthaḥ / ākāṅkṣādimattve sati cānvayaśaktiḥ padānāṃ padārthānāṃ vā vākyam; tadbalāyāto vākyārthaḥ / tātparyārthastu cintyate / tadeva paraṃ sādhyaṃ pratipādyaṃ prayojanamuddeśyaṃ vā yasya, tadidaṃ tatparam / tasya bhāvastattvam / tad yadviṣayam, sa tātparyārtha iti syāt / [ku.5.638] tatra na prathamaḥ, pramāṇenārthasya karmaṇo 'sādhyatvāt / phalasya ca tatpratipattito 'nyasyābhāvāt / praśastaninditasvārthapratipādanadvāreṇa pravṛttinivṛttirūpaṃ sādhyaṃ paramucyate iti cenna- gaṅgāyāṃ ghoṣa ityatra tīrasyāpravṛttinivṛttirūpasyāsādhyasyāpi paratvāt / tīraviṣaye pravṛttinivṛttī sādhye iti tīrasyāpi paratvamiti cenna- svarūpākhyānamātreṇāpi paryavasānāt / [ku.5.639] na dvitīyaḥ,padavākyayoḥ padārthatatsaṃsargau vihāya pratipādyāntarābhāvāt / padaśaktisaṃsargaśaktī vinā svārthāvinābhāvena pratipādyaṃ paramucyate ityapi na sāmapratam- na hi yad yacchabdārthāvinābhūtaṃ tatra tatra tātparyaṃ śabdasya; ati prasaṅgāt / tadā hi gaṅgāyāṃ jalamityādyapi tīraparaṃ syāt; avinābhāvasya tādavasthyāt / mukhye bādhake sati tattathā syāditi cet- na- tasminnasatyapi bhāvāt / tad yathā- "gaccha gacchasi cet kānta panthānaḥsantu te śivāḥ / mamāpi janma tatraiva bhūyād yatra gato bhavān" iti mukhyārthābādhane 'pi vāraṇe tātparyam / na ca paraṃ vyāpakameva, avyāpake 'pi tātparyadarśanāt / tad yathā, mañcāḥ krośantīti puruṣe tātparyam / na ca mañcapuruṣayoravinābhāvaḥ, nāpi puruṣakrośanayoḥ / [ku.5.640] nāpi tṛtīyaḥ / taddhi pratipādyāpekṣitam, pratipādakāpekṣitaṃ vā syāt / nādyaḥ; śabdaprāmāṇyasyātadadhīnatvāt / tathātve vātiprasaṅgāt / yasya yadapekṣitam, taṃ prati tasya paratvaprasaṅgāt / tadarthasādhyatvenāpekṣāniyama iti cenna- kāryajñāpyabhedena sādhyasya bahuvidhatve bhinnatātparyatayā vākyabhedaprasaṅgāt / dhūmasya hi pradeśaśyāmalatāmaśakanivṛttyādyanekaṃ kāryam; ārdendhanadahanādyanekaṃ jñāpyam / tathāceha pradeśe dhūmodgama ityabhihite tātparyataḥ ko vākyārtho bhavet; cetanāpekṣāyāniyantumaśakyatvāt / nāpi pratipādakopekṣitam, vede tadabhāvāt / [ku.5.641] caturthastu syāt / yaduddeśena yaḥśabdaḥ pravṛttaḥ sa tatparaḥ / tathaiva lokavyutpatteḥ / tathāhi- praśaṃsāvākyamupādānamuddiśya loke prayujyate / tadupādānaparam / nindāvākyaṃ hānamuddiśya prayujyate tat hānaparam / evamanyatrāpi svayamūhanīyam / tasmāllokānusāreṇa vede 'pyevaṃ svīkāraṇīyam; anyathā arthavādānāṃ sarvathaivānarthakyaprasaṅgāt / sa coddeśo vyavasāyo 'dhikāro 'bhiprāyo bhāva āśaya ityanarthāntaramiti tadādhārapraṇetṛpuruṣadhaureyasiddhiḥ / tathā ca prayogaḥ- vaidikāni praśaṃsāvākyāni upādānābhiprāyapūrvakāṇi praśaṃsāvākyatvāt pariṇatisurasamāmraphalamityādilokavākyavaditi / evaṃ nindāvākyāni hānābhiprāyapūrvakāṇi nindāvākyatvāt pariṇativirasaṃ panasaphalamityādivākyavat / anyathā nirarthakatvaprasaṅgaśca vipakṣe bādhakamuktam / [ku.5.642] apica no cedevam, śrutārthāpattirapi hīyeta / siddho hyarthaḥ pramāṇaviṣayaḥ, na tu tenaiva kartavyaḥ / na ca pīno devadatto divā na bhuṅkte ityatra rātrau bhuṅkta iti vākyaśeṣo 'sti; anupalambhabādhitatvāt; utpattyabhivyaktisāmagrītālvādi vyāpāravirahāt; ayogyasyāśaṅkitumapyaśakyatvāt / tasmādabhiprāyastha eva pariśiṣyate, gatyantarābhāvāt / sa cedvede nāsti, nāsti śrutārthāpattiriti tadvyutpādanānarthakyaprasaṅgaḥ / tasmāt kāryāttātparyādapyunnīyate, asti praṇeteti / [ku.5.643] ayojanāt khalvapi / nahi vedādavyakhyātāt kaścidarthamadhigacchati / na caikadeśadarśino vyākhyānamādaraṇīyam; "paurvāparyāparāmṛṣṭaḥ śabdo 'nyāṃ kurute matim" iti nyāyenānāśvāsāt / tricaturapadakādapi vākyādekadeśaśrāviṇo 'nyathārthapratyayaḥ syāt, kimutātīndriyādantarāntarāvākyasambhedaduradhigamāt / tataḥsakalavedavedārthadarśī kaścidevābhyupeyaḥ, anyathāndhaparamparāprasaṅgāt / sa ca śrutādhītāvadhṛtasmṛtasāṅgopāṅgavedārthastadviparīto vā na sarvajñādanyaḥ sambhavati / kohyapratyakṣīkṛtaviśvatadanuṣṭhānaḥ, etāvānevāyamāmnāya iti niścinuyāt / kaścārvāgdṛk niḥśeṣāḥ śratīrgranthator'thatovādhīyīta, adhyāpayedvā / atrāpi prayogaḥ- vedāḥ kadācit sarvavedārthavidvyākhyātāḥ, anuṣṭhātṛ(254)maticalane 'pi niścalārthānuṣṭhānatvāt / yadevaṃ tatsarvaṃ tadarthavidvyākhyātam, yathā manvādisaṃhiteti / anyathātvanāśvāsenāvyavasthānādananuṣṭhānamavyavasthā vā bhavedanādeśikatvāt (255) / anuṣṭhātāra evādeṣṭāra iti cenna- teṣāmaniyatabodhatvāt / vedavadvedārthānuṣṭhānamapyanādīti cenna- taddhi svatantraṃ vā vedārthabodhatantraṃ vā / ādye nirmūlatvaprasaṅgaḥ / dvitīye tvaniyamāpattiḥ / nahyasarvajñāviśeṣe pūrveṣāṃ tadavabodhaḥ pramāṇam, na tvidānīntanānāmiti niyāmakamasti / [ku.5.644] padāt khalvupi / śrūyate hi praṇaveśvareśānādipadam / tacca sārthakam / avigānena śrutismṛtītihāseṣu prayujyamānatvāt ghaṭādipadavaditi sānāsyataḥ siddheḥ, ko 'syārthaḥ iti vyutpatsorvimarśe sati nirṇayaḥ, svargādipadavat, "uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ / yo lokatrayamāviśya bibharttyavyaya īśvaraḥ" ityarthavādāt, yavavarāhādivadvākyaśeṣādvā / tad yathā īśvarapraṇidhānamupakramya śrūyate- sarvajñatā tṛptiranādibodhaḥ svatantratā nityamaluptaśaktiḥ / anantaśaktiśca vibhorvidhijñāḥ ṣaḍāhuraṅgāni maheśvarasya" iti / evambhūtor'thaḥ pramāṇabādhita iti cenna- prāgeva pratiṣedhāt / tathāpi na tatra pramāṇamastīti cet- svarge astīti kā śraddhā? nahyuktaviśeṣaṇe sukhe kiñcit pramāṇamastyasmadādīnām / yājñikapravṛttyanyathānupapatyā tathaiva tadityavadhāryate iti cenna- itaretarāśrayaprasaṅgāt / avadhṛte hi svargarūpe tatra pravṛttiḥ pravṛttyanyathānupapattyā ca tadavadhāraṇamiti / pūrvavṛddhapravṛttyā tadavadhāraṇe 'yamadoṣa iti cenna- andhaparamparāprasaṅgāt / viśiṣṭādṛṣṭavaśāt kadācit kasyacidevaṃ vidhamapi sukhaṃ syāditi nāsti virodhaḥ; tanniṣedhe pramāṇābhāvāditi cet- tulyamitaratrāpi / atrāpi prayogaḥ- yaḥśabdo yatra vṛddhairasati vṛttyantare pyujyate sa tasya vācakaḥ, yathā svargaśabdaḥ sukhaviśeṣe prayujyamānastasya vācakaḥ / prayujyate cāyaṃ jagatkartarīti / anyathā nirarthakatvaprasaṅge sārthakapadakadambasamabhivyāhārānupapattiriti / etena rudropendramahendrādidevatāviśeṣavācakā vyākhyātāḥ / apica asmatpadaṃ lokavadvede 'pi prayujyate / tasya ca loke nācetaneṣvanyatamadarthaḥ, tatra sarvathaivāprayogāt / nāpyātmamātramarthaḥ; parātmanyapi prayogaprasaṅgāt / apitu yastaṃ svātantryeṇoccārayati, tamevāha; tathaivānvayavyatirekābhyāmavasāyāt / tato lokavyutpattimanatikramya vede 'pyanena svaprayoktaiva vaktavyaḥ / anyathāprayogaprasaṅgāt / na ca yo yadoccārayati vaidikamahaṃ śabdam, sa eva tadā tasyārtha iti yuktam / tathāsati māmupāsītetyādau sa evopāsyaḥsyāt / ahaṃ sarvasyaprabhavo mattaḥ sarvaṃ pravartate, ityupādhyāyaśiṣyaparamparaivātmanyaiśvaryaṃ samadhigacchet / tathācopāsanāṃ pratyunmattakeliḥsyāt / lokavyavahāraścocchidyeta / tasmannānuvaktāsya vācyaḥ, api tu vaktaiveti sthite prayujyate vede asmacchabdaḥ svaprayoktṛvacanaḥ asmacchabdatvāllokavaditi / evamanye 'pi yaḥ kaḥ sa ityādi śabdā draṣṭavyāḥ, teṣāṃ buddhyupakramapraśnaparāmarśādyupahitamaryādatvāt; tasya ca vaktṛdharmatvāt / buddhyapakramo hi prakṛtatvam, jijñāsā'viṣkaraṇañca praśnaḥ, pratisandhānañca parāmarśa iti / evañca saṃśayādivācaka apyunneyāḥ / na ca jijñāsāsaṃśayādayaḥ sarvajñe pratiṣiddhā iti yuktam / śiṣyapratibodhanāyāhāryatvenāvirodhāt / ko dharmaḥ kathaṃ lakṣaṇaka ityādibhāṣyavaditi / etena dhigaho bata hantetyādayo nipātā vyākhyātāḥ /

