Tarasragdharastotra = Tss
Based on the edition by Godefroy de Blonay: Matériaux pour servir à l'histoire de la déesse Tāra,
Paris 1895 (Bibliothèque de l'École des Hautes Études, 107), pp. 34-40.


Input by Klaus Wille.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










Āryatārāsragdharāstotra

oṃ namo bhagavatyai āryatārāyai.

bālārkālokatāmrapravarasuraśiraścārucūḍāmaṇiśrī-
saṃpatsaṃparkarāganāticiraracitālaktakavyaktabhaktī /
bhaktyā pādau tavārye karapuṭamukuṭātopabhugnottamāṅgas
tāriṇy āpaccharaṇyair navanutikusumasragbhir abhyarcayāmi // Tss_1
durlaṅghe duḥkhavahnau vinipatitatanur durbhagaḥ kāṃdiśīkaḥ
kiṃ kiṃ mūḍhaḥ karomīty asakṛd api kṛtārambhavaiyarthyakhinnaḥ /
śrutvā bhūyaḥ parebhyaḥ kṣatanayana iva vyomni candrārkalakṣmīm
ālokāśānibaddhaḥ paragatigamanas tvāṃ śraye pāpahantrīṃ // Tss_2
sarvasmin satvamārge nanu tava karuṇā nirviśeṣaṃ pravṛttā
tanmadhye tadgraheṇa grahaṇam upagataṃ mādṛśasyāpy avaśyam /
sāmarthyaṃ cādvitīyaṃ sakalajagadaghadhvāntatigmāṃśubimbaṃ
duḥkhīvāhaṃ tathāpi pratapati dhig aho duṣkṛtaṃ durvidagdham // Tss_3
dhig dhig māṃ mandabhāgyaṃ divasakararucāpy apraṇuṇṇāndhakāraṃ
tṛṣyantaṃ kūlakacche himaśakalaśilāśītale haimavatyāḥ /
ratnadvīpapratolyāvipulamaṇiguhāgehagarbhe daridraṃ
nāthīkṛtvāpy ānāthaṃ bhagavati bhavatīṃ sarvalokaikadhātrīm // Tss_4
mātāpi stanyahetor viruvati bahuśaḥ khedam āyāti putre
krodhaṃ dhatte pitāpi pratidivasam asatprārthanāsu prayuktaḥ /
tvaṃ tu trailokyavāñchāvipulaphalamahākalpavṛkṣāgravallī
sarvebhyo 'bhyārcitārthān visṛjasi na ca te vikriyā jātu kācit // Tss_5
yo yaḥ kleśoghavahnijvalitatanur ahaṃ tāraṇī tasya tasye-
tyātmopajñāṃ pratijñāṃ kuru mayi saphalāṃ duḥkhapātālamagne /
vardhante yāvad ante paruṣaparibhavāḥ prāṇināṃ duḥkhavegāḥ
samyaksaṃbuddhayāne praṇidhidhṛtadhiyāṃ tāvad evānukampā // Tss_6
ity uccair ūrdhvabāhau nadati nutipadavyājam ākrandanādaṃ
nārhaty anyo 'py upekṣāṃ janani janayituṃ kiṃ punar yādṛśī tvam /
tvattaḥ paśyan pareṣām abhimatavibhavaprārthanāḥ prāptakāmā
dahye sahyena bhūyastaram aratibhuvā saṃtatāntarjvareṇa // Tss_7
pāpī yady asmi kasmāt tvayi mama mahatī vardhate bhaktir eṣā
śrutyā smṛtyā ca nāmno 'py apaharasi haṭhāt pāpam ekā tvam eva /
tyaktavyāpārabhārā nudasi mayi kathaṃ kathyatāṃ tathyakathye
pathyaṃ glāne mariṣyaty api vipulakṛpaḥ kiṃ bhiṣag rorudhīti // Tss_8
