Tārāsragdharāstotra

Header

This file is an html transformation of sa_tArAsragdharAstotra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from tarasdhu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Tarasragdharastotra = Tss
Based on the edition by Godefroy de Blonay: Matériaux pour servir à l'histoire de la déesse Tāra,
Paris 1895 (Bibliothèque de l'École des Hautes Études, 107), pp. 34-40.

Input by Klaus Wille.

Revisions:


Text

Āryatārāsragdharāstotra

oṃ namo bhagavatyai āryatārāyai.

bālārkālokatāmrapravarasuraśiraścārucūḍāmaṇiśrī-
saṃpatsaṃparkarāganāticiraracitālaktakavyaktabhaktī /
bhaktyā pādau tavārye karapuṭamukuṭātopabhugnottamāṅgas
tāriṇy āpaccharaṇyair navanutikusumasragbhir abhyarcayāmi // Tss_1

durlaṅghe duḥkhavahnau vinipatitatanur durbhagaḥ kāṃdiśīkaḥ
kiṃ kiṃ mūḍhaḥ karomīty asakṛd api kṛtārambhavaiyarthyakhinnaḥ /
śrutvā bhūyaḥ parebhyaḥ kṣatanayana iva vyomni candrārkalakṣmīm
ālokāśānibaddhaḥ paragatigamanas tvāṃ śraye pāpahantrīṃ // Tss_2

sarvasmin satvamārge nanu tava karuṇā nirviśeṣaṃ pravṛttā
tanmadhye tadgraheṇa grahaṇam upagataṃ mādṛśasyāpy avaśyam /
sāmarthyaṃ cādvitīyaṃ sakalajagadaghadhvāntatigmāṃśubimbaṃ
duḥkhīvāhaṃ tathāpi pratapati dhig aho duṣkṛtaṃ durvidagdham // Tss_3

dhig dhig māṃ mandabhāgyaṃ divasakararucāpy apraṇuṇṇāndhakāraṃ
tṛṣyantaṃ kūlakacche himaśakalaśilāśītale haimavatyāḥ /
ratnadvīpapratolyāvipulamaṇiguhāgehagarbhe daridraṃ
nāthīkṛtvāpy ānāthaṃ bhagavati bhavatīṃ sarvalokaikadhātrīm // Tss_4

mātāpi stanyahetor viruvati bahuśaḥ khedam āyāti putre
krodhaṃ dhatte pitāpi pratidivasam asatprārthanāsu prayuktaḥ /
tvaṃ tu trailokyavāñchāvipulaphalamahākalpavṛkṣāgravallī
sarvebhyo 'bhyārcitārthān visṛjasi na ca te vikriyā jātu kācit // Tss_5

yo yaḥ kleśoghavahnijvalitatanur ahaṃ tāraṇī tasya tasye-
tyātmopajñāṃ pratijñāṃ kuru mayi saphalāṃ duḥkhapātālamagne /
vardhante yāvad ante paruṣaparibhavāḥ prāṇināṃ duḥkhavegāḥ
samyaksaṃbuddhayāne praṇidhidhṛtadhiyāṃ tāvad evānukampā // Tss_6

ity uccair ūrdhvabāhau nadati nutipadavyājam ākrandanādaṃ
nārhaty anyo 'py upekṣāṃ janani janayituṃ kiṃ punar yādṛśī tvam /
tvattaḥ paśyan pareṣām abhimatavibhavaprārthanāḥ prāptakāmā
dahye sahyena bhūyastaram aratibhuvā saṃtatāntarjvareṇa // Tss_7

pāpī yady asmi kasmāt tvayi mama mahatī vardhate bhaktir eṣā
śrutyā smṛtyā ca nāmno 'py apaharasi haṭhāt pāpam ekā tvam eva /
tyaktavyāpārabhārā nudasi mayi kathaṃ kathyatāṃ tathyakathye
pathyaṃ glāne mariṣyaty api vipulakṛpaḥ kiṃ bhiṣag rorudhīti // Tss_8

