Svacchandatantra [or Svacchandabhairavatantra]

Header

This file is an html transformation of sa_svacchandatantra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Saiva reading group at the EFEO in Pondicherry

Contribution: members of the Saiva reading group at the EFEO in Pondicherry

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from svact_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Svacchandatantra [or Svacchandabhairavatantra]
(Mula text only)

Input by members of the Saiva reading group at the EFEO in Pondicherry 2004
(Dominic Goodall, Mei Yang, Nibedita Rout, R. Sathyanarayanan, S.A.S. Sarma).

TEXT WITH PADA MARKERS

Chapter 1 typed in from Dwivedi's edition by Dominic Goodall;
Chapter 2 typed in from KSTS edition by Mei Yang;
Chapter 3 typed in from Dwivedi's edition by Dominic Goodall;
Chapter 4 typed in from the KSTS edition by S.A.S. Sarma
Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall;
Chapter 7 typed in from KSTS edition by Mei Yang;
Chapters 8-9 typed in from KSTS edition by Nibedita Rout;
Chapter 10 typed in from KSTS edition by R. Sathyanarayanan (1-673) and by Nibedita Rout (674-1280);
Chapter 11 typed in from Dwivedi's edition by Dominic Goodall;
Chapter 12 typed in from KSTS edition by Nibedita Rout;
Chapters 13, 14 and 15 typed in from Dwivedi's edition by Dominic Goodall.

(...) = lacuna
[HardReturn]+%% = note

Revisions:


Text

kailāsaśikharāsīnaṃ bhairavaṃ vigatāmayam
caṇḍanandimahākālagaṇeśavṛṣabhṛṅgibhiḥ // SvaT_1.1

kumārendrayamādityabrahmaviṣṇupuraḥsaraiḥ
stūyamānaṃ maheśānaṃ gaṇamātṛniṣevitam // SvaT_1.2

sṛṣṭisaṃhārakartāraṃ vilayasthitakārakam
anugrahakaraṃ devaṃ praṇatārtivināśanam // SvaT_1.3

muditaṃ bhairavaṃ dṛṣṭvā devī vacanamabravīt
śrīdevyuvāca yattvayā kathitaṃ mahyaṃ svacchandaṃ parameśvara // SvaT_1.4

śatakoṭipravistīrṇaṃ bhedānantyavisarpitam
catuṣpīṭhaṃ mahātantra catuṣṭayaphalodayam // SvaT_1.5

na śaknuvanti manujā alpavīryaparākramāḥ
alpāyuṣo 'lpavittāśca alpasattvāśca śaṃkara // SvaT_1.6

tadarthaṃ saṃgrahaṃ tasya svalpaśāstrārthavistaram
bhuktimuktipradātāraṃ kathayasva prasādataḥ // SvaT_1.7

kīdṛśaṃ vai guruṃ vidyāt sādhakaṃ ca maheśvara
bhayābhayapradātāraṃ śiṣyaṃ bhūmiṃ ca kīdṛśīm // SvaT_1.8

mantrāṃścaiva samāsena kālaṃ caiva samāsataḥ
yajanaṃ havanaṃ caiva adhivāsaṃ rajāṃsi ca // SvaT_1.9

pañcagavyaṃ caruṃ caiva dantakāṣṭhaṃ ca maṇḍalam
dīkṣā cādhvābhiṣekau ca samayānsādhanāni ca // SvaT_1.10

kalimāsādya sidhyanti tathā brūhi maheśvara
śrībhairava uvāca sādhu sādhu mahābhāge yattvayā paricoditam // SvaT_1.11

anugrahāya martyānāṃ sāmprataṃ kathayāmi te
ādau tāvatparīkṣeta ācāryaṃ śubhalakṣaṇam // SvaT_1.12

āryadeśasamutpannaṃ sarvāvayavabhūṣitam
śivaśāstravidhānajñaṃ jñānajñeyaviśāradam // SvaT_1.13

devakarmarataṃ śāntaṃ satyavādidṛḍhavratam
sattvavadvīryasampannaṃ dayādākṣiṇyasaṃyutam // SvaT_1.14

tyāginaṃ dambhanirmuktaṃ śivaśāstreṣu bhāvitam
īdṛśaṃ tu guruṃ prāpya siddhimuktī na dūrataḥ // SvaT_1.15

krodhanaścapalaḥ kṣudro dayādākṣiṇyavarjitaḥ
kekaro danturaḥ kāṇaḥ pāpiṣṭhaḥ śāstravarjitaḥ // SvaT_1.16

atidīrghastathā hrasvaḥ kṛśaḥ sthūlaḥ kṣayānvitaḥ
tārkiko dambhasaṃyuktaḥ satyaśaucavivarjitaḥ // SvaT_1.17

anyaśāstrarato yastu nāsau muktiphalapradaḥ
śiṣyo dayānvito dhīro dambhamāyāvivarjitaḥ // SvaT_1.18

devāgnigurubhaktaśca śāstrabhakto dṛḍhavrataḥ
guruśuśrūṣaṇaparaḥ suśāntendriyasaṃyutaḥ // SvaT_1.19

īdṛśo vai bhavecchiṣ.yaḥ so 'trānugrahabhājanam
māyānvitaḥ śaṭhaḥ krūro niḥsatyaḥ kalahapriyaḥ // SvaT_1.20

kāmī ca lobhasampannaḥ śivabhaktivivarjitaḥ
dūṣako guruśāstrāṇāṃ dīkṣito 'pi na muktibhāk // SvaT_1.21

santāpaṃ krodhane vindyāc capale capalāḥ śriyaḥ
mantrasiddhiṃ haret kṣudra ācāryastu varānane // SvaT_1.22

dayāhīnena daurbhāgyam adakṣe dasyupīḍanam
kekareṇa bhavedvyādhir danturaḥ kalikārakaḥ // SvaT_1.23

kāṇo vidveṣajananaḥ khalvāṭaścārthanāśanaḥ
śāstrahīne na siddhiḥ syād dīkṣādau vīravandite // SvaT_1.24

dīrghe rājabhayaṃ jñeyaṃ hrasvaḥ putravināśanaḥ
kṛśaḥ kṣayakaro jñeyaḥ sthūla utpātakārakaḥ // SvaT_1.25

kṣayānvitena mṛtyuḥ syāt tārkike vadhabandhanam
dāmbhikaḥ pāpajanako veditavyo varānane // SvaT_1.26

mantāstasya na siddhyanti yaḥ satyādivivarjitaḥ
sarve te na śubhā devi iha loke paratra ca // SvaT_1.27

sitaraktapītakṛṣṇāṃ bhūmiṃ plavaviśodhitām
viśalyāṃ lakṣaṇairyuktāṃ sarvakāmārthasādhikām // SvaT_1.28

sugandhigandhasaṃyuktāṃ puṣpaprakaralālitām
sudhūpāmodabahalāṃ vitānopariśobhitam // SvaT_1.29

ācāryastu śucirbhūtvā candanāgurucarcitaḥ
sudhūpitaḥ prasannātmā khaṭikākarasaṃyutaḥ // SvaT_1.30

prāṅmukhodaṅmukho vāpi ekacittaḥ samāhitaḥ
mātṛkāṃ prastarettatra ādikṣāntāmanukramāt // SvaT_1.31

ādiḥ ṣoḍaśabhedena sākṣādvai bhairavaḥ smṛtaḥ
kavargaścaṭavargau ca tapayāḥ śastathaiva ca // SvaT_1.32

saṃhāreṇa samopetau yonirvai bhairavī smṛtā
mātṛkābhairavaṃ devam avargeṇa prapūjayet // SvaT_1.33

bhairavī kādinā pūjyā mātṛvargaiḥ prapūjayet
avarge tu mahālakṣmīḥ kavarge kamalodbhavā // SvaT_1.34

cavarge tu maheśānī ṭavarge tu kumārikā
nārāyaṇī tavarge tu vārāhī tu pavargikā // SvaT_1.35

aindrī caiva yavargasthā cāmuṇḍā tu śavargikā
etāḥ sapta mahāmātṛḥ saptalokavyavasthitāḥ // SvaT_1.36

sarvān kāmānavāpnoti devyevaṃ bhairavo 'bravīt
ante 'sya uddharenmantrān yathākramaniyogataḥ // SvaT_1.37

trayodaśaṃ binduyutam anantāsanamuttamam
anena yojayetsarvaṃ somasūryāgnimadhyagam // SvaT_1.38

brahmaviṣṇumaheśānaṃ śavāntaṃ parikalpayet
mūrtiṃ haṃsākṣareṇaiva bindubhinnena kalpayet // SvaT_1.39

ardhacandrakṛtāṭopāṃ svasvanāṃ tuhinaprabhām
tadūrdhve sakalaṃ devaṃ svacchandaṃ parikalpayet // SvaT_1.40

oṃkāramuccaretpūrvam aghorebhyo anantaram
tha ghorebhyo samālikhya tato 'nyattu samālikhet // SvaT_1.41

ghoraghoratarebhyaśca sarvataḥ śarva uccaret
sarvebhyaḥ padamanyacca namaste rudra eva ca // SvaT_1.42

rūpebhyaśca samālikhya namaskārāvasānakam
mantrarājaḥ samākhyātaḥ aghoraḥ surapūjitaḥ // SvaT_1.43

sakṛduccārito devi nāśayet sarvakilbiṣam
janmakoṭīsahasraistu bhramadbhiḥ samupārjitam // SvaT_1.44

smaraṇānnāśayeddevi tamaḥ sūryodaye yathā
yakārādivakārāntāḥ saṃhāreṇa samāyutāḥ // SvaT_1.45

bindumastakasambhinnā bhairavasya mukhāni ca
brahmabhaṅgyā niyojyāni mūrdhādicaraṇāvadhi // SvaT_1.46

punaścordhvaṃ mukhaṃ kalpyaṃ prāgdakṣiṇamathottaram
aparaṃ kalpayitvā tu kalābhedena vinyaset // SvaT_1.47

pūrvaṃ ca dakṣiṇaṃ caiva uttaraṃ paścimaṃ tathā
ūrdhvamūrdhnā tu saṃyuktaṃ kṣakāraṃ tvīśarūpiṇam // SvaT_1.48

evaṃ vaktraṃ caturdhā tu vaktreṣveva niyojayet
pañcamaṃ yadbhavedvaktraṃ kṣakāreṇaiva nirdiśet // SvaT_1.49

hṛdi grīvāṃsapṛṣṭhe tu nābhau ca jaṭhare tathā
pṛṣṭhe corasi vinyased aghoreṇa yathākramam // SvaT_1.50

guhye tathā gude caiva tathorvorjānunorapi
jaṅghayośca sphijoḥ kaṭyāṃ pārśvayorubhayorapi // SvaT_1.51

vinyaseccaiva vāmena śarīre tu yathākramam
pādau hastau tathā nāsāṃ śiraścaiva bhujāvatha // SvaT_1.52

sadyena kalpayeddevi sarvametadyathākramam
tāsāṃ nāmāni vakṣyāmi yathāvadanupūrvaśaḥ // SvaT_1.53

tārā sutārā taraṇī tārayantī sutāraṇī
īśānasya kalā pañca nirañjanapadānugā // SvaT_1.54

nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca
puruṣasya kalā hyetāś catasraḥ parikīrtitāḥ // SvaT_1.55

tamā mohā kṣudhā nidrā mṛtyurmāyā bhayā jarā
aghorasya kalā hyetā aṣṭau vai varavarṇini // SvaT_1.56

rajā rakṣā ratiḥ pālyā kāmyā tṛṣṇā matiḥ kriyā
ṛddhirmāyā ca rātriśca bhrāmiṇī mohanī tathā // SvaT_1.57

manonmanī kalā hyetā vāmadeve trayodaśa
siddhirṛddhirdyutirlakṣmīr medhā kāntiḥ sudhā sthitiḥ // SvaT_1.58

sadyojātakalāstvevam aṣṭau samparikīrtitāḥ
punaśca sādhako devi sarvāṅgeṣu yathākramam // SvaT_1.59

navatattvaṃ tritattvaṃ ca dhruveṇa parikalpayet
vidyāṅgāni punarnyasya teṣāṃ mantrān śṛṇu priye // SvaT_1.60

aghorebhyo samālikhya tha ghorebhyo dvitīyakam
ghoraghoratarebhyaśca tṛtīyaṃ parikalpayet // SvaT_1.61

sarvataḥ śarva sarvebhyo caturthaṃ parikalpayet
namaste rudrarūpebhyaḥ pañcamaṃ ca vidhānataḥ // SvaT_1.62

oṃkāramuccaretpūrvaṃ juṃ saśca tadanantaram
netratrayaṃ prakalpeta vidyādehasya bhāmini // SvaT_1.63

vidyāṅgāni vijānīyāt nāmāni ca nibodha me
sarvātmā tu brahmaśiro jvālinī piṅgalaṃ tathā // SvaT_1.64

durbhedyaṃ pāśupatyaṃ ca jyotīrūpaṃ tathaiva ca
kriyā jñānaṃ tathaivecchā tāsāṃ mantrānnibodha me // SvaT_1.65

caturthasvarasaṃyuktaṃ hāntaṃ binduvibhūṣitam
kriyāśaktiḥ samākhyātā sarvasṛṣṭiprakāśikā // SvaT_1.66

śakārasya tṛtīyaṃ tu ṣaṣṭhayuktaṃ sabindukam
jñānaśaktiḥ smṛtā hyeṣā prabodhajananī śubhā // SvaT_1.67

kṣādiṃ dvisvarasambhinnaṃ tripañcena tu mūrchitam
icchāśaktiḥ samākhyātā bhairavasyāmitātmikā // SvaT_1.68

haṃsākhyo bindusaṃyuktaḥ ṣaṣṭhasvaravibheditaḥ
bālendunādaśaktyantaḥ svacchando niṣkalaḥ smṛtaḥ // SvaT_1.69

asyoccaraṇamātreṇa ye yuktāḥ sarvapātakaiḥ
śuddhasphaṭikasaṃkāśāḥ padaṃ gacchantyanāmayam // SvaT_1.70

sāntaṃ dīrghasvaraiḥ ṣaḍbhir bhinnajātivibheditam
hṛcchiraśca śikhā varma locanāstraṃ prakalpayet // SvaT_1.71

oṃkāro dīpanasteṣām ante jātiṃ prakalpayet
namaḥ svāhā tathā vauṣaṭ huṃ vaṣaṭ phaṭ krameṇa tu // SvaT_1.72

eṣa bhairavarājastu sarvakāmārthasādhakaḥ
hara īma akāraśca ṅādirosvarasaṃyutaḥ // SvaT_1.73

yānta ekārasaṃyuktaḥ ṣādirlāntavibheditaḥ
lādistrisvarasambhinno haṃso bindusamāyuktaḥ // SvaT_1.74

ṣaṣṭhasvarasamopetaḥ phaṭkārāntavikalpitaḥ
aghoreśvarīti vikhyātā svacchandotsaṅgagāminī // SvaT_1.75

bhairavāṅgasamopetā vaktrapañcakasaṃyutā
hānto yādiryakārānto rādiḥ ṣaṣṭhakalānvitaḥ // SvaT_1.76

bindunādasamāyogāt kapāleśaḥ prakīrtitaḥ
sānto binduradho hyagniḥ ṣaṣṭhayuktastu kīrtitaḥ // SvaT_1.77

śikhivāhanasaṃjñastu jñātavyo 'sau varānane
saṃhāraḥ ṣaṣṭhasaṃyuktaḥ ṣaḍantena samanvitaḥ // SvaT_1.78

krodharājaḥ samākhyātaḥ - - - - - - - -
- - - - - - - tathānyaṃ kathayāmi te
ñādiḥ ṣaṣṭhasvaropetas tripadena samāyutaḥ // SvaT_1.79

bindumastakasambhinno vikarālo varānane
sāntaḥ śādyena saṃyuktaḥ ṣaṣṭhasvarayuto 'pyadhaḥ // SvaT_1.80

caturdaśasvarākrānto bindunādāntabhūṣitaḥ
manmathaḥ kathito hyeṣa surasiddhanamaskṛtaḥ // SvaT_1.81

yenedaṃ tu nijaṃ sarvaṃ jagatsthāvarajaṅgamam
hararādisamāyuktaḥ ūkārādhaḥ sabindukaḥ // SvaT_1.82

meghanādeśvaro hyeṣa bhairavaḥ samprakīrtitaḥ
kṣasāntarbindusaṃyuktaḥ pañcamena vibheditaḥ // SvaT_1.83

someśvaraḥ samākhyāto janmamṛtyuvināśanaḥ
kṣādiryāntasamopeto hāntenādhoniyojitaḥ // SvaT_1.84

bhānto vādirlakārānto rādyo 'dho rudrayojitaḥ
bindvardhendusamāyukto nādaśaktisamanvitaḥ // SvaT_1.85

vidyārājaḥ samākhyāto mahāpātakanāśanaḥ
bhairavāṣṭakametaddhi parivāraḥ prakīrtitaḥ // SvaT_1.86

lokapālāṃstathoddhṛtya svanāmapraṇavādikān
namaskārāvamānāṃśca sāstrānsamparikalpayet // SvaT_1.87

iti svacchandatantre mantroddhāraprakāśanaṃ nāma prathamaḥ paṭalaḥ

dvitīyaḥ paṭalaḥ

athārcanaṃ pravakṣyāmi yathāvadanupūrvaśaḥ
śaucaṃ kṛtvā tataḥ snānaṃ kartavyaṃ tu mṛdambhasā // SvaT_2.1

śucisthānānmṛdaṃ pūrvaṃ gṛhītvāstreṇa śodhitām
prakṣālya jalatīraṃ tu sthāpayettāṃ varānane // SvaT_2.2

bhāgadvayaṃ tato 'streṇa kartavyaṃ tu kṛśodari
bhāgārdhena kaṭiṃ corū jaṅghe pādau tathaiva ca // SvaT_2.3

kṣālayeta yathānyāyaṃ trirantaritayogataḥ
avaśiṣṭaṃ tu bhāgārdhaṃ gṛhītvāstrābhimantritam // SvaT_2.4

saptavārānvarārohe arkadīptaṃ tu kārayet
śiraḥprabhṛti pādāntam āguṣṭhya snānamācaret // SvaT_2.5

uttīryodakamadhyāttu upaspṛśya yathākramam
saṃdhyāyā vandanaṃ kuryāc chāstradṛṣṭena karmaṇā // SvaT_2.6

malasnānaṃ bhavedevaṃ vidhisnānaṃ pracakṣmahe
bhāgārdhaṃ yatsthitaṃ pūrvaṃ tato bhāgatrayaṃ kuru // SvaT_2.7

vāmahastasya pūrve ca dakṣiṇe cottare kramāt
pūrvabhāgaṃ tato 'streṇa saptavārāṃstu mantrayet // SvaT_2.8

dakṣiṇasthaṃ tathā vaktrair abhimantrya varānane
uttaraṃ cābhimantryaivaṃ devenāṅgayutena ca // SvaT_2.9

pūrvabhāgaṃ gṛhītvā tu daśadikṣu vinikṣipet
uttareṇa tu bhāgena jalaṃ caivābhimantrayet // SvaT_2.10

bāhumātrapramāṇena bhairaveśamanusmaran
ātmānaṃ guṇṭhayitvā tu dakṣabhāgena suvrate // SvaT_2.11

snāyādrājopacāreṇa sugandhāmalakādibhiḥ
prāṇāyāmābhiṣekau tu kartavyau bhairaveṇa ca // SvaT_2.12

uttīryodakamadhyāttu tadvāsaḥ parivartayet
upaspṛśya kṛtanyāso mūlamantramanusmaran // SvaT_2.13

tīrthaṃ saṃgṛhya deveśi ātmano 'gre nidhāpayet
tatrastho vandayetsaṃdhyāṃ mārjanādiranukramāt // SvaT_2.14

aghamarṣaḥ prakartavya upasthānaṃ divākare
japaṃ kṛtvā nivedyaivaṃ praṇamya ca varānane // SvaT_2.15

mantrāṇāṃ tarpaṇaṃ kṛtvā devānāmṛṣibhiḥ saha
sarveṣāṃ bhūtasaṃghānāṃ tatastīrthaṃ tu saṃharet // SvaT_2.16

mūlamantramanusmṛtya bhasmasnānamataḥ param
malasnānaṃ prakartavyaṃ bhāvitenāntarātmanā // SvaT_2.17

parivṛttya tato vāsaḥ saṃdhyāṃ prāgiva vandayet
vidhisnānaṃ tataḥ kuryād bhairaveśamanusmaran // SvaT_2.18

śiro vaktraṃ ca hṛdguhyaṃ pādāntaṃ ca vibhāgaśaḥ
bhairaveṇāṅgayuktena samuddhūlyaṃ yathākramam // SvaT_2.19

abhiṣekaṃ prakurvīta paraṃ tattvamanusmaran
saṃdhyāyā vandanaṃ kuryād yathāpūrvaṃ varānane // SvaT_2.20

tato yāgagṛhaṃ gatvā hastau pādau ca kṣālayet
śikhāṃ baddhvā śikhāṃ smṛtvā upaspṛśya vidhānataḥ // SvaT_2.21

sakalīkṛtadehastu puṣpamādāya suvrate
diṅmātṛbhyo namaskṛtya dvāraṃ saṃprokṣya yatnataḥ // SvaT_2.22

śivāmbhasāstramantreṇa vighnaproccāṭanaṃ bhavet
dvāraśākhordhvato devaṃ gaṇeśaṃ ca śriyaṃ tathā // SvaT_2.23

saṃpūjya gandhapuṣpādyair dhūpādibhiranukramāt
arghyapādyopahāraiśca tato dvārasya cottare // SvaT_2.24

nandigaṅge samabhyarcya mahākālaṃ ca dakṣiṇe
kālindīṃ caiva saṃpūjya yathānukramayogataḥ // SvaT_2.25

bhairavāstraṃ samuccārya puṣpaṃ saṃgṛhya bhāvitaḥ
saptābhimantritaṃ kṛtvā jvaladagniśikhākulam // SvaT_2.26

nārācāstraprayogeṇa praviśedgṛhamadhyataḥ
nivāritaṃ tena sarvaṃ vighnajālamanantakam // SvaT_2.27

tato rakṣārthamantraṃ ca daśadikṣu vinikṣipet
madhye sampūjya brahmāṇaṃ gandhaiḥ puṣpairanukramāt // SvaT_2.28

dakṣiṇāyāṃ tato mūrtau praṇavāsanasaṃsthitaḥ
upaviśyāsanaṃ baddhvā svabhyastaṃ vai puraḥsthitam // SvaT_2.29

gandhadigdhau karau kṛtvā astreṇa pariśodhayet
kavacenāvaguṇṭhyaitau plāvayedamṛtena tu // SvaT_2.30

parāṃ śaktiṃ tu saṃkṣobhya tato 'nantaṃ prakalpayet
mūrtiṃ nyasyānuvaktrāṇi svacchandaṃ parikalpayet // SvaT_2.31

aṅguṣṭhādikaniṣṭhāntaṃ vinyasedaṅgapañcakam
bhairavānapi saṃkalpya paraṃ tattvamanusmaret // SvaT_2.32

prāṇāyāmatrayaṃ kāryaṃ dehasaṃśuddhikāraṇam
aśuddhaḥ svamarudrecyaḥ śuddhenāpūrayettanum // SvaT_2.33

kumbhakaṃ recakaṃ kṛtvā vyomnyātmānaṃ nidhāpayet
khadyotakanibhaṃ sūkṣmaṃ karaṇaistu vivarjitam // SvaT_2.34

kāryeṇaiva vihīnaṃ ca māyāpradhvastagocaram
śivīkāryastathātmaiva yathā bhavati tacchṛṇu // SvaT_2.35

paraṃ bhāvaṃ tu saṃgṛhya tataḥ śoṣyā tanuḥ priye
saṃhāreṇa yabhinnena rudrabījayutena ca // SvaT_2.36

tenaiva dahanaṃ kāryam ūrdhvādho 'gniyutena ca
adho viṣṇusamāyukto vāyuvarṇaḥ sabindukaḥ // SvaT_2.37

utpūyanakaro hyeṣa plāvane vāruṇaḥ smṛtaḥ
bindumastakasaṃbhinnaḥ śaktinyāsastato bhavet // SvaT_2.38

ānayettaṃ yathānītaṃ plāvayedamṛtena tu
malapradhvastacaitanyaṃ kalāvidyāsamāśritam // SvaT_2.39

rāgeṇa rañjitātmāna kālena kalitaṃ tathā
niyatyā yamitaṃ bhūyaḥ puṃbhāvenopabṛṃhitam // SvaT_2.40

pradhānāśayasaṃpannaṃ guṇatrayasamanvitam
buddhitattvasamāsīnam ahaṅkārasamāvṛtam // SvaT_2.41

manasā buddhikarmākṣais tanmātraiḥ sthūlabhūtakaiḥ
praṇavena tu sarvaṃ tac charīrotpattikāraṇam // SvaT_2.42

nyasetkrameṇa deveśi triṃśadekaṃ ca saṃkhyayā
ṣaṭtattvī tvātmasaṃbaddhā jñātavyātra varānane // SvaT_2.43

pradhānāvaniparyantaṃ śarīraṃ ca vinirmitam
caturviṃśatitattvāni caitanyarahitāni tu // SvaT_2.44

draṣṭavyāni varārohe puruṣādhiṣṭhitāni tu
sacetanāni sarvāṇi jñātavyāni sadaiva hi // SvaT_2.45

pañcaviṃśakametacca prākṛtaṃ samudāhṛtam
tato mūrtiṃ nyaseddevi mūlamantrasulakṣitam // SvaT_2.46

sakalaṃ bhairavaṃ nyasya dvātriṃśārṇaṃ sulocane
mukhāni kalpayetpaścān mūrdhādicaraṇāvadhi // SvaT_2.47

vaktrāṇi kalpayetpaścād ūrdhvaṃ pūrvaṃ ca dakṣiṇam
uttaraṃ paścimaṃ caiva yathāvatpravibhāgaśaḥ // SvaT_2.48

kalābhedaṃ yathāpūrvaṃ śodhyādhvānaṃ prakalpayet
navatattvaṃ tritattvaṃ ca vidyāṅgā locanatrayam // SvaT_2.49

vargātītena kṣurikām ūrdhvādho 'gnipradīpitām
ṣoḍaśāntarhatā sā tu rakṣi"kā vighnanāśikā // SvaT_2.50

navakaṃ kalpayetpūrvaṃ mūrdhni vaktre ca kaṇṭhake
hṛdaye nābhideśe ca guhya ūrvośca jānutaḥ // SvaT_2.51

pādāntaṃ caiva vinyasya svadhyānaguṇasaṃyutam
kriyājñāne tathecchā ca dakṣe vāme ca madhyataḥ // SvaT_2.52

vidyārājaḥ smṛto hyeṣa bhairavo mantranāyakaḥ
niṣkalaṃ tu tathāvāhya aṅgānyevaṃ yathākramam // SvaT_2.53

gandhairdhūpaistathā puṣpair vividhairbhakṣyabhojanaiḥ
pūjayeddevadeveśaṃ manasaiva prakalpitaiḥ // SvaT_2.54

ātmānaṃ bhairavaṃ dhyātvā tato hṛdyāgamācaret
nābhau kandaṃ samāropya nālaṃ tu dvādaśāṅgulam // SvaT_2.55

hṛdantaṃ kalpayedyāvat tatra padmaṃ vicintayet
aṣṭapatraṃ mahādīptaṃ kesarālaṃ sakarṇikam // SvaT_2.56

kandaṃ śaktimayaṃ tatra nāle vai kaṇṭakāstu ye
bhuvanāni ca tānyeva rudrāṇāṃ varavarṇini // SvaT_2.57

māyātmako bhavedgranthir aśuddhādhvavyavasthitaḥ
vidyāpadmaṃ mahādīptaṃ karṇikābījarājitam // SvaT_2.58

puṣkarāṇi ca deveśi tatra vidyeśvarāḥ smṛtāḥ
evaṃ dhyātvā mahāpadmaṃ sarvadevamayaṃ śubham // SvaT_2.59

śaktinyāso bhavetpūrvaṃ kandaṃ tu tadanantaram
aṅkuraṃ nālavinyāsam anantaṃ parikalpayet // SvaT_2.60

tejomayaṃ mahāśubhraṃ sphuratkiraṇabhāsvaram
dharmaṃ jñānaṃ ca vairāgyam aiśvaryaṃ ca kramānnyaset // SvaT_2.61

sitaraktapītakṛṣṇā āgneyyādīśadiggatāḥ
pādakāḥ siṃharūpāste trinetrā bhīmavikramāḥ // SvaT_2.62

śivaśaktimayā mantrā nyastavyā vīravindate
adharmājñānāvairāgyam anaiśvaryaṃ ca prāgdiśaḥ // SvaT_2.63

uttarāntaṃ niveśyaṃ tu gātrakāḥ sitavarṇakāḥ
saṃdhānakīlakāścaiva atasīpuṣpasaṃnibhāḥ // SvaT_2.64

vedā yugāśca te caiva jñātavyāḥ kramaśaḥ priye
adhaśchādanamūrdhvaṃ ca raktaṃ śuklaṃ vicintayet // SvaT_2.65

madhye tamo vijānīyād guṇāstvete vyavasthitāḥ
sitaṃ padmaṃ vijānīyāt kesarāṇi vicintayet // SvaT_2.66

sitaraktaprapītāni mūlamadhyāgradeśataḥ
karṇikā hemasaṃkāśā bījāni haritāni tu // SvaT_2.67

vāmāṃ pūrvadale nyasya jyeṣṭhāṃ vahnidalāśritām
raudrīṃ dakṣiṇapatre tu kālīṃ nairṛtagocare // SvaT_2.68

kalavikaraṇīṃ devīṃ vinyasyedvāruṇe dale
balavikaraṇīṃ devīṃ vāyavyadalamāśritām // SvaT_2.69

balapramathanīṃ devīm uttare viniyojayet
sarvabhūtadamanīṃ ca aiśānyāṃ viniyojayet // SvaT_2.70

madhye manonmanīṃ devīṃ karṇikāyāṃ niveśayet
śakracāpanibhaṃ devi dhyātavyaṃ śaktimaṇḍalam // SvaT_2.71

madhye sūryasahasrābhāṃ cintayettu manonmanīm
sūryādhvamaṇḍalaṃ patre somaṃ saṃyojya kesare // SvaT_2.72

vahnimaṇḍalakaṃ devi karṇikāyāṃ niveśayet
brahmā viṣṇurharaścaiva maṇḍaleṣvadhipāḥ smṛtāḥ // SvaT_2.73

brahmā caturmukho raktaś caturbāhuvibhūṣitaḥ
kṛṣṇājinottarīyaśca rājīvāsanasaṃsthitaḥ // SvaT_2.74

kamaṇḍaludharo devi daṇḍahastastathaiva ca
akṣamālādharo devaḥ padmahastaḥ sulocanaḥ // SvaT_2.75

dhyātvā patreṣu taṃ nyasyet sarvakilviṣanāśanam
atasīpuṣpasaṃkāśaṃ śaṅkhacakragadādharam // SvaT_2.76

pītāmbaradharaṃ devaṃ vanamālāvibhūṣitam
sphuranmukuṭamāṇikyaṃ kiṅkiṇījālamaṇḍitam // SvaT_2.77

divyakuṇḍaladhartāraṃ garuḍāsanasaṃsthitam
dhyātvā viṣṇuṃ mahātmānaṃ kesareṣu niveśayet // SvaT_2.78

śaṅkhakundendudhavalaṃ śūlahastaṃ trilocanam
daśabāhuṃ viśālākṣaṃ nāgayajñopavītinam // SvaT_2.79

siṃhacarmaparīdhānaṃ śaśāṅkakṛtabhūṣaṇam
nīlakaṇṭhaṃ vṛṣārūḍhaṃ rudraṃ dhyātvā varānane // SvaT_2.80

niveśayetkarṇikāyāṃ mahāpātakanāśanam
mahāpretaṃ nyasetpaścāt prahasantaṃ sacetanam // SvaT_2.81

raktavarṇaṃ sutejaskaṃ netratrayavibhūṣitam
praṇavena nyasetsarvam āsanaṃ bhairavasya tu // SvaT_2.82

gandhaiḥ puṣpaiḥ samabhyarcya tato mūrtiṃ prakalpayet
kadambakusumākārāṃ tuṣārakiraṇatviṣam // SvaT_2.83

mūrtyūrdhve bhairavaṃ devaṃ sakalaṃ parikalpayet
dvātriṃśadvarṇakacitaṃ sphurattaḍidivojjvalam // SvaT_2.84

vaktrāṇi kalpayeddevi svadhyānena maheśvari
mūrdhādicaraṇaṃ yāvat praṇavādinamontataḥ // SvaT_2.85

aṣṭātriṃśatkalābhedaṃ śodhyādhvānaṃ prakalpayet
navatattvaṃ tritattvaṃ ca navakaṃ bhairavābhidham // SvaT_2.86

vidyāṅgā locanaṃ caiva kṣurikāṃ ca prakalpayet
śaktitrayaṃ tato nyasyed dakṣadigvāmagocare // SvaT_2.87

madhyapradeśe deveśi tato rūpamanusmaret
tripañcanayanaṃ devaṃ jaṭāmukuṭamaṇḍitam // SvaT_2.88

candrakoṭipratīkāśāṃ candrārdhakṛtaśekharam
pañcavaktraṃ viśālākṣaṃ sarpagonāsamaṇḍitam // SvaT_2.89

vṛścikairagnivarṇābhair hāreṇa tu virājitam
kapālamālābharaṇaṃ khaḍgakheṭakadhāriṇam // SvaT_2.90

pāśāṅkuśadharaṃ devaṃ śarahastaṃ pinākinam
varadābhayahastaṃ ca muṇḍakhaṭvāṅgadhāriṇam // SvaT_2.91

vīṇāḍamaruhastaṃ ca ghaṇṭāhastaṃ triśūlinam
vajradaṇḍakṛtāṭopaṃ paraśvāyudhahastakam // SvaT_2.92

mudgareṇa vicitreṇa vartulena virājitam
siṃhacarmaparīdhānaṃ gajacarmottarīyakam // SvaT_2.93

aṣṭādaśabhujaṃ devaṃ nīlakaṇṭhaṃ sutejasam
ūrdhvavaktraṃ maheśāni sphaṭikābhaṃ vicintayet // SvaT_2.94

āpītaṃ pūrvavaktraṃ tu nīlotpaladalaprabham
dakṣiṇaṃ tu vijānīyād vāmaṃ caiva vicintayet // SvaT_2.95

dāḍimīkusumaprakhyaṃ kuṅkumodakasaṃnibham
candrārbudapratīkāśaṃ paścimaṃ tu vicintayet // SvaT_2.96

svacchandabhairavaṃ devaṃ sarvakāmaphalapradam
dhyāyate yastu yuktātmā kṣipraṃ sidhyati mānavaḥ // SvaT_2.97

tataḥ paramabījena paraṃ paramakāraṇam
suśāntaṃ niṣkalaṃ devaṃ sarvavyāpinirañjanam // SvaT_2.98

āvāhayetsuhṛṣṭātmā tava devi vadāmyaham
hṛtkaṇṭhatālubhrūmadhyanādāntāntasamāśritam // SvaT_2.99

niṣkampaṃ kāraṇātītam āvāhya parameśvaram
saṃsthāpya vidhivaddevam aṅgaṣaṭkaṃ tato nyaset // SvaT_2.100

pādyamācamanaṃ cārghaṃ svāgataṃ tadanantaram
saṃnidhānaṃ ca deveśi niṣṭhurayā nirodhayet // SvaT_2.101

gandhaiḥ puṣpaistathā dhūpair dhūpayitvā tamarcayet
mudrāṃ pradarśayetpaścāt tridhā traikālyakarmaṇi // SvaT_2.102

tataḥ snānādikaṃ karma kṛtvā caiva varānane
paridhāpya suvastrāṇi netrapaṭṭodbhavāni ca // SvaT_2.103

vilipyāgurukarpūrair mukuṭādyairvibhūṣayet
puṣpairnānāvidhaiḥ śubhrair arcayedbhūṣayetpunaḥ // SvaT_2.104

arghaṃ dattvā maheśāni punarmudrāṃ pradarśayet
praṇamya bhairavaṃ devaṃ svacchandaṃ viśvanāyakam // SvaT_2.105

tato hyābharaṇaṃ bāhye viniveśyaṃ varānane
aiśānyāṃ pūrvato yāmyāṃ uttarāpyāvasānakam // SvaT_2.106

vinyasetpañca vaktrāṇi pañcavaktrayutāni ca
bāhubhirdaśabhiścaiva śaśāṅkamukuṭaiḥ saha // SvaT_2.107

dhyātavyāni svarūpāṇi varābhayakarāṇi tu
agnīśarakṣovāyavyacaturdikṣu ca taṃ nyaset // SvaT_2.108

hṛcchiraśca śikhā varma astraṃ ca pravibhāgaśaḥ
hṛdayaṃ raktavarṇābhaṃ śiro gorocanaprabham // SvaT_2.109

taḍidvalayasaṃkāśāṃ śikhāṃ devīṃ vicintayet
ādhūmraṃ kavacaṃ vidyāt kapiśaṃ cāstrameva ca // SvaT_2.110

jyotīrūpapratīkāśaṃ netraṃ madhye ca saṃsthitam
pañcavaktrāḥ smṛtāḥ sarve daśabāhvindubhūṣitāḥ // SvaT_2.111

nānābharaṇasaṃyuktā nānāsraggandhalepanāḥ
nānāvastraparīdhānā mukuṭairujjvalaiḥ śubhaiḥ // SvaT_2.112

ratnamālāvanaddhāśca hārakeyūrabhūṣitāḥ
dviraṣṭavarṣakākārāḥ surūpāḥ sthirayauvanāḥ // SvaT_2.113

bhairavādyāḥ smṛtā mantrāḥ pīṭheśāḥ pīṭhamardakāḥ
yā sā pūrvaṃ mayā khyātā aghorī śaktiruttamā // SvaT_2.114

bhairavaṃ pūjayitvā tu tasyotsaṅge tu tāṃ nyaset
yādṛśaṃ bhairavaṃ rūpaṃ bhairavyāstādṛgeva hi // SvaT_2.115

īṣatkarālavadanāṃ gambhīravipulasvanām
prasannāsyāṃ sadā dhyāyed bhairavīṃ vismitekṣaṇām // SvaT_2.116

dvitīyāvaraṇe devi vinyasedbhairavāṣṭakam
kapālīśaṃ tu pūrvāyām āgneyyāṃ śikhivāhanam // SvaT_2.117

dakṣiṇe krodharājaṃ tu vikarālaṃ tu nairṛte
manmathaṃ paścime bhāge meghanādeśvaraṃ tathā // SvaT_2.118

vāyavye devi vinyasya somarājaṃ tathottare
vidyārājaṃ tathaiśānyāṃ vinyasettu subhāvitaḥ // SvaT_2.119

pañcavaktrāstrinetrāśca daśabāhvinduśekharāḥ
kapālamālābharaṇāḥ sphuranmāṇikyamaṇḍitāḥ // SvaT_2.120

pūrvaṃ pītaṃ smṛtaṃ devi raktamāgreyagocare
dakṣiṇe nīlameghābhaṃ nairṛtyāṃ jvalanaprabham // SvaT_2.121

śyāmaṃ cāparadigbhāge dhūmraṃ vāyavyagocare
candrabimbaprabhaṃ saumye īśāne sphaṭikaprabham // SvaT_2.122

tṛtīye caiva lokeśān sāstrānsaṃparikalpayet
nāmāni teṣāṃ vakṣyāmi yathāvadanupūrvaśaḥ // SvaT_2.123

indrāgniyamanirṛtivaruṇāśca samīraṇaḥ
somarājaḥ kuberaśca īśānaḥ parameśvaraḥ // SvaT_2.124

bhairavāṣṭakarūpeṇa dhyātavyāstu varānane
vajraṃ śaktistathā daṇḍaḥ khaḍgaḥ pāśastathaiva ca // SvaT_2.125

dhvajo gadā triśūlaṃ ca lokapālayudhāni vai
vajraṃ cānekavarṇāḍhyaṃ śaktiṃ hemasamaprabhām // SvaT_2.126

daṇḍaṃ bhinnāñjanābhaṃ ca khaḍgaṃ nīlotpalaprabham
kiṃśukābhaṃ tathā pāśaṃ dhvajaṃ śuklaṃ vicintayet // SvaT_2.127

gadāṃ tu vidrumābhāṃ vai śūlaṃ vidyutsamaprabham
saṃpūjyāvaraṇaṃ sarvaṃ saṃdhānaṃ mantranāyake // SvaT_2.128

astrāṇi lokapālāśca bhairavāṣṭakameva ca
pañca brahmānyathāṅgāni etānyāvaraṇāni tu // SvaT_2.129

krameṇoccārayetsarvaṃ yāvattadgarbhamaiśvaram
mūlamantreṇa kartavyaṃ nāḍīsaṃdhānameva ca // SvaT_2.130

parāntaṃ yāvadābhāvya naivedyāni nivedayet
ghārikā vaṭakāṃścaiva śaṣkulīrmodakāṃstathā // SvaT_2.131

khaṇḍalaḍḍuśarāvāṇi bhakṣyāṇi vividhāni ca
śālyodanaṃ mudgasūpam ājyāktaṃ saṃprakalpayet // SvaT_2.132

kauśalyāṃ maṇḍakāpūpāṃs tathā kṣaudraśirāṃsi ca
ghṛtāktāṃścillakāṃścaiva lavaṇānparikalpayet // SvaT_2.133

avadaṃśānyanekāni kaṭūni madhurāṇi ca
rasālāṃ ca dadhi kṣīram āsavaṃ vividhaṃ tathā // SvaT_2.134

matsyamāṃsānyanekāni lehyapeyāni yāni ca
agramāpūrayecchaṃbhor vittaśāṭhyavivarjitaḥ // SvaT_2.135

paścādarghaḥ pradātavyaḥ surayā susugandhayā
mudrāṃ pradarśayetpaścāt tridhā traikālyakarmaṇi // SvaT_2.136

praṇipātaṃ tataḥ kṛtvā japaṃ paścātsamācaret
akṣamālāṃ tu saṃgṛhya gandhaiḥ puṣpaiḥ samarcitām // SvaT_2.137

vāṅnirudvaḥ sucittātmā rājīvāsanasaṃsthitaḥ
mūlamantraṃ samuccārya nāde līnaṃ vicintayet // SvaT_2.138

unmīlyākṣāṇi saṃcintya tatastu japamārabhet
akṣarākṣarasantānaṃ na drutaṃ na vilambitam // SvaT_2.139

japaḥ prāṇasamaḥ kāryaḥ dinastho muktikāṅkṣibhiḥ
saṃhāraḥ sa tu vijñeyaḥ śivadhāmaphalapradaḥ // SvaT_2.140

vyomni prāpto yadā nādaḥ punareva nivartate
śarvarī sā tu vijñeyā hṛdabjaṃ yāvadāgataḥ // SvaT_2.141

sṛṣṭireṣā samākhyātā sarvasiddhiphalodayā
ātmano bhairavaṃ rūpaṃ sadā bhāvyaṃ varānane // SvaT_2.142

tasya vighnā vinaśyanti japaśca saphalo bhavet
japtvā nivedayeddevi bhairavāya varānane // SvaT_2.143

pūrakeṇa prayogeṇa tristhaṃ ca tritayānvitam
trisiddhisiddhidaṃ devi sarahasyamudāhṛtam // SvaT_2.144

śāntike mānaso japya upāṃśuḥ pauṣṭike smṛtaḥ
saśabdaścābhicāre 'sau prāgudagdakṣiṇāmukhaḥ // SvaT_2.145

ātmā na śṛṇute yaṃ tu mānaso 'sau prakīrtitaḥ
ātmanā śrūyate yastu tamupāṃśuṃ vijānate // SvaT_2.146

pare śṛṇvanti yaṃ devi saśabdaḥ sa udāhṛtaḥ
aṣṭottaraśatenaiva akṣamālā samerukā // SvaT_2.147

rudrākṣaśaṅkhapadmākṣaputrajīvakamauktikaiḥ
sphāṭikī maṇiratnotthā sauvarṇī vaidrumī tathā // SvaT_2.148

daśākṣamālā deveśi gṛhasthānāṃ prakīrtitāḥ
sūtraṃ dhyātvā parāṃ śaktim adhvabhāgāṃstato maṇīn // SvaT_2.149

vyaktisthānaṃ śivasyādhvā tatastaddharmiṇīṃ smaret
saptaviṃśatibhiḥ kuryād dviguṇairvā caturguṇaiḥ // SvaT_2.150

samaistu saṃhatairekaṃ śivatattvātmakaṃ mukhe
na taṃ vilaṅghayedvidvān sṛṣṭisaṃhārakāraṇam // SvaT_2.151

vīrasthānaratānāṃ hi vīrāṇāṃ varavarṇini
mahāśaṅkhākṣasūtraṃ tu sarvakāmaphalapradam // SvaT_2.152

gṛhasthena na kartavyam udvegajananaṃ param
tasmāttu sphāṭikī mālā japtavyā sādhakottamaiḥ // SvaT_2.153

sādhayedvividhānkāmān adhamānmadhyamottamān
evaṃ hṛdambujāvastho yaṣṭavyo bhairavo vibhuḥ // SvaT_2.154

sabāhyābhyantaraṃ kṛtvā paścādyajanamārabhet
tatrārghapātramādau vai sauvarṇaṃ rājataṃ tathā // SvaT_2.155

śāṅkhaṃ śāmbūkaṃ śauktaṃ vā tāmraṃ mṛṇmayameva vā
padmapatrapalāśotthaṃ gṛhītvā kṣālya vāriṇā // SvaT_2.156

astrajaptena deveśi pralipyāgurucandanaiḥ
mṛṣṭadhūpena saṃdhūpya vāriṇāpūrayettataḥ // SvaT_2.157

vastrapūtena śuddhena tāḍayedastramuccaran
varmāvaguṇṭhitaṃ kṛtvā yāgaṃ tatraiva vinyaset // SvaT_2.158

pūrvoktena vidhānena prokṣyastena samāsataḥ
yāgārtho dravyasaṃghātaḥ tato yajanamārabhet // SvaT_2.159

śaktiṃ nyasya tataścādau vyomākārāṃ sujājvalām
sakalavyāpikāṃ sūkṣmāṃ śivādhārāṃ tu sarvagām // SvaT_2.160

oṃkāradīpitāṃ devīṃ namaskārāvasānikām
anantaṃ caiva vinyasya dharmaṃ jñānaṃ tathaiva ca // SvaT_2.161

vairāgyaṃ ca tathaiśvaryam āgneyyādikrameṇa tu
adharmaṃ ca tathājñānam avairāgyamanaiśvaram // SvaT_2.162

saṃdhānakīlakāṃścaiva adhaśchādanamūrdhvagam
padmaṃ sakesaraṃ devi karṇikāṃ puṣkarāṇi ca // SvaT_2.163

maṇḍalatritayaṃ devāñ śaktīścāpi śivāntakam
mūrtiṃ brahmakalājālaṃ navatattvaṃ tritattvakam // SvaT_2.164

bhairavāṣṭakavidyāṅgalocanaṃ kṣurikāṃ tathā
śaktitrayaṃ paraṃ devam aṅgaṣaṭkasamanvitam // SvaT_2.165

vinyasya bhāvayeddevi satataṃ vidhipūrvakam
nirvartya tu yathānyāyaṃ prahṛṣṭenāntarātmanā // SvaT_2.166

svāgataṃ cārdhyapādyaṃ ca sannidhānaṃ tathaiva ca
rodhaṃ niṣṭhurayā kuryān mūlamantramanusmaran // SvaT_2.167

pūjā suvipulā kāryā gandhadhūpasragādibhiḥ
mudrāṃ pradarśayetpaścāt tridhā traikālyakarmaṇi // SvaT_2.168

tata āvaraṇaṃ bāhye viniveśyaṃ varānane
īśapūrvayāmyasaumyavaruṇāntaṃ prakalpayet // SvaT_2.169

vaktrāṇāṃ pañcakaṃ devi svadhyānaguṇasaṃyutam
āgneyaiśānarakṣaḥsu sāmīraindradiśorapi // SvaT_2.170

uttarāntaṃ niveśyaṃ tu aṅgānāṃ pañcakaṃ tathā
netraṃ tu karṇikāyāṃ vai pūrvasyāṃ diśi saṃsthitam // SvaT_2.171

svamantreṇa tu sarveṣām ardhyaṃ pādyaṃ samāhitaḥ
mantrasaṃkarapuṣpāṇi na kuryātsādhakaḥ sadā // SvaT_2.172

na bāhuṃ pṛṣṭhato vāpi mantrāṇāṃ parikalpayet
paripāṭyā tu dātavyaṃ na mantrāṃllaṅghayetkvacit // SvaT_2.173

svamudrāmantrasaṃyuktān yugapatparikalpayet
ardhyaṃ pādyaṃ ca dhūpaṃ ca nityaṃ tāvatsamācaret // SvaT_2.174

sarveṣāmeva mantrāṇāṃ vidhireṣa prakīrtitaḥ
bhairavāṣṭakalokeśān sāstrānsaṃparikalpayet // SvaT_2.175

bāhye śmaśānavinyāsaṃ praṇavādinamontagam
pūrvādīśānaparyantaṃ kalpayeta vidhānataḥ // SvaT_2.176

āmardakaṃ ca pūrvaṃ vai śmaśānādhipatiṃ vibhum
śmaśānaiḥ sakabandhaiśca saśūlodbandhabhīṣaṇaiḥ // SvaT_2.177

citibhiḥ prajvalantībhiḥ śivārāvaiḥ subhīṣaṇaiḥ
agnikaṃ dakṣiṇe bhāge kālākhyaṃ paścime tathā // SvaT_2.178

ekapādaṃ tathā saumye āgneyyāṃ tripurāntakam
nairṛtyāmagnijihvaṃ tu vāyavyāṃ tu karālinam // SvaT_2.179

aiśānyāṃ bhīmavaktraṃ tu śmaśāneśāḥ prakīrtitāḥ
tarpayenmatsyamāṃsādyair āsavairvividhaistathā // SvaT_2.180

gandhaṃ puṣpaṃ tathā dhūpaṃ sarveṣāṃ tu pradāpayet
praṇipātaṃ tataḥ kṛtvā japtvā mantraṃ subhāvitaḥ // SvaT_2.181

recakena prayogena nivedya vidhipūrvakam
huḍḍuṅkāranamaskārān kṛtvā caiva tato vrajet // SvaT_2.182

agnikuṇḍasamīpaṃ tu arghahastaḥ subhāvitaḥ
kuṇḍaṃ tu lakṣaṇopetaṃ prokṣayedastravāriṇā // SvaT_2.183

kavacenāvaguṇṭhyaitad astradarbheṇa collikhet
uddhṛtya prokṣayetpaścād astramantreṇa bhāmini // SvaT_2.184

pūraṇaṃ tena kartavyaṃ samīkaraṇameva ca
secanaṃ kuṭṭanaṃ caiva lepanaṃ tena kārayet // SvaT_2.185

prokṣaṇaṃ śoṣaṇaṃ caiva tathāstreṇaiva kārayet
pūjanaṃ gandhapuṣpādyaiḥ asinā cābhimantraṇam // SvaT_2.186

vajrīkaraṇamastreṇa rekhāḥ pūrvāparāstrayaḥ
yāmyasaumyamukhī caikā vajrametatprakīrtitam // SvaT_2.187

Quoted, with attribution to the Svatantra, ad \Mrg\KP\ 6:2--4 in the form:

vajrīkaraṇamastreṇa rekhāstisrastu pūrvagāḥ
yāmyasaumyamukhā tvekā vajrametatprakīrtitam // SvaT_2.187*

asinaivāgnikuṇḍaṃ tad darbhaiḥ pūrvāgrasaṃstaraiḥ
sabāhyābhyantaraṃ chādyaṃ gṛhahetvarthamīśvari // SvaT_2.188

kuṇḍasya dakṣiṇe bhāge śuṣkagomayamāsanam
darbheṇa viṣṭaraṃ puṣpaṃ praṇavena prakalpayet // SvaT_2.189

svanāmapadasaṃyuktaṃ svadhyānena namontagam
āmantraṇapadenaiva brahmāṇaṃ sthāpya pūjayet // SvaT_2.190

puṣpādibhiḥ sudhūpādyair dhruveṇa tu yathākramam
catuṣpathaṃ kuṇḍamadhye darbhābhyāṃ praṇavena tu // SvaT_2.191

pūrvasaubhyāgrabhāgābhyāṃ viṣṭaraṃ tasya copari
puṣpaṃ tasyopariṣṭāttu hṛdayenaiva pūjayet // SvaT_2.192

vāgīśīṃ ca samāhūya praṇavādinamontagām
nīlotpaladalaśyāmām ṛtumaccārulocanām // SvaT_2.193

sarvalakṣaṇasaṃpūrṇāṃ sarvāvayavabhūṣitām
dhyātvā caivaṃvidhāṃ devīṃ sthāpayetkuṇḍamadhyataḥ // SvaT_2.194

ṛtukāla ivottānāṃ śirasaiśānasaṃsthitām
pūjayedgaṃdhapuṣpādyair bhavamantramanusmaran // SvaT_2.195

tato mudrāṃ darśayeta saṃnidhānāya mantravit
tato 'gnipātramādāya śivāmbho 'streṇa prokṣayet // SvaT_2.196

kavacenāvaguṇṭhyāpi praṇavenaiva pūjayet
araṇyādisamudbhūtaṃ lokāgnyantaṃ vidhānataḥ // SvaT_2.197

agniṃ tu śukravaddhyātvā caitanyaṃ praṇavena tu
ṣaḍaṅgenaiva saṃpūjya amṛtatvaṃ dhruveṇa tu // SvaT_2.198

ātmānaṃ bhairavaṃ dhyātvā agniṃ dhyātvā tu bījavat
dhruveṇa kuṇḍabāhye tu tridhābhrāmyāvatārayet // SvaT_2.199

yonau tu bījavatkṣiptvā bhairaveṇa śivāmbhasā
astramuccārya saṃprokṣya yoniṃ pracchādayedbudhaḥ // SvaT_2.200

darbheṇa dhruvamantreṇa akṣavāṭaṃ tato nyaset
astreṇaiva caturdikṣu darbhaireva prakalpayet // SvaT_2.201

saptavārāstramantreṇa darbheṇaiva tu kaṅkaṇam
dakṣahaste tu badhnīyād astramantramanusmaran // SvaT_2.202

rakṣārthamagnigarbhasya garbhādhānamato bhavet
QUOTED in the \MrgV\ ad \KP\ 6:9ab thus: yaduktaṃ śrīmatsvatantre--- saptavārāstrajaptena darbeṇaivāstrakaṅkaṇam | badhnīyāddakṣiṇe haste mantramastramanusmaran | rakṣārthamastragarbhasya iti aparāsyatrirāhutyā pūjanaṃ hṛdayena tu // SvaT_2.203

hṛdā trirāhutiṃ dattvā garbhādhānaṃ kṛtaṃ bhavet
hṛdā vai jalabinduṃ tu darbhāgreṇātra pātayet // SvaT_2.204

gandhapuṣpādibhiḥ pūjāṃ śikhayā kārayet tataḥ
trirāhutiṃ cottareṇa śikhayā ca trirāhutim // SvaT_2.205

puṃsaḥ kalpanamevaṃ hi na strī garbhe tu janyate
sīmantaṃ dakṣiṇāsyena darbhāgreṇa prakalpayet // SvaT_2.206

grīvāmaṃsau kaṭiṃ caiva bāhū jaṅghe prakalpayet
pratyaṅgāni ca saṃkalpya sīmantonnayanaṃ bhavet // SvaT_2.207

gandhapuṣpādibhiḥ pūjā śirasā cāhutitrayāt
pūrvamadhyāparānvahnau trīnbhāgānparikalpayet // SvaT_2.208

mukhahṛtpādadeśāṃstu homāttacca tritattvakam
QUOTED in the \MrgV\ ad \KP\ 6:11c--12b thus: yathoktaṃ śrīmatsvatantre--- pūrvamadhyāpare vahnes trīnbhāgānsamprakalpayet | mukhahṛtpādadeśe tu tritattvāhutibhiḥ kramāt | śirāṃsi pañcāhutyaiva ūrdhvāsyena tribhistribhiḥ // SvaT_2.209

pañcavaktraṃ tu saṃkalpya madhyaprāgyāmyasaumyakam
aparaṃ cāpyāhutibhiḥ pūrvāsyena trisaṃkhyayā // SvaT_2.210

vaktrāṇāṃ niṣkṛtiṃ tadvad āhutīnāṃ trisaṃkhyayā
netraṃ netreṇa saṃkalpya mukheṣvevaṃ trayaṃ trayam // SvaT_2.211

āhutitritayenaiva tilaiḥ sarvaṃ tu kārayet
tataḥ kalāsamūhaṃ ca pañca cātha catuṣṭayam // SvaT_2.212

aṣṭāṅgāni tathā trīṇi daśa cāṣṭāvanukramāt
śeṣāsyaiḥ saṃprakalpyaivaṃ kalāmūrtistato bhavet // SvaT_2.213

aṅgāni vinyasetpaścāt hṛdādyāni yathākramam
trirāhutiṃ dakṣiṇena śirasā cāhutitrayam // SvaT_2.214

sīmantonnayanaṃ hyevaṃ jātakarma tvathocyate
astreṇa vījayedagnim astreṇaiva tu pūjayet // SvaT_2.215

trirāhutiṃ tu pūrveṇa astreṇaivāhutitrayam
evaṃ mantradvayenaiva jātakarma kṛtaṃ bhavet // SvaT_2.216

QUOTED in the \MrgV\ ad \KP\ 6:12c--13b thus: yaduktaṃ tatraiva--- astreṇa vījayedvahnim astreṇaiva tu pūjayet | trirāhutiprayogeṇa jātakarma kṛtaṃ bhavet |

astreṇa prokṣayetkuṇḍaṃ sadyaḥ sūtakaśuddhaye
vaktrāṇyuddhāṭayetpaścād vaktreṇaivāhutitrayāt
vaktrāṇi śodhyānyasinā āhutitrayayogataḥ // SvaT_2.217

vaktrābhighāro vaktraistu vaktre vaktre trayaṃ trayam
prokṣayetkuṇḍapārśvāni sāstreṇaiva śivāmbhasā // SvaT_2.218

darbhānāstīrya pūrvāgrān dakṣiṇottarasaṃsthitān
saumyāgrānpūrvavāruṇyoḥ paridhīnviṣṭarāṃstathā // SvaT_2.219

astramantreṇa te sarve brahmāṇaṃ pūrvaviṣṭare
rudra ca dakṣiṇe sthāpya viṣṇuṃ paścimaviṣṭare // SvaT_2.220

sadāśivaṃ cottare 'tha svanāmapadacihnitam
ādau dhruvaṃ smareddevi namaścānte prakalpayet // SvaT_2.221

gandhapuṣpādibhiḥ pūjyāḥ svarūpaṃ teṣvanusmaret
mekhalopari lokeśān pūjayetpraṇavena tu // SvaT_2.222

rakṣārthaṃ jātabālasya brahmādyāḥ pūjitāstu ye
tataḥ kaṅkaṇakaṃ muktvā dakṣahastavyavasthitam // SvaT_2.223

puṣpaṃ saṃgṛhya devena śivāgnernāma kalpayet
kavacenopacāraṃ tu gandhapuṣpādidhūpakaiḥ // SvaT_2.224

ūrdhvāsyenāhutīstisraḥ kavacena trayaṃ punaḥ
śivanāmāṅkitaṃ vahniṃ janayitvā surāṃstataḥ // SvaT_2.225

visarjayettu svasthānaṃ sāvitrīṃ praṇavena tu
puṣpādibhiḥ samabhyarcya homaireva tribhistribhiḥ // SvaT_2.226

dhāmnaivedhmāstu hotavyā hastamātrapramāṇataḥ
caturviṃśatisaṃkhyātāḥ śivāgnestarpaṇāya tu // SvaT_2.227

srukstruvau saṃpratāpyāgnau śivāmbho 'streṇa prokṣayet
kavacenāvaguṇṭhyaitau śivāgnau bhrāmayettridhā // SvaT_2.228

astreṇa mārjayedadbhir darbhāgreṇātha saṃspṛśet
punaragnau paribhrāmya prokṣayettau śivāmbhasā // SvaT_2.229

darbhamadhyena saṃspṛśya bhūyo 'gnau bhrāmya tāpayet
śivāmbhasā mārjayitvā darbhamūlena saṃspṛśet // SvaT_2.230

sruksruvābhyāṃ tato mūlaṃ sthāpayettāvadhomukhau
darbhāṇāṃ pṛṣṭhataḥ pūjyau dakṣiṇe 'gneḥ sadā budhaiḥ // SvaT_2.231

ājyasaṃskaraṇaṃ kuryād ājyādhiśrayaṇādikam
ājyaṃ saṃprokṣya cāstreṇa kavacenāvaguṇṭhayet // SvaT_2.232

śivāgnau tāpyamastreṇa udvāsyaṃ kavacena tu
kuṇḍasya parito devi tridhā bhrāmya tu sthāpayet // SvaT_2.233

yonisaṃsthaṃ cājyapātraṃ udplavaṃ saṃplavaṃ tataḥ
darbhāgradvayamādāya prādeśaṃ madhyagranthitam // SvaT_2.234

pavaitrametadvihitam utplavaṃ tena saṃplavam
aṅguṣṭhānāmikābhyāṃ tu gṛhītvaitatpavitrakam // SvaT_2.235

parāṅmukhaṃ tu trīnvārān saṃmukhaṃ trīṃstathaiva ca
astreṇaiva tu mantreṇa avadyotaḥ śivāgninā // SvaT_2.236

darbholmukaṃ tu saṃgṛhya ājyapātraṃ nirīkṣayet
nīrājanaṃ tataḥ kuryāt paryagnikaraṇaṃ tataḥ // SvaT_2.237

dhāmnāstramantramuccārya tamagnāvulmukaṃ kṣipet
dhāmnaiva vidhinā mantrī prokṣayedastravāriṇā // SvaT_2.238

abhimantrya ṣaḍaṅgena amṛtatvaṃ śivena tu
sakṛduccārayogena pūjayedbhairaveṇa tu // SvaT_2.239

vaktrasaṃdhānakaṃ vaktrair āhutitritayena tu
aparāsyena tadvaktrasaṃdhānaṃ tu samācaret // SvaT_2.240

evaṃ saumyasya vaktrasya saṃdhānaṃ tu kṛtaṃ bhavet
trirāhutiprayogeṇa dakṣiṇasyāpyayaṃ vidhiḥ // SvaT_2.241

pūrvavaktre 'pyathaivaṃ syād ūrdhvavaktraṃ śivānvitam
trirāhutiprayogeṇa vaktrasaṃdhiḥ prakīrtitaḥ // SvaT_2.242

mukhyamūrdhvaṃ smṛtaṃ vaktraṃ guṇatvamitareṣu tu
muktikāmasya dīkṣāyām ūrdhvavaktrasya mukhyatā // SvaT_2.243

pādalepāñjanādyā vai siddhīstu vividhāśca yāḥ
sadāśivāntagāḥ sarvāḥ pūrvavaktre tu homayet // SvaT_2.244

māraṇoccāṭanādau tu vidveṣe stambhane tathā
dakṣiṇe caiva vaktre tu homātsiddhiḥ parā bhavet // SvaT_2.245

śāntikaṃ pauṣṭikaṃ caiva saubhāgyākarṣaṇāni ca
saubhāgyārohasiddhiṃ tu uttare homayetsadā // SvaT_2.246

paścime nityakarmāṇi viniyogaḥ prakīrtitaḥ
ājyabhāgo hi hotavya ūrdhvavaktre tu paścime // SvaT_2.247

ājyapātrasya madhye tu darbho vai bhairaveṇa tu
nyasitavyo varārohe tato vai vartmakalpanā // SvaT_2.248

uccārya bhairavaṃ pātre saṃpātaṃ pātya vartmanā
nāḍītrayeṇa yugapat pātre bhāgatrayaṃ nyaset // SvaT_2.249

suṣumnāṃ madhyamārgasthāṃ dakṣe piṅgāṃ prakalpayet
iḍābhāge tu yattejo vāme saumyaṃ prakalpayet // SvaT_2.250

evaṃ tribhāgaṃ saṃkalpya sruvamāpūrya homayet
bhairaveṇaiva mantreṇāgnaye svāhāntameva ca // SvaT_2.251

agnibhāgāttu saṃgṛhya sruveṇājyāhutiṃ kṣipet
somabhāgastu somāya svāhetyante samuccaran // SvaT_2.252

dhāmādipraṇavādyaṃ ca sruveṇājyāhutiṃ kṣipet
agnīṣometi saṃjñe dve svāhānte dhāma cāditaḥ // SvaT_2.253

praṇavādyājyamadhyāttu sruvamāpūrya homayet
śuklapakṣe vidhirhyeṣa kṛṣṇapakṣe 'nyathā bhavet // SvaT_2.254

somabhāge bhavetsūryo hy agnisaṃjñā tu pūrvavat
agneḥ sūryasya madhyādvai āhutiṃ pratipādayet // SvaT_2.255

yataḥ sūryasya madhye vai amāvasyāṃ viśecchaśī
prāśanārthamato homo vaktrāṇāṃ bhairaveṇa tu // SvaT_2.256

cūḍādyā ye tu saṃskārā agnerbālāntasaṃsthitāḥ
prāpaṇārthāya sarveṣāṃ pūrṇāmekāṃ pradāpayet // SvaT_2.257

bhairavaṃ tu samuccārya śivāgniḥ sarvasiddhidaḥ
agniṃ tu proddharetpaścāt pātre saṃsthāpya rakṣayet // SvaT_2.258

kuṇḍasya cottare bhāge viṣṭarasya ca bāhyataḥ
praṇītaṃ kalpayettatra camasaṃ vāripūritam // SvaT_2.259

puṣpākṣatatilairyuktaṃ pavitraṃ tatra vinyaset
praṇavādi samāvāhya viṣṇunāma tato namaḥ // SvaT_2.260

āmantraṇapadenaiva viṣṇuṃ saṃsthāpya pūjayet
svāgatāsanapādyārghaiḥ tato vijñāpayettu tam // SvaT_2.261

paśvarthaṃ yajña ārabdha ātmārthaṃ vātha sādhakaiḥ
bhagavaṃstvatprasādena yāge niśchidratāstu naḥ // SvaT_2.262

tato 'gnau yajanaṃ kṛtvā bhairavaṃ tu prapūjayet
sthaṇḍiloktavidhānena anantādīnprakalpayet // SvaT_2.263

dhyātvā vaktrāṇi pañcādau yena yatkarma vāñchitam
tanmukhyavaktraṃ saṃkalpya mukhaṃ kuṇḍapramāṇataḥ // SvaT_2.264

bhāvayennava jihvāsatu vaktrevaktre pratiṣṭhitāḥ
prāgādyaṣṭau madhya ekā kāmyārthe diggatāstu yāḥ // SvaT_2.265

rājyārthā dāhajananī mṛtyudā śatrukārikā
vaśīkartryuccāṭanī syād arthadā muktidāyikā // SvaT_2.266

sarvasiddhipradā madhye tasmānmadhye tu homayet
pūṇā tu bhairaveṇaiva jihvānāṃ kalpanāya ca // SvaT_2.267

punaḥ pūrṇāhutiṃ caiva bhairaveṇa pradāpayet
jvālāgraṃ tu hṛdāgṛhya vahnicaitanyakalpitam // SvaT_2.268

ātmahṛtsthaṃ tu saṃkalpya yogapīṭhaṃ tu kalpayet
madhyajihvānusāreṇa agninābhau tu kandakam // SvaT_2.269

nālaṃ hṛdavadhi dhyātvā padmaṃ tatra vicintayet
patrāṣṭakasamopetaṃ sitavarṇaṃ sutejasam // SvaT_2.270

anantaṃ kalpayettatra dharmādicaraṇāntikam
oṃkāreṇa śivāntaṃ ca agnimūrtiṃ prakalpayet // SvaT_2.271

śikhā hṛdi sthitā yā tu dhruveṇotkīlayetpunaḥ
recakeṇa kṣipedvahnau sā mūrtirbhairavātmikā // SvaT_2.272

mūrtibhūtaṃ prakalpyaivam aṣṭātriṃśatkalāyutam
śodhyādhvānaṃ tu vinyasyed dīkṣākāle varānane // SvaT_2.273

bhairavaṃ pūjayitvā tu śāstradṛṣṭena karmaṇā
vaktrasaṃdhiśca vaktrabhyāṃ śivavaktrāgnivaktrayoḥ // SvaT_2.274

saṃdhāya caivaṃ jihvābhyāṃ nāḍīsaṃdhirato bhavet
mūlamantraṃ samuccārya agnināsāvinirgatam // SvaT_2.275

sthaṇḍilasthaśivālīnam ekārthaṃ caiva saṃdhayet
śuddhājyenāhutiśatam aṣṭotkṛṣṭaṃ varānane // SvaT_2.276

bhairavasya tu hotavyaṃ vaktrāṅgānāṃ daśāṃśakam
bhairavāṣṭakalokeśān daśamāṃśena homayet // SvaT_2.277

mūlamantraṃ samuccārya pūrṇāmekāṃ prapātayet
bhairavāpyāyanārthāya tathā pūrṇāṃ prapātayet // SvaT_2.278

punarnyūnātiriktārthaṃ niśchidrakaraṇāya ca
paścāddhomaḥ prakartavyo yathecchaṃ tu varānane // SvaT_2.279

sarvakāmaprado homas tilaiḥ śasto ghṛtānvitaiḥ
dhānyairdhanārthasiddhyarthaṃ ghṛtaguggulahomataḥ // SvaT_2.280

jāyate vipulā siddhir adhamā madhyamottamā
śvetāravindairājyāktaiḥ bilvaiśca śriyamāpnuyāt // SvaT_2.281

kśīrāktatilahomena śāntikarma varānane
sitaraktapītakṛṣṇaiḥ śamanākṛṣṭipauṣṭikam // SvaT_2.282

māraṇaṃ ca varārohe krameṇa parikalpayet
kundapuṣpaiḥ sutārthāya aśokaiḥ priyasaṃgamaḥ // SvaT_2.283

jātikuṭmalakaiḥ kanyā gāndharvī bakulodbhavaiḥ
nāgaistu nāgakanyā vai siddhārthaiḥ siddhakanyakā // SvaT_2.284

caṇyakaiścāpyapsaraso narendraḥ phalguṣeṇa tu
ghṛtāktena varārohe samantrī sapurohitaḥ // SvaT_2.285

rājñī putrasamopetā vaśaṃ yāti varānane
yakṣiṇī vaśamāyāti puṣpaiścaiva kadambajaiḥ // SvaT_2.286

vidyādharī kuyyakaiśca sādhayennātra saṃśayaḥ
mṛgīṃ baddhvā tilairhomaḥ padmabilvairadhiṣṭhitam // SvaT_2.287

bhakṣyairgrāsapramāṇaistu dhanyaiḥ prasṛtisaṃmitaiḥ
evaṃ homānusāreṇa sādhako vidhisaṃsthitaḥ // SvaT_2.288

pūjāhomarato nityaṃ yānyānkāmānsamīhate
tāṃstānsa sādhayatyeva bhairavasya vaco yathā // SvaT_2.289

iti śrīsvacchandatantre dvitīyaḥ paṭalaḥ

tṛtīyaḥ paṭalaḥ

adhivāsaṃ pravakṣyāmi yathāvadanupūrvaśaḥ
vāriṇā suviśuddhātmā kṛtakṛtyaḥ prasannadhīḥ // SvaT_3.1

bhasmoddhūlitadehastu mudrālaṅkārabhūṣitaḥ
jihmajenopavītena savāsā vā digambaraḥ // SvaT_3.2

sugandhigandhaliptāṅgaḥ puṣpasragdāmabhūṣitaḥ
divyābharaṇasampannaḥ suprasannaḥ subhāvitaḥ // SvaT_3.3

sudhūpitaḥ sutāmbūlaś candanāgurucarcitaḥ
mahadvārapradeśe tu sthitvā prāgiva bhāvitaḥ // SvaT_3.4

dvārādhyakṣān pūjayitvā puṣpaprakṣepaṇaṃ tataḥ
humphaṭkāraprayogeṇa tālāśabdaṃ vidhāya ca // SvaT_3.5

pārṣṇyadhohastasaṃyogād vighnaproccāṭanāya vai
pārṣṇyā bhūmigatān hanyāt tālayā cāntarikṣagān // SvaT_3.6

mantrairdivyān viśodhyaivaṃ yāgaharmyaṃ viśettataḥ
rakṣāṃ pūrvavadastreṇa paritaḥ parikalpayet // SvaT_3.7

varmaṇā māyārūpeṇāc chādyaiva tu makhālayam
tato dakṣiṇadigbhāge upaviśya varānane // SvaT_3.8

karanyāsaṃ yathāpūrvaṃ dahanotpūyane tathā
plāvanāpyāyane caiva sakalīkaraṇaṃ tathā // SvaT_3.9

pūrvavanmānasaṃ yāgam antardehe samācaret
śaktyādhāramanantaṃ ca dharmādicaraṇāvadhi // SvaT_3.10

gātrakāṇi tvadharmādyas tathā sandhānakīlakān
adhaśchādanamūrdhvaṃ ca padmakesarakarṇikāḥ // SvaT_3.11

puṣkarāṇi ca śaktīśca maṇḍalān maṇḍalādhipān
śivāntamāsanaṃ dadyāt pūrvarūpaṃ dhruveṇa tu // SvaT_3.12

mūrtibrahmakalāvyūhaṃ navatattvaṃ tritattvakam
dvātriṃśadakṣaraṃ devaṃ bhairavāṣṭakameva ca // SvaT_3.13

vidyāṅgāni tathā devīṃ kṣurikāṃ locanatrayam
śaktitrayaṃ paraṃ devam aṅgaṣaṭkasamanvitam // SvaT_3.14

mudrāmantrāṃśca dravyāṇi yathāsthānaṃ prakalpayet
saṃkalpya ca yathānyāyaṃ yathāyogaṃ prakalpayet // SvaT_3.15

sadyojātaṃ ca vāmaṃ ca aghoraṃ ca yaduktavān
puruṣeśau ca devasya dalasthāṃścopakalpayet // SvaT_3.16

hṛdayādīṃstataḥ pañca diśāsu vidiśāsu ca
pūrvato yāvadīśāntaṃ bhairavāvaraṇaṃ bahiḥ // SvaT_3.17

lokapālāṃstadastrāṇi pūrvādīśāntakāvadhi
astrāṇi lokapālāṃśca bhairavāṣṭakameva ca // SvaT_3.18

pañcabrahmāṇyathāṅgāni etānyāvaraṇāni hi
krameṇoccārayet sarvān yāvattadgarbhamaiśvaram // SvaT_3.19

mantrasandhānametaddhi paramīkaraṇaṃ śṛṇu
uccārayettato devaṃ hrasvadīrghaplutānvitam // SvaT_3.20

tāvaduccārayenmantraṃ yāvannirvāṇagocaram
adhaḥśakteryāvadūrdhvaṃ somasūryapathāntarā // SvaT_3.21

piṅgalāmadhyamārgeṇa varṇoccārakrameṇa tu
devatāpañcakaṃ śaktiṃ vyāpinīṃ samanonmane // SvaT_3.22

bhedayitvā kramāt sarvaṃ yāvadvai nidhanāntikam
nistaraṅgaṃ niradhvākhyaṃ sakalavyāpi conmanam // SvaT_3.23

tadadhyāsyānulomyena hṛtpadme viniveśayet
sarveṣvāvaraṇeṣvevaṃ devi tadvyāpakaṃ nyaset // SvaT_3.24

tena cādhiṣṭhitāḥ sarve sarvakāmaphalapradāḥ
yathā svarūpasaṃsthānavarṇā ye kathitā mayā // SvaT_3.25

tathā te viniyoktavyā mānase mānasena tu
karṇikāyāṃ tu saṃsthāpya dvidhāvasthaṃ ca bhairavam // SvaT_3.26

śuddhasphaṭikasaṃkāśaṃ sarvamantrairalaṃkṛtam
tatrāpi parito jñeyam anirdeśyamanāmayam // SvaT_3.27

yatra nāsti dvidhābhāvo na mantrādiprakalpanā
oṃkārabindunādānāṃ vilayaṃ taṃ vinirdiśet // SvaT_3.28

tatsthānaṃ durlabhaṃ matvā sambhavenna kadācana
yasya nāgraṃ ca mūlaṃ ca diśo vidiśastathā // SvaT_3.29

na śabdo nāpi cākāśaṃ dhyātvā tattu vimucyate
prathamaṃ mānasaṃ yāgaṃ paścāddravyasamanvitam // SvaT_3.30

ya evaṃ satataṃ kuryād daiśiko yāgatatparaḥ
svahaste sthaṇḍile liṅge maṇḍale caruke tathā // SvaT_3.31

jale cāgnau ca sampūjya samyag dīkṣāphalaṃ labhet
akṛtvā mānasaṃ yāgaṃ yo 'nyaṃ yāgaṃ samārabhet // SvaT_3.32

aśivaḥ sa tu vijñeyo na mokṣāya vidhīyate
ātmayāge kṛte caiva dehaśuddhiḥ prajāyate // SvaT_3.33

adhiṣṭhitaṃ śivenaiva tamācāryaṃ vinirdiśet
ātmanirdahanaṃ caiva mānasaṃ ca yaduktavān // SvaT_3.34

viditvā samyagācāryaḥ pāśahā sa śivaḥ smṛtaḥ
yatra yatra sthito deśe yaścaivaṃ tu vidhiṃ yajet // SvaT_3.35

brahmahāpi sa mucyeta kiṃ punaḥ śivatatparaḥ
sarvāvasthāgataścaiva viṣayairanurañjitaḥ // SvaT_3.36

sakṛt sampūjya mucyeta kiṃ punaryo dine dine
etattantroktavidhinā yaduktaṃ vidhipūrvakam // SvaT_3.37

ijyādi cānyatantre 'pi tadvaitat kāmikaṃ bhavet
nānāsiddhiguṇairyuktaṃ nānākāmaphalapradam // SvaT_3.38

yogasiddhiśca jāyeta muktiṃ ca labhate dhruvam
sadāśivo 'pi jānāti devāścaivāsurādayaḥ // SvaT_3.39

evaṃ tu mānasaṃ yāgaṃ kṛtvā bāhyaṃ samācaret
parāṃ vṛttimanudhyāyan dravyāṇyādau vilokayet // SvaT_3.40

sitacandanakarpūraṃ sudhūpaṃ sitavāsasī
puṣpāṇi divyagandhīni tilavrīhighṛtādikam // SvaT_3.41

cūtapallavadarbhāṃstu siddhārthān khaṭikāṃ tathā
karaṇīṃ kartarīṃ caiva pāśabandhanasūtrakam // SvaT_3.42

vārdhānīṃ śivakumbhaṃ ca tathedhmān paridhīnapi
samidho dantakāṣṭhaṃ ca carusthālīṃ srucaṃ sruvam // SvaT_3.43

taṇḍulāṃśca tathā kṣīram evamādīnyanekaśaḥ
tato 'rghapātramādāya kṣālayedastravāriṇā // SvaT_3.44

kavacenāvaguṇṭhyaiva praṇavena tu pūjayet
udakādibhiraṣṭāṅgaḥ pūrayettu varānane // SvaT_3.45

udakaṃ kṣīrakusumaṃ kuśasarṣapataṇḍulāḥ
praṇavenāsanaṃ sarvaṃ tato mūrtiṃ nyaset priye // SvaT_3.46

bhairavāvaraṇairyuktāṃ pūjayettāṃ yathākramam
gandhaiḥ puṣpaistathā dhūpair mantrasandhānapūrvakam // SvaT_3.47

mantavyaṃ paramaṃ tattvaṃ tataścaivāmṛtībhavet
pātrāṇāṃ tritayaṃ kalpyaṃ nirodhārthe vidhau tathā // SvaT_3.48

paśvarghe ca prakalpyaivaṃ śivahastaṃ prakalpayet
mantrasandhānakaṃ prāgvan nāḍīsandhānameva ca // SvaT_3.49

mūlamantramanusmṛtya hṛtkaṇṭhatālumadhyagam
bhrūmadhyaṃ śabdakūṭaṃ tat turyasthānaṃ vibhedayet // SvaT_3.50

vāmadakṣiṇamadhye tu viṣuvatsthena bhedayet
dvādaśāntaṃ paraṃ nītvā karastho mantravigrahaḥ // SvaT_3.51

tasyāpyanena nyāyena vilomena viśeddhṛdi
ātmano recakenaiva pūrakeṇa viśeddhṛdi // SvaT_3.52

nāḍīsandhānametaddhi śivena parikīrtitam
vyāpakaṃ tu śivaṃ dhyāyen mantramūrtimadhiṣṭhitam // SvaT_3.53

darbhaṃ saṃgṛhya cāstreṇa saptavārābhimantritam
pañcagavyāya pātraṃ tu śodhayettu śivāmbhasā // SvaT_3.54

astreṇa kṣālayettacca kavacenāvaguṇṭhayet
darbhāsanaṃ dhruveṇaiva maṇḍalaṃ tu prakalpayet // SvaT_3.55

tasyopari nyaset pātraṃ gomayādīni cāharet
pṛthakpātrasthitānyeva prokṣyāstreṇa śivāmbhasā // SvaT_3.56

gomayaṃ tu hṛdāmantrya gomūtraṃ śirasā dadhi
śikhayā varmaṇā kṣīram astreṇājyaṃ kuśodakam // SvaT_3.57

dhāmnā ca mantrayet paścād gomayādīni yojayet
pūrvasaṃskṛtapātre tu svamantrairgomayādikam // SvaT_3.58

saṃyojya mantrayetpaścāt taireva hṛdayādibhiḥ
praṇavena tu saṃkalpya anantaṃ mūrtivigraham // SvaT_3.59

dhāmāṅgāni ca bāhye tu sampūjyāvaraṇasthitim
mantrasandhānakaṃ kṛtvā amṛtīkaraṇaṃ tathā // SvaT_3.60

śivāmṛtaṃ tatsaṃcintya sampūjya sthāpayettataḥ
astrābhimantritaṃ darbhaṃ gṛhītvollekhanaṃ kuru // SvaT_3.61

yāvadbhūmau samantāttu saumyāsyo dakṣiṇe sthitaḥ
tataścaivoddharecchalyam ājalāntaṃ vyavasthitam // SvaT_3.62

recitaṃ bhāvayecchuddhaṃ mauktikādyaiḥ prapūrayet
samīkaraṇamastreṇa kavacena tu secanam // SvaT_3.63

ākoṭanamathāstreṇa tato mārjanalepane
astreṇa pañcagavyena gandhatoyena copari // SvaT_3.64

śivāmbhasāstrayuktena vikirāṇyabhimantrayet
saptakṛtvo 'stramantreṇa sthitvā mantre tu prāgdiśaḥ // SvaT_3.65

