Svacchandatantra [or Svacchandabhairavatantra]
(Mula text only)


Input by members of the Saiva reading group at the EFEO in Pondicherry 2004
(Dominic Goodall, Mei Yang, Nibedita Rout, R. Sathyanarayanan, S.A.S. Sarma).


TEXT WITH PADA MARKERS



Chapter 1 typed in from Dwivedi's edition by Dominic Goodall;
Chapter 2 typed in from KSTS edition by Mei Yang;
Chapter 3 typed in from Dwivedi's edition by Dominic Goodall;
Chapter 4 typed in from the KSTS edition by S.A.S. Sarma
Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall;
Chapter 7 typed in from KSTS edition by Mei Yang;
Chapters 8-9 typed in from KSTS edition by Nibedita Rout;
Chapter 10 typed in from KSTS edition by R. Sathyanarayanan (1-673) and by Nibedita Rout (674-1280);
Chapter 11 typed in from Dwivedi's edition by Dominic Goodall;
Chapter 12 typed in from KSTS edition by Nibedita Rout;
Chapters 13, 14 and 15 typed in from Dwivedi's edition by Dominic Goodall.


(...) = lacuna
[HardReturn]+%% = note



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



kailāsaśikharāsīnaṃ $ bhairavaṃ vigatāmayam &
caṇḍanandimahākāla- % gaṇeśavṛṣabhṛṅgibhiḥ // SvaT_1.1 //
kumārendrayamāditya- $ brahmaviṣṇupuraḥsaraiḥ &
stūyamānaṃ maheśānaṃ % gaṇamātṛniṣevitam // SvaT_1.2 //
sṛṣṭisaṃhārakartāraṃ $ vilayasthitakārakam &
anugrahakaraṃ devaṃ % praṇatārtivināśanam // SvaT_1.3 //
muditaṃ bhairavaṃ dṛṣṭvā $ devī vacanamabravīt &

śrīdevyuvāca
yattvayā kathitaṃ mahyaṃ % svacchandaṃ parameśvara // SvaT_1.4 //
śatakoṭipravistīrṇaṃ $ bhedānantyavisarpitam &
catuṣpīṭhaṃ mahātantra % catuṣṭayaphalodayam // SvaT_1.5 //
na śaknuvanti manujā $ alpavīryaparākramāḥ &
alpāyuṣo 'lpavittāśca % alpasattvāśca śaṃkara // SvaT_1.6 //
tadarthaṃ saṃgrahaṃ tasya $ svalpaśāstrārthavistaram &
bhuktimuktipradātāraṃ % kathayasva prasādataḥ // SvaT_1.7 //
kīdṛśaṃ vai guruṃ vidyāt $ sādhakaṃ ca maheśvara &
bhayābhayapradātāraṃ % śiṣyaṃ bhūmiṃ ca kīdṛśīm // SvaT_1.8 //
mantrāṃścaiva samāsena $ kālaṃ caiva samāsataḥ &
yajanaṃ havanaṃ caiva % adhivāsaṃ rajāṃsi ca // SvaT_1.9 //
pañcagavyaṃ caruṃ caiva $ dantakāṣṭhaṃ ca maṇḍalam &
dīkṣā cādhvābhiṣekau ca % samayānsādhanāni ca // SvaT_1.10 //
kalimāsādya sidhyanti $ tathā brūhi maheśvara &

śrībhairava uvāca
sādhu sādhu mahābhāge % yattvayā paricoditam // SvaT_1.11 //
anugrahāya martyānāṃ $ sāmprataṃ kathayāmi te &
ādau tāvatparīkṣeta % ācāryaṃ śubhalakṣaṇam // SvaT_1.12 //
āryadeśasamutpannaṃ $ sarvāvayavabhūṣitam &
śivaśāstravidhānajñaṃ % jñānajñeyaviśāradam // SvaT_1.13 //
devakarmarataṃ śāntaṃ $ satyavādidṛḍhavratam &
sattvavadvīryasampannaṃ % dayādākṣiṇyasaṃyutam // SvaT_1.14 //
tyāginaṃ dambhanirmuktaṃ $ śivaśāstreṣu bhāvitam &
īdṛśaṃ tu guruṃ prāpya % siddhimuktī na dūrataḥ // SvaT_1.15 //
krodhanaścapalaḥ kṣudro $ dayādākṣiṇyavarjitaḥ &
kekaro danturaḥ kāṇaḥ % pāpiṣṭhaḥ śāstravarjitaḥ // SvaT_1.16 //
atidīrghastathā hrasvaḥ $ kṛśaḥ sthūlaḥ kṣayānvitaḥ &
tārkiko dambhasaṃyuktaḥ % satyaśaucavivarjitaḥ // SvaT_1.17 //
anyaśāstrarato yastu $ nāsau muktiphalapradaḥ &
śiṣyo dayānvito dhīro % dambhamāyāvivarjitaḥ // SvaT_1.18 //
devāgnigurubhaktaśca $ śāstrabhakto dṛḍhavrataḥ &
guruśuśrūṣaṇaparaḥ % suśāntendriyasaṃyutaḥ // SvaT_1.19 //
īdṛśo vai bhavecchiṣ.yaḥ $ so 'trānugrahabhājanam &
māyānvitaḥ śaṭhaḥ krūro % niḥsatyaḥ kalahapriyaḥ // SvaT_1.20 //
kāmī ca lobhasampannaḥ $ śivabhaktivivarjitaḥ &
dūṣako guruśāstrāṇāṃ % dīkṣito 'pi na muktibhāk // SvaT_1.21 //
santāpaṃ krodhane vindyāc $ capale capalāḥ śriyaḥ &
mantrasiddhiṃ haret kṣudra % ācāryastu varānane // SvaT_1.22 //
dayāhīnena daurbhāgyam $ adakṣe dasyupīḍanam &
kekareṇa bhavedvyādhir % danturaḥ kalikārakaḥ // SvaT_1.23 //
kāṇo vidveṣajananaḥ $ khalvāṭaścārthanāśanaḥ &
śāstrahīne na siddhiḥ syād % dīkṣādau vīravandite // SvaT_1.24 //
dīrghe rājabhayaṃ jñeyaṃ $ hrasvaḥ putravināśanaḥ &
kṛśaḥ kṣayakaro jñeyaḥ % sthūla utpātakārakaḥ // SvaT_1.25 //
kṣayānvitena mṛtyuḥ syāt $ tārkike vadhabandhanam &
dāmbhikaḥ pāpajanako % veditavyo varānane // SvaT_1.26 //
mantāstasya na siddhyanti $ yaḥ satyādivivarjitaḥ &
sarve te na śubhā devi % iha loke paratra ca // SvaT_1.27 //
sitaraktapītakṛṣṇāṃ $ bhūmiṃ plavaviśodhitām &
viśalyāṃ lakṣaṇairyuktāṃ % sarvakāmārthasādhikām // SvaT_1.28 //
sugandhigandhasaṃyuktāṃ $ puṣpaprakaralālitām &
sudhūpāmodabahalāṃ % vitānopariśobhitam // SvaT_1.29 //
ācāryastu śucirbhūtvā $ candanāgurucarcitaḥ &
sudhūpitaḥ prasannātmā % khaṭikākarasaṃyutaḥ // SvaT_1.30 //
prāṅmukhodaṅmukho vāpi $ ekacittaḥ samāhitaḥ &
mātṛkāṃ prastarettatra % ādikṣāntāmanukramāt // SvaT_1.31 //
ādiḥ ṣoḍaśabhedena $ sākṣādvai bhairavaḥ smṛtaḥ &
kavargaścaṭavargau ca % tapayāḥ śastathaiva ca // SvaT_1.32 //
saṃhāreṇa samopetau $ yonirvai bhairavī smṛtā &
mātṛkābhairavaṃ devam % avargeṇa prapūjayet // SvaT_1.33 //
bhairavī kādinā pūjyā $ mātṛvargaiḥ prapūjayet &
avarge tu mahālakṣmīḥ % kavarge kamalodbhavā // SvaT_1.34 //
cavarge tu maheśānī $ ṭavarge tu kumārikā &
nārāyaṇī tavarge tu % vārāhī tu pavargikā // SvaT_1.35 //
aindrī caiva yavargasthā $ cāmuṇḍā tu śavargikā &
etāḥ sapta mahāmātṛḥ % saptalokavyavasthitāḥ // SvaT_1.36 //
sarvān kāmānavāpnoti $ devyevaṃ bhairavo 'bravīt &
ante 'sya uddharenmantrān % yathākramaniyogataḥ // SvaT_1.37 //
trayodaśaṃ binduyutam $ anantāsanamuttamam &
anena yojayetsarvaṃ % somasūryāgnimadhyagam // SvaT_1.38 //
brahmaviṣṇumaheśānaṃ $ śavāntaṃ parikalpayet &
mūrtiṃ haṃsākṣareṇaiva % bindubhinnena kalpayet // SvaT_1.39 //
ardhacandrakṛtāṭopāṃ $ svasvanāṃ tuhinaprabhām &
tadūrdhve sakalaṃ devaṃ % svacchandaṃ parikalpayet // SvaT_1.40 //
oṃkāramuccaretpūrvam $ aghorebhyo anantaram &
tha ghorebhyo samālikhya % tato 'nyattu samālikhet // SvaT_1.41 //
ghoraghoratarebhyaśca $ sarvataḥ śarva uccaret &
sarvebhyaḥ padamanyacca % namaste rudra eva ca // SvaT_1.42 //
rūpebhyaśca samālikhya $ namaskārāvasānakam &
mantrarājaḥ samākhyātaḥ % aghoraḥ surapūjitaḥ // SvaT_1.43 //
sakṛduccārito devi $ nāśayet sarvakilbiṣam &
janmakoṭīsahasraistu % bhramadbhiḥ samupārjitam // SvaT_1.44 //
smaraṇānnāśayeddevi $ tamaḥ sūryodaye yathā &
yakārādivakārāntāḥ % saṃhāreṇa samāyutāḥ // SvaT_1.45 //
bindumastakasambhinnā $ bhairavasya mukhāni ca &
brahmabhaṅgyā niyojyāni % mūrdhādicaraṇāvadhi // SvaT_1.46 //
punaścordhvaṃ mukhaṃ kalpyaṃ $ prāgdakṣiṇamathottaram &
aparaṃ kalpayitvā tu % kalābhedena vinyaset // SvaT_1.47 //
pūrvaṃ ca dakṣiṇaṃ caiva $ uttaraṃ paścimaṃ tathā &
ūrdhvamūrdhnā tu saṃyuktaṃ % kṣakāraṃ tvīśarūpiṇam // SvaT_1.48 //
evaṃ vaktraṃ caturdhā tu $ vaktreṣveva niyojayet &
pañcamaṃ yadbhavedvaktraṃ % kṣakāreṇaiva nirdiśet // SvaT_1.49 //
hṛdi grīvāṃsapṛṣṭhe tu $ nābhau ca jaṭhare tathā &
pṛṣṭhe corasi vinyased % aghoreṇa yathākramam // SvaT_1.50 //
guhye tathā gude caiva $ tathorvorjānunorapi &
jaṅghayośca sphijoḥ kaṭyāṃ % pārśvayorubhayorapi // SvaT_1.51 //
vinyaseccaiva vāmena $ śarīre tu yathākramam &
pādau hastau tathā nāsāṃ % śiraścaiva bhujāvatha // SvaT_1.52 //
sadyena kalpayeddevi $ sarvametadyathākramam &
tāsāṃ nāmāni vakṣyāmi % yathāvadanupūrvaśaḥ // SvaT_1.53 //
tārā sutārā taraṇī $ tārayantī sutāraṇī &
īśānasya kalā pañca % nirañjanapadānugā // SvaT_1.54 //
nivṛttiśca pratiṣṭhā ca $ vidyā śāntistathaiva ca &
puruṣasya kalā hyetāś % catasraḥ parikīrtitāḥ // SvaT_1.55 //
tamā mohā kṣudhā nidrā $ mṛtyurmāyā bhayā jarā &
aghorasya kalā hyetā % aṣṭau vai varavarṇini // SvaT_1.56 //
rajā rakṣā ratiḥ pālyā $ kāmyā tṛṣṇā matiḥ kriyā &
ṛddhirmāyā ca rātriśca % bhrāmiṇī mohanī tathā // SvaT_1.57 //
manonmanī kalā hyetā $ vāmadeve trayodaśa &
siddhirṛddhirdyutirlakṣmīr % medhā kāntiḥ sudhā sthitiḥ // SvaT_1.58 //
sadyojātakalāstvevam $ aṣṭau samparikīrtitāḥ &
punaśca sādhako devi % sarvāṅgeṣu yathākramam // SvaT_1.59 //
navatattvaṃ tritattvaṃ ca $ dhruveṇa parikalpayet &
vidyāṅgāni punarnyasya % teṣāṃ mantrān śṛṇu priye // SvaT_1.60 //
aghorebhyo samālikhya $ tha ghorebhyo dvitīyakam &
ghoraghoratarebhyaśca % tṛtīyaṃ parikalpayet // SvaT_1.61 //
sarvataḥ śarva sarvebhyo $ caturthaṃ parikalpayet &
namaste rudrarūpebhyaḥ % pañcamaṃ ca vidhānataḥ // SvaT_1.62 //
oṃkāramuccaretpūrvaṃ $ juṃ saśca tadanantaram &
netratrayaṃ prakalpeta % vidyādehasya bhāmini // SvaT_1.63 //
vidyāṅgāni vijānīyāt $ nāmāni ca nibodha me &
sarvātmā tu brahmaśiro % jvālinī piṅgalaṃ tathā // SvaT_1.64 //
durbhedyaṃ pāśupatyaṃ ca $ jyotīrūpaṃ tathaiva ca &
kriyā jñānaṃ tathaivecchā % tāsāṃ mantrānnibodha me // SvaT_1.65 //
caturthasvarasaṃyuktaṃ $ hāntaṃ binduvibhūṣitam &
kriyāśaktiḥ samākhyātā % sarvasṛṣṭiprakāśikā // SvaT_1.66 //
śakārasya tṛtīyaṃ tu $ ṣaṣṭhayuktaṃ sabindukam &
jñānaśaktiḥ smṛtā hyeṣā % prabodhajananī śubhā // SvaT_1.67 //
kṣādiṃ dvisvarasambhinnaṃ $ tripañcena tu mūrchitam &
icchāśaktiḥ samākhyātā % bhairavasyāmitātmikā // SvaT_1.68 //
haṃsākhyo bindusaṃyuktaḥ $ ṣaṣṭhasvaravibheditaḥ &
bālendunādaśaktyantaḥ % svacchando niṣkalaḥ smṛtaḥ // SvaT_1.69 //
asyoccaraṇamātreṇa $ ye yuktāḥ sarvapātakaiḥ &
śuddhasphaṭikasaṃkāśāḥ % padaṃ gacchantyanāmayam // SvaT_1.70 //
sāntaṃ dīrghasvaraiḥ ṣaḍbhir $ bhinnajātivibheditam &
hṛcchiraśca śikhā varma % locanāstraṃ prakalpayet // SvaT_1.71 //
oṃkāro dīpanasteṣām $ ante jātiṃ prakalpayet &
namaḥ svāhā tathā vauṣaṭ % huṃ vaṣaṭ phaṭ krameṇa tu // SvaT_1.72 //
eṣa bhairavarājastu $ sarvakāmārthasādhakaḥ &
hara īma akāraśca % ṅādirosvarasaṃyutaḥ // SvaT_1.73 //
yānta ekārasaṃyuktaḥ $ ṣādirlāntavibheditaḥ &
lādistrisvarasambhinno % haṃso bindusamāyuktaḥ // SvaT_1.74 //
ṣaṣṭhasvarasamopetaḥ $ phaṭkārāntavikalpitaḥ &
aghoreśvarīti vikhyātā % svacchandotsaṅgagāminī // SvaT_1.75 //
bhairavāṅgasamopetā $ vaktrapañcakasaṃyutā &
hānto yādiryakārānto % rādiḥ ṣaṣṭhakalānvitaḥ // SvaT_1.76 //
bindunādasamāyogāt $ kapāleśaḥ prakīrtitaḥ &
sānto binduradho hyagniḥ % ṣaṣṭhayuktastu kīrtitaḥ // SvaT_1.77 //
śikhivāhanasaṃjñastu $ jñātavyo 'sau varānane &
saṃhāraḥ ṣaṣṭhasaṃyuktaḥ % ṣaḍantena samanvitaḥ // SvaT_1.78 //
krodharājaḥ samākhyātaḥ $ - - - - - - - - &
- - - - - - - - % tathānyaṃ kathayāmi te \
ñādiḥ ṣaṣṭhasvaropetas # tripadena samāyutaḥ // SvaT_1.79 //
bindumastakasambhinno $ vikarālo varānane &
sāntaḥ śādyena saṃyuktaḥ % ṣaṣṭhasvarayuto 'pyadhaḥ // SvaT_1.80 //
caturdaśasvarākrānto $ bindunādāntabhūṣitaḥ &
manmathaḥ kathito hyeṣa % surasiddhanamaskṛtaḥ // SvaT_1.81 //
yenedaṃ tu nijaṃ sarvaṃ $ jagatsthāvarajaṅgamam &
hararādisamāyuktaḥ % ūkārādhaḥ sabindukaḥ // SvaT_1.82 //
meghanādeśvaro hyeṣa $ bhairavaḥ samprakīrtitaḥ &
kṣasāntarbindusaṃyuktaḥ % pañcamena vibheditaḥ // SvaT_1.83 //
someśvaraḥ samākhyāto $ janmamṛtyuvināśanaḥ &
kṣādiryāntasamopeto % hāntenādhoniyojitaḥ // SvaT_1.84 //
bhānto vādirlakārānto $ rādyo 'dho rudrayojitaḥ &
bindvardhendusamāyukto % nādaśaktisamanvitaḥ // SvaT_1.85 //
vidyārājaḥ samākhyāto $ mahāpātakanāśanaḥ &
bhairavāṣṭakametaddhi % parivāraḥ prakīrtitaḥ // SvaT_1.86 //
lokapālāṃstathoddhṛtya $ svanāmapraṇavādikān &
namaskārāvamānāṃśca % sāstrānsamparikalpayet // SvaT_1.87 //