māyāmātsaryamānaprabhṛtibhir adhamais tulyakālaṃ kramāc ca
svair doṣair vākyamāno maṭhakarabha ivānekasādhāraṇāṃsaḥ /
yuṣmatpādābjapūjāṃ kṣaṇam api na labhe yat tadarthaṃ viśeṣād
eṣā kārpaṇyadīnākṣarapadaracanā syān mamāvandhyakāmā // Tss_9

kalpāntabhrāntavātabhramitajalavalallolakallolahelā-
saṃkṣobhotkṣiptavelātaṭavikaṭacaṭasphoṭamoṭāṭṭahāsāt /
majjadbhir bhinnanaukaiḥ sakaruṇaruditākrandaniṣpandamandaiḥ
svacchandaṃ devi sadyas tvadabhibhūtiparais tīram uttīryate 'bdheḥ // Tss_10

dhūmabhrāntābhragarbhodbhavagagaṇagṛhotsaṅgariṅgatsphuliṅga-
sphūrjaj jvālākarālajvalanajavaviśadveśmaviśrāntaśayyāḥ /
tvayy ābaddhapraṇamāñjalipuṭamukuṭā gadgadodgītayājñāḥ
prodyadvidyudvilāsojjvalajaladajavair āpriyante kṣaṇena // Tss_11

dānāṃbhaḥpūryamāṇobhayakaṭakaṭakālambirolambamālā-
huṃkārāhūyamānapratigajajanitadveṣavahner dvipasya /
dantāntottuṅgadolātalatulitatanus tvām anusmṛtya mṛtyuṃ
pratyācaṣṭe prahṛṣṭaḥ pṛthuśikharaśiraḥkoṭikoṭṭopaviṣṭaḥ // Tss_12

prauḍhaprāsaprahāraprahatanaraśiraḥśūlavallyutsavāyāṃ
śūnyāṭavyāṃ karāgragrahavilasadasisphoṭakasphītadarpān /
dasyūn dāsye niyuṅkte sabhṛkuṭīkuṭilabhrūkaṭākṣekṣitākṣāṃś
cintālekhany akhinnasphuṭalikhitapadaṃ nāmadhāmaśriyāṃ te // Tss_13

vajrakrūraprahāraprakharaṇakhamukhotkhātamattebhakumbhaś
cyotatsāndrāsradhautasphuṭavikaṭasaṭāsaṃkaṭaskandhasaṃdhiḥ /
krudhyann āpitsur ārād upari mṛgaripus tīkṣṇadāṃṣṭrotkaṭāsyas
trasyann āvṛtya yāti tvaducitaracitastotradugdhārthavācaḥ // Tss_14

dhūmāvartāndhakārākṛtivikṛtiphaṇisphāraphūtkārapūra-
vyāpāravyāttavaktrasphuradururasanārajjukīnāśapāśaiḥ /
pāpāt saṃbhūya bhūyas tava guṇagaṇanā tatparas tvatparātmā
dhatte mattālimālāvalayakuvalayasragvibhūṣāṃ vibhūtiṃ // Tss_15

bhartṛbhrūbhedabhītodbhaṭakaṭakabhaṭākṛṣṭaduḥśliṣṭakeśaś
cañcadvācāṭaceṭotkaṭaraṭitakaṭugranthipāśopagūḍhaḥ /
kṣuttṛṭkṣāmoṣṭhakaṇṭhas tyajati sa sapadi vyāpadaṃ tāṃ durantāṃ
yo yāyād āryātārācaraṇaśaraṇatāṃ snigdhavandhūjjhito 'pi // Tss_16

māyānirmāṇakarmakramakṛtavikṛtānekanepathyamithyā-
rūpārambhānurūpapraharaṇakiraṇāḍaṃbaroḍḍāmarāṇi /
tvattantroddhāryamantrasmṛtihṛtaduritasyā vahanty apradhṛṣyaṃ
pretaprotāntratantrīnicayaviracitasrāñji rakṣāṃsi rakṣāṃ // Tss_17

garjajjīmūtamūrtitrimadamadanadībadhhadhārāndhakāre
vidyuddyotāyamānapraharaṇakiraṇe niṣpatadbāṇavarṣe /
ruddhaḥ saṃgrāmakāle prabalabhujabalair vidviṣadbhir dviṣadbhis
tvaddattotsāhapuṣṭiḥ prasabham arimahīm ekavīraḥ pinaṣṭi // Tss_18