ūrdhvādho vikireddhānyāny astrabhūtāni cintayet
cāmareṇa suśubhreṇa astramantreṇa saṃharet // SvaT_3.66

aiśānyabhimukhānyeva nairṛtyā yāvadaiśvaram
pañcagavyena samprokṣya gandhāmbhobhiḥ śivāmbhasā // SvaT_3.67

dhruveṇa śriyamāvāhya padmahastāṃ sulocanām
śuklapuṣpāṇi muñcantīṃ sarvalakṣaṇasaṃyutām // SvaT_3.68

nīlotpaladalaśyāmāṃ yāgaharmyāvalokinīm
brahmasthānopaviṣṭāṃ tu dvārābhimukhabhadradām // SvaT_3.69

gandhapuṣpādibhiḥ pūjya śivakumbhaṃ prakalpayet
aiśānīṃ diśamāśritya pañcagavyena maṇḍalam // SvaT_3.70

gandhodakena saṃlipya śivāmbho 'streṇa prokṣayet
anantādyāsanaṃ dattvā dhruveṇāmaṇḍalāvadhi // SvaT_3.71

sarvadoṣavinirmuktaṃ kumbhaṃ candanalepitam
svastikādyaiścārcayitvā yavasiddhārthadūrvabhiḥ // SvaT_3.72

sitasūtreṇa saṃveṣṭya vastrapūtena cāmbhasā
sampūrya sarvataśchannaṃ cūtāśvatthādipallavaiḥ // SvaT_3.73

ratnagarbhauṣadhīyuktaṃ sahadevādibhirgaṇaiḥ
prokṣya cāstreṇa saṃgṛhya kavacenāvaguṇṭhitam // SvaT_3.74

āsanasyopari nyasyen mūlamantramanusmaran
kalādhvabhairavādīni nyasyārghādīn prakalpayet // SvaT_3.75

mudrāṃ baddhvā hṛdādīni pūjyānyagnidalādiṣu
gandhapuṣpapavitrādyaiḥ sitavastreṇa bhūṣayet // SvaT_3.76

vāmabhāge tu kumbhasya pañcagavyena maṇḍalam
śivāmbhasā tu samprokṣya praṇavenāsanaṃ nyaset // SvaT_3.77

samprokṣya ca śivāmbhobhir vārdhānīṃ maṅgalānvitām
kumbhavaccārcayitvā tām āsanasyopari nyaset // SvaT_3.78

gandhapuṣpapavitrādyaiḥ pūjayitvā tu vārdhanīm
uccāryāstraṃ krameṇāgre dravyāṇāṃ vārdhanīṃ nayet // SvaT_3.79

acchinnāmanulomena jaladhārāṃ tu pātayan
tatsthānāttu samuddhṛtya yāvatkoṇaṃ tu śāṅkaram // SvaT_3.80

ācāryaḥ kalaśaṃ paścād bhairaveṇa samuddharet
nayedvārdhānimārgeṇa tasmin saṃsthāpayetpunaḥ // SvaT_3.81

vārdhānīṃ sthāpayetpaścād astramantramanusmaran
viśeṣapūjāmubhayor gandhapuṣpapavitrakaiḥ // SvaT_3.82

mantrasandhānakaṃ kuryān nāḍīsandhimathobhayoḥ
vikirān saṃhitān pūrvaṃ vārdhānyāḥ kalpayedadhaḥ // SvaT_3.83

akṣatāstrāṇyanekāni śarakuntāsimudgarāḥ
cakrapaṭṭisavajrāditriśūlāntānyanekaśaḥ // SvaT_3.84

yogauko vyāpya sarvaṃ tu tiryagūrdhvamadhaḥ sthitāḥ
vārdhānyastrasya sarve te raśmibhūtā vyavasthitāḥ // SvaT_3.85

śiṣyasya dakṣiṇe haste vārdhānyastraṃ tu saṃhitam
tenaitaṃ yajñarakṣārthaṃ yāgādau kalaśaṃ nyaset // SvaT_3.86

naivedyaṃ vividhaṃ dattvā nutvā vijñāpayedvibhum
bhagavaṃstvatprasādena yāgaṃ nirvartayāmyaham // SvaT_3.87

sannidhānaṃ sadā tubhyam avighnārthaṃ sadā bhava
anujñātotthito yāyād arghahasto digīśvarān // SvaT_3.88

svanāmapadavinyāsān oṃkārādinamontagān
gandhapuṣpapavitrādyaiḥ pūjayettān prayatnataḥ // SvaT_3.89

indrādyanantaparyantāṃl lokapālān prapūjayet
tato maṇḍalakaṃ madhye yāgabhūmau prakalpayet // SvaT_3.90

pañcagavyena liptvādau gandhatoyena copari
śivāmbhasāstramantreṇa samprokṣya tvavaguṇṭhayet // SvaT_3.91

brahmasthānasya pūrveṇa gurūn pūjya vināyakam
vāyavye pūjayeddevi gandhapuṣpairanukramāt // SvaT_3.92

athaitāṃstu namaskṛtya ājñāṃ dattāṃ vibhāvayet
tatastu madhyadeśasthaṃ yogapīṭhaṃ prakalpayet // SvaT_3.93

pūrvoktena vidhānena bhairaveśaṃ varānane
pūjayitvā pavitrādyais trirāvaraṇasaṃyutam // SvaT_3.94

svadhyānaguṇasaṃyuktaṃ mudrālaṅkārabhūṣitam
mantrasandhānakaṃ pūrvaṃ nāḍīsandhānameva ca // SvaT_3.95

paramīkaraṇaṃ kuryād vyāpakena pareṇa tu
naivedyān vividhākārān dattvā mudrāṃ pradarśayet // SvaT_3.96

praṇipātaṃ japaṃ kṛtvā nivedya vidhipūrvakam
paścādbaliḥ pradātavyo mātṛṇāṃ bhūtasaṃhate // SvaT_3.97

bhūteśvarāṇāṃ deveśi kṣetrapālasya sarvataḥ
tataḥ snāyādathoddhūlya athavācamya suvrate // SvaT_3.98

tato 'gnikuṇḍaṃ gatvā tu pūrvavacchodhanaṃ tathā
bhairavaṃ pūjayettatra vidhidṛṣṭena karmaṇā // SvaT_3.99

agneḥ santarpaṇaṃ kuryāt sahasreṇa śatena vā
tataścaruṃ ca śrapayet sthālīṃ saṃgṛhya nirvraṇām // SvaT_3.100

śivāmbhasā tu prakṣālya kavacenāvaguṇṭhayet
candanādyairvilimpettāṃ mṛṣṭadhūpena dhūpayet // SvaT_3.101

sūtreṇa veṣṭayet kaṇṭhe varmabhūtena suvrate
darbheṇāstrasvarūpeṇa kalpayenmaṇḍalaṃ priye // SvaT_3.102

prokṣya caiva śivāmbhobhiḥ kavacenāvaguṇṭhayet
āsanaṃ tatra vinyasyed anantādiśivāntakam // SvaT_3.103

mūrtibhūtāṃ nyasetsthālīṃ tatrasthaṃ bhairavaṃ yajet
trirāvaraṇasaṃyuktaṃ gandhapuṣpairanukramāt // SvaT_3.104

mānasena prayogeṇa bhāvapuṣpairvarānane
cullīṃ samprokṣya cāstreṇa kuṇḍavaccārcayettataḥ // SvaT_3.105

tatra sthālīṃ samāropya paścādagniṃ nyasedadhaḥ
kṣīraṃ prokṣya śivāmbhobhis taṇḍulāṃśca samāsataḥ // SvaT_3.106

mantreṇāṣṭaśatenaiva prakṣipya pācayecchanaiḥ
mūlamantreṇa deveśi ekacittaḥ samāhitaḥ // SvaT_3.107

cālanodghāṭanādīni astramantreṇa kārayet
taptābhidhāraṃ susvinne aṅgaiścaiva prakalpayet // SvaT_3.108

tribhistribhirghṛtenaiva sruveṇa juhuyāt priye
bhūmau maṇḍalakaṃ kṛtvā praṇavenāvatārayet // SvaT_3.109

sthālīmājyopaliptāṃ tu śītāghāraṃ ca homayet
bhairaveṇa ṣaḍaṅgena vaṣaḍjātiyutena ca // SvaT_3.110

maṇḍalaṃ kuṇḍasāmīpye kṛtvā darbhāsanaṃ nyaset
sthālyāṃ tasyopari nyasya sampātaṃ mantrasaṃhitām // SvaT_3.111

Dwivedi prints sthā(lyāṃ līṃ) tasyopari

japannekaikayāhutyā pātayed bhairaveṇa tu
aṣṭotkṛṣṭaśatenaiva parāmṛtamanusmaran // SvaT_3.112

rajasyādau tato devi kartaryāṃ karaṇau tathā
khaṭikātilājyasampātaṃ mūlamantreṇa kārayet // SvaT_3.113

tribhāgaṃ kalpayitvā taṃ caruṃ sthālyāṃ tu saṃsthitam
śivāgnisādhakebhyaśca śivāyāgraṃ nivedayet // SvaT_3.114

dvitīyaṃ homayedagnau sādhakebhyastṛtīyakam
caruṃ pātre tu saṃgṛhya pūjayedbhairaveṇa tu // SvaT_3.115

puṣpadhūpādibhirnītvā dhāmnaitaṃ vinivedayet
hṛdādyāvaraṇasthānāṃ daśamāṃśaṃ nivedayet // SvaT_3.116

kalaśe 'pyevamevaṃ tu agnau homyaścaruḥ srucā
bhairavasya śataṃ homyam aṅgānāṃ tu daśāṃśakam // SvaT_3.117

sādhakebhyastu yaccheṣaṃ pidhāya sthāpayet priye
vināyake śataṃ homyaṃ bhūparigrahaṇe tathā // SvaT_3.118

adhivāse tathaiveha aṣṭottaraśataṃ hutiḥ
prāyaścittanimittaṃ tu anulomavilomake // SvaT_3.119

nyūnātirikte deveśi aṣṭottaraśataṃ hutiḥ
bhairavaṃ pūjayitvātha prārthyānujñāṃ varānane // SvaT_3.120

śiśoḥ karma prakartavyaṃ yathā bhavati tacchṛṇu
dvāre maṇḍalakaṃ kṛtvā darbhaṃ tasyopari nyaset // SvaT_3.121

praṇavenāsanaṃ kalpyaṃ śiṣyaṃ tasminniveśayet
samapādaṃ stabdhakāyaṃ saumyānanakṛtāñjalim // SvaT_3.122

guruḥ pūrvamukho 'streṇa prokṣayettaṃ śivāmbhasā
bhasmanā tāḍayenmūrdhni astramantreṇa cālabhet // SvaT_3.123

nābhyūrdhvaṃ trīṃstathā vārān nabhyadhastrīn prakalpayet
śivaṃ nyāsāṅgasahitaṃ pūjayedbhairaveṇa tu // SvaT_3.124

vastraṃ samprokṣya cāstreṇa kavacenāvaguṇṭhayet
pūjayedbhairaveṇaiva mukhaṃ pracchādayettathā // SvaT_3.125

hastābhyāṃ taṃ gṛhītvātha viśejjavanikāntaram
devasyābhimukhaṃ kṛtvā puṣpaṃ prāṇau pradāpayet // SvaT_3.126

prakṣepayettato dhāmnā mukhamudghāṭya darśayet
vidyāmantragaṇaiḥ sārdhaṃ kāraṇaṃ sasadāśivam // SvaT_3.127

ajñānapaṭanirmuktaḥ prabuddhaḥ paśurīkṣate
daṇḍavaddharaṇīṃ gatvā praṇipatya punaḥ punaḥ // SvaT_3.128

kṛtakṛtyaḥ prahṛṣṭātmā prahṛṣṭanayanaṃ śiśum
utthāpya hastān saṃgṛhya dakṣiṇāṃ mūrtimānayet // SvaT_3.129

tatra maṇḍalakaṃ kṛtvā puṣpeṇa praṇavāsanam
tasyopari śiśuṃ nyasya ūrdhvakāyamudaṅmukham // SvaT_3.130

guruḥ pūrvānanaḥ sthitvā prokṣaṇādīni kārayet
upaveśya tataḥ kṛtvā sakalīkaraṇe vidhim // SvaT_3.131

viśeṣaphalasiddhyarthaṃ mumukṣoḥ sādhakasya vā
gandhadigdhau karau kṛtvā astreṇa pariśodhayet // SvaT_3.132

kavacenāvaguṇṭhyaitau plāvayedamṛtena tu
anantamāsanaṃ kalpyaṃ bhairavāṅgāni vinyaset // SvaT_3.133

vyomnyātmānaṃ yojayitvā śiśoḥ śoṣyā tanuḥ priye
āgneyīṃ dhāraṇāṃ dhyātvā nirdahyāstreṇa taṃ śiśum // SvaT_3.134

dhūmajvālāvinirmuktaṃ dagdhakāyaṃ vibhāvayet
bhasmībhūtaṃ tataḥ śāntaṃ plāvayedamṛtena tu // SvaT_3.135

vyomavaccintayeddehaṃ caitanyaṃ kanakāgnivat
śaktinyāsaṃ nyasetpūrvaṃ kamalaṃ praṇavena tu // SvaT_3.136

tasyopari tadātmānaṃ dhyāyejjyotirmayaṃ śubham
mūrtimantraṃ samuccārya mūrtibhūtaṃ prakalpayet // SvaT_3.137

pūrvoddhṛtena mantreṇa plāvayedamṛtena tu
mantranyāso yathāpūrvam aṣṭātriṃśatkalāvadhi // SvaT_3.138

kalādhvānaṃ nyaset paścāc chāntyatītādyanukramāt
sphaṭikābhā tathā kṛṣṇā raktā śuklā ca pītakā // SvaT_3.139

śāntyatītādikā jñeyās tattvabhūtāstu tāḥ kalāḥ
dhāmnāvāhya tathāṅgāni nyasyāntaḥkaraṇaṃ bhavet // SvaT_3.140

ātmāntaḥkaraṇe yadvat tadvatpūjāṃ samārabhet
dhāma proccārya sandadhyāt sabāhyābhyantaraṃ punaḥ // SvaT_3.141

śivahaste vibhuṃ dhyātvā mantragrāmaṃ sujājvalam
dhāmoccārya ca sandhāya śiṣyamūrdhni karaṃ nyaset // SvaT_3.142

adhomukhena hṛtpṛṣṭhe śivahastena cālabhet
utthāpya dattvā puṣpaṃ tu añjalau bhairaveṇa tu // SvaT_3.143

praveśyābhyarcayecchambhuṃ śivamuccārya nikṣipet
nirgatya vandayeddevaṃ daṇḍavat triḥ pradakṣiṇam // SvaT_3.144

śivakumbhāgnimadhyasthaṃ sthaṇḍilasthaṃ ca vandayan
śivapūjāgnikāryādau sakalīkṛtavigrahaḥ // SvaT_3.145

nānyathā prāksvarūpeṇa pūjanārho bhavettu saḥ
nītvā kuṇḍasamīpaṃ taṃ śiṣyahastāviyogataḥ // SvaT_3.146

ātmasavye 'tha digbhāge maṇḍalaṃ praṇavena tu
praṇavenāsanaṃ dattvā tasyopari śiśuṃ nyaset // SvaT_3.147

upaveśya kare darbhaṃ bhairaveṇa samarpayet
mūlaṃ śiṣyasya hastasthaṃ sāgramācāryajaṅghayoḥ // SvaT_3.148

piṅgalā madhyamā nāḍī śiṣyadehādvinirgatā
saivātra darbhabhūtā tu gurunāḍyāṃ layaṃ gatā // SvaT_3.149

nāḍīsandhānahetvarthaṃ bhairaveṇāhutitrayam
tayā nāḍyā praveṣṭavyaṃ śiṣyasya hṛdaye sakṛt // SvaT_3.150

grahaṇākarṣaṇārthaṃ tu gṛhṇan muñcan punaḥ punaḥ
dīkṣākāle yataścaivaṃ tadarthaṃ nāḍisaṃhatiḥ // SvaT_3.151

śiṣyasyātha śirobhūmau bhairaveṇa vidhāya tu
sampātaṃ sarvamantraistu dhruveṇājyāhutiṃ kṣipet // SvaT_3.152

mūlamantraṃ samuccārya svā ityagnau prapātayet
heti śiṣyasya śirasi sampātaḥ śivacoditaḥ // SvaT_3.153

śiṣ.yadehe tu ye mantrāḥ sabāhyābhyantaraṃ sthitāḥ
kuṇḍasthāḥ pūjitā ye tu dhāmādyāvaraṇāntagāḥ // SvaT_3.154

yugapattarpaṇaṃ teṣāṃ sampātastena kīrtitaḥ
ekaikasyātra mantrasya āhutitritayena tu // SvaT_3.155

utthāpya ca tataḥ śiṣyaṃ tadarthaṃ mantratarpaṇam
bhairavāya śataṃ hutvā hṛdādau daśakaṃ hutiḥ // SvaT_3.156

dhāmnā cotthāya hotavyaṃ pūrṇāhutyānutarpayet
mantrāṇāṃ dīpanaṃ kuryād dhāmādyastrāvadhi kramāt // SvaT_3.157

huṃkāradvayamadhye tu mūlamantraṃ samuccaran
praṇavādiphaḍantena āhutīḥ pratipādayet // SvaT_3.158

hṛdādīnāṃ ca sarveṣāṃ jātiruktātra dīpane
pāśānāṃ bandhanārthāya mantrāṇāṃ dīpanaṃ smṛtam // SvaT_3.159

mantrāḥ karaṇabhūtāstu paśukāryasya sādhane
ācāryaḥ karaṇaṃ proktaḥ śivarūpo yataḥ smṛtaḥ // SvaT_3.160

krūrakārye tu kartavye mantrān sandīpya yojayet
krūrajātyanurūpeṇa vācakān yojayet sadā // SvaT_3.161

bhrukuṭīkarālavadanān vācyarūpān vicintayet
saumyajātiyutān saumye saumyarūpān vicintayet // SvaT_3.162

pāśakarma tato vakṣye kanyākartitasūtrakam
triguṇaṃ triguṇīkṛtya pāśabandhanasūtrakam // SvaT_3.163

śivāmbho 'streṇa samprokṣya kavacenāvaguṇṭhayet
pūjayitvā vidhānena gandhapuṣpādidhūpakaiḥ // SvaT_3.164

prasārayedgṛhītvā tan mūrdhādyaṅguṣṭhakāvadhi
śiṣyasya stabdhadehasya nāḍībhūtaṃ vicintayet // SvaT_3.165

suṣumnā madhyamā nāḍī sarvanāḍīsamanvitā
oṃkārādi svanāmnā tu namaskārāvasānakam // SvaT_3.166

śiṣyadehasthitāṃ nāḍīṃ sūtre saṃgṛhya yojayet
gandhapuṣpādibhiḥ pūjya kavacenāvaguṇṭhayet // SvaT_3.167

sannidhānāhutīstisraḥ svanāmapadajātikāḥ
śivāmbho 'streṇa samprokṣya śiṣyasya hṛdayaṃ punaḥ // SvaT_3.168

tāḍayedastrapuṣpeṇa hṛdi citsaṃhṛtā bhavet
huṃkāroccārayogena recakena viśeddhṛdi // SvaT_3.169

nāḍīrandhreṇa gatvā tu caitanyaṃ bhāvayecchiṣoḥ
kadambagolakākāraṃ sphurattārakasannibham // SvaT_3.170

hṛtsthaṃ chittvāstrakhaḍgena humphaṭkārāntajātinā
dhāmnā cāṅkuśarūpeṇa karṣecchaktyavadhi kramāt // SvaT_3.171

dvādaśāntaṃ tu saṃgṛhya sampuṭya hṛdayena tu
saṃhāramudrayā yojyaṃ sūtre nāḍīprakalpite // SvaT_3.172

vyāpakaṃ bhāvayitvā tu kavacenāvaguṇṭhayet
bhairaveṇāhutīstisraḥ sannidhānasya hetave // SvaT_3.173

dvitīyaḥ sūtradehastu pāśā yatra sthitāstvime
bandyāścedyāstathā dāhyāḥ sūtrasthāne na vigrahe // SvaT_3.174

pāśāstu trividhā bhāvyā māyīyāṇavakarmajāḥ
caitanyarodhakāstvete kāryakāraṇarūpiṇaḥ // SvaT_3.175

malaḥ karma nimittaṃ tu naimittikamataḥ param
ādhārarūpaṃ naimittaṃ śarīrabhuvanādikam // SvaT_3.176

nimittamabhilāṣākhyaṃ vicitrairheturūpakaiḥ
tāṃścāvalokayet sūtre bandhyabandhanahetutaḥ // SvaT_3.177

pāśānāṃ tāḍanaṃ kāryaṃ humphaṭkārāntajātinā
svanāmapraṇavādyena śāntyatītādyanukramāt // SvaT_3.178

puṣpeṇa tāḍayenmūrdhni grāhyaṃ hūmādi yojayet
huṃpha.kārāntayogenāgṛhya saṃhāramudrayā // SvaT_3.179

dhāmnā tu yojayet sūtre namaskārāntayoginā
evaṃ śāntyādikān pāśān sthānāt saṃgṛhya yojayet // SvaT_3.180

bhāvayettrividhān pāśān pañcatattvādhvavyāpakān
trayāṇāṃ vyāpikā śaktiḥ kriyākhyā pārameśvarī // SvaT_3.181

śāntyatītādibhedena pañcasaṃjñāpratiṣṭhitā
ādheyagraha ādhāraṃ gṛhītaṃ bhāvayet paśoḥ // SvaT_3.182

gandhapuṣpādibhiḥ pūjya sūtre pāśāṃśtu tarpayet
śāntyatītākrameṇaiva āhutīnāṃ trayaṃ trayam // SvaT_3.183

sannidhānāya pāśānām ataḥ pāśāṃstu dīpayet
svanāmajātiphaṭkāradhāmabhiśca trayaṃ trayam // SvaT_3.184

viśleṣakaraṇārthaṃ tu pāśānāṃ dīpanaṃ bhavet
dīptāḥ pāśāstato bandhyās tāḍanagrahaṇādinā // SvaT_3.185

sūtrasthāṃstāḍayetpuṣpaiḥ svadehasthāniva kramāt
dhāmnā ca sampuṭīkṛtya svanāmnā ca sakṛtsakṛt // SvaT_3.186

bandhane tu prayogo 'yaṃ sūtre granthīn pradāpayet
bandhane parimāṇaṃ ca karmaṇo viṣayasya ca // SvaT_3.187

ṣaṭtriṃśattattvamadhyastho bhuṅkte bhogaṃ na cānyathā
pāśān saṃsthāpya pātre tu saṃpātaṃ juhuyāt sakṛt // SvaT_3.188

pātrasampuṭamadhyasthān sthaṇḍile vinivedayet
nītvā samarpayet kumbhe pāśān saṃrakṣa he vibho // SvaT_3.189

darbhaṃ vimocayecchiṣyaṃ puṣpaṃ pāṇau pradāpayet
shtaṇḍile śivakumbhe ca śivāgnau ca prapūjayet // SvaT_3.190

tataḥ pradakṣiṇaṃ kṛtvā daṇḍavannipatedbhuvi
utthāpya pañcagavyādīn dadyādvai bhairaveṇa tu // SvaT_3.191

gomayena śucau deśe kāryaṃ maṇḍalakatrayam
ekasmin maṇḍale viṣṭaḥ pañcagavyaṃ śiśuḥ pibet // SvaT_3.192

upaviśya dvitīye tu carukaṃ prāśayedbudhaḥ
ācamya dantakāṣṭhaṃ tu tṛtīye maṇḍale sthitaḥ // SvaT_3.193

bhakṣayitvā ca deveśi tataścaiva vinikṣipet
pūrvaṃ paścāttathaiśordhvaṃ cottarasyāṃ ca śobhanam // SvaT_3.194

anyasyāmaśubhaṃ viddhi tasya homaḥ śataṃ bhavet
ācāryo juhuyāt paścāt prāyaścittaṃ śivena tu // SvaT_3.195

vidhernyūnātiriktasya cittavikṣepakarmaṇi
aṣṭottaraśataṃ hutvā prāyaścittād viśuddhyati // SvaT_3.196

paścātsantarpayeddhomasahasreṇa śatena vā
mantrāṃśca daśabhāgena vahnau naivedyadāpanam // SvaT_3.197

viśeṣapūjanaṃ cārghaṃ mudrābandhaṃ varānane
stotraṃ vādyaṃ tataḥ kṛtvā caruṃ prāśya visarjayet // SvaT_3.198

nirodhārgheṇa cārghaṃ tu dattvā caiva varānane
recakena tu saṃgṛhya bhairavaṃ tamanusmaran // SvaT_3.199

muṣṭinā pūritaṃ nītvā pūjayitvā varānane
agniṣṭhaṃ vai pūrakeṇa gṛhītvā sthāpayet punaḥ // SvaT_3.200

tatrasthaṃ pūjayitvā ca kalaśe tu vinikṣipet
kusumādibhirabhyarcya kumbha eva tu bhairavam // SvaT_3.201

prakṣipya caiva nirmālyaṃ gomayena spṛśet priye
śivāmbhasā tu samprokṣya śiṣye śayyāṃ prakalpayet // SvaT_3.202

gṛhiṇo darbhaśayyāṃ tu yatervai bhasmanā priye
pūrvāśirā gṛhī kāryo yatirvai dakṣiṇāśirāḥ // SvaT_3.203

tatra sthitasya śiṣyasya śikhābandhaṃ varānane
siddhārtharocanādyaiśca rakṣāṃ kuryādasiṃ smaran // SvaT_3.204

bhasmanā rocanādyaiśca astraprākāracintanam
kavacenāvaguṇṭhyaiva śiṣyaṃ tu svāpayettataḥ // SvaT_3.205

tataścaiva tu nirgatya balikarma samārabhet
balistu kalpitaḥ pūrvaṃ sarvabhūteṣvathādarāt // SvaT_3.206

taṃ tu saṃgṛhya deveśi pūrvādīśāntakaṃ kṣipet
bhūtā ye vividhākārā divyabhaumāntarikṣagāḥ // SvaT_3.207

pātālatalasaṃsthāśca śivayāge subhāvitāḥ
dhruvādisarvabhūtāśca aindrādyāśāsthitāśca ye // SvaT_3.208

svāhākārasamāyogāt tṛpyantūccārayan kṣipet
namaskāreṇa sampūjya gandhairdhūpairanukramāt // SvaT_3.209

pūrvādīśānaparyantam adhaścordhvaṃ samantataḥ
koṇasthān kṣetrapālāṃśca patitāñchvapacānapi // SvaT_3.210

baliṃ dattvā tu sarvebhya ācamya ca varānane
sakalīkaraṇaṃ kṛtvā krameṇa prāśayeccarum // SvaT_3.211

sahāyaiḥ sahito vīra ekacittaḥ samāhitaḥ
prāṅmukha udaṅmukho vā maṇḍalasthaḥ pṛthakpṛthak // SvaT_3.212

pañcagavyaṃ pibet pūrvaṃ carukaṃ dantadhāvanam
prāśyaivaṃ sakalīkṛtya rakṣāṃ pūrvavadeva ca // SvaT_3.213

yāgabūmau svapet pāścāc chiṣyaiḥ saha varānane
bhairavadhyānayogena samādhau jāgradeva vā // SvaT_3.214

svacchandatantre 'dhivāsapaṭalastṛtīyaḥ

caturthaḥ paṭalaḥ

adhivāsānantarabhāvinīṃ dīkṣāṃ prastāvayituṃ śrībhairava uvāca

pratyūṣe vimale kṛtvā śaucādyān purrvavatkramāt
sakalīkaraṇaṃ kṛtvā pūrvavat praviśedgṛham // SvaT_4.1

śiṣyaśca śucirācāntaḥ puṣpahastaḥ (...) guruṃ tataḥ
praṇamya śirasā (...) hṛṣṭo guroḥ svapnānnivedayet // SvaT_4.2

śubhān svapnān pravakṣyāmi aśubhāṃśca varānane
svapneṣu madirāpānam āmamāṃsasya bhakṣaṇam // SvaT_4.3

krimiviṣṭhānulepaṃ ca rudhireṇābhiṣecanam
bhakṣaṇaṃ dadhibhaktasya śvetavastrānulepanam // SvaT_4.4

śvetātapatraṃ mūrdhasthaṃ śvetasragdāma bhūṣaṇam
siṃhāsanaṃ rathaṃ yānaṃ dhvajaṃ rājyābhiṣecanam // SvaT_4.5

ratnāṅgābharaṇādīni tāmbūlaṃ phalameva ca
darśanaṃ śrīsarasvatyoḥ śubhanāryavagūhanam // SvaT_4.6

narendrairṛṣibhirdevaiḥ siddhavidyādharairgaṇaiḥ
ācāryaiḥ saha saṃvādaṃ kṛtvā svapne prasiddhyati // SvaT_4.7

nadīsamudrataraṇam ākāśagamanaṃ tathā
bhāskarodayanaṃ caiva prajvalantaṃ hutāśanam // SvaT_4.8

grahanakṣatratārāṇāṃ candrabimbasya darśanam
harmyasyārohaṇaṃ caiva prāsādaśikhare 'pi vā // SvaT_4.9

narāśvavṛṣapotebhataruśailāgrarohaṇam
vimānagamanaṃ caiva siddhamantrasya darśanam // SvaT_4.10

lābhaḥ siddhacaroścaiva devādīnāṃ ca darśanam
guṭikāṃ dantakāṣṭhaṃ ca khaḍgapādukarocanāḥ // SvaT_4.11

upvītāñjanaṃ caiva amṛtaṃ pāratauṣadhīḥ
śaktiṃ kamaṇḍaluṃ padmam akṣasūtraṃ manaḥśilām // SvaT_4.12

prajvalatsiddhadravyāṇi gairikāntāni yāni ca
dṛṣṭvā siddhyati svapnānte kṣitilābhaṃ vraṇaṃ tathā // SvaT_4.13

kṣatajārṇavasāṃgrāmataraṇaṃ vijayaṃ raṇe
jvalatpitṛvanaṃ ramyaṃ vīravīreśibhirvṛtam // SvaT_4.14

vīravetālasiddhaiśca mahāmāṃsasya vikrayam
mahāpāśoḥ saṃvibhāgaṃ labdhvā devebhya ādarāt // SvaT_4.15

ātmanā pūjayan devaṃ japan dhyāyan stuvannapi
suhutaṃ cānalaṃ dīptaṃ pūjitaṃ vā prapaśyati // SvaT_4.16

haṃsasārasacakrāhvamayūraśavarohaṇam
mātṛbhirbhairavaścaiva mātṛrudragaṇaiḥ saha // SvaT_4.17

bhairavaṃ bhairavīṃ dṛṣṭvā siddhyatyatra na saṃśayaḥ
śubhāḥ svapnā mayākhyātā aśubhāṃśca nibodha me // SvaT_4.18

tailābhyaṅgastathā pānaṃ viśanaṃ ca rasātale
andhakūpe ca patanam atha paṅke nimajjanam // SvaT_4.19

vṛkṣavāhanayānebhyaḥ patanaṃ harmyaparvatāt
kartanaṃ karṇanāsābhyām atha vā hastapādayoḥ // SvaT_4.20

patanaṃ dantakośānām ṛkṣavānaradarśanam
vetālakrūrasatvānāṃ tathaiva kālapūruṣāḥ // SvaT_4.21

kṛṣṇordhvakeśā malināḥ kṛṣṇamālyāmbaracchadāḥ
raktākṣī strī ca yaṃ svapne puruṣaṃ tvavagūhayet // SvaT_4.22

mriyate nātra saṃdeho yadi śāntiṃ na kārayet
gṛhaprasādabhedaṃ ca śayyāvastrāsaneṣu ca // SvaT_4.23

ātmano 'bhibhavaṃ saṃkhya ātmadravyāpahāraṇam
kharoṣṭraśvasṛgāleṣu kaṅkagṛdhrabakeṣu ca // SvaT_4.24

mahiṣolūkakākeṣu rohaṇam ca pravartanam
bhakṣaṇam pakvamāṃsasya raktamālyānulepanam // SvaT_4.25

kṛṣṇaraktāni vastrāṇi vikṛtātmā prapaśyati
hasanaṃ valganaṃ svapne mlānasragdāmadhāraṇam // SvaT_4.26

svamāṃsotkartanaṃ bandhaṃ kṛṣṇasarpeṇa bhakṣaṇam
udvāhaṃ ca tathā svapne dṛṣṭvā naiva prasidhyati // SvaT_4.27

aśubhā hyevamākhyātā vijñeyā deśikottamaiḥ
śubhāstatrānumedyāstu aśubheṣu tu homayet // SvaT_4.28

aṣṭottaraśataṃ dhāmnā prāyaścittādviśuddhyati
pūrvavat sakalīkṛtya vighnoccāṭanarakṣaṇam // SvaT_4.29

veṣṭanaṃ pūrvavat kuryāc chivambhaḥ śivahastakam
lokapālāṃstu saṃpūjya śivakumbhaṃ ca sthaṇḍilam // SvaT_4.30

agnikāryaṃ yathāpūrvaṃ pūrṇāhutiprapātanam
prāyaścittaṃ tataḥ paścād dusvapnārthaṃ yaduktavān // SvaT_4.31

evaṃ pūjādikaṃ kṛtvā visṛjya sthaṇḍilacchivam
nirmālyāpanayaṃ kṛtvā bhūmiṃ saṃśodhya pūrvavat // SvaT_4.32

nityakarma tataḥ kuryāt pūjāhomajapādikam
nityāhnike samāpte tu naimittikamathācaret // SvaT_4.33

upalipya śivāmbhobhir bramhmasthānaṃ prapūjayet
bhāvena gandhapuṣ.pādyaiḥ tato maṇḍalamālikhet // SvaT_4.34

karaṇīṃ khaṭikāṃ caiva bhairaveṇa prapūjayet
dhāmnā tu rajasāṃ pātaḥ sitādyaśvāgamoditaḥ // SvaT_4.35

niṣpanne maṇḍale snātvā nityakarma samācaret
nityakarmasamāptau tu kuryānnaimittikaṃ budhaḥ // SvaT_4.36

snānādi pūrvamantraiḥ sakalīkaraṇādikam
ātmarakṣāstraprākāradvārapālādipūjanam // SvaT_4.37

vighnoccāṭanadigbandhau bhūpātālakhavāsinām
astraprākāramāropya kavacenāvaguṇṭhanam // SvaT_4.38

udaṅmukhaṃ tūpaviṣṭaḥ karaśuddhyādi pūrvavat
śivāmbhaḥ śivahastaṃ ca arghatrayaprakalpanam // SvaT_4.39

lokapālāṃstu saṃpūjya śivakumbhaṃ prapūjayet
maṇḍalasyāgrato bhūtvā maṇḍalaṃ prokṣya cāsinā // SvaT_4.40

varmaṇā veṣṭayet paścāt praṇavenābhimantrayet
aṣṭottaraśataṃ dhāmnā rajodoṣairviśuddhyati // SvaT_4.41

caturdikṣvastraṃ saṃpūjya dvāre gandhādibhiḥ kramāt
prākāraṃ bhāvayedastraṃ maṇḍalaṃ praviśet tataḥ // SvaT_4.42

gurūn saṃpūjya vighneśaṃ puṣpādyaiḥ praṇavena tu
anantamāsanaṃ prāgvac chivāntaṃ praṇavena tu // SvaT_4.43

mūrtyādi pūrvannyasyed dhṛdādyāvaraṇāntagam
pūrvoktavidhinā pūjya naivedyāni nivedayet // SvaT_4.44

nirodhārgheṇa cārdhaṃ tu datvā caiva nirodhayet
japadhyānādikaṃ kṛtvā agniṣṭhaṃ bhairavaṃ yajet // SvaT_4.45

nāḍīsaṃdhānakaṃ triṣṭhaṃ kṛtvā saṃtarpayedvibhum
ātmano niṣkaloccāraṃ kṛtvā kumbhe niveśayet // SvaT_4.46

kalaśasthasya vāmena rocayet pūrayettataḥ
maṇḍalasthasya savyena punarvāmena rocayet // SvaT_4.47

agniṣṭhasya tu tattejo dakṣiṇena viśan smaret
evaṃ sādhanakaṃ kṛtvā tatastarpaṇamārabhet // SvaT_4.48

daśabhāgavibhāgena hutvā pūrṇāhutiṃ kṣipet
prāyaścittaviśuddhyarthaṃ kuryādaṣṭottaraṃ śatam // SvaT_4.49

vidheḥ pūrṇātiriktasya dhāmnā pūrṇāhutiṃ tataḥ
ācāryoṭhārdhahastastu maṇḍalaṃ praviśettataḥ // SvaT_4.50

saṃpūjya parameśānaṃ puṣpādyairardhapaścimam
mudrāṃ baddhvā praṇamyādau jānubhyāmavaniṃ gataḥ // SvaT_4.51

vijñāpayeta paśvarthaṃ prārabdhyoyaṃ makhottamaḥ
snānādhivāsanādyaṃ yan maṇḍale 'gnau ca yatkṛtam // SvaT_4.52

vidhānaṃ puṣkalaṃ samyak tvatprasādādihāstu tat
idānīṃ śiṣyadehe tu sakalīkaraṇādikā // SvaT_4.53

yojanyantādhvaśuddhistu tvatprasādāt prasiddhyatu
evamastvityanujñātaḥ parameśena vīrarāṭ // SvaT_4.54

labdhānujñaḥ prahṛṣṭātmā niṣkrāmenmaṇḍalādbahiḥ
paśvarthāya kṛtaṃ yattu tadgṛhītvārdhapātrakam // SvaT_4.55

dhāmnastu dakṣiṇe bhāge kārayenmaṇḍalaṃ guruḥ
praṇavāsanaṃ kuśairnyasya śuciṃ śiṣyaṃ niveśayet // SvaT_4.56

śivāmbho 'streṇa saṃtāḍya bhasmanā ca kuśaiḥ kramāt
maṇḍale kalpite śiṣyaṃ mūrtibhūtaṃ prakalpayet // SvaT_4.57

upaviśya karanyāsaṃ nirdāhādyastrapūrvakam
sabāhyābhyantaraṃ nyāsaṃ mantrasaṃdhānameva ca // SvaT_4.58

śivahastaḥ pradātavyo dhyātvā devaṃ sujājvalam
mūrdhni saṃpātayettejaḥ pāśāṅkuravināśanam // SvaT_4.59

utthāpya ca tato nītvā maṇḍalaṃ tu praveśayet
vastraṃ saṃprokṣya toyena kavacenāvaguṇṭhayet // SvaT_4.60

pūjayedgandhapuṣpādyair bhairaveṇābhimantrayet
netre baddhā tu netreṇa puṣpaṃ pāṇau pradāpayet // SvaT_4.61

akāmānnikṣipetpuṣpaṃ devasyābhimukhaṃ sthitaḥ
puṣpapātavaśānnāma kuryādvai sādhakasya ca // SvaT_4.62

mumukṣorgururicchātaḥ nāma vai sādhakasya vā
mukhamudghāṭya taṃ śiṣyaṃ śivāya praṇipātayet // SvaT_4.63

pradakṣiṇamataḥ kṛtvā maṇḍalegnau praṇamya ca
agnikuṇḍasamīpe tu ācāryaḥ paśunā saha // SvaT_4.64

ātmasavyetha digbhāge maṇḍalaṃ praṇavena tu
pūrvannāḍisaṃdhānaṃ tad arthaṃ cāhutitrayam // SvaT_4.65

saṃpātābhihutiṃ kṛtvā aṇutarpaṇameva ca
pūrṇāhutiṃ tato dattvā prāyaścittāni homayet // SvaT_4.66

dhāmnā cāṣṭaśataṃ paścāt pātayedāhutitrayam
jātyuddhāre dhruveṇaiva dvijatvāpādane tathā // SvaT_4.67

bījāhāre tathā deśabhāvaśuddhau dvijo bhavet
praṇavenāhutīstisro rudrāṃśāpādane tathā // SvaT_4.68

astreṇa prokṣayecchiṣyaṃ puṣpayuktena tāḍayet
recakena tato gatvā śiṣyadehe viśeddhṛdi // SvaT_4.69

oṃkārādi śivaṃ japtvā astramantraṃ phaḍantagam
viśleṣakaraṇaṃ kṛtvā caitanyasya vidhānataḥ // SvaT_4.70

chedayedastramantreṇa kavacenāvaguṇṭhayet
aṅkuśena samākṛṣya dvādaśānte tu kārayet // SvaT_4.71

tatrasthaḥ pudgalo grāhyaḥ saṃpuṭyaiva dhruveṇa tu
saṃhāramudrayā samyak pūrakeṇa viśeddhṛdi // SvaT_4.72

saṃskubhya sarasīkṛtya recayetpudgalaṃ punaḥ
tyajantaṃ devatāṣaṭkaṃ tataścāpi svakaṃ padam // SvaT_4.73

tatrasthaṃ pudgalaṃ gṛhya saṃpuṭya ca bhavena tu
saṃhāramudrayoddhṛtya śiṣyasya hṛdi yojayet // SvaT_4.74

bhairaveṇābhimantrya evam upavītaṃ śiśordadet
ādhānādyāvadantyeṣṭiṃ dvijatve saṃskṛto bhavet // SvaT_4.75

piṇḍasyāpādanaṃ jāteḥ āhutitritayena tu
caitanyasyāpi saṃskāram ādhānāntyeṣṭitaḥ param // SvaT_4.76

sūkṣmavijñānataḥ kṛtvā dvijatve saṃskṛto bhavet
śatahomaṃ sahasraṃ vā hutvā pūrṇāhutiṃ tataḥ // SvaT_4.77

samayī saṃskṛto hyevaṃ vacaneṣyārhatā bhavet
śravaṇe 'dhyayane home pūjanādau tathaiva ca // SvaT_4.78

caryādhyānaviśuddhātmā labhate padamaiśvaram
atha dīkṣādhvaśuddhyarthaṃ bhuktimuktiphalārthinām // SvaT_4.79

vidhānamucyate sūkṣmaṃ pāśavicchattikārakam
guruḥ saṃpṛcchate śiṣyaṃ dvividhaṃ phalakāṅkṣiṇam // SvaT_4.80

phalamākāṅkṣase yādṛk tādṛk sādhanamārabhe
vāsanābhedataḥ prāptiḥ sādhyamantrapracoditā // SvaT_4.81

mantramudrādhvadravyāṇāṃ homaḥ sādhāraṇaḥ smṛtaḥ
vāsanābhedato bhinnaḥ śiṣyāṇāṃ ca gurostathā // SvaT_4.82

sādhako dvividhastatra śivadharmyekataḥ sthitaḥ
śivamantraviśuddhādhvā sādhyamantraniyojitaḥ // SvaT_4.83

jñānavāṃścābhiṣiktaśca mantrārādhanatatparaḥ
trividhāyāstu siddhervai so 'trārhaḥ śivasādhakaḥ // SvaT_4.84

dvitīyo lokamārgastha iṣṭāpūrtavidhau rataḥ
karmakṛtphalamākāṅkṣañ śubhaikastho 'śubhojjhitaḥ // SvaT_4.85

tasya kāryaṃ sadā mantrair aśubhāṃśavināśanam
gṛhastho vā yatirvāsāv āśramaikatamasthitaḥ // SvaT_4.86

mumukṣurdvividhaḥ prokto nirbījo bījavānpunaḥ
bālabāliśavṛddhastrībhogabhugvyādhitātmanām // SvaT_4.87

eṣāṃ nirbījikā dīkṣā samayadivivarjitā
vidvaddvandvasahānā tu sabījā kīrtitā priye // SvaT_4.88

dīkṣānugrāhikā teṣāṃ samayācārasaṃyutā
viśeṣasamayācārā mantrākhye ye prakīrtitāḥ // SvaT_4.89

te 'tra pālyāḥ prayatnena mokṣasiddhimabhīpsatā
sabījā sā tuvijñeyā putrakācāryayoḥ sthitā // SvaT_4.90

gṛhastho vāśramī vātha yatiḥ saṃkalpya dīkṣayet
pāśasūtrakamādāya śiṣyadehe 'valambayet // SvaT_4.91

adhvānaṃ saṃdhayedagnau dhāmnā caiva vicakṣaṇaḥ
kumbhamaṇḍalavahnisthaś cādhvātmasthaḥ śiśośca yaḥ // SvaT_4.92

sūtrasthaścāpi caikatra adhvasaṃdhiḥ prakīrtitaḥ
ṣaḍvidhasyādhvamārgasya sādhāraṇagatasya tu // SvaT_4.93

kuṇḍe saṃkalpya saṃśodhyamadhvasaṃdhau tu homayet
mūlamantrāṣṭaśatikamadhvasaṃdhānahetutaḥ // SvaT_4.94

adhvāvalokanaṃ paścād vyāpyavyāpakabhedataḥ
bhuvanavyāptitā tattveṣv anantādiśivāntake // SvaT_4.95

vyāpakāni ca ṣaṭtriṃśat mantravarṇapadātmakāḥ
tattvāntarbhāvinaḥ sarve vācyavācakayogataḥ // SvaT_4.96

kalāntarbhāvinaste vai nivṛttyādyāśca tāḥ smṛtāḥ
hṛdādyā vācakāstāsāṃ bījāmantrāḥ prakīrtitāḥ // SvaT_4.97

ekikasyāḥ kalāyāśca pṛthagvyāptiṃ vibhāvayet
pṛthivyādikalā jñeyā brahmādyāḥ kāraṇāśca te // SvaT_4.98

evaṃ vyāptiṃ bhāvayitvā adhvopasthāpanaṃ bhavet
trirāhutiṃ dhruveṇaiva adhvaśuddhirato bhavet // SvaT_4.99

agnau tu pūjite deve adhvanyāse kṛte sati
tadeva pādādārabhya pṛthivyādikramānnyaset // SvaT_4.100

dhāmādhiḥ praṇavādiśca nivṛttyai ca namaḥ punaḥ
upasthāpanamantro 'yaṃ vyāptiṃ dhyātvādhvasaṃsthitām // SvaT_4.101

nivṛttyabhyantare pṛthvī śatakoṭipravistarā
tasyāṃ ca bhuvanānāṃ ca śatamaṣṭottarāvadhi // SvaT_4.102

aṣṭāviṃśatiḥ padāni varṇa eko 'tra saṃsthitaḥ
mantrau dvāveva vijñeyau adhvaṣaṭkaṃ vibhāvayet // SvaT_4.103

puṣpagandhādinā pūjya saṃnidhāvāhutitrayam
māyīyā bhuvanākārā malāḥ karma ca saṃsthitāḥ // SvaT_4.104

śarīrabhuvanākārā māyīyāḥ parikīrtitāḥ
bhogahetuśca karma syād abhilāṣo malo 'tra tu // SvaT_4.105

evaṃ pāśatrayaṃ bhāvyaṃ dīkṣāyāmadhvasaṃsthitam
tadviśuddhyai ca dīkṣā ca kriyate sā yathāvidhi // SvaT_4.106

ādau śaktiṃ nyaseddevi kalātattvasamanvitām
hṛdā saṃkalpya vāgīśīṃ vyāpikāṃ sarvayoniṣu // SvaT_4.107

śatarudrādyanantāntaṃ yonayo vividhāḥ sthitāḥ
samakālamṛtutvena vāgīśīṃ saṃnidhāpayet // SvaT_4.108

dhruveṇa pūjayetpuṣpair gandhadhūpairanukramāt
oṃkāreṇāhutistisro vāgīśīsaṃnidhāpane // SvaT_4.109

śiṣyaṃ saṃprokṣya cāstreṇa tāḍayedastramuccaran
recakenātmano gatvā chindyāttasyāsinā hṛdaḥ // SvaT_4.110

dhāmnākṛṣya tadātmānaṃ dvādaśānte nidhāpayet
dhruveṇa tatsthaṃ saṃpuṭya caitanyaṃ mudrayātmani // SvaT_4.111

pūrayedbhairaveṇaiva kumbhayedrecayettataḥ
dvādaśāntāttu saṃgṛhya yojayedbhavamudrayā // SvaT_4.112

ātmānamīśvaraṃ dhyātvā māyāṃ vāgīśvarīmapi
saṃyojya tasyāṃ caitanyaṃ śarīrāṇyadhvani sṛjet // SvaT_4.113

prākkarmavāsanāśeṣaphalabhogatvahetave
yugapadbhinnabhogāni deśakālaśarīrataḥ // SvaT_4.114

mantraśaktyā vipacyante pudgalāśca tathāvidhāḥ
bhinādehā visṛjyante garbhe vāgīśiyoniṣu // SvaT_4.115

dhāmnā ca yojayitvā ca juhuyādāhutitrayam
yugapatsarvagarbheṣu dehā vividharūpakāḥ // SvaT_4.116

bhairavecchāsusaṃpannaḥ śatarudrādyanantagāḥ
garbheṣu garbhaniṣpatti bhairaveṇāhutitrayam // SvaT_4.117

hutvā tu jananaṃ kāryaṃ punastenāhutitrayāt
sarvayoniṣu dehāste yugapadvṛddhimāgatāḥ // SvaT_4.118

bhoganiṣpattaye karma vyāparasahakāraṇam
tadabhāvānna bhogaḥ syāt tadarthaṃ mārjanaṃ smṛtam // SvaT_4.119

arjite [ārjite] sati bhoktavyo bhogo duḥkhasukhātmakaḥ
layaḥ paramayā prītyā sukhaduḥkhādike 'pyalam // SvaT_4.120

tisṛbhistisṛbhirhomaṃ dhāmnaiva triṣu kārayet
āhutīnāṃ śataṃ homyaṃ dhāmnā niṣkṛtaye punaḥ // SvaT_4.121

yatkarmabhogyarūpaṃ tu jātyāyurbhogalakṣaṇam
niṣkṛtyante viśuddhyettad bhūlokasamavasthitam // SvaT_4.122

saṃsārā daśacatvāraḥ saṃskārā aṣṭabhiḥ saha
catvāriṃśad dvijatvāya vakṣyante bhuvanādhvani // SvaT_4.123

yonirbījaṃ tathā bhāva āhāro deśa eva ca
eteṣāṃ śodhanaṃ devi rudrāṃśāpādanaṃ tathā // SvaT_4.124

atrāvalokanaṃ kṛtvā niṣ.kṛtyāmeva śuddhyati
viṣayā bhuvanākārā ye kecidbhogyarūpiṇaḥ // SvaT_4.125

bhuktakarmaphalāśeṣā niṣkṛtistena sā smṛtā
viśleṣo niṣkṛterbhogāt bhogābhāve sa hi smṛtaḥ // SvaT_4.126

bhoktṛtvaṃ viṣayāsaktir malakāryaṃ prakīrtitam
bhoktṛtvābhāvastatraiva śarīreṇa tu yatkṛtam // SvaT_4.127

viśleṣaḥ kriyate tasya paśormantraiḥ śivājñayā
dhāmnā cāhutayastisro viśleṣakaraṇāya ca // SvaT_4.128

āhutitritayaṃ dhāmnā pāśacchede 'pi dāpayet
pāśā dehe tu māyīyāḥ kalādyā bhūtakāvadhi // SvaT_4.129

śarīrakaraṇākārāḥ puruṣārthaprasiddhaye
bhogābhāvādvipadyante śarīrāṇi sahasradhā // SvaT_4.130

pāśacchede vidhistasya mantraiśca vidhicoditaiḥ
evaṃ pāśatrayasyāpi viśleṣo dīkṣayocyate // SvaT_4.131

śarīraśeṣabhaṅgena ekacaitanyabhāvanā
pūrṇāhutiṃ śivenaiva vauṣaḍjātiyutena ca // SvaT_4.132

śuddhatattvāgrasaṃsthaṃ tac caitanyaṃ kanakaprabham
uddhārāyāhutīstisraḥ punardhāmnā tu dāpayet // SvaT_4.133

tasmāt tattvādgṛhītvā tu caitanyaṃ malasaṃyutam
mudrayā prāgvidhānena ātmasthaṃ pūrayedddhṛdi // SvaT_4.134

kumbhitvā recya saṃgṛhya dvādaśāntād dhruveṇa tu
śiṣyadehe niveśyaitan nāḍīrandhreṇa pūrvavat // SvaT_4.135

tatsthīkaraṇahetvarthaṃ dhāmnā caivāhutitrayam
kalāśuddhyavasāne tu brahmāṇaṃ kāraṇādhipam // SvaT_4.136

svanāmapraṇavāhvānapūrvaṃ saṃtarpya cārpayet
śabdasparśo tyajet tasmin dhruvādyau nāmasaṃyutau // SvaT_4.137

svāhākāraprayogena tau brahmaṇi nivedayet
tisṛbhistisṛbhirhomāt puryaṣṭāṃśaṃ nivedayet // SvaT_4.138

āmantraṇavibhaktyā tu śrāvaṇāṃ tasya kārayet
brahmāṇaṃ pūjayitvā tu homaṃ kṛtvā visarjayet // SvaT_4.139

dhruveṇābhyarcya vāgīśīṃ saṃtarpya ca visarjayet
hutvāvalokayettatra viśuddhaṃ pāśajālakam // SvaT_4.140

prākkarmabhāvikasyātha abhāvaṃ bhāvayettadā
mumukṣornirapekṣatvāt prārabdhrekaṃ na śodhayet // SvaT_4.141

sādhakasya tu bhūtyarthaṃ prākkarmaikaṃ tu śodhayet
prākkarmāgāmi caikasthaṃ bhāvayitvā ca dīkṣayet // SvaT_4.142

śivadharmiṇyasau dīkṣā lokadharmiṇyato 'nyathā
prāktanāgamikasyāpi adharmakṣayakāriṇī // SvaT_4.143

lokadharmiṇyasau jñeyā mantrārādhanavarjitā
prārabdhadehabhede tu bhuṅkte sa hyaṇimādikān // SvaT_4.144

bhuktvā vrajedūrdhvaṃ guruṇā yatra yojitaḥ
sakale niṣkale vāpi śiṣyācāryavaśādbhaved // SvaT_4.145

nirvāṇe 'pi sabījāyāṃ karmābhāvādvipadyate
samayācārapāśaṃ hi dīkṣitaḥ pālayettu yaḥ // SvaT_4.146

taṃ pāśaṃ naiva śuddhyeta sā sabījā prakīrtitā
samayācārapāśaṃ tu nirbījāyāṃ viśodhayet // SvaT_4.147

dīkṣāmātreṇa muktiḥ syād bhakrimātrādguroḥ sadā
sadyonirvāṇadā dīkṣā nirbījā sā dvitīyakā // SvaT_4.148

atītanāgatārabdhapāśatrayaviyojikā
dīkṣāvasāne śuddhiḥ syād dehatyāge paraṃ padam // SvaT_4.149

evaṃ bhāvānusāreṇa śiṣyāṇāṃ guruṇā sadā
phalaṃ tu vividhākāraṃ niṣpādyeta sudīkṣayā // SvaT_4.150

acintyā mantraśaktirvai parameśamukhodbhavā
kriyā kāle prayoktavyā guruṇā bhaktipūrvikā // SvaT_4.151

viṣāṇamiva pāśānāṃ mantraiḥ kavalanaṃ dhruvam
karoti mantratattvajñaḥ śivāveśī guruḥ kṣaṇāt // SvaT_4.152

kalāsaṃdhānakaṃ kuryāc chuddhāśuddhadvirūpagam
śuddhamuccārayedhrasvam aśuddhaṃ dīrghameva ca // SvaT_4.153

ekatvaṃ bhāvayitvā tu līnaṃ śuddhaṃ vibhāvayet
praṇavādinivṛttistu pratiṣṭhā tadanantaram // SvaT_4.154

namaskārastadante tu kalāsaṃdhānakaṃ smṛtam
āvāhya sthāpya saṃpūjyāhutīstisraḥ prapātayet // SvaT_4.155

kalāsaṃdhānametaddhi vyāptiṃ tasyāvalokayet
gulphādārabhya nābhyantaṃ śiṣyadehe 'dhvakalpanam // SvaT_4.156

pratiṣṭhāyā bhavedvyāptiś caturviṃśatitattvikā
ṣaṭpañcāśadbhuvanikā trayoviṃśativarṇikā // SvaT_4.157

jñeyaikaviṃśatipadā trimantrā ca vidhīyate
mukhyā hyete smṛtāḥ pāśāḥ sūkṣmānantarvibhāvayet // SvaT_4.158

anyattantraprasiddhiṃ tu tanmātrendriyaśodhanam
ṣaṭkośānviṣayān pañca tadantarbhāvayetsadā // SvaT_4.159

viśeṣasthāpanaṃ kṛtvā pūjyā gandhādibhistataḥ
bhairaveṇāhutīstisraḥ tasyā vāgīśikalpanā // SvaT_4.160

svanāmāvāhanādyasya ardhahomādi pūrvavat
prokṣaṇaṃ tāḍanaṃ cheda ākarṣagrahaṇe tathā // SvaT_4.161

dhāmnāpūrya kumbhayitvā chittvātha grāhayetpunaḥ
yojanaṃ garbhadhāritvaṃ jananaṃ pūrvavatkramāt // SvaT_4.162

aiśvarīṃ mūrtimāsthāya tāḍanādīni kārayet
adhikārasthathā bhogo layo niṣkṛtireva ca // SvaT_4.163

śivarūpeṇa kartavyāḥ niṣkṛtiḥ śirasā punaḥ
viśleṣaśca hṛdā homyaḥ pāśacchedastathāsinā // SvaT_4.164

pūrṇāhutisamuddhāraṃ pūrvavadbhairaveṇa tu
sadāśivatanau sthitvā viśleṣādīni kārayet // SvaT_4.165

ātmasthaṃ pūrakeṇaiva tatsthaṃ recakavṛttitaḥ
svanāmnoccārayedviṣṇuṃ dhyātvāvāhya tu sthāpayet // SvaT_4.166

pūjayetpuṣpagandhādyaiḥ tarpaṇāhutitrayam
rasaṃ puryaṣṭakāṃśaṃ tu arpayedviṣṇave sadā // SvaT_4.167

visarjayettato viṣṇuṃ vāgīśīṃ ca visarjayet
kalāsaṃdhiryathāpūrvaṃ hrasvadīrghaprayogataḥ // SvaT_4.168

abhāvaṃ bhāvayettasmin pāśajāle tvanantake
kalādvayavinirmuktaḥ paśurūrdhvagamotsukaḥ // SvaT_4.169

tasyedānīṃ tṛtīyasyāṃ vidyāyāṃ yojya śodhayet
sthāpayitvā saṃpūjya juhuyādāhutitrayam // SvaT_4.170

evaṃ tu saṃmukhīkṛtya prāgivādhvāvalokanam
puṃstattvādyāvanmāyāntaṃ vidyāyā vyāptiriṣyate // SvaT_4.171

sapta tattvāni bhuvanasaptaviṃśatireva ca
padaviṃśatirākhyātā varṇāḥ sapta prakīrtitāḥ // SvaT_4.172

mantrau dvau ṣaḍvidhādhvānaṃ jñātvā vāgīśikalpanam
praṇavena samāvāhya vyāpinīṃ sarvayoniṣu // SvaT_4.173

samakālamṛtutvena dhyātvā saṃpūjya tarpayet
tataḥ śivāmbhasā śiṣyaṃ prokṣya cāstreṇa tāḍayet // SvaT_4.174

tenaiva cāstrabhūtena huṃphaṭkārayutena tu
ātmano revakenaiva śiṣyadehe viśeddhṛdi // SvaT_4.175

astramantreṇa saṃchedya viśeṣāśleṣyāstreṇa karṣayet
dvādaśāntāttu saṃgṛhya ātmasthaṃ pūrvavatkuru // SvaT_4.176

pūrakeṇātha saṃkumbhya recayitvā tu yojayet
pūrvavaddvyāpakaṃ tasya caitanyaṃ sarvayoniṣu // SvaT_4.177

yogādyaṃ layaparyantaṃ dhāmnā caivātra pūrvavat
śikhayā śatahomāttu vidyāyā niṣkṛtirbhavet // SvaT_4.178

praṇavādi tato rudram āvāhya sthāpya pūjayet
tato 'sya vinyaseddevi gandharūpe dhruvāhutī // SvaT_4.179

puryaṣakāṃśaṃ vinyasya visarjya rudradevatām
vāgīśīṃ ca visarjyaivaṃ kalāsaṃdhiśca pūrvavat // SvaT_4.180

hrasvadīrghavibhāgena vidyāṃ śāntau niyojayet
saṃdhānārthaṃ tu mūlena juhuyādāhutitrayam // SvaT_4.181

svanāmnāvāhanaṃ śānter vidhipūrvaṃ nivedanam
prameyabhāvanāṃ kṛtvā pūjayet kusumādibhiḥ // SvaT_4.182

trirāhutiṃ tu mūlena vidyātattvātsadāśivam
tattvānāṃ tritaye vyāptir varṇānāṃ traya eva ca // SvaT_4.183

padaikādaśikā jñeyā purāṇi daśa sapta ca
mantrau dvau ṣaḍvidho 'dhvaivaṃ mukhyāḥ pāśā ime smṛtāḥ // SvaT_4.184

sūkṣmapāśānanekāṃśca tadantarbhāvayetsadā
vagīśīṃ kalpayettatra pūrveṇa vidhināhutiḥ // SvaT_4.185

pūjanaṃ mūlamantreṇa tataḥ prokṣaṇatāḍanam
chedākarṣagrahaṃ caiva yogadhāritvajanma ca // SvaT_4.186

adhikārastathā bhogo layo vai pūrvavadbhavet
sarve te mūlamantreṇa āhutitritayena tu // SvaT_4.187

niṣkṛtau śatahomaṃ tu kavacena tu kārayet
viśleṣaṃ pāśachedaṃ tu kuryādastreṇa daiśikaḥ // SvaT_4.188

uddhārakaraṇātmasthatatsthīkārānbhavena tu
svanāmnā praṇavādyena īśamāvāhya pūjayet // SvaT_4.189

saṃpūjya hutvā saṃtarpya buddhyahaṃkṛtidyaṃśakam
svanāmnā praṇavādyaṃ tu svāhānte buddhimarpayet // SvaT_4.190

ahaṃkāraṃ tathāpyevaṃ hutvedaṃ kṣamayettataḥ
vāgīśīṃ pūjayitvā tu tarpayitvā visarjayet // SvaT_4.191

kalāsaṃdhānakaṃ pūrvaṃ śāntyatīte tu yojayet
hrasvadīrghavibhāgena juhuyādāhutitrayam // SvaT_4.192

dhruveṇa tattvasaṃdhānaṃ kartavyaṃ vidhivedinā
kalopasthāpanaṃ paścād dhruveṇa juhuyātpriye // SvaT_4.193

trirāhutiprayogeṇa svanāmapadamuccaran
śāntyatītāṃ samāvāhya sthāpayetpūjayetpunaḥ // SvaT_4.194

vyāptimālokya cādhvasthāṃ śivatattvagatāśca ye
bindurnādastathā śaktiḥ śivatattve vyavasthitāḥ // SvaT_4.195

padamekaṃ mantra eko varṇāḥ ṣoḍaśa kīrtitāḥ
bhuvanāni tu sūkṣmāṇi śāntyatīte tu bhāvayet // SvaT_4.196

śodhanīyā varārohe yāvatte śivaraśmayaḥ
śivasyordhve śivo jñeyo yatra yukto na jāyate // SvaT_4.197

ṣaḍadhvā caikato jñeyaḥ tasya saṃkhyāṃ punaḥ śṛṇu
kalāśca pañca vijñeyās tattvaṣaṭtriśadeva tu // SvaT_4.198

sacaturviṃśati jñeyaṃ bhuvanānāṃ śatadvayam
ekāśītipadānyatra varṇārdhaśatikā smṛtā // SvaT_4.199

mantrā ekādaśā jñeyā ityetaccādhvamaṇḍalam
etasmiñśuddhimāpane muktimāpnoti dīkṣitaḥ // SvaT_4.200

dhruveṇāvāhya vāgīśīṃ vinyaset pūrvavaddhutiḥ
saṃpūjya kusumādayistu tadyonau pūrvavatpaśum // SvaT_4.201

dhruveṇa sarvaṃ kartavyaṃ jananādilayāntakam
niṣ.kṛtau śatahomaṃ tu mūlamantreṇa kalpayet // SvaT_4.202

viśleṣapāśacchedābhyāṃ prāgvatkuryāddhruveṇa tu
graheṇātmasthatatsthatvaṃ praṇavena paśoḥ smṛtam // SvaT_4.203

sadāśivamathāvāhya mūlamantraṃ samuccaran
namaskāreṇa saṃsthāpya puṣpaiḥ saṃpūjya tarpayet // SvaT_4.204

manaḥ puryaṣṭakāṃśaṃ tu vinyasetkāraṇeśvare
praṇavādi samuccārya manaḥsaṃjñāṃ namastathā // SvaT_4.205

vinyasya pūjayetpaścāt saṃjñāsvāhāntameva ca
āhutitritayaṃ hutvā puryaṣṭāṃśādviśuddhyati // SvaT_4.206

tato visarjayeddevaṃ kāraṇaṃ ca sadāśivam
puṣpādibhiḥ samabhyarcya vāgīśīṃ tadanantaram // SvaT_4.207

tā tu saṃpūjya saṃtarpya vijñāpyā bhaktibhāvitā
kṣamasva devadeveśi paśvarthaṃ kheditā mayā // SvaT_4.208

idānīṃ noparoddhavyaṃ gaccha devi svaviṣṭapam
visarjyaivaṃ kalā bhāvyā śāntyatītā layaṃ gatā // SvaT_4.209

svaśaktyādhāraparyante susūkṣmābhāvasaṃsthite
ātmatattvavibhāgena dhāmnā vai juhuyācchatam // SvaT_4.210

saśaboccārayogena ātmatattve tu homayet
māyātattvāvadhi jñeyaṃ daiśikena mahādhvare // SvaT_4.211

vidhivaikalyakarmārthaṃ prāyaścittaviśuddhaye
vidyātatve tu hotavyaṃ śatamaṣṭottaraṃ priye // SvaT_4.212

upāṃśūccarayogena vidyātattve tu homayet
sadāśivāntamadhvānaṃ vidyātattvaṃ vinirdiśet // SvaT_4.213

mantroccaravolomena prāyaścittaṃ tu yadbhavet
tadviśuddhyai sa homaḥ syād vidyātattve tu yaḥ kṛtaḥ // SvaT_4.214

manovijñānavaikalyāt prāyaścittaṃ tu yadbhavet
tacchuddhyarthaṃ śive tattve mūlamantreṇa homayet // SvaT_4.215

mānasena prayogena śaktyante 'dhvani saṃsthitam
tattvatrayaviśuddhyante śikhācchedaṃ tu kalpayet // SvaT_4.216

adhvāntasthāṃ parāṃ śāntām anaupamyāmanāmayām
vyāpinīṃ sarvatattvānāṃ sarvakāraṇakāraṇam // SvaT_4.217

dhyātvā śiśoḥ śikhāgre tu puṣpāgre jalabinduvat
kartarīṃ śikhayāmantrya śikhayā cchedayecchikhām // SvaT_4.218

śikhāṃ samarpya cānyasya nirgacchetsa saśiṣyakaḥ
snānaṃ samācarecchiṣyaḥ gurorācamanaṃ bhavet // SvaT_4.219

snānamuddhūlanaṃ vātha ācaretsvecchayā guruḥ
praviśya sakalīkṛtya pūrṇayā juhuyācchikhām // SvaT_4.220

hutvā nirgamya cācamyākṣālya sruksruvakartarīḥ
praviśya sakalīkṛtya śivahastānupūjanam // SvaT_4.221

tatastu maṇḍale paścāt pūjayetparameśvaram
puṣpādibhiraśeṣaistu tato vijñāpayecchivam // SvaT_4.222

bhagavaṃstvatprasādena adhvaṣṭakavyavasthitam
paśuṃ saṃgṛhya saṃśodhya śikhācchedāvasānakam // SvaT_4.223

tvanmukhoktavidhānaṃ tu leśato vartitaṃ mayā
tvacchaktyaiva tu gantavyam āśu dhruvapadaṃ śivam // SvaT_4.224

idānīṃ yojane karma tavājñānuvidhāyinaḥ
ājñā me dīyatāṃ nātha śiṣyaṃ saṃyojayāmyaham // SvaT_4.225

labdhānujñātamātmānaṃ prahṛṣṭo nirgataḥ purāt
ardhahasto vrajedagnim śiṣyamāhūya prokṣayet // SvaT_4.226

pūrvavaccāsanasthasya sakalīkaraṇādikam
antaḥkaraṇavinyāsaṃ nāḍīsaṃdhānapūrvakam // SvaT_4.227

pūjanaṃ tarpaṇaṃ cāgnau mantrāṇāṃ ca śivasya ca
daśabhāgavibhāgena yathā dravyānusārataḥ // SvaT_4.228

mantrānsaṃśodhayetpaścāt sakalīkaraṇe sthitān
sakṛdāhutiyogena adhikāro vivarjyatām // SvaT_4.229

sakalīkaraṇatvena na kadācitpaśoḥ punaḥ
yojanīyaṃ prayogaṃ tu adhunā kathayāmi te // SvaT_4.230

jñātvā cārapramāṇaṃ tu prāṇasaṃcārameva ca
ṣaḍvidhādhvavibhāgaṃ tu prāṇaikatra yathāsthitam // SvaT_4.231

haṃsoccāraṃ tu varṇaiśca kāraṇatyāgameva ca
śūnyaṃ samarasaṃ jñeyaṃ tyāgaṃ saṃyogamudbhavam // SvaT_4.232

bhedanaṃ ca padārthānāṃ bhāvaprāptivaśātpunaḥ
ātmavidyāśivavyāptim evaṃ jñātvā tu yojayet // SvaT_4.233

tadvibhāgaṃ pravakṣyāmi yathā jñāyeta tattvataḥ
ṣaṭtriṃśadaṅgulaścāro hṛtpadmādyāvaśaktitaḥ // SvaT_4.234

tuṭiṣoḍaśamānena kālena kalitaḥ priye
saṃcarantaṃ vibhāgena yathāvattaṃ śṛṇuṣva me // SvaT_4.235

hṛtpadmādyāvadayanaṃ bhāgamekaṃ tyajettu saḥ
nāsikāgre dvitīyaṃ tu śaktyante tu tṛtīyakam // SvaT_4.236

tatrastho vinivarteta yāvattattvaṃ na vindati
vidite tu pare tattve tatrastho 'pi na bādhyate // SvaT_4.237

śaktyā cādho yadā gacched abudhastu tadā bhavet
hṛdgataḥ punaruttiṣṭhed budhyamānaḥ sa ucyate // SvaT_4.238

śaktiṃ prāpya budho jñeyaḥ vyāpinyaṃśe prabuddhatā
atītaḥ suprabuddhastu unmanastvaṃ tadā bhavet // SvaT_4.239

na kālo na kalā cāro na tattvaṃ naca kāraṇam
sunirvāṇaṃ paraṃ śuddhaṃ gurupāramparāgatam // SvaT_4.240

tadvoditvā vimucyeta gatvā bhūyo na jāyate
adhvaṣṭkaṃ yathā prāṇe saṃsthitaṃ kathayāmi te // SvaT_4.241

āpādānmūrdhaparyantaṃ citeḥ saṃvedanaṃ hi yat
bhuvanādhvā sa vijñeyas tattvādhvā ca tathaiva hi // SvaT_4.242

kalākalitasaṃtānaḥ prāṇaḥ saṃcarate sadā
nivṛttiśca pratiṣṭhā ca adhobhāge pravartike // SvaT_4.243

vidyā śāntistathā cordhve śāntyatītā tvadhiṣṭhikā
tadatītaḥ paro bhāvaḥ tadūrdhvam. padamavyayam // SvaT_4.244

evaṃ bindukalā jñeyā nādaśaktyātmikāśca yāḥ
vyāpinyādyātmikā yāśca vyāpyavyāpakabhedataḥ // SvaT_4.245

prāṇaikasaṃsthitāḥ sarvāḥ ṣaṭtyāgātsaptame layaḥ
kalādhvaivaṃ samākhyāto varṇādhvānaṃ nibodha me // SvaT_4.246

varṇāḥ śabdātmakāḥ sarve jagatyasmiṃścarācare
sthitāḥ pañcaśatā bhedaiḥ śāstreṣvānantyakoṭiṣu // SvaT_4.247

śabdātprāṇaḥ samākhyātas tasmādvarṇāstu prāṇataḥ
utpadyante layaṃ yānti yatra śabdo layaṃ gataḥ // SvaT_4.248

śabdātīto varārohe tattvena saha yujyate
yuktaḥ sarvagato devi dharmādharmavivarjitaḥ // SvaT_4.249

nādho nirīkṣate bhūyaḥ śivatattvaṃ gato yadā
adho vai yātyadharmeṇa dharmeṇordhvaṃ vrajetpunaḥ // SvaT_4.250

vijñānena dvayaṃ tyaktvā sarvagastu bhavediha
varṇādhvaivaṃ samākhyātaḥ padādhvā procyate 'dhunā // SvaT_4.251

ekāśītipadānyeva vidyārājasthitānyapi
varṇātmakāni tānyatra varṇāḥ prāṇātmakāḥ sthitāḥ // SvaT_4.252

tasmādevaṃ padānyatra tāni prāṇakrameṇa tu
padādhvaivaṃ samākhyātaḥ mantrādhvānaṃ nibodha me // SvaT_4.253

mantrikādaśikā yā tu sā ca haṃse vyavasthitā
padikādaśikā sā ca prāṇe carati nityaśaḥ // SvaT_4.254

akāraśca ukāraśca makāro bindureva ca
ardhacandro nirodhī ca nādo nādānta eva ca // SvaT_4.255

śaktiśca vyāpinī caiva samanaikādaśī smṛtā
unmanā ca tato 'tītā tadatītaṃ nirāmayam // SvaT_4.256

mantrā evaṃ sthitāḥ prāṇe haṃsoccārastathocyate
hakārastu smṛtaḥ prāṇaḥ svapravṛtto halākṛtiḥ // SvaT_4.257

akāreṇa yadā yukta ukāracaraṇena tu
makāramātrayā yukto varṇoccāro bhavetsphuṭaḥ // SvaT_4.258

binduḥ śiraḥsamāyogāt susvaratvaṃ prapadyate
nādo 'sya vadanaṃ proktaḥ vadanaṃ śabdamīrayet // SvaT_4.259

anenaiva ca yogena haṃsaḥ puruṣa ucyate
brahmaviṣṇvīśamārgeṇa caranvai sarvajantuṣu // SvaT_4.260

śaktitattve layaṃ yāti vijñānenordhvatāṃ vrajet
vyāpinīṃ samanāṃ tyaktvā vrajedunmanayā śivam // SvaT_4.261

śivatattvagato haṃso na caret vyāpako bhavet
haṃsoccāraḥ samākhyātaḥ kāraṇaiśca samanvitaḥ // SvaT_4.262

hakāraḥ prāṇaśaktyātmā akāro brahmavācakaḥ
hṛdi tyāgo bhavettasya ukāro viṣṇuvācakaḥ // SvaT_4.263

kaṇṭhe tyāgo bhavettasya makāro rudravācakaḥ
tālumadhye tyajettaṃ tu binduścaiveśvaraḥ svayam // SvaT_4.264

tyāgastatra bhruvormadhye nāde vācyaḥ sadāśivaḥ
lalāṭānmūrdhaparyantaṃ tyāgastasya vidhīyate // SvaT_4.265

śaktivyāpinīsamanās tāsāṃ vācyaḥ śivo 'vyayaḥ
mūrdhamadhye tyajecchaktiṃ tadūrdhve vyāpinīṃ tyajet // SvaT_4.266

samanāṃ unmanāṃ tyaktvā ṣaṭtyāgātsaptame layaḥ
sūkṣmasūkṣmatarairbhāvair evamevaṃ tyajetpriye // SvaT_4.267

sthūlasthūlatarairbhāvair nānāsiddhiphalapradaiḥ
sūkṣmo 'tyantaṃ paro bhāvas tv abhāvaḥ sa vidhīyate // SvaT_4.268

unmanā tvaparo bhāvaḥ sthūlastasyāparo mataḥ
tasyāparaṃ punaḥ śūnyaṃ saṃsparśaṃ ca tato 'param // SvaT_4.269

śabdo jyotiḥ tato mantrāḥ kāraṇā bhuvanāni ca
pañcabhūtātmabhuvanaṃ kāraṇaiḥ samadhiṣṭhitam // SvaT_4.270

bhuvanaṃ cintayedyastu vakṣyamāṇaikarūpakam
bhuvaneśatvamāpnoti śivaṃ dhyātvā tu tanmayaḥ // SvaT_4.271

brahmādikāraṇānāṃ ca sādhane vigrahaṃ smaran
pūrvoktalakṣaṇaṃ yaśca tanmayatvamavāpnuyāt // SvaT_4.272

mantriśca mantrasiddhistu japahomārcanādbhavet
pūrvoktarūpakadhyānāt siddhyantyatra na saṃśayaḥ // SvaT_4.273

jyotirdhyānāttu yogīndro yogasiddhimavāpnuyāt
tanmayatvaṃ yadāpnoti yogināmadhipo bhavet // SvaT_4.274

śabdadhyānācca śabdātmā vāṅmayāpūrako bhavet
sparśadhyānācca sparśātmā jagataḥ kāraṇaṃ bhavet // SvaT_4.275

śūnyadhyānācca śūnyātmā vyāpī sarvagato bhavet
samanadhyānayogena yogī sarvajñatāṃ vrajet // SvaT_4.276

unmanyā tu paraṃ sūkṣmam abhāvaṃ bhāvayetsadā
sarvendriyamanotītas tv alakṣyo 'bhāva ucyate // SvaT_4.277

abhāvaṃ bhāvyaṃ bhāvena bhāvaṃ kṛtvā nirāśrayam
sarvopādhivinirmuktam abhāvaṃ labhate padam // SvaT_4.278

eṣa te kāraṇatyāgaḥ kālatyāgaṃ nibodha me
tuṭiṣoḍaśasaṃyuktaḥ prāṇastu samudāhṛtaḥ // SvaT_4.279

tuṭadvayaṃ samāśritya ekaiko bhairavaḥ sthitaḥ
ahorātravibhāgena kurvantyudayameva te // SvaT_4.280

navamastu paro devaḥ tejasastūdayanti te
sarvaṃ kālaṃ tyajetprāṇe yathāvatkathayāmi te // SvaT_4.281

tuṭayaḥ ṣoḍaśaivoktāḥ kālasya karaṇaṃ tu tāḥ
tadādiḥ saṃsthitaḥ kālaḥ sarvaṃ carati vāṅmayam // SvaT_4.282

tuṭirlavo nimeṣaśca kāṣṭhā caiva kalā tathā
muhūrtaścāpyahorātraḥ pakṣo māsa ṛtustathā // SvaT_4.283

ayanaṃ vatsaraścaiva yugaṃ manvantaraṃ tathā
kalpaścaiva mahākalpaḥ śaktyante taṃ parityajet // SvaT_4.284

vyāpinyante paraḥ kālaḥ sa tadaṅgī tyajettu tam
sa ca saptadaśo jñeyaḥ parārdhaparataḥ sthitaḥ // SvaT_4.285

parārdhaḥ corr.

so 'pi cāṣṭādaśo devi samanānte tu taṃ tyajet
sarvakālaṃ tu kālasya vyāpakaḥ paramo 'vyayaḥ // SvaT_4.286

unmanyante pare yojyo na kālastatra vidyate
nityo nityodito vyāpī ādirūpaṃ na saṃtyajet // SvaT_4.287

taṃ ca nityoditaṃ prāpya tanmayo jāyate sadā
kālatyāgo bhavedevaṃ śūnyabhāvastvathocyate // SvaT_4.288

ūrdhvaśūnyamadhaḥśūnyaṃ madhyaśūnyaṃ tṛtīyakam
śūnyatrayaṃ calaṃ hyetat tadadho madhya ūrdhvataḥ // SvaT_4.289

caturthaṃ vyāpinīśūnyaṃ samanāyāṃ ca pañcamam
unmanāyāṃ tathā ṣaṣṭhaṃ ṣaḍete sāmayāḥ sthitāḥ // SvaT_4.290

tattvenādhiṣṭhitāḥ sarve sāmayā api siddhidāḥ
ṣaṭ śūnyāni parityajya saptame tu layaṃ kuru // SvaT_4.291

tacchūnyaṃ tu paraṃ sūkṣmaṃ sarvāvasthāvivarjitam
aśūnyaṃ śūnyamityuktaṃ śūnyaṃ cābhāva ucyate // SvaT_4.292

abhāvaḥ sa samuddiṣṭo yatra bhāvāḥ kṣayaṃ gatāḥ
sattāmātraṃ paraṃ śāntaṃ tatpadaṃ kimapi sthitam // SvaT_4.293

yatra yatra ca nādādisthūlā anye 'pi saṃsthitāḥ
tatra tatra paraṃ śūnyaṃ sarvaṃ vyāpya vyavasthitam // SvaT_4.294

tadeva bhavati sthūlaṃ sthūlopādhivaśātpriye
sthūlasūkṣmaprabhedena tadekaṃ saṃvyavasthitam // SvaT_4.295

tatprāpya tanmayatvaṃ ca labhate nātra saṃśayaḥ
śūnyabhāvaḥ samākhyātaḥ sāmarasyaṃ nibodha me // SvaT_4.296

ātmanyekaḥ samaraso mantre jñeyo dvitīyakaḥ
tṛtīyaṃ nāḍigaṃ kuryāc chaktau kuryāccaturthakam // SvaT_4.297

vyāpinyāṃ pañcamaṃ proktaṃ samanāyāṃ tu ṣaṣṭhakam
tātvaḥ samaraso devi saptamastu vidhīyate // SvaT_4.298

śiṣyātmānaṃ tu saṃgṛhya pūrvoktavidhinā kramāt
paścādātmani saṃyojya lolībhūtaṃ vicintayet // SvaT_4.299

pūrakaṃ kumbhakaṃ kṛtvā samānena nirodhayet
yāvatyo nāḍayo devi tiryagūrdhvamadhaḥsthitāḥ // SvaT_4.300

samānena samākṛṣṭā ekībhūtā bhavanti tāḥ
tāsu ye vāyavaste 'pi prāṇe samarasīgatāḥ // SvaT_4.301

nāḍayastu suṣumnāyām ekībhūtā vyavasthitāḥ
tato vai uccarenmantraḥ nāde līnaṃ vicintayet // SvaT_4.302

mantra ātmā tathā nāḍī evaṃ samarasībhavet
vāmadakṣiṇamadhye tu tato nādaṃ pramocayet // SvaT_4.303

setubandhaṃ ca taṃ mārgaṃ yatra gatvā na jāyate
brahmā viṣṇuśca rudraśca īśvaraḥ śiva eva ca // SvaT_4.304

ete 'tra samatāṃ yānti anyathā tu pṛthak pṛthak
tasminsamuccarennādaṃ yāvacchaktau layaṃ gataḥ // SvaT_4.305