[ku.5.645] pratyayādapi /
liṅgādipratyayā hi puruṣadhaureyaniyogārthā bhavantastaṃ prati pādayanti /
tathāhi- pravṛttiḥ kṛtirevātra, sā cecchato, yataśca sā /
tajjñānam, viṣayastasya vidhistajjñāpako 'thavā //7 //

[ku.5.646] pravṛttiḥ khalu vidhikāryā satī na tāvatkāyaparispandamātram, ātmā jñātavya ityādyavyāpanāt / nāpīcchāmātram tata eva phalasiddhau karmānārambhaprasaṅgāt / tataḥ prayatnaḥ pariśiṣyate / ātmajñānabhūtadayādāvapi tasyāḥ (sya?) bhāvāt / taduktam, "pravṛttirāramabhaḥ" iti / [ku.5.647] seyaṃ pravṛttiryataḥsattāmātrāvasthitād, nāsau vidhiḥ; tatra śāstravaiyarthyāt / apratītādeva kutaścit pravṛttisiddhau tatpratyāyanārthaṃ tadabhyarthanābhāvāt /

na ca pravṛttihetujananārthaṃ tadupayogaḥ; pravṛttihetoricchāyā jñānayonitvāt jñānamanutpādyatadutpādanasyāśakyatvāt tasya ca nirālambanasyānutpatteḥ; apravartakatvācca, niyāmakābhāvāt /
tasmād yasya jñānaṃ prayatnajananīmicchāṃ prasūte, sorthaviśeṣastajjñāpako vār'thaviśeṣo vidhiḥ preraṇā pravartanā niyuktirniyoga upadeśa ityanarthāntaramiti sthite vicāryate- sa hi kartṛdharmo vā syāt, karmadharmo vā, karaṇadharmo vā niyoktṛdharmo veti /
na prathamaḥ-[ku.5.648] iṣṭahāneraniṣṭāpterapravṛttervirodhataḥ /
asattvāt pratyayatyāgāt kartṛdharmo na saṅkarāt //8 //

sa hi na spanda eva; ātmānamanupaśyedityādyavyāpteḥ; grāmaṃ gacchatītyādāvativyāpteśca / nāpi tatkāraṇaṃ prayatnaḥ; tasya sarvākhyātasādhāraṇatvāt / [ku.5.649] nanu na sarvatra prayatna eva pratyayārthaḥ; karotītyādau prakṛtyarthātirekiṇastasyābhāvāt / saṅkhyāmātrābhidhānena pratyayasya caritārthatvāt / tato liṅgādivācca eva prayatna iti- na- kuryādityatrāpi tulyatvāt / prayatnamātrasya prakṛtyarthatve 'pi tasya parā(256)ṅgatāpannasya pratyayārthatvānna tulyatvamiti cet- na- tathāpi tulyatvāt / na caikasya tadvācakatve 'nyasya tadviparyaya āpadyeta / eko dvau bahava eṣiṣatītyādau vyabhicārāt / tatra dvitīyasṅkhyecchādikalpane karoti prayatate ityādāvapi tathā syāt / pratyekamanyatrasāmarthyāvadhṛtau sambhede tathā kalpanāyāstulyatvāt / ratho gacchatītyādau tadasambhave kā gatiriti cet- tantavaḥ paṭaṃ kurvantītyatra yā / lokopacāro 'yamaparyanuyojya iti cettulyam / liṅaḥ kāryatve vṛddhavyavahārādvyutpattau sarvaṃ samañjasam / ākhyātamātrasya tu na tatheti cet- na- vivaraṇāderapi vyutpatteḥ / asti ca tadiha / kiṃ karoti? pacati, pākaṃ karotītyartha ityādidarśanāt / [ku.5.650] tathāpi phalānukūlatāpannadhātvarthamātrābhidhāne tadatiriktaprayatnābhidhānakalpanāyāṃ kalpanāgauravaṃ syāt / ato vivaraṇamapi tāvanmātraparamiti cet / bhavedapyevam, yadi pākeneti vivṛṇuyāt / na tvetadasti / dhātvarthasyaiva pākamiti sādhyatvena nirdeśāt / tatastaṃ pratyeva kiñcidanukūlatāpannaṃ pratyayenābhidhānīyamiti yuktam / [ku.5.651] tathāpi tena prayatnenaiva bhavitavyam, na tvanyeneti kuta iti cet- niyamena tathā vivaraṇāt / bādhakaṃ vinā tasyānyathākartumaśakyatvāt / anyathātiprasaṅgāt / syādetat- yasya kasyacit- phalaṃ pratyanukūlatāpattimātrameva karotyarthaḥ, na tu prayatna eva / so 'pi hyanenaivopādhinā pratyayena vaktavyaḥ, na tu yatnatvamātreṇa; prayatnapadenāviśeṣaprasaṅgāt / tadvaraṃ tāvanmātramevāstu lāghavāya /

anyathā tvanukūlatvaprayatnatve dvāvupādhī kalpanīyau; acetaneṣu sarvatra gauṇārthāstiṅo 'sati
bādhake kalpanīyā iti cet- atrocyate-[ku.5.652] kṛtākṛtavibhāgena kartṛrūpavyavasthayā /
yatna eva kṛtiḥ pūrvā (257) parasmin saiva bhavanā //9 //