pāpācārānubandhoddhatagadavigalatpūtipūyāsravisra-
tvaṅmāṃsāsaktanāḍīmukhakuharagalajjantujagdhakṣatāṅgāḥ /
yuṣmatpādopasevāgadavaraguṭikābhyāsabhaktiprasaktā
jāyante jātarūpapratinidhivapuṣaḥ puṇḍarīkāyatākṣāḥ // Tss_19

viśrāntaṃ śrotrapātre gurubhir upahṛtāṃ yāsya nāmnāyaṃ bhaikṣyaṃ
vidvadgoṣṭhīṣu yaś ca śrutadhanavirahān mūkatām abhyupaiti /
sarvālaṃkārabhūṣāvibhāvasamuditaṃ prāpya vāgīśvaratvaṃ
so 'pi tvadbhaktiśaktyā harati nṛpasabhe vādisiṃhāsanāni // Tss_20

bhūśayyādhūlidhūmrasphuṭitakaṭakaṭīkarpaṭodghāṭitāṅgo
yūkāyuṃṣi prapiṃśan parapurapurataḥ karpare tarpaṇārthī /
tvām ārādhyādhyavasyanvarayuvativahaccāmarasmeracārvīm
urvīṃ dhatte madāndhadvipadaśanaghanām uddhṛtaikātapatrāṃ // Tss_21

sevākarmāntaśilpāpraṇayavinimayopāyaparyāyakhinnaḥ
prāgjanmopāttapuṇyopacitaśubhaphalaṃ vittam aprāpnuvantaḥ /
daivātikrāmanīṃ tvāṃ kṛpaṇajanajanany artham abhyarthya bhūyo
bhūmer nirvāntacāmīkaranikaranidhīn nirddhanā prāpnuvanti // Tss_22

vṛttichede vilakṣaḥ kṣatanivasanayā bhāryayā bhartsyamāno
dūrād ātmaṃbharitvāt svajanasutasuhṛdbandhubhir varjyamānaḥ /
tvayy āvedya svaduḥkhaṃ turagakhuramukhotkhātasīmnāṃ gṛhāṇām
īṣṭe svāntaḥpurastrīvalayajhaṇajhaṇājātanidrāprabodhaḥ // Tss_23

cakraṃdikcakracumbi sphuradurukiraṇā lakṣaṇālaṃkṛtāstrī
ṣaḍdanto dantimukhyaḥ śikhigalaruciraśyāmaromā varāśvaḥ /
bhāsvadbhāsvanmayūkho maṇir amalaguṇaḥ koṣabhṛt pūrṇakoṣaḥ
senānīr vīrasainyo bhavati bhagavati tvatprasādāṃśaleśāt // Tss_24

svacchandaś candanāṃbhaḥsurabhimaṇiśilādattasaṃketakāntaḥ
kāntākrīḍānurāgād abhinavaracitātithyatathyopacāraḥ /
tvadvidyālabdhasiddhir malayamadhuvanaṃ yāti vidyādharendraḥ
khaḍgāṃśuśyāmapīnonnatabhujaparigha prollasatpārihāryaḥ // Tss_25

hārākrāntastanāntāḥ śravaṇakuvalayaspardhamānāyatākṣā
mandārodāraveṇītaruṇaparimalāmoghamādyaddvirephāḥ /
kācīnādānubandhoddhatataracaraṇodāramañjīratūryās
tvannāthaṃ prārthayante smaramadamuditāḥ sādarā devakanyāḥ // Tss_26

ratnacchannāntavāpīkanakakamalinīvajrakiñjalkamālām
unmajjatpārijātadrumadhuramadhūddhūtadhūlīvitānām /
vīṇāveṇupravīṇāmarapuraramaṇīdattamādhūryatūryāṃ
kṛtvāyuṣmatsaparyām anubhavati ciraṃ nandanodyānayātrām // Tss_27