iti svacchandatantre mantroddhāraprakāśanaṃ nāma prathamaḥ paṭalaḥ



dvitīyaḥ paṭalaḥ

athārcanaṃ pravakṣyāmi $ yathāvadanupūrvaśaḥ &
śaucaṃ kṛtvā tataḥ snānaṃ % kartavyaṃ tu mṛdambhasā // SvaT_2.1 //
śucisthānānmṛdaṃ pūrvaṃ $ gṛhītvāstreṇa śodhitām &
prakṣālya jalatīraṃ tu % sthāpayettāṃ varānane // SvaT_2.2 //
bhāgadvayaṃ tato 'streṇa $ kartavyaṃ tu kṛśodari &
bhāgārdhena kaṭiṃ corū % jaṅghe pādau tathaiva ca // SvaT_2.3 //
kṣālayeta yathānyāyaṃ $ trirantaritayogataḥ &
avaśiṣṭaṃ tu bhāgārdhaṃ % gṛhītvāstrābhimantritam // SvaT_2.4 //
saptavārānvarārohe $ arkadīptaṃ tu kārayet &
śiraḥprabhṛti pādāntam % āguṣṭhya snānamācaret // SvaT_2.5 //
uttīryodakamadhyāttu $ upaspṛśya yathākramam &
saṃdhyāyā vandanaṃ kuryāc % chāstradṛṣṭena karmaṇā // SvaT_2.6 //
malasnānaṃ bhavedevaṃ $ vidhisnānaṃ pracakṣmahe &
bhāgārdhaṃ yatsthitaṃ pūrvaṃ % tato bhāgatrayaṃ kuru // SvaT_2.7 //
vāmahastasya pūrve ca $ dakṣiṇe cottare kramāt &
pūrvabhāgaṃ tato 'streṇa % saptavārāṃstu mantrayet // SvaT_2.8 //
dakṣiṇasthaṃ tathā vaktrair $ abhimantrya varānane &
uttaraṃ cābhimantryaivaṃ % devenāṅgayutena ca // SvaT_2.9 //
pūrvabhāgaṃ gṛhītvā tu $ daśadikṣu vinikṣipet &
uttareṇa tu bhāgena % jalaṃ caivābhimantrayet // SvaT_2.10 //
bāhumātrapramāṇena $ bhairaveśamanusmaran &
ātmānaṃ guṇṭhayitvā tu % dakṣabhāgena suvrate // SvaT_2.11 //
snāyādrājopacāreṇa $ sugandhāmalakādibhiḥ &
prāṇāyāmābhiṣekau tu % kartavyau bhairaveṇa ca // SvaT_2.12 //
uttīryodakamadhyāttu $ tadvāsaḥ parivartayet &
upaspṛśya kṛtanyāso % mūlamantramanusmaran // SvaT_2.13 //
tīrthaṃ saṃgṛhya deveśi $ ātmano 'gre nidhāpayet &
tatrastho vandayetsaṃdhyāṃ % mārjanādiranukramāt // SvaT_2.14 //
aghamarṣaḥ prakartavya $ upasthānaṃ divākare &
japaṃ kṛtvā nivedyaivaṃ % praṇamya ca varānane // SvaT_2.15 //
mantrāṇāṃ tarpaṇaṃ kṛtvā $ devānāmṛṣibhiḥ saha &
sarveṣāṃ bhūtasaṃghānāṃ % tatastīrthaṃ tu saṃharet // SvaT_2.16 //
mūlamantramanusmṛtya $ bhasmasnānamataḥ param &
malasnānaṃ prakartavyaṃ % bhāvitenāntarātmanā // SvaT_2.17 //
parivṛttya tato vāsaḥ $ saṃdhyāṃ prāgiva vandayet &
vidhisnānaṃ tataḥ kuryād % bhairaveśamanusmaran // SvaT_2.18 //
śiro vaktraṃ ca hṛdguhyaṃ $ pādāntaṃ ca vibhāgaśaḥ &
bhairaveṇāṅgayuktena % samuddhūlyaṃ yathākramam // SvaT_2.19 //
abhiṣekaṃ prakurvīta $ paraṃ tattvamanusmaran &
saṃdhyāyā vandanaṃ kuryād % yathāpūrvaṃ varānane // SvaT_2.20 //
tato yāgagṛhaṃ gatvā $ hastau pādau ca kṣālayet &
śikhāṃ baddhvā śikhāṃ smṛtvā % upaspṛśya vidhānataḥ // SvaT_2.21 //
sakalīkṛtadehastu $ puṣpamādāya suvrate &
diṅmātṛbhyo namaskṛtya % dvāraṃ saṃprokṣya yatnataḥ // SvaT_2.22 //
śivāmbhasāstramantreṇa $ vighnaproccāṭanaṃ bhavet &
dvāraśākhordhvato devaṃ % gaṇeśaṃ ca śriyaṃ tathā // SvaT_2.23 //
saṃpūjya gandhapuṣpādyair $ dhūpādibhiranukramāt &
arghyapādyopahāraiśca % tato dvārasya cottare // SvaT_2.24 //
nandigaṅge samabhyarcya $ mahākālaṃ ca dakṣiṇe &
kālindīṃ caiva saṃpūjya % yathānukramayogataḥ // SvaT_2.25 //
bhairavāstraṃ samuccārya $ puṣpaṃ saṃgṛhya bhāvitaḥ &
saptābhimantritaṃ kṛtvā % jvaladagniśikhākulam // SvaT_2.26 //
nārācāstraprayogeṇa $ praviśedgṛhamadhyataḥ &
nivāritaṃ tena sarvaṃ % vighnajālamanantakam // SvaT_2.27 //
tato rakṣārthamantraṃ ca $ daśadikṣu vinikṣipet &
madhye sampūjya brahmāṇaṃ % gandhaiḥ puṣpairanukramāt // SvaT_2.28 //
dakṣiṇāyāṃ tato mūrtau $ praṇavāsanasaṃsthitaḥ &
upaviśyāsanaṃ baddhvā % svabhyastaṃ vai puraḥsthitam // SvaT_2.29 //
gandhadigdhau karau kṛtvā $ astreṇa pariśodhayet &
kavacenāvaguṇṭhyaitau % plāvayedamṛtena tu // SvaT_2.30 //
parāṃ śaktiṃ tu saṃkṣobhya $ tato 'nantaṃ prakalpayet &
mūrtiṃ nyasyānuvaktrāṇi % svacchandaṃ parikalpayet // SvaT_2.31 //
aṅguṣṭhādikaniṣṭhāntaṃ $ vinyasedaṅgapañcakam &
bhairavānapi saṃkalpya % paraṃ tattvamanusmaret // SvaT_2.32 //
prāṇāyāmatrayaṃ kāryaṃ $ dehasaṃśuddhikāraṇam &
aśuddhaḥ svamarudrecyaḥ % śuddhenāpūrayettanum // SvaT_2.33 //
kumbhakaṃ recakaṃ kṛtvā $ vyomnyātmānaṃ nidhāpayet &
khadyotakanibhaṃ sūkṣmaṃ % karaṇaistu vivarjitam // SvaT_2.34 //
kāryeṇaiva vihīnaṃ ca $ māyāpradhvastagocaram &
śivīkāryastathātmaiva % yathā bhavati tacchṛṇu // SvaT_2.35 //
paraṃ bhāvaṃ tu saṃgṛhya $ tataḥ śoṣyā tanuḥ priye &
saṃhāreṇa yabhinnena % rudrabījayutena ca // SvaT_2.36 //
tenaiva dahanaṃ kāryam $ ūrdhvādho 'gniyutena ca &
adho viṣṇusamāyukto % vāyuvarṇaḥ sabindukaḥ // SvaT_2.37 //
utpūyanakaro hyeṣa $ plāvane vāruṇaḥ smṛtaḥ &
bindumastakasaṃbhinnaḥ % śaktinyāsastato bhavet // SvaT_2.38 //
ānayettaṃ yathānītaṃ $ plāvayedamṛtena tu &
malapradhvastacaitanyaṃ % kalāvidyāsamāśritam // SvaT_2.39 //
rāgeṇa rañjitātmāna $ kālena kalitaṃ tathā &
niyatyā yamitaṃ bhūyaḥ % puṃbhāvenopabṛṃhitam // SvaT_2.40 //
pradhānāśayasaṃpannaṃ $ guṇatrayasamanvitam &
buddhitattvasamāsīnam % ahaṅkārasamāvṛtam // SvaT_2.41 //
manasā buddhikarmākṣais $ tanmātraiḥ sthūlabhūtakaiḥ &
praṇavena tu sarvaṃ tac % charīrotpattikāraṇam // SvaT_2.42 //
nyasetkrameṇa deveśi $ triṃśadekaṃ ca saṃkhyayā &
ṣaṭtattvī tvātmasaṃbaddhā % jñātavyātra varānane // SvaT_2.43 //
pradhānāvaniparyantaṃ $ śarīraṃ ca vinirmitam &
caturviṃśatitattvāni % caitanyarahitāni tu // SvaT_2.44 //
draṣṭavyāni varārohe $ puruṣādhiṣṭhitāni tu &
sacetanāni sarvāṇi % jñātavyāni sadaiva hi // SvaT_2.45 //
pañcaviṃśakametacca $ prākṛtaṃ samudāhṛtam &
tato mūrtiṃ nyaseddevi % mūlamantrasulakṣitam // SvaT_2.46 //
sakalaṃ bhairavaṃ nyasya $ dvātriṃśārṇaṃ sulocane &
mukhāni kalpayetpaścān % mūrdhādicaraṇāvadhi // SvaT_2.47 //
vaktrāṇi kalpayetpaścād $ ūrdhvaṃ pūrvaṃ ca dakṣiṇam &
uttaraṃ paścimaṃ caiva % yathāvatpravibhāgaśaḥ // SvaT_2.48 //
kalābhedaṃ yathāpūrvaṃ $ śodhyādhvānaṃ prakalpayet &
navatattvaṃ tritattvaṃ ca % vidyāṅgā locanatrayam // SvaT_2.49 //
vargātītena kṣurikām $ ūrdhvādho 'gnipradīpitām &
ṣoḍaśāntarhatā sā tu % rakṣi"kā vighnanāśikā // SvaT_2.50 //
navakaṃ kalpayetpūrvaṃ $ mūrdhni vaktre ca kaṇṭhake &
hṛdaye nābhideśe ca % guhya ūrvośca jānutaḥ // SvaT_2.51 //
pādāntaṃ caiva vinyasya $ svadhyānaguṇasaṃyutam &
kriyājñāne tathecchā ca % dakṣe vāme ca madhyataḥ // SvaT_2.52 //
vidyārājaḥ smṛto hyeṣa $ bhairavo mantranāyakaḥ &
niṣkalaṃ tu tathāvāhya % aṅgānyevaṃ yathākramam // SvaT_2.53 //
gandhairdhūpaistathā puṣpair $ vividhairbhakṣyabhojanaiḥ &
pūjayeddevadeveśaṃ % manasaiva prakalpitaiḥ // SvaT_2.54 //
ātmānaṃ bhairavaṃ dhyātvā $ tato hṛdyāgamācaret &
nābhau kandaṃ samāropya % nālaṃ tu dvādaśāṅgulam // SvaT_2.55 //
hṛdantaṃ kalpayedyāvat $ tatra padmaṃ vicintayet &
aṣṭapatraṃ mahādīptaṃ % kesarālaṃ sakarṇikam // SvaT_2.56 //
kandaṃ śaktimayaṃ tatra $ nāle vai kaṇṭakāstu ye &
bhuvanāni ca tānyeva % rudrāṇāṃ varavarṇini // SvaT_2.57 //
māyātmako bhavedgranthir $ aśuddhādhvavyavasthitaḥ &
vidyāpadmaṃ mahādīptaṃ % karṇikābījarājitam // SvaT_2.58 //
puṣkarāṇi ca deveśi $ tatra vidyeśvarāḥ smṛtāḥ &
evaṃ dhyātvā mahāpadmaṃ % sarvadevamayaṃ śubham // SvaT_2.59 //
śaktinyāso bhavetpūrvaṃ $ kandaṃ tu tadanantaram &
aṅkuraṃ nālavinyāsam % anantaṃ parikalpayet // SvaT_2.60 //
tejomayaṃ mahāśubhraṃ $ sphuratkiraṇabhāsvaram &
dharmaṃ jñānaṃ ca vairāgyam % aiśvaryaṃ ca kramānnyaset // SvaT_2.61 //
sitaraktapītakṛṣṇā $ āgneyyādīśadiggatāḥ &
pādakāḥ siṃharūpāste % trinetrā bhīmavikramāḥ // SvaT_2.62 //
śivaśaktimayā mantrā $ nyastavyā vīravindate &
adharmājñānāvairāgyam % anaiśvaryaṃ ca prāgdiśaḥ // SvaT_2.63 //
uttarāntaṃ niveśyaṃ tu $ gātrakāḥ sitavarṇakāḥ &
saṃdhānakīlakāścaiva % atasīpuṣpasaṃnibhāḥ // SvaT_2.64 //
vedā yugāśca te caiva $ jñātavyāḥ kramaśaḥ priye &
adhaśchādanamūrdhvaṃ ca % raktaṃ śuklaṃ vicintayet // SvaT_2.65 //
madhye tamo vijānīyād $ guṇāstvete vyavasthitāḥ &
sitaṃ padmaṃ vijānīyāt % kesarāṇi vicintayet // SvaT_2.66 //
sitaraktaprapītāni $ mūlamadhyāgradeśataḥ &
karṇikā hemasaṃkāśā % bījāni haritāni tu // SvaT_2.67 //
vāmāṃ pūrvadale nyasya $ jyeṣṭhāṃ vahnidalāśritām &
raudrīṃ dakṣiṇapatre tu % kālīṃ nairṛtagocare // SvaT_2.68 //
kalavikaraṇīṃ devīṃ $ vinyasyedvāruṇe dale &
balavikaraṇīṃ devīṃ % vāyavyadalamāśritām // SvaT_2.69 //
balapramathanīṃ devīm $ uttare viniyojayet &
sarvabhūtadamanīṃ ca % aiśānyāṃ viniyojayet // SvaT_2.70 //
madhye manonmanīṃ devīṃ $ karṇikāyāṃ niveśayet &
śakracāpanibhaṃ devi % dhyātavyaṃ śaktimaṇḍalam // SvaT_2.71 //
madhye sūryasahasrābhāṃ $ cintayettu manonmanīm &
sūryādhvamaṇḍalaṃ patre % somaṃ saṃyojya kesare // SvaT_2.72 //
vahnimaṇḍalakaṃ devi $ karṇikāyāṃ niveśayet &
brahmā viṣṇurharaścaiva % maṇḍaleṣvadhipāḥ smṛtāḥ // SvaT_2.73 //
brahmā caturmukho raktaś $ caturbāhuvibhūṣitaḥ &
kṛṣṇājinottarīyaśca % rājīvāsanasaṃsthitaḥ // SvaT_2.74 //
kamaṇḍaludharo devi $ daṇḍahastastathaiva ca &
akṣamālādharo devaḥ % padmahastaḥ sulocanaḥ // SvaT_2.75 //
dhyātvā patreṣu taṃ nyasyet $ sarvakilviṣanāśanam &
atasīpuṣpasaṃkāśaṃ % śaṅkhacakragadādharam // SvaT_2.76 //
pītāmbaradharaṃ devaṃ $ vanamālāvibhūṣitam &
sphuranmukuṭamāṇikyaṃ % kiṅkiṇījālamaṇḍitam // SvaT_2.77 //
divyakuṇḍaladhartāraṃ $ garuḍāsanasaṃsthitam &
dhyātvā viṣṇuṃ mahātmānaṃ % kesareṣu niveśayet // SvaT_2.78 //
śaṅkhakundendudhavalaṃ $ śūlahastaṃ trilocanam &
daśabāhuṃ viśālākṣaṃ % nāgayajñopavītinam // SvaT_2.79 //
siṃhacarmaparīdhānaṃ $ śaśāṅkakṛtabhūṣaṇam &
nīlakaṇṭhaṃ vṛṣārūḍhaṃ % rudraṃ dhyātvā varānane // SvaT_2.80 //
niveśayetkarṇikāyāṃ $ mahāpātakanāśanam &
mahāpretaṃ nyasetpaścāt % prahasantaṃ sacetanam // SvaT_2.81 //
raktavarṇaṃ sutejaskaṃ $ netratrayavibhūṣitam &
praṇavena nyasetsarvam % āsanaṃ bhairavasya tu // SvaT_2.82 //
gandhaiḥ puṣpaiḥ samabhyarcya $ tato mūrtiṃ prakalpayet &
kadambakusumākārāṃ % tuṣārakiraṇatviṣam // SvaT_2.83 //
mūrtyūrdhve bhairavaṃ devaṃ $ sakalaṃ parikalpayet &
dvātriṃśadvarṇakacitaṃ % sphurattaḍidivojjvalam // SvaT_2.84 //
vaktrāṇi kalpayeddevi $ svadhyānena maheśvari &
mūrdhādicaraṇaṃ yāvat % praṇavādinamontataḥ // SvaT_2.85 //
aṣṭātriṃśatkalābhedaṃ $ śodhyādhvānaṃ prakalpayet &
navatattvaṃ tritattvaṃ ca % navakaṃ bhairavābhidham // SvaT_2.86 //
vidyāṅgā locanaṃ caiva $ kṣurikāṃ ca prakalpayet &
śaktitrayaṃ tato nyasyed % dakṣadigvāmagocare // SvaT_2.87 //
madhyapradeśe deveśi $ tato rūpamanusmaret &
tripañcanayanaṃ devaṃ % jaṭāmukuṭamaṇḍitam // SvaT_2.88 //
candrakoṭipratīkāśāṃ $ candrārdhakṛtaśekharam &
pañcavaktraṃ viśālākṣaṃ % sarpagonāsamaṇḍitam // SvaT_2.89 //
vṛścikairagnivarṇābhair $ hāreṇa tu virājitam &
kapālamālābharaṇaṃ % khaḍgakheṭakadhāriṇam // SvaT_2.90 //
pāśāṅkuśadharaṃ devaṃ $ śarahastaṃ pinākinam &
varadābhayahastaṃ ca % muṇḍakhaṭvāṅgadhāriṇam // SvaT_2.91 //
vīṇāḍamaruhastaṃ ca $ ghaṇṭāhastaṃ triśūlinam &
vajradaṇḍakṛtāṭopaṃ % paraśvāyudhahastakam // SvaT_2.92 //
mudgareṇa vicitreṇa $ vartulena virājitam &
siṃhacarmaparīdhānaṃ % gajacarmottarīyakam // SvaT_2.93 //
aṣṭādaśabhujaṃ devaṃ $ nīlakaṇṭhaṃ sutejasam &
ūrdhvavaktraṃ maheśāni % sphaṭikābhaṃ vicintayet // SvaT_2.94 //
āpītaṃ pūrvavaktraṃ tu $ nīlotpaladalaprabham &
dakṣiṇaṃ tu vijānīyād % vāmaṃ caiva vicintayet // SvaT_2.95 //
dāḍimīkusumaprakhyaṃ $ kuṅkumodakasaṃnibham &
candrārbudapratīkāśaṃ % paścimaṃ tu vicintayet // SvaT_2.96 //
svacchandabhairavaṃ devaṃ $ sarvakāmaphalapradam &
dhyāyate yastu yuktātmā % kṣipraṃ sidhyati mānavaḥ // SvaT_2.97 //
tataḥ paramabījena $ paraṃ paramakāraṇam &
suśāntaṃ niṣkalaṃ devaṃ % sarvavyāpinirañjanam // SvaT_2.98 //
āvāhayetsuhṛṣṭātmā $ tava devi vadāmyaham &
hṛtkaṇṭhatālubhrūmadhya- % nādāntāntasamāśritam // SvaT_2.99 //
niṣkampaṃ kāraṇātītam $ āvāhya parameśvaram &
saṃsthāpya vidhivaddevam % aṅgaṣaṭkaṃ tato nyaset // SvaT_2.100 //
pādyamācamanaṃ cārghaṃ $ svāgataṃ tadanantaram &
saṃnidhānaṃ ca deveśi % niṣṭhurayā nirodhayet // SvaT_2.101 //
gandhaiḥ puṣpaistathā dhūpair $ dhūpayitvā tamarcayet &
mudrāṃ pradarśayetpaścāt % tridhā traikālyakarmaṇi // SvaT_2.102 //
tataḥ snānādikaṃ karma $ kṛtvā caiva varānane &
paridhāpya suvastrāṇi % netrapaṭṭodbhavāni ca // SvaT_2.103 //
vilipyāgurukarpūrair $ mukuṭādyairvibhūṣayet &
puṣpairnānāvidhaiḥ śubhrair % arcayedbhūṣayetpunaḥ // SvaT_2.104 //
arghaṃ dattvā maheśāni $ punarmudrāṃ pradarśayet &
praṇamya bhairavaṃ devaṃ % svacchandaṃ viśvanāyakam // SvaT_2.105 //
tato hyābharaṇaṃ bāhye $ viniveśyaṃ varānane &
aiśānyāṃ pūrvato yāmyāṃ % uttarāpyāvasānakam // SvaT_2.106 //
vinyasetpañca vaktrāṇi $ pañcavaktrayutāni ca &
bāhubhirdaśabhiścaiva % śaśāṅkamukuṭaiḥ saha // SvaT_2.107 //
dhyātavyāni svarūpāṇi $ varābhayakarāṇi tu &
agnīśarakṣovāyavya- % caturdikṣu ca taṃ nyaset // SvaT_2.108 //
hṛcchiraśca śikhā varma $ astraṃ ca pravibhāgaśaḥ &
hṛdayaṃ raktavarṇābhaṃ % śiro gorocanaprabham // SvaT_2.109 //
taḍidvalayasaṃkāśāṃ $ śikhāṃ devīṃ vicintayet &
ādhūmraṃ kavacaṃ vidyāt % kapiśaṃ cāstrameva ca // SvaT_2.110 //
jyotīrūpapratīkāśaṃ $ netraṃ madhye ca saṃsthitam &
pañcavaktrāḥ smṛtāḥ sarve % daśabāhvindubhūṣitāḥ // SvaT_2.111 //
nānābharaṇasaṃyuktā $ nānāsraggandhalepanāḥ &
nānāvastraparīdhānā % mukuṭairujjvalaiḥ śubhaiḥ // SvaT_2.112 //
ratnamālāvanaddhāśca $ hārakeyūrabhūṣitāḥ &
dviraṣṭavarṣakākārāḥ % surūpāḥ sthirayauvanāḥ // SvaT_2.113 //
bhairavādyāḥ smṛtā mantrāḥ $ pīṭheśāḥ pīṭhamardakāḥ &
yā sā pūrvaṃ mayā khyātā % aghorī śaktiruttamā // SvaT_2.114 //
bhairavaṃ pūjayitvā tu $ tasyotsaṅge tu tāṃ nyaset &
yādṛśaṃ bhairavaṃ rūpaṃ % bhairavyāstādṛgeva hi // SvaT_2.115 //
īṣatkarālavadanāṃ $ gambhīravipulasvanām &
prasannāsyāṃ sadā dhyāyed % bhairavīṃ vismitekṣaṇām // SvaT_2.116 //
dvitīyāvaraṇe devi $ vinyasedbhairavāṣṭakam &
kapālīśaṃ tu pūrvāyām % āgneyyāṃ śikhivāhanam // SvaT_2.117 //
dakṣiṇe krodharājaṃ tu $ vikarālaṃ tu nairṛte &
manmathaṃ paścime bhāge % meghanādeśvaraṃ tathā // SvaT_2.118 //
vāyavye devi vinyasya $ somarājaṃ tathottare &
vidyārājaṃ tathaiśānyāṃ % vinyasettu subhāvitaḥ // SvaT_2.119 //
pañcavaktrāstrinetrāśca $ daśabāhvinduśekharāḥ &
kapālamālābharaṇāḥ % sphuranmāṇikyamaṇḍitāḥ // SvaT_2.120 //
pūrvaṃ pītaṃ smṛtaṃ devi $ raktamāgreyagocare &
dakṣiṇe nīlameghābhaṃ % nairṛtyāṃ jvalanaprabham // SvaT_2.121 //
śyāmaṃ cāparadigbhāge $ dhūmraṃ vāyavyagocare &
candrabimbaprabhaṃ saumye % īśāne sphaṭikaprabham // SvaT_2.122 //
tṛtīye caiva lokeśān $ sāstrānsaṃparikalpayet &
nāmāni teṣāṃ vakṣyāmi % yathāvadanupūrvaśaḥ // SvaT_2.123 //
indrāgniyamanirṛti- $ varuṇāśca samīraṇaḥ &
somarājaḥ kuberaśca % īśānaḥ parameśvaraḥ // SvaT_2.124 //
bhairavāṣṭakarūpeṇa $ dhyātavyāstu varānane &
vajraṃ śaktistathā daṇḍaḥ % khaḍgaḥ pāśastathaiva ca // SvaT_2.125 //
dhvajo gadā triśūlaṃ ca $ lokapālayudhāni vai &
vajraṃ cānekavarṇāḍhyaṃ % śaktiṃ hemasamaprabhām // SvaT_2.126 //
daṇḍaṃ bhinnāñjanābhaṃ ca $ khaḍgaṃ nīlotpalaprabham &
kiṃśukābhaṃ tathā pāśaṃ % dhvajaṃ śuklaṃ vicintayet // SvaT_2.127 //
gadāṃ tu vidrumābhāṃ vai $ śūlaṃ vidyutsamaprabham &
saṃpūjyāvaraṇaṃ sarvaṃ % saṃdhānaṃ mantranāyake // SvaT_2.128 //
astrāṇi lokapālāśca $ bhairavāṣṭakameva ca &
pañca brahmānyathāṅgāni % etānyāvaraṇāni tu // SvaT_2.129 //
krameṇoccārayetsarvaṃ $ yāvattadgarbhamaiśvaram &
mūlamantreṇa kartavyaṃ % nāḍīsaṃdhānameva ca // SvaT_2.130 //
parāntaṃ yāvadābhāvya $ naivedyāni nivedayet &
ghārikā vaṭakāṃścaiva % śaṣkulīrmodakāṃstathā // SvaT_2.131 //
khaṇḍalaḍḍuśarāvāṇi $ bhakṣyāṇi vividhāni ca &
śālyodanaṃ mudgasūpam % ājyāktaṃ saṃprakalpayet // SvaT_2.132 //
kauśalyāṃ maṇḍakāpūpāṃs $ tathā kṣaudraśirāṃsi ca &
ghṛtāktāṃścillakāṃścaiva % lavaṇānparikalpayet // SvaT_2.133 //
avadaṃśānyanekāni $ kaṭūni madhurāṇi ca &
rasālāṃ ca dadhi kṣīram % āsavaṃ vividhaṃ tathā // SvaT_2.134 //
matsyamāṃsānyanekāni $ lehyapeyāni yāni ca &
agramāpūrayecchaṃbhor % vittaśāṭhyavivarjitaḥ // SvaT_2.135 //
paścādarghaḥ pradātavyaḥ $ surayā susugandhayā &
mudrāṃ pradarśayetpaścāt % tridhā traikālyakarmaṇi // SvaT_2.136 //
praṇipātaṃ tataḥ kṛtvā $ japaṃ paścātsamācaret &
akṣamālāṃ tu saṃgṛhya % gandhaiḥ puṣpaiḥ samarcitām // SvaT_2.137 //
vāṅnirudvaḥ sucittātmā $ rājīvāsanasaṃsthitaḥ &
mūlamantraṃ samuccārya % nāde līnaṃ vicintayet // SvaT_2.138 //
unmīlyākṣāṇi saṃcintya $ tatastu japamārabhet &
akṣarākṣarasantānaṃ % na drutaṃ na vilambitam // SvaT_2.139 //
japaḥ prāṇasamaḥ kāryaḥ $ dinastho muktikāṅkṣibhiḥ &
saṃhāraḥ sa tu vijñeyaḥ % śivadhāmaphalapradaḥ // SvaT_2.140 //
vyomni prāpto yadā nādaḥ $ punareva nivartate &
śarvarī sā tu vijñeyā % hṛdabjaṃ yāvadāgataḥ // SvaT_2.141 //
sṛṣṭireṣā samākhyātā $ sarvasiddhiphalodayā &
ātmano bhairavaṃ rūpaṃ % sadā bhāvyaṃ varānane // SvaT_2.142 //
tasya vighnā vinaśyanti $ japaśca saphalo bhavet &
japtvā nivedayeddevi % bhairavāya varānane // SvaT_2.143 //
pūrakeṇa prayogeṇa $ tristhaṃ ca tritayānvitam &
trisiddhisiddhidaṃ devi % sarahasyamudāhṛtam // SvaT_2.144 //
śāntike mānaso japya $ upāṃśuḥ pauṣṭike smṛtaḥ &
saśabdaścābhicāre 'sau % prāgudagdakṣiṇāmukhaḥ // SvaT_2.145 //
ātmā na śṛṇute yaṃ tu $ mānaso 'sau prakīrtitaḥ &
ātmanā śrūyate yastu % tamupāṃśuṃ vijānate // SvaT_2.146 //
pare śṛṇvanti yaṃ devi $ saśabdaḥ sa udāhṛtaḥ &
aṣṭottaraśatenaiva % akṣamālā samerukā // SvaT_2.147 //
rudrākṣaśaṅkhapadmākṣa- $ putrajīvakamauktikaiḥ &
sphāṭikī maṇiratnotthā % sauvarṇī vaidrumī tathā // SvaT_2.148 //
daśākṣamālā deveśi $ gṛhasthānāṃ prakīrtitāḥ &
sūtraṃ dhyātvā parāṃ śaktim % adhvabhāgāṃstato maṇīn // SvaT_2.149 //
vyaktisthānaṃ śivasyādhvā $ tatastaddharmiṇīṃ smaret &