yatnapūrvakatva.ṃ hi pratisandhāya ghaṭādau kṛta iti vyavahārāt / hetusattvapratisandhāne 'pi yatnapūrvakatvapratisandhānavidhurāṇāmaṅkurādau tadavyavahārāt karotyartho yatna eva tāvadavasīyate / anyathā hi yatkiñcidanukūlapūrvakatvāviśeṣāt "ghaṭādayaḥ kṛtāḥ, na kṛtāstvaṅkurādaya" iti kuto vyavahāraniyamaḥ / tena ca sarvamākhyātapadaṃ vivriyate iti sarvatra sa evārtha iti nirṇayaḥ / tathāca samudite pravṛttaṃ padaṃ tadekadeśe 'pi prayujyate, viśuddhimātraṃ puraskṛtya brāhmaṇe śrotriyapadavat / anyathāpi madhyamottamapuruṣagāminaḥ pratyayāḥ, prathame puruṣe jānāti icchati prayatate adhyavasyati śete saṃśete ityādayaśca gauṇārthā evācetaneṣu / na ca vṛttyantareṇāpi prayogasambhave śaktikalpanā yuktā; anyāyaścānekārthatvamiti sthiteḥ / ata evānubhavo 'pi, yāvaduktaṃ bhavati pākānukūlavartamānaprayatnavān, tāvaduktaṃ bhavati pacatīti / evaṃ tathābhūtātivṛttaprayatno 'pākṣīditi / evaṃ tathābhūtabhāviprayatnaḥ pakṣyatīti / na tu pacatīti pākānukūlayatkiñcidvāniti / anyathātithāvapi paraśramaśayāne pacatīti pratyayaprasaṅgāt / [ku.5.653] apica kartṛvyāpāra eva kṛñarthaḥ / cetanaśca kartā; anyathā tadvyavasthānupapatteḥ / na hyabhidhīyamānavyāpāravattvaṃ kartṛtvam, anabhidhānadaśāyāṃ kurvato 'pyakartṛtvaprasaṅgāt / nāpyākhyātapratyayābhidhānayogyavyāpāraśālitvaṃ kartṛtvam, yogyatāyā evānirūpaṇāt / phalānuguṇamātrasya sarvakārakavyāpārasādhāraṇatvāt / nāpi vivakṣāto niyamaḥ, avivakṣādaśāyāmaniyamaprasaṅgāt / svavyāpāre nedamaniṣṭamiti cet- evaṃ tarhi, "svavyāpāre ca kartṛtvaṃ sarvatraivāsti kārake" iti nyāyena karaṇādivilopaprasaṅgaḥ / na svavyāpārāpekṣayā karaṇādivyavahāraḥ; kintu pradhānakriyāpekṣayā / asti hi kāñcit kriyāmuddiśya pravartamānānāṃ kārakāṇāmavāntaravyāpārayogaḥ, natvavāntaravyāpārārthameva teṣāṃ pravṛttiriti cet- tarhi tadapekṣayaiva kartṛkarmādivyavahāraviśeṣaniyame kiṃ kāraṇamiti cintyatām /

svātantryāditi cet- nanu tadeva kimanyat prayatnādisamavāyāditi vivicyābhidhīyatāmiti /
tasmāt sarvatra samānavyāpāra evākhyātārthaḥ /
[ku.5.654] tathāpi phalānuguṇataivāstu pratyayasya pravṛttinimittam; prayatnastvākṣepato lapsyate iti cenna- bhāvanaiva hi yatnātmā sarvatrākhyātagocaraḥ /
tayā vivaraṇadhrauvyādākṣepānupapattitaḥ //10 //

kena hi tadākṣipyeta / natāvadanukūlatvamātreṇa; tasya prayatnatvenāvyāpanāt / na hi yatnatvaikārthasamavāyyevānukūlatvam / ata eva na saṅkhyayā; tasyāḥ saṅkhyeyamātraparyavasāyitvāt / kartreti cet- na- dravyamātrasyākartṛtvāt / vyāpāravataścābhidhāne vyāpārābhidhānasyāvaśyābhyupagamanīyatvāt / nāpi dhātvarthena tadākṣepaḥ; vidyate ityādau tadasambhavāt / na hyatri dhātvartho bhāvanāpekṣī; sattayā nityatvāt / tatra na bhaviṣyatīti cet- na- pūrvāparībhūtabhāvanānubhavasyāviśeṣāt / bhāvanoparāgeṇa hyatathābhūto 'pyarthastathā bhāsate iti / na ca padāntaralabdhayā bhāvanayānukūlatāyāḥ pratyayārthasyānvayaḥ; tadasambhavāt / na khalu prakṛtyaiva sābhidhīyate / dhātūnāṃ kriyāphalamātrābhidhāyitvāt / anyathā pāka ityādāvapi bhāvanānubhavaprasaṅgāt / nāpi caitra ityādinā padāntareṇa; prakṛtipratyayayorubhayorapyakārakārthatvāt / odanamityādeḥ kārakapadatvāt tasya ca kriyopahitatvāttenābhidhānamākṣepo vā / kathamanyathā odanamityukte kiṃ bhuṅkte pacati veti viśeṣākāṅkṣeti cet- na- pacatītyukte kimodanaṃ temanaṃ veti viśeṣākāṅkṣādarśanāt / sā cākṣepābhidhānayoranyataramantareṇa na syāt / tasyāṃ daśāyāṃ na cedākṣepaḥ, nūnamabhidhānameveti / [ku.5.655] syādetat- abhidhīyatāṃ tarhi kartāpi / tadanabhidhāne hi saṅkhyeyamātramākṣipya saṅkhyā kathaṃ kartāramanviyāt, na tu karmādikamapi / śākasūpau pacati śākasūpaudanān pacatītyādau virodhanirastā saṅkhyā caitra iti kartāramaviruddhamanugacchatīti cet- caitra odanaṃ pacatītyatrakā gatiḥ / ekatra nirṇītaḥ śāstrārtho 'paratrāpi tathā, yavavarāhādivaditi cenna- pacyate ityādāvapi tathābhāvaprasaṅgāt / caitrābhyāṃ caitrairiti virodhanirastā sūpa ityaviruddhaṃ karma samanukrāmatīti cet / caitramaitrābhyāṃ pākasūpau pacyete ityatra kā gatiḥ / anyatra nirṇītenārthena vyavahāra iti cenna- pacatītyādāvapi tathābhāvaprasaṅgāt / tatra pūrvaka eva nirṇayaḥ, pacyate ityatratvapara iti cenna- viśeṣābhāvāt / ātmanepadaparasmaipadābhyāṃ viśeṣa iti cenna- pacyate pacate pakṣyate ityādau viplavaprasaṅgāditi / [ku.5.656] dṛśyate ca samānapratyayābhihitenānvayaḥsaṅkhyāyāḥ / tad yathā, bhūyate supyate ityādau / na hi tatra kartrā karmaṇā vānyenaiva vā kenacidanvayaḥ, kintu bhāvenaiva / ananvaye tadabhidhāyino 'narthakatvaprasaṅgāt / ākṣiptenacānvaye tatrāpi kartrevānvayāpatteḥ / ko hisupyate svapitītyanayoḥ kartrākṣepaṃ prati viśeṣaḥ / syādetat- (a.1-3-13) bhāvakarmaṇorityādyanuśāsanabalāttāvat bhāvakarmaṇī pratyayavācye / tatastadabhihitā saṅkhyā tābhyāmanvīyate /

yastu pratyayo na tatrotpannaḥ, tadabhihitā saṅkhyā, "mukhyaṃ vā pūrvacodanāllokavat'(mī.12,2,23) iti nyāyena kartāramevāśrayate iti niyamaḥ- na- viparyyayaprasaṅgāt /
"śeṣāt kartari parasmaipadam" (a.1-3-78), "kartari śap" (a.3-1-68) ityanuśāsanabalādbhāvakartārau pratyayavācyau, tatastadabhihitā saṅkhyāpi tābhyāmanvīyate; yastu pratyayo na tatrotpannastadabhihitā saṅkhyā tenaiva nyāyena karmaiva samāśrayediti niyamopapatteḥ tasmānmatikardamamapahāya yathānuśāsanameva gṛhyate iti prāptam /
evaṃ prāpte 'bhidhīyate- [ku.5.657] ākṣepalabhye saṅkhyeye nābhidhānasya kalpanā /
saṅkhyeyamātralābhe 'pi sākāṅkṣeṇa vyavasthitiḥ //11 //