śaktimadhyagato nādaḥ śaktyātmā tu vidhīyate
sarvaṃ śaktimayaṃ tatra sarvaṃ samarasībhavet // SvaT_4.306

tadūrdhvaṃ vyāpinīṃ prāpya sarvaṃ tanmayatāṃ vrajet
samantādvyāpnuyādyasmād vyāpinītyabhidhīyate // SvaT_4.307

tadūrdhvaṃ samanāṃ vyāpya tanmayatvaṃ vrajetpunaḥ
sā ca sarvagatā jñeyā sāmarasyena saṃsthitā // SvaT_4.308

ṣaṣṭhaṃ samarasaṃ tyaktvā saptamaṃ tu tato vrajet
taṃ prāpya tanmayatvaṃ hi nātra kāryā vicāraṇā // SvaT_4.309

sa ca sarveṣu bhūteṣu bhāvatatvendriyeṣu ca
sthāvaraṃ jaṅgamaṃ caiva cetanācetanasthitam // SvaT_4.310

adhvānaṃ vyāpya sarvaṃ tu sāmarasyena saṃsthitaḥ
prasahya cañcalītyeva yogināmapi yanmanaḥ // SvaT_4.311

yasya jñeyamayo bhāvaḥ sthiraḥ pūrṇaḥ samantataḥ
mano na calate tasya sarvāvasthāgatasya tu // SvaT_4.312

yatra yatra mano yāti jñeyaṃ tatraiva cintayet
calitvā yāsyate kutra sarvaṃ śivamayaṃ yataḥ // SvaT_4.313

viṣayeṣu ca sarveṣu indriyārtheṣu ca sthitaḥ
yatra yatra nirūpyeta nāśivaṃ vidyate kvacit // SvaT_4.314

evāṃ samarasaṃ jñātvā nāsau muhyet kadācana
yasyaivaṃ sarvato bhāvaḥ so 'pi sarvagato bhavet // SvaT_4.315

evaṃ samarasaḥ prokto viṣuvattu nibodha me
prathamaṃ prāṇaviṣuvan mātraṃ jñeyaṃ dvitīyakam // SvaT_4.316

tṛtīyaṃ nāḍiviṣuvat praśāntaṃ ca caturthakam
pañcamaṃ śaktiviṣuvat ṣaṣṭhaṃ vai kāla ucyate // SvaT_4.317

saptama tattvaviṣuvat pravibhāgastvathocyate
ātmānaṃ ca manaḥ prāṇe saṃyojya viṣuvadbhavet // SvaT_4.318

prāṇe viṣuvadākhyātaṃ māntraṃ viṣuvaducyate
mantramuccārayettāvad yāvannānyamanā bhavet // SvaT_4.319

parāparavibhāgena mantrātmā tu taducyate
māntraṃ viṣuvadityuktaṃ nāḍisthaṃ tannibodha me // SvaT_4.320

sarvāsāmeva nāḍīnāṃ madhye yā saṃvyavasthitā
suṣumnā nāma sā jñeyā nābheḥ śaktyā śivaṃ gatā // SvaT_4.321

tatra pravāhayennādaṃ nāḍīviṣuvaducyate
praśāntaṃ viṣuvaccaivam adhunā kathayāmi te // SvaT_4.322

ayane ṣaḍaṅgulaścāraḥ kāraṇānyaṅgule 'ṅgule
tānyadhastātparityajya kāraṇāni ṣaḍeva tu // SvaT_4.323

saptame tu praśāntaṃ vai praśāntendriyagocaram
praśāntaḥ stimito jñeyaḥ stimito niścalaḥ smṛtaḥ // SvaT_4.324

niścalo nistaraṅgaśca sthiraḥ pūrṇaḥ samantataḥ
evaṃbhāvaṃ samāsthāya dīkṣā kāryā tu daiśikaiḥ // SvaT_4.325

etatpraśāntaviṣuvat śaktyupādhiṃ nibodha me
śaktimadhyagato nādo nādordhvaṃ ca caredyadā // SvaT_4.326

tāvattu śaktiviṣuvat kālākhyaṃ tu nibodha me
tuṭiḥ ṣoḍaśakā yā tu prāṇānte saṃvyavasthitā // SvaT_4.327

kālo bhrūkṣepamātrastu tatrānte kīrtito mayā
taṃ parāparabhāgena punareva tridhā kuru // SvaT_4.328

aparaḥ ṣoḍaśo yāvat kālaḥ saptadaśaḥ paraḥ
parāparastu yaḥ kālaḥ sa priye 'ṣṭādaśaḥ prabhuḥ // SvaT_4.329

prāṇa evaṃ tridhā kālaṃ kṛtvā caiva tyajetpunaḥ
aparaḥ śaktimūrdhastho vyāpinyāṃ ca dvitīyakaḥ // SvaT_4.330

tṛtīyaḥ samanāsthāne tatkālaviṣuvatsmṛtam
etatṣaṣṭhaṃ samākhyātaṃ saptamaṃ tātvvamucyate // SvaT_4.331

unmanā parato devi tatrātmānaṃ niyojayet
tasminyuktastato hyātmā tanmayaśca prajāyate // SvaT_4.332

tattvākhyaṃ viṣuvaddevi sarveṣāṃ parataḥ sthitam
viṣuvadevaṃvidhaṃ jñātvā ko na mucyeta bandhanāt // SvaT_4.333

viṣuvatte samākhyātaṃ padārthabhedanaṃ śṛṇu
tyāgaṃ cānubhavaṃ caiva yojanaṃ ca pare pade // SvaT_4.334

padārthaikādaśī jñeyā unmanāntaḥ paro bhavet
bhedayejjñānaśūlena jñānaṃ jñeyasya jñāpakam // SvaT_4.335

jñāpakaṃ bodhamatulaṃ dīpavadyotanaṃ yataḥ
dīpahasto yathā kaścid dravyamālokya cāharet // SvaT_4.336

evaṃ jñānena ca jñeyaṃ tasmin kuryāttu saṃsthitam
jñānaṃ vai lakṣaṇaṃ proktaṃ jñeyatatvasya suvrate // SvaT_4.337

lakṣaṇaṃ guṇa ākhyātaḥ kalā tattvasya sarvadā
na guṇena vinā tattvaṃ na tattvena vinā guṇaḥ // SvaT_4.338

guṇaṃ gṛhṇanti sarvatra na tattvaṃ gṛhyate kvacit
gṛhyate hyanumānena pratyak.ānubhavena ca // SvaT_4.339

arthipratyarthibhāvena āgamena tu labhyate
āgamo jñānamiyuktam anantāḥ śāstrakoṭayaḥ // SvaT_4.340

śāstraṃ śabdātmakaṃ sarvaṃ śabdo haṃsaḥ prakīrtitaḥ
haṃsayogaḥ purākhyātaḥ mātrāsaṃkhyā tvathocyate // SvaT_4.341

mātrāyogo yathā cāsya pramāṇaṃ hṛdayādis.u
nābherūrdhvaṃ vitastyante kaṇṭhādhastātṣaḍaṅgule // SvaT_4.342

hṛdayaṃ madhyadeśe tu caturaṅgulasaṃmitam
caturviṃśatitattvaistu brahmā tatra vyavasthitaḥ // SvaT_4.343

kaṇṭhamaṣṭāṅgulaṃ viddhi viṣṇustatra vyavasthitaḥ
tattvāṣṭakena saṃyuktaḥ tadūrdhvaṃ caturaṅgulam // SvaT_4.344

māyātattvaṃ samāśritya rudrastālutale sthitaḥ
aṅguladvayamānaṃ tu bhruvormadhyaṃ prakīrtitam // SvaT_4.345

tatreśvaraḥ sthito devi tattvadvayasamanvitaḥ
ekādaśāṅgule caiva mūrdhvaṃ devaḥ sadāśivaḥ // SvaT_4.346

tattvadvayasamāyukto yāvadbrahmabilaṃ gataḥ
tadūrdhvaikāṅgulā śaktiḥ śivastatra vyavasthitaḥ // SvaT_4.347

tvakcheṣe vyāpinī proktā samanā conmanā tataḥ
tatparaṃ tu paraṃ tattvaṃ pramāṇaparivarjitam // SvaT_4.348

mātrāsaṃkhyā ca yogaścādhunā haṃsasya kathyate
akāraśca hakāraśca dvāvetāvekataḥ sthitau // SvaT_4.349

vibhaktirnānayorasti mārutāmbarayoriva
ekamātraḥ sa vijñeyo hṛdayātsaṃpravartate // SvaT_4.350

ukārastu dvimātro vai kaṇṭhasthāne samuccaret
trimātrastu makāro vai tālumadhyagataścaret // SvaT_4.351

binduścaivārdhamātrastu mātrārdhaṃ hi sa ucyate
bhruvormadhye sa uccāras tasya devi vidhīyate // SvaT_4.352

taccheṣāccārdhacandrastu pādamātrastvasau bhavet
nirodhī cārdhapādastu lalāṭānte samuccaret // SvaT_4.353

nādaḥ ṣoḍaśakāṃśastu mūrdhāntaṃ yāvaduccaret
dvātriṃśadaṃśā śaktistu ṣaṭtriṃśānte samuccaret // SvaT_4.354

vyāpinī catuḥṣaṣṭyaṃśā śaktestu parataḥsthitā
samanā conmanā cordhvam amātraḥ paramo 'vyayaḥ // SvaT_4.355

mātrāsaṃkhyā ca yogaśca pramāṇaṃ parikīrtitam
evaṃ jñātvā varārohe padārthān bhedayettataḥ // SvaT_4.356

bhedayenmatraśūlena mudrābhāvayutena ca
mantro vai jñānaśaktiśca mudrā caiva kriyātmikā // SvaT_4.357

bhāvaśca mana ityuktaṃ tanmano buddhipūrvakam
paraśca manasā gamya icchāśaktyā tvadhiṣṭhitaḥ // SvaT_4.358

yatra yatra bhavedicchā jñānaṃ tatra pravartate
kriyākaraṇasaṃbandhāt tattvasyoccāraṇaṃ bhavet // SvaT_4.359

kriyākaraṇahīnasya na caivoccāraṇaṃ bhavet
kriyā karaṇabhedena sā caiva trividhā smṛtā // SvaT_4.360

ekenoccārayettattvaṃ karaṇena vicakṣaṇaḥ
nāḍīścātha dvitīyena dvārāṇi ca nirodhayet // SvaT_4.361

tṛtīyaṃ karaṇaṃ divyaṃ kṛtvā vai tattvamuccaret
pūrakaṃ kumbhakaṃ kṛtvā sarvadvārāṇi rodhayet // SvaT_4.362

gudadvāreṇa ruddhena ruddhānyatra bhavanti hi
dvāramekaṃ tataścordhve pravahattadvicintayet // SvaT_4.363

nāḍayo granthipadmāśca ye 'dhomukhagatāḥ priye
te kumbhakena saṃruddhā vikasanti samantataḥ // SvaT_4.364

karaṇaṃ tu tataḥ kṛtvā lakṣaṇaṃ tasya vai śṛṇu
jihvā tu tāluke yojyā kiṃcidūrdhvaṃ na saṃspṛśet // SvaT_4.365

īṣatprasārya vaktraṃ tu kiṃcidoṣṭhau na saṃspṛśet
dantapaṅktī tathaiveha dṛṣṭiścādhordhvavarjitā // SvaT_4.366

kāyaṃ samunnataṃ kṛtvā karaṇaṃ divyamucyate
divyaṃ ca karaṇaṃ kṛtvā tattvasyoccāraṇaṃ kuru // SvaT_4.367

kumbhitaścaiva yaḥ prāṇo recayettaṃ śanaiḥ śanaiḥ
nāḍayo granthipadmāśca dehe yāḥsaṃvyavasthitāḥ // SvaT_4.368

recakena samākṣiptā ūrdhvasroto bhavanti te
tato vai jñānaśūlena granthīnbhindan samuccaret // SvaT_4.369

bhitvā hṛtpadmagranthiṃ tu tataḥ śabdaḥ prajāyate
yadākāśasamāyogāt ghoṣaśabdopamo bhavet // SvaT_4.370

kaṇṭhastho viramecchabdaḥ kaṇṭhaṃ prāpya varānane
bhindataḥ kaṇṭhadeśaṃ tu śabdo dhugadhugāyate // SvaT_4.371

tālumadhyagataḥ prāṇo yadā bhavati suvrate
bindatastālugranthiṃ tu śabdo ghumaghumāyate // SvaT_4.372

evaṃ te 'nubhavāḥ proktāḥ prāṇe carati suvrate
trayaste 'ṣṭakalāḥ proktā uparyuparitaḥ kramāt // SvaT_4.373

tiṣṭhetsa yatra vai prāṇa ātmā tadgatimāpnuyāt
tattadrūpaṃ bhavettasya sthānabhāvānurūpataḥ // SvaT_4.374

bhruvormadhyaṃ yadā gacchet sphoṭaśabdastu jāyate
binduṃ bhedayato devi śabdo dhumadhumāyate // SvaT_4.375

kapirvai nārikīlena ācāryaḥ saha bindunā
abhinnena kuto mokṣaṃ sabāhyābhyantaraṃ priye // SvaT_4.376

bhitvā binduṃ tato devi ardhacandraṃ vibhedayet
bhidyataścārdhacandrasya lalāṭe jhimijhimāyate // SvaT_4.377

ardhacandraṃ tu bhittvā vai bhedayettu nirodhinīm
tasyāstu bhidyamānāyāḥ śabdaḥ simisimāyate // SvaT_4.378

sthanatrayamidaṃ devi pañcapañcakalānvitam
prāṇasya caratastatra yasminsthāne sa tiṣṭhati // SvaT_4.379

tattadrūpo bhavedātmā tāṃ tāṃ gatimavāpnuyāt
nirodhinīṃ bhedayitvā tato nādaṃ vrajedbudhaḥ // SvaT_4.380

vaṃśaśabdasamaḥ śabdas tatra sūkṣmaḥ prajāyate
bhedayennādasaṃsthānaṃ brahmarandhraṃ sudurbhidam // SvaT_4.381

bhidyato brahmarandhrasya śabdaḥ śumaśumāyate
śaktimadhyagataḥ prāṇo vaṃśanādāntasaṃnibhaḥ // SvaT_4.382

tāṃ vai tu bhedayecchaktiṃ durbhedyāṃ sarvayoginām
bhidyate ca yadā śaktiḥ śāntaḥ śumaśumastataḥ // SvaT_4.383

śaktiṃ bhitvā tato devi yaccheṣaṃ vyāpinī bhavet
anubhāvo bavettatra sparśo yadvatpipīlikā // SvaT_4.384

sthānatrayamidaṃ devi pañcapañcakalānvitam
yatra yatra caretprāṇas tattadrūpamavāpnuyāt // SvaT_4.385

yatra yatrāvatiṣṭheta tāṃ tāṃ gatimavāpnuyāt
tasmādvai suprayatnena bhitvā yāti parāṃ gatim // SvaT_4.386

bhitvā vai vyāpinīṃ devi samanāyāṃ manastyajet
manasā tu manastyaktvā jīvaḥ kevalatāṃ vrajet // SvaT_4.387

jīvo vai kevalastatra ātmajñānakriyānvitaḥ
bandhanāśeṣanirmuktaḥ sattāmātrasvarūpakaḥ // SvaT_4.388

samastādhvapadātītaḥ śuddhavijñānakevalaḥ
gṛhāṇāti nāparaṃ bhāvaṃ na paraṃ ca śivātmakam // SvaT_4.389

parāparavinirmuktaḥ svātmanyātmā vyavasthitaḥ
ātmavyāptirbhavedeṣā śivavyāptirataḥ param // SvaT_4.390

bandhanāśeṣabhāvena sarvādhvopādhivarjitā
aviditvā paraṃ tattvaṃ śivatvaṃ kalpitaṃ tu yaiḥ // SvaT_4.391

ta ātmopāsakāḥ śaive na gacchanti paraṃ śivam
ātmatattvagatiṃ yānti ātmatattvānurañjitāḥ // SvaT_4.392

tasmādātmā parityājyo yadīcchecchivamātmanaḥ
ātmatattvaṃ tatastyājyaṃ vidyātatve niyojayet // SvaT_4.393

unmanā sā tu vijñeyā manaḥ saṃkalpa ucyate
saṃkalpaḥ kramato jñānam unmānaṃ yugapatsthitam // SvaT_4.394

tasmāt sā tu parā vidyā yasmādanyā na vidyate
vindate hyatra yugapat sārvajñyādiguṇān parān // SvaT_4.395

vedanānādidharmasya paramātmatvabodhanā
varjanā paramātmatve tasmādvidyeti socyate // SvaT_4.396

tatrastho vyañjayettejaḥ paraṃ paramakāraṇam
parasmiṃstejasi vyakte tatrasthaḥ śivatāṃ vrajet // SvaT_4.397

supradīpte yathā vahnau śikhā dṛśyeta cāmbare
dehaprāṇasthito hyātmā tadvallīyeta tatpade // SvaT_4.398

tadvadevābhimānastu kartavyo daiśikottamaiḥ
ahameva paro haṃsaḥ śivaḥ paramakāraṇam // SvaT_4.399

matprāṇe sa tu paśvātmā līnaḥ samarasīgataḥ
mantrakaraṇakriyāyogād yojayāmi pare śive // SvaT_4.400

evaṃ yo vetti tattvena agnivaddehamadhyataḥ
yadvadvahniśikhātītā tadvadyojayate pare // SvaT_4.401

tasminyuktaḥ pare tattve sārvajñyādiguṇānvitaḥ
śiva eko bhaveddevi avibhāgena sarvataḥ // SvaT_4.402

tattvatrayaṃ paraṃ khyātam aparaṃ cādhvamadhyagam
bhedanaṃ tu padārthānāṃ tyāgānubhavayojanam // SvaT_4.403

pūrvoktaṃ ca idaṃ sarvaṃ jñātvā tattve niyojayet
saṃkṣepeṇa tu tattvasya vyāptiṃ śṛṇu sureśvari // SvaT_4.404

vidyātattvāspadaṃ baddhvā bindutattvāsane sthitaḥ
nādaśaktitanuścaiva vyāpinīkaraṇānvitaḥ // SvaT_4.405

sarvajñatvāvabodhena samanāntaścarā tu sā
tritatvaṃ yatparaṃ proktaṃ tena cāpūritā tanuḥ // SvaT_4.406

aparā sā tanuḥ sthūlā ṣaṭviṃśattattvakalpitā
tattvatrayaṃ paraṃ yacca sarvatattvādhvavarjitam // SvaT_4.407

tena cāpūritāśeṣaṃ sā tattvādhvaparā tanuḥ
evamācarate yastu ācāraṃ tu śivātmakam // SvaT_4.408

śivena sahacāritvād ācāryastena cocyate
tasya darśanasaṃbhāṣāsparśanātsmaraṇādapi // SvaT_4.409

bhavatyevaiśvarī vyāptir na bhavettadadhogatiḥ
tena saṃyojito jantuḥ brahmahāpi śivo bhavet // SvaT_4.410

tatastena samo nāsti jagatyasmiṃścarācare
śiva ācāryarūpeṇa lokānugrahakārakaḥ // SvaT_4.411

tasmānna mānavīṃ buddhiṃ kārayeddeśakaṃ prati
ācāryasya ca mantrasya śivajñāne śivasya ca // SvaT_4.412

nānātvaṃ naiva kurvanti vidyeśāścakranāyakāḥ
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā vai vīravandite // SvaT_4.413

ācāryatve niyuktā ye te sarve tu śivāḥ smṛtāḥ
anyathā prāksvarūpeṇa ye paśyanti narādhamāḥ // SvaT_4.414

narake te prapacyante sādākhyaṃ vatsaratrayam
na tena saha saṃbhāṣā kartavyā tu śivārthinā // SvaT_4.415

kṛtvā saṃbhāṣaṇaṃ tena narakaṃ so 'pi gacchati
tasmācchivasamāḥ sarve draṣṭavyā muktimicchatā // SvaT_4.416

bhuktimuktiphalāvāptir bhavatyeva tadājñayā
ācāryaḥ svajānānāṃ ca kulakoṭisahasraśaḥ // SvaT_4.417

jñānajñeyaparijñānāt samastāstārayiṣyati
evamuktavidhānajño bhāvajñaścāpi daiśikaḥ // SvaT_4.418

pūrṇāhutyaikayaivāsau paśūnyojayate pare
pūrṇāhutiprayogaṃ tu kathayāmyadhunā tava // SvaT_4.419

ūrdhvakāya ṛjugrīvaḥ samapādo vyavasthitaḥ
nābhisthāne sruco mūlam uttānāgramukhaṃ samam // SvaT_4.420

srucyupari sruvaṃ devi kṛtvā caivamadhomukham
puṣpaṃ dattvā srugagre tu darbheṇa sahitau karau // SvaT_4.421

muṣṭinā caiva hastābhyāṃ gṛhītvā yatnato 'pi ca
agrato dakṣiṇaṃ hastaṃ vāmaṃ vai pṛṣṭataḥ priye // SvaT_4.422

muṣṭibhyāṃ saṃgṛhītvā vai uttānakarayogataḥ
tato ghṛtena saṃplāvya abhimānaṃ tu kārayet // SvaT_4.423

ahameva paraṃ tattvaṃ parāparavibhāgataḥ
tattvamekaṃ hi sarvatra nānyaṃ bhāvaṃ tu kārayet // SvaT_4.424

yatkumbhe 'dhvātra vinyastaḥ ṣaṭprakāro varānane
maṇḍale 'gnau śiśorantaḥ sādhāraṇavikalpitaḥ // SvaT_4.425

srucyadhvānaṃ tamāropya prāṇasthaṃ nāḍimadhyagam
prāṇadhāre samīkṛtya srucā dhārāṃ vinikṣipet // SvaT_4.426

vasudhāraprayogeṇa prakṣipejjātavedasi
nābhisthāne sruco mūlaṃ nayannāsāntagocaram // SvaT_4.427

yathā yathā tyajeddhārāṃ tathā prāṇaṃ samuccaret
prāṇo 'pi varṇatāṃ yāti ṣaḍvidhādhvamayastu saḥ // SvaT_4.428

ṣaḍvidhedhvani nāto 'nyaḥ prameyo vidyate kvacit
tasmānmāntre parāmarśe heyopādeyataḥ sthitāḥ // SvaT_4.429

varṇaiḥ kāraṇaṣaṭkaṃ tu ṣaṭtyāgātsaptame layaḥ
akāraśca ukāraśca makāro bindureva ca // SvaT_4.430

ardhacandro nirodhī ca nādaścaivordhvagāminī
śaktiśca vyāpinī hyetāḥ samanā ca tataḥ param // SvaT_4.431

samanāntaṃ varārohe pāśajālamanantakam
kāraṇaiḥ ṣaḍbhirākrāntaṃ mantrasthaṃ heyalakṣaṇam // SvaT_4.432

atra pāśopari hyātmā vyomavadbindu[ccitsu]nirmalaḥ
śivatattvaguṇāmodāc chivadharmāvalokakaḥ // SvaT_4.433

pāśāvalokanaṃ tyaktvā svarūpālokanaṃ hi yat
ātmavyāptirbhavedeṣā śivavyāptistato 'nyathā // SvaT_4.434

sarvajñyādiguṇā ye 'rthā vyāpakānbhāvayedyadā
śivavyāptirbhavedeṣā caitanye heturūpiṇī // SvaT_4.435

ato dharmisvabhāvo hi śivaḥ śāntaśca paṭhyate
unmanāśca manogrāhyaḥ ātmabodhe sthitonmanāḥ // SvaT_4.436

vyāpāraṃ mānasaṃ tyaktvā bodharūpeṇa yojayet
tadā śivatvamāyāti paśurmukto bhavārṇavāt // SvaT_4.437

pare caiva niyuktasya sruvamāpūrayetpunaḥ
sruco randhreṇa taddravyaṃ yāvadvahnau prayujyate // SvaT_4.438

bahisthāṃ kumbhakaṃ tāvat pare tattve tu bhāvayet
bahirnirodhabhāvena sāmarasyaṃ śivena ca // SvaT_4.439

anyathā na bhaveddevi nadīvega ivārṇave
sthitaḥ sa sāgaredbhistu sindhuḥ samarasībhavet // SvaT_4.440

punarvibhāgaṃ nāpnoti tathātmā tu śivārṇave
srucastu pūraṇaṃ yāvat tāvatkālaṃ samādiśet // SvaT_4.441

anenaiva tu kālena bahiḥ kumbhakavṛttinā
ātmā samarasatvena śivībhavati sarvagaḥ // SvaT_4.442

guṇānāpādayetpaścāt ṣaṭ aṅgaparimāhutīn
yathā nṛpatve saṃprāpte kalaśaiścābhiṣicyate // SvaT_4.443

vandibhiśca guṇāste 'pi khyāpyante vasudhātale
tathā śivatve saṃprāpte guṇānāpādayedbudhaḥ // SvaT_4.444

sarvajño vai bhava svāhā paritṛptastathaiva ca
anādibodho bhava ca tataḥ svātantryaśaktikaḥ // SvaT_4.445

tathā tvaluptaśaktiścānantaśaktistataḥ punaḥ
guṇānāpādya sarvāṃstān mūlamantramanusmaret // SvaT_4.446

oṃhūmātmapadopetaṃ sarvajñāyetyapaścimam
svāhākāraprayogeṇa āhutīḥ pratipādayet // SvaT_4.447

tisraḥ pañca daśaikā vā tilairvātha ghṛtena vā
dadyāt tato 'bhiṣekaṃ tu mūlamantreṇa suvrate // SvaT_4.448

paraṃ śaktyamṛtaṃ kṣobhya śiṣyamūrdhni nipātayet
turyadvāraṃ viśettaddhi sabāhyābhyantaraṃ smaret // SvaT_4.449

mantraśaktibhirugrābhiḥ śeṣanirdahanādibhiḥ
śarīraṃ śoṣyate tābhis tadarthamabhiṣecanam // SvaT_4.450

dīkṣānirvartanātpūrvaṃ puṣpaṃ pāṇau pradāpayet
darbhaṃ vimocayitvā ca śivāgnau kalaśe gurau // SvaT_4.451

pradakṣiṇatrayaṃ kṛtvā daṇḍavannipatedbhuvi
kṛtakṛtyaḥ prahṛṣṭātmā bhavottīrṇaḥ sunirmalaḥ // SvaT_4.452

protphullanayanaḥ śāntas tṛptātmānaṃ tu bhāvayet
iyaṃ nairvāṇakī dīkṣā nirbījā vā sabījikā // SvaT_4.453

yeṣāṃ sabījikā dīkṣā kuryātteṣvabhiṣecanam
śrutaśīlasamācārān deśakatve niyojayet // SvaT_4.454

athābhiṣeka ācārye śivayogādanantaram
pañcabhiḥ kalaśairbhadre sitacandanalepitaiḥ // SvaT_4.455

śivakumbhavadabhyarcya ratnagarbhāmbupūritaiḥ
ṛddhivṛddhyādibhiḥ pūtair oṣadhyakṣatapūritaiḥ // SvaT_4.456

sitapadmamukhodgāraiś cūtapallavasaṃyutaiḥ
pṛthivyādīni tattvāni pañca pañcasu vinyaset // SvaT_4.457

kalaśeṣu mahādevi punaścaiva kalā nyaset
nivṛttyādyāḥ kalāḥ pañca teṣu caivātra vinyaset // SvaT_4.458

ekaikakalaśo vyāpyo hy anantādiśivāntakaḥ
pūjayedbhairavaṃ devaṃ sarvasaṃbhārakaiḥ kramāt // SvaT_4.459

ṣaḍaṅgāvaraṇopetaṃ mantrasaṃdhānasaṃyutam
bhairaveṇābhimantreta ekaikaṃ kalaśaṃ priye // SvaT_4.460

aṣṭottaraśatenaiva paratattvamanusmaran
vāruṇyāṃ saumyayamyāyam endryāmaiśyāṃ tathaiva ca // SvaT_4.461

saṃpūjyaivaṃ vidhānena abhiṣekaṃ samācaret
yāgaharmyasya aiśānyāṃ pīṭhaṃ saṃkalpyayebudhaḥ // SvaT_4.462

tatra maṇḍalakaṃ kṛtvā svastikādivibhūṣitam
vitānoparisaṃchannaṃ dhvajaiśca pariśobhitam // SvaT_4.463

tatrāsanaṃ nyaseddevi śrīparṇīcandanodbhavam
tatrānantāsanaṃ nyasya mūrtibhūtaṃ śiśuṃ nyaset // SvaT_4.464

pūrvavatsakalīkṛtya aiśānyabhimukhaṃ sthitam
gandhapuṣpādinābhyarcya nirbhartsyaḥ kāñcikaudanaiḥ // SvaT_4.465

mṛdbhasmagomayaiḥ piṇḍair dūrvāṅkurasamāśritaiḥ
siddhārthadadhitoyaiśca nirājanasamanvitaiḥ // SvaT_4.466

nirbhartsyaivaṃ vidhānena abhiṣekaṃ pradāpayet
pṛthivyādighaṭāsayirvā dhāmānusmṛtya secayet // SvaT_4.467

kramāddhyātvā kalaśeṣu ācāryaḥ susamāhitaḥ
abhiṣikto 'nyavāsastu paridhāpyācanettataḥ // SvaT_4.468

praviśya dakṣiṇāṃ mūrtiṃ yogapīṭhaṃ prakalpayet
saṃsthāpya sakalīkṛtya adhikāraṃ prakalpayet // SvaT_4.469

uṣṇīṣaṃ mukuṭādyāṃśca chatraṃ pādukamāsanam
hastyaśvaśivikādyāṃśca rājāṅgāni hyaśeṣataḥ // SvaT_4.470

karaṇīṃ kartarīṃ khaṭikāṃ sruksruvau darbhapustakam
akṣasūtrādikaṃ dattvā caturāśramasaṃsthitāḥ // SvaT_4.471

dīkṣyānugrahamārgeṇa dīkṣā vyākhyā tvayā sadā
adyaprabhṛti kartavyety adhikāraḥ śivājñayā // SvaT_4.472

utthāpya hastau saṃgṛhya maṇḍale tu praveśayet
jānubhyāṃ dharaṇīṃ gatvā saṃpūjya bhairavaṃ tataḥ // SvaT_4.473

vijñāpya bhagavannevam abhiṣiktastvadājñayā
ācāryapadasaṃsthena tavānujñāvidhāyinā // SvaT_4.474

kartavyaṃ yattadāyātam adhikāraṃ tu deśake
śivatattvārthakathanaṃ śivasya purataḥ shitaḥ // SvaT_4.475

nirgatya bhavanādaganau kalādhvānaṃ tu homayet
mantratarpaṇakaṃ kṛtvā kalānāṃ pañca cāhutīḥ // SvaT_4.476

pañca pañcasu sarvāsu hutvā pūrṇāhutiṃ guruḥ
arghapūjādikaṃ kṛtvā praṇamya khyāpayetprabhoḥ // SvaT_4.477

abhiṣikto mayācāryas tadarthaṃ mantratarpaṇam
hṛdādyaiḥ pañcabhiścāṅgair dakṣiṇaṃ lāñchayetkaram // SvaT_4.478

darbholmukaṃ śivāgnau tu kānīyasyādi lāñchayet
puṣpaṃ pāṇau pradadyāttu maṇḍalāgnau prapātayet // SvaT_4.479

bhairavaṃ kalaśaṃ cāgniṃ namaskṛtya tu daṇḍavat
labdhādhikāro hṛṣṭātmā dṛṣṭādṛṣṭaphalānvitaḥ // SvaT_4.480

sa guruḥ śivatulyastu śivadhāmaphalapradaḥ
śāntyante bhūtidīkṣā ca sadāśivapadātmikā // SvaT_4.481

śivadharmiṇyasau jñeyā lokadharmiṇyatoṇyathā
śivadharmiṇyasau yeṣāṃ sādhakānāṃ prakīrtitā // SvaT_4.482

teṣāṃ kṛtvābhiṣekaṃ tu sādhakatve niyojayet
sādhakasyābhiṣeko 'yaṃ vidyādīkṣāta uttaraḥ // SvaT_4.483

vidyādīkṣā bhavetsā tu vāsanābhedataḥ sthitā
karmabhedo na vidyeta sarvatrādhvani saṃsthitaḥ // SvaT_4.484

kṛtāni yāni karmāṇi sarvāṇyadhvagatāni tu
tāni saṃśodhya vidhivat kalāpañcasthitāni tu // SvaT_4.485

yojanyavasare bhedo vimarśaḥ sādhakasya tu
prārabdaṃ karma pāścātyaṃ na caikasthaṃ tu bhāvayet // SvaT_4.486

sādhakasya tu bhūtyarthaṃ prāk karmaikaṃ tu śodhayet
dhāma proccārya sakalaṃ sadāśivatanau nyaset // SvaT_4.487

vidyādehasvarūpeṇa dhyātvā devaṃ sadāśivam
pūrṇāhutiprayogena aṇimādiguṇairyutam // SvaT_4.488

aṇimādiguṇāvāptau mūlamantrasvasaṃjñayā
aṣṭāvevāhutīrdattvā abhiṣiñcettu sādhakam // SvaT_4.489

kalaśaiḥ pañcabhiḥ kuryāt nivṛtyādyāstriṣu nyaset
śāntyatītāṃ pañcame ca śāntiṃ paścāccaturthake // SvaT_4.490

śāntyā tu saṃpuṭīkṛtya pṛthivyādyaiśca pañcabhiḥ
ekaikakalaśe paścāt sādhyamantraṃ tu vinyaset // SvaT_4.491

vidyāṅgaiḥ sakalīkṛtya vidyāṅgāvaraṇaṃ nyaset
saṃmantryāṣṭaśatenaiva ekaikaṃ kalaśaṃ tataḥ // SvaT_4.492

bahirmaṇḍalake nyasya āsanaṃ praṇavena tu
sādhakaṃ tatra saṃsthāpya sakalīkaraṇaṃ tataḥ // SvaT_4.493

nirbhatsya pūrvavatsarvaiḥ sādhyamantreṇa secayet
nivṛtyāditribhiḥ kumbhaiḥ snāpayetpūrvadiṅmukham // SvaT_4.494

śāntyatītaṃ ghaṭaṃ paścād gṛhītvā secayecchiśum
śāntiṃ paścāttu gṛhṇīyāt saṃpuṭenābhiṣecayet // SvaT_4.495

sādhakasyābhiṣeko 'yam anulomavilomataḥ
abhiṣicya praveśyainaṃ dakṣiṇāṃ mūrtimāsthitam // SvaT_4.496

praṇavenāsanaṃ dattvā sakalīkaraṇaṃ bhavet
sādhakasyādhikārārtham akṣamālādi kalpayet // SvaT_4.497

mantrakalpākṣasūtraṃ ca khaṭikāṃ chatrapāduke
uṣṇīṣarahitaṃ datvā praviśya śivasaṃnidhau // SvaT_4.498

vijñāpya parameśānaṃ sādhako 'yaṃ mayā kṛtaḥ
bhūyātsiddhistvadājñātas triprakārasya bhaktitaḥ // SvaT_4.499

sādhyamantraṃ dadetpaścāt puṣpodakasamanvitam
tasya haste samarpyeta siddhyarthaṃ sādhakasya tu // SvaT_4.500

praṇamyobhau gṛhītvā tu mantraṃ hṛdi niveśayet
prahṛṣṭavadanaḥ śiṣyo guruścāpi praharṣavān // SvaT_4.501

agnyāgāre sāvadhānau tarpayenmantrasaṃhitām
sahasraṃ vā śataṃ vāpi sādhyamantrasya tarpaṇam // SvaT_4.502

evaṃ saṃtarpayitvā tu puṣpaṃ pāṇau pradāpayet
tristhaṃ saṃpūjya devaṃ tu tato 'pi triḥpradakṣiṇam // SvaT_4.503

praṇamya bhaktiyuktātmā aṇimādiphalaṃ labhet
utthāpya sādhakaṃ brūyāt samayānpāhi yatnataḥ // SvaT_4.504

dīkṣāvasāne te devi śrāvaṇīyā vipaścitā
evaṃ dīkṣāṃ tu nirvartya sarvadaiva varānane // SvaT_4.505

ātmatyāgaḥ prakartavyo yathā bhavati tacchruṇu
vaijñānakī prākṛtī vā ācāryasya yadṛcchayā // SvaT_4.506

vaijñānikīṃ susūkṣmāṃ tu vidhinānena kārayet
tilājyādisamāyuktā adhvavāgīśikalpanā // SvaT_4.507

kalābhiḥ pañcabhirvyāptam adhvānaṃ yugapannyaset
pūjāhomopacārādyān kṛtvātmānaṃ niyojayet // SvaT_4.508

śiṣyacaitanyavat yogād adhvānaṃ yugapannyaset
puṣpādyaiḥ pūjayitvā taṃ yogārthamāhutitrayam // SvaT_4.509

garbhadhāritvajanane arjane bhogatallaye
yugapaddhomayeddevi mūlamantreṇa suvrataḥ // SvaT_4.510

āhutīnāṃ trayaṃ homyaṃ pratikarma varānane
hotavyā niṣkṛtirbhinnā pañcasthānakalātmasu // SvaT_4.511

śatamekaṃ tadarthaṃ vā niṣkṛtiḥ parikīrtitā
viśleṣapāśacchedādye dhāmnaiva yugapaddhutiḥ // SvaT_4.512

uddhāre cātmatattvasthe pūrṇāhutiṃ tu pātayet
ātmānaṃ yojayettattve śive paramakāraṇe // SvaT_4.513

guṇān pūrvavadāpādya amṛtānpūrvavat kuru
ātmadīkṣā samāptau tu prāyaścittanivṛttaye // SvaT_4.514

atha vijñānarūpeṇa sakṛduccāralakṣaṇā
heyopādeyapāśānāṃ yugapadbhairaveṇa tu // SvaT_4.515

śāśvatī saṃsthitiḥ paścāt sūkṣmadīkṣā prakīrtitā
viśeṣapūjanaṃ homaṃ yathāśakti prakalpayet // SvaT_4.516

vādyagītasunṛtyādyaiḥ stutibhiḥ pūjayeddharam
triḥ pradakṣiṇamāvartya kalaśāgnisamaṇḍalam // SvaT_4.517

aṣṭāṅgapatanaṃ kṛtvā vijñapetparameśvaram
bhagavanpaśuhetvarthaṃ yenmayāvāhito bhavān // SvaT_4.518

tatkṣantavyaṃ sadā deva vidhisthasya mama prabho
vidhinyūnamakāmasya pūjā śāstoditā yathā // SvaT_4.519

na bhavedatibhūyiṣṭhā prākṛtairdravyasaṃcayaiḥ
avalambya bhaktimātraṃ vidhānaṃ yatkṛtaṃ mayā // SvaT_4.520

tatsarvaṃ saphalaṃ me 'stu suprasanne vibho tvayi
prasannavadano hṛṣṭo varaṃ dattaṃ vibhāvayet // SvaT_4.521

upaviśya tato yāgaṃ saṃhareta kramāt priye
agraṃ saṃprārthya gṛhṇīyāt sthāpayeccāstrarakṣitam // SvaT_4.522

viśeṣapūjanaṃ cārdhaṃ praṇipātaṃ tataḥ punaḥ
nirodhārdhaṃ tato gṛhya ardhaṃ savyāpasavyataḥ // SvaT_4.523

datvā visarjayeddevaṃ dhāmamantramanusmaran
ātmano recakaṃ kṛtvā puṣpaṃ devāya ni.kṣipet // SvaT_4.524

saṃhāriṇyā ca saṃgṛhya mantrān pārśvavyavasthitān
vidyudvaccalitān dhyātvā dhāmadehe tu vinyaset // SvaT_4.525

vidyādehaṃ bhairavasya tallīnaṃ binduvigrahe
binduṃ tu nādaśaktisthaṃ śaktirūpaṃ tu grāhayet // SvaT_4.526

śaktirūpaṃ vyapakena praṇavobhayasaṃpuṭam
saṃhāriṇyā tu saṃgṛhya dvādaśāte tu yojayet // SvaT_4.527

pūrakeṇa hṛdi nyasya svasthānasthaṃ tu bhāvayet
sakalaṃ niṣkalaṃ rūpaṃ tathā sakalaniṣkalam // SvaT_4.528

bhinnāvasthaṃ tu mantreṣu hṛtsthaṃ tatsaṃsmaretpriye
visarjanavidhirhyevaṃ agnāvevaṃ prapūjayet // SvaT_4.529

aṣṭottaraśataṃ hutvā pūrṇāhutiṃ prapātayet
ardhāmācamanaṃ datvā praṇipatya kṣamāpayet // SvaT_4.530

maṇḍalasthaprayogena recakāpūrakeṇa tu
saṃgṛhya mantrasaṃghātaṃ yathāsthānaṃ prakalpayet // SvaT_4.531

jāgarayettadāgniṃ tu nityakarmanimittataḥ
nirmālyanayanaṃ kuryād rajāṃsyapaharetpriye // SvaT_4.532

tataḥ praviśya vasudhāṃ prokṣayettaṃ śivāmbhasā
bahirnirgatya bhūtānāṃ balikarma tu pūrvavat // SvaT_4.533

ācamya sakalīkṛtya liṅginastarpayettataḥ
guruṃ saṃpūjayecchiṣyo yathāvibhavavistaraiḥ // SvaT_4.534

deśādhyakṣo grāmaśataṃ maṇḍaleśastadardhakam
śatabhukpañca vai dadyād grāmaṃ viṃśatibhuktathā // SvaT_4.535

dadyāttu grāmabhuk kṣetraṃ kṣetrabhoktā tu viṃśatim
yena yena gurustuṣyet tatsarvaṃ vinivedayet // SvaT_4.536

tatastvanṛṇatāṃ yāti vittaśāṭhyavivarjitaḥ
tatastu samayāñśrāvyas tantre bhairavanirgate // SvaT_4.537

carukaṃ prāśayetpaścāc cumbakaḥ sādhakaiḥ saha
vāṅniruddhaḥ prasannātmā pṛthak pātravyavasthitaḥ // SvaT_4.538

anukrameṇa dātavyaḥ tataḥ siddhimavāpnuyāt
anenaiva vidhānena dīkṣitā ye varānante // SvaT_4.539

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdraścānye 'thavā priye
sarve te samadharmāṇaḥ śivadharme niyojitāḥ // SvaT_4.540

sarve jaṭādharāḥ proktā bhasmoddhūlitavigrahāḥ
ekapaṅktibhujaḥ sarve samayinastu varānane // SvaT_4.541

putrakāṇāṃ bhavedekā sādhakānāṃ tathā bhavet
cumbakānāṃ bhavedekā na prāgjātivibhedataḥ // SvaT_4.542

ekaiva sā smṛtā jātir bhairavīyā śivāvyayā
tantrametatsamāśritya prāgjātiṃ na hyudīrayet // SvaT_4.543

putrakāṇāṃ sādhakānāṃ tathā samayināmapi
prāgjātyudīraṇāddevi prāyaścittī bhavennaraḥ // SvaT_4.544

dinatrayaṃ tu rudrasya pañcāhaṃ keśavasya ca
pitāmahasya pakṣaikaṃ narake pacyate tu saḥ // SvaT_4.545

avivekī bhavettasmād yadīccheduttamāṃ gatim
avivekena deveśi siddhirmuktirdhruvaṃ bhavet // SvaT_4.546

svacchandatantre caturthaḥ paṭalaḥ

pañcamaḥ paṭalaḥ

kalādīkṣā sureśāna kathitā parameśvara
tattvadīkṣā samāsena kathayasva prasādataḥ // SvaT_5.1

samāsāt kathayiṣyāmi tvatpriyārthaṃ varānane
ṣaṭtriṃśattattvamukhyāni yathā śodhyāni pārvati // SvaT_5.2

pṛthivyādiśivāntāni svavyāptyānuguṇaiḥ saha
yathā śuddhyānti deveśi tathā te kathayāmyaham // SvaT_5.3

vidyārājasya ye varṇā navasaṃkhyopalakṣitāḥ
vācakāste ca tattvānāṃ kathayāmyanupūrvaśaḥ // SvaT_5.4

dharitryādipradhānāntam ūkāro vācakaḥ smṛtaḥ
puruṣasya yakāro vai rāgatattvānvitasya ca // SvaT_5.5

Cf. Niśvāsa, uttara 1:7--8

niyāmikāṃ vakāreṇa vidyātattvasamanvitām
kālaṃ kalāṃ lakāreṇa kalpayettu varānane // SvaT_5.6

māyātattvaṃ makāreṇa vidyātattvaṃ kṣakārataḥ
repheṇa caiśvaraṃ tattvaṃ hakāreṇa sadāśivaḥ // SvaT_5.7

praṇavena tathā śaktir nyasitavyā varānane
vyāpinīṃ samanāṃ cordhvaṃ tatraiva tu viśodhayet // SvaT_5.8

śodhayitvā krameṇaiva mūlamantreṇa suvrate
yojya ātmā pare tattve unmanātītasarvage // SvaT_5.9

nirābhāse pare śānte īśāne cāvyaye tvaje
ṣaṭtriṃśattattvamākhyātaṃ navatattvaṃ pracakṣmahe // SvaT_5.10

prakṛtiḥ puruṣaścaiva niyatiḥ kāla eva ca
māyā vidyā tatheśaśca sadāśivaśivau tathā // SvaT_5.11

śodhayitvā tu vidhivad vyāptyātmānaṃ niyojayet
pañcatattvī yadā śodhyā vaktramantrāstu vācakāḥ // SvaT_5.12

dharitryādi khaparyantaṃ śodhayet tatkrameṇa tu
kalānāṃ yāvatī vyāptis tattvānāṃ tāvadeva hi // SvaT_5.13

tritattvamadhunā vakṣye yathā śodhyaṃ varānane
akāra ātmatattvasya vācakaḥ parikīrtitaḥ // SvaT_5.14

māyāntaṃ tadvijānīyāt vidyākhyasyāpyukārakaḥ
sakalāvadhi tajjñeyaṃ śivasya tu makārakaḥ // SvaT_5.15

khasvaraḥ khasvarūpasya śivatattvasya vācakaḥ
śodhayitvā krameṇaiva pare tattve niyojayet // SvaT_5.16

tattvadīkṣā samākhyātā caturbhedavyavasthitā
paradīkṣāṃ pravakṣyāmi yathāvadanupūrvaśaḥ // SvaT_5.17

vidyārāje tu ye varṇā navasaṃkhyopalakṣitāḥ
pṛthagbhedena teṣāṃ tu vinyāsaṃ kathayāmi te // SvaT_5.18

navanābhaṃ puraṃ kṛtvā navapadmopalakṣitam
navahastaṃ likhedveśma aṣṭaparvādhikaṃ budhaḥ // SvaT_5.19

saptabhāgīkṛtaṃ tattu dakṣiṇottarabhājitam
caturaśraṃ vibhajyādau matsyaiścaivātra cihnitam // SvaT_5.20

koṣṭhakaikonapañcāśat sūtreṇa tu samālikhet
madhyame koṣṭhake sūtraṃ dvātriṃśāṅgulasammitam // SvaT_5.21

samālikhya mahādevi caturbhāgavibhājite
prathame karṇikāṃ kuryāt kesarāṇi dvitīyake // SvaT_5.22

tṛtīye dalasandhīṃśca dalāgrāṇi caturthake
dikṣu rekhāṣṭakaṃ dattvā pratidikṣu tathaiva ca // SvaT_5.23

bhrāmayeccaturo vṛttāṃś caturaṅgulasammitān
dvābhyāṃ pratidigrekhābhyāṃ madhye sūtraṃ nidhāpya tat // SvaT_5.24

sūtrāgraṃ tu tato bhrāmyam ardhacandravidhānataḥ
madhyasūtraṃ ca dātavyaṃ kiñjalkasthaṃ vipaścitā // SvaT_5.25

pūrvapatraṃ prasādhyavam itarāṇyevameva hi
kesarāṇi ca saṃlikhya caturviṃśatisaṃkhyayā // SvaT_5.26

patrāgrato nyasellekhāṃ vartulāṃ tu suśobhanām
tasyāntaṃ caturaśraṃ tu kartavyaṃ tatpramāṇataḥ // SvaT_5.27

pūrvaṃ brahma prasādhyaṃ tu viṣuvatsthena helinā
pūrvapaścāttataṃ sūtraṃ śaṅkunā sādhayet priye // SvaT_5.28

dvādaśāṅgulamānena madhye śaṅkuṃ praropya tam
pārśveṣu bhrāmayedrekhāṃ ṣoḍaśāṅgulasammitām // SvaT_5.29

pūrvāhne grāhayecchāyām aparasthāṃ sucihnitām
aparasthena sūryeṇa prākchāyāṃ lāñchayet priye // SvaT_5.30

dhruveṇottaradakṣasthāṃ lāñchayettu varānane
tataḥ samālikhet padmam aṣṭapatraṃ sakarṇikam // SvaT_5.31

dikkoṣṭhakāṃśca saṃgṛhya aṣṭasaṃkhyopalakṣitam
śeṣā lopyā varārohe ekāntaritayogataḥ // SvaT_5.32

padmāṣṭakaṃ tato dikṣu bāhye dvārāṇi cālikhet
vīthyardhasammitāṃ devi śobhāṃ caiva prakalpayet // SvaT_5.33

upaśobhāṃ ca tanmānāṃ kapolāntaṃ samālikhet
tathā kaṇṭhaṃ ca tanmānaṃ dvārametatprakīrtitam // SvaT_5.34

dvārāṣṭakavibhāgena navanābhaṃ puraṃ smṛtam
snātvā tu vidhivad devi praviśedbhavanaṃ guruḥ // SvaT_5.35

pūrvoktena vidhānena sakalīkaraṇādikam
tataḥ sampūjayeddevaṃ bhairavaṃ parameśvaram // SvaT_5.36

praṇavenāsanaṃ dattvā śivāntaṃ varavarṇini
madhye sampūjayeddevaṃ svacchandaṃ parameśvaram // SvaT_5.37

pūrvoktena vidhānena aṅgaṣaṭkasamanvitam
patrāṣṭake nyasedvarṇān pūrvādīśāṃśtataḥ kramāt // SvaT_5.38

sadāśivaṃ hakāreṇety evamādi varānane
prakṛtyantaṃ vijānīyān madhye pīṭheśakalpanā // SvaT_5.39

dikpadmakarṇikāsaṃsthān aṣṭau devān prapūjayet
tatsthāne bhairavaḥ pūjyaḥ śeṣā varṇairyathākramam // SvaT_5.40

śodhayecca prakṛtyādiśivāntaṃ surasundari
īśānadiśa ārabhya madhyapīṭhaṃ viśodhayet // SvaT_5.41

yojayettu pare tattve śive paramakāraṇe
evaṃ varṇāstathā mantrān bhuvanāni viśodhayet // SvaT_5.42

kālāgnyādi śivāntaṃ tu kalāvidhi samāśrayet
samayān śrāvayetpaścāt tantrāmnāyotthitān priye // SvaT_5.43

na nindedbhairavaṃ devaṃ śāstraṃ vānyasamudbhavam
sāṃkhyaṃ yogaṃ pāñcarātraṃ vedāṃścaiva na nindayet // SvaT_5.44

yataḥ śivodbhavāḥ sarve hy apavargaphalapradāḥ
smārtaṃ dharmaṃ na nindettu ācārapathadarśakam // SvaT_5.45

brahmādidevatā yāśca mātaraścumbako giriḥ
vīrāścaiva bhaginyaśca gāvo bhūtagaṇāstathā // SvaT_5.46

devadravyaṃ na hiṃsyāttu siddhānte yadvyavasthitam
gurorannaṃ na bhuñjīta adattaṃ parameśvari // SvaT_5.47

madyaṃ māṃsaṃ tathā matsyān anyāni ca varānane
sācārāśca nirācārāṃl liṅgino na jugupsayet // SvaT_5.48

carukaṃ prāśayannityaṃ gurūn sampūjayet sadā
upaskarān mahādevi pādena tu na saṃspṛśet // SvaT_5.49

saṃhitāṃ cintayennityaṃ bhaktānāṃ śrāvayet sadā
āhnikaṃ na vilumpettu sandhyākarma varānane // SvaT_5.50

adīkṣitānāṃ purato noccarecchāstrapaddhatim
trikālaṃ pūjayeddevaṃ japadhyānarataḥ sadā // SvaT_5.51

samayān pālayannityam ubhayārthaphalepsayā
ato vijñānadīkṣāṃ tu pravakṣyāmyanupūrvaśaḥ // SvaT_5.52

adhyātmagaticāreṇa kevalena viśodhikām
śiṣyātmānaṃ gṛhītvā tam ātmaprāṇe niyojayet // SvaT_5.53

abhimānaṃ tathoccārya kuryādvai pūrvavattadā
udghātaiśca tato 'dhvānaṃ śiṣyasya tu viśodhayet // SvaT_5.54

tataḥ samuccaraṃstattvaṃ pṛthivyādyaṃ tu suvrate
bhinnābhinnasvarūpeṇa ekaikaṃ tu yathākramam // SvaT_5.55

sasvaraṃ hyakṣaroccāraṃ devatābhiḥ samanvitam
bindunā śaktisaṃyogād udghātaḥ prathamaḥ smṛtaḥ // SvaT_5.56

devatātrayanirmuktaḥ caturthāntasamanvitaḥ
udghātaḥ sa tu deveśi dvitīyaḥ parikīrtitaḥ // SvaT_5.57

haṃsākṣarasamuccāraḥ sudīrgho bindusaṃyutaḥ
ardhacandrānnirodhinyām udghātastu tṛtīyakaḥ // SvaT_5.58

bhinnodghātau yadā devi nādāntastu tadā bhavet
udghātaḥ sa tu deveśi caturthaḥ parikīrtitaḥ // SvaT_5.59

sa eva cākṣaroccāro vyāpinyante vyavasthitaḥ
udghātaḥ sa tu deveśi pañcamaḥ parikīrtitaḥ // SvaT_5.60

pañcodghātāṃstato dattvā pṛthivīṃ śodhayedbudhaḥ
akārokāramakārāntam evaṃ śuddhyati nānyathā // SvaT_5.61

śuddhe 'tha pārthive tattve cintitavyaṃ tu yogibhiḥ
jalībhūtaṃ tadevaitad ātmanā saha yogataḥ // SvaT_5.62

jalībhūte punarmantrī tadeva caturuccaret
bindvantaṃ dhāraṇāyuktaṃ śiṣyādātmani cintayet // SvaT_5.63

śodhite toyasaṃghāte tejobhūtaṃ vicintayet
tejodghātāstrayasteṣu nirodhyantamavasthitāḥ // SvaT_5.64

nāsti tejastato vāyur udghātadvayaśodhitaḥ
ākāśe līyamānaṃ tam udghātena tu cintayet // SvaT_5.65

naṣṭe vāyau tataḥ śūnyam udghātaikena yojayet
vyāpinī sā tu vijñeyā pañcamānte vyavasthitā // SvaT_5.66

samanāyāṃ tato hyātmā tattvavyāpī sa ucyate
ātmavyāpī tataścordhvaṃ sarvavyāpī tataḥ punaḥ // SvaT_5.67

tattvāntasaṃsthito hyātmā udghātaikena yogavit
yojayetparame tattve unmanātītasarvage // SvaT_5.68

yojanāṃ tu pare tattve śṛṇu devi vadāmyaham
mantramuccārayeddevi hrasvaṃ dīrghaṃ plutaṃ param // SvaT_5.69

parāparavibhāgena yāvattattvaṃ paraṃ gatam
tridevaṃ bindusaṃyuktam ardhacandraṃ nirodhikām // SvaT_5.70

nādaṃ ca śaktisaṃyuktaṃ vyāpinīsamanonmanāḥ
unmanā ca paraścaiva sarvavyāpī śivo 'vyayaḥ // SvaT_5.71

jñātvā sarvamaśeṣeṇa vidhimeṣāṃ yathākramam
tadā tu yojayenmantrī anyathā naiva yojayet // SvaT_5.72

bindusthaṃ tritayaṃ śabde caturtho bindureva hi
brahmā viṣṇustathā rudraḥ trimāṇaṃ varṇa ucyate // SvaT_5.73

īśvaro bindudevastu kaṇṭhe śabdaḥ pravartate
tatra śabdaḥ kriyāntasthaḥ kriyāśaktiriti smṛtā // SvaT_5.74

sa śabdastāluke devi īritaḥ sampravartate
tasya kiṃcidgataḥ śabdo nāsikānte pravartate // SvaT_5.75

jñānaśaktistuvijñeyā yatnataḥ parameśvari
mūrdhasthānagataḥ śabdo lalāṭāntamavasthitaḥ // SvaT_5.76

varṇaḥ śabdagataḥ teṣām udghātaḥ sa tu kīrtitaḥ
tatrasthā vinivartante śivajñānavivarjitāḥ // SvaT_5.77

pañcadhāvasthito bindur ardhacandro nirodhikā
tasyātīto bhavennādaḥ avicchinnastvasau bhavet // SvaT_5.78

īṣatprasārite vaktre devadevaḥ sadāśivaḥ
caturvidho bhavecchabdo yaḥ suvegavahaḥ smṛtaḥ // SvaT_5.79

pañcamo na vahecchabdaḥ ūrdhvagāminyasau smṛtā
tasyātītā bhavecchaktiḥ pañcadhā tu vyavasthitā // SvaT_5.80

sparśastatra bhaveddevi ātmavittatra pūrvavat
vyāpinī parataścaiva pañcadhā tu vyavasthitā // SvaT_5.81

vālāgramāśritaṃ sparśaṃ kadācidvetti vā na vā
vyāpinī sā samuddiṣṭā na jñānaṃ parameśvari // SvaT_5.82

tasyāpi samanātītā manastatra na kārayet
unmanāpadamārohan śuddhātmā tu tato bhavet // SvaT_5.83

śiṣyātmānaṃ guruvara unmanyante niyojayet
tatra yuktaḥ pare śānte mahāśāntimavāpnuyāt // SvaT_5.84

gurupāramparāyātaḥ sampradāyaḥ prakāśitaḥ
yojane tu pare tattve upāyaḥ kathitastava // SvaT_5.85

evaṃ jñātvā varārohe sarvakarmāṇi kārayet
tattvādhvānaṃ kalādhvānaṃ bhuvanādhvānameva ca // SvaT_5.86

varṇamantrapadādhvānaṃ kṛtvaivaṃ śuddhyati priye
eṣā vai dhāraṇādīkṣā kartavyā yoginātra tu // SvaT_5.87

mantrasiddhena vā devi kṛtā vai sukṛtā bhavet // SvaT_5.88

iti svacchandatantre tattvadīkṣāprakāśanaṃ nāma pañcamaḥ paṭalaḥ

ṣaṣṭhaḥ paṭalaḥ

samayācārayuktasya sādhakasya varānane
jāyate vividhā siddhiḥ girigahvaramāśrite // SvaT_6.1

suśuddhe bhūpradeśe tu sarvaśalyavivarjite
pracchanne vijane ramye bhairavaṃ tatra pūjayet // SvaT_6.2

japitvākṣaralakṣaṃ tu bahurūpasya suvrate
pañcapraṇavasaṃyogāj japataḥ siddhyate dhruvam // SvaT_6.3

mucyate na tu sandeho bhedanāt praṇavasya tu
hrasvaṃ dīrghaṃ plutaṃ sūkṣmam atisūkṣmaṃ paraṃ śivam // SvaT_6.4

praṇavaṃ pañcadhā jñātvā bhittvā mokṣo na saṃśayaḥ
praṇavaḥ pañcadhāvasthaḥ haṃsena saha saṃyuktaḥ // SvaT_6.5

yatkiñcidvāṅmayaṃ loke śivajñāne pratiṣṭhitam
śivajñānaṃ ca tatrasthaṃ haṃsaḥ praṇavasaṃyutaḥ // SvaT_6.6

vinā praṇavasaṃyogāj jīva eko vyavasthitaḥ
yathāprakṛti saṃyukto na ca tiṣṭhati caikataḥ // SvaT_6.7

tathā ṣaṣṭhena sambhinno dehe jīvaḥ pravartate
coditastu yadā tena tadā cordhvaṃ pravartate // SvaT_6.8

pratyakṣamapi tattattvaṃ mahāmāyāvimohitāḥ
kathitaṃ nābhijānanti vinā śāstreṇa codanām // SvaT_6.9

ṣaṣṭhaścordhvavaho jñeyaḥ svabhāvamukhasaṃsthitaḥ
aprakāśaḥ svadehastho guṇabhūtaḥ pravartate // SvaT_6.10

nirguṇastu yadā deva ekākī kālavarjitaḥ
vijñātavyaṃ na kiñcitsyāt kevalo niṣkalastu saḥ // SvaT_6.11

tasya rūpaṃ śarīraṃ ca nāsti varṇaḥ kriyā tathā
sa kathaṃ gṛhyate sūkṣma agrāhyo nityamavyayaḥ // SvaT_6.12

etasmātkāraṇāddevi ṣaṣṭhaṃ bījaṃ niyojitam
pañcapañcakasaṃyukto dehe sakalaniṣkalaḥ // SvaT_6.13

grahaṇaṃ tu yadā tasya yogī yogavicintakaḥ
yogenāvāhitasyāpi bhāvamātraṃ tu bhāvayet // SvaT_6.14

yadā karoti sṛṣṭiṃ ca ūrdhvaṃ binduḥ pravartate
bindūpari ca yacchāntaḥ śivaḥ paramakāraṇam // SvaT_6.15

tatra bindurlayaṃ yāti tatsthānaṃ durlabhaṃ suraiḥ
ṣaṣṭhasvarasamāyogād abhyāsādacirāllabhet // SvaT_6.16

ṣaṣṭhaśca pañcamaścaiva tasya devi guṇāḥ smṛtāḥ
saguṇaḥ sakalo jñeyo nirguṇo niṣkalaḥ śivaḥ // SvaT_6.17

sakalo grahasaṃyukto niṣkalo bhāvamāśritaḥ
sakale japyamāne tu japto bhavati niṣkalaḥ // SvaT_6.18

surāsurāṇāṃ devena yajanopāyahetunā
rūpaṃ tu sakalaṃ tasya dvidhāvasthaṃ prakāśitam // SvaT_6.19

prathamaṃ prākṛtaṃ rūpaṃ vikṛtaṃ ca dvitīyakam
prakṛtirvikṛtiścaiva ubhe ṣaṣṭhena saṃyute // SvaT_6.20

ye padārthāḥ purā proktās tatrāsāvucchvasan muhuḥ
pravartate ca etena punastena nivartate // SvaT_6.21

praṇavaḥ pañcadhāvasthaḥ trivarṇaśca tridaivataḥ
bindunādasamāyuktaḥ praṇavaḥ paripaṭhyate // SvaT_6.22

akāraśca ukāraśca makāraśca tṛtīyakaḥ
varṇatrayamidaṃ proktaṃ brahmādyā devatāstrayaḥ // SvaT_6.23

bindunādasamāyogād īśvaraśca sadāśivaḥ
ete vai praṇavāḥ pañca haṃsaḥ prāṇayutaḥ sadā // SvaT_6.24

paramātmā śivo haṃsas tv apareṇa samanvitaḥ
parataḥ praṇavān pañca punareva vadāmyaham // SvaT_6.25

śaktiśca vyāpinī caiva samanātmā ca niṣkalaḥ
unmanā ca tathā devi praṇavāḥ pañca kīrtitaḥ // SvaT_6.26

parataḥ paramo haṃsaḥ sarvaṃ vyāpya vyavasthitaḥ
ete vai praṇavāḥ pañca parāparavibhāgaśaḥ // SvaT_6.27

parāpareṇa haṃsena nityameva praṇāmitāḥ
pravartante hi sarvatra bhuktimuktiphalapradāḥ // SvaT_6.28

pañcabhistu yutastvebhiḥ sa pañcapraṇavātmakaḥ
tatrasthaḥ ekarūpastu niṣkalastattvataḥ smṛtaḥ // SvaT_6.29

tadyogādapi tadbījaṃ sarvabījaprarohakam
pravartate 'yato yasmād devāsuraniketanam // SvaT_6.30

tatra mantrāśca varṇāśca pratiṣṭhāṃ yānti nānyathā
tasya boddhādvimucyante ahikañcukavat priye // SvaT_6.31

tāvadbhramati saṃsāre yāvattattvaṃ na vindati
vidite tu pure tattve na bhūyo jāyate kvacit // SvaT_6.32

akṛtārtho narastāvad yāvaddhaṃsaṃ na vindati
praṇavena samāyuktaṃ kṛtārtha iti nirdiśet // SvaT_6.33

uccāraṃ ca tato jñātvā uccarettaṃ varānane
uccārastrividho devi haṃsasya samudāhṛtaḥ // SvaT_6.34

hakārokārasaṃyuktabindvante tu tṛtīyakaḥ
sṛṣṭinyāsena tūccāraḥ saṃhārayoga ucyate // SvaT_6.35

evamādikrameṇaiva mantramuccārayedbudhaḥ
bindusthaṃ tritayaṃ kṛtvā vaktramudghāṭayettataḥ // SvaT_6.36

īṣadudghāṭite vaktre tadā nādaṃ vijānata
nādasthaṃ pañcadhā caiva śaktisthaṃ pañcadhā punaḥ // SvaT_6.37

vyāpinyāṃ pañcadhā caiva samanāniṣkalātmanoḥ
unmanā ca paraṃ tattvaṃ sarvaṃ vyāpya vyavasthitam // SvaT_6.38

evaṃ jñātvā vimucyante śivatattvavido janāḥ
anyathā naiva mucyante bindvante ye vyavasthitāḥ // SvaT_6.39

jyotīrūpaṃ tu bindusthaṃ nādasthaṃ śabdarūpakam
śaktisthaṃ sparśagaṃ caiva tadūrdhvaṃ śūnyarūpakam // SvaT_6.40

brahmādipañcakaṃ yacca teṣāṃ śūnyaṃ ca tatpadam
parāparavibhāgena te sarvatra vyavasthitāḥ // SvaT_6.41

śūnyātītā tu samanā śuddhātmā tūnmanā tathā
sarvātītaṃ paraṃ tattvaṃ sarvaṃ vyāpya vyavasthitam // SvaT_6.42

mantrarūpāśca vijñeyā bindudharmāttu devatāḥ
tatrasthā sarvakarmāṇi sādhayanti na saṃśayaḥ // SvaT_6.43

tattvaṃ ca unmanātmā tu samanā śūnyameva ca
sparśaścaiva tathā śabdo rūpaṃ ca tadanantaram // SvaT_6.44

mantrātmani sthitāḥ sarve jñātavyā daiśikena tu
tatrasthā jñānayogaṃ ca prayacchanti varānane // SvaT_6.45

karmakāle tu sakalān śiraḥ pāṇyādibhiryutān
japet tu sakalān devi niṣkalena samanvitān // SvaT_6.46

dhyāyejjyotirmayān sarvān śabdasiddhipradāyakān
śaktisthāḥ śaktidāḥ proktāḥ śūnyasthā vyāpakāḥ smṛtāḥ // SvaT_6.47

kramājjñānapradāste vai samanāsthā varānane
kaivalyadāstataścordhve sarvajñāśconmane pade // SvaT_6.48

tattvena vedhitāḥ sarve ye mayā parikīrtitāḥ
tajjñātvā siddhidāḥ sarve muktidāśca na saṃśayaḥ // SvaT_6.49

pañcapraṇavasaṃyuktaṃ tattvaṃ te kathitaṃ mayā
pañcapraṇavapūrveṇa oṃkārādyayutena tu // SvaT_6.50

namaskārāvasānena bahurūpeṇa suvrate
japataḥ siddhimāpnoti lakṣenākṣarasaṃkhyayā // SvaT_6.51

praṇavādyena saṃyuktaṃ mantramevaṃ japet sadā
japānte tu punarhomaṃ daśamāṃśena kārayet // SvaT_6.52

nṛmāṃsaṃ purasaṃyuktaṃ ghṛtena ca pariplutam
tataḥ siddhimavāpnoti adhamāṃ madhyamottamam // SvaT_6.53

triguṇena tu japyena svacchandasadṛśo bhavet
brahmaviṣṇvindradevānāṃ siddhadaityorageśinām // SvaT_6.54

bhayadātā ca hartā ca śāpānugrahakṛd bhavet
darpaṃ harati kālasya pātayed bhūdharānapi // SvaT_6.55

sphoṭayedbilvayantrāṇi diggajānapi cālayet
brahmarākṣasavetālān krūragrahavināyakān // SvaT_6.56

smaraṇānnāśayeddevi avadhyastridaśairapi
prākṛtānyapi karmāṇi siddhyanti japalakṣataḥ // SvaT_6.57

tāni samyakpravakṣyāmi yathāvadanupūrvaśaḥ
mohanā sahadevā ca bhūdhātrī cakralāñchanā // SvaT_6.58

rāmavallyā sahaikatra ātmabījena poṣayet
bhakṣe pāne ca dātavyaṃ vaśīkaraṇamuttamam // SvaT_6.59

uttavāraṇimūlaṃ tu puṣyarkṣeṇa tu grāhayet
ātmendriyeṇa saṃyuktaṃ vaśīkaraṇamuttamam // SvaT_6.60

śravaṇākṣimalaṃ lālā rudhirendriyasaṃyutam
bhūkadambasamopetaṃ dātavyaṃ payasā niśi // SvaT_6.61

apravāse pradātavyaṃ mriyate viraheṇa sā
ṣaṣṭiṃ kanakabījāni ṣoḍaśa maṇicandrikāḥ // SvaT_6.62

naragodantasaṃyuktāḥ pradadyādyasya bhāminī
eṣa kāpāliko yogo gacchantamanugacchati // SvaT_6.63

śvetārkamūlaṃ mañjiṣṭhā caṭakasya śirastathā
gṛhodbhavasya kuṣṭhaṃ ca svaraktendriyasaṃyutam // SvaT_6.64

bhakṣye pāne pradātavyaṃ vaśīkaraṇamuttamam
mohanā caiva kāntārī mayūraśikhayā yutā // SvaT_6.65

ātmalālendriyairyuktaṃ vaśīkaraṇamuttamam
lajjālukā ca gorambhā caṇḍālīkarmakaṃ tathā // SvaT_6.66

nāgendrapadamiśraṃ tad ātmabījasamanvitam
eṣa yogavaro divyo dīyate yasya suvrate // SvaT_6.67

madhureṇa samāyukto yāvadāyurvaśī sa tu
caṇakā māṣamudgāśca apānena vinirgatāḥ // SvaT_6.68

vāntaṃ ghṛtaṃ tathā retaḥ strīrajo hṛnmalaṃ tathā
mūtraṃ raktaṃ tathā keśo lālā caiva varānane // SvaT_6.69

putrajāniḥ kṛtāhvā ca nāgendrapadasaṃyutā
mohanā viṣṇukrāntā ca dhātrī caivaikataḥ sthitā // SvaT_6.70

puṣyarkṣeṇa niyuñjīta garvitānāṃ varānane
bhakṣye pāne pradātavyo yogastridaśapūjitaḥ // SvaT_6.71

uccāṭanaṃ pravakṣyāmi śatrūṇāṃ garvitātmanām
kākolūkasya pakṣāṃśca kharoṣṭramūtramṛttikā // SvaT_6.72

kṛtvā pratikṛtiṃ prājñaḥ kākaraktena lepayet
kākolūkasya pakṣāṃśca gude tasya vinikṣipet // SvaT_6.73

tāṃ catuṣpathe nikhanet śmaśānāgnimathopari
prajvālya homayettatra kākapakṣāṃśca suvrate // SvaT_6.74

udbhrāntapatrasahitān kharamūtreṇa bhāvitān
yasya nāma samuddiśya yakārādyantarodhitam // SvaT_6.75

mantrāvasāne vinyastaṃ visargāntaṃ pracāṭayet
bhramate kākavat pṛthvīṃ śatrurvyādhinipīḍitaḥ // SvaT_6.76

piṇyākaṃ nimbapattrāṇi mṛtkiṇvaṃ tu tuṣāṇi ca
śatroḥ pratikṛtiṃ kṛtvā akṣapuṣpaistu veṣṭitām // SvaT_6.77

śmaśāne nikhanettāṃ tu vahniṃ prajvālya copari
puṣpairvibhītatarujair yasya nāmnā tu homayet // SvaT_6.78

vidviṣṭo vai bhavecchatruḥ kāmadevasamo 'pi yaḥ
priyaṅgulatikāmiśraṃ gugguluṃ ghṛtavedhitam // SvaT_6.79

hṛtvā tvaṣṭaśataṃ devi subhagaḥ samprajāyate
jātikuṭmalakairmiśrais trimadhvaktaistilairhutaiḥ // SvaT_6.80

subhagatvamavāpnoti rūpahīno 'pi yo naraḥ
tilairlavaṇasammiśrais trimadhvaktairhutaiḥ priyaiḥ // SvaT_6.81

saptāhādvaśamāyāti yā strī rūpeṇa garvitā
rājikā lavaṇaṃ caiva madhukṣīraghṛtaplutam // SvaT_6.82

homayennāmasammiśraṃ yasyākarṣettu taṃ drutam
narasya rocanāṃ gṛhya dviradasya madena tu // SvaT_6.83

bhāvayitvābhimantryaitan mantreṇāṣṭaśataṃ japet
snāne vilepane madye gandhe vā yasya dīyate // SvaT_6.84

sa vaśyo bhavati kṣipraṃ dhanadaḥ prāṇadastathā
athavā mārayetkṣipraṃ śatruṃ niścitamātmanaḥ // SvaT_6.85

apakāraśatairyuktaṃ kṛtaghnaṃ duṣṭacetasam
kapāladvayamādāya nāma śatroḥ samālikhet // SvaT_6.86

kapālasampuṭasthaṃ tad viṣāṅgāreṇa bhāvitam
rudhireṇa samāyuktaṃ humphaṭkāravidarbhitam // SvaT_6.87

mahāpretavanaṃ gatvā svacchandaṃ pūjayettataḥ
kṛṣṇamālyopahāraiśca tataḥ karma samārabhet // SvaT_6.88

vijñāpya bhairavaṃ devaṃ śatruṃ me vinipātaya
anujñātastu devena gṛhittvā tacchirodvayam // SvaT_6.89

tatra gatvā mahādevi kapālāsanasaṃsthitaḥ
tatrastho roṣasampūrṇo dakṣiṇābhimukhaḥ sthitaḥ // SvaT_6.90

ātmano bhairavaṃ rūpaṃ jñātvā ghoraṃ subhīṣaṇam
kruddhaḥ samuccarenmantrī dvātriṃśākṣarasammitam // SvaT_6.91

vilomena mahābhāge śatrunāma tato 'ntagam
humphaḍdvayaṃ samuccārya kādye cāsphālayedbhṛśam // SvaT_6.92

khaṇḍaśaścūrṇite yāvat tāvacchaturvinaśyati
saptarātreṇa deveśi prayogastvanivartakaḥ // SvaT_6.93

evaṃ śatasahasrāṇi anyakalpotthitāni ca
prayogāṇāṃ karotyeṣa mantrarājeśvareśvaraḥ // SvaT_6.94

anulomagataṃ devaṃ vauṣatkārāntasaṃsthitam
kṣīraṃ tu homayeddevi śāntyarthe hitakārakam // SvaT_6.95

vaṣadāpyāyane śastaṃ svāhāntaṃ vaśakarmaṇi
mantrāṇāṃ tarpaṇārthaṃ ca natyantaṃ cārcane smṛtam // SvaT_6.96

etaddhi kathitaṃ devi sādhakasya sumedhasaḥ
kriyākālāṃśayuktasya akleśāttu sukhāvaham // SvaT_6.97

iti svacchandatantre pañcapraṇavādhikāraḥ ṣaṣṭhaḥ paṭalaḥ

saptamaḥ paṭalaḥ

kriyā jñātā mayā deva tvatprasādānmaheśvara
kālāṃśakaṃ ca deveśa kathayasva prasārataḥ // SvaT_7.1

kālo dvidhātra vijñeyaḥ sauraścādhyātmikaḥ priye
suvārakaraṇe lagne suyoge sudine priye // SvaT_7.2

tejo 'pacayarāśau tu dakṣiṇāyanamuttaram
grahaṇaṃ candrasūryābhyāṃ kālaśca ṛtavastathā // SvaT_7.3

pakṣo māsaśca velā viṣuvadrāśyantaraṃ tathā
puṇyāpuṇyodayo devi saura eṣa prakīrtitaḥ // SvaT_7.4

ādhyātmikaṃ punardevi kathayāmi nibodha me
ṣāṭkośikastu yo deho bhūtatanmātrasaṃyutaḥ // SvaT_7.5

sa manobuddhyahaṅkārabuddhikarmendriyairguṇaiḥ
sarvatattvaistathā devaiḥ samadhiṣṭhitavigrahaḥ // SvaT_7.6

tatrātmā prabhuśaktiśca vāyurvai nāḍibhiścaran
nābhyadhomeḍhrakande ca sthitā vai nābhimadhyataḥ // SvaT_7.7

tasmādvinirgatā nāḍyas tiryagūrdhvamadhaḥ priye
cakravat saṃsthitāstatra pradhānā daśa nāḍayaḥ // SvaT_7.8

dvāsaptatisahasrāṇi nāḍyastābhyo vinirgatāḥ
punarvinirgatāścānyā ābhyo 'pyanyāḥ punaḥ punaḥ // SvaT_7.9

yāvatyo romakoṭyastu tāvatyo nāḍayaḥ smṛtāḥ
yathā parṇa palāśasya vyāptaṃ sarvatra tantubhiḥ // SvaT_7.10

śarīraṃ sarvajantūnāṃ tadvadvyāptaṃ tu nāḍibhiḥ
mārutāpūritāḥ sarvā ātmaśakticarāḥ sadā // SvaT_7.11

pṛthagvṛttiprabhedena bhinnāścāraprabhedataḥ
cāravṛttiprabhedena saṃjñābhedo varānane // SvaT_7.12

nāḍināṃ caiva vāyūnāṃ bhedo jñeyaḥ sahasraśaḥ
pradhānā daśa yāḥ proktā nāḍayaśca varānane // SvaT_7.13

tāsāṃ madhye tu deveśi vāyavo ye vyavasthitāḥ
nāḍīnāṃ caiva vāyūnāṃ saṃjñāvṛttīrnibodha me // SvaT_7.14

iḍā ca piṅgalā caiva suṣumnā ca tṛtīyakā
gāndhārī hastijihvā ca pūṣā caiva yaśasvinī // SvaT_7.15

alambusā kuhūścaiva śaṃkhinī daśamī smṛtā
etāḥ prāṇavahāḥ proktāḥ pradhānā daśa nāḍayaḥ // SvaT_7.16

prāṇo 'pānaḥ samānaśca udāno vyāna eva ca
nāgaḥ kūrmo 'tha kṛkaro devadatto dhanañjayaḥ // SvaT_7.17

vāyavo nāḍayaścaiva cakravatsaṃsthitāḥ priye
tāsu saṃcarataḥ siddhiṃ yogaṃ caiva varānane // SvaT_7.18

japataśca varārohe japasiddhimavāpnuyāt
daśānāṃ tu paraṃ devi nāḍītrayamudāhṛtam // SvaT_7.19

bindunādātmake dve vai madhye śaktyātmikā smṛtā
hṛccakre tu samākhyātāḥ sādhakānāṃ hitāvahāḥ // SvaT_7.20

prāṇo vai carate tāsu ahorātravibhāgataḥ
tathā te kathayiṣyāmi pravibhajya yathāsphuṭam // SvaT_7.21

prabhuśaktisamākṛṣṭā marutprāṇātmasaṃsthitāḥ
traya ete 'vibhāgena saṃcarante samantataḥ // SvaT_7.22

adha ūrdhvaṃ vahedyasmāt sarvanāḍīḥ pravāhayan
vṛttisaṃjñāprabhedena varṇarūpāṇyanekadhā // SvaT_7.23

dvāsaptatisahasrebhyo jāyante daśa vai priye
koṭidhāto varārohe sa ekaḥ saṃvyavasthitaḥ // SvaT_7.24

prāṇāpānamayaḥ prāṇo visargāpūraṇaṃ prati
nityamāpūrayanneva prāṇināmurasi sthitaḥ // SvaT_7.25

prāṇanaṃ kurute yasmāt tasmāt prāṇaḥ prakīrtitaḥ
ahorātragatiṃ prāṇe adhunā kathayāmi te // SvaT_7.26

tuṭayaḥ ṣoḍaśa prāṇe pūrvaṃ hi kathitā mayā
bāhye naiva tu kālena te lavāḥ parikīrtitāḥ // SvaT_7.27

tābhiścatasṛbhirdevi prāṇe yāmo vidhīyate
taireva praharairdevi caturbhistu dinaṃ bhavet // SvaT_7.28

rātriścaturbhirvijñeyā ahorātrastvato 'ṣṭabhiḥ
śivo dharmeṇa haṃsastu sūryā haṃsaḥ prabhānvitaḥ // SvaT_7.29

ātmā vai haṃsa ityuktaḥ prāṇo haṃsasamanvitaḥ
tasyodayātkaletkālaḥ grahāṇāmudayo bhavet // SvaT_7.30

ṛkṣāṇi rāśayaścaiva tārāstvaṃśāstathaiva ca
prāṇe vai udayantyete ahorātreṇa suvrate // SvaT_7.31

ahorātrodayastyaiva vibhāgaṃ kathayāmi te
hṛdayordhve tu kaṇṭhādho yāvadvai pravahet priye // SvaT_7.32

aṅgulena vihīne tu prathamaḥ praharaḥ smṛtaḥ
dvitīya ūrdhve vijñeyo madhyāhnastālumadhyataḥ // SvaT_7.33

atra homo japo dhyānaṃ kṛtaṃ vai mokṣadaṃ bhavet
nāsāgryatryaṅgulordhve tu yāvatprāptastu suvrate // SvaT_7.34

praharastu tṛtīyo 'sau bhavedvai varavarṇini
śaktyante ca caturthastu praharo 'haḥ prakīrtitam // SvaT_7.35

caturthānte tu deveśi prāṇasūryaḥ sadāstagaḥ
tato 'stamayasandhyātra tuṭyardhaṃ tu bhavet priye // SvaT_7.36

tatkālaṃ tu vilambyaivaṃ punaścādhaḥ pravartate
sa ca candrodayo devi rajanī ca vidhīyate // SvaT_7.37

pūrvoktakramayogena yāmeṣvevaṃ caratyasau
tāluke cārdharātrastu punarevaṃ vidhīyate // SvaT_7.38

hṛtpadmaṃ tu yadā prāptaḥ prabhātasamayastadā
tuṭyardhaṃ tu varārohe pūrvasaṃdhyā bhavettataḥ // SvaT_7.39

tasmātsamudayaścaiva sūryasya sa bhavetpunaḥ
pūrvavat kramayogena sa careddhi sadā śubhe // SvaT_7.40

vāsare tu caretsūryo dhārāyāṃ saṃcarecchaśī
candrasūryodayo hyeṣa mayā te parikīrtitaḥ // SvaT_7.41

bhaumādyāśca grahā hyevaṃ caranti pravibhāgaśaḥ
prāṇe cāpyudayantyete prahare prahare priye // SvaT_7.42

velā vāro bhavedyasya sa caretpraharadvayam
rāhuścarati somena ketuścarati bhāsvatā // SvaT_7.43

ye grahāste ca vai nāgā lokapālāṣṭakaṃ ca te
mūrtayaścaiva te cāṣṭāv aṣṭau te ca gaṇeśvarāḥ // SvaT_7.44

te ca pañcāṣṭakā rudrās tathā yogāṣṭakāḥ pare
anantādiśikhaṇḍyantās te ca vidyeśvarāṣṭakāḥ // SvaT_7.45

sakalādyāni tattvāni sthitāni paratastviha
pūrvoktā bhairavāścāṣṭau sarve te ca vyavasthitāḥ // SvaT_7.46

grahādīnsamadhiṣṭhāya sarveṣūdayakārakāḥ
rāśibhiḥ saha nakṣatrais ta udyanti aharniśam // SvaT_7.47

madhyāhne cārdharātre ca udayo 'bhijito bhavet
abhīpsitaṃ phalaṃ tatra sādhakānāṃ bhavediha // SvaT_7.48

ahorātravibhāgo 'yam evaṃ te kathito mayā
adhunā pakṣamāsāṃśca varṣāṇi kathayāmi te // SvaT_7.49