saptaviṃśatibhiḥ kuryād % dviguṇairvā caturguṇaiḥ // SvaT_2.150 //
samaistu saṃhatairekaṃ $ śivatattvātmakaṃ mukhe &
na taṃ vilaṅghayedvidvān % sṛṣṭisaṃhārakāraṇam // SvaT_2.151 //
vīrasthānaratānāṃ hi $ vīrāṇāṃ varavarṇini &
mahāśaṅkhākṣasūtraṃ tu % sarvakāmaphalapradam // SvaT_2.152 //
gṛhasthena na kartavyam $ udvegajananaṃ param &
tasmāttu sphāṭikī mālā % japtavyā sādhakottamaiḥ // SvaT_2.153 //
sādhayedvividhānkāmān $ adhamānmadhyamottamān &
evaṃ hṛdambujāvastho % yaṣṭavyo bhairavo vibhuḥ // SvaT_2.154 //
sabāhyābhyantaraṃ kṛtvā $ paścādyajanamārabhet &
tatrārghapātramādau vai % sauvarṇaṃ rājataṃ tathā // SvaT_2.155 //
śāṅkhaṃ śāmbūkaṃ śauktaṃ vā $ tāmraṃ mṛṇmayameva vā &
padmapatrapalāśotthaṃ % gṛhītvā kṣālya vāriṇā // SvaT_2.156 //
astrajaptena deveśi $ pralipyāgurucandanaiḥ &
mṛṣṭadhūpena saṃdhūpya % vāriṇāpūrayettataḥ // SvaT_2.157 //
vastrapūtena śuddhena $ tāḍayedastramuccaran &
varmāvaguṇṭhitaṃ kṛtvā % yāgaṃ tatraiva vinyaset // SvaT_2.158 //
pūrvoktena vidhānena $ prokṣyastena samāsataḥ &
yāgārtho dravyasaṃghātaḥ % tato yajanamārabhet // SvaT_2.159 //
śaktiṃ nyasya tataścādau $ vyomākārāṃ sujājvalām &
sakalavyāpikāṃ sūkṣmāṃ % śivādhārāṃ tu sarvagām // SvaT_2.160 //
oṃkāradīpitāṃ devīṃ $ namaskārāvasānikām &
anantaṃ caiva vinyasya % dharmaṃ jñānaṃ tathaiva ca // SvaT_2.161 //
vairāgyaṃ ca tathaiśvaryam $ āgneyyādikrameṇa tu &
adharmaṃ ca tathājñānam % avairāgyamanaiśvaram // SvaT_2.162 //
saṃdhānakīlakāṃścaiva $ adhaśchādanamūrdhvagam &
padmaṃ sakesaraṃ devi % karṇikāṃ puṣkarāṇi ca // SvaT_2.163 //
maṇḍalatritayaṃ devāñ $ śaktīścāpi śivāntakam &
mūrtiṃ brahmakalājālaṃ % navatattvaṃ tritattvakam // SvaT_2.164 //
bhairavāṣṭakavidyāṅga- $ locanaṃ kṣurikāṃ tathā &
śaktitrayaṃ paraṃ devam % aṅgaṣaṭkasamanvitam // SvaT_2.165 //
vinyasya bhāvayeddevi $ satataṃ vidhipūrvakam &
nirvartya tu yathānyāyaṃ % prahṛṣṭenāntarātmanā // SvaT_2.166 //
svāgataṃ cārdhyapādyaṃ ca $ sannidhānaṃ tathaiva ca &
rodhaṃ niṣṭhurayā kuryān % mūlamantramanusmaran // SvaT_2.167 //
pūjā suvipulā kāryā $ gandhadhūpasragādibhiḥ &
mudrāṃ pradarśayetpaścāt % tridhā traikālyakarmaṇi // SvaT_2.168 //
tata āvaraṇaṃ bāhye $ viniveśyaṃ varānane &
īśapūrvayāmyasaumya- % varuṇāntaṃ prakalpayet // SvaT_2.169 //
vaktrāṇāṃ pañcakaṃ devi $ svadhyānaguṇasaṃyutam &
āgneyaiśānarakṣaḥsu % sāmīraindradiśorapi // SvaT_2.170 //
uttarāntaṃ niveśyaṃ tu $ aṅgānāṃ pañcakaṃ tathā &
netraṃ tu karṇikāyāṃ vai % pūrvasyāṃ diśi saṃsthitam // SvaT_2.171 //
svamantreṇa tu sarveṣām $ ardhyaṃ pādyaṃ samāhitaḥ &
mantrasaṃkarapuṣpāṇi % na kuryātsādhakaḥ sadā // SvaT_2.172 //
na bāhuṃ pṛṣṭhato vāpi $ mantrāṇāṃ parikalpayet &
paripāṭyā tu dātavyaṃ % na mantrāṃllaṅghayetkvacit // SvaT_2.173 //
svamudrāmantrasaṃyuktān $ yugapatparikalpayet &
ardhyaṃ pādyaṃ ca dhūpaṃ ca % nityaṃ tāvatsamācaret // SvaT_2.174 //
sarveṣāmeva mantrāṇāṃ $ vidhireṣa prakīrtitaḥ &
bhairavāṣṭakalokeśān % sāstrānsaṃparikalpayet // SvaT_2.175 //
bāhye śmaśānavinyāsaṃ $ praṇavādinamontagam &
pūrvādīśānaparyantaṃ % kalpayeta vidhānataḥ // SvaT_2.176 //
āmardakaṃ ca pūrvaṃ vai $ śmaśānādhipatiṃ vibhum &
śmaśānaiḥ sakabandhaiśca % saśūlodbandhabhīṣaṇaiḥ // SvaT_2.177 //
citibhiḥ prajvalantībhiḥ $ śivārāvaiḥ subhīṣaṇaiḥ &
agnikaṃ dakṣiṇe bhāge % kālākhyaṃ paścime tathā // SvaT_2.178 //
ekapādaṃ tathā saumye $ āgneyyāṃ tripurāntakam &
nairṛtyāmagnijihvaṃ tu % vāyavyāṃ tu karālinam // SvaT_2.179 //
aiśānyāṃ bhīmavaktraṃ tu $ śmaśāneśāḥ prakīrtitāḥ &
tarpayenmatsyamāṃsādyair % āsavairvividhaistathā // SvaT_2.180 //
gandhaṃ puṣpaṃ tathā dhūpaṃ $ sarveṣāṃ tu pradāpayet &
praṇipātaṃ tataḥ kṛtvā % japtvā mantraṃ subhāvitaḥ // SvaT_2.181 //
recakena prayogena $ nivedya vidhipūrvakam &
huḍḍuṅkāranamaskārān % kṛtvā caiva tato vrajet // SvaT_2.182 //
agnikuṇḍasamīpaṃ tu $ arghahastaḥ subhāvitaḥ &
kuṇḍaṃ tu lakṣaṇopetaṃ % prokṣayedastravāriṇā // SvaT_2.183 //
kavacenāvaguṇṭhyaitad $ astradarbheṇa collikhet &
uddhṛtya prokṣayetpaścād % astramantreṇa bhāmini // SvaT_2.184 //
pūraṇaṃ tena kartavyaṃ $ samīkaraṇameva ca &
secanaṃ kuṭṭanaṃ caiva % lepanaṃ tena kārayet // SvaT_2.185 //
prokṣaṇaṃ śoṣaṇaṃ caiva $ tathāstreṇaiva kārayet &
pūjanaṃ gandhapuṣpādyaiḥ % asinā cābhimantraṇam // SvaT_2.186 //
vajrīkaraṇamastreṇa $ rekhāḥ pūrvāparāstrayaḥ &
yāmyasaumyamukhī caikā % vajrametatprakīrtitam // SvaT_2.187 //
%% Quoted, with attribution to the Svatantra, ad \Mrg\KP\ 6:2--4 in the form:
vajrīkaraṇamastreṇa $ rekhāstisrastu pūrvagāḥ &
yāmyasaumyamukhā tvekā % vajrametatprakīrtitam // SvaT_2.187*1 //
asinaivāgnikuṇḍaṃ tad $ darbhaiḥ pūrvāgrasaṃstaraiḥ &
sabāhyābhyantaraṃ chādyaṃ % gṛhahetvarthamīśvari // SvaT_2.188 //
kuṇḍasya dakṣiṇe bhāge $ śuṣkagomayamāsanam &
darbheṇa viṣṭaraṃ puṣpaṃ % praṇavena prakalpayet // SvaT_2.189 //
svanāmapadasaṃyuktaṃ $ svadhyānena namontagam &
āmantraṇapadenaiva % brahmāṇaṃ sthāpya pūjayet // SvaT_2.190 //
puṣpādibhiḥ sudhūpādyair $ dhruveṇa tu yathākramam &
catuṣpathaṃ kuṇḍamadhye % darbhābhyāṃ praṇavena tu // SvaT_2.191 //
pūrvasaubhyāgrabhāgābhyāṃ $ viṣṭaraṃ tasya copari &
puṣpaṃ tasyopariṣṭāttu % hṛdayenaiva pūjayet // SvaT_2.192 //
vāgīśīṃ ca samāhūya $ praṇavādinamontagām &
nīlotpaladalaśyāmām % ṛtumaccārulocanām // SvaT_2.193 //
sarvalakṣaṇasaṃpūrṇāṃ $ sarvāvayavabhūṣitām &
dhyātvā caivaṃvidhāṃ devīṃ % sthāpayetkuṇḍamadhyataḥ // SvaT_2.194 //
ṛtukāla ivottānāṃ $ śirasaiśānasaṃsthitām &
pūjayedgaṃdhapuṣpādyair % bhavamantramanusmaran // SvaT_2.195 //
tato mudrāṃ darśayeta $ saṃnidhānāya mantravit &
tato 'gnipātramādāya % śivāmbho 'streṇa prokṣayet // SvaT_2.196 //
kavacenāvaguṇṭhyāpi $ praṇavenaiva pūjayet &
araṇyādisamudbhūtaṃ % lokāgnyantaṃ vidhānataḥ // SvaT_2.197 //
agniṃ tu śukravaddhyātvā $ caitanyaṃ praṇavena tu &
ṣaḍaṅgenaiva saṃpūjya % amṛtatvaṃ dhruveṇa tu // SvaT_2.198 //
ātmānaṃ bhairavaṃ dhyātvā $ agniṃ dhyātvā tu bījavat &
dhruveṇa kuṇḍabāhye tu % tridhābhrāmyāvatārayet // SvaT_2.199 //
yonau tu bījavatkṣiptvā $ bhairaveṇa śivāmbhasā &
astramuccārya saṃprokṣya % yoniṃ pracchādayedbudhaḥ // SvaT_2.200 //
darbheṇa dhruvamantreṇa $ akṣavāṭaṃ tato nyaset &
astreṇaiva caturdikṣu % darbhaireva prakalpayet // SvaT_2.201 //
saptavārāstramantreṇa $ darbheṇaiva tu kaṅkaṇam &
dakṣahaste tu badhnīyād % astramantramanusmaran // SvaT_2.202 //
rakṣārthamagnigarbhasya $ garbhādhānamato bhavet &
%% QUOTED in the \MrgV\ ad \KP\ 6:9ab thus:
%% yaduktaṃ śrīmatsvatantre---
%% saptavārāstrajaptena darbeṇaivāstrakaṅkaṇam |
%% badhnīyāddakṣiṇe haste mantramastramanusmaran |
%% rakṣārthamastragarbhasya iti
aparāsyatrirāhutyā % pūjanaṃ hṛdayena tu // SvaT_2.203 //
hṛdā trirāhutiṃ dattvā $ garbhādhānaṃ kṛtaṃ bhavet &
hṛdā vai jalabinduṃ tu % darbhāgreṇātra pātayet // SvaT_2.204 //
gandhapuṣpādibhiḥ pūjāṃ $ śikhayā kārayet tataḥ &
trirāhutiṃ cottareṇa % śikhayā ca trirāhutim // SvaT_2.205 //
puṃsaḥ kalpanamevaṃ hi $ na strī garbhe tu janyate &
sīmantaṃ dakṣiṇāsyena % darbhāgreṇa prakalpayet // SvaT_2.206 //
grīvāmaṃsau kaṭiṃ caiva $ bāhū jaṅghe prakalpayet &
pratyaṅgāni ca saṃkalpya % sīmantonnayanaṃ bhavet // SvaT_2.207 //
gandhapuṣpādibhiḥ pūjā $ śirasā cāhutitrayāt &
pūrvamadhyāparānvahnau % trīnbhāgānparikalpayet // SvaT_2.208 //
mukhahṛtpādadeśāṃstu $ homāttacca tritattvakam &
%% QUOTED in the \MrgV\ ad \KP\ 6:11c--12b thus:
%% yathoktaṃ śrīmatsvatantre---
%% pūrvamadhyāpare vahnes trīnbhāgānsamprakalpayet |
%% mukhahṛtpādadeśe tu tritattvāhutibhiḥ kramāt |
śirāṃsi pañcāhutyaiva % ūrdhvāsyena tribhistribhiḥ // SvaT_2.209 //
pañcavaktraṃ tu saṃkalpya $ madhyaprāgyāmyasaumyakam &
aparaṃ cāpyāhutibhiḥ % pūrvāsyena trisaṃkhyayā // SvaT_2.210 //
vaktrāṇāṃ niṣkṛtiṃ tadvad $ āhutīnāṃ trisaṃkhyayā &
netraṃ netreṇa saṃkalpya % mukheṣvevaṃ trayaṃ trayam // SvaT_2.211 //
āhutitritayenaiva $ tilaiḥ sarvaṃ tu kārayet &
tataḥ kalāsamūhaṃ ca % pañca cātha catuṣṭayam // SvaT_2.212 //
aṣṭāṅgāni tathā trīṇi $ daśa cāṣṭāvanukramāt &
śeṣāsyaiḥ saṃprakalpyaivaṃ % kalāmūrtistato bhavet // SvaT_2.213 //
aṅgāni vinyasetpaścāt $ hṛdādyāni yathākramam &
trirāhutiṃ dakṣiṇena % śirasā cāhutitrayam // SvaT_2.214 //
sīmantonnayanaṃ hyevaṃ $ jātakarma tvathocyate &
astreṇa vījayedagnim % astreṇaiva tu pūjayet // SvaT_2.215 //
trirāhutiṃ tu pūrveṇa $ astreṇaivāhutitrayam &
evaṃ mantradvayenaiva % jātakarma kṛtaṃ bhavet // SvaT_2.216 //
%% QUOTED in the \MrgV\ ad \KP\ 6:12c--13b thus:
%% yaduktaṃ tatraiva---
%% astreṇa vījayedvahnim astreṇaiva tu pūjayet |
%% trirāhutiprayogeṇa jātakarma kṛtaṃ bhavet |
astreṇa prokṣayetkuṇḍaṃ $ sadyaḥ sūtakaśuddhaye &
vaktrāṇyuddhāṭayetpaścād % vaktreṇaivāhutitrayāt \
vaktrāṇi śodhyānyasinā # āhutitrayayogataḥ // SvaT_2.217 //
vaktrābhighāro vaktraistu $ vaktre vaktre trayaṃ trayam &
prokṣayetkuṇḍapārśvāni % sāstreṇaiva śivāmbhasā // SvaT_2.218 //
darbhānāstīrya pūrvāgrān $ dakṣiṇottarasaṃsthitān &
saumyāgrānpūrvavāruṇyoḥ % paridhīnviṣṭarāṃstathā // SvaT_2.219 //
astramantreṇa te sarve $ brahmāṇaṃ pūrvaviṣṭare &
rudra ca dakṣiṇe sthāpya % viṣṇuṃ paścimaviṣṭare // SvaT_2.220 //
sadāśivaṃ cottare 'tha $ svanāmapadacihnitam &
ādau dhruvaṃ smareddevi % namaścānte prakalpayet // SvaT_2.221 //
gandhapuṣpādibhiḥ pūjyāḥ $ svarūpaṃ teṣvanusmaret &
mekhalopari lokeśān % pūjayetpraṇavena tu // SvaT_2.222 //
rakṣārthaṃ jātabālasya $ brahmādyāḥ pūjitāstu ye &
tataḥ kaṅkaṇakaṃ muktvā % dakṣahastavyavasthitam // SvaT_2.223 //
puṣpaṃ saṃgṛhya devena $ śivāgnernāma kalpayet &
kavacenopacāraṃ tu % gandhapuṣpādidhūpakaiḥ // SvaT_2.224 //
ūrdhvāsyenāhutīstisraḥ $ kavacena trayaṃ punaḥ &
śivanāmāṅkitaṃ vahniṃ % janayitvā surāṃstataḥ // SvaT_2.225 //
visarjayettu svasthānaṃ $ sāvitrīṃ praṇavena tu &
puṣpādibhiḥ samabhyarcya % homaireva tribhistribhiḥ // SvaT_2.226 //
dhāmnaivedhmāstu hotavyā $ hastamātrapramāṇataḥ &
caturviṃśatisaṃkhyātāḥ % śivāgnestarpaṇāya tu // SvaT_2.227 //
srukstruvau saṃpratāpyāgnau $ śivāmbho 'streṇa prokṣayet &
kavacenāvaguṇṭhyaitau % śivāgnau bhrāmayettridhā // SvaT_2.228 //
astreṇa mārjayedadbhir $ darbhāgreṇātha saṃspṛśet &
punaragnau paribhrāmya % prokṣayettau śivāmbhasā // SvaT_2.229 //
darbhamadhyena saṃspṛśya $ bhūyo 'gnau bhrāmya tāpayet &
śivāmbhasā mārjayitvā % darbhamūlena saṃspṛśet // SvaT_2.230 //
sruksruvābhyāṃ tato mūlaṃ $ sthāpayettāvadhomukhau &
darbhāṇāṃ pṛṣṭhataḥ pūjyau % dakṣiṇe 'gneḥ sadā budhaiḥ // SvaT_2.231 //
ājyasaṃskaraṇaṃ kuryād $ ājyādhiśrayaṇādikam &
ājyaṃ saṃprokṣya cāstreṇa % kavacenāvaguṇṭhayet // SvaT_2.232 //
śivāgnau tāpyamastreṇa $ udvāsyaṃ kavacena tu &
kuṇḍasya parito devi % tridhā bhrāmya tu sthāpayet // SvaT_2.233 //
yonisaṃsthaṃ cājyapātraṃ $ udplavaṃ saṃplavaṃ tataḥ &
darbhāgradvayamādāya % prādeśaṃ madhyagranthitam // SvaT_2.234 //
pavaitrametadvihitam $ utplavaṃ tena saṃplavam &
aṅguṣṭhānāmikābhyāṃ tu % gṛhītvaitatpavitrakam // SvaT_2.235 //
parāṅmukhaṃ tu trīnvārān $ saṃmukhaṃ trīṃstathaiva ca &
astreṇaiva tu mantreṇa % avadyotaḥ śivāgninā // SvaT_2.236 //
darbholmukaṃ tu saṃgṛhya $ ājyapātraṃ nirīkṣayet &
nīrājanaṃ tataḥ kuryāt % paryagnikaraṇaṃ tataḥ // SvaT_2.237 //
dhāmnāstramantramuccārya $ tamagnāvulmukaṃ kṣipet &
dhāmnaiva vidhinā mantrī % prokṣayedastravāriṇā // SvaT_2.238 //
abhimantrya ṣaḍaṅgena $ amṛtatvaṃ śivena tu &
sakṛduccārayogena % pūjayedbhairaveṇa tu // SvaT_2.239 //
vaktrasaṃdhānakaṃ vaktrair $ āhutitritayena tu &
aparāsyena tadvaktra- % saṃdhānaṃ tu samācaret // SvaT_2.240 //
evaṃ saumyasya vaktrasya $ saṃdhānaṃ tu kṛtaṃ bhavet &
trirāhutiprayogeṇa % dakṣiṇasyāpyayaṃ vidhiḥ // SvaT_2.241 //
pūrvavaktre 'pyathaivaṃ syād $ ūrdhvavaktraṃ śivānvitam &
trirāhutiprayogeṇa % vaktrasaṃdhiḥ prakīrtitaḥ // SvaT_2.242 //
mukhyamūrdhvaṃ smṛtaṃ vaktraṃ $ guṇatvamitareṣu tu &
muktikāmasya dīkṣāyām % ūrdhvavaktrasya mukhyatā // SvaT_2.243 //
pādalepāñjanādyā vai $ siddhīstu vividhāśca yāḥ &
sadāśivāntagāḥ sarvāḥ % pūrvavaktre tu homayet // SvaT_2.244 //
māraṇoccāṭanādau tu $ vidveṣe stambhane tathā &
dakṣiṇe caiva vaktre tu % homātsiddhiḥ parā bhavet // SvaT_2.245 //
śāntikaṃ pauṣṭikaṃ caiva $ saubhāgyākarṣaṇāni ca &
saubhāgyārohasiddhiṃ tu % uttare homayetsadā // SvaT_2.246 //
paścime nityakarmāṇi $ viniyogaḥ prakīrtitaḥ &
ājyabhāgo hi hotavya % ūrdhvavaktre tu paścime // SvaT_2.247 //
ājyapātrasya madhye tu $ darbho vai bhairaveṇa tu &
nyasitavyo varārohe % tato vai vartmakalpanā // SvaT_2.248 //
uccārya bhairavaṃ pātre $ saṃpātaṃ pātya vartmanā &
nāḍītrayeṇa yugapat % pātre bhāgatrayaṃ nyaset // SvaT_2.249 //
suṣumnāṃ madhyamārgasthāṃ $ dakṣe piṅgāṃ prakalpayet &
iḍābhāge tu yattejo % vāme saumyaṃ prakalpayet // SvaT_2.250 //
evaṃ tribhāgaṃ saṃkalpya $ sruvamāpūrya homayet &
bhairaveṇaiva mantreṇā- % gnaye svāhāntameva ca // SvaT_2.251 //
agnibhāgāttu saṃgṛhya $ sruveṇājyāhutiṃ kṣipet &
somabhāgastu somāya % svāhetyante samuccaran // SvaT_2.252 //
dhāmādipraṇavādyaṃ ca $ sruveṇājyāhutiṃ kṣipet &
agnīṣometi saṃjñe dve % svāhānte dhāma cāditaḥ // SvaT_2.253 //
praṇavādyājyamadhyāttu $ sruvamāpūrya homayet &
śuklapakṣe vidhirhyeṣa % kṛṣṇapakṣe 'nyathā bhavet // SvaT_2.254 //
somabhāge bhavetsūryo hy $ agnisaṃjñā tu pūrvavat &
agneḥ sūryasya madhyādvai % āhutiṃ pratipādayet // SvaT_2.255 //
yataḥ sūryasya madhye vai $ amāvasyāṃ viśecchaśī &
prāśanārthamato homo % vaktrāṇāṃ bhairaveṇa tu // SvaT_2.256 //
cūḍādyā ye tu saṃskārā $ agnerbālāntasaṃsthitāḥ &
prāpaṇārthāya sarveṣāṃ % pūrṇāmekāṃ pradāpayet // SvaT_2.257 //
bhairavaṃ tu samuccārya $ śivāgniḥ sarvasiddhidaḥ &
agniṃ tu proddharetpaścāt % pātre saṃsthāpya rakṣayet // SvaT_2.258 //
kuṇḍasya cottare bhāge $ viṣṭarasya ca bāhyataḥ &
praṇītaṃ kalpayettatra % camasaṃ vāripūritam // SvaT_2.259 //
puṣpākṣatatilairyuktaṃ $ pavitraṃ tatra vinyaset &
praṇavādi samāvāhya % viṣṇunāma tato namaḥ // SvaT_2.260 //
āmantraṇapadenaiva $ viṣṇuṃ saṃsthāpya pūjayet &
svāgatāsanapādyārghaiḥ % tato vijñāpayettu tam // SvaT_2.261 //
paśvarthaṃ yajña ārabdha $ ātmārthaṃ vātha sādhakaiḥ &
bhagavaṃstvatprasādena % yāge niśchidratāstu naḥ // SvaT_2.262 //
tato 'gnau yajanaṃ kṛtvā $ bhairavaṃ tu prapūjayet &
sthaṇḍiloktavidhānena % anantādīnprakalpayet // SvaT_2.263 //
dhyātvā vaktrāṇi pañcādau $ yena yatkarma vāñchitam &
tanmukhyavaktraṃ saṃkalpya % mukhaṃ kuṇḍapramāṇataḥ // SvaT_2.264 //
bhāvayennava jihvāsatu $ vaktrevaktre pratiṣṭhitāḥ &
prāgādyaṣṭau madhya ekā % kāmyārthe diggatāstu yāḥ // SvaT_2.265 //
rājyārthā dāhajananī $ mṛtyudā śatrukārikā &
vaśīkartryuccāṭanī syād % arthadā muktidāyikā // SvaT_2.266 //
sarvasiddhipradā madhye $ tasmānmadhye tu homayet &
pūṇā tu bhairaveṇaiva % jihvānāṃ kalpanāya ca // SvaT_2.267 //
punaḥ pūrṇāhutiṃ caiva $ bhairaveṇa pradāpayet &
jvālāgraṃ tu hṛdāgṛhya % vahnicaitanyakalpitam // SvaT_2.268 //
ātmahṛtsthaṃ tu saṃkalpya $ yogapīṭhaṃ tu kalpayet &
madhyajihvānusāreṇa % agninābhau tu kandakam // SvaT_2.269 //
nālaṃ hṛdavadhi dhyātvā $ padmaṃ tatra vicintayet &
patrāṣṭakasamopetaṃ % sitavarṇaṃ sutejasam // SvaT_2.270 //
anantaṃ kalpayettatra $ dharmādicaraṇāntikam &
oṃkāreṇa śivāntaṃ ca % agnimūrtiṃ prakalpayet // SvaT_2.271 //
śikhā hṛdi sthitā yā tu $ dhruveṇotkīlayetpunaḥ &
recakeṇa kṣipedvahnau % sā mūrtirbhairavātmikā // SvaT_2.272 //
mūrtibhūtaṃ prakalpyaivam $ aṣṭātriṃśatkalāyutam &
śodhyādhvānaṃ tu vinyasyed % dīkṣākāle varānane // SvaT_2.273 //
bhairavaṃ pūjayitvā tu $ śāstradṛṣṭena karmaṇā &
vaktrasaṃdhiśca vaktrabhyāṃ % śivavaktrāgnivaktrayoḥ // SvaT_2.274 //
saṃdhāya caivaṃ jihvābhyāṃ $ nāḍīsaṃdhirato bhavet &
mūlamantraṃ samuccārya % agnināsāvinirgatam // SvaT_2.275 //
sthaṇḍilasthaśivālīnam $ ekārthaṃ caiva saṃdhayet &
śuddhājyenāhutiśatam % aṣṭotkṛṣṭaṃ varānane // SvaT_2.276 //
bhairavasya tu hotavyaṃ $ vaktrāṅgānāṃ daśāṃśakam &
bhairavāṣṭakalokeśān % daśamāṃśena homayet // SvaT_2.277 //
mūlamantraṃ samuccārya $ pūrṇāmekāṃ prapātayet &
bhairavāpyāyanārthāya % tathā pūrṇāṃ prapātayet // SvaT_2.278 //
punarnyūnātiriktārthaṃ $ niśchidrakaraṇāya ca &
paścāddhomaḥ prakartavyo % yathecchaṃ tu varānane // SvaT_2.279 //
sarvakāmaprado homas $ tilaiḥ śasto ghṛtānvitaiḥ &
dhānyairdhanārthasiddhyarthaṃ % ghṛtaguggulahomataḥ // SvaT_2.280 //
jāyate vipulā siddhir $ adhamā madhyamottamā &
śvetāravindairājyāktaiḥ % bilvaiśca śriyamāpnuyāt // SvaT_2.281 //
kśīrāktatilahomena $ śāntikarma varānane &
sitaraktapītakṛṣṇaiḥ % śamanākṛṣṭipauṣṭikam // SvaT_2.282 //
māraṇaṃ ca varārohe $ krameṇa parikalpayet &
kundapuṣpaiḥ sutārthāya % aśokaiḥ priyasaṃgamaḥ // SvaT_2.283 //
jātikuṭmalakaiḥ kanyā $ gāndharvī bakulodbhavaiḥ &
nāgaistu nāgakanyā vai % siddhārthaiḥ siddhakanyakā // SvaT_2.284 //
caṇyakaiścāpyapsaraso $ narendraḥ phalguṣeṇa tu &
ghṛtāktena varārohe % samantrī sapurohitaḥ // SvaT_2.285 //
rājñī putrasamopetā $ vaśaṃ yāti varānane &
yakṣiṇī vaśamāyāti % puṣpaiścaiva kadambajaiḥ // SvaT_2.286 //
vidyādharī kuyyakaiśca $ sādhayennātra saṃśayaḥ &
mṛgīṃ baddhvā tilairhomaḥ % padmabilvairadhiṣṭhitam // SvaT_2.287 //
bhakṣyairgrāsapramāṇaistu $ dhanyaiḥ prasṛtisaṃmitaiḥ &
evaṃ homānusāreṇa % sādhako vidhisaṃsthitaḥ // SvaT_2.288 //
pūjāhomarato nityaṃ $ yānyānkāmānsamīhate &
tāṃstānsa sādhayatyeva % bhairavasya vaco yathā // SvaT_2.289 //