saṅkhyāp.i tāvadiyaṃ bhāvanānugāminī; yaṃ yaṃ bhāvanānveti, taṃ taṃ saṅkhyāpīti sthiteḥ; ekapratyayavācyatvaniyamāt / bhāvanāca śuddhaṃ prātipadikārthamātramākāṅkṣati / na hi vyāpāravantaṃ vyāpāra āśrayate, ātmāśrayāt (258) / samavāyaṃ prati tadanupayogāt / vijātīyavyāpāravato 'kartṛtvācca / na ca dvitīyādyāḥ prātipadikavibhaktayaḥ / tataḥ prathamānirdiṣṭenaiva bhāvanānvīyate iti tasyānvayayogyatāniyamāt saṅkhyāpi tadanugāminī tenaivānvīyate iti nāti prasaṅgaḥ nañarthavat / yathā hi caitro na brāhmaṇo na (259) gauro na spandate na kuṇḍalītyādau viśeṣaṇaviśeṣyasamabhivyāhāraviśeṣe 'pi nañā tadanabhidhānāviśeṣe 'pi nañarthasya viśeṣaṇāṃśairevānvayaḥ na viśeṣyāṃśena / nanu bādhāttatra tathā / na hi viśeṣyeṇa tadanvaye viśeṣaṇopādānamarthavadbhavet, tanniṣedhenaiva viśeṣaṇaniṣedhopalabdheḥ / ubhaniṣedhe cāvṛttau vākyabhedāt; anāvṛttau nirākāṅkṣatvāditi cet- tulyatvāt / samānapratyayopāttabhāvanākṣiptānvayopapattau bādhakaṃ vinā sannihitatyāgena vyavahitaparigrahasya gurutvāt / bhāvanāyāśca sāmānyākṣepe 'pi sākāṅkṣaparityāge nirākāṅkṣānvayānupapatteḥ / nahyanyatarākāṅkṣā anvayahetuḥ apitūbhayākāṅkṣā / prātipadikārtho hi phalenānvayamalabhamānaḥ kriyāsambandhamapekṣate, bhāvanāpi vyāpārabhūtā satī vyāpāriṇamityubhayākāṅkṣā anvayahetuḥ / kaṭaṃ kaṭenetyādi tu kārakatayaiva phalasamanvitaṃ na vyāpārāntaramapekṣate iti nirākāṅkṣamiti / ata evāsyate supyate ityādau nākṣiptenānvayaḥ / nahi caitreṇeti tṛtīyāntaśabdasya bhāvanāyāmākāṅkṣāsti / bhāvyākāṅkṣāstīti cet- na- phalena śayanādidhātvarthenānvayāt / phalasambandhinaścātra kartranatirekāt / na hi śayanādayo dhātvarthāḥ kartratirekisambaddhāḥ / na ca phalatatsambandhivyatirekeṇānyo bhāvyo nāma,yamapekṣeta / [ku.5.658] syādetat- kimiti na prayujyate kaṭaḥ karoti caitramityādi, abhihitānabhihitavyavasthābhāvāditi cet- na cetramiti prathamāntasyāsādhutvāt / dvitīyāntasya tu karmavacanatvena tatsambandhād(260)bhāvyānapekṣiṇī bhāvanā bhāvakamātramapekṣeta / na ca kaṭasya caitraṃ pratibhāvakatvam, viryayāt / anāptena tu vivakṣāyāṃ prayujyata eva / prayujyatāṃ tarhi kaṭaḥ karoti caitra ityādi- na- nityasandigdhatvena vākyārthāsamarpakatvāt / tatastadupapattaye viśeṣasyavyañjanīyatvāt / vyajyatāṃ tarhi tṛtīyayā caitreṇeti, evaṃ devadattaḥ kriyate kaṭamiti vyajyatāṃ dvitīyayeti cet- na- aprayogāt / nahyanāptenāpyevaṃ prāyāṇi prayujyante / lakṣaṇāvirodhena kuta etadeveti cet- lokasyāparyanuyojyatvāt / na hi gārgikayeti padaṃ sādhviti ślāghābhidhāyipadasannidhimanapekṣya prayujyate / tasya tadupādhinaiva vihitatvāditi cet- etadeva kutaḥ? loke tathaiva prayogadarśanāditi cet- tulyam / karotītyādi karmavibhaktisamabhivyāhāreṇaiva prayujyate, kriyate iti kartṛvibhaktisamabhavyāhāreṇaiveti kimatra kriyatām / [ku.5.659] imameva viśeṣamurarīkṛtyānabhihitādhikārānuśāsanena hyetāvān parāmarśaḥsarveṣāṃ hṛdi padamādadhātītyabhidhānānabhidhānavibhāga eva vyutpādanadaśāyāṃ peśala iti / [ku.5.660] syādetat- bhavatu sarvākhyātasādhāraṇī bhāvanā; kālaviśeṣasambandhinī sā laḍādyarthaḥ, kālatrayāparāmṛṣṭā liṅārtha iti cet- na yatnapadena samānārthatvaprasaṅgāt / viṣayoparāgānuparāgābhyāṃ viśeṣa iti cenna- yāgayatna ityanena paryāyatāpatteḥ / kartṛsaṅkhyābhidhānānabhidhānābhyāṃ viśeṣa iti cenna- yāgayatnavānityanena sāmyāpatteḥ / iṣṭa evāyamartha iti cenna- ito vatsaraśatenāpyapravṛtteḥ / phalasamabhivyāhārābhāvānna pravarttate iti cenna- svargakāmo yāgayatnavānityato 'pyapravṛtteḥ / tat kasya hetoḥ? na hi yatno yatnasya heturyatnapratītirvā yatnasya kāraṇam; api tvicchā / [ku.5.661] na ca sāpi pratītā yatnajananī- yena saiva vidhyartha ityanugamyatām- apitu sattayā / na ca liṅaḥ śrutikāle sā satī / na ca liṅeva tāṃ janayati; arthaviśeṣamapratyāyayantyāstasyāḥ ( 261) tajjanakatve vyutpattigrahaṇavaiyarthyāt / anupalabdhaliṅāñcecchānutpattiprasaṅgāditi / etena- vṛddhavyavahārādvyutpattirbhavantī bālasyātmani pravṛttiheturyo 'vagatastamevāśrayet, svayañca kuryāmiti saṅkalpādevāyaṃ pravṛttaḥ, tataḥsa eva liṅārtha iti nirastam / kuryāmiti prayatno vā syādicchā vā? nādyaḥ,svātmani vṛttivirodhāt / na dvitīyaḥ; sā hi sattayaiva prayatnotpādinī / na ca liṅaḥ śrutikāle sā satītyuktam / phalecchā tu nisargavāhitayā satyapi na prayatnaṃ prati hetuḥ; anyaviṣayatvāt /

tadarthañca śāstravaiyarthyāt /
tasyāḥ kāraṇāntarata eva siddhestatpratītyarthamapi śāstrānapekṣaṇāt /
tasyāḥ manovedyatvāt /
aprāpte (262) ca śāstramarthavat; prāpte ca śāstrānavakāśāt //

tadabhidhāne ca svargakāma iti kartṛviśeṣaṇapaunaruktyāt / tadā hi yajetetyasyaiva yāgakartā svargakāma ityarthaḥsyāt / [ku.5.662] yadica phalaviṣayaiva sādhanaviṣayaṃ prayatnaṃ janayet, anyatrāpi prasuvīta niyāmakābhāvāt / hetuphalabhāva eva niyāmaka iti cenna- ajñātasya tasya niyāmakatve liṅaṃ vināpi svargecchāto yāge pravṛttiprasaṅgāt / jñātasya tu tatsādhanatvasya niyāmakatve tadicchaiva tatra pravartayatuḥ yo yatkāmayate sa tatsādhanamapi kāmayata eveti niyamāt / na ca sā tadānīṃ satī / na ca tajjñānameva prayatnajanakam, tacca liṅā kriyate iti yuktam; svargakāmo yāgacikīrṣāvānityato 'pi pravṛttiprasaṅgāt / liṅo vecchāṃ pratītyānicchannapi sarvaḥ pravarteta / svasambandhitayā tadavagamastathā na tu sāmānyata iti cenna- prathamapuruṣeṇa tadanabhidhāne tasyāvidhyarthatvaprasaṅgāt / odanakāmastvaṃ pākacikīrṣāvānityato 'pi pravṛttyāpatteśca (tteḥ) apica saṅkalpajñānādyadi prayatno jāyeta, tathāpi saṅkalpasya kuto janma kimarthañca? saṅkalpajñānādeva, prayatnārthañceti cet- nanvicchāviśeṣaḥ saṅkalpaḥ, sa tāvatsukhe svabhāvataḥ, tatsādhane caupādhikaḥ, saṅkalpaviṣayastu katham? tatsādhanatvādeveti cet- tarhi tatsādhanatvājñānāt, na tu saṅkalpasvarūpajñānādbhavitumarhatīti / anyatheṣṭasādhanatājñānamapyanarthakamāpadyeta / tasmāt, saṅkalpaḥ pravartaka ityabhyupeyate, kintu sattāmātreṇa, na tu jñāta iti nāsau vidhiḥ / jñānañca viṣayopahāreṇaiva vyavahārayatīti tadviṣaya evāvaśiṣyate /

iti kartṛdharmavyudāsaḥ /
[ku.5.663] astu tarhi karmadharmaḥ netyucyate /
atiprasaṅgānna phalaṃ nāpūrvaṃ tatvahānitaḥ /
tadalābhānna kāryañca na kriyāpyapravṛttitaḥ //12//