māyāmātsaryamānaprabhṛtibhir adhamais tulyakālaṃ kramāc ca
svair doṣair vākyamāno maṭhakarabha ivānekasādhāraṇāṃsaḥ /
yuṣmatpādābjapūjāṃ kṣaṇam api na labhe yat tadarthaṃ viśeṣād
eṣā kārpaṇyadīnākṣarapadaracanā syān mamāvandhyakāmā // Tss_9
kalpāntabhrāntavātabhramitajalavalallolakallolahelā-
saṃkṣobhotkṣiptavelātaṭavikaṭacaṭasphoṭamoṭāṭṭahāsāt /
majjadbhir bhinnanaukaiḥ sakaruṇaruditākrandaniṣpandamandaiḥ
svacchandaṃ devi sadyas tvadabhibhūtiparais tīram uttīryate 'bdheḥ // Tss_10
dhūmabhrāntābhragarbhodbhavagagaṇagṛhotsaṅgariṅgatsphuliṅga-
sphūrjaj jvālākarālajvalanajavaviśadveśmaviśrāntaśayyāḥ /
tvayy ābaddhapraṇamāñjalipuṭamukuṭā gadgadodgītayājñāḥ
prodyadvidyudvilāsojjvalajaladajavair āpriyante kṣaṇena // Tss_11
dānāṃbhaḥpūryamāṇobhayakaṭakaṭakālambirolambamālā-
huṃkārāhūyamānapratigajajanitadveṣavahner dvipasya /
dantāntottuṅgadolātalatulitatanus tvām anusmṛtya mṛtyuṃ
pratyācaṣṭe prahṛṣṭaḥ pṛthuśikharaśiraḥkoṭikoṭṭopaviṣṭaḥ // Tss_12
prauḍhaprāsaprahāraprahatanaraśiraḥśūlavallyutsavāyāṃ
śūnyāṭavyāṃ karāgragrahavilasadasisphoṭakasphītadarpān /
dasyūn dāsye niyuṅkte sabhṛkuṭīkuṭilabhrūkaṭākṣekṣitākṣāṃś
cintālekhany akhinnasphuṭalikhitapadaṃ nāmadhāmaśriyāṃ te // Tss_13
vajrakrūraprahāraprakharaṇakhamukhotkhātamattebhakumbhaś
cyotatsāndrāsradhautasphuṭavikaṭasaṭāsaṃkaṭaskandhasaṃdhiḥ /
krudhyann āpitsur ārād upari mṛgaripus tīkṣṇadāṃṣṭrotkaṭāsyas
trasyann āvṛtya yāti tvaducitaracitastotradugdhārthavācaḥ // Tss_14
dhūmāvartāndhakārākṛtivikṛtiphaṇisphāraphūtkārapūra-
vyāpāravyāttavaktrasphuradururasanārajjukīnāśapāśaiḥ /
pāpāt saṃbhūya bhūyas tava guṇagaṇanā tatparas tvatparātmā
dhatte mattālimālāvalayakuvalayasragvibhūṣāṃ vibhūtiṃ // Tss_15
bhartṛbhrūbhedabhītodbhaṭakaṭakabhaṭākṛṣṭaduḥśliṣṭakeśaś
cañcadvācāṭaceṭotkaṭaraṭitakaṭugranthipāśopagūḍhaḥ /
kṣuttṛṭkṣāmoṣṭhakaṇṭhas tyajati sa sapadi vyāpadaṃ tāṃ durantāṃ
yo yāyād āryātārācaraṇaśaraṇatāṃ snigdhavandhūjjhito 'pi // Tss_16
māyānirmāṇakarmakramakṛtavikṛtānekanepathyamithyā-
rūpārambhānurūpapraharaṇakiraṇāḍaṃbaroḍḍāmarāṇi /
tvattantroddhāryamantrasmṛtihṛtaduritasyā vahanty apradhṛṣyaṃ
pretaprotāntratantrīnicayaviracitasrāñji rakṣāṃsi rakṣāṃ // Tss_17
garjajjīmūtamūrtitrimadamadanadībadhhadhārāndhakāre
vidyuddyotāyamānapraharaṇakiraṇe niṣpatadbāṇavarṣe /