ādhyātmikāhorātreṇa bāhye kāṣṭhā vidhīyate
māsenādhyātmikenaiva bāhye caiva kalā bhavet // SvaT_7.50

tatra triṃśadahorātrā māsastu varavarṇini
māsaidvadaśabhiścaiva bāhye 'tha ghaṭikā bhavet // SvaT_7.51

śatāni trīṇyahotrātrāḥ ṣaṣṭireva tathādhikā
varṣametat samākhyātaṃ bāhye vai ghaṭikā ca sā // SvaT_7.52

ghaṭikāḥ ṣaṣṭistvahorātre bāhye tu pravahanti vai
tā evāntaracāreṇa ṣaṣṭiḥ saṃvatsarāḥ smṛtāḥ // SvaT_7.53

prāṇasaṃkhyāṃ punasteṣu kathayāmyadhunā tava
ṣaṭ śatāni varārohe sahasrāṇyekaviṃśatiḥ // SvaT_7.54

ahorātreṇa bāhyena adhyātmaṃ tu saradhipe
prāṇasaṃkhyā samākhyātā jñātavyā sādhakena tu // SvaT_7.55

praṇahaṃse sadā līnaḥ sādhakaḥ paratattvavit
tasyāyaṃ japa uddiṣṭaḥ siddhimuktiphalapradaḥ // SvaT_7.56

adhaḥ pravahaṇe siddhir hṛtpadmaṃ yāvadāgataḥ
muktiścaiva bhavedūrdhve paratattve tu suvrate // SvaT_7.57

mano 'pyanyatra nikṣiptaṃ cakṣuranyatra pātitam
yathā pravartate prāṇas tv ayatnādeva sarvadā // SvaT_7.58

nāsyoccārayitā kaścit pratihantā na vidyate
svayamuccarate haṃsaḥ prāṇināmurasi sthitaḥ // SvaT_7.59

māsavatsarasaṃkhyā tu eṣā te kathitā mayā
candrasūryoparāgaṃ tu kathayāmi tataḥ param // SvaT_7.60

ahorātrastu yaḥ proktaḥ prāṇe 'sminsurasundari
sa eva pakṣadvitayaṃ māsaṃ ca kathayāmi te // SvaT_7.61

tuṭyardhaṃ cāpyadhaścordhvaṃ viśramaḥ parikīrtitaḥ
madhye pañcadaśoktā yās tithayastāḥ prakīrtitāḥ // SvaT_7.62

prathamodaye tu hṛtpadmāt tuṭyardhaṃ tu dinaṃ bhavet
dvitīye caiva tuṭyardhe yadā carati śarvarī // SvaT_7.63

rāśayo grahanakṣatrāṇy udayanti yathākramam
asminnevamahorātre pūrvavacca varānane // SvaT_7.64

tuṭibhiḥ pañcadaśabhiḥ pakṣaḥ sa tu vidhīyate
tithicchede ṛṇaṃ jñeyaṃ vṛddhau caiva dhanaṃ bhavet // SvaT_7.65

ṛṇaṃ caiva bhavetkāso niḥśvāso dhana ucyate
kṛṣṇapakṣordhvacāreṇa saṃhāraḥ saṃkṣayo bhavet // SvaT_7.66

krūrakarmāṇi vai tatra kurvansiddhimavāpnuyāt
śubhakarmāṇi kṛṣṇe ca na ca siddhyanti suvrate // SvaT_7.67

śaktiṃ vai viśati prāṇe yā tuṭistu vidhīyate
amāvasyā tu sā jñeyā kṛṣṇapakṣe varānane // SvaT_7.68

śaktermadhyordhvabhāge tu tuṭyardhaṃ yatprakīrtitam
pakṣasaṃdhistvasau jñeyo 'māvasyārdhapratipadā // SvaT_7.69

tithicchedena vai tatra sūryasya grahaṇaṃ bhavet
ravibimbāntare devi candrabimbaṃ tadā bhavet // SvaT_7.70

tadantare bhavedrāhur amṛtārthī varānane
amṛtaṃ sravate candro rāhuśca grasate tu tam // SvaT_7.71

pītvā tyajati tadlimbaṃ tadā muktaḥ sa ucyate
ādityagrahaṇaṃ caiva loke tadupadiśyate // SvaT_7.72

rāhurādityacandrau ca traya ete grahā yadā
dṛśyante samavāyena tanmahāgrahaṇaṃ bhavet // SvaT_7.73

sa kālaḥ sarvalokānāṃ mahāpuṇyatamo bhavet
tatra snānaṃ tathā dānaṃ pūjāhomajapādikam // SvaT_7.74

yatkṛtaṃ sādhakairdevi tadanantaphalaṃ bhavet
tāṃ caivārdhatuṭiṃ tyaktvā śuklapakṣodayo bhavet // SvaT_7.75

śaktigarbhādadhaḥ sṛṣṭis tasmādvṛddhiḥ prajāyate
tadārabhya ca karmāṇi śubhānyabhyudayāni ca // SvaT_7.76

dhyānamantrādiyuktasya siddhinte nātra saṃśayaḥ
prāṇahaṃso yadā prāptas tv adhastāṃ prathamāṃ tuṭim // SvaT_7.77

pūrvamardhaṃ tvahaḥ proktaṃ tuṭyardhamaparaṃ niśā
rāśayo graha ṛksāṇi yogāśca karaṇāni ca // SvaT_7.78

pūrvavatkramayogena tānyudyanti tvaharniśam
pratipatsā tu vijñeyā candraścaikakalo bhavet // SvaT_7.79

dvitīyāyāṃ dvitīyā tu vṛddhimeti krameṇa tu
tithayaścaivamārabhya yāvatpañcadaśī tuṭi // SvaT_7.80

paurṇamāsī tu vijñeyā tithirvai sādhakena tu
tatra pūjā japo dhyānaṃ saṃpūrṇaṃ saphalaṃ bhavet // SvaT_7.81

saṃpūrṇaśca bhavettasyāṃ candro vai cārulocane
tasyāścārdhatuṭiryā tu pakṣasaṃdhyā tu sā smṛtā // SvaT_7.82

tasyārdhaṃ paurṇamāsī tu pratipadardhena saṃsthitā
hṛtpadmasaṃdhimadhye tu somasya grahaṇaṃ bhavet // SvaT_7.83

ādityena vinā loke somagrahaṇamucyate
tatraiva ca mahatpuṇyaṃ dhyānahomajapādibhiḥ // SvaT_7.84

pakṣadvaye 'pi deveśi grahaṇaṃ candrasūryayoḥ
nānādiddhipradaṃ hyetat sādhakasyābhiyoginaḥ // SvaT_7.85

mokṣaścaiva punarbhadre pakṣadvayasamujjhitaḥ
pakṣadvayaṃ parityajya pūvoktakaraṇena tu // SvaT_7.86

unmanyante sthito nityaṃ paravṛttyavalambakaḥ
parityajya tvadhaḥ sarvaṃ dhyānamāsthāya yojayet // SvaT_7.87

tasya muktirna saṃdehas tv anyathā siddhibhāgbhavet
pakṣadvaye 'pi grahaṇaṃ bhavedvai sarvadehinām // SvaT_7.88

evametatsamākhyātaṃ yāvadāyurvarānane
atraivādhyātmāhorātre tv athābdodaya ucyate // SvaT_7.89

hṛtpadmādūrdhvaparyantaṃ rāśayaḥ ṣaḍ vyavasthitāḥ
aṅgulaiḥ ṣaḍbhirekaiko hṛtpadmādyāva śaktitaḥ // SvaT_7.90

aṅgule aṅgule hyatra tithayaḥ pañca saṃsthitāḥ
tasyāpyardhaṃ dinaṃ pūrvam aparārdhaṃ niśā bhavet // SvaT_7.91

ṣaṭpañcakāstithīnāṃ ye te ḥorātrāstu māsikāḥ
triṃśatā tairahorātrair dvipakṣo māsa ucyate // SvaT_7.92

māsi rāśyudaye hyeṣa adhordhvaprāṇasaṃcare
hṛdayādudayasthānāt saṃkrāntirmakare sthitā // SvaT_7.93

ṣaḍaṅgulānyadhastyaktvā kumbhe saṃkramate punaḥ
kaṇṭhordhve dvyaṅgulaṃ tyaktvā mīne saṃkramate punaḥ // SvaT_7.94

galordhvādyāvattālvantaṃ tyaktvā meṣe 'tha saṃkramet
nāsāntaṃ yāvatsaṃkrāntir aṅgulāni ṣaḍeva hi // SvaT_7.95

eṣā vai viṣusaṃkrāntir uttare saṃvyavasthitā
japahomārcanadhyānān mahābhyudayakārikā // SvaT_7.96

nāsāgraṃ tu parityajya prāṇahaṃso vṛṣe caret
ṣaḍaṅgulāni saṃtyajya saṃkramenmithune punaḥ // SvaT_7.97

śaktyantaṃ yāvadadhvānaṃ saṃkrāntirmithune smṛtā
makarācca samārabhya mithunāntaṃ ca suvrate // SvaT_7.98

uttarayaṇamatraitad aihikīsiddhivarjitam
snānaṃ dhyānaṃ tathā dānaṃ pūjāhomajapādikam // SvaT_7.99

sādhakādyaiḥ kṛtaṃ yacca sahastrānekadhā bhavet
iha janmani nāpnoti paratraivopatiṣṭhate // SvaT_7.100

dināni tatra vardhante makarānmithunāntikam
tatkāle saṃharedvīryaṃ jagatyasmiṃścarācare // SvaT_7.101

haṃso raśmibhirākṛṣya garbhasthaṃ kārayettu tam
garbhasthānekadhārūpaṃ yadgṛhītaṃ purātanam // SvaT_7.102

karkaṭādeḥ samārabhya sarvaṃ varṣati tatpunaḥ
tasmādārabhya makarād dhyānahomajapādikam // SvaT_7.103

paralokanimittāya tadanantaphalaṃ bhavet
puraścaryānimittāya mantragrahavrataṃ ca yat // SvaT_7.104

mīnādāvārabhetsarvaṃ mantrasiddhyarthamātmanaḥ
bāhye 'pi taravo loke ṛtuṣaṭkasamīritam // SvaT_7.105

kusumānandamāyānti kusumāyudhadīpakam
mantrāḥ kālānurūpeṇa vratacaryādineritāḥ // SvaT_7.106

jñeyabodhapradīptāśca siddhimuktiprasādhakāḥ
adhyātmaśabdarūpātmā ṣaḍrasāsvādaneritaḥ // SvaT_7.107

haṃsabodhapradīptastu galake mīnamāśritaḥ
śabdasaṃvedanaṃ tasya sphuṭaṃ tatra bhavedyataḥ // SvaT_7.108

tadārabhya japāttasya sarvameva pravartate
mithunāntaṃ ca deveśi tataḥ siddhiḥ prajāyate // SvaT_7.109

sahaṃso binduśaktisthaḥ siddhidvārairadhomukhaḥ
karkaṭādau sa varṣettu tulāntaṃ tālukāntare // SvaT_7.110

kaṇṭhādadhastato dehī hṛtpadmātsarvato vrajet
tasmādihātmasiddhyarthaṃ puṣṭyarthaṃ caiva sādhayet // SvaT_7.111

dakṣiṇāyanaje kāle yasmātsṛṣṭiḥ prajāyate
śaktyadho hṛdaye haṃsaḥ saṃkrametkarkaṭe priye // SvaT_7.112

ṣaḍaṅgulāni saṃtyajya siṃhe vai saṃkrametpunaḥ
ṣaḍaṅgulaiḥ punastyaktaiḥ kanyāṃ saṃkramate punaḥ // SvaT_7.113

nāsikāgrāttu tālvantaṃ tyaktvaivaṃ viṣuvadbhavet
tulāsaṃkrāntireṣoktā dakṣiṇaṃ viṣuvadbhavet // SvaT_7.114

sādhanaṃ yat kṛtaṃ tatra iha janmani kāmadam
mṛtyorjayaṃ tathā śāntiṃ puṣṭiṃ tasmātsamārabhet // SvaT_7.115

tasmātsa ṣaḍrasāhāro galādhaḥ prīṇayettanum
ṣaḍaṅgulāni tyaktvā tu vṛścike kramate punaḥ // SvaT_7.116

kaṇṭhordhvaṃ dvyaṅgulaṃ tyaktvā kaṇṭhādhaścaturaṅgulam
vṛścikaṃ tu parityajya dhanvisaṃkrāntirucyate // SvaT_7.117

ṣaḍaṅgulādadhastāttu dhanvisthaścarate hṛdi
hṛtpadmāntaṃ tu vai haṃsaś caritvā ūrdhvagodayaḥ // SvaT_7.118

makarādiṣu saṃkrāntau dvādaśaivaṃ caretsadā
amunoktakrameṇaiva āyurvai sarvadehinām // SvaT_7.119

aihikāmuṣmikī siddhir adhamā madhyamottamā
ayanadvayamākhyātaṃ mokṣasiddhirdvayojjhitā // SvaT_7.120

ayanadvayaparyanta unmanyante sadā sthitaḥ
tatrastho vai japadhyānān mokṣasiddhimavāpnuyāt // SvaT_7.121

mokṣaṃ gatvā tu nāgacchet pratijñā bhairavasya tu
asminnabdodaye bhūyo dvādaśābdodayaṃ śṛṇu // SvaT_7.122

caitrasaṃvatsare yasmān māsānāmudayo bhavet
tadādi sādhakaistasmāt kartavyaṃ mantrasādhanam // SvaT_7.123

dvādaśābdaḥ sa vijñeyaś caitramāsādvarānane
lakṣaṇaṃ tasya vakṣyāmi prāṇo 'sminpravibhāgaśaḥ // SvaT_7.124

tatra saṃvatsareṇaiva amunoktena suvrate
ahorātrastu yaḥ prokto dvādaśāṃśaṃ bhajetpriye // SvaT_7.125

dvādaśa te ahorātrā dvādaśābde bhavanti vai
pañcabhistāṃstu saṃguṇya dvādaśābda ṛturbhavet // SvaT_7.126

tameva dviguṇaṃ kṛtvā kālastu sa vidhīyate
triguṇenaitadayane vatsaraḥ ṣaṅguṇena tu // SvaT_7.127

saṃkrāntayo dvādaśātra yadvadabde prakīrtitāḥ
dvādaśābdodaye prāṇe vatsarāste prakīrtitāḥ // SvaT_7.128

dvādaśābde tvahorātrāḥ teṣāṃ saṅkhyāṃ nibodha me
sahasrāṇi tu catvāri triśatī viṃśatistathā // SvaT_7.129

dvādaśābdodaye devi prāṇe 'sminkathitā mayā
ṣaṣṭyabdodayamatraiva punaśca kathayāmi te // SvaT_7.130

ānandādyāstu te jñeyāḥ ṣaṣṭyabdāstu varānane
te cādha ūrdhvage prāṇe ekasminsurasundari // SvaT_7.131

caranti pravibhāgena tathā te kathayāmyaham
ānandaprabhṛterdevi mantramārādhayettu yaḥ // SvaT_7.132

tasyānandastu deveśi mantreṇa saha jāyate
dvādaśābde tvahorātraṃ pañcadhā bhedayecca tam // SvaT_7.133

ṣaṣṭyabde te tvahorātrāḥ pañcaiva parikīrtitāḥ
te vai ṣaṅguṇitāstatra māsa ekaḥ prakīrtitaḥ // SvaT_7.134

taiśca dvādaśabhirdevi varṣamekaṃ vidhīyate
aṅgule tu sapañcāṃśe mānametatprakīrtitam // SvaT_7.135

ṣaḍaṅgulaistu pañcābdāḥ ṣaṣṭyabda udayanti te
hṛtpadmādyāva śaktyūrdhvaṃ triṃśadabdodayo bhavet // SvaT_7.136

śaktyadho yāvaddhṛtpadmaṃ triṃśadabdodayo bhavet
ṣaṣṭyabde ye tvahorātrāḥ saṅkhyāṃ teṣu vadāmyaham // SvaT_7.137

viṃśatistu sahasrāṇi sahasraṃ ṣaṭśatādhikam
ahorātrāstu ṣaṣṭyabde saṅkhyātāstu varānane // SvaT_7.138

ṣaṣṭyabdodaya ākhyātaḥ prāṇa ekatra te mayā
candrasūryoparāge ca pakṣamāsāyaneṣu ca // SvaT_7.139

yugādiṣu yugānteṣu yacca saṃvatsare 'pyatha
varṣadvādaśake caiva ṣaṣṭyabde 'tha varānane // SvaT_7.140

snānadānena yajñaiśca pūjāhomajapena ca
jñānayogādibhiścaiva bāhye kāle tu yatkṛtam // SvaT_7.141

amunokte varārohe tatphalaṃ labhate mahat
prāṇahaṃsagatiṃ cāre jñātvaikasmiṃstu tadbhajet // SvaT_7.142

svasaṃvedyo bhaveccāro nāḍīcārajayātsphuṭam
athavā sa japādevam atyarthamupabṛṃhitaḥ // SvaT_7.143

mantrī yogaṃ vijānāti jñātvā sarvajñatāṃ vrajet
punareva pravakṣyāmi nāḍitrayavibhāgataḥ // SvaT_7.144

dakṣinottarasaṃkrāntau viṣuvaccāratastathā
yathā caratyasau haṃso jagatyasmiṃścarācare // SvaT_7.145

antaḥsthaḥ kālarūpeṇa kalābhiḥ kalayañjagat
nāḍitrayakṛtādhāro mārgatrayavyavasthitaḥ // SvaT_7.146

guṇatrayasamāviṣṭas tridhāvasthāvyavasthitaḥ
kāraṇaiḥ ṣaḍbhirākrāntaḥ śaktitritayasaṃyutaḥ // SvaT_7.147

icchājñānakriyāviddhaḥ somasūryāgnimadhyagaḥ
dakṣanāsāpuṭe caiva nāḍī vai piṅgalā smṛtā // SvaT_7.148

iḍā caiva tu vāmena suṣumnā madhyataḥ sthitā
dakṣiṇe devamārgastu pitṛmārgastathottare // SvaT_7.149

madhyamaḥ śivamārgastu tatra gatvā na jāyate
dakṣiṇe sattvajāgratsthaḥ svapnastho vāmato rajaḥ // SvaT_7.150

madhye tamastu vijñeyaṃ suṣuptāvastha eva ca
brahmeśvaraśca dakṣastho vāme viṣṇusadāśivau // SvaT_7.151

madhye rudraśivau proktau sarvātītaḥ paraḥ śivaḥ
jyeṣṭhājñāne ca dakṣe ca kriyā vāmā tathottare // SvaT_7.152

raudrī cecchā ca madhyasthā parā śaktiḥ parāparā
dakṣiṇo tu sthitaḥ sūryo vāme somo virājate // SvaT_7.153

pāke prakāśakatve ca madhyasthaścaiva pāvakaḥ
pācayetsarvapākaṃ hi somādiguṇasambhavam // SvaT_7.154

prakāśayetsvasāmarthyāt paratattvamanāmayam
rāśayaśca grahāḥ sarve ṛkṣayogādayaśca ye // SvaT_7.155

candrasūryapathenaiva te carantyanupūrvaśaḥ
sūryasomau ca te sarve bhuñjate kramaśaḥ priye // SvaT_7.156

somasūryātmakāste vai pathitrayavyavasthitāḥ
vāyati tapati sūryaḥ somo varṣati cāmṛtam // SvaT_7.157

somasūryātmakaṃ yasmāj jagatsthāvarajaṅgamam
sauro dakṣiṇamārgastu uttarāyaṇasaṃjñitaḥ // SvaT_7.158

vāmaḥ saumyastu yaḥ proktas tatra vai dakṣiṇāyanam
somasūryātma viṣuvat puṭadvayaviniḥsṛtam // SvaT_7.159

udaksaṃkrāntayaḥ pañca pañca vai dakṣiṇāyane
dakṣiṇottarayormadhye saṃkrāntyā viṣuvaddvayam // SvaT_7.160

sauraśca dakṣiṇo mārgas tv abhicāraprasiddhidaḥ
āpyāyane tathā puṣṭau śāntike saumya uttaraḥ // SvaT_7.161

dakṣiṇāduttaraṃ yāti uttaraddakṣiṇaṃ yadā
dakṣiṇottarasaṃkrāntiḥ sā caivaṃ saṃvidhīyate // SvaT_7.162

dakṣiṇasyāṃ yadā nāḍyaṃ saṃkrāmettu yadottaram
yāvadardhaṃ tu tatrasthaṃ madhyenottarato vahet // SvaT_7.163

tāvattadviṣuvatproktam uttaraṃ tūttarāyaṇe
uttarāddakṣiṇāyāṃ tu saṃkrāmansa varānane // SvaT_7.164

yāvadardhaṃ vahettatra ardhaṃ dakṣiṇato vahet
viṣuvaddakṣiṇaṃ tāvad dakṣiṇāyanajaṃ priye // SvaT_7.165

tatra pūjā japo homo yatkṛtaṃ muktidaṃ bhavet
dhyānayogena dīkṣāyāṃ tatstho vai mocayedguruḥ // SvaT_7.166

bāhye caiva tvahorātre adhyātmaṃ tu varānane
caturviṃśatisaṃkrāntīḥ prāṇahaṃsastu saṃkramet // SvaT_7.167

ahani dvādaśa proktā rātrau vai dvādaśa smṛtāḥ
pūrvāhṇe viṣuvattvekaṃ madhyāhne tu dvitīyakam // SvaT_7.168

tṛtīyaṃ cāparāhṇe vai ardharātre caturthakam
caturdhā viṣuvatproktam ahorātreṇa muktidam // SvaT_7.169

caturviṃśatisaṃkrāntyaḥ samadhātoḥ svabhāvataḥ
śatāni nava vai haṃsa ekāmekāṃ vahetsadā // SvaT_7.170

etanmānaṃ samākhyātaṃ anyathā pravahedyadā
iṣṭaṃ caivāpyaniṣṭaṃ ca tadā saṃsūcayettu saḥ // SvaT_7.171

ātmārthaṃ vā parārthaṃ vā tasmādyogī nirūpayet
pūrvodaye tu saṃprāpte bhāskarasya varānane // SvaT_7.172

jīvitaṃ maraṇaṃ caiva tadārabhya vicārayet
susaṃyatamanā yogī vīro yogāsanasthitaḥ // SvaT_7.173

saṃsmarannātmajaṃ prāṇaṃ suṣumnāntargataṃ priye
supraśāntastadā tiṣṭhet prāṇaikagatamānasaḥ // SvaT_7.174

prāṇasaṃkrāntikālo vai piṅgalaikasthito vahet
pravāhe viṣuvaddevi jñātvā kālaṃ samādiśet // SvaT_7.175

ekābdaṃ jīvitaṃ jñeyam ahorātreṇa suvrate
abdadvayaṃ sa jīvettu ahorātradvayena tu // SvaT_7.176

tryabdaṃ tu tribhirevātra caturbhiścaturabdakam
pañcābdaṃ pañcadivasaiḥ ṣaḍbhiḥ ṣaḍvarṣameva ca // SvaT_7.177

saptabhiḥ sapta varṣāṇi jīvedaṣṭāṣṭabhirdinaiḥ
navabhirnavavarṣāṇi daśabhirdaśa eva ca // SvaT_7.178

dinaikādaśakenaiva varṣaikādaśakaṃ priye
dinairdvādaśabhiryogī jīvedvarṣāṇi dvādaśa // SvaT_7.179

saptayāmapravāheṇa ṣaṇmāsānatha jīvati
praharānṣaḍvahedyasya māsāṃstrīnvai sa jīvati // SvaT_7.180

pañcapraharavāhena dvayardhamāsāyurva saḥ
caturbhiḥ praharaidevi māsamekaṃ sa jīvati // SvaT_7.181

praharatrayavāhena māsārdhaṃ caiva jīvati
praharadvayaṃ vahedyasya dinānyaṣṭau sa jīvati // SvaT_7.182

caturaḥ praharāñjīvet praharaṃ tu vahedyadā
praharārdhaṃ vahedyasya sa jīvetpraharadvayam // SvaT_7.183

sadyo mṛtyurbhavettasya yasya haṃsastrimārgagaḥ
yadārabhya nirūpyeta prāṇe vai kālamīśvaram // SvaT_7.184

māsaḥ pakṣo dinaṃ varṣaṃ tadahaḥ prabhṛti priye
saṃlakṣyaivaṃ prayatnena tatkāle niścayo bhavet // SvaT_7.185

uttarāyaṇaje kāle evaṃ te kathitaṃ mayā
ayuktasyāpi ca prāṇe mṛtyujñānaṃ nibodha me // SvaT_7.186

karṇarandhrakṛtāṅguṣṭho ghoṣaṃ na śṛṇute yadā
maraṇaṃ tasya deveśi ṣaṇmāsena vinirdiśet // SvaT_7.187

ghoṣamadhye paraṃ śabdaṃ cīravākciñcinīravam
māsamekaṃ sa jīvettu na śṛṇoti yadā priye // SvaT_7.188

utpāṭaṃ caiva kāṇaṃ ca mṛtyuyogaṃ ca me śṛṇu
saṃkrāntipañcakaṃ prāṇo mukharandhre vahedyadā // SvaT_7.189

tamutpāṭaṃ vadedyogaṃ sthānātsthānāntaraṃ vrajet
vittanāśastathodvego rogavṛddhiśca jāyate // SvaT_7.190

suhṛdgṛhavināśaśca tejohāniśca jāyate
dakṣiṇe puṭa ekasmin dakṣiṇāyanavarjite // SvaT_7.191

saṃkrāntyaṣṭakavāhena kāṇayogo bhaveddhi saḥ
bhagandharo 'nugranthaśca netrarogaśca kāmalā // SvaT_7.192

śūlaṃ visphoṭikā duḥkham urodoṣā bhavanti ca
vāmanāsāpuṭenaiva saṃkrāntīśca trayodaśa // SvaT_7.193

jvaraḥ śiro 'rtiḥ śūlaṃ ca arśāsi stambha eva ca
mūtrakṛcchraṃ pramehaśca pāṇḍurogaśca jāyate // SvaT_7.194

iḍāsthaḥ śleṣmaṇā vyādhiṃ prakopayati suvrate
yasmiṃścāre nirūpyeta tatkāladivase pare // SvaT_7.195

vyādhibhiḥ pīḍyate sarvair vāmavāmetaretare
athānyatsparśavijñānaṃ nāsādhastāttathopari // SvaT_7.196

ūrdhvena spṛśataścordhvaṃ rugdoṣāḥ prākpracoditāḥ
vācākrośābhibhavanaṃ dakṣiṇena vahedyadā // SvaT_7.197

madhye madhyapuṭasparśī parābhibhavatāṃ vrajet
itaścetaśca bahudhā saṃkrāntyekā vahedyadā // SvaT_7.198

pūjanaṃ bahusaṃmānaṃ lābhastasya bhavettadā
mandacāre suṣumnāyāṃ prāṇahaṃso vahedyadā // SvaT_7.199

bhūlābho dharma aiśvaryaṃ bhaveccātra priyāgamaḥ
dvādaśaiva tu saṃkrāntīr vahedviṣuvataikataḥ // SvaT_7.200

tadaikavatsareṇaiva maraṇaṃ tu samādiśet
hrasetsaṃkrāntirekaikā māsa eko hrasettadā // SvaT_7.201

saṃkrāntyekā varārohe triṃśatprāṇakṣayodayā
dine dine vahedbāhye yāvattriṃśaddināni tu // SvaT_7.202

māsānte tu bhavenmṛtyuḥ sadya eva varānane
mṛtyuyogaḥ samākhyāto mayā te varavarṇini // SvaT_7.203

abdaṃ māsaṃ tathā pakṣaṃ tithiṃ velāṃ yadābhyaset
yatkālāttu samārabhya tatkālaṃ tu samādiśet // SvaT_7.204

iḍāsuṣumnāmārgeṇa prāṇacāraṃ vidurbudhāḥ
dakṣiṇāyanaje kāle evaṃ te kathitaṃ śubham // SvaT_7.205

evaṃ śarīraje kāle mṛtyuṃ cāśubhameva ca
jñātvā yogī jayenmṛtyum aśubhānyapyaśeṣataḥ // SvaT_7.206

dhyātvā kāleśasvacchandaṃ haṃsaṃ vā sakaleśvaram
nāsikārandhramārgasthaḥ sa sṛjetsaṃharejjagat // SvaT_7.207

tatrasthaḥ kalayetsarvaṃ sarvabhūteṣvavasthitaḥ
tatsthaṃ dhyātvā jayenmṛtyuṃ nākalasthaṃ kaletprabhuḥ // SvaT_7.208

dhyānayuktasya ṣaṇmāsāt sarvajñatvaṃ pravartate
kālatrayaṃ vijānāti kālayuktastu yogavit // SvaT_7.209

kālahaṃsaṃ sa tu japan dhyāyanvāpi maheśvari
sa bhavetkālarūpī vai svacchandaḥ kālavaccaret // SvaT_7.210

hatamṛtyurjarāṃ tyaktvā rogaiḥ sarvabhayojjhitaḥ
vijñānaṃ śravaṇaṃ dūrān mananaṃ cāvalokanam // SvaT_7.211

sarvaiśvaryaguṇāvāptir bhavetkālajayātsadā
dakṣanāsāpuṭe dhyātvā brāhmaiśvaryamavāpnuyāt // SvaT_7.212

tadāyustatsamaṃ vīryaṃ bhūtakālaṃ ca vettyataḥ
bhaviṣyajjño bhavedvāme viṣṇutulyabalaśca saḥ // SvaT_7.213

tatsamaṃ caitadaiśvaryaṃ tadāyuryogirāḍbhavet
bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ jānāti madhyataḥ // SvaT_7.214

nityaṃ vai dhyānayogena rudrasya samatāṃ vrajet
āyuṣā balavīryeṇa rūpaiśvaryeṇa tatsamaḥ // SvaT_7.215

brahmaṇaḥ parabhāvena aiśvaraṃ padamāpnuyāt
viṣṇoḥ sadāśivaiśvaryaṃ parabhāvādavāpnuyāt // SvaT_7.216

rudrasya yaḥ paro bhāvo dhyātvā taṃ tu śivo bhavet
evaṃ mṛtyujayaḥ khyātaḥ amṛtaṃ dhyāyato jayaḥ // SvaT_7.217

nāḍibhinnālarandhrasthaṃ hṛtpadmaṃ ṣoḍaśacchadam
dhyātvā sitaṃ suvikacaṃ kalāṣoḍaśakānvitam // SvaT_7.218

saṃpūrṇāvayavaṃ candraṃ karṇikākāravigraham
tanmadhye cintyamātmānaṃ śuddhasphaṭikanirmalam // SvaT_7.219

śrīrāmṛtārṇavāvasthakallolāmṛtapūritam
upariṣṭāddvitīyābjaṃ śaktāmṛtamahodadhau // SvaT_7.220

taccādho mukhapadmaṃ tu paripūrṇendukarṇikam
tanmadhye cintayeddhaṃsam adho binduśikhānvitam // SvaT_7.221

varṣantamamṛtaṃ divyaṃ samantātsaṃvicintayet
ātmordhvarandhramārgeṇa praviṣṭaṃ tacca cintayet // SvaT_7.222

sitaṃ subahulaṃ sāndram amṛtaṃ mṛtyunāśanam
tenāplāvitamātmānaṃ pūryamāṇaṃ vicintayet // SvaT_7.223

padmanālanibaddhaiśca nāḍīrandhramukhaiḥ sadā
amṛtāpūritaṃ dehaṃ sarvameva vicintayet // SvaT_7.224

evaṃ vai nityayuktātmā amṛteśasamo bhavet
vyādhīnmṛtyuṃ jarāṃ tyaktvā krīḍate tvaṇimādibhiḥ // SvaT_7.225

evaṃ tasyāmṛtadhyānāt kālamṛtyujayo bhavet
athavā paratattvasthaḥ sarvakālairna bādhyate // SvaT_7.226

cintayetparamaṃ tattvaṃ kālacāravivarjitam
kalākalaṅkanirmuktaṃ niṣkalaṃ paramaṃ padam // SvaT_7.227

niṣkalaṃ cātmatattvaṃ tu kalaṅko deha ucyate
saṃyuktaḥ kāraṇaiḥ ṣaḍbhiḥ sarvatattvasamanvitaḥ // SvaT_7.228

varṇo bindustathā nādo vyāpinīśaktisaṃyutaḥ
samanāvadhiparyantaḥ kalaṅkādhāra ucyate // SvaT_7.229

ādheyaḥ paramo hyātmā tatparāpyunmanā smṛtā
tasyāścānte paraṃ tattvaṃ sakalākalavarjitam // SvaT_7.230

vyāpakaṃ sarvatobhadraṃ sarvāntaḥ sarvatomukham
pañcapañcakatattvastham aṣṭādaśaguṇānvitam // SvaT_7.231

yadyasmiṃstu paraṃ vetti tadā mucyeta bandhanāt
kāraṇāni ca mantrāśca nivṛttyādyāḥ kalāstathā // SvaT_7.232

binduścaivārdhacandraśca nirodhī nāda ūrdhvargaḥ
śaktiśca vyāpinī caiva samanātmā tathonmanā // SvaT_7.233

pañcapañcakametaddhi kathitaṃ te varānane
tattvānyeva tu ṣaṭtriṃśat guṇāṃścaiva nibodha me // SvaT_7.234

ahaṃkāro dhīrmanaśca indriyārthāstathaiva ca
grahaṇaṃ sparśa ādhāraḥ śaktiścaivāṣṭamī smṛtā // SvaT_7.235

ete cāṣṭau guṇāḥ aṣṭau bhairavā bhairavāvṣṭakam
prāṇahaṃsastathā śaktiḥ guṇā aṣṭādaśa tvime // SvaT_7.236

eteṣu tatparaṃ tattvam uccārālambanādṛte
akṣarākṣaranirmuktaṃ paraṃ tattvamanakṣaram // SvaT_7.237

akṣareṣu kuto mokṣa ākāśo kusumaṃ kutaḥ
yāvaduccāryate vācā yāvallekhye 'pi tiṣṭhati // SvaT_7.238

tāvatsa sakalo jñeyo niṣkalo bhedavarjitaḥ
sṛṣṭisaṃhāranirmuktaḥ kriyākālavivarjitaḥ // SvaT_7.239

adhaścāre bhavetsṛṣṭir ūrdhve saṃhāra ucyate
adhaścāreṇa jāto 'sau urdhve caiva mṛto bhavet // SvaT_7.240

sūtakaṃ mṛtakaṃ tyaktvā tiṣṭhedvai tattvavṛttitaḥ
tattvavṛttiśca vyākhyātā sarvādhvopādhivarjitā // SvaT_7.241

tattvādhvadharmanirmukhtaḥ kāraṇaiśca vivarjitaḥ
tattvavṛttau sthito yogī sarvārambhavivarjitaḥ // SvaT_7.242

rāgadveṣavinirmukto viṣādānandavarjitaḥ
nākāṅkṣenna ca nindettu viṣayāṃśca kadācana // SvaT_7.243

samaḥ śatrau ca mitre ca brāhmaṇe śvapace samaḥ
tulyadarśī bhavennityaṃ sarvaṃ śivamayaṃ smaret // SvaT_7.244

ātmānaṃ ca tathaivaivaṃ sarvathaiva sadā smaret
sarvatattvāni bhūtāni varṇā mantrāśca ye smṛtāḥ // SvaT_7.245

nityaṃ tasya vaśāste vai śivabhāvanayānayā
nacāsau kurute puṇyaṃ naiva pāpaṃ ca suvrate // SvaT_7.246

kṛtakṛtyaḥ prasannātmā kṛtyaṃ cāsya na vidyate
iha loke parasmiṃśca paripūrṇastu sarvadā // SvaT_7.247

dharmādharmavinirmuktaḥ puṇyapāpavivarjitaḥ
na cāsya bhakṣyābhakṣyaṃ hi na peyāpeyameva ca // SvaT_7.248

nāpavitraṃ hi tasyāsti na pavitraṃ hi suvrate
nirapekṣo hyasau nityaṃ sarvāpekṣāvivarjitaḥ // SvaT_7.249

nāsya kṣetraṃ nāsya tīrthaṃ niyamo yama eva ca
kṣetraṃ tasya parā śaktir yataḥ sarvaṃ prasūyate // SvaT_7.250

sarvādhvāno yato devi tatrasthāḥ pracaranti vai
tīrthaṃ caiva paraṃ śāntaṃ nityaṃ cānandaviśvagam // SvaT_7.251

yena vyāptamidaṃ viśvam anantaṃ viśvaśaktibhiḥ
nityaṃ viraktiḥ saṃsārād yamo 'yam parikīrtitaḥ // SvaT_7.252

niyamo bhāvanā nityaṃ paratattvaikatānatā
nātmano bhāvayejjātiṃ na kulaṃ na ca bāndhavān // SvaT_7.253

ācaretsarvavarṇatvaṃ na ca varṇeṣu vartayet
parabhāvanayā nityaṃ paradharmeṇa vartayet // SvaT_7.254

sarvajñaḥ paritṛptaśca paripūrṇaḥ svabhāvataḥ
svatantro 'luptasāmarthyas tv anādinidhanāśritaḥ // SvaT_7.255

anādibodho hyatulaḥ kālavelāvivarjitaḥ
cāroccāravinirmuktas tv ahorātravivarjitaḥ // SvaT_7.256

na divā jāgaraṃ kuryān na ca rātrau svapetkvacit
svabhāvenaiva saṃtiṣṭhad dinarātrivivarjitaḥ // SvaT_7.257

evaṃ vai vartate yogī pareṇa samatāṃ vrajet
na ca taṃ kalayetkālaḥ kalpakoṭiśatairapi // SvaT_7.258

jīvanneva vimukto 'sau yasyaiṣā bhāvanā sadā
śivo hi bhāvito nityaṃ na kālaḥ kalayecchivam // SvaT_7.259

yogī svacchandayogena svacchandagaticāriṇā
sa svacchandapade yuktaḥ svacchandasamatāṃ vrajet // SvaT_7.260

svacchandaścaiva svacchandaḥ svacchando vicaretsadā
evaṃ vai mṛtyuliṅgāni riṣṭānyanyāni yāni ca // SvaT_7.261

yogājjānāti yogīndro nādajāntargatāni ca
nirjityaitāni yogena evamuktavrameṇa tu // SvaT_7.262

ayogī yāni jānāti ayukto vāpi suvrate
bahirliṅgāni tānyatra aṅgāriṣṭāni me śṛṇu // SvaT_7.263

śuṣkatālvoṣṭhakaṇṭhaśced akasmāddhūsaracchaviḥ
skandhau ca bhaṅgamāyātaḥ ṣaṇmāsānmṛtyumāpnuyāt // SvaT_7.264

sunīlaṃ maṇḍalaṃ vyomni yaḥ paśyati dine dine
sitaṃ haritakṛṣṇaṃ ca vatsarārdhānmriyeta saḥ // SvaT_7.265

viraśmiṃ paśyati raviṃ somaṃ vai lakṣmavarjitam
tārāṃ jyotsnāṃ ca kṛṣṇāṃ vai paśyetṣaṇmāsajīvitaḥ // SvaT_7.266

hiraṇyavarṇaṃ puruṣaṃ piṅgalaṃ kṛṣṇameva ca
svapne saṃpaśyate yo vai ṣaṇmāsānso 'pi jīvati // SvaT_7.267

ātmano hyaśiracchāyāṃ paśyetṣaṇmāsajīvitaḥ
tailābhyaṅgaṃ tathā pānaṃ raktasraganulepanam // SvaT_7.268

raktāmbarāṇi kṛṣṇāni svapne paśyati vai yadā
pretaiḥ piśācai rakṣobhiḥ śvagomāyukasūkaraiḥ // SvaT_7.269

vṛtaṃ yātaṃ gṛddhrakākair mahiṣairuṣṭragardabhaiḥ
aṅgabhakṣaṇamudvāhaṃ nagnaṃ cātīva vihvalam // SvaT_7.270

svapne ca paśyate yo vai varṣamekaṃ sa jīvati
śaṃkhāvarte bhujāmadhye gulphayormarmasandhiṣu // SvaT_7.271

so 'vaśyaṃ vadhamāyāti yasyaitatspandanaṃ na hi
somārkamaṇḍalaṃ dehe dhruvaṃ caiva tvarundhatīm // SvaT_7.272

na paśyati mahāyānaṃ so 'vaśyaṃ mriyate naraḥ
tālurandhragato dhūmo mahāyānaṃ taducyate // SvaT_7.273

jihvā tvarundhatītyuktā nāsāgraṃ dhruva ucyate
netrānte karajākrānte maṇḍalaṃ somasūryayoḥ // SvaT_7.274

na paśyedgagane 'pyetat so 'vaśyaṃ mriyate naraḥ
sthūlo 'kasmācca jāyeta akasmādvai bhavetkṛśaḥ // SvaT_7.275

atikruddho 'tibhītaśca varṣamekaṃ sa jīvati
kṛṣṇāmbaradharaṃ kṛṣṇaṃ lohadaṇḍakarodyatam // SvaT_7.276

naraṃ cābhimukhaṃ svapne dṛṣṭvā māsatrayāyuṣam
hṛdayaṃ śuṣyate yasya snātamātrasya tatkṣaṇāt // SvaT_7.277

gātraṃ caivāpyanuṣṇaṃ ca ṛtumekaṃ sa jīvati
dhanurniśi divā colkā vyabhre vidyutpradarśanam // SvaT_7.278

digdāho 'pluṣṭadeśe 'pi māsamekaṃ sa jīvati
cakṣuṣī sravato yasya śabdaṃ na śṛṇuyāt sphuṭam // SvaT_7.279

nāghrāti gandhaṃ vāgjāḍyaṃ māsamekaṃ gatāyuṣaḥ
raktapadmopamaṃ vaktraṃ jihvā kṛṣṇā ca yasya vai // SvaT_7.280

gātre varṇānyanekāni hṛdayaṃ yasya roditi
tālukampo 'tha nābheśca ardhamāsaṃ sa jīvati // SvaT_7.281

pratyakṣakākanāsīro dīpadhūmaṃ na jighrati
pūrvadṛṣṭaṃ na jānāti caturmāsaṃ sa jīvati // SvaT_7.282

binduṃ yastu na paśyettu nityaṃ vaktrānugaṃ hitam
nityaṃ vahati hikkāṃ tu varṣamekaṃ sa jīvati // SvaT_7.283

bahirliṅgāni caitāni aṅgāriṣṭāni yāni ca
pūjayā japahomena dhyānadhāraṇayā priye // SvaT_7.284

kṛtarakṣāvidhānena jīyante nātra saṃśayaḥ
nāḍīnāṃ śodhanaṃ caiva vāyūnāṃ ca jayaḥ katham // SvaT_7.285

sthānaṃ rūpaṃ ca śabdaṃ ca karma brūhi mama prabho
paramo yogasadbhāvo guhyādguhyataraḥ priye // SvaT_7.286

yo na kasyacidākhyātas taṃ yogaṃ śṛṇu tattvataḥ
supraśaste bhūpradeśe nāgnitoyasamīpataḥ // SvaT_7.287

vālukāśarkarāhīne śuṣkavṛkṣavivarjite
niḥśabdakīṭavalmīke ītibhiḥ parivarjite // SvaT_7.288

puṇye dharmiṣṭhasaṃvāse tatra yogaṃ samabhyaset
devadevaṃ samabhyarcya bhairavaṃ savināyakam // SvaT_7.289

pūrvācāryānnamaskṛtya yukto dhyānaparāyaṇaḥ
āsanaṃ svastikaṃ baddhvā padmakaṃ bhadrameva vā // SvaT_7.290

sāpāśrayaṃ sārdhacandraṃ yogapaṭṭaṃ yathāsukham
dahanotpūyane kṛtvā plāvayedamṛtena ca // SvaT_7.291

sabāhyābhyantareṇaiva sakalīkaraṇaṃ tataḥ
antaryāgaṃ yathāpūrvam uccāryaṃ ca paraṃ tathā // SvaT_7.292

daśadhā yogamārgeṇa haṃsasvacchandamabhyaset
mantraṃ bindumatītaṃ tu nādāntajyotirākṛtim // SvaT_7.293

saṃkalpya kalpanālakṣyaṃ dhyāyedvai tena sarvagam
apasavyena pūryeta savyenaiva virecayet // SvaT_7.294

nāḍīsaṃśodhanaṃ caitan mokṣamārgapathasya ca
recanātpūraṇādrodhāt prāṇāyāmasridhā smṛtaḥ // SvaT_7.295

sāmānyā bahirete tu punaścābhyantare trayaḥ
ābhyantareṇa recyeta pūryetābhyantareṇa tu // SvaT_7.296

niṣkampaṃ kumbhakaṃ kṛtvā kāryāścābhyantarāstrayaḥ
nābhyāṃ hṛdayasaṃcārān manaścendriyagocarāt // SvaT_7.297

prāṇāyāmaścaturthastu supraśānta iti śrutaḥ
prāṇarodhe tu saṃpūrṇe nābhau nītvā samucchvasan // SvaT_7.298

śanairvimocayedvāyuṃ vāmanāsāpuṭena tu
vāyavī dhāraṇāṅguṣṭhe āgneyī nābhimadhyataḥ // SvaT_7.299

māheyī kaṇṭhadeśe tu vāruṇī ghaṇṭikāśrayā
ākāśadhāraṇā mūrdhni sarvasiddhikarī smṛtā // SvaT_7.300

ekadvitricatuṣpañcasaṃkhyoddhātaiḥ prasiddhyati
saṃniruddhe tu vai prāṇe mūrdhni gatvā nivartate // SvaT_7.301

sa udghāta iti prokto jñātavyo yogibhiḥ sadā
rāgadveṣau prahīyete prāṇāyāmaiḥ sudhāritaiḥ // SvaT_7.302

dhāraṇābhirdahetpāpaṃ pratyāhāre 'kṣasaṃyamaḥ
hṛdgude nābhikaṇṭhe ca sarvasandhau tathaiva ca // SvaT_7.303

prāṇādyāḥ saṃsthitā hyete rūpaṃ śabdaṃ ca me śṛṇu
drutatāranibho rakta indragopakasaṃnibhaḥ // SvaT_7.304

kṣīrābhaḥ sphaṭikābhaśca pañcānāṃ rūpalakṣaṇaṃ
ghaṇṭākaṃsābdamadhuro gajanādo mahādhvaniḥ // SvaT_7.305

prāṇādināṃ tu pañcānām ayaṃ śabda udāhṛtaḥ
jalpitaṃ hasitaṃ gītaṃ nṛttaṃ yuddhagatiḥ kalāḥ // SvaT_7.306

śilpaṃ ca sarvakarmāṇi prāṇasyaiva viceṣṭitam
praveśayedannapānaṃ tanmalaṃ srāvayedadhaḥ // SvaT_7.307

andhatvaṃ śrotrarogaṃ ca apānastu kariṣyati
aśitaṃ līḍhapītaṃ ca samānaḥ samatāṃ nayet // SvaT_7.308

kṣobho hikkā tathā chikkā udānasya viceṣṭitam
svedaśca romaharṣaśca śūlaṃ dāho 'ṅgabhañjanam // SvaT_7.309

vyānasyaitāni karmāṇi sparśaṃ caiva sa vindati
aṅguṣṭhajānuhṛdaye locane mūrdhni saṃsthitāḥ // SvaT_7.310

nāgādyāḥ bahurūpāśca karma tveṣāṃ nibodha me
āhlādodvegajanakaḥ śoṣaṇastrāsanastathā // SvaT_7.311

nāgaḥ kūrmaśca kṛkaro devadattaśca pañcamaḥ
atinidrākaraścānyo yojakaśca dhanaṃjayaḥ // SvaT_7.312

śvāsasaṃkocanacchedā ghurghurotkramaṇaṃ tathā
nāgādīnāṃ tu pañcānāṃ mṛtyukāle viceṣṭitam // SvaT_7.313

na caiva yāti cotkrāntau tanuṃ tyaktvā dhanañjayaḥ
ākuñcayati vai kūrmaḥ śoṣayecca kalevaram // SvaT_7.314

prāṇameva jayetpūrvaṃ jite prāṇe jitaṃ manaḥ
jite manasi śāntasya paraṃ tattvaṃ prakāśate // SvaT_7.315

prāṇāpānaṃ gude dhyāyet prāṇasamānaṃ nābhitaḥ
prāṇodānaṃ tu kaṇṭhe tu prāṇavyānaṃ tu sarvagam // SvaT_7.316

nāgādyāḥ prāṇasaṃyuktāḥ svasthāneṣu nirodhayet
niruddhasya ca yaḥ kālas taṃ vakṣyāmi nibodha me // SvaT_7.317

tālātprabhṛti taṃ dhyāyed yāvatpañcaśataṃ gatam
jito 'nilo bhavatyeva saṃkrāntyutkrāntikarmaṇi // SvaT_7.318

divyā kāntiḥ śubho gandhaḥ prajñā cāsya vivardhate
divyā dṛṣṭiśca śravaṇaṃ divyā vākca prajāyate // SvaT_7.319

vāyuvadvicarellokān siddhāndevāṃśca paśyati
manasā cintitāvāptiḥ pravarteta guṇāṣṭakam // SvaT_7.320

sarvakāmasusaṃpūrṇaḥ sarvadvandvavivarjitaḥ
saṃsārabandhanirmuktaḥ śivatulyaśca jāyate // SvaT_7.321

prāṇāpānau tu saṃyojya hrasvakoṭisamanvitau
nābhyādhāre ca yogīndraḥ svedaḥ kampaśca jāyate // SvaT_7.322

punareva tu hṛtsthau hi prāṇāpānau nirodhayet
dīrghakoṭisamāyogāt tatkṣaṇācca patedbhuvi // SvaT_7.323

kaṇṭhasthaṃ ca tathaiveha prāṇameva nirodhayet
plutakoṭisamāyogāt svapnavṛttistato bhavet // SvaT_7.324

bhrūmadhye binduyogena prāṇarodhaṃ tu kārayet
suṣuptaṃ jāyate tatra kṣaṇāccaiva prabuddhyate // SvaT_7.325

mūrdhadvāraṃ samāśritya niṣkalaṃ dhyānamārabhet
evamabhyasatastasya pratyayastu tadā bhavet // SvaT_7.326

pipīlakaṇṭakāvedho mūrdhvadvāraṃ vibhindataḥ
bhittvā krameṇa sarvaṇi unmanyantāni yāni tu // SvaT_7.327

pūrvoktalakṣṇairdevi tyaktvā svacchandatāṃ vrajet
jāyate unmanastvaṃ hi dehenānena sādhake // SvaT_7.328

saṃkrāmetparadeheṣu kṣuttṛṣṇābhyāṃ na bādhyate
atītānāgataṃ caiva trailokye yatpravartate // SvaT_7.329

pratyakṣaṃ tadbhavettasya sarvajñatvaṃ ca jāyate
prasaṅge 'dhyātmakālasya jñānaṃ vijñānameva ca // SvaT_7.330

sarvametatsamākhyātam aṃśakāṃśca nibodha me // SvaT_7.331

iti svacchandatantre saptamaḥ paṭalaḥ

aṣṭamaḥ paṭalaḥ

aṃśakaṃ ṣaḍvidhaṃ devi kathayāmyanupūrvaśaḥ
bhāvāṃśakaḥ svabhāvāṃśaḥ puṣpapātāṃśa eva ca // SvaT_8.1

mantrāṃśakaḥ smṛtaścānyas tv aṃśakāpādanaṃ dvidhā
devānusmaraṇaṃ bhāvaḥ sahajaṃ taṃ vijānata // SvaT_8.2

svabhāvaśca bhavecceṣṭā kathayāmyanupūrvaśaḥ
brahmāṃśo vedabhaktastu rudrāṃśaṃ ca nibodha me // SvaT_8.3

rudrabhaktaḥ suśīlaśca śivaśāstrarataḥ sadā
viṣṇvaṃśo viṣṇubhaktaśca candrāṃśaḥ priyadarśanaḥ // SvaT_8.4

sarvadevarataḥ śānto yakṣāṃśo dhanasaṃgrahī
lubdho garvitamṛṣṭāśī vātāṃśaścapalaḥ smṛtaḥ // SvaT_8.5

sarpavisrambhagāmī syān nāgāṃśo dīrghaśāyyatha
dīrgharoṣaḥ pūtivaktro gurukṣīraruciḥ sadā // SvaT_8.6

gāndharvo gāyano nityaṃ śivabhakto varānane
vidyādharāṃśakaḥ prāṇī daityāṃśo dveṣaṇaḥ smṛtaḥ // SvaT_8.7

kāmāṃśo rūpavāṃścaiva subhago gaṇikāpriyaḥ
rakṣoṃśaḥ krūranistriṃśo devadveṣī dvijeṣu ca // SvaT_8.8

piśācāṃśaśchalānveṣī vāsare bhīrukātaraḥ
agnyaṃśaḥ paruṣastīvra uṣṇādaḥ piṅgalastathā // SvaT_8.9

savitraṃśaśca tejasvī pūrtadharmarataḥ sadā
iṣṭāni kurute nityaṃ dayāluḥ śivabhāvitaḥ // SvaT_8.10

svasiddheḥ phaladāḥ sarve svadhyānajapahomataḥ
bhairavāṅgasamālabdhāḥ sarve devā varānane // SvaT_8.11

bhairavāstu smṛtāḥ sarve sarvasiddhiphalapradāḥ
svabhāvāṃśaḥ samākhyātaḥ sādhakānāṃ hitāya vai // SvaT_8.12

puṣpapātavaśānnāma kartavyaṃ surasundari
sa mantraḥ siddhyate tasya tamevārādhayedyadi // SvaT_8.13

aṃśakāpādanaṃ devi kathayāmi samāsataḥ
vaihāyasaṃ dhvaja caiva homayedyastu sādhakaḥ // SvaT_8.14

sa mantraḥ siddhyate tasya aryanto 'pi hi suvrate
anaṃśako 'pi yo mantro jñātacihnairvarānane // SvaT_8.15

tadā yāgaṃ purā kṛtvā agnau homaṃ tu kārayet
śiṣyasya pūrvavatkarma kṛtvā tu vidhipūrvakam // SvaT_8.16

pūrṇāhutiprayogeṇa yojayecchāśvate pade
paratattvamabhidhyāyan sādhayenmanasepsitam // SvaT_8.17

mantrāṃśaṃ gaṇayitvā tu gṛhṇīyātsuvicāritam
hīnamadhyasamutkṛṣṭaṃ kathayāmi samāsataḥ // SvaT_8.18

hīnaṃ śatruṃ vijānīyān madhyamaṃ sādhyarūpiṇam
siddhaṃ caiva susiddhaṃ ca uttamaṃ parikīrtitam // SvaT_8.19

mantrākṣaraṃ tu viśleṣya mātrābindusamanvitam
ātmanāmākṣaraṃ tadvad adhobhāge 'sya yojayet // SvaT_8.20

ātmavarṇātsamārabhya yāvanmantrārṇamāgatam
yasminsa nipateddevi tamāyaṃ parikalpayet // SvaT_8.21

rekhāṅguligataṃ taṃ tu kathayāmi samāsataḥ
parvaṇi prathame siddhaḥ sādhyaścaiva dvitīyake // SvaT_8.22

tṛtīye tu susiddhaḥ syād arirjñeyaścaturthake
arisādhyau parityajya dātavyaścumbakena tu // SvaT_8.23

siddharūpaḥ susiddhaśca bhuktimuktiphalapradaḥ
yastvaṃśakaviśuddhaḥ syād bhairavo 'tra varānane // SvaT_8.24

taṃ madhyamasthaṃ saṃpūjya tatsthāne madhyamaṃ nyaset
yataḥ sarvagato devaḥ sarveṣvantargataḥ smṛtaḥ // SvaT_8.25

tatsiddhimuktidātāsau na varṇāḥ paramārthataḥ
kathitaṃ sarahasyaṃ te guhyādguhyataraṃ param // SvaT_8.26

atastantrāvatārārthaṃ kathayāmi samāsataḥ
adṛṣṭavigrahāyātaṃ śivātparamakāraṇāt // SvaT_8.27

dhvanirūpaṃ susūkṣmaṃ tu suśuddhaṃ suprabhānvitam
Note however that when Kṣemarāja refers forward to this passage in his commentary on SvaT1:1--4b, he quotes it as follows: yadvakṣyati--- adṛṣṭavigrahācchāntāc chivātparamakāraṇāt | dhvanirūpaṃ viniṣkrāntaṃ śāstraṃ paramadurlabham | tadevāpararūpeṇa śivena paramātmanā // SvaT_8.28

mantrasiṃhāsanasthena pañcamantramahātmanā
puruṣārthaṃ vicāryāśu sādhanāni pṛthak pṛthak // SvaT_8.29

laukikādiśivāntāni parāparavibhūtaye
tadanugrahayogyānāṃ sve sve viṣayagocare // SvaT_8.30

anuṣṭupchandasā baddhaṃ koṭyarbudasahasradhā
guruśiṣyapade sthitvā svayaṃ devaḥ sadāśivaḥ // SvaT_8.31

pūrvottarapadairvākyais tantramādhārabhedataḥ
tajjñānamīśvare 'dāttad īśvareṇa śivecchayā // SvaT_8.32

vidyāyāḥ kathitaṃ pūrvaṃ vidyeśebhyastathādarāt
māyāniyatiparyantais tasmādrudrairavāpi tat // SvaT_8.33

śrīkaṇṭheneśvarātprāptaṃ jñānaṃ paramadurlabham
tenāpi tadadhaḥ proktaṃ rudrāṇāmīśvarecchayā // SvaT_8.34

pradhānācchatarudrāntaṃ dīkṣayitvā vidhānataḥ
mamāpi ca purā dīkṣā tathā caivābhiṣecanam // SvaT_8.35

śrīkaṇṭhena purā dattaṃ tantraṃ sarvārthasādhakam
mayāpi tava deveśi sādhikāraṃ samarpitam // SvaT_8.36

tvamapi skandarudrebhyo dadasva vidhipūrvakam
brahmaviṣvindradevānāṃ vasumātṛdivākṛtām // SvaT_8.37

loke saṃgṛhya nāgānāṃ yakṣāṇāṃ parameśvari
kathayasva ṛṣīṇāṃ ca ṛṣibhyo manujeṣvapi // SvaT_8.38

evaṃ tantravaraṃ divyaṃ siddharatnakaraṇḍakam
tvayā guptataraṃ kāryaṃ na deyaṃ yasya kasyacit // SvaT_8.39

iti svacchandatantre 'ṃśakādhikāro 'ṣṭamaḥ paṭalaḥ samāptaḥ

navamaḥ paṭalaḥ

ataḥ paraṃ pravakṣyāmi rahasyamidamuttamam
yanna kasyacidākhyātaṃ tatte vakṣyāmi suvrate // SvaT_9.1

mahābhairavadevasya krīḍamānasya bhāmini
sṛṣṭisaṃhārakartāraṃ hṛdayāttu vinirgataḥ // SvaT_9.2

kalpāntavahnivapuṣaṃ pralayāmbudaniḥsvanam
taḍitpuñjanibhoddaṃṣṭraṃ jaṭājvālāsamaprabham // SvaT_9.3

candrasūryāgninayanaṃ koṭarākṣaṃ subhīṣaṇam
bṛhadvakṣaḥ sthalābhogaṃ nāgayajñopavītinam // SvaT_9.4

sphuranmāṇikyamukuṭaṃ sarpakuṇḍalabhūṣitam
sarpahārakṛtāṭopaṃ sarpakaṅkaṇanūpuram // SvaT_9.5

siṃhacarmaparīdhānaṃ sarpamekhalamaṇḍitam
gajacarmāvṛtapaṭaṃ śaśāṅkakṛtaśekharam // SvaT_9.6

pañcavaktraṃ śavārūḍhaṃ daśabāhuṃ trilocanam
kapālamālābharaṇaṃ khaḍgakheṭakadhāriṇam // SvaT_9.7

pāśāṅkuśadharaṃ devaṃ śaraśārṅgāvatānitam
kapālakhaṭvāṅgadharaṃ varadābhayapāṇikam // SvaT_9.8

bhinnāñjanacayaprakhyaṃ sphuritādharabhāsvaram
brahmendraviṣṇunamitaṃ tridaśairapi durlabham // SvaT_9.9

evaṃ taṃ bhairavaṃ devaṃ svacchandaṃ parikīrtayet
smaraṇānnāśayeddevaḥ pāpasaṃghātamulbaṇam // SvaT_9.10

asya mantraḥ purākhyāto dvātriṃśākṣarasaṃmitaḥ
pañcapraṇavapūrvāntaṃ tatra līnaṃ japenmanum // SvaT_9.11

tasya kalpaṃ pravakṣyāmi samāsānna tu vistarāt
pūrvoktabhūpradeśe ca viśuddhe śubhalakṣaṇe // SvaT_9.12

puṣpaprakarasaṃkīrṇe gandhadhūpādhivāsite
tatra maṇḍalamālikhya pūrvoktairvarṇakaiḥ śubhaiḥ // SvaT_9.13

ekahastaṃ dvihastaṃ vā caturhastāṣṭahastakam
susūtritaṃ samaṃ kṛtvā caturasraṃ samantataḥ // SvaT_9.14

pūrvavatsādhayitvā tu digbhāgāṃstu varānane
caturdvārasamopetam aṣṭapatraṃ sakarṇikam
madhye padmaṃ samālikhya kesarairupalakṣitam // SvaT_9.15

dvātriṃśadakṣaraṃ bāhye cakramālikhya śobhanam
evaṃ susūtritaṃ kṛtvā bāhye caiva tu vartulam // SvaT_9.16

caturasraṃ tadāsannaṃ bāhye vīthiṃ prakalpayet
madhyapadmapramāṇena dvāraṃ kalpyeta pūrvavat // SvaT_9.17

bhasmoddhūlitadehastu mudrālaṅkārabhūṣitaḥ
keśayajñopavītī ca digvāsāḥ saṃyatendriyaḥ // SvaT_9.18

śaṅkhārghapātrahastastu sakalīkṛtavigrahaḥ
parito 'straṃ pravinyasya bhairavaṃ pūjayetpriye // SvaT_9.19

praṇavāsanasaṃsthaṃ tu mūrtiṃ haṃsākṣareṇa tu
tameva sakalaṃ devaṃ svacchandaṃ parameśvaram // SvaT_9.20

yattatparamanirbhāsam anāmayamarūpakam
tena cāvāhayeddevi hṛcchiraśca śikhāṃ tathā // SvaT_9.21

varma netre tathāstraṃ ca tenaiva parikalpayet
sthāpanaṃ saṃnidhānaṃ ca nirodhārdhādipūjanam // SvaT_9.22

sarvaṃ tenaiva kartavyam uktānuktaṃ varānane
madhyasthaṃ bhairavaṃ pūjyam aṅgaṣaṭkasamanvitam // SvaT_9.23

tataḥ patrasthitā devīr dvātriṃśārṇairniveśayet
pūrvārakātsamārabhya yāvadante vyavasthitāḥ // SvaT_9.24

tāsāṃ nāmāni vakṣyāmi dvatriṃśatparisaṃkhyayā
aruṇā ghoṣā devī ca revatī bhogadāyikā // SvaT_9.25

sthāpanī ghorasaṃjñā ca rakṣā bhārabhareti ca
ghorarūpā ravā ghoṇā ratistārātha rūpiṇī // SvaT_9.26

bhayahānistu caṇḍā vai sarvadā ca tathā varā
takṣakī ca tathā śārvī barbarā sarvagā tathā // SvaT_9.27

raudrī ca bhrāmaṇī caiva nāginī ca manoharā
stambhanī roṣaṇī caiva drāvā rudrā praśāsinī // SvaT_9.28

bhayāpahāriṇī devī jñeyā dvātriṃśa tatkramāt
praṇavādistato varṇo devīnāma natistathā // SvaT_9.29

sarvāsāṃ tu vidhirhyeṣa kartavyo vidhivedinā
hemābhaṃ prākcatuṣkaṃ tad indracāpasamaprabham // SvaT_9.30

caturmukhaṃ caturbāhu vajrahastaṃ sugarvitam
kapālamālābharaṇaṃ prahasattu vicintayet // SvaT_9.31

āgneyaṃ raktavarṇābhaṃ śaktihastaṃ sadā smaret
daṇḍahastaṃ smaredyāmyāṃ kṛṣṇavarṇaṃ subhīṣaṇam // SvaT_9.32

nīlamindīvarābhāsaṃ nairṛtaṃ khaḍgahastakam
śyāmaṃ vāruṇadigbhāge pāśahastaṃ vicintayet // SvaT_9.33

dhūmraṃ sāmīradigbhāge dhvajahastaṃ sucañcalam
uttaraṃ dhavalaṃ jñeyaṃ gadākheṭakadhāri ca // SvaT_9.34

sphaṭikābhaṃ tathaiśānyāṃ triśūlāyudhapāṇikam
evaṃ dhyānaparo yastu cakrametatsadābhyaset // SvaT_9.35

vatsarārdhādvarārohe tasya siddhistridhā bhavet
mahendre malaye sahye pāriyātre 'rbude tathā // SvaT_9.36

vindhye śrīparvate caiva tathā kolagirau priye
gaṅgāyamunāsaṃbādhe kurukṣetre varānane // SvaT_9.37

gaṅgādvāre prayoge ca brahmāvarte samāsthitaḥ
antarvedyāṃ supuṇyāyāṃ narmadāyāṃ tathaiva ca // SvaT_9.38

susnigdhadeśe bhūbhāge padmaṣaṇḍairmanorame
yeṣu yeṣu pradeśeṣu svayaṃbhūrbhagavāñchivaḥ // SvaT_9.39

teṣu sthāneṣu deveśi niyamastho jitendriyaḥ
vāṅniruddhaḥ prasannātmā lakṣākṣarajape rataḥ // SvaT_9.40

śākabhakṣaḥ phalāhārī nīvārādyaśane rātaḥ
trikālapūjānirato 'thāgnikāryaparāyaṇaḥ // SvaT_9.41

bhāvitātmā mahāsattvo rakṣāyāśca vidhānavīt
tasya mantraḥ prasiddhyettu sādhayetsacarācaram // SvaT_9.42

kālāgnirnarakāścaiva pātālā hāṭakeśvaraḥ
saptalokaṃ sabrahmāṇḍaṃ pañcāṣṭakamataḥ param // SvaT_9.43

devayonyaṣṭakaṃ caiva pradhānapuruṣāntakam
niyatiḥ kālatattvaṃ ca rāgo vidyā kalā tathā // SvaT_9.44

māyā vidyeśvaraṃ tattvaṃ sādākhyaṃ śaktigocaram
sarvaṃ siddhyatyanāyāsān mantrarājaprabbhāvataḥ // SvaT_9.45

pūrvoktaṃ karma vai kṣipram adhamaṃ madhyamottamam
sādhayennātra saṃdeho bhairavasya vaco yathā // SvaT_9.46

athaikavīramāśritya aṅgaṣaṭkasamanvitam
jātiyogayutaṃ kṛtvā aṣṭapatre kuśeśaye // SvaT_9.47

pūjayetpūrvavidhinā japahomārcane rataḥ
dhyāyanneva mahādevi svacchandaṃ parameśvaram // SvaT_9.48

prāpnoti cintitānkāmān devi nāstyatra saṃśayaḥ
atha rakṣāvidhāneṣu aghoraṃ yojayedyathā // SvaT_9.49

tathāhaṃ kathayiṣyāmi tadekāgramanāḥ śṛṇu
dvātriṃśadarasaṃyuktaṃ cakramālikhya bhāmini // SvaT_9.50

nābhikesarasaṃyuktaṃ susamaṃ tu varānane
gorocanāṃ tu saṃgṛhya siddhālaktakasaṃyutām // SvaT_9.51

dūrvākāṇḍena deveśi haritena samālikhet
vidyārājaṃ karṇikāsthaṃ bindunādasamanvitam // SvaT_9.52

śaktyavasānaṃ deveśi tasminsādhyaṃ samālikhet
kaṣamadhye varārohe nayanādyantarodhitam // SvaT_9.53

īkāraveṣṭitaṃ kṛtvā arakasthā niveśayet
pūrvoktadevatā devi tadgarbhe sādhyamālikhet // SvaT_9.54

bhavagarbhe tu tatkṛtvā īkārākhyena veṣṭayet
trīnvārāṃstu varārohe dhyānayogasamāśritaḥ // SvaT_9.55

ūrdhve caiva tu saṃrodhya kroṃkāreṇa varānane
indunācchuritaṃ kṛtvā puṣpadhūpaiḥ prapūjayet // SvaT_9.56

veṣṭayeccaiva tadbhūrjam arandhraṃ nirvraṇaṃ samam
pañcaraṅgakasūtreṇa veṣṭayitvā varānane // SvaT_9.57

sikthena muṭayetpaścāt kṣaudramadhye nidhāpayet
yadā mṛtyuvaśāghrātaṃ kālena kalitaṃ priye // SvaT_9.58

ariṣṭacihnitaṃ jñātvā rakṣāmetāṃ samālikhet
tasya mṛtyurna jāyeta ityevaṃ bhairavo 'bravīt // SvaT_9.59

kapālīśasya garbhe tu nāma yasya samālikhet
bhūrjapatre varārohe rocanāyā rasena tu // SvaT_9.60

oṃkārapuṭamadhyasthaṃ rodhitaṃ nayanākṣaraiḥ
vauṣaḍjātiprayogeṇa tasya mṛtyurna jāyate // SvaT_9.61

śikhyāhvena tu deveśi sādhyanāma vidarbhayet
analārṇamadhaścordhve sādhyārṇeṣu niyojayet // SvaT_9.62

tasya vai jāyate dāhaḥ phaṭkārādyantarodhitam
jvalantaṃ cintayetsādhyaṃ dinānāṃ saptakaṃ yadi // SvaT_9.63

tatkṣaṇājjāyate dāho bhairavasya vaco yathā
krodharājaniruddhaṃ tu śmaśānapaṭamadhyagam // SvaT_9.64

śmaśānādalinā lekhyaṃ viṣaraktānvitena tu
yasya nāma varārohe huṃphaṭkāravidarbhitam // SvaT_9.65

mārayetisamāyogāt krūrajātisamanvitam
mriyate saptarātreṇa yo rakṣābhiḥ surakṣitaḥ // SvaT_9.66

vikarālo mahādevi ūrdhvādhaḥ pāśasaṃsthitaḥ
sādhyanāmnastu deveśi huṃphaṭkāravidarbhiṇaḥ // SvaT_9.67

na kṣāmayatyayatnena tasya śatrorbhayaṃ bhavet
manmathena yutaṃ kṛtvā sādhyanāma varānane // SvaT_9.68

dhruvādyaṃ svāhayāntena raktadhyānasamanvitam
amuko 'tra varārohe taddiśo 'bhimukhaḥ sthitaḥ // SvaT_9.69

amukasya vaśaṃ yātu japahomau samācaret
saptāhādvaśamāyāti iti śāstrasya niścayaḥ // SvaT_9.70

meghanādāvasāne tu nāma yasya samālikhet
yakārādyantasaṃruddhaṃ mantraṃ phaḍdvitayānvitam // SvaT_9.71

pretasthāne nidhāpyaitad bhairavaṃ tatra pūjayet
akṣapuṣpairvarārohe taddiśo 'bhimukhaḥ sthitaḥ // SvaT_9.72

tamuccāṭayate kṣipraṃ devi nāstyatra saṃśayaḥ
somarājena deveśi ādimadhyāntasaṃyutam // SvaT_9.73

nāma yasya samālikhya vaṣaḍjātisamanvitam
saṃnidhāpya trimadhure sthāpayetsurasundari // SvaT_9.74

saptarātraprayogeṇa trikālāṣṭaśatena ca
asādhyaṃ sādhayatyāśu dhanaṃ ca vipulaṃ labhet // SvaT_9.75

pañcāṅgena piśācasya krodharājāvasānikām
saṃjñāṃ samuccareddevi krūrajātisamanvitām // SvaT_9.76

unmatto jāyate sādyo homena ca japena ca
mṛtyunñjayaṃ pravakṣyāmi tamekāgramanāḥ śṛṇu // SvaT_9.77

bhūrjapatraṃ samādāya nīrandhraṃ nirvraṇaṃ samam
tasminsamālikhetpadmam aṣṭapatraṃ sakarṇikam // SvaT_9.78

tasminvai karṇikāmadhye sādhyanāma samālikhet
saṃveṣṭayāṣṭau diśo devi svacchandena kṛśodari // SvaT_9.79

praṇavena tu saṃveṣṭya patreṣvevaṃ samālikhet
patrāṣṭake 'pyaghorasya nāmādhastātsamālikhet // SvaT_9.80

vaktavyaṃ deva saṃrakṣa śaraṇaṃ tvāmupāgatam
ādau tryakṣaravinyāsaṃ svacchandaṃ tadanantaram // SvaT_9.81

janmanāma tu sādhyasya akṣarāntaritaṃ likhet
punastryakṣaravinyāsaṃ vaṣaḍantaṃ niyojayet // SvaT_9.82

muṭitvā sikthakenaiva kṣīramadhye tu prakṣipet
jāyate paramā śāntiḥ punaranyannibodha me // SvaT_9.83

juṃsaḥ saṃpuṭamadhyasthaṃ praṇavobhayasaṃyutam
nāma kṛtvā varārohe prakṣipenmadhuratraye // SvaT_9.84

parāṃ śāntimavāpnoti mṛtyurogairna bādhyate
bhūrjapatraṃ samādāya rocanāyā varānane // SvaT_9.85

mātṛkāntaritaṃ nāma dūrvākāṇḍena cālikhet
tadabhyantaragarbhe tu svarairantarītaṃ kuru // SvaT_9.86

punargarbhe samālikhya sādhyanāma varānane
dhruveṇa veṣṭayetpaścād vakāreṇa tataḥ priye // SvaT_9.87

sakāraṃ ca kṣakāraṃ ca likhecca tadanantaram
punarveṣṭaya ṭhakāreṇa māyābījena suvrate // SvaT_9.88

aṅkuśena niruddhyeta rakṣāṃ mṛtyuvināśinīm
svacchandasahitāṃ devi praṇavenādiyojitām // SvaT_9.89

vaṣaḍjātisamopetāṃ karpūrakṣodacarcitām
gandhapuṣpādinā pūjya prakṣipenmadhuratraye // SvaT_9.90

jāyate paramā śāntir nātra kāryā vicāraṇā
athavā guṭikāṃ kṛtvā kaṇṭhe bāhau ca dhārayet // SvaT_9.91

tasya vyādhirna jāyeta ityevaṃ bhairavo 'bravīt
tryakṣaraṃ mūlamantraṃ ca vaṣaḍjātisamanvitam // SvaT_9.92

bhojanodakapāne tu mantrayitvāśnataḥ sadā
na tasya jāyate mṛtyur bhairavasya vaco yathā // SvaT_9.93

athā hinā mahādevi dūṣitaḥ sādhako yadā
mūlamantrasamopetam aghoraṃ tatra yojayet // SvaT_9.94

ātmano bhairavaṃ rūpaṃ kṛtvā caiva sudāruṇam
daṃṣṭrākarālavikaṭaṃ jvālāmālopaśobhitam // SvaT_9.95

sarpairlalallambamānaiḥ khaḍgahastaṃ subhīṣaṇam
pūrvarūpasamopetaṃ sūryakoṭisamaprabham // SvaT_9.96

tenākrāntaṃ mahādevi daṣṭakaṃ tu vicintayet
tajjvālābhiḥ sudīptābhir dagdhaṃ saṃcintayedviṣam // SvaT_9.97

tatkṣaṇāddevadeveśi nirviṣaḥ sa tu jāyate
graheṣvevaṃ vidhaṃ dhyānaṃ yaḥ kuryānmocayetkṣaṇāt // SvaT_9.98

atha dhyāne hyakuśalo yadā kaścinnaro bhavet
tadāgadairmahādevi nirviṣaṃ kurute kṣaṇāt // SvaT_9.99

kumāridvitayaṃ gṛhya nāginyā tu sahaikataḥ
gokarṇikāsitaṃ mūlaṃ somāhvāmūlasaṃyutam // SvaT_9.100

āmagokṣīrasaṃpiṣṭaṃ bhakṣayennirviṣo bhavet
gonimbasya ca mūlena nirviṣatvaṃ prajāyate // SvaT_9.101

aśvamārasya mūlaṃ tu udakena tu peṣayet
pāne nasye pradātavyaṃ tadā bhavati nirviṣaḥ // SvaT_9.102

āragvadhasya mūlaṃ tu udakena ca peṣayet
pāne nasye pradātavyaṃ tadā bhavati nirviṣaḥ // SvaT_9.103

madhukasya tu sāraṃ yan nasye pāne prayojayet
nirviṣastu prajāyeta bhairavasya vaco yathā // SvaT_9.104

jambulāsikamūlaṃ tu pāne nasye prayojayet
nirviṣastu bhaveddevi nātra kāryā vicāraṇā // SvaT_9.105

ṣaḍbindupaṭakharjūrasūkṣmacūrṇaṃ tu kārayet
mayūrapittasaṃyuktaṃ guṭikāṃ kārayetpriye // SvaT_9.106

trilohaveṣṭitāṃ kṛtvā kare kaṇṭhe nidhāpayet
na viṣaṃ kramate tasya yaśca daṣṭo mahoragaiḥ // SvaT_9.107

agadānghṛtasaṃyuktān pibedvai viṣadūṣitaḥ
na viṣaṃ kramate tasya iti śāstrasya niścayaḥ // SvaT_9.108

evamanye 'pi ye yogāḥ svacchandena vinirmitāḥ
kālāgnirnarakāścaiva pātālā hāṭakeśvaraḥ // SvaT_9.109