. karma hi phalaṃ vā syāt, tatkāraṇamapūrvaṃ vā, tatkāraṇaṃ kriyā vā? na prathamaḥ, phalecchāyāḥ pravṛttiṃ pratyahetutvāt; atiprasaṅgādityuktatvāt / na dvitīyaḥ, avyutpatteḥ / liṅo hi pravṛttinimittamapūrvatvaṃ vā syāt, kāryatvaṃ vā syāt ubhayaṃ vā / na prathamaḥ / śabdapravṛttinimittasyāpūrvatvasya pramāṇāntarādavagatāvapūrvatvavyāghātāt / anavagatāvavyutpatteḥ / sambandhano 'navagame sambandhasya pratyetumaśakyatvāt / tata evāvagatāvitaretarāśrayadoṣāt / na ca gandhavatvenopanītāyāṃ pṛthivyāṃ pṛthivīśabdavat (263) adūraviprakarṣeṇa kāryatvenopanītenāpūrvatvena nimittenāpūrve pravartate liṅiti yuktam / tatrobhayorapi pratīyamānatvena sandehe kalpanāgauravapuraskāreṇa pṛthivītva eva saṅgativiśrānterupapatteḥ / na tvatrāpūrvatvapratītiḥ / [ku.5.664] syādetat- kāryatvamupalakṣaṇīkṛtya tāvadeṣā liṅ pravṛttā / tadupalakṣitaśca yāgo vā yatno vānyo vā śabdetarapramāṇagocaro nādhikāriviśeṣaṇasvargasādhanasamarthaḥ / na cākāmyaphale kāmī niyoktuṃ śakyate / tato 'nyadevālaukikaṃ kiñcidanenopalakṣyate, yo liṅādipravṛttigocara iti kimanupapannimiti cet- na- (264) upalakṣaṇaṃ hi smaraṇamanumānaṃ vā / ubhayamapyanavagatasambandhenāśakyam / na hi saṃskāravanmanovadadṛṣṭavadvā kāryatvamapūrvatvamupalakṣayati,jñānāpekṣaṇāt / tato hastīva hastipakam, dhūma iva dhūmadhvajam, tatsambandhajñānādupalakṣayet, natvanyathā / tathāca nyāyasampādanāpyaraṇyeruditam / na hi yuktisahasrairapi avidite saṅgatigraho 'viditasaṅgatirvā śabdaḥ pravartate iti / etena bhedāgrahāt kriyākārye vyutpattiriti nirastam, na hyajñāte bhedāgraho vyavahārāṅgam, atiprasaṅgāt / kiñcāpūrvatve pravṛttinimitte kalpyamāne laukikī liṅanarthikā prasajyeta / tatropalakṣaṇīyābhāvāt / tatra (265) kāryatvameva pravṛttinimittamiti yadi, prakṛte 'pi tathaivāstu kḷptatvāta sambhavācceti / [ku.5.665] astu tarhi tadeva pravṛttinimittam, tarkasampādanayātvapūrvavyaktilābha iti cenna- nityaniṣedhāpūrvayoralābhaprasaṅgāt / nacāsmin pakṣe ekatra nirṇītena śāstrārthenānyatra tathaiva vyavahāra iti sambhavati, kāryatvasyaiva pravṛttinimittatvena nirṇītatvāt, natvapūrvatvasya / nyāyasampādanāyāśca tatrāsambhavāt / phalānuguṇyena hi vyaktiviśeṣo labhyate / na ca tattatra śrūyate / na cāśrutamapi kalpayituṃ śakyate / bījābhāvāt / taddhi vidhyanyathānupapatyā kalpyeta, kāryyatvapratyayānyathānupapatyā vā lokavat / na prathamaḥ; bhavatāṃ darśane tasyopeyarūpatvāt / yataḥ śrutasvargaphalatve 'pi sādhyavivṛddhirucyate / na dvitīyaḥ; śabdabalena tatpratyaye tadanapekṣaṇāt / loke hi tatpratyaya iṣṭābhyupāyatādhīnaḥ, na tu vede ityabhyupagamāt / anyatheṣṭābhyupāyataiva prathamaṃ vedādavagantavyā; pramāṇāntarābhāvāt; tataḥ kāryyatetyānumāniko vidhiḥsyāt, na śābdaḥ / ānumānikaṃ phalamastu, yatkartavyaṃ tadiṣṭābhyupāya iti vyāpterityapi na yuktam; sukhena vyabhicārāt / anyatve satīti cenna- duḥkhābhāvena vyabhicārāt / phalaṃ vihāyeti cet- tadeva kimuktaṃ syāt / iṣṭaṃ svabhāvata iti cet- tarhi tato 'nyadaniṣṭaṃ syāt, tacca kartavyamiti vyāghātaḥ / tatsādhanamiti cet- tatsādhanatve satīti sādhyāviśiṣṭaṃ viśeṣaṇam / "svabhāvato nedamiṣṭaṃ kartavyañca, tato nūnamiṣṭasādhanamiti sādhanārtha iti cenna- svabhāvato nedamiṣṭamityasiddheḥ / ananyoddeśapravṛttakṛtivyāptatvāt / anyathā tadasiddheḥ (266) / tato vyāghātādanyatarāpāya iti / [ku.5.666] astu nityaniṣedhāpūrvayoralābhaḥ, kiṃ naśchinnamiti cet- kiṃ naśchinnam, yadā kāmādhikāre 'pi tadalābhaḥ / nahi liṅā kāryaṃ svargasādhanamuktam / nāpi svargakāmapadasamabhivyāhārānyathānupapatyā tallabdham, brāhmaṇatvādivadadhikāryavacchedamātreṇaivopapatteḥ / nacedamanumānam- yasya yadicchāto yatkartavyam, tattasyeṣṭasādhanamiti / anyecchayā svābhāvikakartavyatvāsiddheḥ / tadicchayaiva tatkartavyatāyāḥsukhenānaikāntikatvāt / aupādhikakartavyatāyāśceṣṭasādhanatvamapratītyapratyetumaśakyatvāt / kimanayā viśeṣacintayā / pratīyate tāvacchabdādanyadicchato 'nyatkāryamiti / etāvataivānumānamiti cet- nanvanvitamabhidhānīyam, yogyañcānvīyate / anyadicchataścānyat kartavyamanvayāyogyam, tatkathamabhidhīyatām / tata eva tatsādhanatvasiddhiriti cet- evaṃ tarhīṣṭasādhanataikārthasamavāyikartavyatvābhidhānādanumānānavakāśaḥ / nacānvitābhidhāne / āpi(?) tatsādhanatvasiddhiḥ; adhikāryavacchedamātreṇāpyanvayayogyatopapatteḥ / [ku.5.667] na ca kāryatvamapūrve sambhavati / taddhi kṛtivyāpyatā cet- vrīhyādiṣveva; siddhatvāt / kṛtiphalatvaṃ cet- yāgasyaiva; tatastasyaivāhatyotpatteḥ / kṛtyuddeśyatā cet- svargasyaiva; nisargasundaratvāt / na tvapūrvasya; tadviparītatvāt / stanapānādivadaupādhikīti cet- sāpi yāgasyaiva / svargasya sādhyatvasthitau yāgasyaiva sādhanatvenānvayāt / kālavyavadhānānnaitannirvahatīti cet- yathā nirvahati, śrutānurodhena tathā kalpyatām (267) / "vyāpāradvārā kathañcit syāt / na tu bhinnakālayorvyāpāravyāpāribhāvaḥ / kāraṇatvañca vyāpāreṇa yujyate / avyavadhānena pūrvakālaniyamśca tattvam / anyathātiprasaṅgā'diti cet- na- pūrvabhāvaniyamamātrasya kāraṇatvāt / kāryānuguṇāvāntarakāryasyaiva vyāpāratvāt / kṛṣicikitsādau bahulaṃ tathā vyavahārāt / lākṣaṇiko 'sāviti cenna- mukhyārthatve virodhābhāvāt / astu tarhi putreṇa hate brahmaṇi ciradhvastasya pitustamavāntaravyāpārīkṛtya kartṛtvam / tathāca lokayātrāviplava iti cet- na- satyapi sute kadācittadakaraṇāt tasminnasatyapi kadācitkāraṇādanirvāhakatayā tasya vyāpāratvāyogāt / yaṃ janayitvaiva hi yaṃ prati yasya pūrvabhāvanirvāhaḥ sa eva taṃ prati tasya vyāpāro nāparaḥ / yathānubhavasya smaraṇaṃ prati saṃskāraḥ /

tasya hyanvayavyatirekānuvidhāne siddhe tadanyathānupapatyā saṃskāraḥ kalpyate, na tvanyathā- tathehāpi /
na cedevam, tavāpi brahmabhiduraśaravimokasamasamayahatasya hantṛtvaṃ na syāt /
syācca svaniveśanaśayānasya tatpituriti /
etenobhayaṃ neti nirastam //