iti śrīsvacchandatantre dvitīyaḥ paṭalaḥ

tṛtīyaḥ paṭalaḥ

adhivāsaṃ pravakṣyāmi $ yathāvadanupūrvaśaḥ &
vāriṇā suviśuddhātmā % kṛtakṛtyaḥ prasannadhīḥ // SvaT_3.1 //
bhasmoddhūlitadehastu $ mudrālaṅkārabhūṣitaḥ &
jihmajenopavītena % savāsā vā digambaraḥ // SvaT_3.2 //
sugandhigandhaliptāṅgaḥ $ puṣpasragdāmabhūṣitaḥ &
divyābharaṇasampannaḥ % suprasannaḥ subhāvitaḥ // SvaT_3.3 //
sudhūpitaḥ sutāmbūlaś $ candanāgurucarcitaḥ &
mahadvārapradeśe tu % sthitvā prāgiva bhāvitaḥ // SvaT_3.4 //
dvārādhyakṣān pūjayitvā $ puṣpaprakṣepaṇaṃ tataḥ &
humphaṭkāraprayogeṇa % tālāśabdaṃ vidhāya ca // SvaT_3.5 //
pārṣṇyadhohastasaṃyogād $ vighnaproccāṭanāya vai &
pārṣṇyā bhūmigatān hanyāt % tālayā cāntarikṣagān // SvaT_3.6 //
mantrairdivyān viśodhyaivaṃ $ yāgaharmyaṃ viśettataḥ &
rakṣāṃ pūrvavadastreṇa % paritaḥ parikalpayet // SvaT_3.7 //
varmaṇā māyārūpeṇāc $ chādyaiva tu makhālayam &
tato dakṣiṇadigbhāge % upaviśya varānane // SvaT_3.8 //
karanyāsaṃ yathāpūrvaṃ $ dahanotpūyane tathā &
plāvanāpyāyane caiva % sakalīkaraṇaṃ tathā // SvaT_3.9 //
pūrvavanmānasaṃ yāgam $ antardehe samācaret &
śaktyādhāramanantaṃ ca % dharmādicaraṇāvadhi // SvaT_3.10 //
gātrakāṇi tvadharmādyas $ tathā sandhānakīlakān &
adhaśchādanamūrdhvaṃ ca % padmakesarakarṇikāḥ // SvaT_3.11 //
puṣkarāṇi ca śaktīśca $ maṇḍalān maṇḍalādhipān &
śivāntamāsanaṃ dadyāt % pūrvarūpaṃ dhruveṇa tu // SvaT_3.12 //
mūrtibrahmakalāvyūhaṃ $ navatattvaṃ tritattvakam &
dvātriṃśadakṣaraṃ devaṃ % bhairavāṣṭakameva ca // SvaT_3.13 //
vidyāṅgāni tathā devīṃ $ kṣurikāṃ locanatrayam &
śaktitrayaṃ paraṃ devam % aṅgaṣaṭkasamanvitam // SvaT_3.14 //
mudrāmantrāṃśca dravyāṇi $ yathāsthānaṃ prakalpayet &
saṃkalpya ca yathānyāyaṃ % yathāyogaṃ prakalpayet // SvaT_3.15 //
sadyojātaṃ ca vāmaṃ ca $ aghoraṃ ca yaduktavān &
puruṣeśau ca devasya % dalasthāṃścopakalpayet // SvaT_3.16 //
hṛdayādīṃstataḥ pañca $ diśāsu vidiśāsu ca &
pūrvato yāvadīśāntaṃ % bhairavāvaraṇaṃ bahiḥ // SvaT_3.17 //
lokapālāṃstadastrāṇi $ pūrvādīśāntakāvadhi &
astrāṇi lokapālāṃśca % bhairavāṣṭakameva ca // SvaT_3.18 //
pañcabrahmāṇyathāṅgāni $ etānyāvaraṇāni hi &
krameṇoccārayet sarvān % yāvattadgarbhamaiśvaram // SvaT_3.19 //
mantrasandhānametaddhi $ paramīkaraṇaṃ śṛṇu &
uccārayettato devaṃ % hrasvadīrghaplutānvitam // SvaT_3.20 //
tāvaduccārayenmantraṃ $ yāvannirvāṇagocaram &
adhaḥśakteryāvadūrdhvaṃ % somasūryapathāntarā // SvaT_3.21 //
piṅgalāmadhyamārgeṇa $ varṇoccārakrameṇa tu &
devatāpañcakaṃ śaktiṃ % vyāpinīṃ samanonmane // SvaT_3.22 //
bhedayitvā kramāt sarvaṃ $ yāvadvai nidhanāntikam &
nistaraṅgaṃ niradhvākhyaṃ % sakalavyāpi conmanam // SvaT_3.23 //
tadadhyāsyānulomyena $ hṛtpadme viniveśayet &
sarveṣvāvaraṇeṣvevaṃ % devi tadvyāpakaṃ nyaset // SvaT_3.24 //
tena cādhiṣṭhitāḥ sarve $ sarvakāmaphalapradāḥ &
yathā svarūpasaṃsthāna- % varṇā ye kathitā mayā // SvaT_3.25 //
tathā te viniyoktavyā $ mānase mānasena tu &
karṇikāyāṃ tu saṃsthāpya % dvidhāvasthaṃ ca bhairavam // SvaT_3.26 //
śuddhasphaṭikasaṃkāśaṃ $ sarvamantrairalaṃkṛtam &
tatrāpi parito jñeyam % anirdeśyamanāmayam // SvaT_3.27 //
yatra nāsti dvidhābhāvo $ na mantrādiprakalpanā &
oṃkārabindunādānāṃ % vilayaṃ taṃ vinirdiśet // SvaT_3.28 //
tatsthānaṃ durlabhaṃ matvā $ sambhavenna kadācana &
yasya nāgraṃ ca mūlaṃ ca % diśo vidiśastathā // SvaT_3.29 //
na śabdo nāpi cākāśaṃ $ dhyātvā tattu vimucyate &
prathamaṃ mānasaṃ yāgaṃ % paścāddravyasamanvitam // SvaT_3.30 //
ya evaṃ satataṃ kuryād $ daiśiko yāgatatparaḥ &
svahaste sthaṇḍile liṅge % maṇḍale caruke tathā // SvaT_3.31 //
jale cāgnau ca sampūjya $ samyag dīkṣāphalaṃ labhet &
akṛtvā mānasaṃ yāgaṃ % yo 'nyaṃ yāgaṃ samārabhet // SvaT_3.32 //
aśivaḥ sa tu vijñeyo $ na mokṣāya vidhīyate &
ātmayāge kṛte caiva % dehaśuddhiḥ prajāyate // SvaT_3.33 //
adhiṣṭhitaṃ śivenaiva $ tamācāryaṃ vinirdiśet &
ātmanirdahanaṃ caiva % mānasaṃ ca yaduktavān // SvaT_3.34 //
viditvā samyagācāryaḥ $ pāśahā sa śivaḥ smṛtaḥ &
yatra yatra sthito deśe % yaścaivaṃ tu vidhiṃ yajet // SvaT_3.35 //
brahmahāpi sa mucyeta $ kiṃ punaḥ śivatatparaḥ &
sarvāvasthāgataścaiva % viṣayairanurañjitaḥ // SvaT_3.36 //
sakṛt sampūjya mucyeta $ kiṃ punaryo dine dine &
etattantroktavidhinā % yaduktaṃ vidhipūrvakam // SvaT_3.37 //
ijyādi cānyatantre 'pi $ tadvaitat kāmikaṃ bhavet &
nānāsiddhiguṇairyuktaṃ % nānākāmaphalapradam // SvaT_3.38 //
yogasiddhiśca jāyeta $ muktiṃ ca labhate dhruvam &
sadāśivo 'pi jānāti % devāścaivāsurādayaḥ // SvaT_3.39 //
evaṃ tu mānasaṃ yāgaṃ $ kṛtvā bāhyaṃ samācaret &
parāṃ vṛttimanudhyāyan % dravyāṇyādau vilokayet // SvaT_3.40 //
sitacandanakarpūraṃ $ sudhūpaṃ sitavāsasī &
puṣpāṇi divyagandhīni % tilavrīhighṛtādikam // SvaT_3.41 //
cūtapallavadarbhāṃstu $ siddhārthān khaṭikāṃ tathā &
karaṇīṃ kartarīṃ caiva % pāśabandhanasūtrakam // SvaT_3.42 //
vārdhānīṃ śivakumbhaṃ ca $ tathedhmān paridhīnapi &
samidho dantakāṣṭhaṃ ca % carusthālīṃ srucaṃ sruvam // SvaT_3.43 //
taṇḍulāṃśca tathā kṣīram $ evamādīnyanekaśaḥ &
tato 'rghapātramādāya % kṣālayedastravāriṇā // SvaT_3.44 //
kavacenāvaguṇṭhyaiva $ praṇavena tu pūjayet &
udakādibhiraṣṭāṅgaḥ % pūrayettu varānane // SvaT_3.45 //
udakaṃ kṣīrakusumaṃ $ kuśasarṣapataṇḍulāḥ &
praṇavenāsanaṃ sarvaṃ % tato mūrtiṃ nyaset priye // SvaT_3.46 //
bhairavāvaraṇairyuktāṃ $ pūjayettāṃ yathākramam &
gandhaiḥ puṣpaistathā dhūpair % mantrasandhānapūrvakam // SvaT_3.47 //
mantavyaṃ paramaṃ tattvaṃ $ tataścaivāmṛtībhavet &
pātrāṇāṃ tritayaṃ kalpyaṃ % nirodhārthe vidhau tathā // SvaT_3.48 //
paśvarghe ca prakalpyaivaṃ $ śivahastaṃ prakalpayet &
mantrasandhānakaṃ prāgvan % nāḍīsandhānameva ca // SvaT_3.49 //
mūlamantramanusmṛtya $ hṛtkaṇṭhatālumadhyagam &
bhrūmadhyaṃ śabdakūṭaṃ tat % turyasthānaṃ vibhedayet // SvaT_3.50 //
vāmadakṣiṇamadhye tu $ viṣuvatsthena bhedayet &
dvādaśāntaṃ paraṃ nītvā % karastho mantravigrahaḥ // SvaT_3.51 //
tasyāpyanena nyāyena $ vilomena viśeddhṛdi &
ātmano recakenaiva % pūrakeṇa viśeddhṛdi // SvaT_3.52 //
nāḍīsandhānametaddhi $ śivena parikīrtitam &
vyāpakaṃ tu śivaṃ dhyāyen % mantramūrtimadhiṣṭhitam // SvaT_3.53 //
darbhaṃ saṃgṛhya cāstreṇa $ saptavārābhimantritam &
pañcagavyāya pātraṃ tu % śodhayettu śivāmbhasā // SvaT_3.54 //
astreṇa kṣālayettacca $ kavacenāvaguṇṭhayet &
darbhāsanaṃ dhruveṇaiva % maṇḍalaṃ tu prakalpayet // SvaT_3.55 //
tasyopari nyaset pātraṃ $ gomayādīni cāharet &
pṛthakpātrasthitānyeva % prokṣyāstreṇa śivāmbhasā // SvaT_3.56 //
gomayaṃ tu hṛdāmantrya $ gomūtraṃ śirasā dadhi &
śikhayā varmaṇā kṣīram % astreṇājyaṃ kuśodakam // SvaT_3.57 //
dhāmnā ca mantrayet paścād $ gomayādīni yojayet &
pūrvasaṃskṛtapātre tu % svamantrairgomayādikam // SvaT_3.58 //
saṃyojya mantrayetpaścāt $ taireva hṛdayādibhiḥ &
praṇavena tu saṃkalpya % anantaṃ mūrtivigraham // SvaT_3.59 //
dhāmāṅgāni ca bāhye tu $ sampūjyāvaraṇasthitim &
mantrasandhānakaṃ kṛtvā % amṛtīkaraṇaṃ tathā // SvaT_3.60 //
śivāmṛtaṃ tatsaṃcintya $ sampūjya sthāpayettataḥ &
astrābhimantritaṃ darbhaṃ % gṛhītvollekhanaṃ kuru // SvaT_3.61 //
yāvadbhūmau samantāttu $ saumyāsyo dakṣiṇe sthitaḥ &
tataścaivoddharecchalyam % ājalāntaṃ vyavasthitam // SvaT_3.62 //
recitaṃ bhāvayecchuddhaṃ $ mauktikādyaiḥ prapūrayet &
samīkaraṇamastreṇa % kavacena tu secanam // SvaT_3.63 //
ākoṭanamathāstreṇa $ tato mārjanalepane &
astreṇa pañcagavyena % gandhatoyena copari // SvaT_3.64 //
śivāmbhasāstrayuktena $ vikirāṇyabhimantrayet &
saptakṛtvo 'stramantreṇa % sthitvā mantre tu prāgdiśaḥ // SvaT_3.65 //
ūrdhvādho vikireddhānyāny $ astrabhūtāni cintayet &
cāmareṇa suśubhreṇa % astramantreṇa saṃharet // SvaT_3.66 //
aiśānyabhimukhānyeva $ nairṛtyā yāvadaiśvaram &
pañcagavyena samprokṣya % gandhāmbhobhiḥ śivāmbhasā // SvaT_3.67 //
dhruveṇa śriyamāvāhya $ padmahastāṃ sulocanām &
śuklapuṣpāṇi muñcantīṃ % sarvalakṣaṇasaṃyutām // SvaT_3.68 //
nīlotpaladalaśyāmāṃ $ yāgaharmyāvalokinīm &
brahmasthānopaviṣṭāṃ tu % dvārābhimukhabhadradām // SvaT_3.69 //
gandhapuṣpādibhiḥ pūjya $ śivakumbhaṃ prakalpayet &
aiśānīṃ diśamāśritya % pañcagavyena maṇḍalam // SvaT_3.70 //
gandhodakena saṃlipya $ śivāmbho 'streṇa prokṣayet &
anantādyāsanaṃ dattvā % dhruveṇāmaṇḍalāvadhi // SvaT_3.71 //
sarvadoṣavinirmuktaṃ $ kumbhaṃ candanalepitam &
svastikādyaiścārcayitvā % yavasiddhārthadūrvabhiḥ // SvaT_3.72 //
sitasūtreṇa saṃveṣṭya $ vastrapūtena cāmbhasā &
sampūrya sarvataśchannaṃ % cūtāśvatthādipallavaiḥ // SvaT_3.73 //
ratnagarbhauṣadhīyuktaṃ $ sahadevādibhirgaṇaiḥ &
prokṣya cāstreṇa saṃgṛhya % kavacenāvaguṇṭhitam // SvaT_3.74 //
āsanasyopari nyasyen $ mūlamantramanusmaran &
kalādhvabhairavādīni % nyasyārghādīn prakalpayet // SvaT_3.75 //
mudrāṃ baddhvā hṛdādīni $ pūjyānyagnidalādiṣu &
gandhapuṣpapavitrādyaiḥ % sitavastreṇa bhūṣayet // SvaT_3.76 //
vāmabhāge tu kumbhasya $ pañcagavyena maṇḍalam &
śivāmbhasā tu samprokṣya % praṇavenāsanaṃ nyaset // SvaT_3.77 //
samprokṣya ca śivāmbhobhir $ vārdhānīṃ maṅgalānvitām &
kumbhavaccārcayitvā tām % āsanasyopari nyaset // SvaT_3.78 //
gandhapuṣpapavitrādyaiḥ $ pūjayitvā tu vārdhanīm &
uccāryāstraṃ krameṇāgre % dravyāṇāṃ vārdhanīṃ nayet // SvaT_3.79 //
acchinnāmanulomena $ jaladhārāṃ tu pātayan &
tatsthānāttu samuddhṛtya % yāvatkoṇaṃ tu śāṅkaram // SvaT_3.80 //
ācāryaḥ kalaśaṃ paścād $ bhairaveṇa samuddharet &
nayedvārdhānimārgeṇa % tasmin saṃsthāpayetpunaḥ // SvaT_3.81 //
vārdhānīṃ sthāpayetpaścād $ astramantramanusmaran &
viśeṣapūjāmubhayor % gandhapuṣpapavitrakaiḥ // SvaT_3.82 //
mantrasandhānakaṃ kuryān $ nāḍīsandhimathobhayoḥ &
vikirān saṃhitān pūrvaṃ % vārdhānyāḥ kalpayedadhaḥ // SvaT_3.83 //
akṣatāstrāṇyanekāni $ śarakuntāsimudgarāḥ &
cakrapaṭṭisavajrādi- % triśūlāntānyanekaśaḥ // SvaT_3.84 //
yogauko vyāpya sarvaṃ tu $ tiryagūrdhvamadhaḥ sthitāḥ &
vārdhānyastrasya sarve te % raśmibhūtā vyavasthitāḥ // SvaT_3.85 //
śiṣyasya dakṣiṇe haste $ vārdhānyastraṃ tu saṃhitam &
tenaitaṃ yajñarakṣārthaṃ % yāgādau kalaśaṃ nyaset // SvaT_3.86 //
naivedyaṃ vividhaṃ dattvā $ nutvā vijñāpayedvibhum &
bhagavaṃstvatprasādena % yāgaṃ nirvartayāmyaham // SvaT_3.87 //
sannidhānaṃ sadā tubhyam $ avighnārthaṃ sadā bhava &
anujñātotthito yāyād % arghahasto digīśvarān // SvaT_3.88 //
svanāmapadavinyāsān $ oṃkārādinamontagān &
gandhapuṣpapavitrādyaiḥ % pūjayettān prayatnataḥ // SvaT_3.89 //
indrādyanantaparyantāṃl $ lokapālān prapūjayet &
tato maṇḍalakaṃ madhye % yāgabhūmau prakalpayet // SvaT_3.90 //
pañcagavyena liptvādau $ gandhatoyena copari &
śivāmbhasāstramantreṇa % samprokṣya tvavaguṇṭhayet // SvaT_3.91 //
brahmasthānasya pūrveṇa $ gurūn pūjya vināyakam &
vāyavye pūjayeddevi % gandhapuṣpairanukramāt // SvaT_3.92 //
athaitāṃstu namaskṛtya $ ājñāṃ dattāṃ vibhāvayet &
tatastu madhyadeśasthaṃ % yogapīṭhaṃ prakalpayet // SvaT_3.93 //
pūrvoktena vidhānena $ bhairaveśaṃ varānane &
pūjayitvā pavitrādyais % trirāvaraṇasaṃyutam // SvaT_3.94 //
svadhyānaguṇasaṃyuktaṃ $ mudrālaṅkārabhūṣitam &
mantrasandhānakaṃ pūrvaṃ % nāḍīsandhānameva ca // SvaT_3.95 //
paramīkaraṇaṃ kuryād $ vyāpakena pareṇa tu &
naivedyān vividhākārān % dattvā mudrāṃ pradarśayet // SvaT_3.96 //
praṇipātaṃ japaṃ kṛtvā $ nivedya vidhipūrvakam &
paścādbaliḥ pradātavyo % mātṛṇāṃ bhūtasaṃhate // SvaT_3.97 //
bhūteśvarāṇāṃ deveśi $ kṣetrapālasya sarvataḥ &
tataḥ snāyādathoddhūlya % athavācamya suvrate // SvaT_3.98 //
tato 'gnikuṇḍaṃ gatvā tu $ pūrvavacchodhanaṃ tathā &
bhairavaṃ pūjayettatra % vidhidṛṣṭena karmaṇā // SvaT_3.99 //
agneḥ santarpaṇaṃ kuryāt $ sahasreṇa śatena vā &
tataścaruṃ ca śrapayet % sthālīṃ saṃgṛhya nirvraṇām // SvaT_3.100 //
śivāmbhasā tu prakṣālya $ kavacenāvaguṇṭhayet &
candanādyairvilimpettāṃ % mṛṣṭadhūpena dhūpayet // SvaT_3.101 //
sūtreṇa veṣṭayet kaṇṭhe $ varmabhūtena suvrate &
darbheṇāstrasvarūpeṇa % kalpayenmaṇḍalaṃ priye // SvaT_3.102 //
prokṣya caiva śivāmbhobhiḥ $ kavacenāvaguṇṭhayet &
āsanaṃ tatra vinyasyed % anantādiśivāntakam // SvaT_3.103 //
mūrtibhūtāṃ nyasetsthālīṃ $ tatrasthaṃ bhairavaṃ yajet &
trirāvaraṇasaṃyuktaṃ % gandhapuṣpairanukramāt // SvaT_3.104 //
mānasena prayogeṇa $ bhāvapuṣpairvarānane &
cullīṃ samprokṣya cāstreṇa % kuṇḍavaccārcayettataḥ // SvaT_3.105 //
tatra sthālīṃ samāropya $ paścādagniṃ nyasedadhaḥ &
kṣīraṃ prokṣya śivāmbhobhis % taṇḍulāṃśca samāsataḥ // SvaT_3.106 //
mantreṇāṣṭaśatenaiva $ prakṣipya pācayecchanaiḥ &
mūlamantreṇa deveśi % ekacittaḥ samāhitaḥ // SvaT_3.107 //
cālanodghāṭanādīni $ astramantreṇa kārayet &
taptābhidhāraṃ susvinne % aṅgaiścaiva prakalpayet // SvaT_3.108 //