ruddhaḥ saṃgrāmakāle prabalabhujabalair vidviṣadbhir dviṣadbhis
tvaddattotsāhapuṣṭiḥ prasabham arimahīm ekavīraḥ pinaṣṭi // Tss_18
pāpācārānubandhoddhatagadavigalatpūtipūyāsravisra-
tvaṅmāṃsāsaktanāḍīmukhakuharagalajjantujagdhakṣatāṅgāḥ /
yuṣmatpādopasevāgadavaraguṭikābhyāsabhaktiprasaktā
jāyante jātarūpapratinidhivapuṣaḥ puṇḍarīkāyatākṣāḥ // Tss_19
viśrāntaṃ śrotrapātre gurubhir upahṛtāṃ yāsya nāmnāyaṃ bhaikṣyaṃ
vidvadgoṣṭhīṣu yaś ca śrutadhanavirahān mūkatām abhyupaiti /
sarvālaṃkārabhūṣāvibhāvasamuditaṃ prāpya vāgīśvaratvaṃ
so 'pi tvadbhaktiśaktyā harati nṛpasabhe vādisiṃhāsanāni // Tss_20
bhūśayyādhūlidhūmrasphuṭitakaṭakaṭīkarpaṭodghāṭitāṅgo
yūkāyuṃṣi prapiṃśan parapurapurataḥ karpare tarpaṇārthī /
tvām ārādhyādhyavasyanvarayuvativahaccāmarasmeracārvīm
urvīṃ dhatte madāndhadvipadaśanaghanām uddhṛtaikātapatrāṃ // Tss_21
sevākarmāntaśilpāpraṇayavinimayopāyaparyāyakhinnaḥ
prāgjanmopāttapuṇyopacitaśubhaphalaṃ vittam aprāpnuvantaḥ /
daivātikrāmanīṃ tvāṃ kṛpaṇajanajanany artham abhyarthya bhūyo
bhūmer nirvāntacāmīkaranikaranidhīn nirddhanā prāpnuvanti // Tss_22
vṛttichede vilakṣaḥ kṣatanivasanayā bhāryayā bhartsyamāno
dūrād ātmaṃbharitvāt svajanasutasuhṛdbandhubhir varjyamānaḥ /
tvayy āvedya svaduḥkhaṃ turagakhuramukhotkhātasīmnāṃ gṛhāṇām
īṣṭe svāntaḥpurastrīvalayajhaṇajhaṇājātanidrāprabodhaḥ // Tss_23
cakraṃdikcakracumbi sphuradurukiraṇā lakṣaṇālaṃkṛtāstrī
ṣaḍdanto dantimukhyaḥ śikhigalaruciraśyāmaromā varāśvaḥ /
bhāsvadbhāsvanmayūkho maṇir amalaguṇaḥ koṣabhṛt pūrṇakoṣaḥ
senānīr vīrasainyo bhavati bhagavati tvatprasādāṃśaleśāt // Tss_24
svacchandaś candanāṃbhaḥsurabhimaṇiśilādattasaṃketakāntaḥ
kāntākrīḍānurāgād abhinavaracitātithyatathyopacāraḥ /
tvadvidyālabdhasiddhir malayamadhuvanaṃ yāti vidyādharendraḥ
khaḍgāṃśuśyāmapīnonnatabhujaparigha prollasatpārihāryaḥ // Tss_25
hārākrāntastanāntāḥ śravaṇakuvalayaspardhamānāyatākṣā
mandārodāraveṇītaruṇaparimalāmoghamādyaddvirephāḥ /
kācīnādānubandhoddhatataracaraṇodāramañjīratūryās
tvannāthaṃ prārthayante smaramadamuditāḥ sādarā devakanyāḥ // Tss_26
ratnacchannāntavāpīkanakakamalinīvajrakiñjalkamālām
unmajjatpārijātadrumadhuramadhūddhūtadhūlīvitānām /
vīṇāveṇupravīṇāmarapuraramaṇīdattamādhūryatūryāṃ
kṛtvāyuṣmatsaparyām anubhavati ciraṃ nandanodyānayātrām // Tss_27
karpūrailālavaṅgatvagagarunaladakṣogandhodakāyāṃ