[ku.5.668] astu tarhi kriyādharma eva kāryatvaṃ vidhiḥ / sarvohi kartavyametaditi pratyeti / tataḥ kuryāmiti saṅkalpya pravartate iti cet- na- kartavyaṃ mayeti kṛtyadhyavasāyārtho vā syāt, kartavyaṃ mayetyucitārtho vā syāta? tatra prathamaḥsaṅkalpānna bhidyate / vyavahitakāryasaṅkalpo hi kartavyo mayeti, sannihitakāryasaṅkalpastu kuryāmiti / sa ca na liṅārthaḥ; sattāmātreṇa pravartanādityuktam / tadetat kartavyatāyāṃ jātāyāṃ pravartate iti vastusthitau bhrāntairjñātāyāmiti gṛhītam / aucityantu kriyādharmaḥ prāgabhāvavattvam, tasmin sati śakyatvaṃ vā, tasmin sati kartāraṃ pratyupakārakatvaṃ vā? prathame kutaścidapi na nivarteta / dvitīye duḥkhe 'pi tathāvidhe pravarteta /

tṛtīye tu vakṣyate /
[ku.5.669] astu tarhi karaṇadharmaḥ- na- karaṇaṃ hi śabdaḥ, taddharmo 'bhidhā vā syāt; tadartho bhāvanādiḥ (268) vā, taddharma iṣṭasādhanatā vā /
na prathamaḥ- asattvādapravṛtteśca nābhidhāpi garīyasī /
bādhakasya samānatvāt pariśeṣo 'pi durlabhaḥ //13 //

saṅgatipratisandhānādhikāyā.ṃ tasyāṃ pramāṇābhāvāt / anyasamavetasyāpūrvavadanyavyāpāratvenāpyupapatteḥ / viṣayatayāpi (viṣayatāyāmapi) ca svavyāpāraṃ pratiliṅgavaddhetubhāvāvirodhāta / adhikattve 'pi tato 'pravṛtteḥ / bālānāṃ tadabhāve 'pi tadbhāvāt / śabdāntareṇa tacchrāviṇāmapyapravṛtteḥ / na ca vilakṣaṇaiva sā liṅo viṣayaḥ / tadvailakṣyaṇyaṃ pratītiṃ (pratipattim) prati cet, arthaviśeṣo 'pi syāt / pravṛttimātraṃ prati cet, abhidhāsamavetaṃ taditi kutaḥ? tatsannidhānāditi cennaḥ aniyamāt / anyasya sarvasya niṣedhāditi cenna- pravṛttihetuttvaniṣedhasya tulyatvāt / tatsannidhiniṣeṣasya cāśakyatvāt / śabdaikavedyatve cāvyutpatteḥ / "pravṛttyanyathānupapattisiddhe vyutpatti'rityapi vārtam- nahi pravṛttihetuḥ kaścidastīti pravartate / [ku.5.670] iṣṭasādhanatā tu syāt / sarvo hi mayā kriyamāṇametanmama samīhitaṃ sādhayiṣyatīti pratisandhatte, tata icchati kuryāmiti, tataḥ karotīti sarvānubhavasiddham / tadayaṃ vyutpitsuryajjñānāt prayatnajananīmicchāmavāptavān, tajjñānameva liṅśrāviṇaḥ pravṛttikāraṇamanuminoti / tataśca kartavyataikārthasamavāyinī iṣṭasādhanatāliṅārtha ityavadhārayati / na ca vācyam evañcet varaṃ kartavyataivāstu, avaśyābhyupagamanīyatvāt; kṛtamiṣṭasādhanatayeti- yathā hi neṣṭasādhanatāmātraṃ pratītya pravartate, asādhyeṣu vyabhicārāt- tathā prayatnaviṣayasamavāyinīmiṣṭasādhanatāmadhigamyādhikārī pravartate ityanubhavaḥ / tatra viṣayo dhātunā, bhāvanā'khyātamātreṇa,śeṣantu tadviśeṣeṇa liṅā ityevamiṣṭābhyupāyatāyāmadhigatāyāmanvayabalāt (269) tadviṣayasyeṣṭasādhanatvāvagatiriti kartavyataikārthasamavāyinīṣṭābhyupāyatāta liṅāḥ pravṛttinimittamityuktam / [ku.5.671] karaṇasyeṣṭasādhanatābhidhāne jyotiṣṭomeneti tṛtīyayā na bhavitavyamiti tu deśyamavaiyākaraṇasyāvadhīraṇīyameva / tatsaṅkhyābhidhānaṃ hi tadabhidhānamākhyātena / na ca tat prakṛte / na ca yāgeṣṭasādhanatābhidhānaṃ liṅā; kintvanvayabalāttalābha ityuktam / [ku.5.672] yattu siddhā(ddho)padeśādapi pratīyate iṣṭasādhanatā; na cātaḥ saṅkalpātmā pravṛttirastīti deśyam- tatra samutkaṭaphalābhilāṣasya samarthasya tatsādhanatāvahame 'pi na (270) pravṛttiriti kaḥ pratīyāt / sarvapakṣasamānañcaitat samānaparīhārañceti kiṃ tena /

[ku.5.673] atrābhidhīyate- astu prayatnaviṣayasamavāyinīṣṭasādhanatā pravṛttihetuḥ; tathāpi nāsau liṅārthaḥ sandehāt /
sā hi kiṃ sākṣādeva liṅā'vagamyate, stanapānādāvanumānādiva bālena; kiṃ vā tatpratipāditāt kutaścidarthādanumīyate,ceṣṭāviśeṣānumitādivābhiprayaviśeṣāt samayābhijñeneti sandihyate /
evañca sati sā nābhidhīyate ityeva nirṇayaḥ- hetutvādanumānācca madhyamādau viyogataḥ /
anyatra kḷptasāmarthyānniṣedhānupapattitaḥ //14 //