tribhistribhirghṛtenaiva $ sruveṇa juhuyāt priye &
bhūmau maṇḍalakaṃ kṛtvā % praṇavenāvatārayet // SvaT_3.109 //
sthālīmājyopaliptāṃ tu $ śītāghāraṃ ca homayet &
bhairaveṇa ṣaḍaṅgena % vaṣaḍjātiyutena ca // SvaT_3.110 //
maṇḍalaṃ kuṇḍasāmīpye $ kṛtvā darbhāsanaṃ nyaset &
sthālyāṃ tasyopari nyasya % sampātaṃ mantrasaṃhitām // SvaT_3.111 //
%% Dwivedi prints sthā(lyāṃ līṃ) tasyopari
japannekaikayāhutyā $ pātayed bhairaveṇa tu &
aṣṭotkṛṣṭaśatenaiva % parāmṛtamanusmaran // SvaT_3.112 //
rajasyādau tato devi $ kartaryāṃ karaṇau tathā &
khaṭikātilājyasampātaṃ % mūlamantreṇa kārayet // SvaT_3.113 //
tribhāgaṃ kalpayitvā taṃ $ caruṃ sthālyāṃ tu saṃsthitam &
śivāgnisādhakebhyaśca % śivāyāgraṃ nivedayet // SvaT_3.114 //
dvitīyaṃ homayedagnau $ sādhakebhyastṛtīyakam &
caruṃ pātre tu saṃgṛhya % pūjayedbhairaveṇa tu // SvaT_3.115 //
puṣpadhūpādibhirnītvā $ dhāmnaitaṃ vinivedayet &
hṛdādyāvaraṇasthānāṃ % daśamāṃśaṃ nivedayet // SvaT_3.116 //
kalaśe 'pyevamevaṃ tu $ agnau homyaścaruḥ srucā &
bhairavasya śataṃ homyam % aṅgānāṃ tu daśāṃśakam // SvaT_3.117 //
sādhakebhyastu yaccheṣaṃ $ pidhāya sthāpayet priye &
vināyake śataṃ homyaṃ % bhūparigrahaṇe tathā // SvaT_3.118 //
adhivāse tathaiveha $ aṣṭottaraśataṃ hutiḥ &
prāyaścittanimittaṃ tu % anulomavilomake // SvaT_3.119 //
nyūnātirikte deveśi $ aṣṭottaraśataṃ hutiḥ &
bhairavaṃ pūjayitvātha % prārthyānujñāṃ varānane // SvaT_3.120 //
śiśoḥ karma prakartavyaṃ $ yathā bhavati tacchṛṇu &
dvāre maṇḍalakaṃ kṛtvā % darbhaṃ tasyopari nyaset // SvaT_3.121 //
praṇavenāsanaṃ kalpyaṃ $ śiṣyaṃ tasminniveśayet &
samapādaṃ stabdhakāyaṃ % saumyānanakṛtāñjalim // SvaT_3.122 //
guruḥ pūrvamukho 'streṇa $ prokṣayettaṃ śivāmbhasā &
bhasmanā tāḍayenmūrdhni % astramantreṇa cālabhet // SvaT_3.123 //
nābhyūrdhvaṃ trīṃstathā vārān $ nabhyadhastrīn prakalpayet &
śivaṃ nyāsāṅgasahitaṃ % pūjayedbhairaveṇa tu // SvaT_3.124 //
vastraṃ samprokṣya cāstreṇa $ kavacenāvaguṇṭhayet &
pūjayedbhairaveṇaiva % mukhaṃ pracchādayettathā // SvaT_3.125 //
hastābhyāṃ taṃ gṛhītvātha $ viśejjavanikāntaram &
devasyābhimukhaṃ kṛtvā % puṣpaṃ prāṇau pradāpayet // SvaT_3.126 //
prakṣepayettato dhāmnā $ mukhamudghāṭya darśayet &
vidyāmantragaṇaiḥ sārdhaṃ % kāraṇaṃ sasadāśivam // SvaT_3.127 //
ajñānapaṭanirmuktaḥ $ prabuddhaḥ paśurīkṣate &
daṇḍavaddharaṇīṃ gatvā % praṇipatya punaḥ punaḥ // SvaT_3.128 //
kṛtakṛtyaḥ prahṛṣṭātmā $ prahṛṣṭanayanaṃ śiśum &
utthāpya hastān saṃgṛhya % dakṣiṇāṃ mūrtimānayet // SvaT_3.129 //
tatra maṇḍalakaṃ kṛtvā $ puṣpeṇa praṇavāsanam &
tasyopari śiśuṃ nyasya % ūrdhvakāyamudaṅmukham // SvaT_3.130 //
guruḥ pūrvānanaḥ sthitvā $ prokṣaṇādīni kārayet &
upaveśya tataḥ kṛtvā % sakalīkaraṇe vidhim // SvaT_3.131 //
viśeṣaphalasiddhyarthaṃ $ mumukṣoḥ sādhakasya vā &
gandhadigdhau karau kṛtvā % astreṇa pariśodhayet // SvaT_3.132 //
kavacenāvaguṇṭhyaitau $ plāvayedamṛtena tu &
anantamāsanaṃ kalpyaṃ % bhairavāṅgāni vinyaset // SvaT_3.133 //
vyomnyātmānaṃ yojayitvā $ śiśoḥ śoṣyā tanuḥ priye &
āgneyīṃ dhāraṇāṃ dhyātvā % nirdahyāstreṇa taṃ śiśum // SvaT_3.134 //
dhūmajvālāvinirmuktaṃ $ dagdhakāyaṃ vibhāvayet &
bhasmībhūtaṃ tataḥ śāntaṃ % plāvayedamṛtena tu // SvaT_3.135 //
vyomavaccintayeddehaṃ $ caitanyaṃ kanakāgnivat &
śaktinyāsaṃ nyasetpūrvaṃ % kamalaṃ praṇavena tu // SvaT_3.136 //
tasyopari tadātmānaṃ $ dhyāyejjyotirmayaṃ śubham &
mūrtimantraṃ samuccārya % mūrtibhūtaṃ prakalpayet // SvaT_3.137 //
pūrvoddhṛtena mantreṇa $ plāvayedamṛtena tu &
mantranyāso yathāpūrvam % aṣṭātriṃśatkalāvadhi // SvaT_3.138 //
kalādhvānaṃ nyaset paścāc $ chāntyatītādyanukramāt &
sphaṭikābhā tathā kṛṣṇā % raktā śuklā ca pītakā // SvaT_3.139 //
śāntyatītādikā jñeyās $ tattvabhūtāstu tāḥ kalāḥ &
dhāmnāvāhya tathāṅgāni % nyasyāntaḥkaraṇaṃ bhavet // SvaT_3.140 //
ātmāntaḥkaraṇe yadvat $ tadvatpūjāṃ samārabhet &
dhāma proccārya sandadhyāt % sabāhyābhyantaraṃ punaḥ // SvaT_3.141 //
śivahaste vibhuṃ dhyātvā $ mantragrāmaṃ sujājvalam &
dhāmoccārya ca sandhāya % śiṣyamūrdhni karaṃ nyaset // SvaT_3.142 //
adhomukhena hṛtpṛṣṭhe $ śivahastena cālabhet &
utthāpya dattvā puṣpaṃ tu % añjalau bhairaveṇa tu // SvaT_3.143 //
praveśyābhyarcayecchambhuṃ $ śivamuccārya nikṣipet &
nirgatya vandayeddevaṃ % daṇḍavat triḥ pradakṣiṇam // SvaT_3.144 //
śivakumbhāgnimadhyasthaṃ $ sthaṇḍilasthaṃ ca vandayan &
śivapūjāgnikāryādau % sakalīkṛtavigrahaḥ // SvaT_3.145 //
nānyathā prāksvarūpeṇa $ pūjanārho bhavettu saḥ &
nītvā kuṇḍasamīpaṃ taṃ % śiṣyahastāviyogataḥ // SvaT_3.146 //
ātmasavye 'tha digbhāge $ maṇḍalaṃ praṇavena tu &
praṇavenāsanaṃ dattvā % tasyopari śiśuṃ nyaset // SvaT_3.147 //
upaveśya kare darbhaṃ $ bhairaveṇa samarpayet &
mūlaṃ śiṣyasya hastasthaṃ % sāgramācāryajaṅghayoḥ // SvaT_3.148 //
piṅgalā madhyamā nāḍī $ śiṣyadehādvinirgatā &
saivātra darbhabhūtā tu % gurunāḍyāṃ layaṃ gatā // SvaT_3.149 //
nāḍīsandhānahetvarthaṃ $ bhairaveṇāhutitrayam &
tayā nāḍyā praveṣṭavyaṃ % śiṣyasya hṛdaye sakṛt // SvaT_3.150 //
grahaṇākarṣaṇārthaṃ tu $ gṛhṇan muñcan punaḥ punaḥ &
dīkṣākāle yataścaivaṃ % tadarthaṃ nāḍisaṃhatiḥ // SvaT_3.151 //
śiṣyasyātha śirobhūmau $ bhairaveṇa vidhāya tu &
sampātaṃ sarvamantraistu % dhruveṇājyāhutiṃ kṣipet // SvaT_3.152 //
mūlamantraṃ samuccārya $ svā ityagnau prapātayet &
heti śiṣyasya śirasi % sampātaḥ śivacoditaḥ // SvaT_3.153 //
śiṣ.yadehe tu ye mantrāḥ $ sabāhyābhyantaraṃ sthitāḥ &
kuṇḍasthāḥ pūjitā ye tu % dhāmādyāvaraṇāntagāḥ // SvaT_3.154 //
yugapattarpaṇaṃ teṣāṃ $ sampātastena kīrtitaḥ &
ekaikasyātra mantrasya % āhutitritayena tu // SvaT_3.155 //
utthāpya ca tataḥ śiṣyaṃ $ tadarthaṃ mantratarpaṇam &
bhairavāya śataṃ hutvā % hṛdādau daśakaṃ hutiḥ // SvaT_3.156 //
dhāmnā cotthāya hotavyaṃ $ pūrṇāhutyānutarpayet &
mantrāṇāṃ dīpanaṃ kuryād % dhāmādyastrāvadhi kramāt // SvaT_3.157 //
huṃkāradvayamadhye tu $ mūlamantraṃ samuccaran &
praṇavādiphaḍantena % āhutīḥ pratipādayet // SvaT_3.158 //
hṛdādīnāṃ ca sarveṣāṃ $ jātiruktātra dīpane &
pāśānāṃ bandhanārthāya % mantrāṇāṃ dīpanaṃ smṛtam // SvaT_3.159 //
mantrāḥ karaṇabhūtāstu $ paśukāryasya sādhane &
ācāryaḥ karaṇaṃ proktaḥ % śivarūpo yataḥ smṛtaḥ // SvaT_3.160 //
krūrakārye tu kartavye $ mantrān sandīpya yojayet &
krūrajātyanurūpeṇa % vācakān yojayet sadā // SvaT_3.161 //
bhrukuṭīkarālavadanān $ vācyarūpān vicintayet &
saumyajātiyutān saumye % saumyarūpān vicintayet // SvaT_3.162 //
pāśakarma tato vakṣye $ kanyākartitasūtrakam &
triguṇaṃ triguṇīkṛtya % pāśabandhanasūtrakam // SvaT_3.163 //
śivāmbho 'streṇa samprokṣya $ kavacenāvaguṇṭhayet &
pūjayitvā vidhānena % gandhapuṣpādidhūpakaiḥ // SvaT_3.164 //
prasārayedgṛhītvā tan $ mūrdhādyaṅguṣṭhakāvadhi &
śiṣyasya stabdhadehasya % nāḍībhūtaṃ vicintayet // SvaT_3.165 //
suṣumnā madhyamā nāḍī $ sarvanāḍīsamanvitā &
oṃkārādi svanāmnā tu % namaskārāvasānakam // SvaT_3.166 //
śiṣyadehasthitāṃ nāḍīṃ $ sūtre saṃgṛhya yojayet &
gandhapuṣpādibhiḥ pūjya % kavacenāvaguṇṭhayet // SvaT_3.167 //
sannidhānāhutīstisraḥ $ svanāmapadajātikāḥ &
śivāmbho 'streṇa samprokṣya % śiṣyasya hṛdayaṃ punaḥ // SvaT_3.168 //
tāḍayedastrapuṣpeṇa $ hṛdi citsaṃhṛtā bhavet &
huṃkāroccārayogena % recakena viśeddhṛdi // SvaT_3.169 //
nāḍīrandhreṇa gatvā tu $ caitanyaṃ bhāvayecchiṣoḥ &
kadambagolakākāraṃ % sphurattārakasannibham // SvaT_3.170 //
hṛtsthaṃ chittvāstrakhaḍgena $ humphaṭkārāntajātinā &
dhāmnā cāṅkuśarūpeṇa % karṣecchaktyavadhi kramāt // SvaT_3.171 //
dvādaśāntaṃ tu saṃgṛhya $ sampuṭya hṛdayena tu &
saṃhāramudrayā yojyaṃ % sūtre nāḍīprakalpite // SvaT_3.172 //
vyāpakaṃ bhāvayitvā tu $ kavacenāvaguṇṭhayet &
bhairaveṇāhutīstisraḥ % sannidhānasya hetave // SvaT_3.173 //
dvitīyaḥ sūtradehastu $ pāśā yatra sthitāstvime &
bandyāścedyāstathā dāhyāḥ % sūtrasthāne na vigrahe // SvaT_3.174 //
pāśāstu trividhā bhāvyā $ māyīyāṇavakarmajāḥ &
caitanyarodhakāstvete % kāryakāraṇarūpiṇaḥ // SvaT_3.175 //
malaḥ karma nimittaṃ tu $ naimittikamataḥ param &
ādhārarūpaṃ naimittaṃ % śarīrabhuvanādikam // SvaT_3.176 //
nimittamabhilāṣākhyaṃ $ vicitrairheturūpakaiḥ &
tāṃścāvalokayet sūtre % bandhyabandhanahetutaḥ // SvaT_3.177 //
pāśānāṃ tāḍanaṃ kāryaṃ $ humphaṭkārāntajātinā &
svanāmapraṇavādyena % śāntyatītādyanukramāt // SvaT_3.178 //
puṣpeṇa tāḍayenmūrdhni $ grāhyaṃ hūmādi yojayet &
huṃpha.kārāntayogenā- % gṛhya saṃhāramudrayā // SvaT_3.179 //
dhāmnā tu yojayet sūtre $ namaskārāntayoginā &
evaṃ śāntyādikān pāśān % sthānāt saṃgṛhya yojayet // SvaT_3.180 //
bhāvayettrividhān pāśān $ pañcatattvādhvavyāpakān &
trayāṇāṃ vyāpikā śaktiḥ % kriyākhyā pārameśvarī // SvaT_3.181 //
śāntyatītādibhedena $ pañcasaṃjñāpratiṣṭhitā &
ādheyagraha ādhāraṃ % gṛhītaṃ bhāvayet paśoḥ // SvaT_3.182 //
gandhapuṣpādibhiḥ pūjya $ sūtre pāśāṃśtu tarpayet &
śāntyatītākrameṇaiva % āhutīnāṃ trayaṃ trayam // SvaT_3.183 //
sannidhānāya pāśānām $ ataḥ pāśāṃstu dīpayet &
svanāmajātiphaṭkāra- % dhāmabhiśca trayaṃ trayam // SvaT_3.184 //
viśleṣakaraṇārthaṃ tu $ pāśānāṃ dīpanaṃ bhavet &
dīptāḥ pāśāstato bandhyās % tāḍanagrahaṇādinā // SvaT_3.185 //
sūtrasthāṃstāḍayetpuṣpaiḥ $ svadehasthāniva kramāt &
dhāmnā ca sampuṭīkṛtya % svanāmnā ca sakṛtsakṛt // SvaT_3.186 //
bandhane tu prayogo 'yaṃ $ sūtre granthīn pradāpayet &
bandhane parimāṇaṃ ca % karmaṇo viṣayasya ca // SvaT_3.187 //
ṣaṭtriṃśattattvamadhyastho $ bhuṅkte bhogaṃ na cānyathā &
pāśān saṃsthāpya pātre tu % saṃpātaṃ juhuyāt sakṛt // SvaT_3.188 //
pātrasampuṭamadhyasthān $ sthaṇḍile vinivedayet &
nītvā samarpayet kumbhe % pāśān saṃrakṣa he vibho // SvaT_3.189 //
darbhaṃ vimocayecchiṣyaṃ $ puṣpaṃ pāṇau pradāpayet &
shtaṇḍile śivakumbhe ca % śivāgnau ca prapūjayet // SvaT_3.190 //
tataḥ pradakṣiṇaṃ kṛtvā $ daṇḍavannipatedbhuvi &
utthāpya pañcagavyādīn % dadyādvai bhairaveṇa tu // SvaT_3.191 //
gomayena śucau deśe $ kāryaṃ maṇḍalakatrayam &
ekasmin maṇḍale viṣṭaḥ % pañcagavyaṃ śiśuḥ pibet // SvaT_3.192 //
upaviśya dvitīye tu $ carukaṃ prāśayedbudhaḥ &
ācamya dantakāṣṭhaṃ tu % tṛtīye maṇḍale sthitaḥ // SvaT_3.193 //
bhakṣayitvā ca deveśi $ tataścaiva vinikṣipet &
pūrvaṃ paścāttathaiśordhvaṃ % cottarasyāṃ ca śobhanam // SvaT_3.194 //
anyasyāmaśubhaṃ viddhi $ tasya homaḥ śataṃ bhavet &
ācāryo juhuyāt paścāt % prāyaścittaṃ śivena tu // SvaT_3.195 //
vidhernyūnātiriktasya $ cittavikṣepakarmaṇi &
aṣṭottaraśataṃ hutvā % prāyaścittād viśuddhyati // SvaT_3.196 //
paścātsantarpayeddhoma- $ sahasreṇa śatena vā &
mantrāṃśca daśabhāgena % vahnau naivedyadāpanam // SvaT_3.197 //
viśeṣapūjanaṃ cārghaṃ $ mudrābandhaṃ varānane &
stotraṃ vādyaṃ tataḥ kṛtvā % caruṃ prāśya visarjayet // SvaT_3.198 //
nirodhārgheṇa cārghaṃ tu $ dattvā caiva varānane &
recakena tu saṃgṛhya % bhairavaṃ tamanusmaran // SvaT_3.199 //
muṣṭinā pūritaṃ nītvā $ pūjayitvā varānane &
agniṣṭhaṃ vai pūrakeṇa % gṛhītvā sthāpayet punaḥ // SvaT_3.200 //
tatrasthaṃ pūjayitvā ca $ kalaśe tu vinikṣipet &
kusumādibhirabhyarcya % kumbha eva tu bhairavam // SvaT_3.201 //
prakṣipya caiva nirmālyaṃ $ gomayena spṛśet priye &
śivāmbhasā tu samprokṣya % śiṣye śayyāṃ prakalpayet // SvaT_3.202 //
gṛhiṇo darbhaśayyāṃ tu $ yatervai bhasmanā priye &
pūrvāśirā gṛhī kāryo % yatirvai dakṣiṇāśirāḥ // SvaT_3.203 //
tatra sthitasya śiṣyasya $ śikhābandhaṃ varānane &
siddhārtharocanādyaiśca % rakṣāṃ kuryādasiṃ smaran // SvaT_3.204 //
bhasmanā rocanādyaiśca $ astraprākāracintanam &
kavacenāvaguṇṭhyaiva % śiṣyaṃ tu svāpayettataḥ // SvaT_3.205 //
tataścaiva tu nirgatya $ balikarma samārabhet &
balistu kalpitaḥ pūrvaṃ % sarvabhūteṣvathādarāt // SvaT_3.206 //
taṃ tu saṃgṛhya deveśi $ pūrvādīśāntakaṃ kṣipet &
bhūtā ye vividhākārā % divyabhaumāntarikṣagāḥ // SvaT_3.207 //
pātālatalasaṃsthāśca $ śivayāge subhāvitāḥ &
dhruvādisarvabhūtāśca % aindrādyāśāsthitāśca ye // SvaT_3.208 //
svāhākārasamāyogāt $ tṛpyantūccārayan kṣipet &
namaskāreṇa sampūjya % gandhairdhūpairanukramāt // SvaT_3.209 //
pūrvādīśānaparyantam $ adhaścordhvaṃ samantataḥ &
koṇasthān kṣetrapālāṃśca % patitāñchvapacānapi // SvaT_3.210 //
baliṃ dattvā tu sarvebhya $ ācamya ca varānane &
sakalīkaraṇaṃ kṛtvā % krameṇa prāśayeccarum // SvaT_3.211 //
sahāyaiḥ sahito vīra $ ekacittaḥ samāhitaḥ &
prāṅmukha udaṅmukho vā % maṇḍalasthaḥ pṛthakpṛthak // SvaT_3.212 //
pañcagavyaṃ pibet pūrvaṃ $ carukaṃ dantadhāvanam &
prāśyaivaṃ sakalīkṛtya % rakṣāṃ pūrvavadeva ca // SvaT_3.213 //
yāgabūmau svapet pāścāc $ chiṣyaiḥ saha varānane &
bhairavadhyānayogena % samādhau jāgradeva vā // SvaT_3.214 //