[pradadyādbhāvitātmā ca siddhyante nātra saṃśayaḥ
svacchandeneti sarvaṃ hi parameśvareṇa pravartitam] // SvaT_9.110

iti svacchandatantre navamaḥ paṭalaḥ samāptaḥ

daśamaḥ paṭalaḥ

adhvāyaṃ tu mahādeva sūcito na tu varṇitaḥ
kathayasva prasādena sādhakānāṃ hitāya tam // SvaT_10.1

adhvānaṃ saṃpravakṣyāmi sādhakānāṃ hitāya vai
atha kālāgnirudrādhaḥ kaṭāhaḥ saṃvyavasthitaḥ // SvaT_10.2

koṭiyojanabāhulyaḥ tasyordhve bhuvanāni tu
navanavatikoṭyaścāpy aṇḍānāṃ tu sahasrakam // SvaT_10.3

koṭīnāṃ saptatirlakṣāṇy ayutānāṃ sahasrakam
arbudānyatha vṛndāni kharvāṇi ca tathaiva ca // SvaT_10.4

padmāni cāpyasaṃkhyānīty evamādīnyanekaśaḥ
teṣāṃ vai nāyako hyatra tv anantaḥ parameśvaraḥ // SvaT_10.5

tena śuddhena śuddhāni tv aṇḍānyatrohakaiḥ saha
śaktyādhārāśrayaireva dvātriṃśatparisaṃkhyayā // SvaT_10.6

koṭikoṭiparīvārās tv anaupamyaguṇānvitāḥ
divyāṅgānaughasaṃkīrṇā bhrūbhaṅgalalitekṣaṇaiḥ // SvaT_10.7

sūryāyutapratīkāśās toraṇāṭṭālamaṇḍitāḥ
na tatra diḥkhitaḥ kaścin muktvā diḥkhamanaṅgajam // SvaT_10.8

ramante tatra vai vīrā nārībhiḥ saha līlayā
bhuvaneṣu vicitreṣu yonyākāreṣu saṃsthitāḥ // SvaT_10.9

bhuvanānyevamuktāni bhuvanāntaravāsinām
sarvāṇi śuddhimāyānti tānyanante viśodhite // SvaT_10.10

athopariṣṭātkālāgniḥ śrīkaṇṭhena niveśitaḥ
adhikāraṃ prakurute tadājñānuvidhāyakaḥ // SvaT_10.11

anekarudrakoṭībhir upetastiṣṭhati priye
adhunā saṃpravakṣyāmi pramāṇaṃ śivanirmitam // SvaT_10.12

yojanānāṃ varārohe yathā bhavati tacchṛṇu
avyaktāddaśabhirbhāgair mahānsthūlo vibhāvyate // SvaT_10.13

dvipañcabhāgo mahato bhūtādiḥ sthūla ucyate
bhūtādeḥ parimāṇaṃ ca bhāvagrāhyaṃ na cākṣuṣam // SvaT_10.14

bhūtāderyaddaśaguṇam aṇīyo dṛśyate rajaḥ
jālāntaragate bhānau paramāṇuḥ sa ucyate // SvaT_10.15

aṣṭānāṃ paramāṇūnāṃ samavāyastu yo bhavet
trasareṇuḥ sa vikhyātaḥ tatpadmaraja ucyate // SvaT_10.16

trasareṇavaśca yetvaṣṭau vālāgraṃ tu vidhīyate
vālāgrāṇi tathātvaṣṭau likṣeti parikīrtitā // SvaT_10.17

likṣāścāṣṭau viduryūkāṃ yūkāścāṣṭau yavo bhavet
aṣṭau yavā varārohe parvāṅguṣṭhamathāṅgulam // SvaT_10.18

dvādaśāṅgulamānena vitastistāla ucyate
tāladvayaṃ bhaveddhastaś caturviṃśatikāṅgulaḥ // SvaT_10.19

caturhasto dhanurdaṇḍo nālikā yūpa eva ca
dhanuḥ sahasre dve pūrṇe krośaḥ samabhidhīyate // SvaT_10.20

krośadvayena gavyūtir gavyūtī dve tu yojanam
anena parimāṇena yojanānāṃ yaśasvini // SvaT_10.21

siṃhāsanaṃ mahādīptaṃ sahasradvayavistṛtam
sahasramucchritaṃ tasya mahāpīṭheṣu suvrate // SvaT_10.22

tiṣṭhate tatra deveśaḥ kālo dvādaśalocanaḥ
sitaraktapītakṛṣṇaś caturvaktro mahābalaḥ // SvaT_10.23

raktāṅgo 'tha karālaśca piṅgabhrūśmaśrulocanaḥ
vaktrajvālā jaṭājvālā lomajvālāḥ sujājvalāḥ // SvaT_10.24

jvalantyasyāyudhajvālāḥ sutīvrāḥ karamadhyagāḥ
jvalatparvatavaddīpto jvalajjvālābhirājitaḥ // SvaT_10.25

daśabāhurmahātmā vai khaḍgakheṭakadhārakaḥ
śaraśārṅgavihastaśca pāśāṅkuśadharastathā // SvaT_10.26

kapālakhaṭvāṅgadharo varadābhayapāṇibhṛt
daśayojanalakṣāṇi śarīraṃ bhāti bhāsvaram // SvaT_10.27

koṭiyojanamānena bhuvanaṃ cāsya jājvalam
saṃbhṛtaṃ rudrakanyābhī rudrairjvalitaśūlibhiḥ // SvaT_10.28

nānārūpavimānaiśca prajvaladbhiḥ samāvṛtam
jvālāstasya viniṣkrāntāḥ koṭayo daśacordhvataḥ // SvaT_10.29

tasyopariṣṭāddeveśi pañcakoṭyo varānane
na kaścinnavasatyatra dhūmoṣmaparivāritaḥ // SvaT_10.30

ataḥ paraṃ varārohe narakāḥ parikīrtitāḥ
pañcāśatkoṭayo devi kathitāhyanupūrvaśaḥ // SvaT_10.31

pradhānaṃ saṃpravakṣyāmi śataṃ tatra varānane
catvāriṃśatsamopetaṃ kathitaṃ nāmataḥ śṛṇu // SvaT_10.32

avīcī rauravaścaiva mahāraurava eva ca
tāmisraścāndhatāmisraḥ saṃjīvanasujīvanau // SvaT_10.33

padmaścaiva mahāpadmaḥ kālasūtrastathaiva ca
sūcīmukhaḥ mahākāyaḥ kṣuradhāro 'siparvataḥ // SvaT_10.34

asistālo drumaścaiva drumamastaka eva ca
drumārāmaśca vikhyātaḥ kumbhīpākastathaiva ca // SvaT_10.35

ambareṣo 'ṅgārarāśiḥ tīkṣṇatuṇḍastathaiva ca
vajratuṇḍaśca śakuniḥ mīnodarakharodarau // SvaT_10.36

sandaṃśaḥ vajrakāyaśca medakaśca varānane
uṣṭragrīvo mahākāyo vetālo vaḍavāmukhaḥ // SvaT_10.37

asṛkpūyahradaścaiva bhramaro maṣakastathā
saṃgrahaśca kapālaśca taptakavaca eva ca // SvaT_10.38

gajapādo mahāvaktraḥ kūrmākhyonakulastathā
pīḍanaścaivakumbhīraḥ krakacaḥ śūlameva ca // SvaT_10.39

anaṅgaścāṅgārodgāraḥ pradīptastrimukhastathā
pañcavaktraḥ śatāsyaśca jalauko biladhūmakaḥ // SvaT_10.40

sutapto jatupaṅkaśca ghorarūpo 'tidāruṇaḥ
asthibhaṅgaḥ pūtimāṃsaḥ dravyaścaiva tvamedhyakaḥ // SvaT_10.41

ulūkaḥ paraśurdaṇḍaḥ kākākhyaśca tathaiva ca
socchvāsaśca nirucchvāsaḥ vṛkāsyaśca tathaiva ca // SvaT_10.42

aśvāsyo gopalādaśca aloko dahanastathā
śvavaktro 'tha davāgniśca kṣārakūpastathā tamaḥ // SvaT_10.43

ahīnāṃ nicayaścaiva taptapāṣāṇa eva ca
virūpo rūpavāṃścaiva citrī citradharastathā // SvaT_10.44

kṛṣṇapiṅgalaraktāsyaḥ mahiṣo rākṣasastathā
kubjaḥ uttaptatailākhyaḥ aśanī vṛṣṭimudgarau // SvaT_10.45

musalaḥ anātapaścaiva yamalādristathaiva ca
krimikūṭaḥ bahuśākhaḥ śalmaliśca phaḍistathā // SvaT_10.46

nigaḍo loharajjuśca lohapañjara eva ca
tanubhedaścoragaśca vṛścikaḥ kāla eva ca // SvaT_10.47

vajrakaṇaḥ kaṭāhaśca paṭṭaḥ saṃkula eva ca
ghoraścājagaraścaiva mahāvaitaraṇī tathā // SvaT_10.48

gṛddhraśca kuraraścaiva kukkuṭaśca pramardakaḥ
kardamaḥ durduraścaiva lamboṣṭho vajranāsikaḥ // SvaT_10.49

cipiṭaḥ khañjarīṭaśca śavalo nīla eva ca
kākaḥ kaṅkumamukhaścaiva śivārāvastataḥ paraḥ // SvaT_10.50

gajanādo mahānādaḥ siṃhanādastathaiva ca
mahāgrāhastathā nakro mūṣikākīṭasāgaraḥ // SvaT_10.51

avākśirāḥ trirāvartaḥ cakrapīḍanakastathā
trapulepastrapukūpaḥ ikṣuyantraḥ girerlatā // SvaT_10.52

kaṭaṅkaṭaścavikhyātaḥ taptavāluka eva ca
ete 'tighorā narakās trikoṇāḥ parikīrtitāḥ // SvaT_10.53

asatkarmaratānāṃ ca prāṇināṃ pātanāya tu
nistriṃśakarmakartṝṇāṃ śaṭhānāṃ pāpināṃ tathā // SvaT_10.54

nirdayādhamajātīnāṃ parahiṃsāratātmanām
paradāraratānāṃ ca śivaśāstrasya dūṣiṇām // SvaT_10.55

devadravyāpahartṝṇāṃ brahmaghnapitṛghātinām
goghnānāṃ ca kṛtaghnānāṃ mitravisrambhaghātinām // SvaT_10.56

suvarṇabhūmihartṝṇāṃ śaucācāranivartinām
dayādākṣiṇyahīnānāṃ paiśunyānṛtacetasām // SvaT_10.57

narakāstu samākhyātās tv akarmapathavartinām
śubhakarmaratā lokā narake na patanti hi // SvaT_10.58

tatsamāsena vakṣyāmi yathāvadanupūrvaśaḥ
satyaṃ kṣāntirahiṃsā ca śaucaṃ snānamakalkatā // SvaT_10.59

dayālaulyaṃ ca yasyāsau narakānnādhigacchati
śānto dāntaḥ suhṛṣṭātmā tv anahaṃkāravānsamaḥ // SvaT_10.60

adrohī cānasūyaśca paraiśvarye ca niḥspṛhaḥ
amātsaryamamānitvaṃ śivabhaktiracāpalam // SvaT_10.61

japadhyānaratiḥ sthairyaṃ kārpaṇyasya ca varjanam
vratāni niyamāścaiva svādhyāyaśca tridaṃdhyatā // SvaT_10.62

sarvatra śraddadhānatvam ārjavaṃ hrīrmanasvitā
tejaḥ praśāntiḥ saṃtoṣo 'priyavākyavivarjanam // SvaT_10.63

samīkṣyakāritā nityaṃ manohaṃkāranigrahaḥ
adambhitvamamāyitvam akalko jñānaśīlatā // SvaT_10.64

pitṛdevārcane bhaktir gobrāhmaṇa śaraṇyatā
agnau homo gururdānaṃ jñānināṃ paryupāsanam // SvaT_10.65

ekānte ca ratirdhyānam ātmanyeva ca tuṣṭatā
avyāpāraḥ parārtheṣu audāsīnyamanāgasaḥ // SvaT_10.66

akrodhitvamanālasyām ete dharmāḥ prakīrtitāḥ
yastvetānbhajate bhāvān so 'mṛtatvāya kalpate // SvaT_10.67

naśyanti pauruṣāḥ pāśā ye 'pyanantāḥ prakīrtitāḥ
śivācāraratānāṃ tu dhārmikāṇāṃ hi dehinām // SvaT_10.68

tasmādevaṃ tu vijñāya mano dharme niyojayet
yasya cittamasaṃbhrāntaṃ nirvikalpamakalmaṣam // SvaT_10.69

sa yāti paramāṃllokān narakāṃśca na paśyati
yasya buddhirasaṃmūḍhā sarvabhūteṣvapātakī // SvaT_10.70

akalkavānsattvavānyo narakānsa na paśyati
jitāni yenendriyāṇi mano yasya vaśe sthitam // SvaT_10.71

tajjayena jitaṃ sarvaṃ trailokyaṃ sacarācaram
svakārye parakārye vā yasya buddhiḥ sthirā bhavet // SvaT_10.72

etadeva hi pāṇḍityaṃ śeṣāḥ pustakavācakāḥ
ityeṣa tāntriko nyāyaḥ kathitastu samāsataḥ // SvaT_10.73

atāntrikāṇāmanyeṣāṃ parisaṃkhyā na vidyate
śivaśāstraratā ye tu gurubhaktiparāyaṇāḥ // SvaT_10.74

paratattvavido ye tu na teṣāṃ duritaṃ bhavet
eteṣāṃ narakāṇāṃ tu pradhānāni nibodha me // SvaT_10.75

pañcatriṃśattu narakāḥ caturbhedāḥ prakīrtitāḥ
catvāriṃśacchataṃhyetat samāsātparikīrtitam // SvaT_10.76

tairviśuddhairviśuddhyanti pañcāśatkoṭayastu tāḥ
pañcatriṃśadyadā vaite dvātriṃśadvā viśodhitāḥ // SvaT_10.77

catvāriṃśacchataṃ śuddhaṃ tadetatsyādvarānane
tribhiḥ śuddhaistu dvātriṃśac chuddhā eva bhavanti hi // SvaT_10.78

teṣāṃ nāmāni vakṣyāmi trayāṇāṃ varavarṇini
avīciścaiva vikhyātaḥ kumbhīpākaśca dāruṇaḥ // SvaT_10.79

mahārauravarājaśca sthānaṃ teṣāṃ nibodha me
adhomadhyordhvabhāgeṣu saṃsthitāste yathākramam // SvaT_10.80

vyāptiṃ teṣāṃ pravakṣyāmi yathāvadanupūrvaśaḥ
narakaikādaśagatam avīciṃ śodhayetpriye // SvaT_10.81

ātmanā dvādaśaṃ devi kumbhīpākaṃ viśodhayet
mahārauravasaṃjñaṃ cāpy evameva na saṃśayaḥ // SvaT_10.82

pañcatriṃśatpravakṣyāmi samāsena varānane
avīciḥ kriminicayo nadī vaitaraṇī tathā // SvaT_10.83

lohaśca śalmaliścaivāpy asiparvata eva ca
socchvāsaśca nirucchvāsaḥ pūtimāṃsaḥ parastathā // SvaT_10.84

taptatrapuḥ kṣārakūpo jatulepastathaiva ca
antarbhūtā avīcau tu kumbhīpākasya śrūyatām // SvaT_10.85

asthibhaṅgaḥ krakacachedaḥ kūpaścāpi kaṭaṅkaṭaḥ
vasāmiśrohyayastuṇḍas trapulepaḥ prakīrtitaḥ // SvaT_10.86

kumbhīpākaśca vijñeyas tīkṣṇāsiśca tathaiva ca
tapralohaśca vijñeyaḥ kṣuradhārapathastathā // SvaT_10.87

aśaniśca sutaptaśca dvādaśaite prakīrtitāḥ
ekādaśāntarvijñeyāḥ kumbhīpākasya dāruṇāḥ // SvaT_10.88

mahārauravarāje ca ata ūrdhvaṃ nibodha me
kālasūtro mahāpadmaḥ kumbhaḥ saṃjīvanekṣukau // SvaT_10.89

pāśo 'mbareṣakaścaiva ayaḥpaṭṭastathaiva ca
daṇḍayantrastvamedhyaśca ghorarūpastathāparaḥ // SvaT_10.90

mahāraurava eteṣām upariṣṭādvyavasthitaḥ
avīcau kṛminarakān kumbhīpāke sudāruṇān // SvaT_10.91

mahārauravake 'medhyān antarbhūtānvicintayet
dvātriṃśannarakāṇāṃ ca mānaṃ caiva nibodha me // SvaT_10.92

navanavatirlakṣāṇi ekaikasyocchrayaḥ smṛtaḥ
lakṣamātrāntarā jñeyā dvātriṃśaccāpyanukramāt // SvaT_10.93

eteṣāmupariṣṭāttu prabhutvena varānane
yogaiśvaryaguṇopetaḥ kūṣmāṇḍādhipatiḥ sthitaḥ // SvaT_10.94

navanavatirlakṣāṇi puraṃ tasya prakīrtitam
tasyopariṣṭātpātālān kathayāmi samāsataḥ // SvaT_10.95

ābhāsaṃ varatālaṃ ca śarkaraṃ ca gabhastimat
mahātalaṃ ca sutalaṃ rasātalamataḥ param // SvaT_10.96

sauvarṇamaṣṭamaṃ jñeyaṃ sarvakāmasamanvitam
ābhāsādyāvatsauvarṇaṃ pramāṇaṃ kathayāmi te // SvaT_10.97

sahasranavakotsedham ekaikaṃ tu purottamam
ekaikasyāntaraṃ jñeyaṃ sahasraparisaṃkhyayā // SvaT_10.98

chatrākārāṇi sarvāṇi teṣāṃ vai bhuvanāni tu
sarvakāmaiḥ sametāni guṇaiḥ sarvairyutāni tu // SvaT_10.99

hemaprākāraśikharaiś chatradhvajasamākulaiḥ
kiṅkiṇījālamukharais toraṇāṭṭālamaṇḍitaiḥ // SvaT_10.100

nirgamaiḥ sagavākṣaiśca divyavastravibhūṣitaiḥ
tantrīmurajavādyaiśca geyatūryaravākulaiḥ // SvaT_10.101

nānābhuvanapaṅktyoghaiḥ sarvaratnasamujjvalaiḥ
prāsādaistuṅgaśikharaiś candrātapasamaprabhaiḥ // SvaT_10.102

rathyāmārgavarārāmaiḥ sadāpuṣpaphalānvitaiḥ
kokilārāvamadhuraiḥ śikhiṣaṭpadasevitaiḥ // SvaT_10.103

haṃsakāraṇḍavākīrṇaiś cakravākopaśobhitaiḥ
sārasārāvasaṃghuṣṭapadminīṣaṇḍamaṇḍitaiḥ // SvaT_10.104

taḍāgaiḥ svacchatoyāḍhyair dīrghikābhiryutāni tu
puruṣaiśca mahākāyair mahābalaparākramaiḥ // SvaT_10.105

sarvaiśvaryasvarūpāḍhyaiḥ sarvalakṣaṇasaṃyutaiḥ
divyavastraiḥ sutāmbūlair divyagandhānulepanaiḥ // SvaT_10.106

divyābharaṇasaṃyuktair mukuṭai ratnamaṇḍitaiḥ
śivārādhanasaktā ye tatprasādena sādhakāḥ // SvaT_10.107

te viśanti mahādevi pātālaṃ siddhasevitam
rasaṃ rasāyanaṃ divyaṃ siddhadravyaṃ labhanti te // SvaT_10.108

krīḍanti cānye satataṃ divyānāṃ yoṣitāṃ gaṇaiḥ
kāminaḥ kāmarūpaistu mattamātaṅgagāmibhiḥ // SvaT_10.109

sarvābharaṇasaṃyuktaiḥ kāmaśāstrasupeśalaiḥ
divyavastraparīdhānaiḥ stanabhārasamānataiḥ // SvaT_10.110

madhyakṣāmaiḥ prasannāsyais taralāyatalocanaiḥ
sakiṅkiṇīnitambaiśca hārakeyūraśobhitaiḥ // SvaT_10.111

sugandhigandhaliptāṅgaiḥ kāñcīmekhalamaṇḍitaiḥ
evaṃ te kathitā devi pātālāntaravāsinaḥ // SvaT_10.112

trayo 'surāstathā nāgā rākṣasāśca vibhāgataḥ
ekaikatra ca pātāle kathitāste varānane // SvaT_10.113

pātālasaptake jñeyās tathānye bhuvanādhipāḥ
balohyatibalaścaiva balavānbalavikramaḥ // SvaT_10.114

subalo balabhadraśca balādhyakṣaśca kīrtitāḥ
etaiḥ śuddhairime śuddhāḥ saptapātālavāsinaḥ // SvaT_10.115

yadūrdhve caiva sauvarṇaṃ pātālaṃ parikīrtitam
tatra vasatyasau devo hāṭakaḥ parameśvaraḥ // SvaT_10.116

purakoṭisahasraistu samantātparivāritaḥ
siddhairudragaṇairdivyair bhaginīmātṛbhirvṛtaḥ // SvaT_10.117

yoginīyogakanyābhī rudraiścaiva sakanyakaiḥ
siddhadravyasamairmantraiś cintāmaṇirasāyanaiḥ // SvaT_10.118

siddhavidyāsamṛddhaṃ vai hāṭakeśasya mandiram
haṭhatpraveśayellokāṃ stadbhāvagatamānasān // SvaT_10.119

tenāsau hāṭakaḥ prokto devadevo maheśvaraḥ
tasyordhve tu sahasrāṇi yojanānāṃ tu viṃśatiḥ // SvaT_10.120

bhūkaṭāhaḥ samuddiṣṭaḥ samantāttu varānane
ato bhagavatī pṛthvī nānājanapadākulā // SvaT_10.121

tasyā madhye mahāmeruḥ sauvarṇaśca varānane
tasyācalasya vistāram ūrdhvādhaḥ kathayāmi te // SvaT_10.122

yojanānāṃ sahasrāṇi caturaśītirucchritaḥ
ṣoḍaśaiva sahasrāṇi adhobhāge praropitaḥ // SvaT_10.123

tānyeva mūlavistāraḥ dviguṇo mūrdhavistaraḥ
tasyordhve tu sabhā divyā nāmnā caiva manovatī // SvaT_10.124

caturdaśasahasrāṇi yojanānāṃ pramāṇataḥ
sarvaratnasuśobhāḍhyā strīsahasrasamanvitā // SvaT_10.125

sarvabhogagaṇopetā brahmaṇastu mahātmanaḥ
siddhavidyādharākīrṇā ṛṣibhiḥ parivāritā // SvaT_10.126

tasyā īśānadigbhāge jyotiṣkaṃ śikharaṃ smṛtam
sūryakoṭipratīkāśaṃ gaṇaprathamasevitam // SvaT_10.127

sarvartukusumopetaṃ devagandharvasevitam
strīsahasrasamākīrṇaṃ sarvaiśvaryasamanvitam // SvaT_10.128

tatrāste bhagavāndevas tryambakaḥ parameśvaraḥ
lokapālairvṛto 'sau hi brahmaviṣṇvindranāyakaḥ // SvaT_10.129

mamāṃśaṃ taṃ vijānīyāḥ surasiddhanamaskṛtam
adhikāraṃ prakurute parecchāsaṃpracoditaḥ // SvaT_10.130

sabhāyā brahmaṇo 'dhastāt sahasrāṇi caturdaśa
yojanānāṃ parityajya cakravāṭaḥ samantataḥ // SvaT_10.131

svargāṣṭakaṃ samuddiṣṭaṃ tatra tiṣṭanti lokapāḥ
pūrveṇendrasya vikhyātā purī nāmnāmarāvatī // SvaT_10.132

tejovatī tathāgneyyāṃ citrabhānoḥ prakīrtitā
dakṣiṇe yamarājasya nāmnā saṃyamanī purī // SvaT_10.133

kṛṣṇāṅgārā tu naiṛtyāṃ rākṣaseśasya kīrtitā
paścimena jaleśasya nāmnā śuddhavatī smṛtā // SvaT_10.134

vāyavyāṃ tu purī vāyor nāmnā gandhavahā priye
uttareṇāpi somasya purī nāmnā mahodayā // SvaT_10.135

aiśānyāmīśarājasya purī nāmnā yaśovatī
etāsāmuttare devi śṛṇu ṣaḍviṃśatiṃ purīḥ // SvaT_10.136

dakṣiṇenāmarāvatyāḥ kāmavatyapsaraḥ purī
sauvarṇī siddhasaṅghānāṃ tasyā vai dakṣiṇena tu // SvaT_10.137

tasyā vai dakṣiṇenānyā padmarāgopaśobhitā
ādityānāṃ purīkhyātā nāmnācāṃśumatī śubhā // SvaT_10.138

sādhyānāṃ rājatī divyā khyātā vai kusumāvatī
vahneḥ paścimadigbhāge viśveṣāṃ revatī purī // SvaT_10.139

tasyāstu paścime devi divyā vai viśvakarmaṇaḥ
paścime dharmarājasya mātṛnandā purī smṛtā // SvaT_10.140

krīḍanti mātarastatra madhupānavighūrṇitāḥ
rudrāṇāṃ paścime tasyā rohitā nāma kāñcanī // SvaT_10.141

tatra śūladharā rudrā yamasya paricārakāḥ
tasyāḥ paścimato jñeyā nāmnā guṇavatī purī // SvaT_10.142

ekādaśānāṃ rudrāṇāṃ vajraprākāratoraṇā
nirṛteḥ pūrvabhāge tu piṅgalā nāma vai purī // SvaT_10.143

svakarmasaṃjñā deveśi piśācāstatra saṃsthitāḥ
nairṛtyuttarasāmīpye purī kṛṣṇāvatī smṛtā // SvaT_10.144

nistriṃśā nāma tatraiva vasanti rākṣasāḥ sadā
tasyā apyuttare bhāge purī haimī sukhāvatī // SvaT_10.145

mitro vasati tatraiva bahubhṛtyajanāvṛtaḥ
tasyā apyuttare haimī gāndharvī nāma viśṛtā // SvaT_10.146

vasanti tatra gandharvā divyakanyāsamāvṛtāḥ
daśakoṭisahasrāṇi teṣāṃ saṃkhyā prakīrtitā // SvaT_10.147

bhūtānāṃ siddhasenā tu varuṇasya tu dakṣiṇe
hemasaṃjñā vasūnāṃ tu varuṇasyāpi cottare // SvaT_10.148

tasyāstūttarato devi nāmnā siddhavatī purī
sarvavidyādharāṇāṃ tu sā purī parikīrtitā // SvaT_10.149

vāyordakṣiṇato devi siddhā nāmnā purī smṛtā
vasanti kinnarāstatra purairhemārkasaprabhaiḥ // SvaT_10.150

vāyoḥ pūrveṇa gāndharvī haimī citrarathasya tu
gandharvarājamukhyasya divyagandharvanāditā // SvaT_10.151

āste bhagavatī sākṣāt saprasvaravibhūṣitā
grāmatrayaparīdhānā jātimekhalamaṇḍitā // SvaT_10.152

mūrcchanātānacitrāṅgī nānātālakalodayā
lakṣaṇavyañjanopetā madhyamenāvaguṇṭhitā // SvaT_10.153

gandharvairgīyamānā sā tatra devī sarasvatī
nāradādyaiśca ṛṣibhir nāgakinnarasevitā // SvaT_10.154

tasyāḥpūrveṇa citrā vai tumbururnāradasya ca
somasya paścātpramadā guhyakānāṃ purī smṛtā // SvaT_10.155

pūrveṇaiva tu somasya nāmnā citravatī purī
sarvadhātumayī citrā kuberasya mahātmanaḥ // SvaT_10.156

ṣaḍviṃśatisahasraistu koṭīnāṃ parivāritaḥ
yakṣāṇāmuttamaḥ śrīmān āste bhogairanuttamaiḥ // SvaT_10.157

tasyā pūrve śubhā nāmnā jāmbūnadamayī purī
tatra vai karmadevāstu devatvaṃ karmaṇā gatāḥ // SvaT_10.158

paścimeneśarājasya viṣṇorvai śrīmatī purī
tatrāste śrīpatiḥ śrīmān atasīpuṣpasannibhaḥ // SvaT_10.159

śaṅkhacakragadāpāṇiḥ pītavāsā janārdanaḥ
īśasya dakṣiṇebhāge nāmnā padmavatī purī // SvaT_10.160

mahāpadmopaviṣṭasya padmamālādharasya tu
padmapatrāyatākṣasya brahmaṇaḥ padmajanmanaḥ // SvaT_10.161

tasyā dakṣiṇato devi nāmnā kāmasukhāvatī
aśvinau tatra deveśi tathā dhanvantariḥ sthitaḥ // SvaT_10.162

uttaretvamarāvatyā mahāmegheti viśrutā
vināyakānāṃ sā divyā vasatistatra kalpitā // SvaT_10.163

daśakoṭisahasrāṇi vīryavantaḥ śubhāstathā
vināyakā mahādīptā agnijvalitatejasaḥ // SvaT_10.164

asurāṇāṃ vadhārthāya aṅguṣṭhānnirmitā mayā
evaṃvidhairadhaścordhvaṃ meruḥ puravarairvṛtaḥ // SvaT_10.165

puryaśca yāḥ samākhyātā meroścaiva samantataḥ
purakoṭisahasraistu sarvāstāḥ saṃbhṛtāḥ priye // SvaT_10.166

sarvaiśvaryasusaṃpūrṇāḥ sarvaratnasamujjvalāḥ
divyastrībhiḥ samākīrṇā divyapuṃbhiḥ samākulāḥ // SvaT_10.167

ānandaḥ satataṃ devi devānāṃ ca pure pure
vimānanagarārāmaiś caturodyānamaṇḍapaiḥ // SvaT_10.168

chatradhvajapatākābhir gajavājisamākulaiḥ
dvandvabhīnandiśabdaiśca śaṅkhakāhalaniḥsvanaiḥ // SvaT_10.169

gītanṛttaistathākīrṇaṃ devānāṃ mandiraṃ sadā
iṣṭāpūrtaratā devi ye narā puṇyabhārate // SvaT_10.170

tryambakaṃ sakṛdarcanti meruṃ gacchanti te narāḥ
gaṅgātoyasusaṃsiktāḥ krīḍanti surasattamāḥ // SvaT_10.171

kathaṃ gaṅgāsamutpannā surasiddhanamaskṛtā
kathayasva prasādena samāsātsurasattama // SvaT_10.172

gaṅgāyāśca samutpattiṃ kathayiṣyāmi suvrate
jaganmātā mahādevi mama patnī purā hi sā // SvaT_10.173

mamanetrodakaṃ caiva karajaiśchādite mama
punarudghāṭite netre jaganmātaḥ purā tvayā // SvaT_10.174

mannetrebhyo 'sravattoyaṃ tvadīyāṅgulibhiḥ priye
daśadhā niḥsṛtā gaṅgā kapālāvaraṇe mama // SvaT_10.175

saptaiva saṃsthitāstatra ekā viṣṇupure sthitā
dvitīyā brahmalokordhve tṛtīyā satyalokagā // SvaT_10.176

svarge caivapunaḥ sā vai saṃsthitā somamaṇḍale
somāccaiva viniḥ sṛtya purakāśe vyavasthitā // SvaT_10.177

tato 'haṃ saṃstuto devi brahmaviṣṇupuraḥsaraiḥ
gaṅgānadīṃ mahāpuṇyāṃ martyānāṃ hitakāmyayā // SvaT_10.178

avatārya mahādeva martyalokaṃ visarjaya
tato mayā sureśāni proktā sā tvaparājitā // SvaT_10.179

lokānāṃ tu hitārthāya āgaccha surasundari
āgatya mama mūrdhānaṃ merumūrdhni punargatā // SvaT_10.180

tasmānnirgatya deveśi caturdikṣūdadhiṃ gatā
pūrve sītā samuddiṣṭā suvahā dakṣiṇena tu // SvaT_10.181

sunandā paścime bhāge bhadrasomā tathottare
mandarastu mahādevi gandhamādanasaṃjñakaḥ // SvaT_10.182

vipulaśca supārśvaśca pūrvādyā uttarāntakāḥ
viṣkambhāśca samākhyātāḥ varṇāṃścaiva nibodha me // SvaT_10.183

sitaṃ caiva haridrābhaṃ nīlaṃ dāḍimasaprabham
prāgviṣkambhasamīpe tu nāmnā citrarathaṃ vanam // SvaT_10.184

tatrāruṇodakaṃ nāma taḍāgaṃ padmamaṇḍitam
gandhamādanasāmīpye nandanaṃ tu mahāvanam // SvaT_10.185

tasyamadhye 'mbujacchannaṃ mānasaṃ tu sarovaram
vipulasya samīpe tu vaibhrājaṃ tu mahāvanam // SvaT_10.186

sitodaṃ tasya madhye tu taḍāgaṃ vimalodakam
vanaṃ pitṛvanaṃ nāma svapārśvasya samīpataḥ // SvaT_10.187

tasyāntastu mahābhadraṃ taḍāgaṃ ca manoramam
kalpadrumāṃśca caturaḥ kathayāmi nibodha tān // SvaT_10.188

mandare 'tha kadambaṃ syān mastake tu vyavasthitam
sahasrayojanāyāmaṃ śākhāpañcaśatocchritam // SvaT_10.189

puṣpaiḥ kumbhapramāṇaiśca bhrājate tatsupuṣpitam
tatpramāṇā smṛtā jambūr gandhamādanamūrdhani // SvaT_10.190

tasyāḥ phalasamūhottho raso jñeyo 'mṛtopamaḥ
tena jambūnadī jātā priye vegavatī bhṛśam // SvaT_10.191

meruṃ pradakṣiṇīkṛtya jambūmūlaṃ viśetsvakam
tatsaṃparkātsamutpannaṃ kanakaṃ devabhūṣaṇam // SvaT_10.192

tena jāmbūnadaṃ loke jñāyate bhūṣaṇottamam
tatra vṛkṣālatāgulmāḥ pakṣiṇaḥ śvāpadādayaḥ // SvaT_10.193

jāmbūnadamayāḥ sarve ye cānye tatravāsinaḥ
vipule 'pi tathāśvatthaḥ ketumāla iti śrutaḥ // SvaT_10.194

tasyendreṇāsurāñjitvā ratnamālā pralambitā
tenāsau ketumāleti khyātaḥ siddhaniṣevitaḥ // SvaT_10.195

nyagrodhaśca supārśve tu tattulyaḥ parikīrtitaḥ
anekaguṇasaṃpanno meruḥ khyātaḥ samāsataḥ // SvaT_10.196

tatpārśvasthānpriye deśān kāthayāmi samāsataḥ
merumadhyāccaturdikṣu lakṣārdhaṃ tu samāsataḥ // SvaT_10.197

lavaṇodadhiparyantaṃ jambudvīpaṃ samantataḥ
parvatāntaritāstatra nava bhāgā bhavanti hi // SvaT_10.198

dakṣiṇe caiva digbhāge trayo jñeyā mahīdharāḥ
niṣadho hemakūṭaśca himavāniti te trayaḥ // SvaT_10.199

uttare cāpi merustu nīlaḥ śveto 'tha śṛṅgavān
prāk paścimāyātā hyete ṣaḍeva tu mahīdharāḥ // SvaT_10.200

nīlaśca niṣadhaścaiva lakṣayāmau prakīrtitau
śvetaśca hemakūṭaśca sahasranavatiḥ smṛtau // SvaT_10.201

himavān śṛṅgavāṃścaiva sahasrāśītireva tu
lavaṇodadhiparyantāḥ sahasradvayavistṛtāḥ // SvaT_10.202

kailāsayukto himavāṃs triśṛṅgaśca sajārudhiḥ
śṛṅgavāṃścandrakanibhaḥ sitaḥ śveto virājate // SvaT_10.203

nīlaratnamayo nīlo niṣadhaḥ padmarāgabhaḥ
sauvarṇo hemakūṭaśca himābho himavāniti // SvaT_10.204

pūrveṇa mālyavānmeroḥ parvatastu virājate
catustriṃśatsahasrāṇi yojanānāṃ sureśvari // SvaT_10.205

yāmyottarāyato bhāti sahasraṃ tasya vistṛtiḥ
tathaivāparadigbhāge tattulyo gandhamādanaḥ // SvaT_10.206

nīlaśca niṣadhaścaiva mālyavāngandhamādanaḥ
catvāriṃśatsahasrāṇi yojanānāṃ samucchritāḥ // SvaT_10.207

caturdikṣu gatau meror dvau dvau sīmāntaparvatau
jaṭharo hemakūṭastu pūrvabhāge vyavasthitau // SvaT_10.208

kailāso himavāṃścaiva dakṣabhāge vyavasthitau
niṣadhaḥ pāriyātraśca apareṇa mahīdharau // SvaT_10.209

jārudhiḥ śṛṅgavāṃścaiva uttareṇa vyavasthitau
meroḥ samantato ramyam ilāvṛtamudāhṛtam // SvaT_10.210

adhastāccakravāṭasya navasāhasravistṛtam
yojanānāṃ caturdikṣu caturaśraṃ samantataḥ // SvaT_10.211

nātapo bhānujastatra na ca somasya raśmayaḥ
prabhavanti hi lokānāṃ merorbhāsā prabhāsitam // SvaT_10.212

pratyagrāmbujapatrābhā janāścātīva komalāḥ
jambūrasaphalāhārā jarāmṛtyuvivarjitāḥ // SvaT_10.213

trayodaśābdasāhasraṃ teṣāmāyuḥ prakīrtitam
devagandharvasiddhāśca ṛṣayo 'tha vināyakāḥ // SvaT_10.214

gaṇamātṛbhaginyaśca vetālā rākṣasādayaḥ
evamādyairasaṃkhyātair vṛtaṃ caitadilāvṛtam // SvaT_10.215

gandhamādanavāruṇyāṃ samudrasya ca pūrvataḥ
ketumālamiti khyātaṃ varṣaṃ sarvaguṇottamam // SvaT_10.216

nīlotpaladalaśyāmā janāstatra suśobhanāḥ
panasasya rasaṃ pītvā jīvantyayutameva ca // SvaT_10.217

jayanto vardhamānaśca aśoko hariparvataḥ
viśālaḥ kambalaḥ kṛṣṇas tatra sapta kulādrayaḥ // SvaT_10.218

mālyavatpūrvabhāgena samudrasyāpareṇa tu
varṣaṃ bhadrāśvasaṃjñaṃ ca tatrāpi tvayutāyuṣaḥ // SvaT_10.219

janāścandrapratīkāśāḥ kālāmraphalabhojanāḥ
kaurañjaḥ śvetaparṇaśca nīlo mālāgrakastathā // SvaT_10.220

padmaścaiva samākhyātās tatra pañca kulādrayaḥ
dvātriṃśattu sahasrāṇi pūrvapaścāyate smṛte // SvaT_10.221

catustriṃśatsahasrāṇi dakṣiṇodaksamāyate
varṣe dve tu samākhyāte kuruvarṣanivāsinaḥ // SvaT_10.222

kuravonāmalokāste kuruvṛkṣaphalāśinaḥ
trayodaśasaharāṇi jīvanti sthirayauvanāḥ // SvaT_10.223

yugmaṃ yugmaṃ prasūyante viyogabhayavarjitāḥ
śyāmāpuṣpanibhāḥ snigdhāḥ surūpāḥ puruṣāḥ striyaḥ // SvaT_10.224

sarvaratnamayī bhūmir himavālukayā citā
navayojanasāhasraṃ dhanvākāraṃ prakīrtitam // SvaT_10.225

sūryakāntendukāntau ca dvau tatra kulaparvatau
kalpavṛkṣaḥ kururnāma tatraiva kusumojjvalaḥ // SvaT_10.226

tasya nāmnā tu tajjñeyaṃ kuruvarṣaṃ suśobhanam
tasyacottaradigbhāge praviśya lavaṇodadhim // SvaT_10.227

pañcayojanasāhasraṃ candradvīpaṃ prakīrtitam
tathā vāyavyadigbhāge praviśya lavaṇodadhim // SvaT_10.228

yojanānāṃ sahasrāṇi catvāryeva varānane
daśayojanasāhasraṃ dvīpaṃ bhadraṃ prakīrtitam // SvaT_10.229

bhadrākāramiti jñeyaṃ sarvakāmaphalapradam
ayutāyuṣo janāstatra divyāmṛtaphalāśinaḥ // SvaT_10.230

candrākhye 'pyayutaṃ cāyur jīvanti phalabhojinaḥ
śvetaśṛṅgavatoścaiva madhye jñeyaṃ hiraṇmayam // SvaT_10.231

lakucasya phalaṃ prāśya janāstatrendusannibhāḥ
jīvantyabdasahasrāṇi mānenārdhatrayodaśa // SvaT_10.232

nīlasyottaradigbhāge tathā śvetasya dakṣiṇe
ramyakaṃ nāma varṣaṃ tu nyagrodhaphalabhojanāḥ // SvaT_10.233

nīlotpaladalaśyāmā jarārogavivarjitāḥ
dvādaśābdasahasrāṇi teṣāmāyuḥ prakīrtitam // SvaT_10.234

navasāhasravistāraṃ ramyakaṃ ca hiraṇmayam
hemakūṭasya saumyena dakṣiṇe niṣadhasya tu // SvaT_10.235

harivarṣaṃ samākhyātaṃ raupyābhāstatra jantavaḥ
dvādaśaiva sahasrāṇi jīvantīkṣurasāśinaḥ // SvaT_10.236

atīva śobhanaṃ tacca navasāhasravistṛtam
hemakūṭasya yāmyena himavatastvathottare // SvaT_10.237

varṣaṃ kiṃpuruṣaṃ nāma tatrahemanibhā janāḥ
navavarṣasahasrāṇi jīvanti plakṣabhojanāḥ // SvaT_10.238

navaiva tu sahasrāṇi vistārastatra kīritaḥ
yāmye himācalendrasya uttare lavaṇodadheḥ // SvaT_10.239

bhārataṃ nāma varṣaṃ tu tatra cālpaṃ sukhaṃ smṛtam
janā rogabhayatrastā duḥkhitā mandasaṃpadaḥ // SvaT_10.240

surūpā mandarūpāśca subhagā durbhagāḥ pare
bhogino mandabhogāśca tathānye 'tyantaduḥkhitāḥ // SvaT_10.241

gaurāḥ śyāmāstathā kṛṣṇā babhravaḥ śvetapiṅgalāḥ
varṇajātiprabhedena nānākarmānurūpataḥ // SvaT_10.242

caturvarṇā antyajāśca jāyante bhāratāhvaye
svadeśabhāṣāyuktāni dvīpadvīpāntarāṇi ca // SvaT_10.243

paṇḍitāśca tathā mūrkhāḥ śilpavijñāninastathā
yogino jñāninaścaiva dharmiṣṭhāḥ pāpino 'pare // SvaT_10.244

yācakāścāpi jāyante dātāraścāpare janāḥ
preṣyā dāsāśca bahavo mānavāḥ satataṃ priye // SvaT_10.245

guṇastvekaḥ sthitastatra śubhāśubhaphalārjanam
naṣṭāsu vidyate kācid yugatrayamayī sthitiḥ // SvaT_10.246

caturyugavatī jñeyā bhāratākhye varānane
tatraiva yatkṛtaṃ karma śubhaṃ vā yadi vāśubham // SvaT_10.247

vasanti tena lokāśca śivādyavīcimadhyagāḥ
mahākālastathaikāmram evamādi varānane // SvaT_10.248

tīrthānāṃ koṭiruddiṣṭā mahāpuṇyaphalodayā
gaṅgādīnāṃ nadīnāṃ ca tatra pañca śatāni ca // SvaT_10.249

navayojanasāhasraṃ dhanvākāraṃ nibodha tam
nava bhedāḥ smṛtāstatra sāgarāntaritāḥ priye // SvaT_10.250

ekaikasya tu dvīpasya sahasraṃ parikīrtitam
śatāni pañca vijñeyaṃ sthalaṃ pañca jalaṃ tathā // SvaT_10.251

parasparamagamyāste teṣāṃ nāmāni me śṛṇu
indradvīpaṃ kaśeruṃ ca tāmravarṇaṃ gabhastimat // SvaT_10.252

nāgadvīpaṃ ca saumyaṃ ca gāndharvaṃ vāruṇaṃ tathā
dvīpaṃ kumārikākhyaṃ ca navamaṃ parikīrtitam // SvaT_10.253

bindusaraḥ prabhṛtyeva kumāryāhvaṃ prakīrtitam
yojanānāṃ sahasraṃ tu nānāvarṇāśramānvitam // SvaT_10.254

ye pūrvoktā guṇā loke bhārate varavarṇini
te tatraiva sthitā loke kumārīsaṃjñake priye // SvaT_10.255

bhūdharāḥ sapta vijñeyās tatraiva tu suśobhanāḥ
mahendro malayaḥ sahyaḥ śaktimānṛkṣaparvataḥ // SvaT_10.256

vindhyaśca pāriyātraśca bhāntyete kulaparvatāḥ
dakṣasāgaramadhyasthāny upadvīpāni ṣaṭ priye // SvaT_10.257

aṅgadvīpaṃ yavākhyaṃ ca malayaṃ śaṅkhasaṃjñakam
kumudaṃ ca varāhaṃ ca ityevaṃ parikīrtitam // SvaT_10.258

kathito malayadvīpe malayo nāma parvataḥ
tasyapāde trikūṭo vai laṅkā tasyoparisthitā // SvaT_10.259

cāmīkaramayī śubhrā catvārodyānamaṇḍitā
citraprākāraracitā vajravaiḍūryamaṇḍitā // SvaT_10.260

anantavibhavāstatra rākṣasā devakanyakāḥ
ramante kanyakāsaktā mahābalaparākramāḥ // SvaT_10.261

agastyaśikharaṃ tatra malaye bhūdharottame
tatrāśramo mahāpuṇya āgastyaḥ sphāṭikaprabhaḥ // SvaT_10.262

tatrānyonyaviruddhāstu sattvāḥ krīḍantyaśaṅkitāḥ
na tatra jāyate mārī nākālaḥ saṃpravartate // SvaT_10.263

na jarā na ca śokaśca nopasargabhayaṃ kvacit
na vadatyanṛtaṃ kaścid rāgadveṣau na kutracit // SvaT_10.264

agastyasya prabhāveṇa tv ajñānaṃ dūrato gatam
tatra vai ṛṣayo vīrā jñānayogakṛtāśramāḥ // SvaT_10.265

japādhyayana homādi pūjāstutiparāyaṇāḥ
tryambakasya mahādevi nityamārādhane ratāḥ // SvaT_10.266

agastyasahitāḥ sarve mokṣābhyudayavādinaḥ
tiṣṭhanti bhāvitātmānaḥ śāpānugrahakāriṇaḥ // SvaT_10.267

lakṣayojanavistīrṇaṃ jambudvīpaṃ samantataḥ
lakṣayojanavistīrṇaṃ lavaṇāmbhaḥ sthitaṃ bahiḥ // SvaT_10.268

triguṇaṃ pariṇāhena sthitaṃ vai maṇḍalākṛti
vṛtrāribhayasaṃtrastāḥ praviṣṭāstatra parvatāḥ // SvaT_10.269

dvādaśaiva mahāvīryās tānbravīmi samāsataḥ
vṛṣabho dundubhirdhūmraḥ praviṣṭāḥ pūrvabhāgataḥ // SvaT_10.270

candraḥ kaṅkastathā droṇaḥ praviṣṭā uttareṇa tu
aśoko 'tha varāhaśca nandanaśca tṛtīyakaḥ // SvaT_10.271

apareṇa nagāstatra praviṣṭā lavaṇodadhim
cakro mainākasaṃjñaśca tṛtīyastu balāhakaḥ // SvaT_10.272

dakṣiṇena varārohe praviṣṭāścaiva bhūdharāḥ
cakramainākayormadhye tiṣṭhedve vaḍavāmukhaḥ // SvaT_10.273

jambūdvīpaṃ samākhyātaṃ prabhavastvadhunocyate
svāyaṃbhuvo manurnāma tasya putraḥ priyavrataḥ // SvaT_10.274

tasyātha daśa putrā vai jātā vīryabalotkaṭāḥ
agnīdhraścāgnibāhuśca medhā medhātithirvapuḥ // SvaT_10.275

jyotiṣmān dyutimān havyaḥ savanaḥ satra eva ca
medhāḥ satro 'gnibāhuśca ete pravrajitāstrayaḥ // SvaT_10.276

saptadvīpeṣu ye śeṣā abhiṣiktā mahābalāḥ
jambudvīpe tathāgnīdhrāḥ tasya putrā nava smṛtāḥ // SvaT_10.277

nābhiḥ kiṃpuruṣaścaiva hariścaiva ilāvṛtaḥ
bhadrāśvaḥ ketumālaśca ramyakaśca hiraṇmayaḥ // SvaT_10.278

navamastu kururnāma navavarṣādhipāḥ smṛtāḥ
agnīdhratastu jātā vai śūrāścātibalotkaṭāḥ // SvaT_10.279

teṣāṃ nāmāṅkitānīha navavarṣāṇi pārvati
nābheḥ putro mahāvīryo vṛṣabho dharmatatparaḥ // SvaT_10.280

tasyāpi hi suto jñeyo bharatastu pratāpavān
tannamnaiva tu vijñeyaṃ bhārataṃ varṣamuttamam // SvaT_10.281

tasyāpyaṣṭau punaḥ putrā jātā kanyāparā priye
bhārate tvaṣṭadvīpe 'tra aṣṭau putrā niveśitāḥ // SvaT_10.282

navamastu kumāryāhvaḥ kumāryāḥ pratipāditaḥ
teṣāṃ nāmnā tu te dvīpā bharatena prakīrtitāḥ // SvaT_10.283

jambudvīpaṃ ca śākaṃ ca kuśaṃ krauñcaṃ ca śālmalim
gomedaṃ puṣkaraṃ caiva sapta dvīpāni pārvati // SvaT_10.284

adhunā saṃpravakṣyāmi samudrāṃstava suvrate
kṣāraḥ kṣīraṃ dadhi ghṛtaṃ tathā ikṣuraso 'pi ca // SvaT_10.285

madirodaśca svādūdaḥ samudrāḥ sapta kīrtitāḥ
jambudvīpaṃ smṛtaṃ lakṣaṃ yojanānāṃ pramāṇataḥ // SvaT_10.286

parimaṇḍalato jñeyaḥ kṣārodastatsamo bahiḥ
evaṃ dviguṇavṛddhyātra samudrā dvīpasaṃsthitāḥ // SvaT_10.287

agnīdhraśca samākhyāto jambudvīpe varānane
śāke medhātithirnāma vapuṣmān kuśasaṃjñake // SvaT_10.288

rājā krauñce 'tha jyotiṣmān śālmalau dyutimānsmṛtaḥ
gomede havyanāmā tu savanaḥ puṣkare tathā // SvaT_10.289

tretāyugasamaḥ kālaḥ śākagomedavāsinām
tathā varṇāśramācārā jñeyāstatra nivāsinām // SvaT_10.290

medhātitheḥ sapta putrāḥ śākadvīpe 'bhiṣecitāḥ
śānto 'bhayastvaśiśiraḥ sukhado nandakaḥ śivaḥ // SvaT_10.291

kṣemakaśca dhruvaśceti varṣanāmnā tu te 'ṅkitāḥ
varṣāṇi sapta khyātāni parvatāṃśca nibodha me // SvaT_10.292

gomedaścandrasaṃjñaśca nārado dundubhistathā
somaka ṛṣabhaścaiva vaibhrājaśca kulādrayaḥ // SvaT_10.293

sukṛtā cānasūyā ca sumukhī ca tṛtīyakā
vipāśā tridivā kumbhī tathā cāmṛtanālikā // SvaT_10.294

etā eva mahānadyo giriṣveteṣu nirgatāḥ
pūrvādārabhya niṣkrāntāḥ praviṣṭāḥ kṣīrasāgaram // SvaT_10.295

śākadvīpe tu ye lokāḥ kṣīrāhārāḥ phalāśinaḥ
candrakāntasamāḥ sarve surūpāḥ priyadarśanāḥ // SvaT_10.296

krīḍanti divyanārībhiḥ sarvaiśvaryasamanvitāḥ
kuśe vapuṣmatā pūrvaṃ sapta putrā niveśitāḥ // SvaT_10.297

śvetalohitajīmūtā harito vaidyutastathā
mānasaḥ suvrataśceti varṣanāmnaiva cāṅkitāḥ // SvaT_10.298

kumudaścorvadaścaiva vārāho droṇakaṅkatau
mahiṣaḥ kusumaścaiva sapta sīmantaparvatāḥ // SvaT_10.299

śvetatoyā tathā kṛṣṇā candrā śuklā ca locanī
vīvṛtā ca vivṛndā ca saptaitāstu saridvarāḥ // SvaT_10.300

dadhyudakaṃ praviṣṭāstā nimnagāḥ pāvanodakāḥ
janāstu sukhinastatra dadhnāmṛtaphalāśinaḥ // SvaT_10.301

divyabhogaratāḥ sarve krīḍantyete sayoṣitaḥ
jyotiṣmatā sapta putrāḥ krauñcadvīpe niveśitāḥ // SvaT_10.302

udbhijjaśca samākhyāto veṇurmaṇḍala eva ca
rathakāraśca lavaṇo dhṛtimānsuprabhākaraḥ // SvaT_10.303

kapilaśceti rājāno varṣanāmnā ca te 'ṅkitāḥ
vaidrumo hemanābhaśca dyutimān puṣpadantakaḥ // SvaT_10.304

kuśalo harimardaśca saptaite tu kulādrayaḥ
mahī dhātā śivāpāpā pavitrā saṃtatadyutiḥ // SvaT_10.305

dambhā ceti samākhyātāḥ saptaitāḥ saritaḥ srutāḥ
ghṛtodaṃ praviśantyetāḥ sarvāḥ pāpaharāḥ priye // SvaT_10.306

janāstadvāsinaḥ sarve surūpāstejasotkaṭāḥ
ghṛtāmṛtaphalāhārāḥ sutṛptāḥ smarapīḍitāḥ // SvaT_10.307

krīḍanti vanitāyuktāḥ padmapatrāyatekṣaṇāḥ
sapta dyutimatā putrāḥ śālmalāvabhiṣecitāḥ // SvaT_10.308

manonugastathoṣṇaśca pāvano hyandhakārakaḥ
munirdundubhināmā ca kuśalaśceti te smṛtāḥ // SvaT_10.309

varṣanāmāni teṣāṃ vai saptānāṃ sapta tu kramāt
krauñco 'tha vāmanaścaivāpy andhakāro divākṛtiḥ // SvaT_10.310

dvibinduḥ puṇḍarīkaśca dundubhiśca kulādrayaḥ
pauṇḍarī kauśikī gaurī siddhā caiva kumudvatī // SvaT_10.311

sandhyā rātrī ca vikhyātā samāsātparikīrtitāḥ
nadyastāḥ śailaniṣkrāntā gacchantīkṣurasārṇavam // SvaT_10.312

pibantīkṣurasaṃ tatra ye janāstannivāsinaḥ
divyakāntiyutāḥ śāntāḥ surūpāḥ priyavādinaḥ // SvaT_10.313

nānānārīsamākīrṇāḥ sarvakāmasukhodayāḥ
havyarājaḥ sutānsapta gomode cābhyaṣecayat // SvaT_10.314

jaladaśca kumāraśca sukumāro marīcakaḥ
kumudaśconnataścaiva mahābhadra iti smṛtāḥ // SvaT_10.315

teṣāṃ nāmnā ca varṣāṇi aṅkitāni svamānataḥ
udayaḥ kesaraścaiva jaṭharo 'tha suraivataḥ // SvaT_10.316

śyāmo 'mbikeyo meruśca śailāḥ sīmantagāstvime
gabhastī sukumārī ca kumārī nālinī tathā // SvaT_10.317

veṇukā cāpyathekṣū ca dhenuketi saridvarāḥ
madirodaṃ vahantyetāḥ puṇyāḥ puṇyajalodvahāḥ // SvaT_10.318

amṛtopamāni svādūni phalānyatra varānane
bhakṣayanti ca tallokāḥ pibanti madirāmṛtam // SvaT_10.319

sarvakāmasamṛddhāśca surūpā vyādhivarjitāḥ
nānāyuvativṛndaiśca rūpayauvanagarvitaiḥ // SvaT_10.320

madālasaiḥ pānamattair amante satataṃ priye
ataśca puṣkarākhye ca savanastatra nāyakaḥ // SvaT_10.321

dvau putrau tena vikhyātau puṣkarākhye niveśitau
parvato valayākāro mānasottarasaṃjñitaḥ // SvaT_10.322

pañcāśaducchrayastasya vistāraḥ pañcaviṃśatiḥ
yojanānāṃ varārohe sarvaratnasamanvitaḥ // SvaT_10.323

dhātakī madhyame rājā mahavīto bahirnṛpaḥ
īrṣyayā rāgatṛṣṇābhir ītibhiśca vivarjitāḥ // SvaT_10.324

sarve te sukhinastatra tasminvarṣadvaye janāḥ
cakrākārastu boddhavyo mānasastu varānane // SvaT_10.325

caturṇāṃ lokapālānāṃ purīstvatra bravīmi te
harervasvekasārākhyā yāmyā saṃyaminī purī // SvaT_10.326

sukhāhvā vāruṇī caiva somasya tu vibhāvarī
puṣkaradvīpaguṇitaḥ svādūdo 'nte vyavasthitaḥ // SvaT_10.327

pañcāśattu sahasrāṇi tripañcāśattathaiva ca
yojanānāṃ tu lakṣāṇi koṭidvitayameva ca // SvaT_10.328

mervardhādyāvatsvādūdaṃ pramāṇaṃ parikīrtitam
tato hemamayī bhūmir daśakoṭyo varānane // SvaT_10.329

devānāṃ krīḍanārthāya lokālokastvataḥ param
parvato valayākāro yojanāyutavistṛtaḥ // SvaT_10.330

lakṣamātrasamutsedho yojanānāṃ varānane
sarvaratnasamopeto hemavarṇaḥ prakīrtitaḥ // SvaT_10.331

tasyāntarbhāsayedbhānur na bahiḥ surasundari
lokapālāḥ sthitāstatra rudrāścāmoghaśaktayaḥ // SvaT_10.332

virujo vasudhāmā ca śaṃkhapāt kardamastathā
hiraṇyaromā parjanyaḥ ketumān bhājanastathā // SvaT_10.333

jāmbūnadamaye śubhre siddhāmaraniveśane
pūrvādārabhya kramaśo yāvadīśānagocaraḥ // SvaT_10.334

lokapālāḥ sthitāste vai pālayanta imāḥ prajāḥ
asya madhye varārohe yonayastu caturdaśa // SvaT_10.335

ceṣṭante vividhākārāḥ svakarmaparirañjitāḥ
lokālokopariṣṭāttu saviturdakṣiṇāyanam // SvaT_10.336

tathottarāyaṇaṃ tatra uttareṇa prakīrtitam
ardharātro 'marāvatyām astameti yamasya ca // SvaT_10.337

madhyāhnaścaiva vāruṇyāṃ saumye sūryodayaḥ smṛtaḥ
yadaiva cāmarāvatyām udayastasya dṛśyate // SvaT_10.338

tadāstameti vāruṇyām ityādityagatāgatam
suvīthī uttare tasya ajavīthī ca dakṣiṇe // SvaT_10.339

pitṛdevapathohyeṣa kathitastu mayā tava
asya bāhye tamo ghoraṃ duḥprekṣyaṃ jīvavarjitam // SvaT_10.340

pañcatriṃśatsmṛtāḥ koṭyo lakṣāṇekonaviṃśatiḥ
catvāriṃśatsahasrāṇi yojanānāṃ varānane // SvaT_10.341

saptasāgaramānaṃ tu garbhodastatsamaḥ smṛtaḥ
brahmaṇo 'ṇḍakaṭāhena yuktā vai merumadhyataḥ // SvaT_10.342

pañcāśatkoṭayo jñeyā daśadikṣu samantataḥ
evametacchataṃ jñeyaṃ koṭīnāṃ pārthivaṃ mahat // SvaT_10.343

ata ūrdhvaṃ pravakṣyāmi pramāṇaṃ varavarṇini
atha vātra mahādevi paripāṭyā samantataḥ // SvaT_10.344

dīkṣākāle tu saṃskārāḥ kramaṃ teṣāṃ nibodha me
śaktiṃ tattvaṃ ca bhuvanaṃ yoniṃ caiva niveśayet // SvaT_10.345

teṣāṃ gandhopacāraṃ tu kṛtvā caiva yathākramam
anantaṃ caiva kālāgniṃ narakāṃśca yathākramam // SvaT_10.346

pātālāni tataścordhve śodhayedanupūrvaśaḥ
upasthānaṃ tataḥ kuryād bhuvarlokasya varānane // SvaT_10.347

tato vāgīśvarī devī saṃpūjya kusumādibhiḥ
tataḥ paśustu saṃprokṣya stāḍyo viśleṣya eva ca // SvaT_10.348

chedanaṃ ca tathākarṣo grahaṇaṃ yojanaṃ tataḥ
garbhadhāritvajanane adhikāraṃ tathaiva ca // SvaT_10.349

yogaṃ bhogaṃ layaṃ caiva tato yoniviśodhanam
caturdaśa samāsena kathayāmyanupūrvaśaḥ // SvaT_10.350

paiśācaṃ rākṣasaṃ yākṣaṃ gāndharvaṃtvaindrameva ca
saumyaṃ tathā ca prājeśaṃ brāhmaṃ caivāṣṭamaṃ viduḥ // SvaT_10.351

saṃhārakramayogena śodhanīyāḥ śivādhvare
paśupakṣimṛgāścaiva tathānye ca sarīsṛpāḥ // SvaT_10.352

sthāvaraṃ pañcamaṃ caiva ṣaṣṭhaṃ mānuṣayonikam
devayonisamāyuktaṃ proktaṃ saṃsāramaṇḍalam // SvaT_10.353

caturdaśavidhaṃ caiva bhūrloke tu viśodhayet
ātmā saṃsaratihyatra māyādyavanigocare // SvaT_10.354

saṃsāraḥ procyate tasmāt paryaṭetsa yatastataḥ
sukhaṃ duḥkhaṃ tathā mohaṃ bhuṅkte caivādhvamadhyagaḥ // SvaT_10.355

bandhatrayasamāyukto vāmaśaktyātvadhiṣṭhitaḥ
īśvareṇa nimittena sṛṣṭisaṃhāravartmani // SvaT_10.356

punaḥ punaścādhvamadhye yujyate sa śubhāśubhaiḥ
adhvamadhye tu ye pāśā jñeyāścānantakoṭayaḥ // SvaT_10.357

pradhānaguṇabhedena yāvaccānāśritaṃ padam
tasmādevaṃ vijānīyāt adhvā bandhasya kāraṇam // SvaT_10.358

caturdaśavidhaṃ yacca proktaṃ saṃsāramaṇḍalam
tasya bhedāhyanantāśca bhidyante karmabhedataḥ // SvaT_10.359

karmavallyohyanantāśca karmeśānādikārakāḥ
ātmanā badhyatehyātmā muñcennātmānamātmanā // SvaT_10.360

kośakāro yathā kīṭa ātmānaṃ veṣṭayeddṛḍham
nacodveṣṭayituṃ śakta ātmānaṃ sa punaryathā // SvaT_10.361

tathā saṃsāriṇaḥ sarve baddhāḥ svaireva bandhanaiḥ
na ca mocayituṃ śaktāḥ paśavaḥ pāśabandhanāḥ // SvaT_10.362

svayameva svamātmānaṃ yāvadvai nekṣate śivaḥ
śivaśaktinipātāttu mucyante pāśabandhanāt // SvaT_10.363

anyathā naiva jānanti svarūpaṃ yatsunirmalam
yattatsvābhijanaṃ śuddham anaupamyamanāmayam // SvaT_10.364

mohitā malamohena baddhāḥ karmakalādinā
nigūḍhāstatra tiṣṭhanti kāṣṭhe vahniryathā tathā // SvaT_10.365

uddhṛtastu yathā vahnir manthakasya vaśātsphuṭam
svasvarūpaṃ prapaśyeta bhāsvaraṃ yatsunirmalam // SvaT_10.366

anyeṣāmapi jantūnāṃ timirākrāntacakṣuṣām
prakāśayati vastūni hatvā vai raśmibhistamaḥ // SvaT_10.367

tathātmā tu vijānāti yatsvarūpamanādimat
manthakasya vaśāddevi nānyathā tu kathaṃcana // SvaT_10.368

manthakastviha deveśi svayameva sadāśivaḥ
ācāryatanumāsthāya sadā cānugrahe sthitaḥ // SvaT_10.369

mantrā manthanavajjñeyā adhvā cātrāraṇiryathā
vāgīśī yonisaṃsthānā dhūmo jñeyo malādivat // SvaT_10.370

ātmā vai vahnivajñeyo bodhakastu paraḥ śivaḥ
udbodhito yathā vahnir nirmalo 'tīva bhāsvaraḥ // SvaT_10.371

na bhūyaḥ praviśetkāṣṭhaṃ tathātmādhvana uddhṛtaḥ
malakarmakalādyaistu nirmukto vigataklamaḥ // SvaT_10.372

tatrastho 'pi na badhyeta yato 'tīva sunirmalaḥ
rasavahnisamāyogāt tāmraṃ kālikayā yathā // SvaT_10.373

viśleṣitaṃ tu tattvajñair hematvaṃ pratipadyate
na bhūyastāmratāṃ yāti tathātmā na kadācana // SvaT_10.374

rasavanmantraśaktistu kriyā jñeyā tu vahnivat
tajjñaścaiva śivo jñeya ācāryatanuvigrahaḥ // SvaT_10.375

ātmā vai hemavajjñeyo malo jñeyastu kālikā
mantradravyakriyāyogād vahnyādhāre tathā priye // SvaT_10.376

guruṇā tantraviduṣā hy ātmā vai nirmalīkṛtaḥ
na bhūyo malatāṃ yāti śivatvaṃ yāti nirmalam // SvaT_10.377

evaṃ jñātvā varārohe dīkṣā kāryā yathā purā
śodhayenmukhyapāśāṃśca ye proktāste mayā purā // SvaT_10.378

guṇabhūtāstu ye pāśās te 'pi śuddhyanti tadvaśāt
caturdaśavidhaṃ caiva yaduktaṃ tu mayā purā // SvaT_10.379

saṃsāramaṇḍalaṃ devi śoddhyaṃ tadavanītale
tadvakṣyāmi kramātsarvaṃ yathā śodhyaṃ śivādhvare // SvaT_10.380

brahmādistambhaparyantaṃ prādhānyena viśodhayet
brāhmaṃ caiva tu prājeśaṃ saumyamaindraṃ tathaiva ca // SvaT_10.381

gāndharvaṃ cāparaṃ yākṣaṃ rākṣasaṃ ca tathāparam
paiśācaṃ kramataḥ śodhyaṃ sthāvaraṃ mānuṣaṃ tathā // SvaT_10.382

saptacchadaṃ sthāvarāṇāṃ sarpāṇāṃ vāsukiṃ tathā
pakṣiṇāṃ garuḍaṃ caiva mṛgāṇāṃ siṃhameva ca // SvaT_10.383

paśūnāṃ caiva goyoniṃ manuṣyāṃśca viśodhayet
antyajāñchūdraviṭ kṣatra brāhmaṇāṃśca viśodhayet // SvaT_10.384

pañcabhirbrahmabhirdevit vadhikārānviśodhayet
daśāhutiprayogeṇa antyajān brāhmaṇāvadhi // SvaT_10.385

brāhmaṇasyādhikārāṣṭau catvāriṃśatameva ca
garbhaḥ puṃsavanaṃ caiva sīmanto jātakarma ca // SvaT_10.386

nāma niṣkramaṇaṃ caiva annaprāśanacūḍakam
anenaiva varārohe śodhyāstvaṣṭau prakīrtitāḥ // SvaT_10.387

etairnivartitairdevi tato 'sau jāyate dvijaḥ
navamo vratabandhastu sa cāṅgī parikīrtitaḥ // SvaT_10.388

aṅgāni saṃpravakṣyāmi yathāvadanupūrvaśaḥ
mekhalā dantakāṣṭhaṃ ca ajinaṃ tryāyuṣaṃ tathā // SvaT_10.389

saṃdhyāṃ vahnerupāsāṃ ca bhikṣāṃ vai saptamaṃ viduḥ
niyantṝṇi ca dṛṣṭāni dīkṣākāle varānane // SvaT_10.390

bhauteśaṃ pāśupatyaṃ ca gāṇaṃ gāṇeśvaraṃ tathā
unmattakāsidhāraṃ ca ghṛteśaṃ saptamaṃ viduḥ // SvaT_10.391

saptaitāni tu dṛṣṭāni vratāni brahmacāriṇām
caryāvratāni bodhyāni aṅgatve kīrtitāni tu // SvaT_10.392

ebhistu sahitaṃ hyekaṃ navamaṃ vratabandhanam
tasyāntarbhūtamevaitat kathitaṃ vratasaptakam // SvaT_10.393

caturdaśa vratānyevaṃ hotavyāni varānane
vedavratāni catvāri hotavyāni na saṃśayaḥ // SvaT_10.394

aiṣṭikaṃ pārvikaṃ caiva bhautikaṃ saumikaṃ tathā
vrateśvarāstu catvāro brahmacāriniyāmakāḥ // SvaT_10.395

trayodaśavijānīyāt tato vai vedabhājanam
tato bhavati godānaṃ taccaturdaśakaṃ priye // SvaT_10.396

snāta udvāhayedbhāryāṃ jñānasiddhaḥ kumārikām
kṛtvā darbhamayīṃ patnīṃ tayā saha yajetkratūn // SvaT_10.397

tajjñeyaṃ pañcadaśamaṃ tataḥ pākamakhāḥ kramāt
naimittikāṃśa tānāhuḥ pravakṣyamyanupūrvaśaḥ // SvaT_10.398

aṣṭakāḥ pārvaṇī śrāddhaṃ śrāvaṇyāgrāyaṇī tathā
caitrī cāśvayujī ceti sapta pākamakhāḥ kramāt // SvaT_10.399

etaiḥ saha vijānīyād dvāviṃśatparisaṃkhyayā
āgneyaṃ cāgnihotraṃ ca darśaṃ caiva tataḥ param // SvaT_10.400

paurṇamāsī tathā jñeyā cāturmāsyaṃ tathaiva ca
paśubandhaḥ samuddiṣṭaḥ sautrāmaṇirataḥ param // SvaT_10.401

haviryajñāḥ samākhyātāḥ saptaite pāvanāḥ priye
ebhiḥ saha vijānīyāt saṃskāraikonatriṃśakam // SvaT_10.402

agniṣṭomātyagniṣṭomau ukthaḥ ṣoḍaśikā tathā
vājapeyo 'tirātrastu āptoryāmastu saptamaḥ // SvaT_10.403

somasaṃsthāḥ samākhyātāḥ ṣaṭtriṃśatparisaṃkhyayā
hiraṇyapādaḥ prathamas tathā guhyahiraṇyadhṛt // SvaT_10.404

hiraṇyameḍhro hiraṇyanābhir hiraṇyagarbha eva ca
hiraṇyaśrotro hiraṇyatvag ghiraṇyākṣastathaiva ca // SvaT_10.405

hiraṇyajihvastacchṛṅgo daśa yajñāḥ prakīrtitāḥ
śatena tu ghṛtaṃ cātra ekaikaṃ tu vijāyate // SvaT_10.406

ete sarve sahasreṇa śuddhyante saptatriṃśakaḥ
aśvamedhaṃ tataḥ paścāj juhuyāttu yathākramam // SvaT_10.407

evaṃ kṛtaistu taiḥ sarvais tataścaiva gṛhī bhavet
aṣṭātriṃśattamaṃ taṃ tu vānaprasthaṃ tato bhavet // SvaT_10.408

pārivrājyaṃ tato 'nteṣṭim evaṃ brāhmaṇyamāpnuyāt
ata ātmaguṇānaṣṭau kathayāmi samāsataḥ // SvaT_10.409

dayā sarveṣu bhūteṣu kṣāntiścāpyanasūyatā
śaucaṃ caivamanāyāso maṅgalaṃ cāpyataḥ param // SvaT_10.410

akārpaṇyaṃ cāspṛhā cety aṣṭāvātmaguṇāḥ smṛtāḥ
catvāriṃśadathāṣṭau tu saṃskārāśca samāsataḥ // SvaT_10.411

etaiḥ śuddhaistu śuddhyanti asaṃkhyā ye 'pi suvrate
ato 'nteṣṭiṃ tu hutvā vai guṇānāpādayecchiśoḥ // SvaT_10.412

pañca pañcāhutīrhutvā brahmabhiścāpyanukramāt
tilairghṛtena vātāṃśca ūrdhve tu viniyojayet // SvaT_10.413

ūrdhvaśabdena cāśuddhaṃ yatkarma parikīrtitam
tasmin saṃyojanaṃ kāryaṃ nacānyatra vidhīyate // SvaT_10.414

tasmānnoddharaṇaṃ kāryaṃ na cāpi nayanaṃ kvacit
yattatra paripāṭyā tu karma tatra niyojayet // SvaT_10.415

tato 'ṇimādirāpādyo brahmabhiścāpyanukramāt
pañcāhutiprayogeṇa bhogārthaṃ caivamātmanaḥ // SvaT_10.416

ūrdhvaśabdena tajñeyaṃ yadbhūrlokaṃ samāśritam
tasminyuktasya kartavyaṃ nacānyasminkadācana // SvaT_10.417

anuddhṛte kathaṃ yogaḥ yāvat karma na bhujyate
tasmāttu yogaśabdena tattatkarmaikacintanā // SvaT_10.418

nivartyate mahādevi niṣkṛtiṃ juhuyāttataḥ
śivenāṣṭaśatāhutyā tatastu bhuvanādhipān // SvaT_10.419

bhuvanāntarnivāsāṃśca bhuvanānāṃ yathākramam
homenaiva tu saṃśodhya viśleṣaṃ chedanaṃ tathā // SvaT_10.420

pūrṇaṃ caiva samuddhāraṃ tatsthatvaṃ cāpyanukramāt
prāyaścittaṃ tato hutvā nyūnādhikanimittataḥ // SvaT_10.421

evamādikrameṇaiva dhāmāntaṃ ca viśodhayet
bhūrlokastu samākhyāto bhuvolokaṃ nibodha me // SvaT_10.422

bhūpṛṣṭhadyāvadādityaṃ lakṣamekaṃ pramāṇataḥ
daśa vāyupathā madhye tv ayutāyutasaṃkhyayā // SvaT_10.423

ādye vāyupathe meghān kathayāmi yathāsthitān
pañcāśadyojanādūrdhvam ṛtarddhirnāma mārutaḥ // SvaT_10.424

yo vivardhayate puṣṭim oṣadhīnāṃ balaṃ tathā
bṛṃhayecca mahīṃ sarvām āpyāyayati cāvyayaḥ // SvaT_10.425

divā haṃsaḥ sa vai vāyur manujānāṃ sukhāvahaḥ
yato gṛddhrāndhārayati tena gṛddhradharaḥ smṛtaḥ // SvaT_10.426

prācetaso nāma vāyuḥ pracetobhivinirmitaḥ
sa vai nāśayate vṛkṣān kadācitsaṃpravartayet // SvaT_10.427

agniḥ prācetaso nāma tenaiva saha tiṣṭhati
yadā dahati veśmāni tadāsau samudāhṛtaḥ // SvaT_10.428

sukhī samudre vasati sa jalānnopaśāmyati
yojanānāṃ śatādūrdhvaṃ senānīrvāyurucyate // SvaT_10.429

vidyudvanto mūkameghā vasantyasmiṃśca mārute
te bhuvaḥ krośamātreṇa tiṣṭhanto 'pasṛjantyapaḥ // SvaT_10.430

yojanānāṃ śatādūrdhvaṃ meghāḥ sattvavahāḥ smṛtāḥ
matsyamaṇḍūkakūrmāṃśca varṣantyete ca durdine // SvaT_10.431

yojanānāṃ śatādūrdhvaṃ vāyuroghaḥ prakīrtitaḥ
tasmiṃstu rogadā meghā varṣanti ca viṣodakam // SvaT_10.432

tenopasargā jāyante mārakāḥ sarvadehinām
tasmādūrdhvaṃ tu tāvadbhyo devyamoghaḥ sthito marut // SvaT_10.433

tasmiṃste mārakā meghā amoghe saṃpratiṣṭhitāḥ
vajrāṅgo nāma vai vāyuḥ pañcāśadyojanasthitaḥ // SvaT_10.434

tasmiṃstūpalakā nāma meghāstūpalavarṣiṇaḥ
tāvadbhiryojanaireva tato vai vaidyuto 'nilaḥ // SvaT_10.435

meghāśca vaidyutāstasmin nivasanti tu vaidyute
aśanirvāyusaṃkṣobhāt teṣvasau jāyate mahān // SvaT_10.436

tadūrdhvaṃ yojanānāṃ ca pañcāśadraivataḥ smṛtaḥ
tasminpuṣṭivaho nāma puṣṭiṃ varṣati dehinām // SvaT_10.437

saṃvarte rogadā meghās te rogodakavarṣiṇaḥ
pañcāśadyojane te vai tasmiṃstiṣṭhanti toyadāḥ // SvaT_10.438

viṣāvarto nāma vāyuḥ pañcāśadupari sthitaḥ
tasminkrodhodakā nāma meghā vai saṃpratiṣṭhitāḥ // SvaT_10.439

te krodharāgabahulaṃ saṃgrāmabahulaṃ tathā
rājñāṃ kṣayakaraṃ caiva prajānāṃ kṣayadaṃ tathā // SvaT_10.440

varṣaṃ caivātra kurvanti yadā varṣanti te ghanāḥ
aghopyamegho vajrāṅgo vaidyuto raivatastathā // SvaT_10.441

saṃvartaśca viṣāvarto vāyavo ghoraveginaḥ
agho vasanti vai divyāḥ piśācāḥ skandadehajāḥ // SvaT_10.442

triṃśatkoṭisahasrāṇi skandasyānucarāḥ smṛtāḥ
te vai divyaiśca kusumair arcayanti harātmajam // SvaT_10.443

amoghe vināyakā ghorā mahādevasamudbhavāḥ
triṃśatkoṭisahasrāṇi tasmin vāyau pratiṣṭhitāḥ // SvaT_10.444

ye haranti kṛtaṃ karma narāṇāmakṛtātmanām
vajrāṅge 'pi tathā vāyau mātaṅgāḥ krūrakarmiṇaḥ // SvaT_10.445

bhinnāñjananibhā ghorās tāpanā nāma viśrutāḥ
vidyādharāṇāmadhamā manaḥ pavanagāminaḥ // SvaT_10.446

ye vidyāpauruṣe ye ca vaitālādīñśmaśānataḥ
sādhayitvā tataḥ siddhās te 'smin vāyau pratiṣṭhitāḥ // SvaT_10.447

vaidyute 'psarasastasmin vāsavena prayojitāḥ
tiṣṭhanti sarvadā tatra pṛthivīpurapālane // SvaT_10.448

bhṛgo vahnau jale vāpi saṃgrāmeṣvanivartakāḥ
gograhe bandimokṣe vā mriyante puruṣottamāḥ // SvaT_10.449

te vrajanti tatastūrdhvaṃ vimānairmaṇicihnitaiḥ
patākādīrghikākīrṇair divyaghaṇṭānināditaiḥ // SvaT_10.450

strīsahasraparīvārair vimānaistānnayanti tāḥ
raivate tu mahātmānaḥ siddhā vai saṃpratiṣṭhitāḥ // SvaT_10.451

gorocanāñjane bhasma pāduke ajinādi ca
sādhayitvā mahātmānaḥ siddhāste kāmarūpiṇaḥ // SvaT_10.452

te vasanti mahātmāno divyāṃ siddhimavasthitāḥ
saṃvarte 'pi mahāvāyau vidyādharagaṇāḥ smṛtāḥ // SvaT_10.453

daśa triṃśacca koṭyaste divyābharaṇa bhūṣitāḥ
divyagandhānuliptāste divyasragdhāmabhūṣitāḥ // SvaT_10.454

āgneyā dhūmajā meghāḥ śītadurdinadāḥ smṛtāḥ
viṣāvartaṃ nāvamiva te vāyuṃ yānti miśritāḥ // SvaT_10.455

tatra gandharvakuśalā gandharvasahadharmiṇaḥ
vaṃśavīṇāvidhijñāśca pakṣiṇaḥ kāmarūpiṇaḥ // SvaT_10.456

brahmajā nāma vai meghā brahmaniḥśvāsasaṃbhavāḥ
upariṣṭādyojanaśatād durjayasyopari sthitāḥ // SvaT_10.457

tatra vai durjayā nāma indrasya parirakṣakāḥ
parāvahābhidhaṃ vāyuṃ te samāśritya saṃsthitāḥ // SvaT_10.458

mahāvīryabalopetā daśa koṭyaḥ prakīrtitāḥ
puṣkarāvartakā nāma meghā vai padmajodbhavāḥ // SvaT_10.459

śakreṇa pakṣā ye cchinnāḥ parvatānāṃ mahātmanām
parāvahastānvahati manujāniva vāraṇaḥ // SvaT_10.460

tasminvāyugamā nāma gandharvā gaganālayāḥ
ekādaśa tu vai koṭyas teṣāṃ tu samudāhṛtāḥ // SvaT_10.461

jīmūtā nāma ye meghā devebhyo jīvasaṃbhavāḥ
dvitīyamāvahaṃ vāyuṃ meghāste ca samāśritāḥ // SvaT_10.462

tasmiñjīmūtakā nāma vidyādharagaṇā daśa
āvahastu tato vāyur yatra droṇāḥ samāśritāḥ // SvaT_10.463

tasmindroṇāḥ samākhyātā meghānāṃ parirakṣakāḥ
hitārthaṃ tu prajānāṃ vai nirmitāste mayā purā // SvaT_10.464

upariṣṭātkapālotthāḥ saṃvartānāma vai ghanāḥ
mahāparivaho nāma vāyusteṣāṃ samāśrayaḥ // SvaT_10.465

ādye vāyupathehyevaṃ meghā vai vāyubhiḥ saha
siddhāśca patayaścaiva kathitā meghacāriṇaḥ // SvaT_10.466

dvitīye vāyupathe jñeyā agnikanyāśca mātaraḥ
tā vasanti guṇopetā rudraśaktyātvadhiṣṭhitāḥ // SvaT_10.467

tṛtīye vāyupathe caiva vasante siddhacāraṇāḥ
svakarmabhogasaṃsiddhāḥ sarvasiddhairadhiṣṭhitāḥ // SvaT_10.468

caturthe pathi caivātra vasantyāyudhadevatāḥ
nārācacakracāparṣṭi śūlaśaktīṣumudgarāḥ // SvaT_10.469

pañcame pathi deveśi vasantyairāvatādayaḥ
airāvato 'ñjanaścaiva vāmanaśca mahāgajaḥ // SvaT_10.470

supratīko gajendraśca puṣpadantastathaiva ca
kumudaḥ puṇḍarīkaśca sārvabhaumo 'pi cāṣṭamaḥ // SvaT_10.471

diggajā iti vikhyātāḥ svasu dikṣu vyavasthitāḥ
ṣaṣṭhe vāyupathe devi pakṣirājo mahābalaḥ // SvaT_10.472

garutmāniti vikhyāto durjayo 'tīva vīryavān
saptame vyomagaṅgā tu nānājalacarānugā // SvaT_10.473

divyāmṛtajalā puṇyā tridhā sā parikīrtitā
sā bhrāntā nabhaso madhye samantātparimaṇḍalā // SvaT_10.474

ākāśagaṅgā prathitā devānāṃ satatotsavā
puṣpamāleva sā bhāti nabhasaḥ śirasi sthitā // SvaT_10.475

tatra siddhairmahābhāgair vidyādharagaṇaistathā
gandharvairapsarobhiśca sādhyairviśvairmarudgaṇaiḥ // SvaT_10.476

rudrairvasubhirādityaiḥ pitṛdevamaharṣibhiḥ
rakṣobhirguhyakaiścaiva divyastutiparāyaṇaiḥ // SvaT_10.477

stuvadbhiśca japadbhiśca gāyadbhiśca mahātmabhiḥ
nṛtyadbhirvalgamānaiśca divyadundubhiniḥsvanaiḥ // SvaT_10.478

bherīmṛdaṅgavādyaiśca vallakīnāṃ ca niḥsvanaiḥ
vaṃśavāditranādaiśca manovāyusamīritaiḥ // SvaT_10.479

vaidūryanālaiḥ kamalair hemapatraiḥ sugandhibhiḥ
kesaraiḥ padmarāgaiśca mahācakrapramāṇakaiḥ // SvaT_10.480

nṛtyantīva saricchreṣṭhā vimānaśatamaṇḍitā
maṇḍitā ca vanairdivyair dharmādhārā mahānadī // SvaT_10.481

mama netrādviniṣkrāntā kriyāśaktiḥ parā hi sā
mahāmandākinī devī tridaśaiḥ paryupāsitā // SvaT_10.482

mahāvimānakoṭībhir nirantaramavasthitaiḥ
śobhitāsau bhagavatī nityamāste nabhastale // SvaT_10.483

tatraiṣā meruśirasi mama vai mastakāccyutā
papāta dharaṇīpṛṣṭhe lokānāṃ hitakāmyayā // SvaT_10.484

akṣobhyā sāpyasau gaṅgā tiṣṭhatyaniladhāritā
yojanānāṃ śataṃ pūrṇaṃ vistāro 'syāḥ prakīrtitaḥ // SvaT_10.485

pariṇāhastataḥ koṭyaḥ mahāvegavatī śubhā
sā bhramantīva saṃtiṣṭhet samantātparimaṇḍalā // SvaT_10.486

dhruvamāpūrya sā devī tv atyadbhutamavasthitā
divyāmṛtavahā puṇyā sarvapāpapraṇāśinī // SvaT_10.487

aṣṭame vṛṣarājastu sapatnīkaḥ sanandanaḥ
vasati tvapratīghātaḥ pratyakṣo dharma eva saḥ // SvaT_10.488

navame pathi cātrāste dakṣo nāma prajāpatiḥ
brahmaiva sākṣādvasati brahmaśaktyā tvadhiṣṭhitaḥ // SvaT_10.489

daśame vāyupathe devi vasurudradivākarāḥ
atra cāṅgārakaḥ sarpir nairṛtaḥ sadasatpatiḥ // SvaT_10.490

sadasaspatiḥ?