[ku.5.674] tathāhi- agnikāmo dāruṇī mathnīyāditi śrutvā kuta ityukte vaktāro vadanti, yatastanmanthanādagnirarasya sidhyatīti / (taratimṛtyuṃ?) tarati brahmahatyāṃ yo 'śvamedhena yajate ityādāviṣṭābhyupāyatāyāmevāvagatāyāmanumimate tāntrikāḥ yat, "aśvamedhena yajeta mṛtyubrahmahatyātaraṇakāma" ityādividhim; nindayā ca niṣedham; tadyathā- "andhaṃ tamaḥ praviśanti ye ke cātmahano janāḥ" ityataḥ nātmānaṃ hanyāditi / kuryyāḥ kuryyāmityatra vidhivihitaiva liṅ neṣṭābhyupāyatāmāha; kintu vaktṛsaṅkalpam / nahīṣṭābhyupāyo mamāyamiti kuryāmitipadārthaḥ, kintutatpratipatteranantaraṃ yo 'sya saṅkalpaḥ kuryāmiti, sa eva / sarvatra cānyatra vakturevecchābhidhīyate liṅetyavadhṛtam / tathāhyājñādhyeṣaṇānujñāsampraśnaprārthanāśaṃsā liṅinānyaccakāsti / yāṃ vakturicchāmananuvidadhānastatkṣobhādbibheti, sā ājñā / yā tu śrotuḥ pūjāsaṃmānavyañjikā, sā adhyeṣaṇā / vāraṇābhāvavyañjikā anujñā / abhidhānaprayojanā sampraśnaḥ / lobhecchā prārthanā / śubhāśaṃsanamāśīriti / [ku.5.675] na ca vidhivikalpeṣu niṣedha upapadyate / tathāhi- yadābhidhā vidhiḥ, tadā, na hanyāt- hananabhāvanā nābhidhīyata iti vākyārtho vyāghātānnirastaḥ / yadā kālatrayāparāmṛṣṭā bhāvanā, tadā neti sambandhe 'tyantābhāvo mithyā / yadā kāryam, tadā, na hanyāt- na hananaṃ kāryamityanubhavaviruddham; kriyata eva yataḥ / na hananena kāryam- hananakāraṇakaṃ kāryaṃ nāstītyartha ityapi nāsti / duḥkhanivṛttisukhāptyoranyatarasya tatra sadbhāvāt / [ku.5.676] hananakāraṇakamadṛṣṭaṃ (mapūrvam) nāstītyartha iti tu nirātaṅkaṃ dṛṣṭārthinaṃ pravartayedeveti sādhu śāstrārthaḥ / ahananenāpūrvaṃ bhāvayediti tvaśakyaṃ kāraṇasyānāditvena kāryasyāpi tathābhāvaprasaṅgāt, bhāvanāyāśca tadaviṣayatvāt / ahananasaṅkalpeneti yāvajjīvamavicchinnitatsaṅkalpaḥsyāt / sakṛtkṛtvaivavā nivṛttiḥ; paścāddhanyādevāvirodhāt / sampādito hyanena niyogārthaḥ / "yāvadyāvaddhananasaṅkalpavān tāvattāvadviparītasaṅkalpenāpūrvaṃ bhāvayediti vākyārthaḥ, tathābhūtasyādhikāritvā'dityapi vārtam- tadaśruteḥ / prasaktaṃ hi pratiṣidhyate,nāprasaktamiti cet- na vai kiñcidiha pratiṣidhyate; tadabhāvaḥ pratipādyate iti niṣedhārthaḥ; ahananasaṅkalpakaraṇakamapūrvaṃ (271) vākyārthaḥ / kiñca na hanyāditi ahananenāpūrvasya kartavyatāpratyayo jāto vedāt; jātaśca hananakriyāyāṃ rāgāt / niṣphalācca kāryādapekṣitaphalaṅgarīya iti nyāyena hanyādevetyaho vedavyākhyākauśalamāstikyābhimānino mīmāṃsakadurdurūṭasya (272) / [ku.5.677] iṣṭasādhanatāpakṣe 'pi, na hanyāt- na hananabhāvanā iṣṭābhyupāya iti vākyārthaḥ / tathācāniṣṭasādhantvaṃ kuto labhyate / na hīṣṭasādhanaṃ yanna bhavati tadavaśyamaniṣṭasādhanaṃ dṛṣṭam, upekṣaṇīyasyāpi bhāvāt / "yat rāgādiprasaktaṃ pratiṣidhyate tadavaśyamaniṣṭasādhanaṃ dṛṣṭam, yathāsaviṣamannaṃ na bhuñjīthā iti / tena vede 'pyanumāsyate" ityapi na sādhīyaḥ- pratiṣedhārthasyaiva cintyamānatvāt / na hi kartavyatvasyeṣṭasādhanatvasya bhāvanāyā vābhāvaḥ pratipādayituṃ śakyate; laukikānāṃ laukikapramāṇasiddhatvāt / tathāpi pratipādyate tāvaditi cenna- pāṣaṇḍāgamaniṣedhenānekāntāt / nāsau pramāṇamiti cenna- arthaviparyayapratipādanāviśeṣe 'syāpi tathābhāvāt / tātparyyataḥ prāmāṇyamiti cenna- vidhiniṣedhayorananyaparatvāt; na vidhau paraḥ śabdārtha iti vacanāt / tathāpi niṣedhe tathā bhaviṣyatīti cenna- avinābhāvataduddeśapravṛttyorabhāvāt /

nāpyasurāvidyādivadasya naño virodhivacanatvam /
kriyāsaṅgatatvāt; asamastatvācca /
tasmāt-[ku.5.678] vidhirvakturabhiprāyaḥ pravṛttyādau liṅādibhiḥ /
abhidheyo 'numeyā tu kartariṣṭābhyupāyatā //15 //

tatr.a svayaṅkartṛkakriyecchābhidhānaṃ kuryāmiti / sambodhyakartṛkakriyecchābhidhānaṃ kuryā iti / śeṣakartṛkakriyecchābhidhānaṃ kurvīteti / tathācāgnikāmo dāruṇī mathnīyādityasya laukikavākyasyayamarthaḥsampadyate, agnikāmasya dārumathane pravṛttirmameṣṭeti / tataḥ śrotānuminoti, nūnaṃ kārumathanayatno 'gnerupāya iti / yadviṣayo hi prayatno yasyāpteneṣyate, sa tasyāpekṣitahetu; tathā tenāvagataśca; yathā (273) mamai (yai?) va putrāderbhojanaviṣayaḥ iti vyāpteḥ / viṣaṃ na bhakṣayedityasya tu viṣabhakṣaṇagocarā pravṛttirmama neṣṭetyarthaḥ / tato 'pi śrotānuminoti, nūnaṃ viṣabhakṣaṇabhāvanā aniṣṭasādhanam; yadviṣayo hi prayatnaḥ karturabhimatasādhakopyāptena neṣyate, sa tato 'dhikatarānarthahetuḥ, tathā tenāvagataśca; yathā mamai(yai?)va putrādeḥ krīḍā- kardamaviṣabhakṣaṇādiviṣaya iti vyāpteḥ / [ku.5.679] laukika eva vākye 'yaṃ prakāraḥ kadācidbuddhimadhirohati, na tu vedikeṣu, teṣu puruṣasya nirastatvāditi cenna- nirāsahetorabhāvāt / tadastitve 'pi pramāṇaṃ nāstīti cet- mā bhūdanyat; vidhireva tāvat garbha iva puṃyoge pramāṇaṃ śruti kumāryāḥ; kimatra kriyatām? liṅo vā laukikārthātikrame, " ya eva laukikāsta eva vaidikāsta eva caiṣāmarthā" iti viplaveta / tathāca jabagaḍadaśādivadanarthakatvaprasaṅga iti bhava susthaḥ / syādetat / tathāpi vaktṝṇāmupādhyāyānāmevābhiprāyo vede vidhirastu /

kṛtaṃ svatantreṇa vaktrā parameśvareṇeti cet- na- teṣāmanuvaktṛtayābhyāsābhiprāyamātreṇa pravṛtteḥ śukādivat tathāvidhābhiprāyābhāvāt /
bhāve vā na rājaśāsanānuvādino 'bhiprāya ājñā,kiṃ nāma rājña eveti laukiko 'nubhavaḥ /
[ku.5.680] śruteḥ khalvapi- kṛtsna eva hi vedo 'yaṃ parameśvaragocaraḥ /
svārthadvāraivatātparyyaṃ tasya svargādivadvidhau //16 //

n.a santyeva hi vedabhāgāḥ; yatra parameśvaro na gīyate / tathāhi- sraṣṭṛtvena puruṣasūkteṣu, vibhūtyā rudreṣu, śabdabrahmatvena maṇḍalabrāhmaṇeṣu, pravañcaṃ puraskṛtya niṣprapañcatayopaniṣatsu, yajñapuruṣatvena mantravidhiṣu, dehāvirbhāvairupākhyāneṣu, upāsyatvena ca sarvatreti / siddhārthatayā na te pramāṇamiti cenna- taddhetu(toḥ)kāraṇadoṣaśaṅkānirāsasya bhāvyabhūtārthasādhāraṇatvāt / [ku.5.681] anyatrāmīṣāṃ tātparyamiti cet- svārthapratipādanadvārā,śabdamātratayā (274) vā? prathame svārthe 'pi pramāṇyameṣitavyam, tasyārthasyānanyapramāṇakatvāt / ata eva tatra tasya smārakatvamityapi mithyā / tatpratipādakatve 'pi na tatra tātparyamiti cet- svārthāparityāge (gena?) jyotiḥśāstravadanyatrāpi tātparye ko doṣaḥ? anyathā svarganarakavrātyaśrotriyādisvarūpapratipādakānāmaprāmāṇye bahu viplaveta / tatrābādhanāttatheti cet- tulyam / na tādṛśo '(gar)thaḥ kvacit dṛṣṭa iti cet- svargādayo 'pi tathā / tanmithyātvetadarthināmapravṛttau vidhānānarthakyaprasaṅga iti cet- ihāpi tadupāsanāvidhānānarthakyaprasaṅgaḥ / tanmithyātve hi sālokyasāyujyādiphalamithyātve kaḥ prekṣāvāṃstamupāsīteti tulyamiti / [ku.5.682] vākyādapi / saṃsargabheda(viśeṣa)pratipādakatvaṃ hyatra vākyatvamabhipretam /