svacchandatantre 'dhivāsapaṭalastṛtīyaḥ


caturthaḥ paṭalaḥ

adhivāsānantarabhāvinīṃ dīkṣāṃ prastāvayituṃ śrībhairava uvāca
pratyūṣe vimale kṛtvā $ śaucādyān purrvavatkramāt &
sakalīkaraṇaṃ kṛtvā % pūrvavat praviśedgṛham // SvaT_4.1 //
śiṣyaśca śucirācāntaḥ $ puṣpahastaḥ (...) guruṃ tataḥ &
praṇamya śirasā (...) hṛṣṭo % guroḥ svapnānnivedayet // SvaT_4.2 //
śubhān svapnān pravakṣyāmi $ aśubhāṃśca varānane &
svapneṣu madirāpānam % āmamāṃsasya bhakṣaṇam // SvaT_4.3 //
krimiviṣṭhānulepaṃ ca $ rudhireṇābhiṣecanam &
bhakṣaṇaṃ dadhibhaktasya % śvetavastrānulepanam // SvaT_4.4 //
śvetātapatraṃ mūrdhasthaṃ $ śvetasragdāma bhūṣaṇam &
siṃhāsanaṃ rathaṃ yānaṃ % dhvajaṃ rājyābhiṣecanam // SvaT_4.5 //
ratnāṅgābharaṇādīni $ tāmbūlaṃ phalameva ca &
darśanaṃ śrīsarasvatyoḥ % śubhanāryavagūhanam // SvaT_4.6 //
narendrairṛṣibhirdevaiḥ $ siddhavidyādharairgaṇaiḥ &
ācāryaiḥ saha saṃvādaṃ % kṛtvā svapne prasiddhyati // SvaT_4.7 //
nadīsamudrataraṇam $ ākāśagamanaṃ tathā &
bhāskarodayanaṃ caiva % prajvalantaṃ hutāśanam // SvaT_4.8 //
grahanakṣatratārāṇāṃ $ candrabimbasya darśanam &
harmyasyārohaṇaṃ caiva % prāsādaśikhare 'pi vā // SvaT_4.9 //
narāśvavṛṣapotebha- $ taruśailāgrarohaṇam &
vimānagamanaṃ caiva % siddhamantrasya darśanam // SvaT_4.10 //
lābhaḥ siddhacaroścaiva $ devādīnāṃ ca darśanam &
guṭikāṃ dantakāṣṭhaṃ ca % khaḍgapādukarocanāḥ // SvaT_4.11 //
upvītāñjanaṃ caiva $ amṛtaṃ pāratauṣadhīḥ &
śaktiṃ kamaṇḍaluṃ padmam % akṣasūtraṃ manaḥśilām // SvaT_4.12 //
prajvalatsiddhadravyāṇi $ gairikāntāni yāni ca &
dṛṣṭvā siddhyati svapnānte % kṣitilābhaṃ vraṇaṃ tathā // SvaT_4.13 //
kṣatajārṇavasāṃgrāma- $ taraṇaṃ vijayaṃ raṇe &
jvalatpitṛvanaṃ ramyaṃ % vīravīreśibhirvṛtam // SvaT_4.14 //
vīravetālasiddhaiśca $ mahāmāṃsasya vikrayam &
mahāpāśoḥ saṃvibhāgaṃ % labdhvā devebhya ādarāt // SvaT_4.15 //
ātmanā pūjayan devaṃ $ japan dhyāyan stuvannapi &
suhutaṃ cānalaṃ dīptaṃ % pūjitaṃ vā prapaśyati // SvaT_4.16 //
haṃsasārasacakrāhva- $ mayūraśavarohaṇam &
mātṛbhirbhairavaścaiva % mātṛrudragaṇaiḥ saha // SvaT_4.17 //
bhairavaṃ bhairavīṃ dṛṣṭvā $ siddhyatyatra na saṃśayaḥ &
śubhāḥ svapnā mayākhyātā % aśubhāṃśca nibodha me // SvaT_4.18 //
tailābhyaṅgastathā pānaṃ $ viśanaṃ ca rasātale &
andhakūpe ca patanam % atha paṅke nimajjanam // SvaT_4.19 //
vṛkṣavāhanayānebhyaḥ $ patanaṃ harmyaparvatāt &
kartanaṃ karṇanāsābhyām % atha vā hastapādayoḥ // SvaT_4.20 //
patanaṃ dantakośānām $ ṛkṣavānaradarśanam &
vetālakrūrasatvānāṃ % tathaiva kālapūruṣāḥ // SvaT_4.21 //
kṛṣṇordhvakeśā malināḥ $ kṛṣṇamālyāmbaracchadāḥ &
raktākṣī strī ca yaṃ svapne % puruṣaṃ tvavagūhayet // SvaT_4.22 //
mriyate nātra saṃdeho $ yadi śāntiṃ na kārayet &
gṛhaprasādabhedaṃ ca % śayyāvastrāsaneṣu ca // SvaT_4.23 //
ātmano 'bhibhavaṃ saṃkhya $ ātmadravyāpahāraṇam &
kharoṣṭraśvasṛgāleṣu % kaṅkagṛdhrabakeṣu ca // SvaT_4.24 //
mahiṣolūkakākeṣu $ rohaṇam ca pravartanam &
bhakṣaṇam pakvamāṃsasya % raktamālyānulepanam // SvaT_4.25 //
kṛṣṇaraktāni vastrāṇi $ vikṛtātmā prapaśyati &
hasanaṃ valganaṃ svapne % mlānasragdāmadhāraṇam // SvaT_4.26 //
svamāṃsotkartanaṃ bandhaṃ $ kṛṣṇasarpeṇa bhakṣaṇam &
udvāhaṃ ca tathā svapne % dṛṣṭvā naiva prasidhyati // SvaT_4.27 //
aśubhā hyevamākhyātā $ vijñeyā deśikottamaiḥ &
śubhāstatrānumedyāstu % aśubheṣu tu homayet // SvaT_4.28 //
aṣṭottaraśataṃ dhāmnā $ prāyaścittādviśuddhyati &
pūrvavat sakalīkṛtya % vighnoccāṭanarakṣaṇam // SvaT_4.29 //
veṣṭanaṃ pūrvavat kuryāc $ chivambhaḥ śivahastakam &
lokapālāṃstu saṃpūjya % śivakumbhaṃ ca sthaṇḍilam // SvaT_4.30 //
agnikāryaṃ yathāpūrvaṃ $ pūrṇāhutiprapātanam &
prāyaścittaṃ tataḥ paścād % dusvapnārthaṃ yaduktavān // SvaT_4.31 //
evaṃ pūjādikaṃ kṛtvā $ visṛjya sthaṇḍilacchivam &
nirmālyāpanayaṃ kṛtvā % bhūmiṃ saṃśodhya pūrvavat // SvaT_4.32 //
nityakarma tataḥ kuryāt $ pūjāhomajapādikam &
nityāhnike samāpte tu % naimittikamathācaret // SvaT_4.33 //
upalipya śivāmbhobhir $ bramhmasthānaṃ prapūjayet &
bhāvena gandhapuṣ.pādyaiḥ % tato maṇḍalamālikhet // SvaT_4.34 //
karaṇīṃ khaṭikāṃ caiva $ bhairaveṇa prapūjayet &
dhāmnā tu rajasāṃ pātaḥ % sitādyaśvāgamoditaḥ // SvaT_4.35 //
niṣpanne maṇḍale snātvā $ nityakarma samācaret &
nityakarmasamāptau tu % kuryānnaimittikaṃ budhaḥ // SvaT_4.36 //
snānādi pūrvamantraiḥ $ sakalīkaraṇādikam &
ātmarakṣāstraprākāra- % dvārapālādipūjanam // SvaT_4.37 //
vighnoccāṭanadigbandhau $ bhūpātālakhavāsinām &
astraprākāramāropya % kavacenāvaguṇṭhanam // SvaT_4.38 //
udaṅmukhaṃ tūpaviṣṭaḥ $ karaśuddhyādi pūrvavat &
śivāmbhaḥ śivahastaṃ ca % arghatrayaprakalpanam // SvaT_4.39 //
lokapālāṃstu saṃpūjya $ śivakumbhaṃ prapūjayet &
maṇḍalasyāgrato bhūtvā % maṇḍalaṃ prokṣya cāsinā // SvaT_4.40 //
varmaṇā veṣṭayet paścāt $ praṇavenābhimantrayet &
aṣṭottaraśataṃ dhāmnā % rajodoṣairviśuddhyati // SvaT_4.41 //
caturdikṣvastraṃ saṃpūjya $ dvāre gandhādibhiḥ kramāt &
prākāraṃ bhāvayedastraṃ % maṇḍalaṃ praviśet tataḥ // SvaT_4.42 //
gurūn saṃpūjya vighneśaṃ $ puṣpādyaiḥ praṇavena tu &
anantamāsanaṃ prāgvac % chivāntaṃ praṇavena tu // SvaT_4.43 //
mūrtyādi pūrvannyasyed $ dhṛdādyāvaraṇāntagam &
pūrvoktavidhinā pūjya % naivedyāni nivedayet // SvaT_4.44 //
nirodhārgheṇa cārdhaṃ tu $ datvā caiva nirodhayet &
japadhyānādikaṃ kṛtvā % agniṣṭhaṃ bhairavaṃ yajet // SvaT_4.45 //
nāḍīsaṃdhānakaṃ triṣṭhaṃ $ kṛtvā saṃtarpayedvibhum &
ātmano niṣkaloccāraṃ % kṛtvā kumbhe niveśayet // SvaT_4.46 //
kalaśasthasya vāmena $ rocayet pūrayettataḥ &
maṇḍalasthasya savyena % punarvāmena rocayet // SvaT_4.47 //
agniṣṭhasya tu tattejo $ dakṣiṇena viśan smaret &
evaṃ sādhanakaṃ kṛtvā % tatastarpaṇamārabhet // SvaT_4.48 //
daśabhāgavibhāgena $ hutvā pūrṇāhutiṃ kṣipet &
prāyaścittaviśuddhyarthaṃ % kuryādaṣṭottaraṃ śatam // SvaT_4.49 //
vidheḥ pūrṇātiriktasya $ dhāmnā pūrṇāhutiṃ tataḥ &
ācāryoṭhārdhahastastu % maṇḍalaṃ praviśettataḥ // SvaT_4.50 //
saṃpūjya parameśānaṃ $ puṣpādyairardhapaścimam &
mudrāṃ baddhvā praṇamyādau % jānubhyāmavaniṃ gataḥ // SvaT_4.51 //
vijñāpayeta paśvarthaṃ $ prārabdhyoyaṃ makhottamaḥ &
snānādhivāsanādyaṃ yan % maṇḍale 'gnau ca yatkṛtam // SvaT_4.52 //
vidhānaṃ puṣkalaṃ samyak $ tvatprasādādihāstu tat &
idānīṃ śiṣyadehe tu % sakalīkaraṇādikā // SvaT_4.53 //
yojanyantādhvaśuddhistu $ tvatprasādāt prasiddhyatu &
evamastvityanujñātaḥ % parameśena vīrarāṭ // SvaT_4.54 //
labdhānujñaḥ prahṛṣṭātmā $ niṣkrāmenmaṇḍalādbahiḥ &
paśvarthāya kṛtaṃ yattu % tadgṛhītvārdhapātrakam // SvaT_4.55 //
dhāmnastu dakṣiṇe bhāge $ kārayenmaṇḍalaṃ guruḥ &
praṇavāsanaṃ kuśairnyasya % śuciṃ śiṣyaṃ niveśayet // SvaT_4.56 //
śivāmbho 'streṇa saṃtāḍya $ bhasmanā ca kuśaiḥ kramāt &
maṇḍale kalpite śiṣyaṃ % mūrtibhūtaṃ prakalpayet // SvaT_4.57 //
upaviśya karanyāsaṃ $ nirdāhādyastrapūrvakam &
sabāhyābhyantaraṃ nyāsaṃ % mantrasaṃdhānameva ca // SvaT_4.58 //
śivahastaḥ pradātavyo $ dhyātvā devaṃ sujājvalam &
mūrdhni saṃpātayettejaḥ % pāśāṅkuravināśanam // SvaT_4.59 //
utthāpya ca tato nītvā $ maṇḍalaṃ tu praveśayet &
vastraṃ saṃprokṣya toyena % kavacenāvaguṇṭhayet // SvaT_4.60 //
pūjayedgandhapuṣpādyair $ bhairaveṇābhimantrayet &
netre baddhā tu netreṇa % puṣpaṃ pāṇau pradāpayet // SvaT_4.61 //
akāmānnikṣipetpuṣpaṃ $ devasyābhimukhaṃ sthitaḥ &
puṣpapātavaśānnāma % kuryādvai sādhakasya ca // SvaT_4.62 //
mumukṣorgururicchātaḥ $ nāma vai sādhakasya vā &
mukhamudghāṭya taṃ śiṣyaṃ % śivāya praṇipātayet // SvaT_4.63 //
pradakṣiṇamataḥ kṛtvā $ maṇḍalegnau praṇamya ca &
agnikuṇḍasamīpe tu % ācāryaḥ paśunā saha // SvaT_4.64 //
ātmasavyetha digbhāge $ maṇḍalaṃ praṇavena tu &
pūrvannāḍisaṃdhānaṃ tad % arthaṃ cāhutitrayam // SvaT_4.65 //
saṃpātābhihutiṃ kṛtvā $ aṇutarpaṇameva ca &
pūrṇāhutiṃ tato dattvā % prāyaścittāni homayet // SvaT_4.66 //
dhāmnā cāṣṭaśataṃ paścāt $ pātayedāhutitrayam &
jātyuddhāre dhruveṇaiva % dvijatvāpādane tathā // SvaT_4.67 //
bījāhāre tathā deśa- $ bhāvaśuddhau dvijo bhavet &
praṇavenāhutīstisro % rudrāṃśāpādane tathā // SvaT_4.68 //
astreṇa prokṣayecchiṣyaṃ $ puṣpayuktena tāḍayet &
recakena tato gatvā % śiṣyadehe viśeddhṛdi // SvaT_4.69 //
oṃkārādi śivaṃ japtvā $ astramantraṃ phaḍantagam &
viśleṣakaraṇaṃ kṛtvā % caitanyasya vidhānataḥ // SvaT_4.70 //
chedayedastramantreṇa $ kavacenāvaguṇṭhayet &
aṅkuśena samākṛṣya % dvādaśānte tu kārayet // SvaT_4.71 //
tatrasthaḥ pudgalo grāhyaḥ $ saṃpuṭyaiva dhruveṇa tu &
saṃhāramudrayā samyak % pūrakeṇa viśeddhṛdi // SvaT_4.72 //
saṃskubhya sarasīkṛtya $ recayetpudgalaṃ punaḥ &
tyajantaṃ devatāṣaṭkaṃ % tataścāpi svakaṃ padam // SvaT_4.73 //
tatrasthaṃ pudgalaṃ gṛhya $ saṃpuṭya ca bhavena tu &
saṃhāramudrayoddhṛtya % śiṣyasya hṛdi yojayet // SvaT_4.74 //
bhairaveṇābhimantrya evam $ upavītaṃ śiśordadet &
ādhānādyāvadantyeṣṭiṃ % dvijatve saṃskṛto bhavet // SvaT_4.75 //
piṇḍasyāpādanaṃ jāteḥ $ āhutitritayena tu &
caitanyasyāpi saṃskāram % ādhānāntyeṣṭitaḥ param // SvaT_4.76 //
sūkṣmavijñānataḥ kṛtvā $ dvijatve saṃskṛto bhavet &
śatahomaṃ sahasraṃ vā % hutvā pūrṇāhutiṃ tataḥ // SvaT_4.77 //
samayī saṃskṛto hyevaṃ $ vacaneṣyārhatā bhavet &
śravaṇe 'dhyayane home % pūjanādau tathaiva ca // SvaT_4.78 //
caryādhyānaviśuddhātmā $ labhate padamaiśvaram &
atha dīkṣādhvaśuddhyarthaṃ % bhuktimuktiphalārthinām // SvaT_4.79 //
vidhānamucyate sūkṣmaṃ $ pāśavicchattikārakam &
guruḥ saṃpṛcchate śiṣyaṃ % dvividhaṃ phalakāṅkṣiṇam // SvaT_4.80 //
phalamākāṅkṣase yādṛk $ tādṛk sādhanamārabhe &
vāsanābhedataḥ prāptiḥ % sādhyamantrapracoditā // SvaT_4.81 //
mantramudrādhvadravyāṇāṃ $ homaḥ sādhāraṇaḥ smṛtaḥ &
vāsanābhedato bhinnaḥ % śiṣyāṇāṃ ca gurostathā // SvaT_4.82 //
sādhako dvividhastatra $ śivadharmyekataḥ sthitaḥ &
śivamantraviśuddhādhvā % sādhyamantraniyojitaḥ // SvaT_4.83 //
jñānavāṃścābhiṣiktaśca $ mantrārādhanatatparaḥ &
trividhāyāstu siddhervai % so 'trārhaḥ śivasādhakaḥ // SvaT_4.84 //
dvitīyo lokamārgastha $ iṣṭāpūrtavidhau rataḥ &
karmakṛtphalamākāṅkṣañ % śubhaikastho 'śubhojjhitaḥ // SvaT_4.85 //
tasya kāryaṃ sadā mantrair $ aśubhāṃśavināśanam &
gṛhastho vā yatirvāsāv % āśramaikatamasthitaḥ // SvaT_4.86 //
mumukṣurdvividhaḥ prokto $ nirbījo bījavānpunaḥ &
bālabāliśavṛddhastrī- % bhogabhugvyādhitātmanām // SvaT_4.87 //
eṣāṃ nirbījikā dīkṣā $ samayadivivarjitā &
vidvaddvandvasahānā tu % sabījā kīrtitā priye // SvaT_4.88 //
dīkṣānugrāhikā teṣāṃ $ samayācārasaṃyutā &
viśeṣasamayācārā % mantrākhye ye prakīrtitāḥ // SvaT_4.89 //
te 'tra pālyāḥ prayatnena $ mokṣasiddhimabhīpsatā &
sabījā sā tuvijñeyā % putrakācāryayoḥ sthitā // SvaT_4.90 //
gṛhastho vāśramī vātha $ yatiḥ saṃkalpya dīkṣayet &
pāśasūtrakamādāya % śiṣyadehe 'valambayet // SvaT_4.91 //
adhvānaṃ saṃdhayedagnau $ dhāmnā caiva vicakṣaṇaḥ &
kumbhamaṇḍalavahnisthaś % cādhvātmasthaḥ śiśośca yaḥ // SvaT_4.92 //
sūtrasthaścāpi caikatra $ adhvasaṃdhiḥ prakīrtitaḥ &
ṣaḍvidhasyādhvamārgasya % sādhāraṇagatasya tu // SvaT_4.93 //
kuṇḍe saṃkalpya saṃśodhya- $ madhvasaṃdhau tu homayet &
mūlamantrāṣṭaśatika- % madhvasaṃdhānahetutaḥ // SvaT_4.94 //
adhvāvalokanaṃ paścād $ vyāpyavyāpakabhedataḥ &
bhuvanavyāptitā tattveṣv % anantādiśivāntake // SvaT_4.95 //
vyāpakāni ca ṣaṭtriṃśat $ mantravarṇapadātmakāḥ &
tattvāntarbhāvinaḥ sarve % vācyavācakayogataḥ // SvaT_4.96 //
kalāntarbhāvinaste vai $ nivṛttyādyāśca tāḥ smṛtāḥ &
hṛdādyā vācakāstāsāṃ % bījāmantrāḥ prakīrtitāḥ // SvaT_4.97 //
ekikasyāḥ kalāyāśca $ pṛthagvyāptiṃ vibhāvayet &
pṛthivyādikalā jñeyā % brahmādyāḥ kāraṇāśca te // SvaT_4.98 //
evaṃ vyāptiṃ bhāvayitvā $ adhvopasthāpanaṃ bhavet &
trirāhutiṃ dhruveṇaiva % adhvaśuddhirato bhavet // SvaT_4.99 //
agnau tu pūjite deve $ adhvanyāse kṛte sati &
tadeva pādādārabhya % pṛthivyādikramānnyaset // SvaT_4.100 //
dhāmādhiḥ praṇavādiśca $ nivṛttyai ca namaḥ punaḥ &
upasthāpanamantro 'yaṃ % vyāptiṃ dhyātvādhvasaṃsthitām // SvaT_4.101 //
nivṛttyabhyantare pṛthvī $ śatakoṭipravistarā &
tasyāṃ ca bhuvanānāṃ ca % śatamaṣṭottarāvadhi // SvaT_4.102 //
aṣṭāviṃśatiḥ padāni $ varṇa eko 'tra saṃsthitaḥ &
mantrau dvāveva vijñeyau % adhvaṣaṭkaṃ vibhāvayet // SvaT_4.103 //
puṣpagandhādinā pūjya $ saṃnidhāvāhutitrayam &
māyīyā bhuvanākārā % malāḥ karma ca saṃsthitāḥ // SvaT_4.104 //
śarīrabhuvanākārā $ māyīyāḥ parikīrtitāḥ &
bhogahetuśca karma syād % abhilāṣo malo 'tra tu // SvaT_4.105 //
evaṃ pāśatrayaṃ bhāvyaṃ $ dīkṣāyāmadhvasaṃsthitam &
tadviśuddhyai ca dīkṣā ca % kriyate sā yathāvidhi // SvaT_4.106 //
ādau śaktiṃ nyaseddevi $ kalātattvasamanvitām &
hṛdā saṃkalpya vāgīśīṃ % vyāpikāṃ sarvayoniṣu // SvaT_4.107 //
śatarudrādyanantāntaṃ $ yonayo vividhāḥ sthitāḥ &
samakālamṛtutvena % vāgīśīṃ saṃnidhāpayet // SvaT_4.108 //
dhruveṇa pūjayetpuṣpair $ gandhadhūpairanukramāt &
oṃkāreṇāhutistisro % vāgīśīsaṃnidhāpane // SvaT_4.109 //
śiṣyaṃ saṃprokṣya cāstreṇa $ tāḍayedastramuccaran &
recakenātmano gatvā % chindyāttasyāsinā hṛdaḥ // SvaT_4.110 //
dhāmnākṛṣya tadātmānaṃ $ dvādaśānte nidhāpayet &
dhruveṇa tatsthaṃ saṃpuṭya % caitanyaṃ mudrayātmani // SvaT_4.111 //
pūrayedbhairaveṇaiva $ kumbhayedrecayettataḥ &
dvādaśāntāttu saṃgṛhya % yojayedbhavamudrayā // SvaT_4.112 //
ātmānamīśvaraṃ dhyātvā $ māyāṃ vāgīśvarīmapi &
saṃyojya tasyāṃ caitanyaṃ % śarīrāṇyadhvani sṛjet // SvaT_4.113 //
prākkarmavāsanāśeṣa- $ phalabhogatvahetave &
yugapadbhinnabhogāni % deśakālaśarīrataḥ // SvaT_4.114 //
mantraśaktyā vipacyante $ pudgalāśca tathāvidhāḥ &
bhinādehā visṛjyante % garbhe vāgīśiyoniṣu // SvaT_4.115 //
dhāmnā ca yojayitvā ca $ juhuyādāhutitrayam &
yugapatsarvagarbheṣu % dehā vividharūpakāḥ // SvaT_4.116 //
bhairavecchāsusaṃpannaḥ $ śatarudrādyanantagāḥ &
garbheṣu garbhaniṣpatti % bhairaveṇāhutitrayam // SvaT_4.117 //
hutvā tu jananaṃ kāryaṃ $ punastenāhutitrayāt &
sarvayoniṣu dehāste % yugapadvṛddhimāgatāḥ // SvaT_4.118 //
bhoganiṣpattaye karma $ vyāparasahakāraṇam &
tadabhāvānna bhogaḥ syāt % tadarthaṃ mārjanaṃ smṛtam // SvaT_4.119 //
arjite [ārjite] sati bhoktavyo $ bhogo duḥkhasukhātmakaḥ &
layaḥ paramayā prītyā % sukhaduḥkhādike 'pyalam // SvaT_4.120 //
tisṛbhistisṛbhirhomaṃ $ dhāmnaiva triṣu kārayet &
āhutīnāṃ śataṃ homyaṃ % dhāmnā niṣkṛtaye punaḥ // SvaT_4.121 //
yatkarmabhogyarūpaṃ tu $ jātyāyurbhogalakṣaṇam &
niṣkṛtyante viśuddhyettad % bhūlokasamavasthitam // SvaT_4.122 //
saṃsārā daśacatvāraḥ $ saṃskārā aṣṭabhiḥ saha &
catvāriṃśad dvijatvāya % vakṣyante bhuvanādhvani // SvaT_4.123 //
yonirbījaṃ tathā bhāva $ āhāro deśa eva ca &
eteṣāṃ śodhanaṃ devi % rudrāṃśāpādanaṃ tathā // SvaT_4.124 //
atrāvalokanaṃ kṛtvā $ niṣ.kṛtyāmeva śuddhyati &
viṣayā bhuvanākārā % ye kecidbhogyarūpiṇaḥ // SvaT_4.125 //
bhuktakarmaphalāśeṣā $ niṣkṛtistena sā smṛtā &
viśleṣo niṣkṛterbhogāt % bhogābhāve sa hi smṛtaḥ // SvaT_4.126 //
bhoktṛtvaṃ viṣayāsaktir $ malakāryaṃ prakīrtitam &
bhoktṛtvābhāvastatraiva % śarīreṇa tu yatkṛtam // SvaT_4.127 //
viśleṣaḥ kriyate tasya $ paśormantraiḥ śivājñayā &
dhāmnā cāhutayastisro % viśleṣakaraṇāya ca // SvaT_4.128 //
āhutitritayaṃ dhāmnā $ pāśacchede 'pi dāpayet &
pāśā dehe tu māyīyāḥ % kalādyā bhūtakāvadhi // SvaT_4.129 //
śarīrakaraṇākārāḥ $ puruṣārthaprasiddhaye &
bhogābhāvādvipadyante % śarīrāṇi sahasradhā // SvaT_4.130 //
pāśacchede vidhistasya $ mantraiśca vidhicoditaiḥ &
evaṃ pāśatrayasyāpi % viśleṣo dīkṣayocyate // SvaT_4.131 //
śarīraśeṣabhaṅgena $ ekacaitanyabhāvanā &
pūrṇāhutiṃ śivenaiva % vauṣaḍjātiyutena ca // SvaT_4.132 //
śuddhatattvāgrasaṃsthaṃ tac $ caitanyaṃ kanakaprabham &
uddhārāyāhutīstisraḥ % punardhāmnā tu dāpayet // SvaT_4.133 //
tasmāt tattvādgṛhītvā tu $ caitanyaṃ malasaṃyutam &
mudrayā prāgvidhānena % ātmasthaṃ pūrayedddhṛdi // SvaT_4.134 //
kumbhitvā recya saṃgṛhya $ dvādaśāntād dhruveṇa tu &
śiṣyadehe niveśyaitan % nāḍīrandhreṇa pūrvavat // SvaT_4.135 //
tatsthīkaraṇahetvarthaṃ $ dhāmnā caivāhutitrayam &
kalāśuddhyavasāne tu % brahmāṇaṃ kāraṇādhipam // SvaT_4.136 //
svanāmapraṇavāhvāna- $ pūrvaṃ saṃtarpya cārpayet &
śabdasparśo tyajet tasmin % dhruvādyau nāmasaṃyutau // SvaT_4.137 //
svāhākāraprayogena $ tau brahmaṇi nivedayet &
tisṛbhistisṛbhirhomāt % puryaṣṭāṃśaṃ nivedayet // SvaT_4.138 //
āmantraṇavibhaktyā tu $ śrāvaṇāṃ tasya kārayet &
brahmāṇaṃ pūjayitvā tu % homaṃ kṛtvā visarjayet // SvaT_4.139 //
dhruveṇābhyarcya vāgīśīṃ $ saṃtarpya ca visarjayet &
hutvāvalokayettatra % viśuddhaṃ pāśajālakam // SvaT_4.140 //
prākkarmabhāvikasyātha $ abhāvaṃ bhāvayettadā &
mumukṣornirapekṣatvāt % prārabdhrekaṃ na śodhayet // SvaT_4.141 //
sādhakasya tu bhūtyarthaṃ $ prākkarmaikaṃ tu śodhayet &
prākkarmāgāmi caikasthaṃ % bhāvayitvā ca dīkṣayet // SvaT_4.142 //
śivadharmiṇyasau dīkṣā $ lokadharmiṇyato 'nyathā &
prāktanāgamikasyāpi % adharmakṣayakāriṇī // SvaT_4.143 //
lokadharmiṇyasau jñeyā $ mantrārādhanavarjitā &
prārabdhadehabhede tu % bhuṅkte sa hyaṇimādikān // SvaT_4.144 //
bhuktvā vrajedūrdhvaṃ $ guruṇā yatra yojitaḥ &
sakale niṣkale vāpi % śiṣyācāryavaśādbhaved // SvaT_4.145 //
nirvāṇe 'pi sabījāyāṃ $ karmābhāvādvipadyate &
samayācārapāśaṃ hi % dīkṣitaḥ pālayettu yaḥ // SvaT_4.146 //
taṃ pāśaṃ naiva śuddhyeta $ sā sabījā prakīrtitā &
samayācārapāśaṃ tu % nirbījāyāṃ viśodhayet // SvaT_4.147 //
dīkṣāmātreṇa muktiḥ syād $ bhakrimātrādguroḥ sadā &
sadyonirvāṇadā dīkṣā % nirbījā sā dvitīyakā // SvaT_4.148 //
atītanāgatārabdha- $ pāśatrayaviyojikā &
dīkṣāvasāne śuddhiḥ syād % dehatyāge paraṃ padam // SvaT_4.149 //
evaṃ bhāvānusāreṇa $ śiṣyāṇāṃ guruṇā sadā &