karpūrailālavaṅgatvagagarunaladakṣogandhodakāyāṃ
dāntākandarpadarpotkaṭakucakuharāvartaviśrāntavīcyām /
mandākinyām amandacchaṭasalilasaritkrīḍayā sundarībhiḥ
krīḍanti tvadgatāntaḥkaraṇapariṇatottaptapuṇyaprabhāvāḥ // Tss_28

gīrvāṇagrāmaṇībhir vinayabharanamanmaulibhir vanditājñaḥ
svargotsaṅge dhirūḍhaḥ surakariṇi raṇadbhūṣaṇodbhāsitāṅge /
śacyā dordāmadolāviralavalayitoddāmaromāñcamūrtiḥ
pūtas tvaddṛṣṭipātair avati suramahīṃ hīrabhinnaprakoṣṭhaḥ // Tss_29

cūḍāratnāvataṃsāsanagatasugatavyomalakṣmīvitānaṃ
prodyadbālārkakoṭipaṭutarakiraṇāpūryamānatrilokam /
prauḍhālīḍhaikapadaṃ kramabharavinamadbrahmarudrendraviṣṇu
tvadrūpaṃ bhāvyamānaṃ bhavati bhavabhayocchittaye janmabhājām // Tss_30

paśyanty eke sakopaṃ praharaṇakiraṇodgūrṇadordaṇḍakhaṇḍa-
vyāptavyomāntarālaṃ valayaphaṇiphaṇādāruṇāhāryacaryām /
dviṣṭavyuttrāsihāsoḍḍamaraḍamarukoḍḍāmarāsphālavelā-
vetālottālatālapramadamadamahākelikolāhalogram // Tss_31

kecit tv ekaikaromodgamagatagagaṇābhogabhūbhūtalastha-
svasthabrahmendrarudraprabhṛtinaramarutsiddhagandharvanāgam /
dikcakrākrāmidhāmasthitasugataśatānantanirmāṇacitram
citraṃ trailokyavandyaṃ sthiracararacitāśeṣabhāvasvabhāvam // Tss_32

lākṣāsindūrarāgāruṇatarakiraṇādityalauhityam eke
śrīmatsāndrendranīlopaladaladalitakṣodanīlaṃ tathānye /
kṣīrābdhikṣubdhadugdhādhikataradhavalaṃ kāñcanābhaṃ ca kecit
tvadrūpaṃ viśvarūpaṃ sphaṭikavad upadhāyuktibhedād vibhinnam // Tss_33

sārvajñajñānadīpaprakaṭitasakalajñeyatattvaikasākṣī
sākṣād vetti tvadīyaṃ guṇagaṇagaṇanāṃ sarvavit tatsuto vā /
yat tu vyādāya vaktraṃ valibhujaraṭitaṃ mādṛśo raṭīti
vyāpat sā tīvraduḥkhajvarajanitarujaścetaso hāsyahetuḥ // Tss_34

yan me vijñapsyamānaṃ prathamataram adas tvaṃ viśeṣeṇa vettrī
tvadvyāhārātirekaśramavidhir abudhasvāntasaṃtoṣahetuḥ /
kiṃ tu snigdhasya bandhor viṣaṃ iva purato duḥkham udgīrya vācā
jñātārthasyāpi duḥkhī hṛdayalaghutayā svasthatāṃ vindatīva // Tss_35

kalyāṇānandasindhuprakaṭaśaśikale śītalāṃ dehi dṛṣṭiṃ
puṣṭiṃ jñānopadeśaiḥ kuru ghanakaruṇe dhvaṃsaya dhvāntamantaḥ /
tvatstotrāṃbhaḥpavitrīkṛtamanasi mayi śreyasaḥ sthānam ekaṃ
dṛṣṭaṃ yasmād amoghaṃ jagati tava guṇastotramātraṃ prajānām // Tss_36

saṃstutya tvadguṇaughāvayavam aniyateyattam āptaṃ mayā yat /
puṇyaṃ puṇyāhavāñchāphalamadhurarasāsvādam āmuktibhogyam /
lokas tenāryalokeśvaracaraṇatalasvastikasvasticihnām
ahnāyāyaṃ prayāyāt sugatasutamahīṃ tāṃ sukhāvatyupākhyām // Tss_37