tathāca yatpadakadambakaṃ yatsaṃsargabhedapratipādakam, tat tadanapekṣasaṃsargajñānapūrvakaṃ yathā laukikam; tathā ca vaidikamiti prayogaḥ /
vipakṣe ca bādhakamuktam /
[ku.5.683] saṅkhyāviśeṣādapi- syāmabhūvaṃ bhaviṣyāmītyādisaṅkhyā ca vaktṛgā /
samākhyāpi na śākhānāmādyapravacanādṛte //17 //

kāryatayā hi prāk saṅkhyoktā, samprati tu pratipādyatayocyate / tathāhi- uttamapuruṣābhihitā saṅkhyā vaktāramanvetīti suprasiddham / asti ca tatprayogaḥ prāyaśo vede / tatastadabhihitayā tayāpi sa evānugantavyaḥ / anyathānanvayaprasaṅgāt / athavā samākhyāviśeṣaḥ saṅkhyāviśeṣa ucyate / kāṭhakaṃ kālāpakamityādayo hi samākhyāviśeṣāḥ śākhāviśeṣāṇāmanusmaryante / te ca na pravacanamātranibandhanāḥ, pravaktṝṇāmanantatvāt / nāpi prakṛṣṭavacananimittāḥ; upādhyāyebhyo 'pi prakarṣe pratyutānyathākaraṇadoṣāt / tatpāṭhānukaraṇe ca prakarṣābhāvāt / kati cānādau saṃsāre prakṛṣṭāḥ pravaktāra iti ko niyāmaka iti / nāpyādyasya vaktuḥ samākhyeti yuktam; bhavadbhistadanabhyupagamāt / abhyupagame vā sa evāsmākaṃ vedakāra iti,vṛthā vipratipattiḥ / [ku.5.684] syādetat / brāhmaṇatve satyavāntarajātibhedā eva kaṭhatvādayaḥ / tadadhyeyā tadanuṣṭheyārthā ca śākhā tatsamākhyayā vpapadiśyate iti kimanupapannam- na- kṣatriyāderapi tatraivādhikārāt / na ca yo brāhmaṇasya viśeṣaḥ, sa kṣatriyādau sambhavati /

na ca kṣatriyāderanyo veda ityasti /
na ca kaṭhāḥ kāṭhakamevādhīyate, tadarthamevānutiṣṭhantīti niyamaḥ; śākhāsañcārasyāpi prāyaśo darśanāt /
prāgevaṃ (vāyaṃ) niyama āsīt; idānīmayaṃ viplavate iti cet- viplava eva tarhi sarvadā, kaṭhādyavāntarajātiviplavādityagatireveyam /
tasmādādyapravaktṛvacananimitta evāyaṃ samākhyāviśeṣasambandha ityeva sādhyiti //

śrīḥ //

[ku.5.685] sa evaṃ bhagavān śruto 'numitaśca kaiścit sākṣādapi dṛścate prameyatvādergha(tvāt gha)ṭavat / nanu tatsāmagrīrahitaḥ kathaṃ draṣṭavyaḥ? sā hi bahirindriyagarbhamanogarbhā vā tatra na sambhavati; cakṣurāderniyataviṣayatvāt; manaso bahirasvātantryāt / taduktam, "hetvabhāve phalābhāvā'dityādi- na- kāryaikavyaṅgyāyāḥsāmagryā niṣeddhumaśakyatvāt / [ku.5.686] apica dṛśyate tāvadbahirindriyoparame 'pi asannihitadeśakālārthasākṣātkāraḥ / na ca smṛtirevāsau paṭīyasī, "smarāmi" "smṛtam" veti svapnānusandhānābhāvāt; "paśyāmi," "dṛṣṭa" mityanuvyavasāyāt / nacāropitaṃ tatrānubhavatvam, abādhanāt / ananubhūtasyāpi svaśiracchedanāderavabhāsanācca / smṛtiviparyāso 'sāviti cet- yadi smṛtiviṣaye viparyāsa ityarthaḥ, tadānumanyāmahe / atha smṛtāvevānubhavatvaviparyāsaḥ iti; tadā prāgeva nirastaḥ / na ca sambhavatyapi / na hyanyenākāreṇādhyavasito 'nyena jñānāvacchedakatayādhyavasīyate / tathāca sa ghaṭa ityutpannāyāṃ smṛtau bhrāmyatastaṃ ghaṭamanubhavāmīti syāt, na tvimaṃ ghaṭamiti / na hyayaṃ ghaṭa iti smṛterākāraḥ / tasmādanubhava evāsau svīkartavyaḥ / [ku.5.687] asti ca svapnānubhavasyāpi kasyacit satyatvam, saṃvādāt / tacca kākatālīyamapi na nirnimittam; sarvasvapnajñānānāmapi tathātvaprasaṅgāt / hetuścātra dharma eva / sa ca karmajavat yogajo 'pi yogavidheravaseyaḥ; karmayogavidhyostulyayogakṣematvāt / tasmāt yogināmanubhavo dharmajatvāt pramā, sākṣātkāritvāt pratyakṣaphalam; dharmānanugṛhītabhāvanāmātraprabhavastu na prameti vibhāga iti / atastatsāmagrīviraho 'siddhaḥ / [ku.5.688] tathāpi vipakṣe kiṃ bādhakamiti cet- "dve brahmaṇī veditavye" ityādi yogavidhivaiyarthyaprasaṅgaḥ, aśakyānuṣṭhānopāyopadeśakatvāt / na cāsākṣātkārijñānavidhānametat; arthajñānāvadhinādhyayanavidhinaiva tasya gatārthatvāditi / etena paramāṇvādayo vyākhyātā iti / [ku.5.689] tadenamevambhūtamadhikṛtya śrūyate- "na draṣṭurdṛṣṭerviparilopo vidyate" iti, "ekamevādvitīya'miti, "paśyatyacakṣuḥ sa śṛṇotyakarṇa" iti, "dve brahmaṇī veditavye parañcāparameva ce'ti, "yajñena yajñamayajanta devā" iti, (yajño (275) vai devā iti) "yajño vai viṣṇu'ratyādi / smaryate ca- (gī.) "sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja" iti, "madarthaṃ karma kaunteya muktasaṅgaḥsamācara" iti, "yajñārthāt karmaṇo 'nyatra loko 'yaṃ karmabandhana" iti, "yajñāyācarataḥ karma samagraṃ pravilīyate" ityādi / anuśiṣyate ca sāṅkhyapravacane īśvarapraṇidhānam / tamimaṃ jyotiṣṭomādibhiriṣṭaiḥ, prāsādādinā pūrtena,śītātapasahanādinā tapasā, ahiṃsādibhiryamaiḥ, śaucasantoṣādibhirniyamaiḥ, āsana(276)prāṇāyāmādinā yogena maharṣayo 'pi vividiṣanti / tasmin jñāte sarvamidaṃ jñātaṃ bhavatītyevaṃ vijñāya śrutvaikatānastatparo bhavet / yattedaṃ gīyate- "manmanā bhava madbhakto madyājī māṃ namaskuru / māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ" /

"bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram /
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati" iti /
[ku.5.690] ityevaṃ śrutinītisamplavajalairbhūyobhirākṣālite /
yeṣāṃ nāspadamādadhāsi hṛdaye te śaulasārāśayāḥ (277) //

kint.u prastutavipratīpavidhayo 'pyuccairbhavaccintakāḥ /
kāle kāruṇika! tvayaiva kṛpayā te bhāvanīyā (278) narāḥ //18 //

asmākaṃ tu nisargasundara! cirācceto nimagnaṃ tvayī tyaddhā'nandanidhe! tathāpi taralaṃ nādyāpi santṛpyate (279) //

tannātha! tvaritaṃ vidhehi karuṇāṃ yena tvadekāgratām /
yāte cetasi nāpnuvāma śataśo yāmyāḥ punaryātanāḥ //19 //

ityeṣa nītikusumāñjalirujjvalaśrīryadvāsayedapi ca dakṣiṇavāmakau (gau) dvau /
no vā tataḥ kimamareśagurorgurustu prīto 'stvanena padapīṭhasamarpitenar (paṇena?280) //20 //

iti nyāyācāryapadāṅkitaśrīmadudayanaviracitaṃ nyāyakusumāñjaliprakaraṇaṃ sampūrṇam // //

oṃ tatsat /
brahmārpaṇaṃ bhavatu /
śubhamastu /
śrīrastu //

i /