phalaṃ tu vividhākāraṃ % niṣpādyeta sudīkṣayā // SvaT_4.150 //
acintyā mantraśaktirvai $ parameśamukhodbhavā &
kriyā kāle prayoktavyā % guruṇā bhaktipūrvikā // SvaT_4.151 //
viṣāṇamiva pāśānāṃ $ mantraiḥ kavalanaṃ dhruvam &
karoti mantratattvajñaḥ % śivāveśī guruḥ kṣaṇāt // SvaT_4.152 //
kalāsaṃdhānakaṃ kuryāc $ chuddhāśuddhadvirūpagam &
śuddhamuccārayedhrasvam % aśuddhaṃ dīrghameva ca // SvaT_4.153 //
ekatvaṃ bhāvayitvā tu $ līnaṃ śuddhaṃ vibhāvayet &
praṇavādinivṛttistu % pratiṣṭhā tadanantaram // SvaT_4.154 //
namaskārastadante tu $ kalāsaṃdhānakaṃ smṛtam &
āvāhya sthāpya saṃpūjyā- % hutīstisraḥ prapātayet // SvaT_4.155 //
kalāsaṃdhānametaddhi $ vyāptiṃ tasyāvalokayet &
gulphādārabhya nābhyantaṃ % śiṣyadehe 'dhvakalpanam // SvaT_4.156 //
pratiṣṭhāyā bhavedvyāptiś $ caturviṃśatitattvikā &
ṣaṭpañcāśadbhuvanikā % trayoviṃśativarṇikā // SvaT_4.157 //
jñeyaikaviṃśatipadā $ trimantrā ca vidhīyate &
mukhyā hyete smṛtāḥ pāśāḥ % sūkṣmānantarvibhāvayet // SvaT_4.158 //
anyattantraprasiddhiṃ tu $ tanmātrendriyaśodhanam &
ṣaṭkośānviṣayān pañca % tadantarbhāvayetsadā // SvaT_4.159 //
viśeṣasthāpanaṃ kṛtvā $ pūjyā gandhādibhistataḥ &
bhairaveṇāhutīstisraḥ % tasyā vāgīśikalpanā // SvaT_4.160 //
svanāmāvāhanādyasya $ ardhahomādi pūrvavat &
prokṣaṇaṃ tāḍanaṃ cheda % ākarṣagrahaṇe tathā // SvaT_4.161 //
dhāmnāpūrya kumbhayitvā $ chittvātha grāhayetpunaḥ &
yojanaṃ garbhadhāritvaṃ % jananaṃ pūrvavatkramāt // SvaT_4.162 //
aiśvarīṃ mūrtimāsthāya $ tāḍanādīni kārayet &
adhikārasthathā bhogo % layo niṣkṛtireva ca // SvaT_4.163 //
śivarūpeṇa kartavyāḥ $ niṣkṛtiḥ śirasā punaḥ &
viśleṣaśca hṛdā homyaḥ % pāśacchedastathāsinā // SvaT_4.164 //
pūrṇāhutisamuddhāraṃ $ pūrvavadbhairaveṇa tu &
sadāśivatanau sthitvā % viśleṣādīni kārayet // SvaT_4.165 //
ātmasthaṃ pūrakeṇaiva $ tatsthaṃ recakavṛttitaḥ &
svanāmnoccārayedviṣṇuṃ % dhyātvāvāhya tu sthāpayet // SvaT_4.166 //
pūjayetpuṣpagandhādyaiḥ $ tarpaṇāhutitrayam &
rasaṃ puryaṣṭakāṃśaṃ tu % arpayedviṣṇave sadā // SvaT_4.167 //
visarjayettato viṣṇuṃ $ vāgīśīṃ ca visarjayet &
kalāsaṃdhiryathāpūrvaṃ % hrasvadīrghaprayogataḥ // SvaT_4.168 //
abhāvaṃ bhāvayettasmin $ pāśajāle tvanantake &
kalādvayavinirmuktaḥ % paśurūrdhvagamotsukaḥ // SvaT_4.169 //
tasyedānīṃ tṛtīyasyāṃ $ vidyāyāṃ yojya śodhayet &
sthāpayitvā saṃpūjya % juhuyādāhutitrayam // SvaT_4.170 //
evaṃ tu saṃmukhīkṛtya $ prāgivādhvāvalokanam &
puṃstattvādyāvanmāyāntaṃ % vidyāyā vyāptiriṣyate // SvaT_4.171 //
sapta tattvāni bhuvana- $ saptaviṃśatireva ca &
padaviṃśatirākhyātā % varṇāḥ sapta prakīrtitāḥ // SvaT_4.172 //
mantrau dvau ṣaḍvidhādhvānaṃ $ jñātvā vāgīśikalpanam &
praṇavena samāvāhya % vyāpinīṃ sarvayoniṣu // SvaT_4.173 //
samakālamṛtutvena $ dhyātvā saṃpūjya tarpayet &
tataḥ śivāmbhasā śiṣyaṃ % prokṣya cāstreṇa tāḍayet // SvaT_4.174 //
tenaiva cāstrabhūtena $ huṃphaṭkārayutena tu &
ātmano revakenaiva % śiṣyadehe viśeddhṛdi // SvaT_4.175 //
astramantreṇa saṃchedya $ viśeṣāśleṣyāstreṇa karṣayet &
dvādaśāntāttu saṃgṛhya % ātmasthaṃ pūrvavatkuru // SvaT_4.176 //
pūrakeṇātha saṃkumbhya $ recayitvā tu yojayet &
pūrvavaddvyāpakaṃ tasya % caitanyaṃ sarvayoniṣu // SvaT_4.177 //
yogādyaṃ layaparyantaṃ $ dhāmnā caivātra pūrvavat &
śikhayā śatahomāttu % vidyāyā niṣkṛtirbhavet // SvaT_4.178 //
praṇavādi tato rudram $ āvāhya sthāpya pūjayet &
tato 'sya vinyaseddevi % gandharūpe dhruvāhutī // SvaT_4.179 //
puryaṣakāṃśaṃ vinyasya $ visarjya rudradevatām &
vāgīśīṃ ca visarjyaivaṃ % kalāsaṃdhiśca pūrvavat // SvaT_4.180 //
hrasvadīrghavibhāgena $ vidyāṃ śāntau niyojayet &
saṃdhānārthaṃ tu mūlena % juhuyādāhutitrayam // SvaT_4.181 //
svanāmnāvāhanaṃ śānter $ vidhipūrvaṃ nivedanam &
prameyabhāvanāṃ kṛtvā % pūjayet kusumādibhiḥ // SvaT_4.182 //
trirāhutiṃ tu mūlena $ vidyātattvātsadāśivam &
tattvānāṃ tritaye vyāptir % varṇānāṃ traya eva ca // SvaT_4.183 //
padaikādaśikā jñeyā $ purāṇi daśa sapta ca &
mantrau dvau ṣaḍvidho 'dhvaivaṃ % mukhyāḥ pāśā ime smṛtāḥ // SvaT_4.184 //
sūkṣmapāśānanekāṃśca $ tadantarbhāvayetsadā &
vagīśīṃ kalpayettatra % pūrveṇa vidhināhutiḥ // SvaT_4.185 //
pūjanaṃ mūlamantreṇa $ tataḥ prokṣaṇatāḍanam &
chedākarṣagrahaṃ caiva % yogadhāritvajanma ca // SvaT_4.186 //
adhikārastathā bhogo $ layo vai pūrvavadbhavet &
sarve te mūlamantreṇa % āhutitritayena tu // SvaT_4.187 //
niṣkṛtau śatahomaṃ tu $ kavacena tu kārayet &
viśleṣaṃ pāśachedaṃ tu % kuryādastreṇa daiśikaḥ // SvaT_4.188 //
uddhārakaraṇātmastha- $ tatsthīkārānbhavena tu &
svanāmnā praṇavādyena % īśamāvāhya pūjayet // SvaT_4.189 //
saṃpūjya hutvā saṃtarpya $ buddhyahaṃkṛtidyaṃśakam &
svanāmnā praṇavādyaṃ tu % svāhānte buddhimarpayet // SvaT_4.190 //
ahaṃkāraṃ tathāpyevaṃ $ hutvedaṃ kṣamayettataḥ &
vāgīśīṃ pūjayitvā tu % tarpayitvā visarjayet // SvaT_4.191 //
kalāsaṃdhānakaṃ pūrvaṃ $ śāntyatīte tu yojayet &
hrasvadīrghavibhāgena % juhuyādāhutitrayam // SvaT_4.192 //
dhruveṇa tattvasaṃdhānaṃ $ kartavyaṃ vidhivedinā &
kalopasthāpanaṃ paścād % dhruveṇa juhuyātpriye // SvaT_4.193 //
trirāhutiprayogeṇa $ svanāmapadamuccaran &
śāntyatītāṃ samāvāhya % sthāpayetpūjayetpunaḥ // SvaT_4.194 //
vyāptimālokya cādhvasthāṃ $ śivatattvagatāśca ye &
bindurnādastathā śaktiḥ % śivatattve vyavasthitāḥ // SvaT_4.195 //
padamekaṃ mantra eko $ varṇāḥ ṣoḍaśa kīrtitāḥ &
bhuvanāni tu sūkṣmāṇi % śāntyatīte tu bhāvayet // SvaT_4.196 //
śodhanīyā varārohe $ yāvatte śivaraśmayaḥ &
śivasyordhve śivo jñeyo % yatra yukto na jāyate // SvaT_4.197 //
ṣaḍadhvā caikato jñeyaḥ $ tasya saṃkhyāṃ punaḥ śṛṇu &
kalāśca pañca vijñeyās % tattvaṣaṭtriśadeva tu // SvaT_4.198 //
sacaturviṃśati jñeyaṃ $ bhuvanānāṃ śatadvayam &
ekāśītipadānyatra % varṇārdhaśatikā smṛtā // SvaT_4.199 //
mantrā ekādaśā jñeyā $ ityetaccādhvamaṇḍalam &
etasmiñśuddhimāpane % muktimāpnoti dīkṣitaḥ // SvaT_4.200 //
dhruveṇāvāhya vāgīśīṃ $ vinyaset pūrvavaddhutiḥ &
saṃpūjya kusumādayistu % tadyonau pūrvavatpaśum // SvaT_4.201 //
dhruveṇa sarvaṃ kartavyaṃ $ jananādilayāntakam &
niṣ.kṛtau śatahomaṃ tu % mūlamantreṇa kalpayet // SvaT_4.202 //
viśleṣapāśacchedābhyāṃ $ prāgvatkuryāddhruveṇa tu &
graheṇātmasthatatsthatvaṃ % praṇavena paśoḥ smṛtam // SvaT_4.203 //
sadāśivamathāvāhya $ mūlamantraṃ samuccaran &
namaskāreṇa saṃsthāpya % puṣpaiḥ saṃpūjya tarpayet // SvaT_4.204 //
manaḥ puryaṣṭakāṃśaṃ tu $ vinyasetkāraṇeśvare &
praṇavādi samuccārya % manaḥsaṃjñāṃ namastathā // SvaT_4.205 //
vinyasya pūjayetpaścāt $ saṃjñāsvāhāntameva ca &
āhutitritayaṃ hutvā % puryaṣṭāṃśādviśuddhyati // SvaT_4.206 //
tato visarjayeddevaṃ $ kāraṇaṃ ca sadāśivam &
puṣpādibhiḥ samabhyarcya % vāgīśīṃ tadanantaram // SvaT_4.207 //
tā tu saṃpūjya saṃtarpya $ vijñāpyā bhaktibhāvitā &
kṣamasva devadeveśi % paśvarthaṃ kheditā mayā // SvaT_4.208 //
idānīṃ noparoddhavyaṃ $ gaccha devi svaviṣṭapam &
visarjyaivaṃ kalā bhāvyā % śāntyatītā layaṃ gatā // SvaT_4.209 //
svaśaktyādhāraparyante $ susūkṣmābhāvasaṃsthite &
ātmatattvavibhāgena % dhāmnā vai juhuyācchatam // SvaT_4.210 //
saśaboccārayogena $ ātmatattve tu homayet &
māyātattvāvadhi jñeyaṃ % daiśikena mahādhvare // SvaT_4.211 //
vidhivaikalyakarmārthaṃ $ prāyaścittaviśuddhaye &
vidyātatve tu hotavyaṃ % śatamaṣṭottaraṃ priye // SvaT_4.212 //
upāṃśūccarayogena $ vidyātattve tu homayet &
sadāśivāntamadhvānaṃ % vidyātattvaṃ vinirdiśet // SvaT_4.213 //
mantroccaravolomena $ prāyaścittaṃ tu yadbhavet &
tadviśuddhyai sa homaḥ syād % vidyātattve tu yaḥ kṛtaḥ // SvaT_4.214 //
manovijñānavaikalyāt $ prāyaścittaṃ tu yadbhavet &
tacchuddhyarthaṃ śive tattve % mūlamantreṇa homayet // SvaT_4.215 //
mānasena prayogena $ śaktyante 'dhvani saṃsthitam &
tattvatrayaviśuddhyante % śikhācchedaṃ tu kalpayet // SvaT_4.216 //
adhvāntasthāṃ parāṃ śāntām $ anaupamyāmanāmayām &
vyāpinīṃ sarvatattvānāṃ % sarvakāraṇakāraṇam // SvaT_4.217 //
dhyātvā śiśoḥ śikhāgre tu $ puṣpāgre jalabinduvat &
kartarīṃ śikhayāmantrya % śikhayā cchedayecchikhām // SvaT_4.218 //
śikhāṃ samarpya cānyasya $ nirgacchetsa saśiṣyakaḥ &
snānaṃ samācarecchiṣyaḥ % gurorācamanaṃ bhavet // SvaT_4.219 //
snānamuddhūlanaṃ vātha $ ācaretsvecchayā guruḥ &
praviśya sakalīkṛtya % pūrṇayā juhuyācchikhām // SvaT_4.220 //
hutvā nirgamya cācamyā- $ kṣālya sruksruvakartarīḥ &
praviśya sakalīkṛtya % śivahastānupūjanam // SvaT_4.221 //
tatastu maṇḍale paścāt $ pūjayetparameśvaram &
puṣpādibhiraśeṣaistu % tato vijñāpayecchivam // SvaT_4.222 //
bhagavaṃstvatprasādena $ adhvaṣṭakavyavasthitam &
paśuṃ saṃgṛhya saṃśodhya % śikhācchedāvasānakam // SvaT_4.223 //
tvanmukhoktavidhānaṃ tu $ leśato vartitaṃ mayā &
tvacchaktyaiva tu gantavyam % āśu dhruvapadaṃ śivam // SvaT_4.224 //
idānīṃ yojane karma $ tavājñānuvidhāyinaḥ &
ājñā me dīyatāṃ nātha % śiṣyaṃ saṃyojayāmyaham // SvaT_4.225 //
labdhānujñātamātmānaṃ $ prahṛṣṭo nirgataḥ purāt &
ardhahasto vrajedagnim % śiṣyamāhūya prokṣayet // SvaT_4.226 //
pūrvavaccāsanasthasya $ sakalīkaraṇādikam &
antaḥkaraṇavinyāsaṃ % nāḍīsaṃdhānapūrvakam // SvaT_4.227 //
pūjanaṃ tarpaṇaṃ cāgnau $ mantrāṇāṃ ca śivasya ca &
daśabhāgavibhāgena % yathā dravyānusārataḥ // SvaT_4.228 //
mantrānsaṃśodhayetpaścāt $ sakalīkaraṇe sthitān &
sakṛdāhutiyogena % adhikāro vivarjyatām // SvaT_4.229 //
sakalīkaraṇatvena $ na kadācitpaśoḥ punaḥ &
yojanīyaṃ prayogaṃ tu % adhunā kathayāmi te // SvaT_4.230 //
jñātvā cārapramāṇaṃ tu $ prāṇasaṃcārameva ca &
ṣaḍvidhādhvavibhāgaṃ tu % prāṇaikatra yathāsthitam // SvaT_4.231 //
haṃsoccāraṃ tu varṇaiśca $ kāraṇatyāgameva ca &
śūnyaṃ samarasaṃ jñeyaṃ % tyāgaṃ saṃyogamudbhavam // SvaT_4.232 //
bhedanaṃ ca padārthānāṃ $ bhāvaprāptivaśātpunaḥ &
ātmavidyāśivavyāptim % evaṃ jñātvā tu yojayet // SvaT_4.233 //
tadvibhāgaṃ pravakṣyāmi $ yathā jñāyeta tattvataḥ &
ṣaṭtriṃśadaṅgulaścāro % hṛtpadmādyāvaśaktitaḥ // SvaT_4.234 //
tuṭiṣoḍaśamānena $ kālena kalitaḥ priye &
saṃcarantaṃ vibhāgena % yathāvattaṃ śṛṇuṣva me // SvaT_4.235 //
hṛtpadmādyāvadayanaṃ $ bhāgamekaṃ tyajettu saḥ &
nāsikāgre dvitīyaṃ tu % śaktyante tu tṛtīyakam // SvaT_4.236 //
tatrastho vinivarteta $ yāvattattvaṃ na vindati &
vidite tu pare tattve % tatrastho 'pi na bādhyate // SvaT_4.237 //
śaktyā cādho yadā gacched $ abudhastu tadā bhavet &
hṛdgataḥ punaruttiṣṭhed % budhyamānaḥ sa ucyate // SvaT_4.238 //
śaktiṃ prāpya budho jñeyaḥ $ vyāpinyaṃśe prabuddhatā &
atītaḥ suprabuddhastu % unmanastvaṃ tadā bhavet // SvaT_4.239 //
na kālo na kalā cāro $ na tattvaṃ naca kāraṇam &
sunirvāṇaṃ paraṃ śuddhaṃ % gurupāramparāgatam // SvaT_4.240 //
tadvoditvā vimucyeta $ gatvā bhūyo na jāyate &
adhvaṣṭkaṃ yathā prāṇe % saṃsthitaṃ kathayāmi te // SvaT_4.241 //
āpādānmūrdhaparyantaṃ $ citeḥ saṃvedanaṃ hi yat &
bhuvanādhvā sa vijñeyas % tattvādhvā ca tathaiva hi // SvaT_4.242 //
kalākalitasaṃtānaḥ $ prāṇaḥ saṃcarate sadā &
nivṛttiśca pratiṣṭhā ca % adhobhāge pravartike // SvaT_4.243 //
vidyā śāntistathā cordhve $ śāntyatītā tvadhiṣṭhikā &
tadatītaḥ paro bhāvaḥ % tadūrdhvam. padamavyayam // SvaT_4.244 //
evaṃ bindukalā jñeyā $ nādaśaktyātmikāśca yāḥ &
vyāpinyādyātmikā yāśca % vyāpyavyāpakabhedataḥ // SvaT_4.245 //
prāṇaikasaṃsthitāḥ sarvāḥ $ ṣaṭtyāgātsaptame layaḥ &
kalādhvaivaṃ samākhyāto % varṇādhvānaṃ nibodha me // SvaT_4.246 //
varṇāḥ śabdātmakāḥ sarve $ jagatyasmiṃścarācare &
sthitāḥ pañcaśatā bhedaiḥ % śāstreṣvānantyakoṭiṣu // SvaT_4.247 //
śabdātprāṇaḥ samākhyātas $ tasmādvarṇāstu prāṇataḥ &
utpadyante layaṃ yānti % yatra śabdo layaṃ gataḥ // SvaT_4.248 //
śabdātīto varārohe $ tattvena saha yujyate &
yuktaḥ sarvagato devi % dharmādharmavivarjitaḥ // SvaT_4.249 //
nādho nirīkṣate bhūyaḥ $ śivatattvaṃ gato yadā &
adho vai yātyadharmeṇa % dharmeṇordhvaṃ vrajetpunaḥ // SvaT_4.250 //
vijñānena dvayaṃ tyaktvā $ sarvagastu bhavediha &
varṇādhvaivaṃ samākhyātaḥ % padādhvā procyate 'dhunā // SvaT_4.251 //
ekāśītipadānyeva $ vidyārājasthitānyapi &
varṇātmakāni tānyatra % varṇāḥ prāṇātmakāḥ sthitāḥ // SvaT_4.252 //
tasmādevaṃ padānyatra $ tāni prāṇakrameṇa tu &
padādhvaivaṃ samākhyātaḥ % mantrādhvānaṃ nibodha me // SvaT_4.253 //
mantrikādaśikā yā tu $ sā ca haṃse vyavasthitā &
padikādaśikā sā ca % prāṇe carati nityaśaḥ // SvaT_4.254 //
akāraśca ukāraśca $ makāro bindureva ca &
ardhacandro nirodhī ca % nādo nādānta eva ca // SvaT_4.255 //
śaktiśca vyāpinī caiva $ samanaikādaśī smṛtā &
unmanā ca tato 'tītā % tadatītaṃ nirāmayam // SvaT_4.256 //
mantrā evaṃ sthitāḥ prāṇe $ haṃsoccārastathocyate &
hakārastu smṛtaḥ prāṇaḥ % svapravṛtto halākṛtiḥ // SvaT_4.257 //
akāreṇa yadā yukta $ ukāracaraṇena tu &
makāramātrayā yukto % varṇoccāro bhavetsphuṭaḥ // SvaT_4.258 //
binduḥ śiraḥsamāyogāt $ susvaratvaṃ prapadyate &
nādo 'sya vadanaṃ proktaḥ % vadanaṃ śabdamīrayet // SvaT_4.259 //
anenaiva ca yogena $ haṃsaḥ puruṣa ucyate &
brahmaviṣṇvīśamārgeṇa % caranvai sarvajantuṣu // SvaT_4.260 //
śaktitattve layaṃ yāti $ vijñānenordhvatāṃ vrajet &
vyāpinīṃ samanāṃ tyaktvā % vrajedunmanayā śivam // SvaT_4.261 //
śivatattvagato haṃso $ na caret vyāpako bhavet &
haṃsoccāraḥ samākhyātaḥ % kāraṇaiśca samanvitaḥ // SvaT_4.262 //
hakāraḥ prāṇaśaktyātmā $ akāro brahmavācakaḥ &
hṛdi tyāgo bhavettasya % ukāro viṣṇuvācakaḥ // SvaT_4.263 //
kaṇṭhe tyāgo bhavettasya $ makāro rudravācakaḥ &
tālumadhye tyajettaṃ tu % binduścaiveśvaraḥ svayam // SvaT_4.264 //
tyāgastatra bhruvormadhye $ nāde vācyaḥ sadāśivaḥ &
lalāṭānmūrdhaparyantaṃ % tyāgastasya vidhīyate // SvaT_4.265 //
śaktivyāpinīsamanās $ tāsāṃ vācyaḥ śivo 'vyayaḥ &
mūrdhamadhye tyajecchaktiṃ % tadūrdhve vyāpinīṃ tyajet // SvaT_4.266 //
samanāṃ unmanāṃ tyaktvā $ ṣaṭtyāgātsaptame layaḥ &
sūkṣmasūkṣmatarairbhāvair % evamevaṃ tyajetpriye // SvaT_4.267 //
sthūlasthūlatarairbhāvair $ nānāsiddhiphalapradaiḥ &
sūkṣmo 'tyantaṃ paro bhāvas tv % abhāvaḥ sa vidhīyate // SvaT_4.268 //
unmanā tvaparo bhāvaḥ $ sthūlastasyāparo mataḥ &
tasyāparaṃ punaḥ śūnyaṃ % saṃsparśaṃ ca tato 'param // SvaT_4.269 //
śabdo jyotiḥ tato mantrāḥ $ kāraṇā bhuvanāni ca &
pañcabhūtātmabhuvanaṃ % kāraṇaiḥ samadhiṣṭhitam // SvaT_4.270 //
bhuvanaṃ cintayedyastu $ vakṣyamāṇaikarūpakam &
bhuvaneśatvamāpnoti % śivaṃ dhyātvā tu tanmayaḥ // SvaT_4.271 //
brahmādikāraṇānāṃ ca $ sādhane vigrahaṃ smaran &
pūrvoktalakṣaṇaṃ yaśca % tanmayatvamavāpnuyāt // SvaT_4.272 //
mantriśca mantrasiddhistu $ japahomārcanādbhavet &
pūrvoktarūpakadhyānāt % siddhyantyatra na saṃśayaḥ // SvaT_4.273 //
jyotirdhyānāttu yogīndro $ yogasiddhimavāpnuyāt &
tanmayatvaṃ yadāpnoti % yogināmadhipo bhavet // SvaT_4.274 //
śabdadhyānācca śabdātmā $ vāṅmayāpūrako bhavet &
sparśadhyānācca sparśātmā % jagataḥ kāraṇaṃ bhavet // SvaT_4.275 //
śūnyadhyānācca śūnyātmā $ vyāpī sarvagato bhavet &
samanadhyānayogena % yogī sarvajñatāṃ vrajet // SvaT_4.276 //
unmanyā tu paraṃ sūkṣmam $ abhāvaṃ bhāvayetsadā &
sarvendriyamanotītas tv % alakṣyo 'bhāva ucyate // SvaT_4.277 //
abhāvaṃ bhāvyaṃ bhāvena $ bhāvaṃ kṛtvā nirāśrayam &
sarvopādhivinirmuktam % abhāvaṃ labhate padam // SvaT_4.278 //
eṣa te kāraṇatyāgaḥ $ kālatyāgaṃ nibodha me &
tuṭiṣoḍaśasaṃyuktaḥ % prāṇastu samudāhṛtaḥ // SvaT_4.279 //
tuṭadvayaṃ samāśritya $ ekaiko bhairavaḥ sthitaḥ &
ahorātravibhāgena % kurvantyudayameva te // SvaT_4.280 //
navamastu paro devaḥ $ tejasastūdayanti te &
sarvaṃ kālaṃ tyajetprāṇe % yathāvatkathayāmi te // SvaT_4.281 //
tuṭayaḥ ṣoḍaśaivoktāḥ $ kālasya karaṇaṃ tu tāḥ &
tadādiḥ saṃsthitaḥ kālaḥ % sarvaṃ carati vāṅmayam // SvaT_4.282 //
tuṭirlavo nimeṣaśca $ kāṣṭhā caiva kalā tathā &
muhūrtaścāpyahorātraḥ % pakṣo māsa ṛtustathā // SvaT_4.283 //
ayanaṃ vatsaraścaiva $ yugaṃ manvantaraṃ tathā &
kalpaścaiva mahākalpaḥ % śaktyante taṃ parityajet // SvaT_4.284 //
vyāpinyante paraḥ kālaḥ $ sa tadaṅgī tyajettu tam &
sa ca saptadaśo jñeyaḥ % parārdhaparataḥ sthitaḥ // SvaT_4.285 //
%% parārdhaḥ corr.
so 'pi cāṣṭādaśo devi $ samanānte tu taṃ tyajet &
sarvakālaṃ tu kālasya % vyāpakaḥ paramo 'vyayaḥ // SvaT_4.286 //
unmanyante pare yojyo $ na kālastatra vidyate &
nityo nityodito vyāpī % ādirūpaṃ na saṃtyajet // SvaT_4.287 //
taṃ ca nityoditaṃ prāpya $ tanmayo jāyate sadā &
kālatyāgo bhavedevaṃ % śūnyabhāvastvathocyate // SvaT_4.288 //
ūrdhvaśūnyamadhaḥśūnyaṃ $ madhyaśūnyaṃ tṛtīyakam &
śūnyatrayaṃ calaṃ hyetat % tadadho madhya ūrdhvataḥ // SvaT_4.289 //
caturthaṃ vyāpinīśūnyaṃ $ samanāyāṃ ca pañcamam &
unmanāyāṃ tathā ṣaṣṭhaṃ % ṣaḍete sāmayāḥ sthitāḥ // SvaT_4.290 //
tattvenādhiṣṭhitāḥ sarve $ sāmayā api siddhidāḥ &
ṣaṭ śūnyāni parityajya % saptame tu layaṃ kuru // SvaT_4.291 //
tacchūnyaṃ tu paraṃ sūkṣmaṃ $ sarvāvasthāvivarjitam &
aśūnyaṃ śūnyamityuktaṃ % śūnyaṃ cābhāva ucyate // SvaT_4.292 //
abhāvaḥ sa samuddiṣṭo $ yatra bhāvāḥ kṣayaṃ gatāḥ &
sattāmātraṃ paraṃ śāntaṃ % tatpadaṃ kimapi sthitam // SvaT_4.293 //
yatra yatra ca nādādi- $ sthūlā anye 'pi saṃsthitāḥ &
tatra tatra paraṃ śūnyaṃ % sarvaṃ vyāpya vyavasthitam // SvaT_4.294 //
tadeva bhavati sthūlaṃ $ sthūlopādhivaśātpriye &
sthūlasūkṣmaprabhedena % tadekaṃ saṃvyavasthitam // SvaT_4.295 //
tatprāpya tanmayatvaṃ ca $ labhate nātra saṃśayaḥ &
śūnyabhāvaḥ samākhyātaḥ % sāmarasyaṃ nibodha me // SvaT_4.296 //
ātmanyekaḥ samaraso $ mantre jñeyo dvitīyakaḥ &
tṛtīyaṃ nāḍigaṃ kuryāc % chaktau kuryāccaturthakam // SvaT_4.297 //
vyāpinyāṃ pañcamaṃ proktaṃ $ samanāyāṃ tu ṣaṣṭhakam &
tātvaḥ samaraso devi % saptamastu vidhīyate // SvaT_4.298 //
śiṣyātmānaṃ tu saṃgṛhya $ pūrvoktavidhinā kramāt &