budhaśca dhūmaketuśca vikhyātaśca jvarastathā
ajaśca bhuvaneśaśca mṛtyuḥ kāpālikastathā // SvaT_10.491

ekādaśa smṛtā rudrāḥ sarvakāmaphalodayāḥ
dhātā dhruvaśca somaśca varuṇaścānilo 'nalaḥ // SvaT_10.492

pratyūṣaśca pradoṣaśca vasavo 'ṣṭau prakīrtitāḥ
vasavaḥ kathitāhyete ādityāṃśca nibodha me // SvaT_10.493

aryamā indravaruṇau pūṣā viṣṇurgabhastimān
mitraścaiva samākhyātas tv ajaghanyo jaghanyakaḥ // SvaT_10.494

vivasvāṃścaiva parjanyo dhātā vai dvādaśaḥ smṛtaḥ
kāśyapeyānvidustvetān teṣāṃ tejonidheratha // SvaT_10.495

amṛtodbhavo 'rtho divyaḥ sarvadevasamanvitaḥ
yajñaścakraṃ rathe tasmin sarvajñānamayī ca dhūḥ // SvaT_10.496

saptāśvāśca svarāḥ sapta vedahūṃkāraniḥsvanāḥ
nāgā yoktrāṇi teṣāṃ vai aruṇaścaiva sārathiḥ // SvaT_10.497

satyaṃ ca mañcakaṃ tasya vāyurvego rathasya tu
navayojanasāhasro vigraho bhāskarasya tu // SvaT_10.498

triguṇaṃ maṇḍalaṃ tasya trailokye bhāti bhāsvaram
jñānaśaktiḥ parāhyeṣā tapatyādityavigrahā // SvaT_10.499

māsavāraprayogeṇa saṃcaranti śivecchayā
ahorātraṃ bhramantyete bhuvarlokaṃ samantataḥ // SvaT_10.500

tataḥ somastu lakṣeṇa ādityoparisaṃsthitaḥ
āpyāyayañjagatsarvaṃ sudhādhārāpravarṣaṇaiḥ // SvaT_10.501

candrarūpeṇa tapati kriyāśaktiḥ śivasya tu
indūrdhve lakṣamātreṇa sthitaṃ nakṣatramaṇḍalam // SvaT_10.502

lakṣadvayena tasyordhvaṃ saṃsthito bhūminandanaḥ
lakṣadvayena tasyordhve saṃsthitaḥ somanandanaḥ // SvaT_10.503

surācāryo 'pi tasyordhve dvilakṣeṇaiva saṃsthitaḥ
tasyordhve 'pi dvilakṣeṇa tiṣṭhate bhṛgunandanaḥ // SvaT_10.504

tasyopari dvilakṣeṇa sauriḥ sarpati līlayā
lakṣamātreṇa tu ṛṣīn kathayāmi samāsataḥ // SvaT_10.505

atriścaiva vasiṣṭhaśca pulastyaḥ pulahaḥ kratuḥ
bhṛgvaṅgirāmarīciśca ṛṣayaḥ saṃprakīrtitāḥ // SvaT_10.506

yamaniyamatohyete śāpānugrahakārakāḥ
bhītāśca parapīḍāyāḥ śūrāḥ śāstravicāraṇe // SvaT_10.507

jñānakhaḍgodyatāḥ sarve tv ajñānapaṭalāpahāḥ
mantrayogakriyācāryā saṃnaddhā duratikramāḥ // SvaT_10.508

yogaiśvaryaguṇopetāḥ śivārādhanatatparāḥ
tebhyo lakṣādhruvo devi tārakāḥ sa caturdaśa // SvaT_10.509

śarīraṃ ghaṭitaṃ tābhir dhruvasya varavarṇini
brahmaivāpararūpeṇa brahmasthāne niyojitaḥ // SvaT_10.510

tasyajyotirgaṇo devi nibaddhobhramate sadā
niścalaḥ sa tu vijñeyaḥ śivaśaktyātvadhiṣṭhitaḥ // SvaT_10.511

daśapañca ca lakṣāṇi dhruvāntaṃ bhūmimaṇḍalāt
vāyuskandhānsthitāṃstvatra kathayāmi samāsataḥ // SvaT_10.512

āmeghādbhāskarātsomān nakṣatrādgrahamaṇḍalāt
ṛṣisaptakanirdeśād ādhruvāntaṃ ca saptamaḥ // SvaT_10.513

ādityādighruvāntaśca svarlokaḥ parikīrtitaḥ
atra rājā mahendro vai tiṣṭhate surapūjitaḥ // SvaT_10.514

ṛṣidevaiḥ sagandharvair vṛtaścāpsarasāṃ gaṇaiḥ
agnihotraṃ kratūnvāpi kṛtvā jñānavivarjitāḥ // SvaT_10.515

svarlokaṃ tu narā yānti punarāyānti mānuṣam
svarlokasyoparisṭāttu dve koṭī yojanāni tu // SvaT_10.516

pañcāśītiśca lakṣāṇi maharloko varānane
ṛṣayaścaiva siddhāśca mārkaṇḍādyā vasanti vai // SvaT_10.517

koṭyaṣṭakaṃ mahādevi yojanānāṃ varānane
maharlokopariṣṭāttu janalokovyavasthitaḥ // SvaT_10.518

ekapādo 'tha jahnuśca kapilaścāsuristathā
bhautiko vāḍvaliścaiva janalokanivāsinaḥ // SvaT_10.519

dvādaśaiva tathā koṭyo janalokordhvataḥ priye
tapolokaḥ samākhyāta ṛṣiyogeśvarākulaḥ // SvaT_10.520

sanakaścasanandaśca sanatkumāraḥ sanandanaḥ
śaṅkuścaiva triśaṅkuśca tapolokanivāsinaḥ // SvaT_10.521

padmāḥ ṣaṭpañcapañcāśat koṭyo lakṣāṇi viṃśatiḥ
bhūrlokāntaṃ samārabhya yāvatsatyaṃ varānane // SvaT_10.522

iyaṃ saṃkhyā samākhyātā bhuvanānāṃ varānane
koṭyaḥ ṣoḍaśamānena tapolokordhvataḥ priye // SvaT_10.523

satyalokaḥ samākhyāto yatra brahmā svayaṃ sthitaḥ
krīḍate bhagavāndevo vṛta ātmasamairdvijaiḥ // SvaT_10.524

karmajñānena saṃsiddhā advaitapariniṣṭhitāḥ
ānandapadasaṃprāptā ānandapadamāgatāḥ // SvaT_10.525

ṛgvedomūrtimāṃstasminn indranīlasamadyutiḥ
divyagandhaviliptāṅgo divyābharaṇabhūṣitaḥ // SvaT_10.526

saṃsthitaḥ pūrvatastasya dīpyamānaḥ svatejasā
uttareṇa yajurvedaḥ śuddhasphaṭikasaṃnibhaḥ // SvaT_10.527

divyakuṇḍaladhārī ca mahākāyomahābhujaḥ
sthitaḥ paścimadigbhāge sāmavedaḥ sanātanaḥ // SvaT_10.528

raktāmbaradharaḥ śrīmān padmarāgasamaprabhaḥ
sragdāmadhārakaścitram ālābhūṣaṇabhūṣitaḥ // SvaT_10.529

atharvāñjanavacchyāmaḥ sthito dakṣiṇatastathā
piṅgākṣo lohitagrīvo harikeśo mahātanuḥ // SvaT_10.530

ṣaḍaṅgānītihāsāśca purāṇānyakhilāni tu
vedopaniṣadaścaiva mīmāṃsāraṇyakaṃ tathā // SvaT_10.531

svāhākāravaṣaṭkārau rahasyāni tathaiva ca
gāyatrī ca sthitā tatra yatra devaścaturmukhaḥ // SvaT_10.532

bhogasthānaṃ brahmaṇaḥ syāt paraṃ brahma tato vrajet
koṭiyojanamānena satyalokordhvataḥ priye // SvaT_10.533

brahmāsanamitikhyātaṃ japāsindūrasaprabham
raktendīvaramadhyasthaḥ padmarāgasamaprabhaḥ // SvaT_10.534

caturmukhaścaturvedaś caturyugavaśānugaḥ
brahmavidbhiḥ samākīrṇo brahmā muniniṣevitaḥ // SvaT_10.535

aiśvaryāṣṭakasaṃyuktaḥ ṣaḍvidhasṛṣṭikārakaḥ
dharmādiphalasaṃbandhapradātā ca yuge yuge // SvaT_10.536

tiryaṅnārakisattvānāṃ divyānāṃ manujaiḥ saha
sraṣṭā ca sarvabhūtānāṃ sadevāsuramānuṣe // SvaT_10.537

koṭidvayaṃ tadūrdhve tu yojanānāṃ varānane
nīlendīvarasaṃkāśā indranīlasamaprabhā // SvaT_10.538

brahmalokātparatvena viṣṇoścaiva purīsmṛtā
sarvakāmasamopetā sarvaratnasamujjvalā // SvaT_10.539

marakatastambhasopānā nīladhvajasamākulā
ghaṇṭāvitānavistīrṇā cārucāmaraśobhitā // SvaT_10.540

nīlotpaladalaprakhyaiḥ kanyāvṛndaiḥ samāvṛtā
kāmakārmukanirghoṣavitrastamṛgalocanaiḥ // SvaT_10.541

nūpurārāvamukharaiḥ skhaladbhirmṛduvibhramaiḥ
manobhavaśarāyāsa nipātaśatajarjaraiḥ // SvaT_10.542

sughūrṇitamadāyāsaviloladhavalekṣaṇaiḥ
saṃsevyate sa bhagavān viṣṇuḥ kamalalocanaḥ // SvaT_10.543

indranīlasamākāro nilotpaladalaprabhaḥ
caturbhujo mahākāyaḥ pīnavakṣā gadādharaḥ // SvaT_10.544

kirīṭīkuṇḍalīśaṅkhī prajāpālanatatparaḥ
saṃsevyate sa bhagavān nikāyairātmavikramaiḥ // SvaT_10.545

viṣṇubhaktāśca ye nityaṃ dhyānapūjājape ratāḥ
te tu gacchanti tatsthānaṃ viṣṇoramitavikramāḥ // SvaT_10.546

saptakoṭyastadūrdhvaṃ vai rudraloko vyavasthitaḥ
śuddhasphaṭikasaṃkāśaś catvarodyānamaṇḍitaḥ // SvaT_10.547

sahasrabhūmikābhiśca harmyamālābhirūrjitaḥ
vimānaiḥ puṣpakairyukto haṃsakundendunirmalaiḥ // SvaT_10.548

vanopavanaṣaṇḍaiśca sarvartukusumojjvalaiḥ
mārutāḥsukhasaṃsparśā vartikarpūragandhayaḥ // SvaT_10.549

nadīnadahradākīrṇaḥ padminīṣaṇḍamaṇḍitaḥ
vareṇyāvaradācaiva variṣṭhā varavarṇinī // SvaT_10.550

vasiṣṭhā ca varāhā ca varārohā ca saptamī
gaṅgāhyetāḥ samākhyātā rudralokavahāḥ sadā // SvaT_10.551

lakṣapatradalāḍhyaiśca sitapadmairvibhūṣitāḥ
indranīlanibhairnālair yojanāyatagandhibhiḥ // SvaT_10.552

strīsahasrakadambāḍhyāḥ puṣpaprakaradhūsarāḥ
śaradindunibhānāryo navanītasukomalāḥ // SvaT_10.553

subhrūlalāṭavadanāḥ kṛśodaryo madālasāḥ
alipuñjanibhaiḥ keśair mṛgāmodasugandhibhiḥ // SvaT_10.554

pralambaśravaṇādhārāḥ padmapatrāyatekṣaṇāḥ
dāḍimīpuṣpasaṃkāśair oṣṭhairutpalagandhibhiḥ // SvaT_10.555

rambhānibhābhirjaṅghābhir bāhubhirbisakomalaiḥ
aśokapallavākāraiḥ pādaiḥ padmadalopamaiḥ // SvaT_10.556

nakhaiśca ketakīprakhyair daśanairmauktikojjvalaiḥ
svabhāvasusugandhāḍhyaiḥ prasravadbhirivāmṛtam // SvaT_10.557

hārakeyūrakaṭakaiḥ sīmantamaṇijālakaiḥ
kāñcīḍoraiḥ suraktaiśca kusumairbhūṣitāḥ sadā // SvaT_10.558

tārakumbhanibhākārair unnataiśca payodharaiḥ
suvṛttaiḥ pīnapārśvaiśca pīnakaṇṭhasamāśritaiḥ // SvaT_10.559

guruśreṇībharākrāntā muktāvalivirājitāḥ
rājahaṃsagatispardhi mattamātaṅgavibhramāḥ // SvaT_10.560

nūpurārāvamukharapraskhalanmṛduvikramāḥ
hāsyalāsyavilāsāḍhyabhrūbhaṅgataralekṣaṇāḥ // SvaT_10.561

hlādayantīva gātrāṇi rudrāṇāṃ tannivāsinām
kāmagrahagrahāviṣṭā ghūrṇantyo madavihvalāḥ // SvaT_10.562

ghūrṇantyo?

pariṣvajanamātreṇa modayantyo gaṇeśvarān
yadyapyevaṃvidhānāryaḥ nijabhartṛbhayāturāḥ // SvaT_10.563

vitrastamṛganetrāstu bharturutsaṅgamāgatāḥ
avagūhya ca sarvāṅgair āpīya vadanairmukham // SvaT_10.564

krīḍantirudrabhavane rudrakanyāḥ sarudrakāḥ
rudrāścaivaṃvidhākārā jñānayogabalotkaṭāḥ // SvaT_10.565

mukuṭaiḥ kuṇḍalaiścitrair mahāratnasamujjvalaiḥ
keyūrakaṭakairḍoraiḥ puṣpavastravibhūṣaṇaiḥ // SvaT_10.566

muktāphalāvalīhārair brahmasūtrottarīyakaiḥ
mahākāyā mahoraskās trinetrāḥ śūlapāṇayaḥ // SvaT_10.567

candrāyutapratīkāśāḥ karpūrakṣodadhūsarāḥ
surasiddhanutāḥsarve suprasanna varapradāḥ // SvaT_10.568

haralabdhavarāstṛptā daśabāhvindumaulayaḥ
na tatra mṛtyurna jarā na śoko 'sti viyogajaḥ // SvaT_10.569

krīḍantisārdhaṃkanyābhiḥ saṃsārabhayavarjitāḥ
adhikārakṣaye rudrā rudrakanyāsamāvṛtāḥ // SvaT_10.570

śrīkaṇṭhasyecchayā sarve śivaṃyāntitanukṣaye
gatvā bhūyo na jāyante kalpakoṭiśatairapi // SvaT_10.571

evaṃvidhairasaṃkhyātair vimānarathagāmibhiḥ
mahāvṛṣagajārūḍhaiḥ siṃhavājisuvāhanaiḥ // SvaT_10.572

lakṣāyutasahasraistu rudrakoṭibhirāvṛtam
tanmadhyesarvatobhadraṃ siṃhadvāraiḥ sutoraṇaiḥ // SvaT_10.573

svacchamauktikasaṃkāśaprākāraśikharāvṛtam
nandīśvaramahākāla dvārapālagaṇairvṛtam // SvaT_10.574

kiṃkiṇījālamukharaiḥ patākādhvajasaṃkulaiḥ
vitānacchatraṣaṇḍaiśca muktāhārapralambitaiḥ // SvaT_10.575

ghaṇṭācāmaraśobhāḍyaṃ darpaṇaiścopaśobhitam
kalaśairdvāranyastaiśca ratnapallavasaṃyutaiḥ // SvaT_10.576

racitaiścitraśāstrajñair atnacūrṇasamujjvalaiḥ
svastikaiḥ patravalyāḍhyaiś citritaṃ bhuvanājiram // SvaT_10.577

śatasiṃhāsanākīrṇaṃ vedikāratnabhūṣitam
gopurāṭṭālarathakair vīthībhiśca bhramāntrakaiḥ // SvaT_10.578

sarvaratnavicitrāḍhyair dvārabaddhaiḥ suśobhanam
nirgamaiḥsugavākṣaiśca viṭaṅkaiḥsphaṭikaprabhaiḥ // SvaT_10.579

stambhaiḥsopānabaddhaiśca vajravaiḍūryasaprabhaiḥ
pūrṇacandranibhākārair aṇḍaiḥ śikharamaṇḍitaiḥ // SvaT_10.580

muktāphalaprabhābhiśca bhūmibhiśca sahasraśaḥ
nāṭyaśālaiḥ suśobhāḍhyair nṛttagītaravākulaiḥ // SvaT_10.581

maṇḍapairatnacitrāḍhyaiḥ sabhāmaṇḍalanirbharaiḥ
āsīnairudravṛndaiśca rudrakanyākadambakaiḥ // SvaT_10.582

mattavāraṇakai ramyaiś candraśālāsuśobhanaiḥ
dhūpitaṃ dhūpavartībhiḥ kuṅkumodakasecitam // SvaT_10.583

citrapaṭṭaistu saṃchannaṃ puṣpaprakarasaṃkulam
tūryaśabdajayadhvānakāhalākūjitena ca // SvaT_10.584

vaṃśavīṇāmṛdaṅgaiśca gomukhairmukhavādanaiḥ
paṇavaistālavādyaiśca śaṅkhabherīraveṇa ca // SvaT_10.585

dundubhīnādaśabdena murajasphālanena ca
karasphoṭamahāśabdaiḥ siṃhanādapraguñjitaiḥ // SvaT_10.586

garjadbhirgaṇavṛndaiśca meghastanitaniḥsvanaiḥ
vandināṃstotraśabdena sāmavedaraveṇa ca // SvaT_10.587

huḍuṅkārāṭṭahāsaiśca geyajhaṃkārayojitaiḥ
vṛṣananditaśabdena gajavājiraveṇa ca // SvaT_10.588

kāñcīnūpuraśabdena nadatīva mahatpuram
sarvasaṃpatkaraṃ śrīmacchaṅkarasya tu mandiram // SvaT_10.589

atrāsaubhagavānrudro brahmaviṣṇvindrapūjitaḥ
gaṅgāyāsnapitonityaṃ divyavastrāmbaracchadaḥ // SvaT_10.590

pṛthivyāgandhaliptāṅgaḥ śriyāpuṣpaiḥ supūjitaḥ
saptasvarapramukhyaiśca sarasvatyā ca saṃstutaḥ // SvaT_10.591

pūrṇendurātapatraṃ ca svayameva vyavasthitaḥ
gaṅgātūttarikācchatre sarvādityāśca dīpakāḥ // SvaT_10.592

puṣpadantagaṇeśādyair āsanaṃ tasya saṃvṛtam
kapilaḥ karkaṭaścaiva vimardaḥ kaṅkaṭastathā // SvaT_10.593

vikramaścadṛḍhaścaiva niṣkampo niṣkalastathā
aṣṭau te harayaḥproktās trinetrā bhūrivikramāḥ // SvaT_10.594

siṃharūpāḥsutejaskāḥ saṭāvikaṭabhāsvarāḥ
śaktirūpadharairmantrair yogaiśvaryasamanvitaiḥ // SvaT_10.595

āsanaṃvivṛtaṃtaistu mahotsāhairbalotkaṭaiḥ
tatrabhadrāsane rudraḥ sthitaścandrārdhaśekharaḥ // SvaT_10.596

sarvalakṣaṇasaṃpūrṇaḥ sarvābharaṇabhūṣitaḥ
tryakṣodaśabhujodevo jaṭāmukuṭamaṇḍitaḥ // SvaT_10.597

pīnavakṣaḥsthaloruśca pīnaskandho mahābhujaḥ
baddhapadmāsanāsīnaḥ karpūrakṣodadhūsaraḥ // SvaT_10.598

varadābhayapāṇiśca sarvāyudhadharastathā
śatapatrāṅkitaiścaiva hastapādaiḥ sukomalaiḥ // SvaT_10.599

candrabimbanakhābhābhir aṅgulībhiralaṃkṛtaiḥ
suśliṣṭajānugulphaiśca pādaiścaiva samunnataiḥ // SvaT_10.600

pūjitairgaṇarudraiśca brahmaviṣṇvindravanditaiḥ
cāmaravyajanokṣepai rudrastrībhiḥ samantataḥ // SvaT_10.601

vījatastu sadā śrīmāṃś candrakoṭisamaprabhaḥ
jñānāmṛtasutṛptātmā yogaiśvaryapradāyakaḥ // SvaT_10.602

dhyāto vai yogibhirnityaṃ prasannavadanekṣaṇaḥ
prahasansa ivābhāti nirmalajñānaraśmibhiḥ // SvaT_10.603

ajñānatimiraṃ hatvā darśayetparamaṃ vapuḥ
sarvasaukhyapradātā ca rudramātṛgaṇāvṛtaḥ // SvaT_10.604

tasyotsaṅgagatā devī taptakāñcanasuprabhā
pūjitā yoginīvṛndaiḥ sādhakaiḥ surakinnaraiḥ // SvaT_10.605

sarvalakṣaṇasaṃpūrṇā sarvābharaṇabhūṣitā
yogasiddhipradā nityaṃ mokṣābhyudayadāyikā // SvaT_10.606

devasyābhimukhī nityam umā tu lalitekṣaṇā
śaktiścāpararūpeṇa śaktimāṃśca harastathā // SvaT_10.607

brahmāṇḍe sṛṣṭisaṃhārau karoti ca śivecchayā
dīkṣājñānavihīnā ye liṅgārādhanatatparāḥ // SvaT_10.608

te prayānti harasthānaṃ sarvaiśvaryasukhāvaham
jarāmaraṇanirmuktā vyādhiśokavivarjitāḥ // SvaT_10.609

nādhoyānti punardevi saṃsāre duḥkhasāgare
śivaṃyānti tataścordhvaṃ śrīkaṇṭhenasamīkṣitāḥ // SvaT_10.610

rudralokaḥ samākhyātas tataścordhvamume śṛṇu
uttarottaravṛddhyā ca bhuvanaṃ bhuvanaṃsthitam // SvaT_10.611

brahmāṇḍasyāpyadhobhāge rudralokasyacordhvataḥ
daṇḍapāṇeḥ puraṃjñeyaṃ nānārudragaṇāvṛtam // SvaT_10.612

daṇḍapāṇistu bhagavān yogaiśvaryabalānvitaḥ
daṇḍaḥ pāṇitalenaiva dhṛtoyena śivecchayā // SvaT_10.613

vivṛṇoti ca brahmāṇḍe mokṣamārgaṃ sudurbhidam
vidhinārādhitaścaiva anudhyānācchivecchayā // SvaT_10.614

saptalokeṣu ye rudrā kathayāmi samāsataḥ
śarvorudrastathā bhīmo bhava ugrastathaiva ca // SvaT_10.615

mahādevastatheśāno rudralokādhipastvamī
brahmalokesthitobrahmā viṣṇurvai vaiṣṇave pure // SvaT_10.616

rudralokesthitorudraḥ sarveṣāṃ nāyakaḥ smṛtaḥ
kālāgner daṇḍapāṇyantam aṣṭānavatikoṭayaḥ // SvaT_10.617

yojanānāṃvarārohe tv adhvāyamupavarṇitaḥ
kaṭāhastu adhaścordhvaṃ brahmāṇḍasya varānane // SvaT_10.618

koṭiyojanamānena ghanākāreṇasaṃsthitaḥ
pañcāśatkoṭayaścordhvaṃ bhūpṛṣṭhāttu varānane // SvaT_10.619

pañcāśacca adhojñeyā yojanānāṃ samantataḥ
evaṃ koṭiśataṃ jñeyaṃ pārthivaṃ tattvamucyate // SvaT_10.620

śatarudrāvadhijñeyaṃ sauvarṇaṃ parivartulam
vajrasārādhikasāraṃ durbhedyaṃ tridaśairapi // SvaT_10.621

huṃphaṭkāraprayogeṇa bhedayettu varānane
śatarudrānato vakṣye samāsena kṛśodari // SvaT_10.622

daśa daśakrameṇaiva daśadikṣu samantataḥ
pūrvādikramayogena kathayāmyanupūrvaśaḥ // SvaT_10.623

kapālīśohyajobadhno vajradehaḥ pramardanaḥ
vibhūtiravyayaḥ śāstā pinākī tridaśādhipaḥ // SvaT_10.624

indrasyabalamākramya prabhuśaktisamanvitāḥ
vicarantimahādevā indreṇa ca supūjitāḥ // SvaT_10.625

agnirudrohutāśī ca piṅgalaḥ khādako haraḥ
jvalanodahanobabhrur bhasmāntakakṣayāntakau // SvaT_10.626

agnerbalaṃsamākramya prabhuśaktisamanvitāḥ
vicarantimahādevā agnirājasupūjitāḥ // SvaT_10.627

yāmyomṛtyurharodhātā vidhātākartṛsaṃjñakaḥ
saṃyoktā ca viyoktā ca dharmo dharmapatistathā // SvaT_10.628

yamasya balamākramya prabhuśaktisamanvitāḥ
vicarantimahādevā yamarājasupūjitāḥ // SvaT_10.629

nairṛtomarutohantā krūradṛṣṭirbhayānakaḥ
ūrdhvakeśovirūpākṣo dhūmalohitadaṃṣṭrakau // SvaT_10.630

nairṛtaṃbalamākramya prabhuśaktisamanvitāḥ
vicarantimahādevā nairṛtendrasupūjitāḥ // SvaT_10.631

balohyatibalaścaiva pāśahasto mahābalaḥ
śveto 'tha jayabhadraśca dīrghabāhurjalāntakaḥ // SvaT_10.632

meghanādī sunādī ca samāsātparikīrtitāḥ
vāruṇaṃbalamākramya prabhuśaktisamanvitāḥ // SvaT_10.633

vicarantimahādevā varuṇendrasupūjitāḥ
śīghrolaghurvāyuvegaḥ sūkṣmastīkṣṇo bhayānakaḥ // SvaT_10.634

pañcāntakaḥ pañcaśikhaḥ kapardī meghavāhanaḥ
vāyostu balamākramya prabhuśaktisamanvitāḥ // SvaT_10.635

vicarantimahādevā vāyurājasupūjitāḥ
nidhīśorūpavāndhanyaḥ sau,yadeho jaṭādharaḥ // SvaT_10.636

lakṣmīratnadharaḥkāmī prasādaśca prabhāsakaḥ
saumyasya balamākramya prabhuśaktisamanvitāḥ // SvaT_10.637

vicarantimahādevāḥ somarājasupūjitāḥ
vidyādhipo 'tha sarvajño jñānadṛgvedapāragaḥ // SvaT_10.638

śarvaḥ sureśo jyeṣṭhaśca bhūtapālo baliḥpriyaḥ
īśānānumatā devāś ceṣṭante surapūjitāḥ // SvaT_10.639

vicarantimahādevā īśaśaktyātvadhiṣṭhitāḥ
vṛṣovṛṣadharo 'nantaḥ krodhano mārutāhvayaḥ // SvaT_10.640

grasanoḍambareśau ca phaṇīndro vajradaṃṣṭrakaḥ
viṣṇostubalamākramya prabhuśaktisamanvitāḥ // SvaT_10.641

vicarantimahādevā anantena supūjitāḥ
śaṃbhurvibhurgaṇādhyakṣas tryakṣaśca tridaśeśvaraḥ // SvaT_10.642

saṃvāhaścavivāhaśca nalolipsustrilocanaḥ
brahmaṇobalamākramya prabhuśaktisamanvitāḥ // SvaT_10.643

vicarantimahādevā brahmaṇaiva supūjitāḥ
ekaikasya sahasraṃ tu parivāro 'bhidhīyate // SvaT_10.644

śatarudrā iti khyātā brahmāṇḍaṃvyāpyasaṃsthitāḥ
asaṃkhyātāḥ sahasrāṇi ye ca ūrdhvādidiggatāḥ // SvaT_10.645

svacchandāviśvagā devāḥ kalpamanvantareṣvapi
pūrvādidaśadigrudrāḥ sthitā daśa daśaiva tu // SvaT_10.646

ekaikamadhipaṃcaiva kathayāmi varānane
sthito vai pūrvato 'ṇḍasya śveto vai nāma nāmataḥ // SvaT_10.647

rudrāṇāṃ tu śatairyukto mahāvīryaparākramaḥ
dīptimadbhirmahātīvrair mayūkhairiva bhāskaraḥ // SvaT_10.648

āgneyyāmagnisaṃkāśo vaidyuto nāma viśrutaḥ
so 'pi vidyutprabhairudra śataistu parivāritaḥ // SvaT_10.649

yāmye 'ṇḍasya mahākālo yugāntānalasaṃnibhaḥ
śatarudrairvṛto devi tiṣṭhatyamitavikramaiḥ // SvaT_10.650

nairṛto vikaṭonāma śatenaparivāritaḥ
saṃtiṣṭhate mahātejā dvitīya iva bhāskaraḥ // SvaT_10.651

paścime 'ṇḍasya yo rudro mahāvīrya iti śrutaḥ
śatarudrairvṛtaḥ so 'pi tiṣṭhatyamitavikramaḥ // SvaT_10.652

vāyavyadiśicāṇḍasya vāyuvego mahābalaḥ
śatena ca vṛtaḥ śrīmāṃs tiṣṭhatyatra mahābalaḥ // SvaT_10.653

subhadranāmottarataḥ śatenaparivāritaḥ
mahāvīryabalopetas tiṣṭhatyatra mahābalaḥ // SvaT_10.654

pariviṣṭo marīcībhis tatratiṣṭhati vīryavān
vidyādharo nāma rudra aiśānyāṃ vai pratiṣṭhitaḥ // SvaT_10.655

śatarudrairvṛtaḥ so 'pi pariviṣṭa ivoḍurāṭ
mahāvīryabalopetas tiṣṭhate 'nantavikramaḥ // SvaT_10.656

adhaḥ kālāgnirudro 'nyaḥ sthitastvatra dvitīyakaḥ
samāvṛto rudraśataiḥ sthitaistvatra varānane // SvaT_10.657

śataiḥ samāvṛto rudra mayūkhairiva bhāskaraḥ
vīrabhadro vṛtorudrair uparyaṇḍasya saṃsthitaḥ // SvaT_10.658

ekādaśo mahākāyai rudrakrodhasamudbhavaiḥ
evaṃte 'tramahātmāna ekaikaṃ tu śatena ca // SvaT_10.659

daśaite veṣṭitādevi śatarudraiśca suvrate
eṣāmaparisaṃkhyeyaḥ parivāro mahātmanām // SvaT_10.660

āvṛtyāṇḍaṃ sthitāhyete madhu yadvanmadhuvratāḥ
kadambakusumaṃyadvat kesaraiḥ parivāritam // SvaT_10.661

parivāritaṃ tathāhyaṇḍaṃ rudrairamitavikramaiḥ
gṛhaiḥ satoraṇāṭṭālair nānāratnavicitritaiḥ // SvaT_10.662

jāmbūnadamayaiścitraiḥ samantātsamalaṃkṛtam
divyanārībhirākīrṇaṃ sarvakāmasamanvitam // SvaT_10.663

brahmāṇḍametadākhyātaṃ pāśajālāvatāritam
janmavyādhijarāmṛtyumahodadhipariplutam // SvaT_10.664

guṇatrayamalacchannaṃ nānājātisamākulam
paśujñānaparikrāntaṃ gatitrayasamākulam // SvaT_10.665

anityā eva gatayaḥ sarveṣāmeva vādinām
parāparavibhāgaṃ tu naivajānanti mohitāḥ // SvaT_10.666

hemāṇḍaṃ tu purāsṛṣṭaṃ kṣayātma bhuvanākṛti
īśamāyāsamāviṣṭasyātmavargasya bhūtaye // SvaT_10.667

athopariṣṭāttattvāni udakādiśivāntakam
uttarottarayogena daśadhā saṃsthitāni tu // SvaT_10.668

ahaṃkāraḥ tadūrdhvaṃ tu buddhistu śatadhāsthitā
ūrdhvaṃ sahasradhā jñeyaṃ pradhānaṃ varavarṇini // SvaT_10.669

pauruṣaṃ daśasāhasraṃ niyatirlakṣadhā smṛtā
tadūrdhvaṃ daśalakṣāṇi kalā yāvattu suvrate // SvaT_10.670

māyā tu koṭidhāvyāpya sthitā sarvaṃ carācaram
daśakoṭiguṇā vidyā māyāṃvyāpya vyavasthitā // SvaT_10.671

śatakoṭiguṇenaiva vyāptāsāvīśvareṇa tu
sādākhyaṃ koṭisāhasraṃ bindunādaṃ tadūrdhvataḥ // SvaT_10.672

yojanānāṃ tu vṛndaṃ vai śaktirvyāpya vyavasthitā
vyāpinī sarvamadhvānaṃ vyāpyadevi vyavasthitā // SvaT_10.673

aprameyaṃ tato jñeyaṃ śivatattvaṃ varānane
bhuvanāni pravakṣyāmi aptattvādāvanukramāt // SvaT_10.674

ākāraṃ vibhavaṃ caiva bhuvanānekavistaram
yanna dṛṣṭaṃ paśujñānaiḥ kupathabhrāntadṛṣṭibhiḥ // SvaT_10.675

yanna sāṃkhyairna yogairvā na caiva pāñcarātrikaiḥ
svabhāvavādibhirnāpi na ca karmapravādibhiḥ // SvaT_10.676

nāpi saṃśayavādaiśca nagnakṣapaṇakādibhiḥ
na bhūtavādibhiścaiva nāpi syāllokikairapi // SvaT_10.677

na cātmacintakairvāpi na ca tarkapravādibhiḥ
na ca vaiśeṣikairvā.api ṣaṭpadārthaparāyaṇaiḥ // SvaT_10.678

na cāpi nyāyavādaiśca hetudṛṣṭāntavādibhiḥ
nāpyekajanmavādaiśca nacāpyekatvavādibhiḥ // SvaT_10.679

na dhūrtavādairlokairvā suparijñātamaiśvaram
ityevaṃvādināṃ teṣāṃ vādānāṃ tu śatatrayam // SvaT_10.680

triṣaṣṭiradhikāścānye vādināṃ bhrāntacetasām
ajñānatimirādhānām unmīlanakṛduttamam // SvaT_10.681

saṃsārapaṅkamagnānāṃ naurivottāraṇaṃ param
mahāmohatamo 'ndhānāṃ tamonudamidaṃ param // SvaT_10.682

parameśamukhodbhūtaṃ yanmayā prāptamadbhutam
jñānāmṛtamidaṃ divyaṃ nanabhuvanavistaram // SvaT_10.683

śṛṇuṣvaikamanā devi vicitrākāramadbhutam
ananto bhuvanavrātas tv avyucchedādvyavasthitaḥ // SvaT_10.684

madhukośajālakavat tathā bhūricayāvṛtiḥ
mīnaśaṃkhakulāyābhaṃ dāṣimībījavatsthitam // SvaT_10.685

kadambakesaranibhaṃ purāṇāṃ tu samūhakam
mahāsenāvāsakavad vane tarusamūhavat // SvaT_10.686

nirantaramanantāni bhuvanāni varānane
nānākārāṇi citrāṇi sarvaratnamayāni ca // SvaT_10.687

parimaṇḍalāni dīrghāṇy ardhacandrākṛtīni ca
puruṣākṛtīni cānyāni nandyāvartākṛtīni ca // SvaT_10.688

parvatākṛtirūpāṇi gajayuthākṛtīni ca
śarāvākṛtīni cānyāni jvālārūpākṛtīni ca // SvaT_10.689

mahāvimānarūpāṇi triśūlākṛtimanti ca
murajākṛtīni cānyāni tryaśrākṛtipurāṇi ca // SvaT_10.690

mahāpuruṣarūpāṇi śataśṛṅgākṛtīni ca
sahasraśṛṅgāvartāni tathānyāni varānane // SvaT_10.691

koṭiśṛṅgāṇi cānyāni asaṃkhyaśikharāṇi ca
vṛttāni caturaśrāṇi trikoṇānyaparāṇi ca // SvaT_10.692

divyacitrapatākāni divyaghaṇṭādhvajāni ca
bherinādasvarāḍhyāni divyagītadhvanīni ca // SvaT_10.693

divyadundubhinādāni mahāveṇusvanāni ca
nānāvāditraghoṣāṇi bhuvanāni ca sarvadā // SvaT_10.694

śuklāni sphaṭikābhāni padmarāgākṛtīni ca
candrakāntasavarṇāni muktādāmanibhāni ca // SvaT_10.695

lākṣārasasavarṇāni kānicidvaravarṇini
indragopakavarṇāni indranīlanibhāni ca // SvaT_10.696

nīlotpalasavarṇāni vidyutpuñjanibhāni ca
bālādityasavarṇāni padmagarbhanibhāni ca // SvaT_10.697

candraprabhāni cānyāni candrakoṭinibhāni ca
madhyāhnārkasavarṇāni sūryakoṭinibhāni ca // SvaT_10.698

aśokastavakābhāni haritālanibhāni ca
śakracāpasavarṇāni gokṣīradhavalāni ca // SvaT_10.699

sindūrakuṅkumābhāni gorocananibhāni ca
taptahemasavarṇāni nirdhūmāgninibhāni ca // SvaT_10.700

śaṅkhapāṇḍuravarṇāni kānicidbhuvanāni ca
nānāvarṇāni cānyāni nānārūpākṛtīni ca // SvaT_10.701

eteṣāṃ parato devi vyāpakaṃ paramaṃ padam
aprameyamasaṃkhyeyam agamyaṃ sarvavādinām // SvaT_10.702

vinā prasādādīśasya jñānametanna labhyate
nacāpi bhāvo bhavati dīkṣāmaprāpya dehinām // SvaT_10.703

yadā tu kāraṇācchaktir bhavennirvāṇakārikā
śivecchayā prapadyeta dīkṣāṃ jñānamayīṃ śubhām // SvaT_10.704

mantrayogātmikā divyāṃ tato mokṣaṃ vrajetpaśuḥ
nānyathā mokṣamāyāti api jñānaśatairapi // SvaT_10.705

yasya prakāśitaṃ sarvaṃ śivenānantarūpiṇā
sa eva mokṣaṃ vrajati śivaḥ sarvamaheśvaraḥ // SvaT_10.706

tenedaṃ jñānamukhyaṃ tu purā proktaṃ mayā tava
saṃsārārṇavamagnānāṃ naurivottāraṇaṃ param // SvaT_10.707

mahāmāyāñjanātītaṃ ajñātaṃ paśugocare
anantaṃ pāramakṣobhyaṃ subodhaṃ parameśvaram // SvaT_10.708

parameśamukhodgīrṇaṃ yan mayā prāptamadbhutam
vakṣye jñānāmṛtamidaṃ śṛṇuṣvaikamanāḥ priye // SvaT_10.709

ūrdhvaṃ vai brahmaṇo 'ṇḍasya puraikādaśakaṃ sthitam
ekādaśānāṃ rudrāṇāṃ yugāntāgnisamatviṣām // SvaT_10.710

athordhve bhuvanaṃ devyāḥ kathayāmi varānane
indranīlamayaṃ divyaṃ samantātparimaṇḍalam // SvaT_10.711

tasminbhagavatī devī bhadrakālī vyavasthitā
vasatīndīvaraśyāmā snigdhakaṅkuṣṭasaprabhā // SvaT_10.712

sūryamaṇḍalarūpābhyāṃ kuṇḍalābhyāmalaṅkṛtā
paurṇamāsyāṃ yathā sandhyā candrarkābhyāṃ virājate // SvaT_10.713

rājate ca mahāhāraḥ stanābhyāmantare sthitaḥ
asitāñjanaśailābhyāṃ madhye srotovahā yathā // SvaT_10.714

caturbhiśca dhṛtaṃ pīṭhaṃ siṃhairamitavikramaiḥ
sarvavajramaye divye divyaratnavibhūṣite // SvaT_10.715

āsane suprabhe devī jātyañjanasamaprabhā
śukle himavataḥ śṛṅge nīlamegha iva sthitā // SvaT_10.716

sarvaratnamayī divyā raśanāsyā virājate
pītamālyāṃśukavatī śarvarīvāruṇodaye // SvaT_10.717

tṛtīyaṃ nayanaṃ tasyā lalāṭasthaṃ virājate
udayastha ivādityo raśmijālavibhūṣitaḥ // SvaT_10.718

ucchritenātapatreṇa sā śvetena virājate
kṛṣṇameghoparisthena candreṇeva vibhāvarī // SvaT_10.719

koṭikoṭisahasreṇa strīṇāṃ tu parivāritā
āvṛtā candralekheva nakṣatraistu nabhastale // SvaT_10.720

kumudotpalavarṇāśca hemaśyāmāśca yoṣitaḥ
priyaṅgukalikāśyāmāś candragauryaḥ sayauvanāḥ // SvaT_10.721

padmāvadātarūpiṇyaḥ pīnaśroṇipayodharāḥ
hāvabhāvavidhijñāstu nṛttagītaviśāradāḥ // SvaT_10.722

vīṇāveṇumṛdaṅgādyair vaṃśavāditraniḥsvanaiḥ
upāsīnāstu tāṃ devīṃ ramante tatra yoṣitaḥ // SvaT_10.723

evaṃ viddhi jayaṃ nāma bhuvanaṃ tu varānane
yā durgeti smṛtā loke brahmāṇḍodaravartinī // SvaT_10.724

viṣṇunā tapasā pūrvam ārādhya parameśvaram
avatāritā vadhārtāya mahiṣasya mahātmanaḥ // SvaT_10.725

yena caikena śṛṅgeṇa bhagavān himavān giriḥ
śuṣkaparṇamiva kṣiptaḥ bhagavatyā vināśitaḥ // SvaT_10.726

sā taṃ vināśāyeddevī tamaḥ sūrya ivotthitaḥ
sā devī sarvadevīnāṃ nāmarūpaiśca tiṣṭhati // SvaT_10.727

yogamāyāpraticchannā kumārī lokabhāvinī
acintyā cāprameyā ca anyatra paripaṭhyate // SvaT_10.728

viṣṇunā sahitā devī kalpe kalpe punaḥ punaḥ
bhaginītvena cāyāti nāmarūpaviparyayaiḥ // SvaT_10.729

manvantare manvantare tathā caiva yuge yuge
rakṣaṇārthaṃ hi lokānāṃ māteva hitakāriṇī // SvaT_10.730

ityākhyātaṃ tu bhuvanaṃ jayaṃ nāma varānane
tadbhaktāstatra gacchanti tasyā maṇḍaladīkṣitāḥ // SvaT_10.731

nacaitattapasā prāpyaṃ nayajñairbhūridakṣiṇaiḥ
na dānairvividhaiścāpi śakyaṃ prāptuṃ varānane // SvaT_10.732

prasādāddevadevasya śaśāṅkāṅkitamaulinaḥ
dīkṣāṃ prāpya prāpnuvanti maṇḍalaṃ cakravartinām // SvaT_10.733

nirbījadīkṣayā mokṣaṃ dadāti khalu dehinām
sā muktidīkṣā paramā vidhivatparikīrtitā // SvaT_10.734

vidyeśāvaraṇe dīkṣā yavatī kriyate nṛṇām
tāvatīṃ gatimāpnoti bhuvane 'tra varānane // SvaT_10.735

bhuvanāni tadīśāṃśca saṃsthānāni yathākramam
kathayiṣyāmi te sarvaṃ śṛṇuṣvaikamanāḥ priye // SvaT_10.736

bhadrakālyāṃ paro devo rudrakrodhasamudbhavaḥ
koṭimātreṇa deveśi yugāntāgnisamaprabhaḥ // SvaT_10.737

yugāntāmbudavṛndotthagarjitadhvaniniḥsvanaḥ
śatabāhurmahātejā divyābharaṇabhūṣitaḥ // SvaT_10.738

śirasīndudharaḥ śyāmo nīlāñjanasamadyutiḥ
śikhikaṇṭhanibhaḥ kiñcit kiñcidāpāṇḍulohitaḥ // SvaT_10.739

cāṣajīmūtavarṇaśca atasīpuṣpasaṃnibhaḥ
indranīlanibhaḥ kiñcit kiñcidbhṛṅganibhākṛtiḥ // SvaT_10.740

jātyañjananibhākāro rudraikādaśikānvitaḥ
yutaṃ koṭisahasreṇa rudrāṇāṃ ca mahātmanām // SvaT_10.741

bhuvanaṃ tasya devasya vijayaṃ nāma viśrutam
indranīlanibhaṃ divyaṃ sarvavajranibhaṃ mahat // SvaT_10.742

daśakoṭisahasrāṇi rudrāṇāṃ varavarṇini
antarbhuvanasaṃghātair anyaiśca parivāritam // SvaT_10.743

nīlotpaladalaśyāmaiḥ śikhikaṇṭhanibhaistathā
rudrairdivyairmahāvīryaiḥ samantātparivāritam // SvaT_10.744

stutibhirmaṅgalairgītair nṛttāvāditravāditaiḥ
paṇavairveṇuvīṇābhir bherījhallari gomukhaiḥ // SvaT_10.745

paṭahaiḥ kāhalaiścaiva śaṅkhadundubhipīlukaiḥ
mṛddalaistaṭṭarībhiśca tālakairmurajaistathā // SvaT_10.746

maundakāhalaṭaṅkaiśca tamiladraghaṭādibhiḥ
vāditrairvalgitaistālai roṭanairmukhamṛddalaiḥ // SvaT_10.747

bhūtairbhūtagaṇai rudrair jalpitaiḥ paṭhitaistathā
dhyāyādbhiśca japadbhiśca dhāvadbhiśceṣṭitaistathā // SvaT_10.748

mayūrakokilārāvān muñcadbhiśca tathāparaiḥ
nānārutavilāsaiśca vikurvadbhirmahātmabhiḥ // SvaT_10.749

āvṛtastairmahātejā mayūkhairiva bhāskaraḥ
gajavaktraiḥ siṃhavaktrair aśvavaktraiḥ śubhānanaiḥ // SvaT_10.750

gokarṇairgomukhaiścānyair dvīpiṛkṣamukhaistathā
vyāghravānaravakaiś ca bhagavānparyupāsyate // SvaT_10.751

vīrabhadro mahātejā yugāntāgnisamaprabhaḥ
āsanaṃ tasya devasya sarvavajramayaṃ mahat // SvaT_10.752

daśayojanavistīrṇaṃ caturasrānalaprabham
rājate 'trāṣṭabhiḥ siṃhair vṛtaṃ bhīmaparākramaiḥ // SvaT_10.753

atra te puṇyakarmāṇaḥ ye smaranti maheśvaram
jale marutsvathāgnau vā śiraśchedena vā mṛtāḥ // SvaT_10.754

te yānti caiśvaraṃ bodhaṃ vīrabhadraṃ mahādyutim
bhuvanasyāsya deveśi hy uparyāvaraṇaṃ mahat // SvaT_10.755

ammayaṃ tu ghanaṃ cāpi śakracāpamiva sthitam
vitānamiva tadbhadram antare samavasthitam // SvaT_10.756

tatra cāste mahātmāsāv aṅguṣṭhāgrapramāṇakaḥ
tatra yojanakoṭirvai viṣkambhādūrdhvamucyate // SvaT_10.757

tiryaktriguṇavistāram āpyamāvaraṇaṃ priye
āvṛtaṃ tena tatsarvaṃ mahāmbhodhivisāriṇā // SvaT_10.758

rudrāṇḍa iti vikhyātaṃ rudrāloka iti priye
vīrabhadraniketaśca bhadrakālyālayastathā // SvaT_10.759

trayodaśabhiranyaiśca bhuvānairupaśobhitam
nānārudragaṇairdivyair nirantaramalaṃkṛtam // SvaT_10.760

aṇḍaṃ vai vīrabhadrasya brahmāṇḍasadṛśaṃ priye
ataḥ paraṃ pravakṣyāmi dharitryā bhuvanaṃ mahat // SvaT_10.761

dhātrī yasminbhagavatī dharāloke sanātanī
hairaṇyamatulaṃ prāptā ādhāraṃ yatra saṃsthitā // SvaT_10.762

cakravartivimānaiśca bahubhiḥ parivāritam
āvṛtaṃ bhūtasaṃghātair ācāryaistatparāyaṇaiḥ // SvaT_10.763

divyagītaninādāḍhyair vāditraśataniḥsvanaiḥ
antarbhuvanasaṃghātai rudrāṇāṃ parivāritam // SvaT_10.764

bhuvanasyāsya madhye tu udayādityasaṃnibhaḥ
raktotpalanibho divya aśokastabakacchaviḥ // SvaT_10.765

padmarāgamayo divyaḥ prāsādo bahubhūmikaḥ
tasya madhye bhagavatī dharitrī lokadhāriṇī // SvaT_10.766

mālayā raktapuṣpasya lambayā nityabhūṣitā
candrārkamaṇḍalākārakapolatalabhūṣitā // SvaT_10.767

pītahemāṃśukavatī mahāhāravibhūṣitā
śatayojanavistīrṇe kūrmapṛṣṭhe vyavasthitā // SvaT_10.768

caturvaktrā cāṣṭabhujā divyābharaṇabhūṣitā
rūpayauvanasaṃpannā nṛttagītaviśāradāḥ // SvaT_10.769

parivāryopāsate tāṃ divyā vai mānasāḥ striyaḥ
triṃśatkoṭyastu tāsāṃ vai divyābharaṇabhūṣitāḥ // SvaT_10.770

utpāditāstu śarveṇa tadarthaṃ hitamicchatā
taptajāmbūnadanibhā divyābharaṇaśobhitāḥ // SvaT_10.771

ucchritenātapatreṇa dhriyamāṇena śobhitāḥ
puraḥsthito mahātejā yo 'sau merurmahāgiriḥ // SvaT_10.772

upāsīnastu tāṃ devīṃ tatrāste sa nagādhipaḥ
nīlotpaladalaśyāmo nīlajīmūtasaṃnibhaḥ // SvaT_10.773

nīlo nāma mahāśailaḥ pītavāsā mahādyutiḥ
atikāntena rūpeṇa kaiṭabhāririvāparaḥ // SvaT_10.774

upāsyamāno divyābhir nagarībhirnagādhipaḥ
tasyottare candranibho nānālaṃkārabhūṣitaḥ // SvaT_10.775

śvetātapatrī tejasvī śveto nāma mahāgiriḥ
tasyottareṇa sūryābho mukuṭādivibhūṣitaḥ // SvaT_10.776

pītāmbaradharaḥ śrīmān śṛṅgavāniti viśrutaḥ
atikāntena rūpeṇa kusumāstra ivāparaḥ // SvaT_10.777

dakṣiṇenāpi vakṣyāmi śṛṇuṣvāvahitā priye
candrāvadātadīptaujā divyābharaṇabhūṣitaḥ // SvaT_10.778

śuklāmbaradharaḥ śrīmān niṣadho nāma viśrutaḥ
taptahemapratīkāśo divyābharaṇabhūṣitaḥ // SvaT_10.779

atiśubhreṇa dehena pitāmaha ivāparaḥ
pītāmbaradharaḥ śrīmān pītamālyānulepanaḥ // SvaT_10.780

hemakūṭo mahātejās tejasāmiva saṅgrahaḥ
rājate bhagavān śailaḥ sandhyāvṛta ivāṃśumān // SvaT_10.781

pāṇḍurābhrapratīkāśaḥ śaṅkhagokṣīrasaṃnibhaḥ
śuklāmbaradharaḥ śrīmān divyakuṇḍalabhūṣitaḥ // SvaT_10.782

ātapatreṇa mahatā dhriyamāṇena mūrdhani
himavāniti vikhyāto dvitīya iva bhāskaraḥ // SvaT_10.783

indragopakasaṃkāśaḥ paścime gandhamādanaḥ
raktāmbaradharaḥ śrīmān astādristha ivāṃśumān // SvaT_10.784

śuddhasphaṭikasaṃkāśaḥ śuklāmbaradharaḥ śubhaḥ
kirīṭī kuṇḍalī śrīmān mālyavānnāma parvataḥ // SvaT_10.785

ityevamādibhiścānyaiḥ parvataiḥ parivāritā
lokālokāvasānaiśca tathānyaiḥ kulaparvataiḥ // SvaT_10.786

divyarūpadharā devī tanurvai pārameśvarī
dhāraṇāṃ gandhatanmātre prāṇāṃstyaktvā tu yoginaḥ // SvaT_10.787

te yānti tādṛśīṃ mūrtiṃ dharitryāḥ paramāṃ tanum
ataḥ parataraṃ devi sāmudraṃ bhuvanaṃ mahat // SvaT_10.788

sarvavajramayaṃ divyaṃ nānāścaryaśatānvitam
nīlotpalasamacchāyaṃ sarvataḥ parimaṇḍalam // SvaT_10.789

madhye tu bhuvanasyāsya maṇḍalaṃ candrasaṃnibham
śatayojanasāhasraṃ samantātparimaṇḍalam // SvaT_10.790

tasya madhye tu puruṣo rukmavarṇo mahādyutiḥ
kirīṭī kuṇḍalī sragvī divyābharaṇabhūṣitaḥ // SvaT_10.791

apāṃ nidherbhagavato varuṇasya parā tanuḥ
taṃ tu devaṃ mahātmānaṃ parivārya samantataḥ // SvaT_10.792

rūpayauvanasaṃpannāḥ satataṃ paryupāsate
śuklāmbaradharā devī śuklagandhānulepanā // SvaT_10.793

śuklayajñopavītā ca śuklahāropaśobhitā
śuklainaivātapatreṇa dhriyamāṇena mūrdhani // SvaT_10.794

gaṅgā hyuttaratastasya sthitā vai paramā tanuḥ
nīlāmbaradharā devī nīlagandhānulepanā // SvaT_10.795

nīlasragdāmakaṇṭhā ca yamunā tasya dakṣiṇe
evamādyā mahānadyaḥ parivārya mahādyutim // SvaT_10.796

samudrāṣṭakaṃ ca deveśi svanadībhiḥ samāvṛtam
upāsate sadā bhaktyā vāruṇīṃ paramāṃ tanum // SvaT_10.797

nānāsarāṃsi tīrthāni tadbhaktāścāpi saṃsthitāḥ
rasatanmātra atraiva kṛtvā samyaktu dhāraṇām // SvaT_10.798

apāṃ yoniṃ parāṃ prāptāḥ vāruṇī sā parā tanuḥ
ataḥ paraṃ pravakṣyāmi bhuvanaṃ varavarṇini // SvaT_10.799

śrīniketa iti khyātaṃ padmagarbha iti śrutam
vimānaśatasaṃghātair nirantaramavasthitaiḥ // SvaT_10.800

śobhitaṃ bhuvaneśaiśca rudrai rudragaṇaistathā
sarobhirmānasairdivyair dīrghikābhiśca śobhitam // SvaT_10.801

rathacakrapramāṇaiśca maṇikāñcanamaṇḍitaiḥ
vaidūryanālaiḥ kamalair divyagandhasugandhibhiḥ // SvaT_10.804

mṛdubhiḥ kāntimadbhiśca candramaṇḍalasaṃnibhaiḥ
saṃśobhitaṃ vicitraistair vikacairvajrakesaraiḥ // SvaT_10.803

udyānairvividhaiścāpi nānāvihagakūjitaiḥ
nānākāmapradairvṛkṣaiḥ samantātsamalaṅkṛtam // SvaT_10.804

nānāmaṇimayairdivyaiḥ krīḍāśailaiśca mānasaiḥ
mānasībhiśca nārībhir divyayauvanakāntibhiḥ // SvaT_10.805

hāvabhāvavilāsāḍhyadivyastrībhiralaṃkṛtam
vicitrairmaṇipadmaiśca sitapatraiśca suvrate // SvaT_10.806

vibhūṣitaṃ gajendrasthaiḥ stutimaṅgalavādibhiḥ
gāyadbhiścātha nṛtyadbhir divyastraiṇaiḥ samākulam // SvaT_10.807

tasmiṃstu bhuvane divye padmagarbhasamaprabhe
śaradindunibhaṃ divyaṃ maṇḍalaṃ raśmisaṃkulam // SvaT_10.808

tasya madhye bhagavatī śrī svayaṃ lokabhāvinī
candrakoṭisahasrāṇāṃ yā kāntimativartate // SvaT_10.809

ekatra yugapattejas tejasāṃ tu virājate
nirvāṇamiva yā śāntā sarvānandamanoharā // SvaT_10.810

rūpiṇī paramā devī mūrtiravyabhicāriṇī
śatayojanavistīrṇe uditādityasaprabhe // SvaT_10.811

candrakāntamaye padme vajrakesarakarṇike
koṭipatre mahādivye gandhapuṣpaguṇānvite // SvaT_10.812

padmāsane bhagavatī padmagarbhasamaprabhā
upaviṣṭātra sā nityaṃ vibhūtyā parayā yutā // SvaT_10.813

mahāratnaiśca sragdhāma pralambamurasā śubham
vahantī sā tu śuśubhe jyotsneva tripathāpatham // SvaT_10.814

sphuranmayūkhacalane kapolatalamaṇḍale
sūryamaṇḍalasaṃkāśe dhārayantī ca kuṇḍale // SvaT_10.815

sphuranmayūkhasaṃghātāṃ raśanāṃ sā tu bibhratī
hemābhā pītavasanā mahāhāravibhūṣitā // SvaT_10.816

candrābbhenātapatreṇa dhriyamāṇena rājitā
upagītā ca gandharvair mānasai rudrasambhavaiḥ // SvaT_10.817

parivāritā bhagavatī sā tanuḥ pārameśvarī
yā prāptā tapasārādhya viṣṇunā prabhaviṣṇunā // SvaT_10.818

dattā prītena rudreṇa viṣṇorurasi vāhinī
ardhena sā bhagavatī viṣṇoraṅge pratiṣṭhātā // SvaT_10.819

pādenendrasya devasya pādārdhena divi sthitā
tadardhena punardevi pārthiveṣu vyavasthitā // SvaT_10.820

tadardhena manuṣyeṣu yā sthitā vyāpya mūrtibhiḥ
svarūpā kāmarūpā ca dvidhā sā parikīrtitā // SvaT_10.821

acalā sā tanuḥ sūkṣmā akṣobhyā tatra tiṣṭhati
rudrakrīḍāvatāreṣu prayāgādiṣu suvrate // SvaT_10.822

śrīgirau ca viśeṣeṇa mṛtastadbhuvanaṃ vrajet
satsvanyeṣvapi bhāgeṣu tv iyaṃ sā gaditā gatiḥ // SvaT_10.823

prāpya tāmīdṛśīṃ devīm aiśvaryamaṇimādikam
bhūtvā tu sāṣṭadhā divyā deveṣvapi ca tiṣṭhati // SvaT_10.824

siddheṣvapi ca sā devī uttamā siddhirucyate
yadarthaṃ tārakādyaiśca saṃgrāmastridaśeśvaraiḥ // SvaT_10.825

kṛto ghorastvasaṃkhyeyaḥ tāṃ śriyaṃ prāptumicchubhiḥ
asaṅkhyeyāśca saṃgrāmāḥ kṛtā vai cakravartibhiḥ // SvaT_10.826

sā bandha evamuktānām abudhānāṃ parā smṛtā
śrīpuraṃ tu samākhyātaṃ yathāvacca varānane // SvaT_10.827

ata ūrdhvaṃ pravakṣyāmi bhuvanaṃ ca nibodha me
sārasvatamiti khyātaṃ gāndharvamiti ca smṛtam // SvaT_10.828

padmagarbhapuraṃ cāpi koṭimātreṇa suvrate
yojanānāṃ samākhyātaṃ pramāṇena samantataḥ // SvaT_10.829

sārvaratnamayaṃ divyaṃ sarvaiśvaryasamanvitam
vimānairvividhākārair nānāratnamayaiḥ śubhaiḥ // SvaT_10.830

gāndharvairmānasaiścāpi gāyadbhiścāpyanekadhā
nṛtyadbhiśca tathānyaiśca gaṇaiḥ pārśvagataistathā // SvaT_10.831

strībhiḥ surūpiṇībhiśca gandharvaiśca samākulam
tasya madhye tu deveśi śaraccandranibhaṃ śubham // SvaT_10.832

raśmimālākulaṃ divyaṃ maṇḍalaṃ parimaṇḍalam
tasya madhye bhagavatī sthitā sākṣātsarasvatī // SvaT_10.833

śaraccandrasahasrasya yā kāntimativartate
pītāmbaradharā devī padmapatrāyatekṣaṇā // SvaT_10.834

nīlotpaladalaśyāmā divyābharaṇabhūṣitā
hemapaṭṭaparīdhānā divyakuṇḍaladhāriṇī // SvaT_10.835

urasā tu mahāhāram udvahantī śaśiprabham
sphuranmayūkhasaṃghātakuṇḍaladvayamaṇḍitā // SvaT_10.836

grāmatrayavalīmadhyā saptasvaratanuḥ śubhā
tānamūrdhāruhā devī mūrcchanāṅgaruhodvahā // SvaT_10.837

padāsanā tālapādā gītavarṇaprabhāvatī
aṅgulyaḥ sandhayaścaiva lakṣaṇāni varānane // SvaT_10.838

āsane parame divye vṛtā bhūtagaṇeśvaraiḥ
sthitā sthitirivābhāti sarvasya jagataḥ śubhā // SvaT_10.839

mānasībhiśca nārībhir gandharvairmānasairvṛtā
hāhā hūhūścitrarathas tumbururnāradastathā // SvaT_10.840

viśvāvasurviśvarathaḥ divyagītavicakṣaṇāḥ
saṃyojya manasātmānaṃ tyaktvā karmaphalaspṛhām // SvaT_10.841

te vai sārasvataṃ sthānaṃ prāptā vai surapūjite
ye ca vāgdhāraṇāṃ dhyātvā prāṇānmuñcanti dehinaḥ // SvaT_10.842

te vai sārasvataṃ lokaṃ prāpnuvanti narottamāḥ
eṣā sarasvatī devī mūrtirvai pārameśvarī // SvaT_10.843

yā sthitāparabhāvena brahmāṇḍodaravartinām
brahmaloke ca sā devī pādenaikena tiṣṭhati // SvaT_10.844

śākre cāpi tadardhena gandharveṣu tadardhataḥ
siddheṣu ca tadardhena kinnareṣu tadardhataḥ // SvaT_10.845

tadardhena ca nāgeṣu yakṣeṣvardhena vai punaḥ
piśāceṣu tadardhena sā vai tiṣṭhati bhāgaśaḥ // SvaT_10.846

piśācebhyaḥ sahasrāṃśān mānuṣeṣu ca tiṣṭhati
taistu taptvā tapo ghoram ārādhya ca pinākinam // SvaT_10.847

avatāritā tu sā devī rūpiṇī svarabhūṣitā
svarāṃstu smaratastasya kalpādau brahmaṇaḥ purā // SvaT_10.848

svarebhyastu viniṣkrāntā tena sā tu sarasvatī
sā sthitā sarvaśāstreṣu kavīnāṃ kāvyamāsthitā // SvaT_10.849

yā vālmīkau sthitā devī vyāse caiva nirantaram
ṛṣīṇāṃ caiva sarveṣāṃ medhābudhivivardhinī // SvaT_10.850

sarvajñānadharī sā tu sarvajñā devapūjitā
merorvāyavyadigbhāge puraṃ tasyāḥ prakīrtitam // SvaT_10.851

idaṃ tu paramaṃ devyā mayā te parikīrtitam
sārasvataṃ tu bhuvanaṃ kīrtitaṃ paramā tanuḥ // SvaT_10.852

atraiva tvāpyatattve tvaṃ śṛṇu vai bhuvanottamam
amareśaṃ prabhāsaṃ ca puṣkaraṃ naimiṣaṃ tathā // SvaT_10.853

āṣāḍhiṃ ḍiṇḍimuṇḍiṃ ca bhārabhūtiṃ ca lākulam
guhyāṣṭakamiti khyātaṃ jalāvaraṇagaṃ priye // SvaT_10.854

tejastattvamataścordhvaṃ kathayāmi samāsataḥ
agnestu bhuvanaṃ tatra kathayāmi varānane // SvaT_10.855

aśokastavakānāṃ ca sarvato dīptimudvahat
utphullakiṃśukacchāyaṃ japākusumasaṃnibham // SvaT_10.856

bhuvanasyāsya madhye tu uditārkasamaprabham
parimaṇḍalamāgneyaṃ tejomaṇḍalamucyate // SvaT_10.857

tasya madhye tu bhagavāñ śivāgniḥ kāraṇaṃ param
yo 'vatīryāṇḍamadhye tu sthito nityaṃ tridhā tridhā // SvaT_10.858

vaktre tu dakṣiṇe tasya rudrasya paramātmanaḥ
sthito jihvāsvarūpeṇa svayaṃbhūrnīlalohitaḥ // SvaT_10.859

sa eva tu mahādevi kālāgniḥ parameśvaraḥ
tasya rūpaṃ pravakṣyāmi śṛṇuṣvāvahitā priye // SvaT_10.860

raktapadmadalacchāyaḥ padmarāgasamadyutiḥ
raktāmbaradharaḥ śrīmān raktamālyānulepanaḥ // SvaT_10.861

arkabhābhyāṃ kuṇḍalābhyām alaṃkṛtaśubhānanaḥ
mahāhāreṇa dīptena uraḥsthena virājate // SvaT_10.862

kirīṭī kuṇḍalī dīpto devānāmāsyamucyate
sarvavajramaye pīṭhe upaviṣṭaḥ svayaṃ prabhuḥ // SvaT_10.863

dāvāgniriva śailāgre veṇugharṣātsamutthitaḥ
daśakoṭisahasrāṇi āgneyāstu gaṇeśvarāḥ // SvaT_10.864

dakṣiṇāsyādviniṣkrāntāḥ śvasato 'sya svayambhuvaḥ
hitāya sarvalokānāṃ rudrā vai sūryavarcasaḥ // SvaT_10.865

tena te 'gniṃ mahātmāno nityaśaḥ paryupāsate
nāryaśca vividhā divyā divyagītavicakṣaṇāḥ // SvaT_10.866

gaṇā rudrā bhūtagaṇāḥ kiṅkarāśca sahasrasaḥ
sa vai śivāgniḥ paṭhitaḥ sarvahomeśvaraḥ paraḥ // SvaT_10.867

agnikāryavidhāneṣu hūyate tadvidaiḥ sadā
tamagnimaiśvaraṃ yānti kṛtvāgneyīṃ tu dhāraṇām // SvaT_10.868

sa ekadhā sa bahudhā vyāpya sarvaṃ vyavasthitaḥ
sa tejastejasāṃ yoniḥ tasmājjajñe divākaraḥ // SvaT_10.869

bahudhā vyajyate cāsau kalpamanvantarādiṣu
bhinnaśca janmabhedaiśca pañcāśadbhiśca bhūtale // SvaT_10.870

tadevaṃ kīrtitaṃ samyag āgneyaṃ bhuvanaṃ mahat
bhuvanādhipāṃśca bhuvane kathayāmi tvataḥ param // SvaT_10.871

hariścandraṃ ca śrīśailaṃ jalpamāmrātakeśvaram
mahākālaṃ madhyamaṃ ca kedāraṃ bhairavaṃ tathā // SvaT_10.872

atiguhyaṃ samākhyātaṃ pūrveśāntamanukramāt
athordhve vāyvāvaraṇaṃ tatrastho vāyuravyayaḥ // SvaT_10.873

prāṇasya bhuvanaṃ tatra vāyostu varavarṇini
śaṅkhagokṣiradhavalaṃ śaratkundendusaprabham // SvaT_10.874

tasmiṃstu bhuvane divye divyāścaryaśatairyute
madhye tu maṇḍalaṃ divyaṃ śaraccandrasamaprabham // SvaT_10.875

raśmimālākulaṃ divyaṃ dyotayadvai diśodaśa
tasya madhye tu deveśi vāyostu paramā tanuḥ // SvaT_10.876

kirīṭī kuṇḍalī dīpto hārakeyūrabhūṣitaḥ
nānābharaṇacitrāṅgaś citramālyānulepanaḥ // SvaT_10.877

citrāmbaradharaḥ śrīmān mahāhāravibhūṣitaḥ
mārutā nāma vai devāḥ śatakoṭyo mahābalāḥ // SvaT_10.878

upāsate mahātmānaṃ vāyumūrtiṃ mahādyutim
yo vyāpayeccharīrāṇi ekadhā pañcadhā vibhuḥ // SvaT_10.879

saptadhā saptadhā caiva tiryaggo dviguṇo vibhuḥ
svamaṇḍalasya sā divyair vibhātyekā parā tanuḥ // SvaT_10.880

tametamekaṃ daśadhā prāṇātmānaṃ tu yoginaḥ
dhyātvā tyaktvā tu vai prāṇān kṛtvā tasminstu dhāraṇām // SvaT_10.881

taṃ viśanti mahātmāno vāyubhūtāḥ khamūrtayaḥ
iti prāṇasya bhuvanam ākhyātaṃ tava suvrate // SvaT_10.882

bhuvaneśāṃstatra rudrān kathayāmyanupūrvaśaḥ
gayāṃ caiva kurukṣetraṃ nākalaṃ kanakhalaṃ tathā // SvaT_10.883

vimalaṃ cāṭṭahāsaṃ ca māhendra bhīmamaṣṭamam
guhyādguhyataraṃ hy etad veditavyaṃ prayatnataḥ // SvaT_10.884

ākāśe tu yathākāśaṃ śuddhasphaṭikanirmalam
sūkṣmarūpo 'vyayo nityo madhyadeśe vyavasthitaḥ // SvaT_10.885

ākāśadhāraṇāyukto yogī yujyate tatpade
atrākāśe pravakṣyāmi ye rudrāḥ saṃvyavasthitāḥ // SvaT_10.886

vastrāpadaṃ rudrakoṭim avimuktaṃ mahālayam
gokīrṇaṃ bhadrakarṇaṃ ca svarṇākṣaṃ sthāṇumaṣṭamam // SvaT_10.887

pavitrāṣṭakametaddhi samāsena prakīrtitam
asya bāhye ahaṃkāraḥ tatra rudrānnibodha me // SvaT_10.888

chagalāṇḍaṃ duraṇḍaṃ ca mākoṭaṃ maṇḍaleśvaram
kālañjaraṃ śaṅkukarṇaṃ sthūleśvarasthaleśvarau // SvaT_10.889

sthāṇvaṣṭakaṃ samākhyātaṃ pūrvādīśānagocaram
madhyadeśesthito rudras tv ahaṃkāreśvaraḥ prabhuḥ // SvaT_10.890

śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ sphaṭikasaprabham
pañcāṣṭakeṣu ye varṇāḥ samāsātkathitāstava // SvaT_10.891

sitā raktāstathā kṛṣṇā nīlāḥ śyāmā balāhakāḥ
pītāḥ śuklāśca vijñeyāḥ adhastu dhūmravarcasaḥ // SvaT_10.892

śatarudrāḥ samākhyātās trinetrāḥ śūlapāṇayaḥ
candrārdhamaulayaḥ sarve rudrāṇībhiḥ samanvitāḥ // SvaT_10.893

padmākṛtīni jñeyāni citraratnayutāni ca
śatarudrabhuvanāni bhogaiśvaryayutāni ca // SvaT_10.894

pañcāṣṭake purāṇi syuḥ kūrmākārāṇi sarvataḥ
ākāśāvaraṇādūrdhvam ahaṃkārādadhaḥ priye // SvaT_10.895

bhuvanāni pravakṣyāmi śṛṇuṣvaikamanāḥ punaḥ
ādau tu gandhatanmātraṃ vistīrṇaṃ maṇḍalaṃ mahat // SvaT_10.896

sthitaṃ vitānavaddevi yojanānekakoṭayaḥ
śuklaraktasitāpītaharitaṃ sphaṭikaprabham // SvaT_10.897

vitānamiva deveśi sarvataḥ parimaṇḍalam
śarvo hyadhipatistatra eka eva varānane // SvaT_10.898

tasmāttu jāyate pṛthvī śarveśena pracoditā
tasmāttu maṇḍalādūrdhvaṃ rasatanmātramaṇḍalam // SvaT_10.899

haritaṃ marakataśyāmaṃ cāṣapakṣanibhaṃ priye
bhavo hyadhipatistatra eka eva varānane // SvaT_10.900

tasmādāpo viniṣkrāntā bhaveśena pracoditāḥ
tasmāttu maṇḍalādūrdhvaṃ rūpatanmātramaṇḍalam // SvaT_10.901

sphuratsūryāṃśudīptābhaṃ padmarāgasamaprabham
rudraḥ paśupatistatra eka evāvatiṣṭhate // SvaT_10.902

tasmāttejo viniṣkrāntaṃ tadvai paśupatīcchayā
tattejaḥ sarvalokānāṃ vyāpakaṃ parameśvari // SvaT_10.903

tasmāttu maṇḍalādūrdhvaṃ sparśatanmātramaṇḍalam
sandhyāruṇasamacchāyaṃ vāyavyaṃ maṇḍalaṃ priye // SvaT_10.904

vitānākārasadṛśaṃ samantātparimaṇḍalam
tatraiva maṇḍale devi tv īśānaḥ saṃvyavasthitaḥ // SvaT_10.905

tasmādvāyurviniṣkrānta īśecchāpreritaḥ priye
tasmātprāṇādayaḥ pañca vāyostadvyāpakaḥ paraḥ // SvaT_10.906

saptadhā saptadhā so 'pi sa eko bahudhā gataḥ
tasmāttu maṇḍalādūrdhvaṃ śabdatanmātramaṇḍalam // SvaT_10.907

nīlotpaladalaśyāmaṃ svacchodakasamaprabham
vitānasadṛśākāraṃ samantātparimaṇḍalam // SvaT_10.908

bhīmastatrādhipatyena eka evāvatiṣṭhate
tasmānnabho viniṣkrāntaṃ bhīmecchācoditaṃ mahat // SvaT_10.909

vyāpakaṃ sarvalokānāṃ parāparagataṃ priye
tasmāttu maṇḍalādūrdhvaṃ sūryamaṇḍalamucyate // SvaT_10.910

sahasrādityasaṃkāśaṃ dīpyamānaṃ samantataḥ
vitānavadraśmidīptaṃ samantātparimaṇḍalam // SvaT_10.911

rudro hyadhipatistatra tv eka evāvatiṣṭhate
sūryāstasmādviniṣkrāntāḥ kalpe kalpe varānane // SvaT_10.912

tasmāttu maṇḍalādūrdhvaṃ somamaṇḍalamucyate
candrakoṭisahasrāṇāṃ tejasā tulyamaṇḍalam // SvaT_10.913

adhipatistu mahādeva eka evāvatiṣṭhate
tasmāccandrādime candrā mahādevena coditāḥ // SvaT_10.914

asaṃkhyātāḥ sahasrāṇi kalpe kalpee vinirgatāḥ
tasmāttu maṇḍalādūrdhvaṃ vedamaṇḍalamucyate // SvaT_10.915

candrakoṭisamacchāyaṃ samantātparimaṇḍalam
vitānavatsthitaṃ divyam ugreśasamadhiṣṭhitam // SvaT_10.916

saṃruddhaṃ vāmayā tattu tasmādvai nirgatāni tu
yajamānasahasrāṇi kalpe kalpe sthitāni hi // SvaT_10.917

brahmaṇastapasogreṇa ugreśena pracoditāt
vedayajñāśca vividhā brahmaṇo 'nantavartmanaḥ // SvaT_10.918

tasmādete pravartante yajñā yajñaphalāni ca
tapodānādibhiḥ sārdhaṃ vāmaśaktyā niyantritāḥ // SvaT_10.919

ityeṣṭau tanavastvetāḥ parā vai saṃprakīrtitāḥ
aparā brahmaṇo 'ṇḍaṃ vai vyāpya sarvaṃ vyavasthitāḥ // SvaT_10.920

ebhyaḥ parataraṃ cāpi maṇḍalaṃ karaṇātmakam
śuklaraktāsitaṃ pītaṃ haritaṃ cāpi varṇataḥ // SvaT_10.921

pañcādhipāstu tiṣṭhanti maṇḍale karaṇātmake
karmadevāḥ pravartante tasmādvai sarvadehinām // SvaT_10.922

vākpāṇipādapāyuśca upasthaśceti pañcamaḥ
ebhyaḥ prakāśakaṃ nāma parataḥ sūryasaṃnibham // SvaT_10.923

tasmādvai saṃpravartante pañca buddhīndriyāṇi tu
śrotraṃ tvakcakṣuṣī jihvā nāsikā ca yathākramam // SvaT_10.924

viṣayālocanaṃ vṛttiḥ tejomaṇḍalasaṃsthitāḥ
svākyādhipatayo nityaṃ teṣveva praticodakāḥ // SvaT_10.925

ebhyaḥ parataraṃ cāsti candramaṇḍalasannibham
vistārātpariṇāhācca sarvato raśmimaṇḍalam // SvaT_10.926

tasmādvai saṃpravartante pañcārthāḥ sarvadehinām
śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ // SvaT_10.927

ebhyaḥ parataraṃ cāpi saumyaṃ somasya maṇḍalam
tasmānmano viniṣkrāntaṃ raśmibhirdarśapañcabhiḥ // SvaT_10.928

cittaṃ ceto manaśceti śabdādyakṣapravartakam
tasyādhipo mahātejāś candramāḥ saumyatejasā // SvaT_10.929

tasmāttu maṇḍalādūrdhvaṃ parato maṇḍalaṃ mahat
japākusumasaṃkāśam aruṇādityasaṃnibham // SvaT_10.930

pūrvavacca pramāṇenna samantātparimaṇḍalam
tasmāttu maṇḍalāddevi sandhyāruṇasamadyutiḥ // SvaT_10.931

sadhūmo 'gnirivāsau vai ahaṃkāraḥ pravartate
antaḥkaraṇamātmasthaṃ yenedaṃ raṃjitaṃ jagat // SvaT_10.932

mattadvipa ivāndhastu dāvāgnirupasarpati
tasyādhidevo rudro vai yenāyaṃ preryate sadā // SvaT_10.933

chagalāṇḍādayo devi pūrvaṃ te kathitā mayā
ahaṃkārādathordhvaṃ tu buddhyāvaraṇamucyate // SvaT_10.934

sūryakoṭisahasrāṇāṃ tejasā tulyavarcasam
aṣṭānāṃ devayonīnām atraiva bhuvanaṃ śṛṇu // SvaT_10.935

kakubhaṃ nāma bhuvanaṃ sandhyāruṇasamaprabham
mānasībhistu tatstrībhir muditābhiḥ samākulam // SvaT_10.936

sthitāstatra piśācāstu sandhyāruṇasamaprābhāḥ
daśakoṭisahasrāṇi teṣāṃ tatra nivāsinām // SvaT_10.937

svanando nāma vikrāntaḥ piśāceṣvīśvaro mahān
sandhyāruṇasamacchāyo bandhūkakusumākṛtiḥ // SvaT_10.938

kuṇḍalābharaṇopeto hārakeyūrabhūṣitaḥ
kirīṭī cāṅgadī maulī hemacīnāmbaraḥ śubhaḥ // SvaT_10.939

parivṛto bhūtagaṇaiḥ prabhūtaiḥ pārśvagaistathā
nānārūpadharairdivyair divyābharaṇabhūṣitaiḥ // SvaT_10.940

divyamālyānulepaistu divyaiśvaryasamanvitaiḥ
parivṛto mahātejā gaṇairiva mahāgaṇaḥ // SvaT_10.941

ataḥ paraṃ pravakṣyāmi rākṣāsaṃ bhuvanaṃ mahat
kokilākaṇṭhasadṛśaṃ nīlajīmutasaṃnibham // SvaT_10.942

tasmistu bhuvane divye divyaiśvaryasamanvite
karālo rākṣaseśo vai jātyañjananibho mahān // SvaT_10.943

kiriṭī kuṇḍalī dīptaḥ śobhate tu mahādyutiḥ
jātyañjananibhaḥ śrīmān dāvāgniriva parvate // SvaT_10.944

daśakoṭisahasrāṇi muditā nāma rākṣasāḥ
bhṛṅgajīmūtavarṇābhā vasantyatra mahāprabhāḥ // SvaT_10.945

ataḥ paraṃ pravakṣyāmi yākṣaṃ vai bhuvanaṃ mahat
jāmbūnadamayaṃ sarvaṃ divyaratnasamujjvalam // SvaT_10.946

bhogaiśvaryasamutpannaṃ samantātparimaṇḍalam
tasmiṃstu bhuvane bhadre subhadro nāma yakṣarāṭ // SvaT_10.947

taptakāñcanavarṇābho makuṭādivibhūṣitaḥ
śatakoṭisahasraistu yakṣairamitavikramaiḥ // SvaT_10.948

tairvṛto bhrājate sarvaiḥ śarvaḥ sarvagaṇairiva
ata ūrdhvaṃ pravakṣyāmi gāndharvaṃ bhuvanaṃ mahat // SvaT_10.949

pītakauśītakīprakhyaṃ campakaistu samacchavi
tasmiṃstu bhuvane divye surūpo nāma vai priye // SvaT_10.950

gandharvadevādhipati gandhamādanasannibhaḥ
taptajāmbūnadanibhas taruṇādityasaprabhaḥ // SvaT_10.951

divyagandhānuliptāṅgo divyābharaṇabhūṣitaḥ
daśakoṭisahasraistu gandharvaiḥ parivāritaḥ // SvaT_10.952

manaḥ śilābhaṅganibhair haritālanibhaistathā
svakāntā nāma gandharvāś citramālyānulepanāḥ // SvaT_10.953

citrāmbaradharāḥ sarve citrābharaṇabhūṣitāḥ
tasmātparataraṃ vakṣye sthānam aindraṃ ca pārvati // SvaT_10.954

bṛhadbhogamiti khyātaṃ tadūrdhvaṃ sarvakāmadam
śaṅkhagokṣīradhavalaṃ śaratkundendusannibham // SvaT_10.955

tasmiṃstu bhuvane divye divyāścaryaśatairyute
vibhūtirnāma bhagavān mahendro bhuvaneśvaraḥ // SvaT_10.956

candramaṇḍalasaṅkāśo muktāhāravibhūṣitaḥ
śuklāmbaradharaḥ śrīmāñc chuklamālyānulepanaḥ // SvaT_10.957

jvalatkirīṭo dīptābhyāṃ kuṇḍalābhyāmalaṃkṛtaḥ
hārakeyūravāñchvetaḥ śvetoṣṇīṣavibhūṣitaḥ // SvaT_10.958

bhūtijā nāma vai devā vibhūtyā parayā yutāḥ
kirīṭinaḥ kuṇḍalino divyamālyavibhūṣitāḥ // SvaT_10.959

daśakoṭisahasrāṇi devāścendrāḥ prakīrtitāḥ
tairāvṛto mahātejā nakṣatrairiva candramāḥ // SvaT_10.960

manojaṃ nāma bhuvanaṃ śaraccandranibhaṃ śubham
śuklābhrakanibhaṃ dīptaṃ muktāhārasuvarcasam // SvaT_10.961

amṛto nāma vai tatra candramāḥ paramaḥ sthitaḥ
śuddhasphaṭikasaṃkāśaḥ śrīmāñcchuklāmbarodvahaḥ // SvaT_10.962

kuṇḍalairdīptisaṃkāśair bhūṣitastu virājate
divyagandhānuliptāṅgo divyābharaṇabhūṣitaḥ // SvaT_10.963

tatra vai raśmayo nāmnā raśmivyūhasamaprabhāḥ
divyāḥ saumyāstu te jñeyāḥ somatejaḥ samudbhavāḥ // SvaT_10.964

daśakoṭisahasrāṇi teṣāṃ vai saumyatejasām
ata ūrdhvaṃ tu deveśi prājeśāṃ bhuvanaṃ mahat // SvaT_10.965

tasmiṃstu bhuvane divye prajeśastvamitadyutiḥ
viśvarūpo viśvavarṇo viśvālaṃkārabhūṣitaḥ // SvaT_10.966

viśvarūpaparairdevair viśvātmā parivāritaḥ
daśakoṭisahasrāṇi viśvānāṃ bhūritejasām // SvaT_10.967

parivārya mahātmānaṃ śobhane paryupāsate
brāhmaṃ caivamato jñeyaṃ śaṅkhagokṣīrasannibham // SvaT_10.968

pitāmaho yatra devaḥ śuklapadmasthasaumyadṛk
śuklāmbaradharaḥ śrīmāñ chuklamālyānulepanaḥ // SvaT_10.969