dāntākandarpadarpotkaṭakucakuharāvartaviśrāntavīcyām /
mandākinyām amandacchaṭasalilasaritkrīḍayā sundarībhiḥ
krīḍanti tvadgatāntaḥkaraṇapariṇatottaptapuṇyaprabhāvāḥ // Tss_28
gīrvāṇagrāmaṇībhir vinayabharanamanmaulibhir vanditājñaḥ
svargotsaṅge dhirūḍhaḥ surakariṇi raṇadbhūṣaṇodbhāsitāṅge /
śacyā dordāmadolāviralavalayitoddāmaromāñcamūrtiḥ
pūtas tvaddṛṣṭipātair avati suramahīṃ hīrabhinnaprakoṣṭhaḥ // Tss_29
cūḍāratnāvataṃsāsanagatasugatavyomalakṣmīvitānaṃ
prodyadbālārkakoṭipaṭutarakiraṇāpūryamānatrilokam /
prauḍhālīḍhaikapadaṃ kramabharavinamadbrahmarudrendraviṣṇu
tvadrūpaṃ bhāvyamānaṃ bhavati bhavabhayocchittaye janmabhājām // Tss_30
paśyanty eke sakopaṃ praharaṇakiraṇodgūrṇadordaṇḍakhaṇḍa-
vyāptavyomāntarālaṃ valayaphaṇiphaṇādāruṇāhāryacaryām /
dviṣṭavyuttrāsihāsoḍḍamaraḍamarukoḍḍāmarāsphālavelā-
vetālottālatālapramadamadamahākelikolāhalogram // Tss_31
kecit tv ekaikaromodgamagatagagaṇābhogabhūbhūtalastha-
svasthabrahmendrarudraprabhṛtinaramarutsiddhagandharvanāgam /
dikcakrākrāmidhāmasthitasugataśatānantanirmāṇacitram
citraṃ trailokyavandyaṃ sthiracararacitāśeṣabhāvasvabhāvam // Tss_32
lākṣāsindūrarāgāruṇatarakiraṇādityalauhityam eke
śrīmatsāndrendranīlopaladaladalitakṣodanīlaṃ tathānye /
kṣīrābdhikṣubdhadugdhādhikataradhavalaṃ kāñcanābhaṃ ca kecit
tvadrūpaṃ viśvarūpaṃ sphaṭikavad upadhāyuktibhedād vibhinnam // Tss_33
sārvajñajñānadīpaprakaṭitasakalajñeyatattvaikasākṣī
sākṣād vetti tvadīyaṃ guṇagaṇagaṇanāṃ sarvavit tatsuto vā /
yat tu vyādāya vaktraṃ valibhujaraṭitaṃ mādṛśo raṭīti
vyāpat sā tīvraduḥkhajvarajanitarujaścetaso hāsyahetuḥ // Tss_34
yan me vijñapsyamānaṃ prathamataram adas tvaṃ viśeṣeṇa vettrī
tvadvyāhārātirekaśramavidhir abudhasvāntasaṃtoṣahetuḥ /
kiṃ tu snigdhasya bandhor viṣaṃ iva purato duḥkham udgīrya vācā
jñātārthasyāpi duḥkhī hṛdayalaghutayā svasthatāṃ vindatīva // Tss_35
kalyāṇānandasindhuprakaṭaśaśikale śītalāṃ dehi dṛṣṭiṃ
puṣṭiṃ jñānopadeśaiḥ kuru ghanakaruṇe dhvaṃsaya dhvāntamantaḥ /
tvatstotrāṃbhaḥpavitrīkṛtamanasi mayi śreyasaḥ sthānam ekaṃ
dṛṣṭaṃ yasmād amoghaṃ jagati tava guṇastotramātraṃ prajānām // Tss_36
saṃstutya tvadguṇaughāvayavam aniyateyattam āptaṃ mayā yat /
puṇyaṃ puṇyāhavāñchāphalamadhurarasāsvādam āmuktibhogyam /
lokas tenāryalokeśvaracaraṇatalasvastikasvasticihnām
ahnāyāyaṃ prayāyāt sugatasutamahīṃ tāṃ sukhāvatyupākhyām // Tss_37