śuklayajñopavītī ca mahāhāravibhūṣitaḥ
daśakoṭisahasraistu candrabimbasamaprabhaiḥ // SvaT_10.970

brāhmairdevaiḥ parivṛtaḥ śāradābhrairivāṃśumān
paiśācaṃ rākṣāsaṃ yākṣaṃ gāndharvaṃ tvaindrameva ca // SvaT_10.971

saumyaṃ tathaiva prājeśaṃ brāhmaṃ vai bhuvanaṃ priye
etāni surayonīnāṃ sthānānyeva purāṇi tu // SvaT_10.972

avatīryātmajanmānaṃ dhyāyantaḥ saṃbhavanti hi
parameśaniyogācca codyamānāśca māyayā // SvaT_10.973

niyamitā niyatyā ca brahmaṇo vyaktajanmanaḥ
vyajyante te ca sargādau nāmarūpairanekadhā // SvaT_10.974

aṃśenaiva varārohe na tyajanti niketanam
puryaṣṭakendriyaiḥ sārdham ātmā mantrairviśodhayet // SvaT_10.975

pañcāṣṭakaṃ mūrtayo 'ṣṭau buddhitattvamanukramāt
viśodhyaivaṃ prayatnena krodhāṣṭakamataḥ param // SvaT_10.976

saṃvartastvekavīraśca kṛtānto jananāśakaḥ
mṛtyuhantā ca raktākṣo mahākrodhaśca durjayaḥ // SvaT_10.977

nīlotpaladalābhāni teṣāṃ vai bhuvanāni tu
ekaikasya parīvāraḥ koṭirdaśasahasrakam // SvaT_10.978

krodheśvarāṣṭakādūrdhvaṃ sthitaṃ tejoṣṭakaṃ mahat
balādhyakṣo gaṇādhyakṣas tridaśastripurāntakaḥ // SvaT_10.979

sarvarūpaśca śāntaśca nimeṣonmeṣa eva ca
sahasraiḥ pañcadaśabhiḥ parivāro 'bhidhīyate // SvaT_10.780

agnirudrāḥ smṛtā hyate tejasā kṛṣṇavarṇakāḥ
kūrmākārāṇi citrāṇi teṣāṃ vai bhuvanāni tu // SvaT_10.981

ata ūrdhvaṃ samākhyātaṃ yogāṣṭakamanuttamam
akṛtaṃ ca kṛtaṃ caiva raibhavaṃ brāhmameva ca // SvaT_10.982

vaiṣṇavaṃ tvatha kaumāram aumaṃ śraikaṇṭhameva ca
krīḍanti yoginastatra bhuvanaiḥ sphaṭikaprabhaiḥ // SvaT_10.983

tataḥ sākṣādbhagavatī jaganmātā vyavasthitā
umā tvameyā viśvasya viśvayoniḥ svayambhavā // SvaT_10.984

taptajāmbūnadanibhā hy udayādityasaprabhā
mahāpīṭhe maṇimaye siṃhāṣṭakayute śubhe // SvaT_10.985

śatayojanavistīrṇe divyasragdhāmalālite
divyakuṇḍalinī devī mahāhāravibhūṣitā // SvaT_10.986

vijayāgre mahābhāgā śrīrivottamarūpiṇī
jayā ca padmagarbhābhā sarvālaṃkārabhūṣitā // SvaT_10.987

nandā ca padmapatrākṣī hārakeyūrabhūṣitā
sarvābharaṇacitrāṅgī sunandā ca manoharā // SvaT_10.988

parivārya pratīhāryaḥ sarvataḥ samupasthitāḥ
triṃśatkoṭisahasrāṇi triṃśatkoṭiśatāni ca // SvaT_10.989

mānasyo divyanāryastās tāṃ sadā paryupāsate
vimānakoṭirekā ca rudrāṇāṃ bhūritejasām // SvaT_10.990

aumā iti samākhyātāḥ vaimānā iti te 'nyathā
upāsate tu tāṃ devīṃ mātaraṃ tanayā iva // SvaT_10.991

sāvatīryāṇḍamadhye tu mayā sārdhaṃ varānane
anugrahārthaṃ lokānāṃ prādurbhūtā sanātanī // SvaT_10.992

kalpe pūrve jaganmātā jagadyonirdvitīyake
tṛtīye śāmbhavī nāma caturthe viśvarūpiṇī // SvaT_10.993

pañcame nandinī nāma ṣaṣṭhe caiva gaṇāmbikā
vibhūtiḥ saptame kalpe subhūtiścāṣṭame tathā // SvaT_10.994

ānandā navame kalpe daśame vāmalocanā
ekādaśe varārohā dvādaśe ca sumaṅgalā // SvaT_10.995

kalpe trayodaśe devi mahātanurudāhṛtā
kalpe caturdaśe caiva anantā nāma kīrtitā // SvaT_10.996

bhūtamātā pañcadaśe ṣoḍaśe cottamā smṛtā
sahasradhārā saptadaśe satī cāṣṭadaśe purā // SvaT_10.997

cākṣuṣasya manoḥ kalpe dakṣasya duhitā śubhā
avamānācca dakṣasya svāṃ tanuṃ tvajahāḥ purā // SvaT_10.998

amāṃ kalāṃ tu candrasya punarāpūrya saṃsthitā
punarhimavatārādhya duhitā tvātmanaḥ kṛtā // SvaT_10.999

tvaṃ devi sādbhutaṃ taptvā tapaḥ paramaduścaram
māṃ bhartāraṃ punaḥ prāpya jātāsyaṅgaruhā priye // SvaT_10.1000

kailāsanilayaścāhaṃ tvayā sārdhaṃ varānane
tvaṃ tanurvāmabhāgasya matto naiva viyujyase // SvaT_10.1001

dakṣādhvare punarjātā bhadrakālīti nāmataḥ
ekānaṃśāparā mūrtiḥ satīśānādviniḥsṛtā // SvaT_10.1002

idaṃ caturyugaṃ prāpya dvāpare viṣṇunā saha
mahiṣasya vadhārthāya utpannā kṛṣṇapiṅgalā // SvaT_10.1003

kātyāyanīti durgeti vividhairnāmaparyayaiḥ
manuṣyāṇāṃ tu bhaktānāṃ varadā bhaktavatsalā // SvaT_10.1004

pūrvamavāvatīrṇāsi vindhyaparvatamūrdhani
ata ūrdhvaṃ pravakṣyāmi bhuvanaṃ varavarṇini // SvaT_10.1005

sucārviti tu vikhyātaṃ sahasrādityakāntimat
kailāsaśikharākāraṃ śuddhasphaṭikasaprabham // SvaT_10.1006

mahāvimānakoṭībhir āvṛtaṃ cakravartinām
tasmiṃstu bhuvane divye sūryakoṭisamadyutiḥ // SvaT_10.1007

sahasrabāhucaraṇaḥ sahasravadanekṣaṇaḥ
umāpatirjagannāthaḥ sarvānugrahakṛdvaraḥ // SvaT_10.1008

bhogasthānaṃ samastaṃ vai tatrasthaṃ vāmabhāgataḥ
śatayojanavistīrṇe nānāratnavibhūṣite // SvaT_10.1009

divyāstaraṇasaṃchanne ādityaśatasannibhe
āsane parame divye ratnapadmavicitrite // SvaT_10.1010

upaviṣṭo mahātejā vṛṣabhairaṣṭabhirvṛtaḥ
hemacīnāmbaradharo hārakeyūrabhūṣitaḥ // SvaT_10.1011

dhārayansupradīpte ca sūryamaṇḍalasannibhe
sphuranmayūkhasaṃghāte kuṇḍale raśmisaṃkule // SvaT_10.1012

dhārayanmakuṭaṃ mūrdhni divyaratnavicitritam
dedīpyamānamatyugraṃ kailāsaśikharopamam // SvaT_10.1013

pralambo 'sya mahāhāraḥ prabhavadraśmisaṃkulaḥ
gāṅgo himavataḥ śṛṅgāt patito nirjharo yathā // SvaT_10.1014

triṃśatkoṭisahasraistu triṃśatkoṭiśataistathā
śūlibhirjaṭibhistryakṣair divyābharaṇabhūṣitaiḥ // SvaT_10.1015

nānārūpadharair rudrair vṛto bhūtagaṇaistathā
divyābhirmānasībhiśca nārībhiḥ parivāritaḥ // SvaT_10.1016

vimānaśatakoṭībhir āvṛtaḥ sarva eva tu
mātaraḥ sapta rūpiṇyo nānālaṃkārabhūṣitāḥ // SvaT_10.1017

parivārya mahātmānaṃ samantātparyavasthitāḥ
brāhmī kamalapatrābhā divyābharaṇabhūṣitā // SvaT_10.1018

āgneyyāṃ diśi deveśi sthitā vai śrīrivāparā
śaṅkhagokṣīrasaṃkāśā tv aiśānyāṃ tu varānane // SvaT_10.1019

māheśvarī mahātejās tiṣṭhate surapūjitā
kaumārī padmagarbhābhā hārakeyūrabhūṣitā // SvaT_10.1020

diśyuttarasyāṃ deveśi kāminīparyupāsitā
snigdhanīlotpalanibhā hārakuṇḍalamaṇḍaitā // SvaT_10.1021

dakṣiṇasyāṃ diśi tu sā upāste parameśvaram
vaiṣṇavīti ca vikhyātā śivena paramātmanā // SvaT_10.1022

nīlajīmūtasaṃkāśā sarvābharaṇabhūṣitā
vāruṇyāṃ diśi deveśi vārāhī paryupasthitā // SvaT_10.1023

śaṅkhakundendudhavalā hārakuṇḍalamaṇḍitā
aindryāṃ diśi ca sā devī indrāṇī paryupasthitā // SvaT_10.1024

karālavadanā dīptā sarvābharaṇabhūṣitā
nairṛtyāṃ diśi cāmuṇḍā upāste parameśvaram // SvaT_10.1025

na tyajanti hi tā devaṃ sarvabhāvasamanvitam
aṃśena mānuṣaṃ lokaṃ brahmaṇā cāvatāritāḥ // SvaT_10.1026

asurāṇāṃ vadhārthāya manuṣyāṇāṃ hitāya ca
tapastaptvā mahāghoraṃ brahmaṇā lokadhāriṇā // SvaT_10.1027

ruroścaiva vadhārthāya mayāpi tvavatāritāḥ
svacchandāstu parāścānyāḥ paravyomni vyavasthitāḥ // SvaT_10.1028

svacchandaṃ paryupāsīnāḥ parāparavibhāgataḥ
umaiva saptadhā bhūtvā nāmarūpaviparyayaiḥ // SvaT_10.1029

evaṃ sa bhagavāndevo mātṛbhiḥ parivāritaḥ
āste paramayā lakṣmyā tatrastho dyotayañjagat // SvaT_10.1030

asyopari tathā cāṣṭau mūrtayastasya dhīmataḥ
śarvo bhavaśca bhagavān rudraḥ paśupatistathā // SvaT_10.1031

īśānaścaiva bhīmaśca mahādevogra eva ca
etābhiḥ kurute śarvo mūrtibhiḥ sṛṣṭimuttamām // SvaT_10.1032

bhūmirāpo 'nalo vāyur ākāśaṃ sūrya eva ca
somaśca yajamānaścety aṣṭau sṛṣṭiriyaṃ smṛtā // SvaT_10.1033

sarvātmanā tu te tasminn anyatraikāṃśataḥ sthitāḥ
evamasminsthito devo brahmalokordhvatastathā // SvaT_10.1034

merośca mūrdhanīśāno yogāṣṭakamatheṣyate
śrīkaṇṭha iti nāmnā ca kailāsanilayastathā // SvaT_10.1035

śarvādyābhiśca tanubhir aṣṭābhirvyāpya tiṣṭhati
ye tu māheśvaraṃ yogaṃ saguṇaṃ paryupāsate // SvaT_10.1036

bhaktyā ca brahmacaryeṇa satyena ca damena ca
dṛṣṭvā dehasthamātmānaṃ te 'tra yānti manīṣiṇaḥ // SvaT_10.1037

dṛṣṭvā ca maṇḍalaṃ tasya bhaktyā ca parayā bhṛśam
muktadvaitā yatātmānas tatra yānti manīṣiṇaḥ // SvaT_10.1038

teṣāṃ caivopariṣṭāttu suśivā dvādaśa sthitāḥ
vāmo bhīmastatheśaśca śivaḥ śarvastathaiva ca // SvaT_10.1039

vidyānāmadhipaścaiva ekavīraḥ pracaṇḍadhṛt
īśānaścāpyumābhartā ajeśo 'nanta eva ca // SvaT_10.1040

tathā ekaśivaścāpi suśivā dvādaśa smṛtāḥ
sarve kuṅkumasaṃkāśāḥ sūryakoṭisamaprabhāḥ // SvaT_10.1041

bhuvaneṣu vicitreṣu śaṅkhākāreṣu saṃsthitāḥ
ata ūrdhvaṃ vīrabhadro maṇḍalādhipatiḥ prabhuḥ // SvaT_10.1042

tatsāyujyamanuprāpya tenaiva saha modate
ata ūrdhvaṃ mahādevi mahādevāṣṭakaṃ viduḥ // SvaT_10.1043

mahādevo mahātejā vāmadevabhavodbhavau
ekapiṅgekṣaṇeśānau bhuvaneśapuraḥsarāḥ // SvaT_10.1044

aṅguṣṭhamātrasahitā mahādevāṣṭake śivāḥ
māyāñjanavinirmuktāḥ parameśānasaṃmatāḥ // SvaT_10.1045

buddhitattve samāsane bhuvaneśā mayoditāḥ
athordhvaṃ guṇatattvaṃ tu tasmiṃścaiva vyavasthitam // SvaT_10.1046

gurupaṅktitrayaṃ divyaṃ guṇairantaritaṃ sthitam
prathamā tamasaḥ paṅktir upariṣṭādvyavasthitā // SvaT_10.1047

teṣāṃ nāmāni kathyante yathāvadanupūrvaśaḥ
śivaḥ prabhurvāmadevaś caṇḍaścaiva pratāpavān // SvaT_10.1048

prahlādaścottamo bhīmaḥ karālaḥ piṅgalastathā
mahendro dinakṛccaiva pratodo dakṣa eva ca // SvaT_10.1049

kalevaraśca vikhyātas tathā caiva kaṭaṅkaṭaḥ
ambuhartā ca nārīśaḥ śveta ṛgveda eva ca // SvaT_10.1050

yajurvedaḥ sāmavedas tv atharvā suśivastathā
virūpākṣastathā jyeṣṭho vipro nārāyaṇastathā // SvaT_10.1051

gaṇḍo naro yamo mālī gahaneśaśca pīḍanaḥ
prathamā paṅktiruddiṣṭā rudrairdvātriṃśatā smṛtā // SvaT_10.1052

rajasaścopariṣṭāttu dvitīyā paṅktirucyate
śuklo dāsaḥ sudāsaśca lokākṣaḥ sūrya eva ca // SvaT_10.1053

suhotra ekapādaśca gṛhaścaiva śiveśvaraḥ
gautamaścaiva yogīśo dadhibāhustathāparaḥ // SvaT_10.1054

ṛṣabhaścaiva gokarṇo devaścaiva maheśvaraḥ
guhyeśānaḥ śikhaṇḍī ca jaṭī mālī tathograkaḥ // SvaT_10.1055

bhṛguḥ śikhi tathā śūlī sugatiśca supālanaḥ
aṭṭahāso dārukaśca lāṅgaliścātidaṇḍakaḥ // SvaT_10.1056

bhavanaśca tathā bhavyo lakuleśastathaiva ca
triṃśadrudrāḥ samākhyātā dvitīyā paṅktiruttamā // SvaT_10.1057

sattvasya copariṣṭāttu tṛtīyā paṅktirucyate
devo 'ruṇo dīrghabāhur atibhūtiśca sthāṇukaḥ // SvaT_10.1058

sadyojātastathā jhiṇṭhi ṣaṇmukhaścaturānanaḥ
cakrapāṇiśca kūrmākhyas tv ardhanārīśvarastathā // SvaT_10.1059

kapālī bhūrbhuvaścaiva vaṣaṭkārastathaiva ca
vauṣaṭkārastathā svāhā svadhā ca parikīrtitaḥ // SvaT_10.1060

saṃvartakaśca bhasmeśaḥ kāmanāśana eva ca
ekaviṃśatirudrāstu paṅktireṣā tṛtīyakā // SvaT_10.1061

jñānayogabalopetāḥ krīḍante daiśikottamāḥ
saṃsārapāśanirmuktāḥ mahāmohavivarjitāḥ // SvaT_10.1062

trinetrā guravaḥ sarve śuddhasphaṭikanirmalāḥ
sarvajñāḥ sarvagāścaiva lokānugrahakārakāḥ // SvaT_10.1063

gajākārāṇi divyāni sarveṣāṃ bhuvanāni tu
buddheḥ prakṛtiparyante ye rudrāstānnibodha me // SvaT_10.1064

śatadvayaṃ saptakaṃ ca bhuvanānāṃ varānane
antarbhūtāḥ sthitāścānye ye te noktā varānane // SvaT_10.1065

guṇānāmupariṣṭāttu pradhānaṃ parikīrtitam
tatra ye saṃsthitā rudrāḥ kathayāmi samāsataḥ // SvaT_10.1066

krodheśvaraśca saṃvarto jyotiḥ piṅgalakrūradṛk
pañcāntakaikavīrau ca śikhedasahiteśvarāḥ // SvaT_10.1067

tattve tu prākṛte rudra mahāvīryāḥ prakīrtitāḥ
guṇānāṃ yā parākāṣṭhā tatpradhānamihocyate // SvaT_10.1068

ataḥ puruṣatattve tu bhuvanāni nibodha me
ambā ca salilā oghā vṛṣṭiḥ sārdhaṃ ca tārayā // SvaT_10.1069

sutārā ca sunetrā ca kumārī ca tataḥ param
uttamāmbhasikā caiva tuṣṭayo nava kīrtitāḥ // SvaT_10.1070

tārā caiva sutārā ca tārayantī pramodikā
pramoditā modamānā ramyakā ca tataḥ param // SvaT_10.1071

sadāpramudikā caiva siddhyaṣṭakamudāhṛtam
aṇimā laghimā caiva mahimā prāptireva ca // SvaT_10.1072

prākāmyaṃ ca tatheśitvaṃ vaśitvaṃ yadudāhṛtam
yatrakāmāvasāyitvam aṇimādyaṣṭakaṃ smṛtam // SvaT_10.1073

athordhvaṃ guruśiṣyāṇāṃ paṅktitrayamataḥ śṛṇu
maskarī pūraṇaḥ kṛtsnaḥ kapilaḥ kāśa evaca // SvaT_10.1074

sanatkumāragautamav asiṣṭhādyāṃśakāstathā
kaśyapo nāsiketuśca gālavo bhautikastathā // SvaT_10.1075

śākalyaśca samākhyāto durvāsāḥ paramas tv ṛṣiḥ
vālmīkiśca guruśreṣṭhaḥ saparāśaragālavaḥ // SvaT_10.1076

pippalādāśca saumitrir vāyuputro bhadantakaḥ
maskaryādibhadantāntā dṛṣṭādṛṣṭasya vādinaḥ // SvaT_10.1077

dvāviṃśatirguruvarāḥ prathamā paṅktiriṣyate
jahnuśca tṛṇabinduśca munistārkṣyastathaiva ca // SvaT_10.1078

dhyānāśrayo 'tha dīrghaśca hotā jāgara eva ca
agastyo vasubhaumaśca upādhyāyaśca kīrtitaḥ // SvaT_10.1079

śukro bhṛgvagirā rāmo jamadagnisuto 'dhvagaḥ
sthūlaśirā bālakhilyo manuśceti prakīrtitaḥ // SvaT_10.1080

vajrātreyo viśuddhaśca śivaścārurathānugaḥ
jahnvādicāruparyantā dvitīyā paṅktiriṣyate // SvaT_10.1081

haro jhiṇṭhī pratodaśca amareśaścaturthakaḥ
kṛṣṇapiṅgeśarudraśca indrajidvṛṣakaḥ śivaḥ // SvaT_10.1082

yamaḥ krūraśca vikhyāto gaṅgādhara umāpatiḥ
bhūteśvaraḥ kapālīśaḥ śaṅkaraśca tathaiva ca // SvaT_10.1083

ardhanārīśvaraścaiva piṅgalaśca tathāparaḥ
mahākālaśca saṃvarto maṇḍalī tvekavīrakaḥ // SvaT_10.1084

tathā cānyaśca vikhyāto bhārabhūteśvaro dhruvaḥ
jahnvādicāruparyantā ṛṣayaḥ pañcaviṃśatiḥ // SvaT_10.1085

harādayo dhruvāntāśca guravo viṃśatiḥ smṛtāḥ
paṅktitrayaṃ samākhyātam ṛṣīṇāṃ guruśiṣyayoḥ // SvaT_10.1086

nāḍīvidyāṣṭakaṃ devi kathayāmi tvataḥ param
iḍā ca candriṇī gaurī śāntiḥ śāntikarī tathā // SvaT_10.1087

mālā ca mālinī caiva svāhā caiva svadhā tathā
athopariṣṭāddeveśi vigrahāṣṭakamucyate // SvaT_10.1088

kāryaṃ ca karaṇaṃ caiva sukhaduḥkhakaraṃ tathā
jñānaṃ sādhyaṃ ca vikhyātaṃ sādhanaṃ kāraṇaṃ tathā // SvaT_10.1089

dehapāśānato vakṣye dharmaṃ ca daśadhoditam
ahiṃsā satyamasteyaṃ brahmacaryamakalkatā // SvaT_10.1090

akrodho guruśuśrūṣā śaucaṃ santoṣa ārjavam
evaṃ daśavidho dharmo yenokto dharmakṛnnaraḥ // SvaT_10.1091

vikārānṣoḍaśākhyāsye parabhāvena saṃsthitān
raso gandhaśca rūpaṃ ca sparśaḥ śabdastathaivaca // SvaT_10.1092

tanmātrapañcakaṃ khyātam indriyāṇi nibodha me
vākpāṇipādaṃ pāyuśca upasthaḥ karmasaṃjñakam // SvaT_10.1093

śrotraṃ tvakcakṣuṣī jihvā nāsikā pañcamī smṛtā
buddhīndriyāṇi deveśi manaḥ ṣoḍaśakaṃ smṛtam // SvaT_10.1094

dehapāśāḥ samākhyātāḥ atobuddhiguṇānviduḥ
dharmojñānaṃ ca vairāgyam aiśvaryaṃ ca tataḥ param // SvaT_10.1095

adharmaśca tathājñānam avairāgyamanīśitā
ahaṃkāraṃ ca trividhaṃ pravakṣyāmyanupūrvaśaḥ // SvaT_10.1096

vaikārikaṃ taijasaṃ ca bhūtādiṃ ca yathākramam
dīkṣākāle yathā śuddhis tathā caiṣāṃ nibodha me // SvaT_10.1097

tamo rajastathā sattvaṃ śodhayedanupūrvaśaḥ
śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ // SvaT_10.1098

viṣayāśca samākhyātāḥ śodhanīyāḥ prayatnataḥ
kāmaḥ krodhaśca lobhaśca mohaḥ paiśunyameva ca // SvaT_10.1099

janmamṛtyujarāvyādhikṣuttṛṭtṛṣṇāstathaiva ca
viṣādaśca bhayaṃ caiva mado harṣaṇameva ca // SvaT_10.1100

rāgo dveṣaśca vaicittyaṃ kupitānṛtadrohitā
māyā mātsaryadharmaśca adharmaścāsvatantratā // SvaT_10.1101

āgantukāśca bodhavyāḥ gaṇapāśānnibodha me
devī nandimahākālau gaṇeśo vṛṣabhastathā // SvaT_10.1102

bhṛṅgī caṇḍīśvaraścaiva kārtikeyo 'ṣṭamaḥ smṛtaḥ
anantastritanuḥ sūkṣmaḥ śrīkaṇṭhaśca śivottamaḥ // SvaT_10.1103

śikhaṇḍī caikanetraśca ekarudrastathāparaḥ
vidyeśvarātmakānpāśān dīkṣākāle viśodhayet // SvaT_10.1104

uktānuktāśca ye cātra anyatantroktalakṣaṇāḥ
pauruṣeye tu śodhyāste tato mucyeta pudgalaḥ // SvaT_10.1105

athordhve niyatirjñeyā tasyāṃ rudrānnibodha me
vāmadevastathā śarvas tathā caiva bhavodbhavau // SvaT_10.1106

vajradehaḥ prabhuścaiva dhātā ca kramavikramau
suprabhedaśca daśamo niyatyāṃ śaṅkarāḥ smṛtāḥ // SvaT_10.1107

yattaddhṛdi sthitaṃ padmam ātmā tatra vyavasthitaḥ
niyatidalamahaṅkāra kesaraṃ buddhikarṇikam // SvaT_10.1108

kālatattve śivā jñeyā kathayāmi samāsataḥ
śuddho buddhaḥ prabuddhaśca praśāntaḥ paramākṣaraḥ // SvaT_10.1109

śivaśca suśivaścaiva dhruvaścākṣaraśambhurāṭ
daśaite tu śivā jñeyāḥ kālatattve varānane // SvaT_10.1110

hemābhāḥ śaṅkarāḥ proktāḥ śivaḥ sphaṭikasannibhāḥ
ekaikasya vinirdiṣṭā parivāro yaśasvini // SvaT_10.1111

koṭirekā tathānyāni sahasrāṇi tu ṣoḍaśa
kūrmākārāṇi sarveṣāṃ proktāni bhuvanāni tu // SvaT_10.1112

ata ūrdhvaṃ hariharau rāgatattve nibodha me
suhṛṣṭaḥ suprahṛṣṭaśca surūpo rūpavardhanaḥ // SvaT_10.1113

manonmano mahādhīraḥ vīreśāḥ parikīrtitāḥ
rāgatattve pravakṣyāmi ye 'nye rudrā vyavasthitāḥ // SvaT_10.1114

kalyāṇaḥ piṅgalo babhrur vīraśca prabbhavastathā
medhātithiścchandakaśca dāhakaḥ śāstrakāriṇaḥ // SvaT_10.1115

pañcaśiṣyāstathācāryā daśaite saṃvyavasthitāḥ
vidyātattvamataścordhvaṃ tasminvai bhuvanaṃ śṛṇu // SvaT_10.1116

vāmo jyeṣṭhaśca raudraśca kalo vikaraṇastathā
balavikaraṇaścaiva balapramathanastathā // SvaT_10.1117

sarvabhūtadamanaśca tathā caiva manonmanaḥ
kalātattve mahādevi mahādevatrayaṃ sthitam // SvaT_10.1118

mahādevo mahātejā mahājyotiḥ pratāpavān
kalātattvaṃ samākhyātaṃ samāsena varānane // SvaT_10.1119

ete rudrā mahādevi trinetrāścandraśekharāḥ
rudrakoṭisahasraistu samantātparivāritāḥ // SvaT_10.1120

śuddhasphaṭikasaṅkāśāḥ yogaiśvaryabalānvitāḥ
rāge raktāstu vijñeyā jñānayogabalotkaṭāḥ // SvaT_10.1121

chatrākārāstu teṣāṃ vai gṛhā ratnavicitritāḥ
upariṣṭādbhavenmāyā kathayāmi samāsataḥ // SvaT_10.1122

vyāpya yā vai tvadhodhvānaṃ vaiśvarūpyeṇa saṃsthitā
tatra rudrā mahābhāgā dvādaśaiva mahābalāḥ // SvaT_10.1123

gahanaśca asādhyaśca tathā hariharaḥ prabhuḥ
daśeśānaśca deveśi trigalo gopatistathā // SvaT_10.1124

adhaḥpuṭe tu vijñeyā māyātattve varānane
kṣemeśo brahmaṇaḥ svāmī vidyeśānastathaiva ca // SvaT_10.1125

vidyeśaśca śaivaścaiva anantaḥ ṣaṣṭha ucyate
ūrdhvamāyāpuṭasthāstu rudrā ete prakīrtitāḥ // SvaT_10.1126

eṣāṃ madhye tu bhagavān ananteśo jagatpatiḥ
udbhavaṃ bhāvayitvā tu svecchayā kurute prabhuḥ // SvaT_10.1127

sarvajñaḥ sarvakartā ca nigrahānugrahe rataḥ
prathamena tu bhedena rudrā dvādaśa kīrtitāḥ // SvaT_10.1128

asmiṃstu ye yathā rudrā māyātattve vyavasthitāḥ
tathāhaṃ kathayiṣyāmi bhedatrayavibhāgaśaḥ // SvaT_10.1129

gopatiśca tato devi adhogranthau vyavasthitaḥ
granthyūrdhve saṃsthito viśvas trikalaḥ kṣema eva ca // SvaT_10.1130

brahmaṇo 'dhipatiścaiva śivaśceti sa pañcamaḥ
adha ūrdhvamanantastu pāśāścaivātra saṃsthitāḥ // SvaT_10.1131

pūrvaṃ vai kathitā devi ato ṛṣikulaṃ bhavet
yonirvāgīśvarī caiva yasyāṃ jāto na jāyate // SvaT_10.1132

oṃkārasādhyadhātāro damaneśastataḥ param
dhyānaṃ bhasmeśamevāhuḥ pramāṇāni tadūrdhvataḥ // SvaT_10.1133

pañcārthaṃ guhyamevāhū rudrāṅkuśamataḥ param
hṛdayaṃ lakṣaṇaṃ caiva vyuhamākarṣameva ca // SvaT_10.1134

ādarśaṃ ca tathaiveha aṣṭamaṃ parikīrtitam
ete parivṛtā devi rudrakoṭisahasrakaiḥ // SvaT_10.1135

nānāvarṇavicitrāśca nānābbharaṇabhūṣitāḥ
nānānārīsahasraistu ramante patyuricchayā // SvaT_10.1136

trinetrāḥ śūlinaḥ sarve jaṭācandrakīrīṭinaḥ
aluptaśaktivibhavā māyātattvādhikāriṇaḥ // SvaT_10.1137

bhuvaneṣu vicitreṣu yonyākāreṣu saṃsthitāḥ
ataḥ paraṃ bhavenmāyā sarvajantuvimohinī // SvaT_10.1138

nirvairaparipanthinyā tayā bhramitabuddhayaḥ
idaṃ tattvamidaṃ neti vivadantīha vādinaḥ // SvaT_10.1139

satpathaṃ tu parityajya nayati drutamutpatham
gurudevāgniśāstrasya ye na bhaktā narādhamāḥ // SvaT_10.1140

asadyuktivicārajñāḥ śuṣkatarkāvalaṃbinaḥ
bhramayatyeva tānmāyā hy amokṣe mokṣalipsayā // SvaT_10.1141

śivadīkṣāsinā cchinnā na prarohettu sā punaḥ
athopari mahāvidyā sarvavidyābhavodbhavā // SvaT_10.1142

jagataḥ pralayotpattivibhūtinidhiravyayā
sā eva paramā devī vāgīśīti nigadyate // SvaT_10.1143

aṣṭavargavibhinnā ca vidyā sā mātṛkaiva tu
bhuvanāni pravakṣyāmi yathāvadanupūrvaśaḥ // SvaT_10.1144

vāmā jyeṣṭhā tathā raudrī kālī vikaraṇī tathā
balavikaraṇī caiva balapramathanī tāthā // SvaT_10.1145

damanī sarvabhūtānāṃ tathā caiva manonmanī
taptacāmīkarākārāḥ pañcavaktrāstrilocanāḥ // SvaT_10.1146

amoghavīryāḥ sarvajñāḥ sarvataḥ sarvadā sthitāḥ
sarvajñānugatāḥ sarvāḥ sarvābharaṇabhūṣitāḥ // SvaT_10.1147

sarvalakṣaṇasampannaḥ sarvaiśvaryasamanvitāḥ
pradhānāḥ sapta koṭyastu mantrāṇāṃ yā vyavasthitāḥ // SvaT_10.1148

ekaikasya parīvāro lakṣāyutasahasraśaḥ
padmākāreṣu divyeṣu krīḍanti bhuvaneṣu te // SvaT_10.1149

triguṇī brahmavetālī sthāṇumatyambikā parā
rūpiṇī mardinī jvālā saptasaṅkhyāstadīśvarāḥ // SvaT_10.1150

vidyārājñyaḥ samākhyātāḥ dīkṣākāle viśodhayet
bāhye tasyaiśvaraṃ tattvaṃ bhuvanānyatra me śṛṇu // SvaT_10.1151

aṣṭavidyeśvarairyukto vītamāyo nirañjanaḥ
sthitisaṃhārakartā vai mokṣaiśvaryapradāyakaḥ // SvaT_10.1152

tasyāsanaṃ tu vistīrṇaṃ sahasradalasammitam
tisraḥ koṭyo 'rdhakoṭiśca mantrāstasyāsane sthitāḥ // SvaT_10.1153

tatrastha īśvaro devo varadaḥ sārvatomukhaḥ
pañcavaktraḥ sutejasko daśabāhustrilocanaḥ // SvaT_10.1154

gokṣīradhavalaḥ saumyo nāgayajñopavītavān
divyāmbaradharo devo divyagandhānulepanaḥ // SvaT_10.1155

sarvalakṣaṇasaṃpūrṇaḥ sarvābharaṇabhūṣitaḥ
triśūlapāṇīndumaulir jaṭāmukuṭamaṇḍitaḥ // SvaT_10.1156

prasannavadanaḥ kānto yogaiśvaryapradāyakaḥ
varadābhayahastaśca dhyeyo 'sāvīśayogibhiḥ // SvaT_10.1157

tasyotsaṅgagatā vidyā sarvavidyāsamāsritā
divyavastraparīdhānā divyamālyānulepanā // SvaT_10.1158

divyasragdāmamālābhir muktāhārairvibhūṣitā
muktāphalapratīkāśā pañcavaktrā trilocanā // SvaT_10.1159

ārādhitā vidhānena vedayejjñāninaḥ sadā
prahasantīva sā bhāti maheśavadanekṣaṇāt // SvaT_10.1160

vidyeśvarānato vakṣye pūrvādīśāntagānkramāt
anantaścaiva sūkṣmaśca tathā caiva śivottamaḥ // SvaT_10.1161

ekanetraikarudrau ca trinetraśca prakīrtitaḥ
śrīkaṇṭhaśca śikhaṇḍī ca jñeyā vidyeśvarāḥ kramāt // SvaT_10.1162

ato rūpamavasthānaṃ tatra rudrānnibodha me
dharmo jñānaṃ ca vairāgyam aisvaryaṃ ca caturthakam // SvaT_10.1163

sūkṣmāvaraṇamūrdhve 'taḥ tatra śaktitrayaṃ viduḥ
vāmā jyeṣṭhā ca raudrī ca śaktayaḥ samudāhṛtāḥ // SvaT_10.1164

parivārastu tāsāṃ vai koṭyo 'nekāstu saṅkhyayā
sarve sarvagatā mantrāḥ sarvajñāḥ sarvakāmadā // SvaT_10.1165

śūddhasphaṭikasaṅkāśās trinetrāḥ śūlapāṇayaḥ
sarvalakṣaṇasaṃpannāḥ sarvābharaṇabhūṣitāḥ // SvaT_10.1166

sarvaiśvaryasusampūrṇāś cārucandrārdhaśekharāḥ
śatapatrābjabhākāraiḥ śuddhahārenduraśmibhiḥ // SvaT_10.1167

nānāratnojjvalaiścitraiḥ prākāraistoraṇākulaiḥ
īśvarānugatāḥ sarve tiṣṭhanti bhuvaneṣu te // SvaT_10.1168

tamārādhayituṃ devaṃ pūjyante sarvakarmasu
vrataṃ pāśupataṃ divyaṃ ye caranti jitendriyāḥ // SvaT_10.1169

bhasmaniṣṭhā japadhyānās te vrajantyeśvaraṃ padam
tatreśvarastu bhagavān devadevo nirañjanaḥ // SvaT_10.1170

adhikāraṃ prakurute śivecchāvidhicoditaḥ
daśa pañca ca śodhyāni bhuvanānīśvare kramāt // SvaT_10.1171

tālukordhve vijānīyād dīkṣākāle varānane
śuddhāvaraṇamūrdhvaṃ tu tasmiñcchaktidvayaṃ smṛtam // SvaT_10.1172

jñānaṃ kriyā ca vikhyātaṃ dve vidye cāpyataḥ param
bhāvasaṃjñāpyabhāvākhyā tasmiñcchaktidvaye smṛte // SvaT_10.1173

tejeśaśca dhruveśaśca pramāṇānāṃ paraṃ padam
pramāṇāvaraṇe cordhve kathayāmi ca mānataḥ // SvaT_10.1174

brahmā rudraḥ pratodaśca anantaśca caturthakaḥ
suśuddhāvaraṇaṃ cordhve tatra rudratrayaṃ viduḥ // SvaT_10.1175

ekākṣaḥ piṅgalo haṃsaḥ kathitaṃ tu samāsataḥ
śivāvaraṇamūrdhvaṃ tu tatraiko dhruvasaṃjñakaḥ // SvaT_10.1176

saṃsthito rudrarājasya mokṣāvaraṇamūrdhvataḥ
ekādaśaiva rudrāṃśca kathayāmi samāsataḥ // SvaT_10.1177

brahmadankidiṇḍimuṇḍāḥ saurabhaśca tathaivaca
janmamṛtyuharaścaiva praṇītaḥ sukhaduḥkhadaḥ // SvaT_10.1178

vijṛmbhitaḥ samākhyātā stālūrdhve tu vyavasthitāḥ
punarūrdhve dhruvaṃ jñeyaṃ nirañjanapadaṃ śubham // SvaT_10.1179

īśaśaktitrayaṃ mūrdhni kathitaṃ cānupūrvaśaḥ
icchāśaktyabhidhānāyāḥ antarbhūtāḥ prakīrtitāḥ // SvaT_10.1180

prabuddhāvaraṇaṃ cordhve kathayāmi samāsataḥ
prītaḥ pramuditaścaiva pramodaśca pralambakaḥ // SvaT_10.1181

viṣṇurmadana evātha gahanaḥ prathitastathā
rudrāṣṭakaṃ samākhyātaṃ vijñeyaṃ prāgdiśaḥ kramāt // SvaT_10.1182

samayāvaraṇaṃ cordhve kathayāmi samāsataḥ
prabhavaḥ samayaḥ kṣudro vimalaśca śivastathā // SvaT_10.1183

tato ghanaḥ samākhyāto nirañjanastataḥ param
rudroṅkārastu pañcaite tālūrdhve tu vijānata // SvaT_10.1184

ekonaṣaṣṭirbhuvanaṃ jñānaśaktyāditaḥ kramāt
rudroṅkārāntamityetad dīkṣākāle viśodhayet // SvaT_10.1185

ekaikasya parīvāraḥ koṭyo 'nekāḥ sahasraśaḥ
trinetrā varadāḥ sarve śuddhasāmarthyavigrahāḥ // SvaT_10.1186

śuddhasphaṭikasaṅkāśā daśabāhvinduśekharāḥ
triśūlapāṇayaḥ sarve jaṭāmukuṭamaṇḍitāḥ // SvaT_10.1187

sarve sarvaguṇopetāḥ sarvajñāḥ sarvadeśvarāḥ
sārvalakṣaṇasaṃpūrṇāḥ sarvābharaṇabhūṣitāḥ // SvaT_10.1188

rudrakanyāsamākīrṇā divyairūpairmanoharaiḥ
saṃkriḍante puravaraiḥ śivecchāvidhicoditāḥ // SvaT_10.1189

īśvarasya tathordhve tu adhaścaiva sadāśivāt
suśivāvaraṇaṃ cordhve tasmiñjñeyaḥ sadāśivaḥ // SvaT_10.1190

tripañcanayano devaś candrārdhakṛtaśekharaḥ
vaktrapañcakasaṃyukto daśabāhurmahābalaḥ // SvaT_10.1191

śuddhasphaṭikasaṅkāśaḥ sphuranvai dīptatejasā
siṃhāsanopaviṣṭastu śvetapadmāsanasthitaḥ // SvaT_10.1192

pañcabrahmāṅgasahitaḥ sakalādyaiḥ samanvitaḥ
daśabhiśca śivairyukto rudrāṣṭādaśakānvitaḥ // SvaT_10.1193

sakalo niṣkalaḥ śūnyaḥ kalāḍhyaḥ khamalaṅkṛtaḥ
kṣapaṇaśca kṣayāntasthaḥ kaṇṭhyauṣṭhyaścāṣṭamaḥ smṛtaḥ // SvaT_10.1194

bhruvormadhye tu vijñeyo devadevaḥ sadāśivaḥ
sakalādyairvṛto devaḥ oṃkāreśādibhiḥ kramāt // SvaT_10.1195

oṃkāreśaḥ śivo dīptaḥ kāraṇeśo daśeśakaḥ
suśivaścaiva kāleśaḥ sūkṣmarūpaḥ sutejasaḥ // SvaT_10.1196

śarvaśca daśamaḥ proktaḥ ūrdhvāntaṃ saṃvyavasthitāḥ
rudrāścāṣṭādaśa bahiḥ teṣāṃ nāmāni vai śṛṇu // SvaT_10.1197

vijayastvatha niḥśvāsaḥ svayambhūścāgnivīrarāṭ
rauravo mukuṭo visaraś candro bimbaḥ pragītavān // SvaT_10.1198

lalitaḥ siddharudraśca santānaḥ śarva eva ca
paraśca kiraṇaścaiva pārameśvara eva ca // SvaT_10.1199

sādākhyastu samākhyātaḥ sakalo mantravigrahaḥ
sarvakāraṇamadhyakṣaḥ sṛṣṭisaṃhārakārakaḥ // SvaT_10.1200

bhuktimuktipradātā ca sādhakānāṃ kriyāvatām
koṭayaḥ saptamantrāṇām āsane tasya saṃsthitāḥ // SvaT_10.1201

āsanaṃ lakṣapatrāḍhyaṃ candrakoṭyayutaprabham
vāmādyairvibhupūrvaiśca pañcavaktraistrilocanaiḥ // SvaT_10.1202

tārādyaiḥ śaktibhedaiśca prāgdiśaḥ parivāritam
jñānaśaktiḥ kriyāśaktir vāme dakṣiṇataḥ sthite // SvaT_10.1203

icchāśaktiḥ parādevi yayā sarvamadhiṣṭhitam
utpattisthitisaṃhārāṃs tirobhāvamanugraham // SvaT_10.1204

yayā karoti deveśaḥ sarvadā sarvamadhvani
tasyotsaṅgagatā sā tu nityaṃ caivātmavartinī // SvaT_10.1205

sā cecchā devadevasya śivasya paramātmanaḥ
sa evāpararūpeṇa pañcamantramahātanuḥ // SvaT_10.1206

icchārūpadharaḥ śrīmān devadevaḥ sadāśivaḥ
śaktayastasya yāḥ proktāḥ tathā vai mantranāyakāḥ // SvaT_10.1207

ekaikaṃ parito devi padmairarbudakoṭibhiḥ
tathā kharvanikharvaiśca pratirūpairmahābalaiḥ // SvaT_10.1208

vidyārūpaiḥ svarūpāḍhair aprameyaguṇānvitaiḥ
sarvalakṣaṇasaṃpannaiḥ sarvābharaṇabhūṣitaiḥ // SvaT_10.1209

hāsyalāsyavilāsāḍhyair bhrūkṣeponmadavibhramaiḥ
candrakoṭiśataprakhyaiḥ prasravadbhirivāmṛtam // SvaT_10.1210

tābhiḥ sārdhaṃ sadā rudrāḥ prakīḍantīcchayā prabhoḥ
puravaraiḥ sarvatobhadraiś candrakoṭisamaprabhaiḥ // SvaT_10.1211

māyādharmavinirmuktā nirmalā vigatajvarāḥ
adhikāraṃ prakurvanti sarvajñāmoghaśaktayaḥ // SvaT_10.1212

adhikārakṣaye śāntā jāyante sarvagāḥ śivāḥ
parapreryāḥ punarbhūyo na bhavanti kadācana // SvaT_10.1213

suśivāvaraṇaṃ khyātaṃ mantragarbhaṃ varānane
bindvāvaraṇamūrdhve 'taś candrakoṭisamaprabham // SvaT_10.1214

tatra padmaṃ mahādīptaṃ daśakoṭisamanvitam
tatra padme sthito devaḥ śāntyatīto mahādyutiḥ // SvaT_10.1215

pañcavaktro viśālākṣo daśabāhustrīlocanaḥ
taḍitsahasrapuñjābhaḥ sphuranmāṇikyamaṇḍitaḥ // SvaT_10.1216

nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca
parivāraḥ smṛtastasya śāntyatītasya suvrate // SvaT_10.1217

tasya vāme tu digbhāge śāntyatītā vyavasthitā
pañcavaktrāḥ smṛtāḥ sarvā daśabāhvinduśekharāḥ // SvaT_10.1218

bindutattvaṃ samākhyātaṃ purakoṭyarbudairvṛtam
ardhacandrastadūrdhve tu tadūrdhve tu nirodhikā // SvaT_10.1219

ete dve tu mahāsthāne pañcapañcakalānvite
jyotsnā jyotsnāvatī kāntiḥ suprabhā vimalā śivā // SvaT_10.1220

ardhacandre sthitāhyetā nirodhinyāṃ śṛṇu priye
rundhanī rodhanī raudrī jñānabodhā tamopahā // SvaT_10.1221

ardhamātraḥ smṛto binduḥ svarūpaśca catuṣkalaḥ
tasyāpyardhamardhacandras tv aṣṭāṃśaśca nirodhikā // SvaT_10.1222

nirodhayati devānsā brahmādyāṃstu varānane
nirodhinīti vikhyātā tāṃ bhittvā tu varānane // SvaT_10.1223

sādākhyaparabhāvena pañcamantrakahātanuḥ
tasyordhve tu smṛto nādaḥ sa kiñjalkarajaḥ prabhaḥ // SvaT_10.1224

mahadbhiḥ puruṣairvyāptaḥ sūryakoṭyayutaprabhaiḥ
teṣāṃ vai nāyikā vaksye bhuvane pañcasaṅkhyayā // SvaT_10.1225

indhikā dīpikā caiva rocikā mocikā tathā
ūrdhvagā tu samākhyātā kalātveṣā tu pañcamī // SvaT_10.1226

tasminpadmaṃ suvistīrṇaṃ ūrdhvageśaḥ sthitaḥ prabhuḥ
candrārbudapratīkāśaḥ pañcavaktrastrilocanaḥ // SvaT_10.1227

candrārdhaśekharaḥ śānto daśabāhurmahātanuḥ
indhikādivṛto devaḥ śūlapāṇirjaṭādharaḥ // SvaT_10.1228

ūrdhvagā tu kalā tasya nityamutsaṅgagāminī
tataḥ suṣumṇābhuvanaṃ suṣumṇā tatra saṃsthitā // SvaT_10.1229

suṣumṇeśaḥ sthitastatra candrakoṭyayutaprabhaḥ
daśabāhustrinetraśca śvetapadmoparisthitaḥ // SvaT_10.1230

śaśāṅkaśekharaḥ śrīmān pañcavaktro mahātanuḥ
iḍā ca piṅgalā caiva vāmadakṣiṇataḥ sthite // SvaT_10.1231

suṣumṇā tu varārohe tuṣārakaṇadhūsarā
śvetapadmakarā devī padmamālāvibhūṣitā // SvaT_10.1232

pañcavaktrā suśobhāḍhyā trinetrā śūladhāriṇī
tasyotsaṅgagatā devī dhyātavyā sādhakādibhiḥ // SvaT_10.1233

grathitastu tayā sarvas tv adhvāyamadha ūrdhvagaḥ
nāḍyādhārastu nādo vai bhittvā sarvamidaṃ jagat // SvaT_10.1234

adhaḥśaktyā vinirgataya yāvadbrahmāṇamūrdhvataḥ
nāḍyā brahmabile līnas tv avyaktadhvanirakṣaraḥ // SvaT_10.1235

nadate sarvabhūteṣu śivaśaktyā tvadhiṣṭhitaḥ
evaṃ jñātvā varārohe śodhayettaṃ śivādhvare // SvaT_10.1236

tato brahmabilaṃ jñeyaṃ rudrakoṭyarbudānvitam
tatra brahmā paro jñeyaḥ śaśāṅkaśatasaprabbhaḥ // SvaT_10.1237

daśabāhustrinetraśca pañcavaktrenduśekharaḥ
triśūlapāṇirbhagavāñ jaṭāmukuṭamaṇḍitaḥ // SvaT_10.1238

brahmāṇi tu parā śaktir yā sā mokṣapathe sthitā
dvāraṃ yā mokṣamārgasya rodhayitvā vyavasthitā // SvaT_10.1239

mokṣamārgapradātrī ca brahmotsaṅge ca saṃsthitā
tāṃ bhittvātra varārohe gantavyamūrdhvataḥ priye // SvaT_10.1240

ata ūrdhvaṃ sthitā śaktiḥ prasuptabhujagākṛtiḥ
ādhāro bhuvanānāṃ sā tāṃ pravakṣyāmi suvrate // SvaT_10.1241

sūkṣmā caiva susūkṣmā ca tathā cānyāmṛtāmitā
vyāpinī madhyato jñeyā śeṣāḥ pūrvāditaḥ kramāt // SvaT_10.1242

pañcavaktrāstrinetrāśca sutejaskā mahābalāḥ
śaktitattvaṃ samākhyātaṃ śivatattvaṃ śṛṇu priye // SvaT_10.1243

puraśreṣṭhairanekaistu samantātparivāritam
hemaprākāraracitaṃ ratnamāṇikyamaṇḍitam // SvaT_10.1244

aśeṣabhogasampannaṃ sarvakāmaguṇodayam
bhuvanāni pravakṣyāmi tatraiva saṃsthitāni tu // SvaT_10.1245

vyāpakaṃ vyomarūpaṃ ca anantānāthanāśritam
kāraṇānāṃ pañcakaṃ ca śivatattve vyavasthitam // SvaT_10.1246

tatra padmaṃ suvisthīrṇam anantānantasambhavam
tasya padmasya madhyastho devaścāyamanāśritaḥ // SvaT_10.1247

pañcavaktradharaḥ śāntaḥ sarvajñaḥ parameśvaraḥ
daśabāhurmahādīptaḥ sṛṣṭisaṃhārakārakaḥ // SvaT_10.1248

sarvānugrahakartā ca praṇatārtivināśanaḥ
bhuktimuktipradātā ca sūryakoṭyarbudaprabhaḥ // SvaT_10.1249

sphuranmukuṭamāṇikyaḥ samantādupaśobhitaḥ
divyāmbaradharo devo divyagandhānulepanaḥ // SvaT_10.1250

padmāsanonnatoraskaḥ śaśāṅkakṛtaśekharaḥ
ābaddhamaṇiparyaṅkaś cāmarotkṣepavījitaḥ // SvaT_10.1251

rudrakoṭyarbudānīkaiḥ samantādupaśobhitaḥ
vyāpinī vyomarūpā cānantānāthātvanāśritā // SvaT_10.1252

pañcavaktrā mahāvīryā daśabāhvinduśekharāḥ
trinetrāḥ śūlahastāśca kāraṇaiśca samanvitāḥ // SvaT_10.1253

pūrvādyuttaraparyantā etāścaiva vyavasthitāḥ
anāśrito madhyagastu saṃsthitaḥ prabhuravyayaḥ // SvaT_10.1254

anāśritakalā devī tasyotsaṅge ca saṃsthitā
evaṃ vai śivatattvaṃ tu kathitaṃ tava sundari // SvaT_10.1255

śodhayitvā tataścordhvaṃ śaktiścaiva parā smṛtā
samanā nāma sā jñeyā manaścordhvaṃ na jāyate // SvaT_10.1256

paripāṭyā sthitānāṃ tu pṛthivyādiśivāvadhau
sarveṣāṃ kāraṇānāṃ ca kartṛbhūtā vyavasthitā // SvaT_10.1257

bibhartyaṇḍānyanekāni śivena samadhiṣṭhitā
tatrāruḍhastu kurute śivaḥ paramakāraṇam // SvaT_10.1258

sṛṣṭisthitisamāhāraṃ tirobhāvamanugraham
hetukartā maheśānaḥ sarvakāraṇakāraṇam // SvaT_10.1259

samanā nāma yā śaktiḥ sā tasya karaṇaṃ smṛtam
tayādhitiṣṭheddeveśo hy adhaḥkāraṇapañcakam // SvaT_10.1260

anāśritasya devasya kāraṇaṃ seyamāśritā
sa vai prerayate bhūyas tv anāthaṃ tu jagatpatim // SvaT_10.1261

anāthaścāpyananteśam ananto vyomarūpiṇam
vyomavyāpī mahādevo vyāpinaṃ bodhayetprabhum // SvaT_10.1262

vyāpinī karaṇaṃ tasya kartā vai vyāpyasau prabhuḥ
karmarūpā sthitā māyā yadadhaḥ śaktikuṇḍalī // SvaT_10.1263

nādabindvātmakaṃ kāryam ityādijagadudbhavaḥ
yatsadāśivaparyantaṃ pārthivādyaṃ ca suvrate // SvaT_10.1264

tatsarvaṃ prākṛtaṃ jñeyaṃ vināśotpattisaṃyutam
yā sā śaktiḥ purā proktā samanā tvadhvamūrdhani // SvaT_10.1265

sphuratsūryasahasrābhakiraṇānantabhāsvarā
dhyātvā caitāṃ samāvāhya sthāpayettu vidhānavit // SvaT_10.1266

upacāraṃ tataḥ kṛtvā vāgīśyāvāhanaṃ tathā
sthāpanaṃ pūjanaṃ caiva paśoryāgaṃ tathaiva ca // SvaT_10.1267

garbhadhāritvajanane adhikāraṃ tathaiva ca
yogaṃ bhogaṃ layaṃ caiva niṣkṛtiṃ tadanantaram // SvaT_10.1268

bhuvanādhipahomaṃ ca bhuvanādhipavāsinām
bhuvanānāṃ yathāyogaṃ homaṃ kṛtvā varānane // SvaT_10.1269

tritattvaṃ śadhayeccāto 'vayavāṃśca yathākramam
viśleṣapāśacchedau ca kṛtvā pūrṇāṃ tu pātayet // SvaT_10.1270

prāyaścittaṃ tato hutvā kartarīmabhimantrayet
śikhāṃ cchitvā samarpyaitāṃ śiśuṃ saṃsnāpayedguruḥ // SvaT_10.1271

ācāryaḥ prayato bhūtvā sakalīkaraṇādikam
sruco 'gre tu śikhāṃ kṛtvā hutvā snāyādanantaram // SvaT_10.1272

sakalīkaraṇaṃ kṛtvā ācāryastu varānane
śiśorapi vidhiṃ kṛtvā śivakumbhaṃ samarcayet // SvaT_10.1273

bhairavaṃ madhyadeśasthaṃ bhairavāgniṃ samarcayet
pūrṇāṃ sampūrya vidhivad vāmamantramanusmaran // SvaT_10.1274

pūrvoktalakṣaṇenaiva proccarettaṃ prayatnataḥ
heyādhvānamadhaḥ kurvan necayettaṃ varānane // SvaT_10.1275

yāvatsā samanā śaktiḥ tadūrdhve conmanā smṛtā
nātra kālaḥ kalāścāro na tattvaṃ na ca devatāḥ // SvaT_10.1276

sunirvāṇaṃ paraṃ śuddhaṃ guruvaktraṃ taducyate
tadatītaṃ varārohe paraṃ tattvamanāmayam // SvaT_10.1277

guruvaktraprayogeṇa tasminyojyeta śāśvate
niṣkampe kāraṇātīte viraje nirmale śubhe // SvaT_10.1278

sarvajñe parame tattve vyomātīte hyatīndriye
ityadhvā caiṣa vai proktaḥ samāsena mayānaghe // SvaT_10.1279

jñātvā caivaṃ mahādevi prayāti paramaṃ padam
dehe deve ca śiṣye ca kalaśe hyagnimadhyataḥ
evaṃ jñātvā varārohe mucyate mocayatyapi // SvaT_10.1280

iti svacchandatantre daśamaḥ paṭalaḥ samāptaḥ

ekādaśaḥ paṭalaḥ

129 is a 2-pāda verse 158 is a 6-pāda verse
śrīdevyuvāca

adhvāyaṃ tu mayā jñātas tvatprasādāt surādhipa
jagatsṛṣṭistvayā deva sūcitā na tu varṇitā // SvaT_11.1

adhvasṛṣṭiṃ mahādeva kathayasva prasādataḥ
śrībhairava uvāca yo 'sau sūkṣmaḥ paro devaḥ kāraṇaṃ sarvagaḥ śivaḥ // SvaT_11.2

nimittakāraṇaṃ so 'tra kathitastava suvrate
akāmātsaṃsṛjetsarvaṃ jagat sthāvarajaṅgamam // SvaT_11.3

svatejasā varārohe vyoma saṃkṣobhya līlayā
upādānaṃ tu tatproktaṃ saṃkṣubdhaṃ samavāyataḥ // SvaT_11.4

tasmācchūnyaṃ samutpannaṃ śūnyātsparśasamudbhavaḥ
tasmānnādaḥ samutpannaḥ pūrvaṃ vai kathitastava // SvaT_11.5

aṣṭadhā sa tu deveśi vyaktaḥ śabdaprabhedataḥ
ghoṣo rāvaḥ svanaḥ śabdaḥ sphoṭākhyo dhvanireva ca // SvaT_11.6

jhāṅkāro dhvaṅkṛtaścaiva aṣṭau śabdāḥ prakīrtitāḥ
navamastu mahāśabdaḥ sarveṣāṃ vyāpakaḥ smṛtaḥ // SvaT_11.7

nadatyasau sadā yasmāt sarvabhūteṣvavasthitaḥ
tasmāt sadāśivo devo vyakto vai dṛkkriyātmakaḥ // SvaT_11.8

nādādbinduḥ samutpannaḥ sūryakoṭisamaprabhaḥ
sa caiva daśadhā jñeyo daśatattvaphalapradaḥ // SvaT_11.9

daśadhā varṇarūpeṇa daśadaivatasaṃyutaḥ
bindoḥ sadāśivo jñeyaḥ so 'ṣṭabhedāṅgasaṃyutaḥ // SvaT_11.10

pañcabrahmakalābhiśca vidyāṅgaiḥ śaktibhiryutaḥ
pañcabhiśca mahājñānair mūrtibhiśca samanvitaḥ // SvaT_11.11

sa evāpararūpeṇa paramātmā śivo 'vyayaḥ
dvidhāvasthaḥ sa ca jñeyaḥ soccāroccāravarjitaḥ // SvaT_11.12

mudrāmantrasvarūpeṇa sa eva ca punardvidhā
kriyājñānasvarūpeṇa icchārūpasvarūpataḥ // SvaT_11.13

śabdāvabodharūpeṇa vasturūpasvarūpataḥ
sthūlaḥ sūkṣmaḥ paraścaiva parātīto nirañjanaḥ // SvaT_11.14

vyomarūpasvarūpeṇa samanonmana eva ca
unmanātīto deveśi śivo jñeyaḥ śivāgame // SvaT_11.15

unmanāsamanāsthānaṃ śivena samadhiṣṭhitam
pañcakāraṇarūpeṇa tadadhaḥ punareva saḥ // SvaT_11.16

kāraṇaṃ pañcakaṃ devi adhiṣṭhāya tvadhastataḥ
vyāpakaḥ śaktimūrdhastho biladvāramanāśritaḥ // SvaT_11.17

anantaśca suṣumneśas tv anāthaścordhvagastathā
vyomarūpī mahādevi bindvīśaḥ parikīrtitaḥ // SvaT_11.18

anāśritaḥ svayaṃ brahmā samadhiṣṭhāya saṃsthitaḥ
anātho viṣṇurityuktas tv ananto rudra eva ca // SvaT_11.19

vyomarūpīśvaraḥ prokto vyāpī caiva sadāśivaḥ
vyāpakaśca punardevi hāṭakaḥ parameśvaraḥ // SvaT_11.20

vidyāmantragaṇairyuktaḥ saptapātālanāyakaḥ
anantaścaiva deveśi rudraḥ kālāgnivigrahaḥ // SvaT_11.21

anātho 'nantarūpeṇa sthitaścādhvani dhārakaḥ
anāśrito mahādevi sthito vai hūhukaḥ prabhuḥ // SvaT_11.22

svaśaktyāśritaḥ sa bhavāṃs tena gītastvanāśritaḥ
tasyāśritaṃ jagatsarvam unmanyantaṃ varānane // SvaT_11.23

saṃsthitaścāmbhaso mūrdhni śaktyādhārastu hūhukaḥ
aptattvaṃ caiva tadadha āgneyaṃ tadanantaram // SvaT_11.24

vāyavyaṃ nābhasaṃ caiva tanmātrāṇīndriyāṇi ca
viṣayāśca manaścaiva ahaṃkārastvanukramāt // SvaT_11.25

bauddhaṃ gauṇaṃ ca deveśi prākṛtaṃ pauruṣaṃ tathā
niyatiḥ kālarāgau ca vidyā caiva kalā tathā // SvaT_11.26

māyātattvaṃ tathā vidyā īśvaraśca sadāśivaḥ
bindvardhendunirodhī ca nādo nāḍī tvataḥ param // SvaT_11.27

adho brahmabilaṃ devi śaktitattvaṃ tataḥ param
pañcakāraṇasaṃyuktā vyāpinī ca tataḥ param // SvaT_11.28

samanā unmanā caiva prakriyāṇḍairyutā priye
evaṃ vai prakriyāṇḍaṃ tu adhordhvaṃ saṃvyavasthitam // SvaT_11.29

evaṃvidhānyadho 'dho vai ūrdhvordhvaṃ ca samantataḥ
yathā ātmāṇavo devi asaṃkhyātā vyavasthitāḥ // SvaT_11.30

evaṃ vai prakriyāṇḍāni tv asaṃkhyeyānyanekaśaḥ
ekena varṇiteneha sarvo 'dhvā varṇitaḥ priye // SvaT_11.31

yathā hyekaṃ tathā sarvaṃ prakriyāṇḍaṃ sthitaṃ priye
sarveṣāṃ prakriyāṇḍānāṃ svasvarūpeṇa suvrate // SvaT_11.32

vyāpakastu śivaḥ sūkṣmaḥ sabāhyābhyantaraṃ sthitaḥ
sarvātiśayanirmuktaḥ sarvakāraṇavarjitaḥ // SvaT_11.33

sṛṣṭisaṃhāranirmuktaḥ prapañcātītagocaraḥ
nirmalo vimalaḥ śāntas tv adha ūrdhvaṃ vyavasthitaḥ // SvaT_11.34

ākāśasya yathā nordhvaṃ na madhyaṃ nāpyadhaḥ kvacit
evaṃ sarvagato devaḥ śivaḥ paramakāraṇam // SvaT_11.35

vyāpya devi jagatsarvaṃ vyomasu vyomavatsthitaḥ
evaṃ jñātvā varārohe na bhūyo janmabhāg bhavet // SvaT_11.36

kāraṇānāṃ punarvyāptiṃ kathayāmi samāsataḥ
tattve tu pārthive brahmā adhiṣṭhātā vyavasthitaḥ // SvaT_11.37

aptattve tu sthito viṣṇū rudrastejasi saṃsthitaḥ
īśvaro vāyutattve tu ākāśe tu sadāśivaḥ // SvaT_11.38

ādityaśca smṛto brahmā somo viṣṇuśca suvrate
grahāṇāmadhipo rudro nakṣatrāṇāṃ tatheśvaraḥ // SvaT_11.39

yajamānastu deveśi svayaṃ devaḥ sadāśivaḥ
sadyojātastu vai brahmā vāmo viṣṇuḥ prakīrtitaḥ // SvaT_11.40

aghoro rudra ityuktas tathā puruṣa īśvaraḥ
īśānastu varārohe svayaṃ devaḥ sadāśivaḥ // SvaT_11.41

sadyojātastu ṛgvedo vāmadevo yajuḥ smṛtaḥ
aghoraḥ sāmavedastu puruṣo 'tharva ucyate // SvaT_11.42

īśānaśca suraśreṣṭhaḥ sarvavidyātmakaḥ smṛtaḥ
laukikaṃ devi vijñānaṃ sadyojātādvinirgatam // SvaT_11.43

vaidikaṃ vāmadevāttu ādhyātmikamaghorataḥ
puruṣāccātimārgākhyaṃ nirgataṃ tu varānane // SvaT_11.44

mantrākhyaṃ tu mahājñānam īśānāttu vinirgatam
tathā tattvavibhāgena punaśca śṛṇu suvrate // SvaT_11.45

caturviṃśatitattvāni brahmā vyāpya vyavasthitaḥ
pradhānāntaṃ tu deveśi pauruṣaṃ tu janārdanaḥ // SvaT_11.46

niyateratha māyāntaṃ rudro vyāpya vyavasthitaḥ
vidyā tathaiśvaraṃ tattvaṃ vyāptaṃ caiveśvareṇa tu // SvaT_11.47

ūrdhvaṃ sadāśivo devaḥ sarvaṃ vyāpya vyavasthitaḥ
tattvatrayavibhāgena punarvakṣyāmi suvrate // SvaT_11.48

ātmatattve tu vai brahmā māyānte ca vyavasthitaḥ
vidyātattve tathā viṣṇur yāvat sādākhyagocaram // SvaT_11.49

śivatattve tathā rudro vijñeyastu varānane
sādākhyamūrdhvamadhvānaṃ sarvaṃ vyāpya vyavasthitaḥ // SvaT_11.50

raudryā adhiṣṭhitātmā vai sa rudraḥ parikīrtitaḥ
vyāptaśca vāmayā viṣṇur jyeṣṭhayā ca pitāmahaḥ // SvaT_11.51

jñānaśaktiḥ smṛto brahmā kriyāśaktirjanārdanaḥ
icchāśaktiḥ paro rudraḥ sa śivaḥ parigīyate // SvaT_11.52

viṣṇuḥ sadāśivo devo brahmā caiveśvarastathā
sadāśivaḥ śivāddevi utpannaḥ prabhurīśvaraḥ // SvaT_11.53

tasmādvidyā tato māyā vidyāyāḥ punarīśvaraḥ
jñānaśaktikarāgreṇa svecchayā parameśvaraḥ // SvaT_11.54

sapta koṭīstu mantrāṇāṃ sṛjejjñānakriyātmikāḥ
te ca sādākhyaparyante pārthivādye tu suvrate // SvaT_11.55

anugrahaṃ prakurvanti dehināṃ bhuvane sthitāḥ
śivaśaktisamāviṣṭās trinetrāścandramaulayaḥ // SvaT_11.56

rudramūrtibhireko 'sau śivaḥ paramakāraṇam
jagadvyāpya sthito māyī śūlapāṇiranekadhā // SvaT_11.57

jñānaśaktyā punaścaiva samālokya varānane
icchāśaktyā samāviṣṭaḥ kriyāśaktyā tu suvrate // SvaT_11.58

māyātattvaṃ jagadbījaṃ nityaṃ vibhutayāvyayam
tatsthaṃ kṛtvātmavargaṃ tu yugapat kṣobhayetprabhuḥ // SvaT_11.59

helādaṇḍāhatāyāśca badaryā vā phalāni tu
tiryagūrdhvamadhastācca nirgacchanti samāsataḥ // SvaT_11.60

muktestu bhājanaṃ ye 'tra anudhyātāḥ śivena tu
ūrdhvaṃ gacchanti te sarve śivaṃ paramanirmalam // SvaT_11.61

vidyāyā bhājanaṃ tiryaṅmantrarūpā bhavanti vai
saṃsārabhājanaṃ ye tu malakarmakalānvitāḥ // SvaT_11.62

adhastātte vrajantyatra ghore 'dhvanyatidāruṇe
tasmātkalā samutpannā vidyā rāgastathaiva ca // SvaT_11.63

kālo niyatitattvaṃ ca puṃstattvaṃ prakṛtistathā
sattvaṃ rajastamaścaiva prakṛtestu guṇāstrayaḥ // SvaT_11.64

sattvaṃ prakāśajanakaṃ pravṛttijanakaṃ rajaḥ
tamo 'vaṣṭambhakaṃ proktaṃ vijñeyaṃ tu guṇatrayam // SvaT_11.65

sattvaṃ brahmā rajo viṣṇus tamo rudraḥ prakīrtitaḥ
brahmatve sṛjate lokān viṣṇutve sthitikārakaḥ // SvaT_11.66

rudratve saṃharet sarvaṃ jagadetaccarācaram
jāgratsvapnasuṣuptaṃ ca tisro 'vasthāśca tadgatāḥ // SvaT_11.67

guṇebhyo dhiṣaṇā jātā bhāvabhedaiḥ samanvitā
brahmā tatrādhipatyena buddhitattve vyavasthitaḥ // SvaT_11.68

sarvajñaṃ ca tamevāhur bauddhānāṃ paramaṃ padam
guṇeṣvārahatānāṃ ca pradhānaṃ vedavādinām // SvaT_11.69

pauruṣaṃ caiva sāṃkhyānāṃ sukhaduḥkhādivarjitam
ṣaḍviṃśakaṃ ca deveśi yogaśāstre paraṃ padam // SvaT_11.70

vrate pāśupate proktam aiśvaraṃ paramaṃ padam
mausule kāruke caiva māyātattvaṃ prakīrtitam // SvaT_11.71

kṣemeśo brahmaṇaḥ svāmī teṣāṃ tatparamaṃ padam
tejeśo vaimalānāṃ ca pramāṇe ca dhruvaṃ padam // SvaT_11.72

dīkṣājñānaviśuddhātmā dehāntaṃ yāva caryayā
kapālavratamāsthāya svaṃ svaṃ gacchati tatpadam // SvaT_11.73

japabhasmakriyāniṣṭhās te vrajantyaiśvaraṃ padam
sarvādhvāno viniṣkrāntaṃ śaivānāṃ tu paraṃ padam // SvaT_11.74

buddhitattvādahaṅkāraḥ punarjātastridhā priye
sāttviko rājasaścaiva tāmasaśca prakīrtitaḥ // SvaT_11.75

bhūtādirvaikṛtaścaiva taijasaśca tridhā sthitaḥ
tanmātrāṇyatha bhūtādes tebhyo bhūtānyajījanat // SvaT_11.76

śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ
etāni pañca khyātāni tanmātrāṇi krameṇa tu // SvaT_11.77

śabdādvyoma samutpannaṃ sparśadvāyustathā punaḥ
rūpāttejaḥ samutpannam āpo jātā rasāt punaḥ // SvaT_11.78

gandhāttu pṛthivī jātā samāsāt kathitaṃ tava
karmendriyāṇi jātāni tasmādvaikārikādatha // SvaT_11.79

vākpāṇipādaṃ pāyuśca upasthaśceti pañcamam
buddhīndriyāṇi pañcaiva taijasāttu bhavantyatha // SvaT_11.80

śrotraṃ tvakcakṣuṣau jihvā nāsikā caiva pañcamī
ubhayātma manaḥ proktaṃ vyāptṛ sarvendriyāṇi tu // SvaT_11.81

ātmopakārakāṇyeva kathitāni yathārthataḥ
ātmā caivāntarātmā ca bāhyātmā caiva sundari // SvaT_11.82

nirātmā parātmātmaitān kathayāmi samāsataḥ
abudhaśca budhaścaiva budhyamānastathaiva ca // SvaT_11.83

prabuddhaḥ suprabuddhaśca punaśca kathayāmi te
pradhānasāmyamāśritya sukhaduḥkhavivarjitaḥ // SvaT_11.84

yadā tasmin sthitvā devi tadātmā tu sa ucyate
puryaṣṭakasamāyogāt paryaṭet sarvayoniṣu // SvaT_11.85

antarātmā sa vijñeyo nibaddhastu śubhāśubhaiḥ
buddhikarmendriyairyukto mahābhūtaiḥ samāvṛtaiḥ // SvaT_11.86

bāhyātmā tu tadā devi bhuṅkte 'sau viṣayān sadā
bhūtabhāvavinirmuktas tattvadharmakalojjhitaḥ // SvaT_11.87

maladharmaikayuktātmā māyādharmatiraskṛtaḥ
nirātmā tu tadā jñeyaḥ paramātmātha kathyate // SvaT_11.88

malakarmakalādyaistu nirmuktaśca yadā priye
sarvādhvasamatītaśca māyāmohojjhitaśca yaḥ // SvaT_11.89

nirmalatvaṃ yadā yāti padaṃ paramamavyayam
paramātmā tadā devi procyate prabhuravyayaḥ // SvaT_11.90

abudhaṃ ca punardevi kathayāmi samāsataḥ
tattvabhūtātmasaṃhāre kalākṣityantagocare // SvaT_11.91

māyāsāmyaniśāyāṃ vai saṃhṛtya parameśvaraḥ
nirvyāpāro bhavettāvad yāvadvai nodaya punaḥ // SvaT_11.92

sukhaduḥkhādyabhāvaśca hy ātmavargasya karmaṇaḥ
malanidrāvimūḍhātmā ruddhacaitanyadṛkkriyaḥ // SvaT_11.93

na vijānāti śabdādīn ātmānaṃ ca varānane
kāraṇaṃ na vijānāti na ca sthānaṃ svakaṃ priye // SvaT_11.94

sarvametanna jānati yato luptākṣadṛkkriyaḥ
abudhastiṣṭhate tatra yāvanmāyā aharmukham // SvaT_11.95

abudhastu samākhyātaḥ budhaṃ caiva nibodha me
paripākagate karmaṇīśvarecchākaroddhṛte // SvaT_11.96

prakāśaṃ nāyanaṃ yadvad anugṛhṇāti bhāskaraḥ
karaṇānyanugṛhṇāti tadvadīśvara ātmanām // SvaT_11.97

kalonmīlitacaitanyo vidyādarśitagocaraḥ
rāgo 'sya rañjakatvena viṣayānandalakṣaṇaḥ // SvaT_11.98

kālo vai kalayatyenaṃ tuṭyādipralayāvadhiḥ
niyatirniścitaṃ nityaṃ yojayecca śubhāśubhe // SvaT_11.99

paramāṇusahasrāṃśān na ca nyūnaṃ na cādhikam
pumbhāvaṃ tamanuprāpya tattve ca puruṣāhvaye // SvaT_11.100

puraṃ pradhānamityuktaṃ prapañcānekasaṃkulam
tatpuraṃ poṣayedyasmāt tasmādvai puruṣaḥ smṛtaḥ // SvaT_11.101

yataḥ śrīkaṇṭhanāthastu niyatyā karmataḥ paśum
pradhānapāśajāleva veṣṭayedasamañjasam // SvaT_11.102

buddhistriguṇabandhena buddhvā vaikārikeṇa tu
tanmātrendriyabandhena dṛḍhaṃ bhūtaiśca veṣṭitaḥ // SvaT_11.103

baddhaḥ saṃcarati hyevaṃ māyādyavanigocare
saṃsārī procyate tasmāt saṃsaredyat punaḥ punaḥ // SvaT_11.104

śadbādiviṣayā yasmād vidyante viṣayī tataḥ
viṣayāḥ paramityāha nānābhedairvisarpitāḥ // SvaT_11.105

nānākarmavipākaiśca bhuṅkte tadbhāvabhāvitaḥ
evaṃ bhuṅkte tu vai yasmāt tasmādbhoktā sa ucyate // SvaT_11.106

tasmiṃstajjño varārohe kṣetre vai kārṣako yathā
mahābilāṣamālokya kṛṣedvai lobhalāṅgalaiḥ // SvaT_11.107

vapecca mohabhāvena manovākkāyikaṃ sadā
dharmādharmamayaṃ bījaṃ pravikīrya samantataḥ // SvaT_11.108

tasmādvai aṅkurotpattiḥ sukhaduḥkhaphalodayā
vardhate kāmakrodhena siktā rāgāmbunā bhṛśam // SvaT_11.109

yasmin deśe ca kāle ca vayasā yādṛśena ca
uptaṃ śubhāśubhaṃ karma tatkāle labhate phalam // SvaT_11.110

bhuṅkte tu vividhākāraṃ pūrvakarmavaśādbudhaḥ
yasmādevaṃ vijānāti tasmāt kṣetrajña ucyate // SvaT_11.111

viṣayānbudhyate yasmād budhastasmāt prakīrtitaḥ
tadevāniṣṭarūpeṇa yadā bhāvayate pumān // SvaT_11.112

budhyamānastu sa tadā adhunā kathayāmi te
yadā jugupsate bhogān śubhāṃścaivāśubhāṃstathā // SvaT_11.113

kṛtrimāneva manyeta paraṃ vairāgyamāśritaḥ
māyādyavaniparyantam indrajālaṃ tu budhyate // SvaT_11.114

putramitrakalatrāṇi suhṛtsvajanabāndhavāḥ
yadarjitaṃ mayā dravyaṃ śubhenāpyaśubhena vā // SvaT_11.115

tadbhokṣyante tvime sarve nirātaṅkā nirākulāḥ
ekākī cāhamevaiṣa yāsyāmi yamasādanam // SvaT_11.116

tasmācca na śubhā hyete vairiṇo 'narthakāriṇaḥ
svāmīyamapyayaṃ dehaṃ nityameva jugupsate // SvaT_11.117

śukraśoṇitasambhūtaṃ viṣayoragadūṣitam
nānāvyādhisamākīrṇaṃ jarāmṛtyubhayākulam // SvaT_11.118

so 'hamasmi malākīrṇe kathamatra ramāmyaham
nityamudvignacittastu cintayedvai punaḥ punaḥ // SvaT_11.119

kathaṃ muktirbhavedasmāt saṃsārādduratikramāt
evaṃ prabuddho deveśi tallayastatparāyaṇaḥ // SvaT_11.120

sarvārambhavinirmuktaḥ pramuktaḥ procyate tadā
prabuddhastu samākhyātaḥ suprabuddhaṃ tu me śṛṇu // SvaT_11.121

dīkṣājñānena yogena caryayāpyatha suvrate
yadā prāptaḥ paraṃ sthānam adhvātītaṃ nirāmayam // SvaT_11.122

virajo vimalaṃ śāntaṃ prapañcātītagocaram
niṣkampaṃ kāraṇātītaṃ sarvajñaṃ sarvatomukham // SvaT_11.123

sutṛptānādisambuddhaṃ svatantraṃ nityameva hi
aluptaśaktivibhavaṃ suprabuddhaṃ sanātanam // SvaT_11.124

tasmin yuktastadātmā vai tadguṇaistu samanvitaḥ
suprabuddhaḥ sa evokto bhairavasya vaco yathā // SvaT_11.125

na cādhikāritā dīkṣāṃ vinā yogo 'sti śāṅkare
adhunā kathayiṣyāmi bhāvabhedān varānane // SvaT_11.126

karaṇāni daśa trīṇi kāryaṃ ca daśadhā priye
ekādaśendriyavadhā ahaṅkārastu vai tridhā // SvaT_11.127

buddhiraṣṭavidhā caiva pañcadhā tu viparyayaḥ
nāmānyeṣāṃ vibhāgena kathayāmi yathākramam // SvaT_11.128

pṛthivyāpastathā tejo vāyurākāśameva ca // SvaT_11.129

2-pāda verse

gandho rasaśca tanmātre rūpatanmātrameva ca
sparśaḥ śabdaśca pañcaiva tanmātrāṇīritāni tu // SvaT_11.130

etatte daśadhā kāryaṃ kīrtitaṃ nāmasaṃkhyayā
vākpāṇipādaṃ pāyuṃ ca upasthaṃ ca tathā viduḥ // SvaT_11.131

śrotraṃ tvakcakṣuṣī jihvā nāsikā ceti kīrtitam
bahiṣkaraṇakaṃ devi daśadhā saṃvyavasthitam // SvaT_11.132

manohaṃkārabuddhyākhyaṃ tridhāntaḥkaraṇaṃ smṛtam
mūkatā kauṇyapaṅgutvaṃ tathānutsargatāpi ca // SvaT_11.133

nirānandaśca vijñeyo badhiratvaṃ tathaiva ca
śīrṇatā caiva gātrasya tathā cāndhatvameva ca // SvaT_11.134

anāsvādastvagandhaśca anavasthā manasyatha
itīndriyavadhāḥ khyātā ekādaśa tu tatkramāt // SvaT_11.135

taijaso vaikṛtākhyaśca bhūtādiśca tṛtīyakaḥ
ahaṅkārastridhā prokto mayā ta varavarṇini // SvaT_11.136

dharmo jñānaṃ ca vairāgyam aiśvaryaṃ ca caturthakam
adharmaṃ ca tathājñānam avairāgyamanaiśvaram // SvaT_11.137

aṣṭāvete samākhyātā buddherdharmādayo guṇāḥ
tamo moho mahāmohas tāmisro 'nyo viparyayaḥ // SvaT_11.138

andhatāmisramityāhur evaṃ pañca viparyayāḥ
bhāvabhedāḥ samākhyātāḥ pañcāśatte yathākramam // SvaT_11.139

punaścāṣṭau tu ye buddher bhedā dharmādayaḥ sthitāḥ
teṣāṃ bhedā yathā bhinnās tathāhaṃ kathayāmi te // SvaT_11.140

badhnāti saptadhā sā tu puṃsaḥ saṃsāravartmani
mocayejjñānabhāvena sāṃkhyajñānaratānnarān // SvaT_11.141

jñānaṃ ca sāttvikaṃ proktaṃ trayo 'nye rājasāḥ smṛtāḥ
tāmasāścāpyadharmādyāś catvāro vai varānane // SvaT_11.142

dharmaśca daśadhā prokto jñānaṃ caivāṣṭadhā smṛtam
vairāgyaṃ navadhā caivam aiśvaryaṃ cāṣṭadhā viduḥ // SvaT_11.143

eta eva viparyastā adharmādyāḥ prakīrtitāḥ
akrodho guruśuśrūṣā śaucaṃ santoṣa ārjavam // SvaT_11.144

ahiṃsā satyamasteyaṃ brahmacaryamakalkatā
evaṃ daśavidho dharmaḥ kathitastu varānane // SvaT_11.145

tāraṃ sutāraṃ taraṇaṃ tārakaṃ ca pramodakam
pramuditaṃ ramyakaṃ ca sadāpramuditaṃ tathā // SvaT_11.146

etaj jñānaṃ samākhyātaṃ samāsāt parameśvari
ambhā ca salilā odhā vṛṣṭisaṃjñā tathāparā // SvaT_11.147

sutārā ca supārā ca sunetrā ca parā smṛtā
aṣṭamī ca kumārī syād uttamāmbhasikā tathā // SvaT_11.148

vairāgyaṃ navadhā caiva kathitaṃ tu mayā tava
aṇimā laghimā caiva mahimā prāptireva ca // SvaT_11.149

prākāmyaṃ ca tatheśitvaṃ vaśitvaṃ ca tathā param
yatrakāmāvasāyitvam aṣṭamaṃ parikīrtitam // SvaT_11.150

aiśvaryamaṣṭadhā caiva kathitaṃ tu varānane
krodhaścāguruśuśrūṣā aśaucaṃ ca tataḥ param // SvaT_11.151

asantoṣo 'nārjavaṃ ca hiṃsā cāsatyameva ca
steyamabrahmacaryaṃ ca tathā caiva sakalkatā // SvaT_11.152

evameṣa samākhyāto daśadhādharmasaṃgrahaḥ
atāramasutāraṃ ca atāraṇamathāpi ca // SvaT_11.153

atārakaṃ ca deveśi caturthaṃ parikīrtitam
apramodo 'pramuditam aramyakamathāpi ca // SvaT_11.154

asadāpramuditaṃ tad ajñānaṃ caivamaṣṭadhā
anambhā asalilā ca anoghāvṛṣṭireva ca // SvaT_11.155

asutāramasupāram asunetramataḥ param
akumārī ca vijñeyān uttamāmbhasikā tathā // SvaT_11.156

anaṇimālaghimā caivāmahimā maheśvari
aprāptiraprākāmyaṃ cānīśitvaṃ ca tathaiva ca // SvaT_11.157

avaśitvaṃ tathā caivāyatrakāmāvasāyitā
anaiśvaryaṃ ca deveśi aṣṭadhā parikīrtitam
anaiśvaryādibhiścaite paiśācādyā adhiṣṭhitāḥ // SvaT_11.158

yathā krameṇa teṣvaṣṭau saṃsthitān kathayāmi te
anaiśvaryaṃ hi paiśāce avairāgyaṃ ca rākṣase // SvaT_11.159

yākṣe caiva tadajñānaṃ gāndharve 'dharma eva ca
dharmaṃ caiva tathaindre tu jñānaṃ saumye pratiṣṭhitam // SvaT_11.160

prājāpatye tu vairāgyam aiśvaryaṃ brahmaṇi sthitam
catuṣṣaṣṭiguṇaṃ caitat pade brāhme vyavasthitam // SvaT_11.161

ṣaṭpañcāśadguṇaṃ tacca prājāpatye vyavasthitam
aṣṭacatvāriṃśadguṇaṃ saumye vai parikīrtitam // SvaT_11.162

catvāriṃśadguṇaṃ caiva māhendraiśvaryamucyate
dvātriṃśadguṇitaṃ devi gāndharvaiśvaryamucyate // SvaT_11.163

caturviṃśaguṇaṃ yākṣaṃ ṣoḍaśaṃ rākṣasaṃ smṛtam
aiśvaryamaṣṭaguṇitaṃ paiśācaṃ parikīrtitam // SvaT_11.164

evaṃ sthitaṃ tadaiśvaryaṃ devayoniṣu suvrate
anye saptasvarūpeṇa saṃsthitā devayoniṣu // SvaT_11.165

eta eva susaṃkīrṇā mānuṣeṣu vyavasthitāḥ
pradhānaguṇabhāvena sthāvarāntaṃ vyavasthitāḥ // SvaT_11.166

guṇatrayasya vyāptiṃ vai kathayāmi yathāsthitām
sattvenādhiṣṭhitā devā brahmādyā maghavāntakāḥ // SvaT_11.167

gandharvayakṣamanujā daityāścaiva tu rājasāḥ
yātudhānāḥ piśācāśca tāmasāḥ parikīrtitāḥ // SvaT_11.168

rajaḥsattvotkaṭā jñeyā ṛṣayaḥ saṃśitavratāḥ
anyonyābhibhavāste ca pṛthivyāṃ saṃvyavasthitāḥ // SvaT_11.169

atyantatamasāviṣṭāḥ sthāvarāśca sarīsṛpāḥ
pādapādavihīnāśca tāmasāḥ parikīrtitāḥ // SvaT_11.170

sarīsṛpādyā vijñeyāḥ sthāvarāntāstu suvrate
eṣāmantargatāścānyā anantā eva yonayaḥ // SvaT_11.171

mānuṣeṣu tathānantā bhedānantyavyavasthayā
na śakyā gadituṃ tā vai karmānantyaprabhedataḥ // SvaT_11.172

guṇāstu mānuṣe loke dharmādyā eva saṃsthitāḥ
dharmādyeṣu nibaddhāni yāni jñānāni suvrate // SvaT_11.173

adharmādyeṣu yāni syus tāni te kathayāmyaham
hetuśāstraṃ ca yalloke nityānityaviḍambakam // SvaT_11.174

vādajalpavitaṇḍābhiḥ vivadante hyaniścitāḥ
hetuniṣṭhāni vākyāni vastuśūnyāni suvrate // SvaT_11.175

jñānayogavihīnāni devatārahitāni tu
dharmārthakāmamokṣeṣu niścayo naiva jāyate // SvaT_11.176

ajñānena nibaddhāni tv adharmeṇa nimittataḥ
nirayaṃ te pragacchanti ye tatrābhiratā narāḥ // SvaT_11.177

avairāgyādanaiśvaryaṃ bhuñjate niraye sadā
catvāraste varārohe duḥkhadā narake sadā // SvaT_11.178

mohakāḥ sarvajantūnāṃ yataste tāmasāḥ smṛtāḥ
dharmeṇaikena deveśi baddhaṃ jñānaṃ hi laukikam // SvaT_11.179

dharmajñānanibaddhaṃ tu pāñcarātraṃ ca vaidikam
bauddhamārahataṃ caiva vairāgyeṇaiva suvrate // SvaT_11.180

jñānavairāgyasambaddhaṃ sāṃkhyajñānaṃ hi pārvati
jñānaṃ vairāgyamaiśvaryaṃ yogajñānapratiṣṭhitam // SvaT_11.181

atītaṃ buddhibhāvānām atimārgaṃ prakīrtitam
lokātītaṃ tu tajjñānam atimārgamiti smṛtam // SvaT_11.182

lokāśca paśavaḥ proktāḥ sṛṣṭisaṃhāravartmani
teṣāmatītāste jñeyā ye 'timārge vyavasthitāḥ // SvaT_11.183

kapālavratino ye ca tathā pāśupatāśca ye
sṛṣṭirna vidyate teṣāṃ īśvare ca dhruve sthitāḥ // SvaT_11.184

yasmānmokṣaṃ gamiṣyanti apunarbhavakāraṇam
laukikānāṃ punaḥ sṛṣṭiḥ punaḥ saṃhāra eva ca // SvaT_11.185

saṃsāracakramārūḍhā bhramanti ghaṭayantravat
dharmādyarakasaṃyuktam aṣṭāraṃ cakrakaṃ priye // SvaT_11.186

īśvarādhiṣṭhitaṃ devi nityatyādaṇḍakāhatam
malakarmakalāviddhaṃ bhramate kālavegataḥ // SvaT_11.187

laukikādyeṣu jñāneṣu ye teṣvabhiratāḥ priye
hetuśāstraparā ye tu ye cānye pāpakarmiṇaḥ // SvaT_11.188

te sarve cāsya cakrasya nāntaṃ paśyanti mohitāḥ
laukikādyeṣu ye sādhyā atimārgāntagocare // SvaT_11.189

līlayā sādhayet sarvān śivajñāne mahodaye
na sarvaiḥ sādhyate tadvai yato 'tīva sunirmalam // SvaT_11.190

yato yojayate devi abhāve parame pade
abhāvaṃ bhāvanātītaṃ prapañcātītagocaram // SvaT_11.191

manobuddhyādinirmuktaṃ hetuvādavivarjitam
pratyakṣādipramāṇaiśca vyatītaṃ prabhu cāvyayam // SvaT_11.192

sarvatarkāgamātītaṃ pāśamantravivarjitam
sarvajñaṃ sarvagaṃ śāntaṃ nirmalaṃ nirupaplavam // SvaT_11.193

sarvaśaktyātmakaṃ hyekaṃ svatantrānāthanādimat
sarvātiśayanirmuktam anādibhavavarjitam // SvaT_11.194

sarvajñānapadātītaṃ śaivaṃ jñānaṃ paraṃ smṛtam
evaṃ sṛṣṭāni tattvāni jñānāni ca varānane // SvaT_11.195

tattvairetairjagatsarvaṃ visṛṣṭaṃ sacarācaram
bhuvanāni vicitrāṇi śataśo 'tha sahasraśaḥ // SvaT_11.196

tattvābhyantarasaṃsthāni śāstrāṇi vividhāni ca
vijñānaṃ kuhakaṃ śilpaṃ siddhisandohalakṣaṇam // SvaT_11.197

sarvaṃ tattveṣu boddhavyaṃ sarvatattveṣu dṛśyate
prakriyā śivadīkṣā ca tattvairetairhi labhyate // SvaT_11.198

nāsti dīkṣāsamo mokṣo na vidyā mātṛkā parā
na prakriyāparaṃ jñānaṃ nāsti yogastvalakṣakaḥ // SvaT_11.199

tatsarvaṃ kathitaṃ devi śivajñānamahodadhau
evaṃ sṛṣṭiḥ samākhyātā sthitiḥ saṃhāra ucyate // SvaT_11.200

mānuṣākṣinimeṣasya aṣṭamāṃśaḥ kṣaṇaḥ smṛtaḥ
kṣaṇadvayaṃ tuṭirjñeyā taddvayaṃ tu lavaḥ smṛtaḥ // SvaT_11.201

lavadvayaṃ nimeṣastu jñātavyo gaṇitakramāt
daśa pañca nimeṣāśca kāṣṭhā caiva prakīrtitā // SvaT_11.202

triṃśatkāṣṭhāḥ kalā jñeyā muhūrtastriṃśadeva tāḥ
muhūrtastu punastriṃśad ahorātrastu mānuṣaḥ // SvaT_11.203

ahorātraśataiścaiva tribhiḥ ṣaṣṭyadhikaiḥ priye
saṃvatsarastu vijñeyo mānuṣaḥ kamalekṣaṇe // SvaT_11.204

saṃvatsaraśataṃ pūrṇam āyurjñeyaṃ tu mānuṣam
daśa pañca tvahorātrāḥ pakṣastu parikīrtitaḥ // SvaT_11.205

pakṣadvayena māsastu ṛturdviguṇa eva saḥ
ṛtudvayena kālaḥ syād ayanaṃ ca tribhistribhiḥ // SvaT_11.206

tābhyāṃ dvyābhyāṃ varārohe varṣaṃ tu parigīyate
dakṣiṇaṃ cāyanaṃ rātrir uttaraṃ cāyanaṃ dinam // SvaT_11.207

pitṝṇāṃ tadahorātram anenābdastu pūrvavat
evaṃ daivastvahorātras tatrāpyabdādi pūrvavat // SvaT_11.208

dvādaśābdasahasrāṇi vijñeyaṃ tu caturyugam
caturbhistu kṛtaṃ devi sahasraistu yathākramam // SvaT_11.209

tretā jñeyā tribhirdevi dvābhyāṃ vai dvāparaḥ smṛtaḥ
sahasreṇaiva varṣāṇāṃ vijñeyastu kaliḥ priye // SvaT_11.210

sandhyādvayasya mānaṃ tu kathayāmi yuge yuge
śatāni catvāri kṛte tv ādirantaśca kīrtyate // SvaT_11.211

trete śatatrayaṃ jñeyaṃ dvāpare tu śatadvayam
kalau cāpi śataṃ jñeyaṃ sandhyāmānamidaṃ smṛtam // SvaT_11.212

laukikena tu mānena punaśca kathayāmi te
tricatvāriṃśallakṣāṇi sahasrāṇi ca viṃśatiḥ // SvaT_11.213

laukikena tu mānena tv iyaṃ saṃkhyā caturyuge
ekaikasya punardevi yugasya kathayāmi te // SvaT_11.214

daśa sapta ca lakṣāṇi sahasrāṇyaṣṭaviṃśatiḥ
kṛtasyaitadbhavenmānaṃ tretāyāṃ kathayāmi te // SvaT_11.215

ṣaṇṇavatiḥ sahasrāṇi lakṣāṇi dvādaśaiva tu
tretāyugasya mānaṃ tu dvāparasya nibodha me // SvaT_11.216

catuṣṣaṣṭiḥ sahasrāṇi hy aṣṭau lakṣāṇi suvrate
dvāparasya tu mānaṃ ca kalestu kathayāmi te // SvaT_11.217

dvātriṃśattu sahasrāṇi lakṣāṇāṃ ca catuṣṭayam
etanmānaṃ kaleḥ proktaṃ samāsāttava suvrate // SvaT_11.218

varṣaistu mānavairdevi mānametadyuge yuge
caturyugaikasaptatyā bhavenmanvantaraṃ punaḥ // SvaT_11.219

sandhyāmānavihīnaṃ tu yugairmānaṃ prakīrtitam
yugairmānaṃ] conj. Dwivedi; yugairmalaṃ KSTS etaddivyena mānena mānaṃ manvantare smṛtam // SvaT_11.220

varṣamānaiḥ punaścaiva laukikaiḥ kathayāmi te
saptaṣaṣṭistu lakṣāṇi triṃśatkoṭyo varānane // SvaT_11.221

sahasraviṃśatirjñeyaṃ mānaṃ manvantare priye
caturdaśabhirdeveśi kalpo manvantare bhavet // SvaT_11.222

manvantare vyatikrānte cānyasmin punarāgate
pañca varṣasahasrāṇi madhye sandhyā bhavet sadā // SvaT_11.223

ādau sahasraṃ sarveṣām ante cāpi punastathā
kalpo brahmadinaṃ proktaṃ caturyugasahasrakam // SvaT_11.224

varṣamānena divyena punaśca kathayāmi te
koṭirekā tu varṣāṇāṃ lakṣāṇāṃ caiva viṃśatiḥ // SvaT_11.225

divyenaiva tu mānena brahmaṇastu dinaṃ bhavet
ṣaṇṇavatyā sahasraistu sandhyākālaḥ prakīrtitaḥ // SvaT_11.226

laukikena tu mānena adhunā kathayāmi te
varṣavṛndāni catvāri tv arbudatrayameva ca // SvaT_11.227

koṭidvayaṃ ca deveśi dinaṃ paitāmahaṃ smṛtam
sandhyā koṭitrayaṃ caiva pañca lakṣāṇi kīrtitā // SvaT_11.228

catvāriṃśattathā ṣaṣṭiḥ sahasrāṇi tathaiva ca
paścimaḥ sandhirevaṃ hi pūrvasandhyāpi tatsamā // SvaT_11.229

narakaiḥ saha saptānāṃ pātālānāṃ tathā priye
lokānāṃ caiva saptānāṃ sthitireṣā prakīrtitā // SvaT_11.230

saṃhāraṃ ca punardevi śṛṇuṣva kathayāmi te
brahmaṇaḥ svadinānte vai kalpaḥ saṃhāra ucyate // SvaT_11.231

dinenaikena brāhmeṇa indrāścaiva caturdaśa
rājyaṃ kṛtvā kramādyānti manvantaravyavasthayā // SvaT_11.232

tataḥ saṃharate viśvaṃ saptalokāntagocaram
supte pitāmahe devi ūrdhvaṃ kālāgnirīkṣate // SvaT_11.233

tasya vai dakṣiṇaṃ vaktraṃ mahājvālāṃ vinikṣipet
tasmādvaktrānmahājvālā lakṣayojanavistṛtā // SvaT_11.234

ūrdhvaṃ prayāti sā dīptā tīvravegā suduḥsahā
lokeṣu ye sthitā lokā ye ca pātālavāsinaḥ // SvaT_11.235

sukhaduḥkhobhaye kṣīṇe mohaṃ bhūyiṣṭhamāgate
sattāmātrāstu te sarve bhavanti brahmaviṣṭape // SvaT_11.236

yāvannodayanaṃ bhūyaḥ sukhaduḥkhādikarmaṇām
tāvattiṣṭhanti te mūḍhā yāvadbrahmā na budhyate // SvaT_11.237

rudralokādhipatayaḥ pātālapatayaśca ye
kūṣmāṇḍahāṭakādyāstu te tisṭhantyatinirmalāḥ // SvaT_11.238

nirvyāpārāstu te tāvad yāvat sṛṣṭiḥ punarbhavet
śūnyabhūteṣu lokeṣu jvālā dahati durdharā // SvaT_11.239

sā dahennarakān devi pātālāni samantataḥ
trīṃllokāṃścaiva dahati bhūrbhuvaḥsvaḥpadāntikān // SvaT_11.240

dhūmena ca trayo lokā vinaśyanti varānane
mahojanastapaḥsaṃjñāḥ satyaloko 'pi suvrate // SvaT_11.241

tiṣṭhanti mohitātmāno nidrayā te mṛtopamāḥ
evaṃ dagdghā jagatsarvaṃ jvālā vaktraṃ viśet punaḥ // SvaT_11.242

tato vānti mahāvātā brahmaniḥśvāsasambhavāḥ
nāśayanti ca tadbhasma jagaddāhodbhavaṃ priye // SvaT_11.243

brahmaprasvedajaṃ vāri tajjagat plāvayet punaḥ
tenaiva vāriṇā devi jagadekārṇavaṃ bhavet // SvaT_11.244

niśākṣaye punaḥ sthitvā sukhaduḥkhaphalodaye
karmataḥ sarvalokasya brahmā lokapitāmahaḥ // SvaT_11.245

śūnyabhūtāṃ samālokya bhagavān prabhuricchayā
ṣaḍvidhāṃ kurute sṛṣṭiṃ yathāpūrvavyavasthayā // SvaT_11.246

prathamāṃ tāmasīṃ sṛṣṭiṃ karoti tamasotkaṭān
narakān vividhākārān paśūn vai sthāvarāntagān // SvaT_11.247

tamorajaḥsamāveśān mānavān saṃsṛjet punaḥ
rajaḥsattvasamāviṣṭaḥ sṛjenmunivareśvaram // SvaT_11.248

gatanidraḥ prabuddhaśca sattvaniṣṭho jagatpatiḥ
sṛjeddevān salokāṃśca pūrvayaiva vyavasthayā // SvaT_11.249

tato rudrendrasūryendunakṣatrāṇi graheśvarāḥ
adhikāraṃ prakurvanti sve sve viṣayagocare // SvaT_11.250

dine dine sṛjatyevaṃ saṃharecca dinakṣaye
dinamānaṃ ca yatproktaṃ rātrisaṃkhyā ca tāvatī // SvaT_11.251

ahorātreṇa cānena abdaṃ vai pūrvavat smṛtam
abdānāṃ tu śate pūrṇe mahākalpaḥ sa ucyate // SvaT_11.252

brāhme varṣaśate devi divyānyabdāni me śṛṇu
ekanavatikoṭistu tathā lakṣāṇi viṃśatiḥ // SvaT_11.253

tathā saptaiva kharvāṇi nikharvāṣṭakameva ca
brāhmaṃ varṣaśataṃ caitaj jñātavyaṃ kālavedinā // SvaT_11.254

daivikena tu mānena mānamitthaṃ prakīrtitam
laukikena tu mānena punaścaiva nibodha me // SvaT_11.255

dvātriṃśadabdakoṭyastu tathā kharvāṣṭakaṃ priye
kharvadvayaṃ ca deveśi nikharvāḥ pañca eva tu // SvaT_11.256

śaṅkutrayaṃ padmamekaṃ sāgaratrayameva ca
Kṣemarāja records that Bhullaka reads: ...thābdakoṭyastu ekaṃ caivārbudaṃ priye | kharvāśītastathā caiva nikharvāṇāṃ ca pañcakam | catuṣṭayaṃ ca śaṅkūnāṃ triṃśatsāgara eva ca | etaddevi samākhyātaṃ jñātavyaṃ ca mumukṣubhiḥ // SvaT_11.257

etallaukikamānena brāhmamabdaśataṃ smṛtam
ekaṃ daśaguṇaṃ pūrvaṃ śataṃ daśaguṇaṃ tu tat // SvaT_11.258

śataṃ daśaguṇaṃ kṛtvā sahasraṃ parikīrtitam
sahasraṃ daśaguṇitam ayutaṃ taddhi kīrtitam // SvaT_11.259

daśāyutāni lakṣaṃ tu niyutaṃ daśatāni ca
daśa tāni ca koṭiḥ syād daśa koṭistathārbudam // SvaT_11.260

arbudairdaśabhirvṛndaṃ kharvaṃ daśabhireva taiḥ
daśabhistairnikharvaṃ tu śaṅkuḥ syāddaśa tāni tu // SvaT_11.261

śaṅkubhirdaśabhiḥ padmaṃ daśa padmāni sāgaraḥ
sāgarairdaśabhirmadhyam antyaṃ tairdaśabhiḥ smṛtam // SvaT_11.262

antyaṃ daśāhataṃ kṛtvā parārdhaṃ parikīrtitam
evamaṣṭādaśaitāni sthānāni gaṇitasya tu // SvaT_11.263

mahākalpasya paryante brahmā yāti pare layam
viṣṇośca taddinaṃ proktaṃ rātrirvai tatsamā bhavet // SvaT_11.264

anena parimāṇena tasyābdaṃ tu vidhīyate
varṣāṇāṃ ca śate pūrṇe so 'pi yāti pare layam // SvaT_11.265

viṣṇorāyuryadevoktaṃ rudrasyaitaddinaṃ bhavet
dine dine sṛjatyanyau brahmaviṣṇū prajāpatī // SvaT_11.266

brāhmī ca vaiṣṇavī śaktir adhikārapadaṃ gatā
yaṃ cādhitiṣṭhatyātmānaṃ tatsaṃjñāṃ sa prapadyate // SvaT_11.267

tadādhikāraṃ kurute icchayā paramātmanaḥ
brahmaviṣṇvindrarudrāśca vidyeśā īśvarastathā // SvaT_11.268

lokādhipāśca deveśi tathā ca bhuvanādhipāḥ
grahādimātaro rudrā yoganakṣatrarāśayaḥ // SvaT_11.269

śaktiyuktāstu te sarve bhavanti tadadhiṣṭhitāḥ
tatparākramavīryāstu svakīye tu pade sthitāḥ // SvaT_11.270

śivasyaikā mahāśaktiḥ śivaścaiko hyanādimān
sā śaktirbhidyate devi bhedairānantyasambhavaiḥ // SvaT_11.271

evaṃ vai kurute sṛṣṭiṃ rudraścaiva dine dine
saṃhāraṃ ca dinānte vai rātrirvai tatsamā bhavet // SvaT_11.272

dinarātripramāṇenā-nena syādvatsaro 'sya ca
vatsarāṇāṃ śate pūrṇe śatarudradinakṣayāt // SvaT_11.273

so 'pi yāti paraṃ sthānaṃ yadgatvā niṣkalo bhavet
tasmin sthāne punaścānyas tatsamaśca prabhurbhavet // SvaT_11.274

raudraśaktisamāyogād brahmaviṣṇvindranāyakaḥ
śatarudrāstu deveśi svābdānāṃ tu śatakṣaye // SvaT_11.275

te prayānti paraṃ tattvaṃ tato 'ṇḍaṃ tu vinaśyati
sarvabhūtaguṇādhāraṃ sarvatattvālayālayam // SvaT_11.276

saparvatavanodyānadvīpasāgaramaṇḍitam
vimānamālākulitaṃ grahanakṣatramaṇḍitam // SvaT_11.277

devadānavagandharvasiddhavidyādharoragaiḥ
ṛṣibhirmānuṣādyaiśca saptalokanivāsibhiḥ // SvaT_11.278

narakaiścaiva pātālair yuktaṃ bhuvanamaṇḍitam
aśeṣabhuvanādhāramaṇḍamapsu pralīyate // SvaT_11.279

tataḥ kālāgnirudraśca kālatattve layaṃ vrajet
aptattvāttu samārabhya yāvanmāyāntagocaram // SvaT_11.280

tatsarvaṃ saṃharet kālaḥ svayameva carācaram
tadūrdhvaṃ śuddhamadhvānaṃ yāvacchaktyantagocaram // SvaT_11.281

tatsarvaṃ saṃharedghoram aghoro ghoranāśanaḥ
triṣvevaṃ saṃsthito rudraḥ kālarūpī maheśvaraḥ // SvaT_11.282

tataḥ saṃharate toyam amareśaśatātyaye
evaṃ bhūtādyāvaraṇapatayaśca śatātyaye // SvaT_11.283

saṃharanti ca deveśi sṛjanti ca parasparam
Kṣemarāja records here another reading: kvacittu--- evaṃ bhūtapatīnāṃ tu prāpte varṣaśatātyaye | yātaistairniṣkalasthānaṃ tato bhūtāni śāṅkari | saṃharanti ca deveśi sṛjanti ca parasparam | āpastejasi līyante tattejaścānile punaḥ // SvaT_11.284

tathānilo 'mbaraṃ prāpya saha tenaiva līyate
tanmātreṣu pralīyante yathotpannāni ca kramāt // SvaT_11.285

tanmātrāṇyapyahaṅkāre sendriyāṇi yathākramam
sa buddhau sā ca gahane guṇasāmye pralīyate // SvaT_11.286

guṇasāmyamanirdeśyam apratarkyamanaupamam
tasmin jagadaśeṣaṃ tu prasuptamiva tiṣṭhati // SvaT_11.287

paramāṇupramāṇena līnaṃ saṃtiṣṭhate jagat
ṣaḍviṃśakasya rudrasya caitaddinamiha smṛtam // SvaT_11.288

prajāḥ prajānāṃ patayaḥ pitaro mānavaiḥ saha
sāṅkhyajñānena ye siddhāḥ vedena brahmavādinaḥ // SvaT_11.289

chandaḥ sāmāni coṅkāro buddhistaddevatāḥ priye
ahni tiṣṭhanti te sarve parameśasya dhīmataḥ // SvaT_11.290

dinānte tu pralīyante rātryante viśvasambhavaḥ
ṣaṭtriṃśattu sahasrāṇi brahmaṇāṃ pralayodbhavāḥ // SvaT_11.291

avyakte ca dinaṃ proktaṃ rudrāṇāṃ tannivāsinām
tasmin saṃharate sarvaṃ pradhānasya dinakṣaye // SvaT_11.292

rātryante ca sṛjedbhūyaḥ śrīkaṇṭho viśvanāyakaḥ
tasyāpyanena nyāyena parimāṇasthitirbhave // SvaT_11.293

yasmāt pralayakoṭyaśca vyatītāśca sahasraśaḥ
tato niyatikālau ca rāgo vidyā kalā tathā // SvaT_11.294

parasparaṃ layaṃ yānti kramāt sarve svamānataḥ
kalādyavaniparyantaṃ gahaneśadinakṣaye // SvaT_11.295

nānābhuvanavinyāsaracanādivibhūṣitam
saguṇādhāraparyantarudrakṣetrajñasaṅkulam // SvaT_11.296

gahaneśe layaṃ yāti mūlaprakṛtikāraṇe
rātryante jāyate bhūyo gahaneśapracodanāt // SvaT_11.297

ahorātrastvayaṃ proktaḥ prākṛtaḥ parameśvari
pralayaśca sa evokto bhūtānāṃ parameśvari // SvaT_11.298

prādhānikaparārdhena daśadhāguṇitena tu
māyā saṃharate sarvaṃ punaścaiva sṛjejjagat // SvaT_11.299

māyākālaparārdhasya śatadhāguṇitasya ca
īśvaraḥ kurute sṛṣṭiṃ punaśca saṃharejjagat // SvaT_11.300

tataḥ sadāśivo devaḥ svamānena ca saṃharet
sṛjate ca punarbhūya ātmīye devyaharmukhe // SvaT_11.301

mahāpralaya evoktaḥ sādākhye tu dinadvaye
bindutattve layaṃ yāti pañcamantramahātanuḥ // SvaT_11.302

binduṃ caivārdhacandraṃ tu bhittvā caiva nirodhikām
nādatattve layaṃ yāti gṛhītvā sacarācaram // SvaT_11.303

nādaḥ sauṣumnamārgeṇa bhittvā brahmabilaṃ priye
śaktitattve layaṃ yāti śaktitattvadinakṣaye // SvaT_11.304

parārdhaḥ sa tu vijñeyaḥ kālastu varavarṇini
tacca śivatattvasthasya vyāpīśasyāpyaharmukham // SvaT_11.305

tataśca saṃsṛjedbhūyo vyāpī vyomasvarūpiṇi
līyate so 'pyananteśe so 'nāthe so 'pyanāśrite // SvaT_11.306

śaktikālaparārdhasya koṭidhāguṇitasya ca
anāśritasya devasya dinametat prakīrtitam // SvaT_11.307

anena parimāṇena parārdhaguṇitena tu
so 'pi yāti paraṃ sthānaṃ kāraṇaṃ svamanāśrayam // SvaT_11.308

sa kālaḥ sāmyasaṃjñaśca janmamṛtyubhayāpahaḥ
tato 'pyūrdhvamameyastu kālaḥ syāt paramāvadhiḥ // SvaT_11.309

nityo nityodito devi akalyaśca na kalyate
sa cādhaḥ kalayet sarvaṃ vyāpinyādiṃ dharāvadhim // SvaT_11.310

tuṭyādibhiḥ kalābhiśca devyadhvānaṃ carācaram
ūrdhvamunmanaso yacca tatra kālo na vidyate // SvaT_11.311

na kalyaḥ kalyate kaścin niṣkalaḥ kālavarjitaḥ
yaḥ śāṅkaryunmanātītaḥ sa nityo vyāpako 'vyayaḥ // SvaT_11.312

tasyādau yādṛśaṃ rūpaṃ kalpānte caiva tādṛśam
arūpā rūpanirmuktaḥ so 'nādirbhavavarjitaḥ // SvaT_11.313

sarvajñaḥ sarvakartā ca dānādiguṇavarjitaḥ
sa evāpararūpeṇa unmanyā mūrdhni saṃsthitaḥ // SvaT_11.314

devadevo jagannāthaḥ paramātmā śivo 'vyayaḥ
paryānukramayogena so 'kāmāt sṛjate jagat // SvaT_11.315

devyuvāca

akāmasya kriyā nāsti niṣkriyaśca sṛjet katham
evaṃ praśnavaraṃ guhyaṃ kathayasva prasādataḥ // SvaT_11.316

bhairava uvāca

ādityasya maṇeryadvat tāpitādraviraśmibhiḥ
vahniḥ saṃjāyate tasmād ravestatra na kāmitā // SvaT_11.317

maṇerapi na kāmitvaṃ tadvaddevasya ceṣṭitam
ādityavacchivo jñeyaḥ śaktirmaṇiriva sthitā // SvaT_11.318

ṛtukālamitādvṛkṣāt kālo 'ṅkuraniyojakaḥ
yadvacchivasamāyogāt tadvacchakterjagatsthitiḥ // SvaT_11.319

iti svacchandatantre ekādaśaḥ paṭalaḥ samāptaḥ

sṛṣṭiḥ sthitiśca saṃhāras tattvānāṃ kathitastvayā
jagatsaṃbhavahetuśca tvatprasādācchrutaṃ mayā // SvaT_12.1

tattvavijñānamākhyāhi siddhisteṣu yathā bhavet
pṛthivyādi śivāntaṃ ca kathayāmi samāsataḥ // SvaT_12.2

pṛthvī kaṭhinarūpeṇa śṛṇu dehe yathā sthitā
māṃse 'sthiṣu tathā caiva snāyulomanakheṣu ca // SvaT_12.3

majjāntreṣu ca vijñeyā pṛthvī pañcaguṇotkaṭā
kaphāsṛgāmamūtreṣu rasasvedavasāsu ca // SvaT_12.4

śukre ca saṃgrahe caiva sthitā āpaścaturguṇāḥ
pacane dahane caiva tejasyūṣmaṇi saṃsthitam // SvaT_12.5

tejastvevaṃ sthitaṃ devi prakāśe ca trilakṣaṇam
vāyurucchvāsaniḥśvāsasparśanavyūhalakṣaṇaḥ // SvaT_12.6

mūtroccāravisargeṣu annapānapraveśane
vāyurebhiḥ sthito dehe vijñeyastu dvilakṣaṇaḥ // SvaT_12.7

ekalakṣaṇamākāśaṃ kathayāmi yathā sthitam
suṣirātmakaṃ tu vijñeyaṃ navadhā cchidralakṣaṇam // SvaT_12.8

śabdātmakaṃ guṇaṃ h yetat kathitaṃ tava suvrate
vāgindriyaṃ vadedvāṇīṃ sā ca vāṇī caturvidhā // SvaT_12.9

saṃskṛtā prākṛtī caiva apabhraṣṭānunāsikā
chedanaṃ bhedanaṃ dānaṃ vyadhanaṃ śilpayojanam // SvaT_12.10

grahaṇaṃ vijayaścaiva sarvaṃ hastendriye sthitam
samanimnonnatāścaiva loṣṭakaṇṭakavālukāḥ // SvaT_12.11

kardamo jaladurgāṇi rathyāṭṭālakaparvatāḥ
pādendriyeṇa gamyante deśāntaragamāgame // SvaT_12.12

utsarge pardite caiva pāyurvai ceṣṭate sadā
ānandakṛdupasthaśca gamyāgamyapravartakaḥ // SvaT_12.13

karmasvetāni vartante tena karmendriyāṇi tu
buddhīndriyāṇi deveśi vartante buddhiyogataḥ // SvaT_12.14

ṣaḍjākhyarṣabhagāndhāramadhyamāḥ pañcamaḥ priye
dhaivato niṣadhaścaiva svarāḥ sapta prakīrtitāḥ // SvaT_12.15

gāndhāro madhyamaḥ ṣaḍjas trayo grāmāśca pārvati
saptasvarāstrayo grāmā mūrchanāścaikaviṃśatiḥ // SvaT_12.16

tāna ekonapañcāśad ityetatsuramaṇḍalam
sūkṣmaśabdāḥ smṛtā hyete carācararavasthitāḥ // SvaT_12.17

sthūlāṃścaiva pravakṣyāmi yathāvattānnibodha me
bherīpaṭahaśaṅkhottho mṛdaṅgapaṇavotthitaḥ // SvaT_12.18

veṇugomukhaśabdaśca mandalo darduro dhvaniḥ
tantrīvādyāni citrāṇi karavādyāni yāni ca // SvaT_12.19

saṃyogajaviyogotthāḥ kāṣṭhapāṣāṇavārijāḥ
apabhraṃśo 'nunāsikyaḥ saṃskṛtaḥ prākṛto ravaḥ // SvaT_12.20

saptasvarapratiṣṭhāni vyaktāvyaktāni caiva hi
uktānuktāni gṛhṇāti śravaṇendriyayogataḥ // SvaT_12.21

śabdo 'sya viṣayo hyeṣa yena budhyeta pudgalaḥ
mṛduṃ ca kaṭhinaṃ caiva karkaśaṃ śītalaṃ tathā // SvaT_12.22

uṣṇaṃ ca picchilaṃ loṣṭaṃ kardamaṃ vālukāstathā
śarakuntāsighātādi tāḍanaṃ chedanaṃ tathā // SvaT_12.23

etāni vai vijānāti sparśanaṃ ca tvagindriyam
sparśo 'sya viṣayo hyeṣa yena budhyeta pudgalaḥ // SvaT_12.24

cakṣurindriyakarmāṇi kathyamānāni me śṛṇu
sitaṃ raktaṃ ca pītaṃ ca kṛṣṇaṃ haritadhūmrakam // SvaT_12.25

kapilaṃ piṅgalaṃ babhru anyānyapi viśeṣataḥ
naranārīpaśumṛgāñ jyotiḥ sthāvarajaṅgamam // SvaT_12.26

rūpākṛtiviviktāni cakṣuḥ paśyati sarvadā
rūpākhyo viṣayo hyasya yenātmā pratibuddhyate // SvaT_12.27

madhurāmlarasaṃ caiva lavaṇaṃ kaṭu tiktakam
kaṣāyamiśraṃ svāduṃ ca jihvā vedayate rasam // SvaT_12.28

raso 'sya viṣayo hyeṣa yena buddhyeta pudgalaḥ
surabhirdivyagandhaśca durgandhaścāpyanekadhā // SvaT_12.29

ubhau jighrati nāsāgre viṣayo gandhasaṃjñitaḥ
yenāsau budhyate kṣetrī ahaṅkāreṇa mohitaḥ // SvaT_12.30

saṃkalpe ca vikalpe ca daśadhākṣeṣu dhāvati
anivāritasandeham ajayyaṃ sarvadehinām // SvaT_12.31

manaśca kathitaṃ hyetad dharmādharmanibandhakam
svarūpadharmaṃ vakṣyāmi tanmātrāṇāṃ yathārthataḥ // SvaT_12.32

gandhaṃ tu gandhatanmātraṃ nāsikāgreṇa jighrati
jihvayā rasatanmātraṃ rasaṃ gṛhṇāti saṃsthitam // SvaT_12.33

cakṣuṣā rūpatanmātraṃ rūpaṃ gṛhṇātyupāgatam
gṛhṇāti sparśatanmātraṃ tvacā sparśamupāgatam // SvaT_12.34

śabdaṃ ca śabdatanmātraṃ gṛhṇāti śravaṇena tu
sūkṣmastanmātradharmo 'yaṃ bhūtānāṃ prakṛtikramāt // SvaT_12.35

vaikārikastataścordhvaṃ budhyate yena pudgalaḥ
ahaṃ vidvānahaṃ bhogī tv ahaṃ jāto mahākule // SvaT_12.36

ahaṃ dātā ca bhoktā ca tejasvī balavānaham
ahaṃ yoddhā ca saṃgrāme śatravaśca mayā jitāḥ // SvaT_12.37

dharmaśīlaśca guṇavān śreyaskartā hyahaṃ param
ahaṃ pāpī durācāro mūrkhaścāhaṃ durākṛtiḥ // SvaT_12.38

na dattaṃ na mayā bhuktaṃ matsamo nāsti duḥkhitaḥ
ityahaṅkāracittānāṃ mamatvavaśavartinām // SvaT_12.39

ahaṅkāro nibadhnāti saṃsāre dṛḍhabandhanaiḥ
trividhasyāpyayaṃ dharmo 'haṅkārasya prakīrtitaḥ // SvaT_12.40

buddhidharmāṃstato vakṣye dharmādīṃstava suvrate
dharmo jñānaṃ ca vairāgyam aiśvaryaṃ ca catuṣṭayam // SvaT_12.41

adharmaśca tathājñānam avairāgyamanaiśvaram
badhnāti saptadhā sā tu jñānabhāvena mohayet // SvaT_12.42

buddhiścādhyavasāyaṃ ca karoti vividheṣvapi
dharmādīnāmathāṣṭānāṃ lakṣaṇāni śṛṇu priye // SvaT_12.43

upavāso japo maunam akrodho 'steyamārjavam
satyaṃ śaucaṃ ca dānaṃ ca dayā kṣāntiśca sarvadā // SvaT_12.44

vidyābhyāsaśca lajja ca indriyāṇāṃ ca nigrahaḥ
iṣṭāpūrtaṃ tīrthasevā pitṛṇāṃ caiva tarpaṇam // SvaT_12.45

abhayaṃ sarvasattvebhyo jīvitasya ca rakṣaṇam
dhīguṇaḥ prathamo hyeṣa dharma ityabhidhīyate // SvaT_12.46

dharmakarmanibaddhānāṃ saṃsāramanuvartinām
punarmārtyaṃ punaḥ svargyaṃ tīryak tvaṃ ca punaḥ punaḥ // SvaT_12.47

dharmabhāvaḥ samākhyātaḥ jñānabhāvaṃ ca me śṛṇu
caturviṃśatikaḥ piṇḍaḥ karaṇendriyasaṃyutaḥ // SvaT_12.48

prākṛtaḥ sa tu vijñeyo dharmādharmapravartakaḥ
akartā nirguṇaścāhaṃ na me bandho 'sti prākṛtaḥ // SvaT_12.49

prakṛtyā kāritaṃ manye vāsanādeva mucyate
sāṅkhyajñānaṃ mayā proktaṃ prakṛteryena mucyate // SvaT_12.50

muktaṃ prakṛtibandhāttaṃ punarbadhnāti ceśvaraḥ
baddhaḥ saṃsarate bhūyo yāvaddevaṃ na vindati // SvaT_12.51

īśvaraṃ sṛṣṭikartāraṃ sarvajantunibandhakam
vairāgyātsantyajetputrān dārāniṣṭānsusaṃmatān // SvaT_12.52

hastyaśvarathayānāni suhṛdbhogadhanāni ca
upavāsaṃ japaṃ tīrthaṃ pañcāgniṃ jalaśāyitām // SvaT_12.53

upāsyaitāni ghorāṇi dehaṃ santyajati kṣaṇāt
girivṛkṣajalāgnibhyaḥ prahārodbandhanāśanaiḥ // SvaT_12.54

vairāgyaṃ tu samāśritya kurute sāhasānyapi
aiśvaryabhāvamāpanno dravyaistṛptiṃ na gacchati // SvaT_12.55

na dārairna dhanairbhāgaiḥ parivārairna vāhanaiḥ
tapo vratāni mantrāṃśca aiśvaryārthe tu sādhayet // SvaT_12.56

yuddhaṃ dyutaṃ tathā māyāṃ cauryaṃ cānṛtahiṃsanam
anyānyapi tvayuktāni visrambhacchalaghātitām // SvaT_12.57

aiśvaryabhāvamāpannaḥ karoti ca bahūnyapi
prāṇihiṃsārato nityaṃ caurikānṛtadambhavān // SvaT_12.58

yācako duḥkhadātā ca bhaveccādharmaceṣṭitam
nāstidharmo na cādharmaḥ svargaṃ mokṣaṃ ca ko gataḥ // SvaT_12.59

ajñānabhāvamāpannaḥ sarvaṃ mithyeti bhāṣate
nityaṃ duḥkhī parapreṣyo bhāraṃ yānaṃ vahannapi // SvaT_12.60

kṛcchrajīvī ca satatam avairāgye na khidyate
rājyaṃ kṛtvā tu sāmantaḥ sāmantyādgrāmabhugbhavet // SvaT_12.61

grāmādbhraṣṭastadardhena vartate 'sāvanīśvaraḥ
na śocati na codvignaḥ krīḍate pūrvarājyavat // SvaT_12.62

anaiśvaryasya bhāvo 'yam evaṃ te samudāhṛtaḥ
avyaktaṃ triguṇaṃ vakṣye saṃsārasya pravartakam // SvaT_12.63

yasmācca jagadutpattiḥ prakṛtistena cocyate
asya dharmaṃ pravakṣyāmi rajaḥ sattvatamo 'bhidham // SvaT_12.64

prakāśabhāvaḥ sattvaṃ ca dharmaḥ sattvasamāśritaḥ
saṃvibhāgī ca satataṃ nityaṃ sattvopakārakaḥ // SvaT_12.65

kṣamādayāsamāyukto jñānavijñānapāragaḥ
prītirdānaṃ dhṛtirmedhā tapaḥ śaucaṃ damastathā // SvaT_12.66

ṛtavāksamadṛṣṭiśca divyabuddhiprabodhanam
yasminnete sadā dharmā bhavanti puruṣottame // SvaT_12.67

sa sāttvikastu vijñeyaḥ rajodharmāṃśca me śṛṇu
nistriṃśaścātilobhī ca vidveṣī krodhanastathā // SvaT_12.68

kāmī harṣasamāviṣṭo duḥkhārtaḥ paryaṭetsadā
mānī dambhasamāyukto 'pyahaṅkāre vyavasthitaḥ // SvaT_12.69

nityaṃ yuddharataḥ śūraḥ rājasaṃ guṇalakṣaṇam
kāmakrodhābhibhūtatvaṃ lobhena ca samanvayaḥ // SvaT_12.70

īrśyā dambho viṣādaśca mada unmāda eva ca
nidrālasya makarmitvaṃ daurmedhyājñānite tathā // SvaT_12.71

adharmatābuddhimattvaṃ nāstikyaṃ chalacittatā
tamaḥ cihnāni caitāni dṛśyante yatra mānave // SvaT_12.72

tāmasaḥ sa tu vijñeyaḥ puruṣaḥ kaluṣāśayaḥ
etatriguṇamavyaktaṃ triguṇaṃ sāmudāhṛtam // SvaT_12.73

etatsamyagviditvā tu mucyate prākṛtairguṇaiḥ
guṇadharmā na caivāhaṃ buddhyahāṃkṛdguṇo nahi // SvaT_12.74

karaṇendriyahīnaśca bhūtatanmātravarjitaḥ
akartā nirguṇaścāhaṃ cinmātraḥ puruṣaḥ smṛtaḥ // SvaT_12.75

mānasaṃ vācikaṃ caiva śārīraṃ karma yatkṛtam
prakṛtyā kāritāṃ manye akartā puruṣaḥ smṛtaḥ // SvaT_12.76

evaṃ saṃnyasya karmāṇi vartate naca nityaśaḥ
nāhaṃ kartā na me bandha evaṃ budhyeta yo naraḥ // SvaT_12.77

prakṛteḥ sa vimucyeta yāvanna sṛjatīśvaraḥ
sāṅkhyajñānena saṃmūdho muktirityabhimanyate // SvaT_12.78

na hi muktirbhavettasya kaṃcitkālaṃ videhatā
tiṣṭhetprakṛtinirmuktaḥ sṛṣṭisaṃhāravarjitaḥ // SvaT_12.79

yāvatkarotyasau sṛṣṭim īśvaraḥ parameśvaraḥ
tāvatprakṛtibandhena saṃsāre kṣipyate punāḥ // SvaT_12.80

kṣiptaḥ saṃsarate bhūyaḥ saṃsāre ghorasāgare
dharmādhārmanibaddhastu sāṅkhyajñānena mohitaḥ // SvaT_12.81

ahaṃ kartā ca bhoktā ca īśvarobalavānaham
mamatvenaiva saṃmūḍho bhrāmyate ghaṭayantravat // SvaT_12.82

sāṅkhyajñānaṃ mayā proktaṃ śṛṇu dhyānādhidaivatam
pṛthvīṃ kaṭhinarūpeṇa catuḥ sāgaramekhalām // SvaT_12.83

saparvatavanākīrṇāṃ mṛgapakṣisamākulām
susthitāṃ pītavarṇābhām ūbījena samanvitām // SvaT_12.84

dhyātvā tatsiddhimabhyeti viṣasattvānnivārayet
acālyaḥ sarvabhūtānāṃ yathaiva vasudhā bhavet // SvaT_12.85

jalāpūritasarvāṅgo jaladhyānena pūrayet
evamabhyasyamānastu viṣasattvānvināśayet // SvaT_12.86

tṛṣṇādāhavinirmukta ītibhiśca vivarjitaḥ
jagadāpūrayetsiddhaḥ pūrvabījasamanvitaḥ // SvaT_12.87

kuryātkarmasahasrāṇi svabījena tu bījitaḥ
kṛṣṇareṇvātmako vāyur dhyeyo bījena saṃyutaḥ // SvaT_12.88

pūrayedvai jagaddehān siddhaścāścaryakārakaḥ
suṣirātmakaṃ svadehaṃ tu jagacca suṣirātmakam // SvaT_12.89

dhyāyetprakṛtibījena citrakarmāṇi kārayet
vāgindriye tathā vahnir dhyāto vāksiddhidāyakaḥ // SvaT_12.90

indraḥ pāṇāvabhidhyātaḥ bāhuśālī tvajeyakaḥ
pādayordūrasaṃcāraṃ dhyāto viṣṇuḥ prayacchati // SvaT_12.91

pāyau mitraḥ sito dhyātaḥ pāyuvyādhivināśakaḥ
śiśne prajāpatiṃ śyāmaṃ dhyāyedyuktena cetasā // SvaT_12.92

jitendriyaśca bhavati tv icchayā ramate śatam
śrotrendriye diśaścitrā dhyāyedvījena saṃyutāḥ // SvaT_12.93

sakṛduktaṃ ca gṛhṇāti digyātrā caiva siddhyati
mārutaṃ kṛṣṇarūpeṇa dhyāyettu tvaci saṃsthitam // SvaT_12.94

yaḥ sa daṃṣṭrādyabhedyaḥ syāt na kvaciñjāyate vyathā
ādityaṃ cakṣuṣi dhyāyej jihvāyāṃ varuṇaṃ tathā // SvaT_12.95

nāsāyāṃ pṛthivīṃ pītāṃ manasīnduṃ tathaiva ca
pītakaṃ gandhatanmātraṃ rasatanmātrakaṃ sitam // SvaT_12.96

raktaṃ tu rūpatanmātraṃ kṛṣṇaṃ tu sparśasaṃjñitam
arūpaṃ śabdatanmātraṃ dhyātavyaṃ bindurūpi ca // SvaT_12.97

viṣayeṣvīpsitāṃ siddhiṃ jānāti ca vicintitam
vaikārike tathā rudro dhyātavyaḥ siddhimicchatā // SvaT_12.98

dhyānātsiddhimavāpnoti muktāhaṅkārabandhanām
brahmāṇaṃ buddhisaṃsthaṃ tu dhyāyedyuktena cetasā // SvaT_12.99

smaranvai pūrvabījena jñānaughaḥ saṃpravartate
divyā ca jāyate buddhiḥ saṃśayocchittikārikā // SvaT_12.100

bhūtaṃ bhavyaṃ bhaviṣyacca pratyakṣaṃ saṃprajāyate
prakṛtiḥ kṛṣṇavarṇā tu raktaśuklā virājate // SvaT_12.101

raktaṃ ca hṛdayaṃ tasyāḥ bahupādabhujānanā
dhyātavyā tattvabījena yadīcchetsiddhimātmanaḥ // SvaT_12.102

siddhaścaiva svatantraśca divyadṛṣṭiśca jāyete
ṣaṇmāsābhyāsayogena divyā dṛṣṭiḥ pravartate // SvaT_12.103

trailokye yatpravarteta pratyakṣaṃ tasya jāyate
eṣa te prākṛto yoga uktaḥ mokṣakaraḥ paraḥ // SvaT_12.104

ataḥ paraṃ tu puruṣaḥ padmamadhye vyavasthitaḥ
citsvarūpaśca sarveṣu dehamāpūrya saṃsthitaḥ // SvaT_12.105

sa jīva iti vikhyāto yena jīvati tatpuram
nirgatena mṛtā yena acetāḥ śīryate tanuḥ // SvaT_12.106

badhyate mucyate 'sau vai sukhaduḥkhāni vetti ca
na tasya rūpaṃ varṇo vā pramāṇaṃ dṛśyate kvacit // SvaT_12.107

na śakyaḥ kathituṃ vāpi sūkṣmaścānantavigrahaḥ
vālāgraśatabhāgasya śatadhā kalpitasya tu // SvaT_12.108

tasya sūkṣmataro jīvaḥ sa cānantyāya kalpate
ādityavarṇaṃ rukmābham abbindumiva puṣkare // SvaT_12.109

paśyanti tārakamiva yogino divyacakṣuṣā
rāgavidyākalopetaḥ kālabaddho hi rūpavān // SvaT_12.110

śyāmavarṇena vijñeyā sthitā jīvasya devatā
dakṣiṇena sitāṅgī tu vāmenāsitarūpiṇī // SvaT_12.111

tadvarṇāni ca vaktrāṇi maṇḍalāni viśeṣataḥ
karmabandhena badhnāti sukhaduḥkhaṃ prayacchati // SvaT_12.112

niyatiṃ ca vijānīyād anivāryāṃ surāsuraiḥ
pūrvabījasahadhyānā dvirūpeṇa samanvitā // SvaT_12.113

dhyānātsiddhimavāpnoti niyateśca vimucyate
trinetraṃ ca caturvaktraṃ kṛṣṇavarṇaṃ caturbhujam // SvaT_12.114

saṃharantaṃ durādharṣam anantaṃ kālamīśvaram
svabījadhyānarūpajñaḥ kālena nahi kalyate // SvaT_12.115

cakravatparivartante kāladhyānavivarjitāḥ
evaṃ kālaṃ sadā dhyāyet dhyeyasiddhiśca jāyate // SvaT_12.116

rāgaṃ tu raktavarṇaṃ vai vidyāṃ śyāmāṃ sulocanām
sitavarṇāṃ kalāṃ dhyāyec cetanyonmīlinīṃ tu tām // SvaT_12.117

kṛṣṇavarṇā ca raktākṣī dīrghadantā sulocanā
kacordhvapiṅgakeśī ca sthūlakāyā mahodarī // SvaT_12.118

yā pātayati bhūtāni brahmādyāni punaḥ punaḥ
nirvairaparipanthitvān māyā granthirduruttarā // SvaT_12.119

sāṅkhyavedapurāṇajñā anyaśāstravidaśca ye
na tāṃ laṅghayituṃ śaktā ye cānye mokṣavādinaḥ // SvaT_12.120

kliśyanti māyayā bhrāntā amokṣe mokṣalipsayā
svabījadhyānayogena pūrvadhyānasvarūpataḥ // SvaT_12.121

dīkṣāsinā ca tāṃ chittvā viśanti śivamavyayam
caturvarṇā bhavedvidyā sā varṇavyāpinī smṛtā // SvaT_12.122

sitaraktapītakṛṣṇā dhyātavyā suṣirātmikā
ākāśavāyumārūḍhā rūpayauvanaśālinī // SvaT_12.123

svabījena tu sā dhyeyā tatsiddhiścaiva jāyate
divyā siddhiramoghā tu siddhavidyaśca jāyate // SvaT_12.124

veda lokāṃstataḥ sarvān kāmarūpī sa gacchati
kuṅkumābhaṃ ca nāreśaṃ trinetraṃ tu jaṭādharam // SvaT_12.125

pūrvānanamabhidhyāyet vāyubhakṣasya yatphalam
tatpuṇyaphalamāpnoti aśvamedhāyutasya ca // SvaT_12.126

jagacca vaśamāyāti kramate siddhimeti ca
ṣaḍbhirmāsairasandehaḥ dakṣiṇaṃ ca tathaiva hi // SvaT_12.127

nīlāmbudapratīkāśaṃ piṅgabhrūśmaśrulocanam
bhrukuṭīkarālavaktraṃ ca kapālāhi vibhūṣitam // SvaT_12.128

bahurūpajaṭādhāraṃ dakṣiṇaṃ tasya cintayet
sukhaduḥkhavināśāya ītijvaravināśanam // SvaT_12.129

viṣagrahādi sarvaṃ tu dhyānānnāśayate kṣaṇāt
agnivajjvalate yogī jarāmṛtyuvivarjitaḥ // SvaT_12.130

kramate sarvalokānvai siddhaśca samatāṃ vrajet
sitaṃ trinayanaṃ devi sākṣāsūtrakamaṇḍalu // SvaT_12.131

paścimaṃ vadanaṃ dhyāyed divyasiddhipradāyakam
hatvā prāṇisahasrāṇi paradāraśatāni ca // SvaT_12.132

alepako viśuddhātmā siddhiṃ prāpya śivo bhavet
trinetramuttaraṃ vaktraṃ raktotpalasamadyuti // SvaT_12.133

dhyānāttasya jagatsarvaṃ vaśameti na saṃśayaḥ
tapate varṣate caiva sṛjate saṃharatyapi // SvaT_12.134

īpsitāṃ labhate siddhiṃ yo 'bdamekaṃ tu cintayet
sitamūrdhvaṃ sadā dhyāyec chūlahastaṃ jaṭādharam // SvaT_12.135

vyāghracarmapārīdhānaṃ sākṣāsūtrakamaṇḍalu
vīṇāḍamaruhastaṃ ca nāgayajñopavītakam // SvaT_12.136

candramūrdhordhvaliṅgaṃ ca dhyāyennityaṃ maheśvaram
anenaiva tu dehena sarvajñaḥ kāmarūpavān // SvaT_12.137

ghaṇṭānādasya vā dhyānāt siddhiḥ ṣāṇmāsikī bhavet
īpsitā martyaloke tu siddhistasya prajāyate // SvaT_12.138

liṅgadhyānaṃ tu yaḥ kuryāt pūrvabījena saṃyutam
māsenaikena paśyetsa sūkṣmaṃ liṅgaṃ tanūpari // SvaT_12.139

śuddhasphaṭikasaṅkāśaṃ taddṛṣṭvā tu vimucyate
siddhistu mānuṣe loke ṣaṇmāsena prajāyate // SvaT_12.140

trailokyadarśane buddhiḥ pratyakṣā tasya jāyate
ākrāmetsarvalokāṃśca īśvareṇa samo bhavet // SvaT_12.141

somārkau cakṣuṣī syātāṃ cakre vai dhī rathasya tu
tanmātrāṇi hayāstasya manaḥ sārathi coditaḥ // SvaT_12.142

ahaṃkāro bhavedyoddhā guṇaścāsya mahādhanuḥ
indriyāṇi śarāstasya mṛgo dharmaḥ prakīrtitaḥ // SvaT_12.143

evaṃ sa krīḍate yogī paramātmani hṛtsthite
puṇyapāpairvartamāna icchayā parameśvari // SvaT_12.144

nāhaṃ kartā na me bandhaḥ sarvamīśvarakāraṇam
matvā ceśvaravijñānaṃ sarvakarmaṇi santyajet // SvaT_12.145

dharmādharmasya kartṛtve prerako hṛdi saṃsthitaḥ
tamahaṃ śaraṇaṃ prāpto na me bandho 'sti kaṛtṛtā // SvaT_12.146

sadāśivo 'ṣṭabhedena pūrvabījasamanvitaḥ
dhyeyaḥ pūrvoktarūpeṇa tatsiddhiphalamicchatā // SvaT_12.147

nādaṃ vai vyāpakaṃ dhyāyed ahorātrāyaneṣu ca
dakṣiṇottarasaṃkrāntyā viṣuvajjñasya mokṣadaḥ // SvaT_12.148

vaṃśadhvanisamaprakhyaḥ śāntanādastu sa smṛtaḥ
sadāśivaḥ sa vijñeyaḥ dhyānātsiddhiphalaṃ śṛṇu // SvaT_12.149

māsamātreṇa tejasvī vāgīśastu dvitīyake
tṛtīye paśyate siddhān divyadṛṣṭiścaturthake // SvaT_12.150

siddhistu mānuṣe loke vatsarārdhe na saṃśayaḥ
divyāsiddhistathābdena sāyujyaṃ tu dvitīyake // SvaT_12.151

ṣaṇmukhīkaraṇaṃ kṛtvā dhyāyeddevaṃ sadāśivam
aṅguṣṭhābhyāṃ śrutī netre tarjanīmadhyamākramāt // SvaT_12.152

śeṣābhyāṃ vṛṇuyādghrāṇe ṣaṇmukhe kila baddhadhīḥ
daśadhā varṇarūpeṇa dṛśyate ca sadāśivaḥ // SvaT_12.153

sitaṃ raktaṃ ca pītaṃ ca kṛṣṇaṃ haritapiṅgalam
nīlaṃ citrakavarṇaṃ tu sphaṭikābhaṃ manoramam // SvaT_12.154

dṛṣṭvā sarvāṇi rūpāṇi tyajettani vicakṣaṇaḥ
ekameva tu gṛhṇīyād anye tu guṇarūpakāḥ // SvaT_12.155

candramaṇḍalasaṅkāśaṃ vidyutpuñjanibhekṣaṇam
tārakācalitākāraṃ bindumevaṃ vilakṣayet // SvaT_12.156

nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca
ābhiḥ kalābhiḥ saṃyukto dhyātavyo bindurīśvaraḥ // SvaT_12.157

bindudhyānaṃ samākhyātaṃ śaktilakṣaṃ nibodha me
khaṃ vīkṣya mīlitākṣo yad udyadbhāskarasannibham // SvaT_12.158

īkṣate ca mahattejaḥ śaktiḥ prabhvīti sā smṛtā
pītā raktā tathā kṛṣṇā sphaṭikābhā manoramā // SvaT_12.159

draṣṭavyā pāramā śaktiḥ tāṃ dṛṣṭvā śivatāṃ vrajet
vyāpinīṃ ca tataścordhve pañcarūpāṃ vicintayet // SvaT_12.160

kāraṇaiḥ svaiḥ samopetāṃ dhyātvā svacchandatāṃ vrajet
samanāmunmanāṃ coktāṃ dhyāyedyuktena cetasā // SvaT_12.161

dhyānātsiddhimavāpnoti vyāpakaḥ prabhurakhyayaḥ
tataścordhve śivaḥ śāntaḥ pūrvaṃ vai kathito mayā // SvaT_12.162

cakṣuṣā yaśca dṛśyeta vāco vā yaśca gocaraḥ
manaścintayate yāni buddhiryāni vyavasyati // SvaT_12.163

ahaṃkṛtāni yānyeva yacca vedyatayā sthitam
yaśca nāsti sa tatraiva tv anveṣṭavyaḥ prayatnataḥ // SvaT_12.164

yatra tatra sthito deśe yatra tatrāśrame rataḥ
sukhāsīnaḥ saṃyatātmā ekacittaḥ samāhitaḥ // SvaT_12.165

svacchandaṃ samanusmṛtya abhāvaṃ bhāvayetsadā
bhāvanāttasya tattvasya tatsamaścaiva jāyate // SvaT_12.166

ye dharmāstasya cākhyātāḥ pūrvaṃ te varavarṇini
taistu dharmaiḥ samāyukti yogī vai bhavati priye // SvaT_12.167

svarūparūpakadhyānaṃ tattvānāṃ kathitaṃ mayā
evaṃ jñātvā ca dhyātvā ca siddhyate mucyate 'pi ca // SvaT_12.168

iti svacchandatantre dvādaśaḥ paṭalaḥ

śrīdevyuvāca

sāraṃ yadasya tantrasya yāgaṃ tu parameśvara
tamākhyāhi samāsena sādhakānāṃ hitāya vai // SvaT_13.1

śrībhairava uvāca

mūlabījākṣaraṃ mantranāyakaṃ paramīśvaram
praṇavāsanamārūḍham aṅgavaktraiḥ samanvitam // SvaT_13.2

pūrvoktadravyasaṃghātaiḥ pūjayet parameśvaram
sa eva homavinyāsaḥ dīkṣā saiva prakīrtitaḥ // SvaT_13.3

daśalakṣaṃ japedyastu ekacittaḥ samāhitaḥ
samudragasarittīre sahāyaiḥ parivarjitaḥ // SvaT_13.4

homayennaramāṃsasya lakṣamekaṃ saguggulam
jitendriyaikacittastu brahmacarye vyavasthitaḥ // SvaT_13.5

asādhyaṃ sādhayeddevi nātra kāryā vicāraṇā
yāni kānīha karmāṇi catuṣpīṭhasthitāni ca // SvaT_13.6

adhamānyatha madhyāni hy uttamāni varānane
tāni siddhyanti deveśi bhairavasya vaco yathā // SvaT_13.7

athātaḥ sampravakṣyāmi kārikākośamuttamam
yaṃ jñātvā devadeveśi vicarantīha sādhakāḥ // SvaT_13.8

abhimukhakhaḍgani pātitaśūraśiraḥ śoṣitaṃ samādāya /
raktālaktakalikhitaṃ sādhyatanau mantrayuktamabhidhānam // SvaT_13.9*

pretānale sutaptaṃ vidhāya niśi yatkṛte śataṃ japati /
asurendracakravartinamasurendraguruṃ vā tamānayatyanilavegāt // SvaT_13.10*

pretālaktakalikhitaṃ naraśirasi pretavahnisantaptam /
yamalokādapyacirādānayati balena pūrvavat sādhyam // SvaT_13.11*

mṛtanāryā vāmapadādudbaddhāyāstu pāṃsulīṃ samādāya /
rudhirālaktakarocanayā sādhyatanuṃ mantrasaṃyuktām // SvaT_13.12*

khadirānale sutaptāṃ rātryardhe sammukho japaśatena /
ānayati śacīmahalyāmathavā divasasya śatabhāgāt // SvaT_13.13*

udbaddhastrītanuvāmāṅghreḥ pāṃsulīṃ samādāya /
pretālaktakanijarudhirarocanābhirvilikhya sādhyatanum // SvaT_13.14*

pretānale sutaptāṃ śatābhijaptāṃ svanāmamantrayutām /
kṛtvā yakṣasurāsurapannaganārīḥ samānayatyāśu // SvaT_13.15*

nijavāmakare 'laktakarocanayā sādhyanāma parilikhitam /
mantravidarbhitametajjapaśatayuktaṃ sutāpitaṃ rātrau // SvaT_13.16*

khadirānale vidhūme 'suragurumapyānayatyanilavegāt /
sādhyamabhidhānalikhitaṃ bhūmitale gairikeṇa raktena // SvaT_13.17*

gandhodvartitavāmahastena tu tattvabījayuktena /
ākramya bhūmilikhitaṃ sādhyābhimukho 'rdharātrakāle tu // SvaT_13.18*

kṣitipatimapi sāmātyaṃ cānayati nimeṣaśatabhāgāt /
nṛkapālamadhyalikhitaṃ rocanayā raktamiśrayā sādhyam // SvaT_13.19*

nāma ca tasya lalāṭe mantreṇa vidarbhitaṃ samālikhya /
gandhodakena liptaṃ nṛkapālaṃ vai dvitīyamādāya // SvaT_13.20*

kṛtvā kapālasampuṭamatha mṛtasūtreṇa veṣṭayet samyak /
khadirāṅgārasutaptaṃ sikthakaliptaṃ tu tatpunaḥ kṛtvā // SvaT_13.21*

yāvat sikthakametat kapālalagnaṃ vilīyate tāvat /
surapatimapyākarṣati japaśatayogānnimeṣamātreṇa // SvaT_13.22*

bhittau gairikalikhitaṃ mantrārṇavidarbhitaṃ tadabhidhānam /
sādhyābhimukho rātrau vāmakarākrāntamatha japan kruddhaḥ // SvaT_13.23*

kroṅkārāṅkuśayogādānayati surāsurān kṣipram /
raṇaśastraghātapatitaṃ narapiśitaṃ trimadhusaṃyutaṃ juhuyāt // SvaT_13.24*

viparītacakramudrāṃ baddhvā sādhyaṃ tu nikṣipenmadhye /
sampīḍitakarasampuṭavihvalavaktraṃ karāntare dhyātvā // SvaT_13.25*

ānayati mahāpuruṣaṃ kṣitipatimapi divasaśatabhāgāt /
śitaśastrapātarahitadhvajanaraśīrṣaṃ pragṛhya lakṣamayutam // SvaT_13.26*

tatra trirūpagaditaṃ dhāma likhitvābhipūjayedyastu /
tasya haripavanakamalajadhanadayamendrāḥ sasiddhagandharvāḥ // SvaT_13.27*

vividhavarasiddhijātaṃ vidadhati vicitrāstathāparāḥ siddhīḥ /
vyaktāvyaktaṃ tathā vyaktamavyaktaṃ tu trirūpakam // SvaT_13.28*

dhāmacārādhayet samyak tatra yastu vicakṣaṇaḥ
jāyate trividhā siddhir girirājatanūdbhave // SvaT_13.29

suniścitamateḥ samyag girirājasya tasya vai
raktacandanadhūliṃ tu rājikāṃ lavaṇaṃ tathā // SvaT_13.30

pādadhūliṃ tu sādhyasya ekīkṛtya tu peṣayet
japan svacchandadevaṃ tu nirmathnaṃśca karadvayam // SvaT_13.31

citāgnau juhuyāccūrṇaṃ cāṇḍālāgnāvathāpi vā
sādhyasyābhimukho bhūtvā prayogamimamācaret // SvaT_13.32

śatamekaṃ japedyāvat tāvadākarṣayennṛpam
vaśamāyāti bhūnātha ātmanā ca dhanena ca // SvaT_13.33

siddha eṣa prayogastu nānyathā te vadāmyaham
tāmeva dhūliṃ saṃgṛhya lohacūrṇavimiśritām // SvaT_13.34

śmaśānacīrake baddhvā saptajaptāṃ catuṣpathe
nikhanyāṣṭāṅgulaṃ bhūmau ripunāmasamanvitām // SvaT_13.35

nikṣipedyasya nāmnā tāṃ sa kṣaṇāt stambhito bhavet
tāmeva dhūliṃ saṃgṛhya pañcakonmattasaṃyutām // SvaT_13.36

baddhvā tāṃ pretavastreṇa ripunāmasamanvitām
śatajaptāṃ tu tāṃ kṛtvā śmaśāne nikhaned drutam // SvaT_13.37

bhavatyunmattakaḥ sādhya uddhṛtāyāṃ tu mucyate
uddhṛtaṃ vastramādāya kṣīreṇa pariśodhayet // SvaT_13.38

pratyānayanametaddhi siddhameva na saṃśayaḥ
atha raktāśvamārasya kusumāni samāharet // SvaT_13.39

śatamaṣṭottaraṃ teṣāṃ śatajaptaṃ tu kārayet
sakṛjjaptena puṣpeṇa liṅgamūrdhani tāḍayet // SvaT_13.40

evaṃ dine dine kuryād daśāhaṃ susamāhitaḥ
tatastvekādaśaitāni saṃgṛhya kusumāni tu // SvaT_13.41

mahānadīṃ tato gatvā tatraikaikaṃ pravāhayet
ānupūrvyeṇa sarvāṇi sakṛjjaptvā tu mantravit // SvaT_13.42

yatteṣāṃ paścimaṃ puṣpaṃ pratisrotaḥ prayāti hi
tadgṛhītvāmbusammiśraṃ dantairaspṛṣṭamāpibet // SvaT_13.43

tato 'śvamārakusumaṃ raktaṃ vai śatamantritam
tarjanyagre tu tatkṛtvā aṅguṣṭhenākramed budhaḥ // SvaT_13.44

bhrāmayet savyataḥ puṣpaṃ yasya nāmnā tu mantravit
svacchandaṃ japamānastu tamākarṣayate drutam
apasavyaṃ bhrāmayitvā punastasya visarjanam // SvaT_13.45

iti svacchandatantre trayodaśaḥ paṭalaḥ

śrībhairava uvāca

mudrāṇaṃ lakṣaṇaṃ vakṣye asmiṃstantre yathāsthitam
uttānamañjaliṃ kṛtvā kapālaṃ parikīrtitam // SvaT_14.1

tiryakkṛtvā karaṃ vāmaṃ kaniṣṭhādyaṅgulitrayam
aṅguṣṭhenākrameddevi ṛjvīṃ kṛtvā pradeśinīm // SvaT_14.2

parāṅmukhaṃ karaṃ kṛtvā skandhadeśe niveśayet
khaṭvāṅgaṃ kīrtitaṃ hyetat khaḍgamudrāṃ nibodha me // SvaT_14.3

aṅguṣṭhenākrameddevi sakaniṣṭhāmanāmikām
madhyamāṃ tarjanīṃ cordhvaṃ khaḍgamudrā prakīrtitā // SvaT_14.4

muṣṭiṃ baddhvā kaniṣṭhāṃ ca prasāryeta varānane
ātmanaḥ sammukhaṃ kṛtvā spharaste kathito mayā // SvaT_14.5

muṣṭiṃ baddhvā tu deveśi tarjanyūrdhvaṃ tu kuñcayet
aṅkuśaḥ kathito hyeṣa pāśamudrāṃ nibodha me // SvaT_14.6

tarjanīṃ vartulāṃ kṛtvā mūle 'ṅguṣṭhasya yojayet
pāśastu kathito hyeṣa duṣṭajālanibandhakaḥ // SvaT_14.7

muṣṭiṃ baddhvā varārohe samprasārya pradeśinīm
nārācastu samākhyātaḥ samāsāttava bhairavi // SvaT_14.8

muṣṭiṃ baddhvā prasāryeta tarjanyaṅguṣṭhakaṃ priye
agre nikuñcayet kiñcit pinākaṃ parikīrtitam // SvaT_14.9

agraprasārito hastaḥ śliṣṭaśākho varānane
parāṅmukhaṃ tu taṃ kṛtvā tv abhayaḥ parikīrtitaḥ // SvaT_14.10

vāmaṃ bhujaṃ prasāryaiva jānūpari niveśayet
prasṛtaṃ darśayeddevi varaḥ sarvārthasādhakaḥ // SvaT_14.11

ghaṇṭākāraṃ karaṃ vāmaṃ kṛtvā caiva tvadhomukham
dakṣahastasya tarjanyā ghṛṣed ghaṇṭā prakīrtitā // SvaT_14.12

kaniṣṭhikāṃ samākrāmed aṅguṣṭhena samāhitaḥ
prasārya cāṅgulīstisras triśūlaṃ parikīrtitam // SvaT_14.13

daṇḍo vai muṣṭibandhena vajramudraṃ nibodha me
vāmahastamadhaḥ kṛtvā uttānaṃ tu samāhitaḥ // SvaT_14.14

dakṣaṃ cādhomukhaṃ kṛtvā tv aṅguṣṭhaṃ ca kaniṣṭhikām
ubhayorapi saṅghṛṣya vajramudrāṃ pradarśayet // SvaT_14.15

ḍamaruṃ muṣṭibandhena dakṣahastasya suvrate
suṣireṇa samāyuktaṃ darśayettu varānane // SvaT_14.16

mudgaraṃ tu pravakṣyāmi hastau dvau samprasārayet
mudgaraḥ kathito hyeṣa vallakīṃ ca nibodha me // SvaT_14.17

hastau prasārayeddevi uttānau tu samāhitaḥ
anāme kuñcayitvā tu vīṇāmudrā prakīrtitā // SvaT_14.18

prasārayedaṅgulīstu kaniṣṭhānāmamadhyamāḥ
aṅguṣṭhenākramedādyāṃ paraśuḥ samudāhṛtāḥ // SvaT_14.19

etā mudrā mahādevi bhairavasya pradarśayet
āvāhane nirodhe ca tathā caiva visarjane // SvaT_14.20

kapālaṃ caiva khaṭvāṅgam anukteṣu pradarśayet
kapālaṃ dhavalaṃ jñeyaṃ khaṭvāṅgaṃ ca tathaiva hi // SvaT_14.21

triśūlaṃ caiva nārācaṃ khaḍgo nīlotpalaprabhaḥ
spharaṃ raktaṃ pinākaṃ ca kṛṣṇaṃ samparikīrtitam // SvaT_14.22

ghaṇṭā hemaprabhā jñeyāṅ kuśo marakataprabhaḥ
pāśo bhinnāñjananibhaḥ sphaṭikābho 'bhayaḥ smṛtaḥ // SvaT_14.23

varaścittaprasādena dhyātavyo varavarṇini
ḍamaruṃ hemasaṅkāśaṃ vīṇāṃ caitatsamaprabhām // SvaT_14.24

daṇḍaṃ raktaṃ vijānīyād vajraṃ pītaṃ vicintayet
rājāvartanibho devi mudgaraḥ paraśustathā // SvaT_14.25

mudrāpīṭhaṃ samākhyātaṃ caturvargaphalodayam
praṇavāsanamārūḍhā oṃkārādyā varānane // SvaT_14.26

svanāmakṛtavinyāsā namaskārāvasānikāḥ
sādhayanti mahādevi phalāni vividhāni tu // SvaT_14.27

nirvighnakaraṇaṃ khyātaṃ mudrāṇāṃ lakṣaṇaṃ priye
veditavyaṃ prayatnena sādhitavyaṃ mahātmanā // SvaT_14.28

iti svacchandatantre caturdaśaḥ paṭalaḥ

śrībhairava uvāca

japadhyānādiyuktasya caryāvratadharasya ca
chummakāḥ sampravakṣyāmi sādhakasya varānane // SvaT_15.1

bhairavastu smṛto dhāma sarvadastu guruḥ smṛtaḥ
sādhakastu girirjñeyaḥ putrako vimalaḥ smṛtaḥ // SvaT_15.2

samayī kāntadehastu bhaginyo baladarpitāḥ
madyaṃ tu harṣaṇaṃ jñeyaṃ muditā tu surā smṛtā // SvaT_15.3

matysā jalacarā jñeyā māṃsaṃ ca balavardhanam
jātaṃ prarūḍhamityāhur mṛtaṃ caiva parāṅmukham // SvaT_15.4

raktaṃ tvamṛtamityāhuḥ padmanālo 'ntrasañcayaḥ
śukraṃ candraḥ samākhyātaḥ snāyuḥ sūtraṃ prakīrtitam // SvaT_15.5

śmaśānaṃ ḍāmaraṃ jñeyaṃ rākṣasastu bhayaṅkaraḥ
piśāco romajananaḥ ruhā jñeyā rajasvalā // SvaT_15.6

rātriṃ vai cchādikāṃ viddhi prakāśaśca dinaṃ bhavet
nayane cañcale jñeye jihvāṃ saṃgrāhikāṃ viduḥ // SvaT_15.7

karau dhanakarau jñeyau pādau sahacarau viduḥ
liṅgaṃ santoṣajananaṃ bhagaḥ prītivivardhanaḥ // SvaT_15.8

śastraṃ vibhāgajananaṃ kartarī kāryasādhikā
dūtī saṃvāhikā jñeyā dhūpo hlādana ucyate // SvaT_15.9

gandhaḥ santoṣajanano rājāno dhārakāḥ smṛtāḥ
paśurvibodhako jñeyaś carukaḥ sārvakāmikaḥ // SvaT_15.10

annaṃ sādhanamityuktaṃ vasā maṇḍamihocyate
diśāṃ mukhaṃ tu śravaṇaṃ tvak ca saṃvedanī smṛtā // SvaT_15.11

ghrāṇaṃ susthitamityuktaṃ mukhaṃ tu pravicārakam
paśu pracāro vijñeyaḥ mātā dhātrīti kathyate // SvaT_15.12

pitaraṃ sṛṣṭikartāraṃ bhrātaraṃ pālakaṃ viduḥ
bhaginī śubhakarī jñeyā sakhī sarvārthasādhikā // SvaT_15.13

mitraṃ guṇānāṃ jananaṃ guṇanāśaṃ ripuṃ viduḥ
chit sphijau kīrtito devi dṛṣṭiścakṣuḥ prakīrtitam // SvaT_15.14

daśanāḥ khaṇḍakā jñeyā ādhāra udaraṃ smṛtam
hṛdayaṃ guhyamityuktaṃ kaṭhinaṃ tvasthi viddhi hi // SvaT_15.15

medo vasāṃ vijānīyāt majjā puṣṭikaraḥ smṛtaḥ
viṣṭhāṃ vidūṣikāṃ viddhi mūtraṃ snāva ihocyate // SvaT_15.16

kāleyakaṃ tu kusumaṃ dhūmaṃ dhṛtikaraṃ viduḥ
melakaṃ caiva saṅghātaḥ putraḥ soddyotakaḥ smṛtaḥ // SvaT_15.17

duhitā hlādikā jñeyā kṣubdhaṃ vai calitaṃ viduḥ
dūṣako jāra ityuktaḥ pītaṃ vanditameva ca // SvaT_15.18

bhakṣitaṃ prāptamityāhuś charditaṃ vikṛtīkṛtam
dūṣitaṃ karṣitaṃ jñeyaṃ sammataṃ samayaṃ viduḥ // SvaT_15.19

mahallo rakṣako jñeyaś chagalastu kaniṣṭhakaḥ
vinayo dehakarma syāt sādhanaṃ tu japaḥ smṛtaḥ // SvaT_15.20

homitaṃ siddhijananaṃ vibhāgo rocakaḥ smṛtaḥ
kadambaṃ vṛndamityāhur viralo 'śliṣṭa ucyate // SvaT_15.21

vimalaḥ śiṣya ityukta icchā cājñā prakīrtitā
devatādarśanaṃ yattat labdhaṃ śastrahataṃ viduḥ // SvaT_15.22

niśācaro biḍālaḥ syāt nakhinaśca vidārakāḥ
ānītaṃ sāritaṃ jñeyaṃ rakṣitaṃ pihitaṃ tathā // SvaT_15.23

śikhāṃ saṃspṛśate yā tu sā tu śaktiṃ vinirdiśet
śiraḥ pradarśayedyā tu sā ca binduṃ vinirdiśet // SvaT_15.24

lalāṭaṃ darśayedyā tu īśvaraṃ sā vinirdiśet
tālukaṃ darśayedyā tu tayā rudraḥ prakīrtitaḥ // SvaT_15.25

jihvāṃ pradarśayedyā tu vidyāṃ sātha vinirdiśet
sapta koṭayastu mantrāṇāṃ tasyā jñeyāstu suvrate // SvaT_15.26

ghaṇṭikāṃ darśayedyā tu tasyānantaḥ pradarśitaḥ
kaṇṭhaṃ tu saṃspṛśeyā sā kālatattvaṃ vinirdiśet // SvaT_15.27

hṛtpadmaṃ darśayedyā tu puruṣaṃ sā vinirdiśet
nābhiṃ pradarśayedyā tu prakṛtiṃ sā vinirdiśet // SvaT_15.28

tasyādhastād buddhitattvaṃ yadi syāddarśanaṃ priye
yadā guhyaṃ spṛśeddevi ahaṃkāro 'dhidaivatam // SvaT_15.29

kaṭiṃ sandarśayedyā tu vyoma tatrādhidhaivatam
ūrukau darśayeddevi pavanaṃ sā vinirdiśet // SvaT_15.30

jānunī darśayedyā tu tayā tejaḥ prakīrtitam
jaṅghe pradarśayedyā tu varuṇaṃ sā vinirdiśet // SvaT_15.31

śarīraṃ darśayeddevi sarvavedamayaṃ priye
pūjāgnijapayuktasya dhyānayuktasya mantriṇaḥ // SvaT_15.32

samayācārayuktasya kālāṃśakavidaḥ priye
kriyopetasya deveśi yoginyastu varapradāḥ // SvaT_15.33

darśayanti mahādhvānaṃ nānābhogasamanvitam
girirājasya deveśi yaṃ gatvā phalamaśnute // SvaT_15.34

bhairaveṇa samājñaptāḥ śaktayastu varānane
anyāśca siddhīrvividhā adhamā madhyamottamāḥ // SvaT_15.35

anyatantrasamutthāśca sādhayanti na saṃśayaḥ
evaṃ saṃkṣepataḥ proktaṃ melakaṃ tu varānane // SvaT_15.36

satatābhyāsayogena dadate carukaṃ svakam
yasya samprāśanāddevi vīreśasadṛśo bhavet // SvaT_15.37

tasmād dhyānārcane homaṃ japam ca varavarṇini
kurvanti bhāvitātmānas tataḥ siddhyanti mantriṇaḥ // SvaT_15.38

iti svacchandatantre pañcadaśaḥ paṭalaḥ