paścādātmani saṃyojya % lolībhūtaṃ vicintayet // SvaT_4.299 //
pūrakaṃ kumbhakaṃ kṛtvā $ samānena nirodhayet &
yāvatyo nāḍayo devi % tiryagūrdhvamadhaḥsthitāḥ // SvaT_4.300 //
samānena samākṛṣṭā $ ekībhūtā bhavanti tāḥ &
tāsu ye vāyavaste 'pi % prāṇe samarasīgatāḥ // SvaT_4.301 //
nāḍayastu suṣumnāyām $ ekībhūtā vyavasthitāḥ &
tato vai uccarenmantraḥ % nāde līnaṃ vicintayet // SvaT_4.302 //
mantra ātmā tathā nāḍī $ evaṃ samarasībhavet &
vāmadakṣiṇamadhye tu % tato nādaṃ pramocayet // SvaT_4.303 //
setubandhaṃ ca taṃ mārgaṃ $ yatra gatvā na jāyate &
brahmā viṣṇuśca rudraśca % īśvaraḥ śiva eva ca // SvaT_4.304 //
ete 'tra samatāṃ yānti $ anyathā tu pṛthak pṛthak &
tasminsamuccarennādaṃ % yāvacchaktau layaṃ gataḥ // SvaT_4.305 //
śaktimadhyagato nādaḥ $ śaktyātmā tu vidhīyate &
sarvaṃ śaktimayaṃ tatra % sarvaṃ samarasībhavet // SvaT_4.306 //
tadūrdhvaṃ vyāpinīṃ prāpya $ sarvaṃ tanmayatāṃ vrajet &
samantādvyāpnuyādyasmād % vyāpinītyabhidhīyate // SvaT_4.307 //
tadūrdhvaṃ samanāṃ vyāpya $ tanmayatvaṃ vrajetpunaḥ &
sā ca sarvagatā jñeyā % sāmarasyena saṃsthitā // SvaT_4.308 //
ṣaṣṭhaṃ samarasaṃ tyaktvā $ saptamaṃ tu tato vrajet &
taṃ prāpya tanmayatvaṃ hi % nātra kāryā vicāraṇā // SvaT_4.309 //
sa ca sarveṣu bhūteṣu $ bhāvatatvendriyeṣu ca &
sthāvaraṃ jaṅgamaṃ caiva % cetanācetanasthitam // SvaT_4.310 //
adhvānaṃ vyāpya sarvaṃ tu $ sāmarasyena saṃsthitaḥ &
prasahya cañcalītyeva % yogināmapi yanmanaḥ // SvaT_4.311 //
yasya jñeyamayo bhāvaḥ $ sthiraḥ pūrṇaḥ samantataḥ &
mano na calate tasya % sarvāvasthāgatasya tu // SvaT_4.312 //
yatra yatra mano yāti $ jñeyaṃ tatraiva cintayet &
calitvā yāsyate kutra % sarvaṃ śivamayaṃ yataḥ // SvaT_4.313 //
viṣayeṣu ca sarveṣu $ indriyārtheṣu ca sthitaḥ &
yatra yatra nirūpyeta % nāśivaṃ vidyate kvacit // SvaT_4.314 //
evāṃ samarasaṃ jñātvā $ nāsau muhyet kadācana &
yasyaivaṃ sarvato bhāvaḥ % so 'pi sarvagato bhavet // SvaT_4.315 //
evaṃ samarasaḥ prokto $ viṣuvattu nibodha me &
prathamaṃ prāṇaviṣuvan % mātraṃ jñeyaṃ dvitīyakam // SvaT_4.316 //
tṛtīyaṃ nāḍiviṣuvat $ praśāntaṃ ca caturthakam &
pañcamaṃ śaktiviṣuvat % ṣaṣṭhaṃ vai kāla ucyate // SvaT_4.317 //
saptama tattvaviṣuvat $ pravibhāgastvathocyate &
ātmānaṃ ca manaḥ prāṇe % saṃyojya viṣuvadbhavet // SvaT_4.318 //
prāṇe viṣuvadākhyātaṃ $ māntraṃ viṣuvaducyate &
mantramuccārayettāvad % yāvannānyamanā bhavet // SvaT_4.319 //
parāparavibhāgena $ mantrātmā tu taducyate &
māntraṃ viṣuvadityuktaṃ % nāḍisthaṃ tannibodha me // SvaT_4.320 //
sarvāsāmeva nāḍīnāṃ $ madhye yā saṃvyavasthitā &
suṣumnā nāma sā jñeyā % nābheḥ śaktyā śivaṃ gatā // SvaT_4.321 //
tatra pravāhayennādaṃ $ nāḍīviṣuvaducyate &
praśāntaṃ viṣuvaccaivam % adhunā kathayāmi te // SvaT_4.322 //
ayane ṣaḍaṅgulaścāraḥ $ kāraṇānyaṅgule 'ṅgule &
tānyadhastātparityajya % kāraṇāni ṣaḍeva tu // SvaT_4.323 //
saptame tu praśāntaṃ vai $ praśāntendriyagocaram &
praśāntaḥ stimito jñeyaḥ % stimito niścalaḥ smṛtaḥ // SvaT_4.324 //
niścalo nistaraṅgaśca $ sthiraḥ pūrṇaḥ samantataḥ &
evaṃbhāvaṃ samāsthāya % dīkṣā kāryā tu daiśikaiḥ // SvaT_4.325 //
etatpraśāntaviṣuvat $ śaktyupādhiṃ nibodha me &
śaktimadhyagato nādo % nādordhvaṃ ca caredyadā // SvaT_4.326 //
tāvattu śaktiviṣuvat $ kālākhyaṃ tu nibodha me &
tuṭiḥ ṣoḍaśakā yā tu % prāṇānte saṃvyavasthitā // SvaT_4.327 //
kālo bhrūkṣepamātrastu $ tatrānte kīrtito mayā &
taṃ parāparabhāgena % punareva tridhā kuru // SvaT_4.328 //
aparaḥ ṣoḍaśo yāvat $ kālaḥ saptadaśaḥ paraḥ &
parāparastu yaḥ kālaḥ % sa priye 'ṣṭādaśaḥ prabhuḥ // SvaT_4.329 //
prāṇa evaṃ tridhā kālaṃ $ kṛtvā caiva tyajetpunaḥ &
aparaḥ śaktimūrdhastho % vyāpinyāṃ ca dvitīyakaḥ // SvaT_4.330 //
tṛtīyaḥ samanāsthāne $ tatkālaviṣuvatsmṛtam &
etatṣaṣṭhaṃ samākhyātaṃ % saptamaṃ tātvvamucyate // SvaT_4.331 //
unmanā parato devi $ tatrātmānaṃ niyojayet &
tasminyuktastato hyātmā % tanmayaśca prajāyate // SvaT_4.332 //
tattvākhyaṃ viṣuvaddevi $ sarveṣāṃ parataḥ sthitam &
viṣuvadevaṃvidhaṃ jñātvā % ko na mucyeta bandhanāt // SvaT_4.333 //
viṣuvatte samākhyātaṃ $ padārthabhedanaṃ śṛṇu &
tyāgaṃ cānubhavaṃ caiva % yojanaṃ ca pare pade // SvaT_4.334 //
padārthaikādaśī jñeyā $ unmanāntaḥ paro bhavet &
bhedayejjñānaśūlena % jñānaṃ jñeyasya jñāpakam // SvaT_4.335 //
jñāpakaṃ bodhamatulaṃ $ dīpavadyotanaṃ yataḥ &
dīpahasto yathā kaścid % dravyamālokya cāharet // SvaT_4.336 //
evaṃ jñānena ca jñeyaṃ $ tasmin kuryāttu saṃsthitam &
jñānaṃ vai lakṣaṇaṃ proktaṃ % jñeyatatvasya suvrate // SvaT_4.337 //
lakṣaṇaṃ guṇa ākhyātaḥ $ kalā tattvasya sarvadā &
na guṇena vinā tattvaṃ % na tattvena vinā guṇaḥ // SvaT_4.338 //
guṇaṃ gṛhṇanti sarvatra $ na tattvaṃ gṛhyate kvacit &
gṛhyate hyanumānena % pratyak.ānubhavena ca // SvaT_4.339 //
arthipratyarthibhāvena $ āgamena tu labhyate &
āgamo jñānamiyuktam % anantāḥ śāstrakoṭayaḥ // SvaT_4.340 //
śāstraṃ śabdātmakaṃ sarvaṃ $ śabdo haṃsaḥ prakīrtitaḥ &
haṃsayogaḥ purākhyātaḥ % mātrāsaṃkhyā tvathocyate // SvaT_4.341 //
mātrāyogo yathā cāsya $ pramāṇaṃ hṛdayādis.u &
nābherūrdhvaṃ vitastyante % kaṇṭhādhastātṣaḍaṅgule // SvaT_4.342 //
hṛdayaṃ madhyadeśe tu $ caturaṅgulasaṃmitam &
caturviṃśatitattvaistu % brahmā tatra vyavasthitaḥ // SvaT_4.343 //
kaṇṭhamaṣṭāṅgulaṃ viddhi $ viṣṇustatra vyavasthitaḥ &
tattvāṣṭakena saṃyuktaḥ % tadūrdhvaṃ caturaṅgulam // SvaT_4.344 //
māyātattvaṃ samāśritya $ rudrastālutale sthitaḥ &
aṅguladvayamānaṃ tu % bhruvormadhyaṃ prakīrtitam // SvaT_4.345 //
tatreśvaraḥ sthito devi $ tattvadvayasamanvitaḥ &
ekādaśāṅgule caiva % mūrdhvaṃ devaḥ sadāśivaḥ // SvaT_4.346 //
tattvadvayasamāyukto $ yāvadbrahmabilaṃ gataḥ &
tadūrdhvaikāṅgulā śaktiḥ % śivastatra vyavasthitaḥ // SvaT_4.347 //
tvakcheṣe vyāpinī proktā $ samanā conmanā tataḥ &
tatparaṃ tu paraṃ tattvaṃ % pramāṇaparivarjitam // SvaT_4.348 //
mātrāsaṃkhyā ca yogaścā- $ dhunā haṃsasya kathyate &
akāraśca hakāraśca % dvāvetāvekataḥ sthitau // SvaT_4.349 //
vibhaktirnānayorasti $ mārutāmbarayoriva &
ekamātraḥ sa vijñeyo % hṛdayātsaṃpravartate // SvaT_4.350 //
ukārastu dvimātro vai $ kaṇṭhasthāne samuccaret &
trimātrastu makāro vai % tālumadhyagataścaret // SvaT_4.351 //
binduścaivārdhamātrastu $ mātrārdhaṃ hi sa ucyate &
bhruvormadhye sa uccāras % tasya devi vidhīyate // SvaT_4.352 //
taccheṣāccārdhacandrastu $ pādamātrastvasau bhavet &
nirodhī cārdhapādastu % lalāṭānte samuccaret // SvaT_4.353 //
nādaḥ ṣoḍaśakāṃśastu $ mūrdhāntaṃ yāvaduccaret &
dvātriṃśadaṃśā śaktistu % ṣaṭtriṃśānte samuccaret // SvaT_4.354 //
vyāpinī catuḥṣaṣṭyaṃśā $ śaktestu parataḥsthitā &
samanā conmanā cordhvam % amātraḥ paramo 'vyayaḥ // SvaT_4.355 //
mātrāsaṃkhyā ca yogaśca $ pramāṇaṃ parikīrtitam &
evaṃ jñātvā varārohe % padārthān bhedayettataḥ // SvaT_4.356 //
bhedayenmatraśūlena $ mudrābhāvayutena ca &
mantro vai jñānaśaktiśca % mudrā caiva kriyātmikā // SvaT_4.357 //
bhāvaśca mana ityuktaṃ $ tanmano buddhipūrvakam &
paraśca manasā gamya % icchāśaktyā tvadhiṣṭhitaḥ // SvaT_4.358 //
yatra yatra bhavedicchā $ jñānaṃ tatra pravartate &
kriyākaraṇasaṃbandhāt % tattvasyoccāraṇaṃ bhavet // SvaT_4.359 //
kriyākaraṇahīnasya $ na caivoccāraṇaṃ bhavet &
kriyā karaṇabhedena % sā caiva trividhā smṛtā // SvaT_4.360 //
ekenoccārayettattvaṃ $ karaṇena vicakṣaṇaḥ &
nāḍīścātha dvitīyena % dvārāṇi ca nirodhayet // SvaT_4.361 //
tṛtīyaṃ karaṇaṃ divyaṃ $ kṛtvā vai tattvamuccaret &
pūrakaṃ kumbhakaṃ kṛtvā % sarvadvārāṇi rodhayet // SvaT_4.362 //
gudadvāreṇa ruddhena $ ruddhānyatra bhavanti hi &
dvāramekaṃ tataścordhve % pravahattadvicintayet // SvaT_4.363 //
nāḍayo granthipadmāśca $ ye 'dhomukhagatāḥ priye &
te kumbhakena saṃruddhā % vikasanti samantataḥ // SvaT_4.364 //
karaṇaṃ tu tataḥ kṛtvā $ lakṣaṇaṃ tasya vai śṛṇu &
jihvā tu tāluke yojyā % kiṃcidūrdhvaṃ na saṃspṛśet // SvaT_4.365 //
īṣatprasārya vaktraṃ tu $ kiṃcidoṣṭhau na saṃspṛśet &
dantapaṅktī tathaiveha % dṛṣṭiścādhordhvavarjitā // SvaT_4.366 //
kāyaṃ samunnataṃ kṛtvā $ karaṇaṃ divyamucyate &
divyaṃ ca karaṇaṃ kṛtvā % tattvasyoccāraṇaṃ kuru // SvaT_4.367 //
kumbhitaścaiva yaḥ prāṇo $ recayettaṃ śanaiḥ śanaiḥ &
nāḍayo granthipadmāśca % dehe yāḥsaṃvyavasthitāḥ // SvaT_4.368 //
recakena samākṣiptā $ ūrdhvasroto bhavanti te &
tato vai jñānaśūlena % granthīnbhindan samuccaret // SvaT_4.369 //
bhitvā hṛtpadmagranthiṃ tu $ tataḥ śabdaḥ prajāyate &
yadākāśasamāyogāt % ghoṣaśabdopamo bhavet // SvaT_4.370 //
kaṇṭhastho viramecchabdaḥ $ kaṇṭhaṃ prāpya varānane &
bhindataḥ kaṇṭhadeśaṃ tu % śabdo dhugadhugāyate // SvaT_4.371 //
tālumadhyagataḥ prāṇo $ yadā bhavati suvrate &
bindatastālugranthiṃ tu % śabdo ghumaghumāyate // SvaT_4.372 //
evaṃ te 'nubhavāḥ proktāḥ $ prāṇe carati suvrate &
trayaste 'ṣṭakalāḥ proktā % uparyuparitaḥ kramāt // SvaT_4.373 //
tiṣṭhetsa yatra vai prāṇa $ ātmā tadgatimāpnuyāt &
tattadrūpaṃ bhavettasya % sthānabhāvānurūpataḥ // SvaT_4.374 //
bhruvormadhyaṃ yadā gacchet $ sphoṭaśabdastu jāyate &
binduṃ bhedayato devi % śabdo dhumadhumāyate // SvaT_4.375 //
kapirvai nārikīlena $ ācāryaḥ saha bindunā &
abhinnena kuto mokṣaṃ % sabāhyābhyantaraṃ priye // SvaT_4.376 //
bhitvā binduṃ tato devi $ ardhacandraṃ vibhedayet &
bhidyataścārdhacandrasya % lalāṭe jhimijhimāyate // SvaT_4.377 //
ardhacandraṃ tu bhittvā vai $ bhedayettu nirodhinīm &
tasyāstu bhidyamānāyāḥ % śabdaḥ simisimāyate // SvaT_4.378 //
sthanatrayamidaṃ devi $ pañcapañcakalānvitam &
prāṇasya caratastatra % yasminsthāne sa tiṣṭhati // SvaT_4.379 //
tattadrūpo bhavedātmā $ tāṃ tāṃ gatimavāpnuyāt &
nirodhinīṃ bhedayitvā % tato nādaṃ vrajedbudhaḥ // SvaT_4.380 //
vaṃśaśabdasamaḥ śabdas $ tatra sūkṣmaḥ prajāyate &
bhedayennādasaṃsthānaṃ % brahmarandhraṃ sudurbhidam // SvaT_4.381 //
bhidyato brahmarandhrasya $ śabdaḥ śumaśumāyate &
śaktimadhyagataḥ prāṇo % vaṃśanādāntasaṃnibhaḥ // SvaT_4.382 //
tāṃ vai tu bhedayecchaktiṃ $ durbhedyāṃ sarvayoginām &
bhidyate ca yadā śaktiḥ % śāntaḥ śumaśumastataḥ // SvaT_4.383 //
śaktiṃ bhitvā tato devi $ yaccheṣaṃ vyāpinī bhavet &
anubhāvo bavettatra % sparśo yadvatpipīlikā // SvaT_4.384 //
sthānatrayamidaṃ devi $ pañcapañcakalānvitam &
yatra yatra caretprāṇas % tattadrūpamavāpnuyāt // SvaT_4.385 //
yatra yatrāvatiṣṭheta $ tāṃ tāṃ gatimavāpnuyāt &
tasmādvai suprayatnena % bhitvā yāti parāṃ gatim // SvaT_4.386 //
bhitvā vai vyāpinīṃ devi $ samanāyāṃ manastyajet &
manasā tu manastyaktvā % jīvaḥ kevalatāṃ vrajet // SvaT_4.387 //
jīvo vai kevalastatra $ ātmajñānakriyānvitaḥ &
bandhanāśeṣanirmuktaḥ % sattāmātrasvarūpakaḥ // SvaT_4.388 //
samastādhvapadātītaḥ $ śuddhavijñānakevalaḥ &
gṛhāṇāti nāparaṃ bhāvaṃ % na paraṃ ca śivātmakam // SvaT_4.389 //
parāparavinirmuktaḥ $ svātmanyātmā vyavasthitaḥ &
ātmavyāptirbhavedeṣā % śivavyāptirataḥ param // SvaT_4.390 //
bandhanāśeṣabhāvena $ sarvādhvopādhivarjitā &
aviditvā paraṃ tattvaṃ % śivatvaṃ kalpitaṃ tu yaiḥ // SvaT_4.391 //
ta ātmopāsakāḥ śaive $ na gacchanti paraṃ śivam &
ātmatattvagatiṃ yānti % ātmatattvānurañjitāḥ // SvaT_4.392 //
tasmādātmā parityājyo $ yadīcchecchivamātmanaḥ &
ātmatattvaṃ tatastyājyaṃ % vidyātatve niyojayet // SvaT_4.393 //
unmanā sā tu vijñeyā $ manaḥ saṃkalpa ucyate &
saṃkalpaḥ kramato jñānam % unmānaṃ yugapatsthitam // SvaT_4.394 //
tasmāt sā tu parā vidyā $ yasmādanyā na vidyate &
vindate hyatra yugapat % sārvajñyādiguṇān parān // SvaT_4.395 //
vedanānādidharmasya $ paramātmatvabodhanā &
varjanā paramātmatve % tasmādvidyeti socyate // SvaT_4.396 //
tatrastho vyañjayettejaḥ $ paraṃ paramakāraṇam &
parasmiṃstejasi vyakte % tatrasthaḥ śivatāṃ vrajet // SvaT_4.397 //
supradīpte yathā vahnau $ śikhā dṛśyeta cāmbare &
dehaprāṇasthito hyātmā % tadvallīyeta tatpade // SvaT_4.398 //
tadvadevābhimānastu $ kartavyo daiśikottamaiḥ &
ahameva paro haṃsaḥ % śivaḥ paramakāraṇam // SvaT_4.399 //
matprāṇe sa tu paśvātmā $ līnaḥ samarasīgataḥ &
mantrakaraṇakriyāyogād % yojayāmi pare śive // SvaT_4.400 //
evaṃ yo vetti tattvena $ agnivaddehamadhyataḥ &
yadvadvahniśikhātītā % tadvadyojayate pare // SvaT_4.401 //
tasminyuktaḥ pare tattve $ sārvajñyādiguṇānvitaḥ &
śiva eko bhaveddevi % avibhāgena sarvataḥ // SvaT_4.402 //
tattvatrayaṃ paraṃ khyātam $ aparaṃ cādhvamadhyagam &
bhedanaṃ tu padārthānāṃ % tyāgānubhavayojanam // SvaT_4.403 //
pūrvoktaṃ ca idaṃ sarvaṃ $ jñātvā tattve niyojayet &
saṃkṣepeṇa tu tattvasya % vyāptiṃ śṛṇu sureśvari // SvaT_4.404 //
vidyātattvāspadaṃ baddhvā $ bindutattvāsane sthitaḥ &
nādaśaktitanuścaiva % vyāpinīkaraṇānvitaḥ // SvaT_4.405 //
sarvajñatvāvabodhena $ samanāntaścarā tu sā &
tritatvaṃ yatparaṃ proktaṃ % tena cāpūritā tanuḥ // SvaT_4.406 //
aparā sā tanuḥ sthūlā $ ṣaṭviṃśattattvakalpitā &
tattvatrayaṃ paraṃ yacca % sarvatattvādhvavarjitam // SvaT_4.407 //
tena cāpūritāśeṣaṃ $ sā tattvādhvaparā tanuḥ &
evamācarate yastu % ācāraṃ tu śivātmakam // SvaT_4.408 //
śivena sahacāritvād $ ācāryastena cocyate &
tasya darśanasaṃbhāṣā- % sparśanātsmaraṇādapi // SvaT_4.409 //
bhavatyevaiśvarī vyāptir $ na bhavettadadhogatiḥ &
tena saṃyojito jantuḥ % brahmahāpi śivo bhavet // SvaT_4.410 //
tatastena samo nāsti $ jagatyasmiṃścarācare &
śiva ācāryarūpeṇa % lokānugrahakārakaḥ // SvaT_4.411 //
tasmānna mānavīṃ buddhiṃ $ kārayeddeśakaṃ prati &
ācāryasya ca mantrasya % śivajñāne śivasya ca // SvaT_4.412 //
nānātvaṃ naiva kurvanti $ vidyeśāścakranāyakāḥ &
brāhmaṇāḥ kṣatriyā vaiśyāḥ % śūdrā vai vīravandite // SvaT_4.413 //
ācāryatve niyuktā ye $ te sarve tu śivāḥ smṛtāḥ &
anyathā prāksvarūpeṇa % ye paśyanti narādhamāḥ // SvaT_4.414 //
narake te prapacyante $ sādākhyaṃ vatsaratrayam &
na tena saha saṃbhāṣā % kartavyā tu śivārthinā // SvaT_4.415 //
kṛtvā saṃbhāṣaṇaṃ tena $ narakaṃ so 'pi gacchati &
tasmācchivasamāḥ sarve % draṣṭavyā muktimicchatā // SvaT_4.416 //
bhuktimuktiphalāvāptir $ bhavatyeva tadājñayā &
ācāryaḥ svajānānāṃ ca % kulakoṭisahasraśaḥ // SvaT_4.417 //
jñānajñeyaparijñānāt $ samastāstārayiṣyati &
evamuktavidhānajño % bhāvajñaścāpi daiśikaḥ // SvaT_4.418 //
pūrṇāhutyaikayaivāsau $ paśūnyojayate pare &
pūrṇāhutiprayogaṃ tu % kathayāmyadhunā tava // SvaT_4.419 //
ūrdhvakāya ṛjugrīvaḥ $ samapādo vyavasthitaḥ &
nābhisthāne sruco mūlam % uttānāgramukhaṃ samam // SvaT_4.420 //
srucyupari sruvaṃ devi $ kṛtvā caivamadhomukham &
puṣpaṃ dattvā srugagre tu % darbheṇa sahitau karau // SvaT_4.421 //
muṣṭinā caiva hastābhyāṃ $ gṛhītvā yatnato 'pi ca &
agrato dakṣiṇaṃ hastaṃ % vāmaṃ vai pṛṣṭataḥ priye // SvaT_4.422 //
muṣṭibhyāṃ saṃgṛhītvā vai $ uttānakarayogataḥ &
tato ghṛtena saṃplāvya % abhimānaṃ tu kārayet // SvaT_4.423 //
ahameva paraṃ tattvaṃ $ parāparavibhāgataḥ &
tattvamekaṃ hi sarvatra % nānyaṃ bhāvaṃ tu kārayet // SvaT_4.424 //
yatkumbhe 'dhvātra vinyastaḥ $ ṣaṭprakāro varānane &
maṇḍale 'gnau śiśorantaḥ % sādhāraṇavikalpitaḥ // SvaT_4.425 //
srucyadhvānaṃ tamāropya $ prāṇasthaṃ nāḍimadhyagam &
prāṇadhāre samīkṛtya % srucā dhārāṃ vinikṣipet // SvaT_4.426 //
vasudhāraprayogeṇa $ prakṣipejjātavedasi &
nābhisthāne sruco mūlaṃ % nayannāsāntagocaram // SvaT_4.427 //
yathā yathā tyajeddhārāṃ $ tathā prāṇaṃ samuccaret &
prāṇo 'pi varṇatāṃ yāti % ṣaḍvidhādhvamayastu saḥ // SvaT_4.428 //
ṣaḍvidhedhvani nāto 'nyaḥ $ prameyo vidyate kvacit &
tasmānmāntre parāmarśe % heyopādeyataḥ sthitāḥ // SvaT_4.429 //
varṇaiḥ kāraṇaṣaṭkaṃ tu $ ṣaṭtyāgātsaptame layaḥ &
akāraśca ukāraśca % makāro bindureva ca // SvaT_4.430 //
ardhacandro nirodhī ca $ nādaścaivordhvagāminī &
śaktiśca vyāpinī hyetāḥ % samanā ca tataḥ param // SvaT_4.431 //
samanāntaṃ varārohe $ pāśajālamanantakam &
kāraṇaiḥ ṣaḍbhirākrāntaṃ % mantrasthaṃ heyalakṣaṇam // SvaT_4.432 //
atra pāśopari hyātmā $ vyomavadbindu[ccitsu]nirmalaḥ &
śivatattvaguṇāmodāc % chivadharmāvalokakaḥ // SvaT_4.433 //
pāśāvalokanaṃ tyaktvā $ svarūpālokanaṃ hi yat &
ātmavyāptirbhavedeṣā % śivavyāptistato 'nyathā // SvaT_4.434 //
sarvajñyādiguṇā ye 'rthā $ vyāpakānbhāvayedyadā &
śivavyāptirbhavedeṣā % caitanye heturūpiṇī // SvaT_4.435 //
ato dharmisvabhāvo hi $ śivaḥ śāntaśca paṭhyate &
unmanāśca manogrāhyaḥ % ātmabodhe sthitonmanāḥ // SvaT_4.436 //
vyāpāraṃ mānasaṃ tyaktvā $ bodharūpeṇa yojayet &
tadā śivatvamāyāti % paśurmukto bhavārṇavāt // SvaT_4.437 //
pare caiva niyuktasya $ sruvamāpūrayetpunaḥ &
sruco randhreṇa taddravyaṃ % yāvadvahnau prayujyate // SvaT_4.438 //
bahisthāṃ kumbhakaṃ tāvat $ pare tattve tu bhāvayet &
bahirnirodhabhāvena % sāmarasyaṃ śivena ca // SvaT_4.439 //
anyathā na bhaveddevi $ nadīvega ivārṇave &
sthitaḥ sa sāgaredbhistu % sindhuḥ samarasībhavet // SvaT_4.440 //
punarvibhāgaṃ nāpnoti $ tathātmā tu śivārṇave &
srucastu pūraṇaṃ yāvat % tāvatkālaṃ samādiśet // SvaT_4.441 //
anenaiva tu kālena $ bahiḥ kumbhakavṛttinā &
ātmā samarasatvena % śivībhavati sarvagaḥ // SvaT_4.442 //
guṇānāpādayetpaścāt $ ṣaṭ aṅgaparimāhutīn &
yathā nṛpatve saṃprāpte % kalaśaiścābhiṣicyate // SvaT_4.443 //
vandibhiśca guṇāste 'pi $ khyāpyante vasudhātale &
tathā śivatve saṃprāpte % guṇānāpādayedbudhaḥ // SvaT_4.444 //
sarvajño vai bhava svāhā $ paritṛptastathaiva ca &
anādibodho bhava ca % tataḥ svātantryaśaktikaḥ // SvaT_4.445 //
tathā tvaluptaśaktiścā- $ nantaśaktistataḥ punaḥ &
guṇānāpādya sarvāṃstān % mūlamantramanusmaret // SvaT_4.446 //
oṃhūmātmapadopetaṃ $ sarvajñāyetyapaścimam &
svāhākāraprayogeṇa % āhutīḥ pratipādayet // SvaT_4.447 //
tisraḥ pañca daśaikā vā $ tilairvātha ghṛtena vā &
dadyāt tato 'bhiṣekaṃ tu % mūlamantreṇa suvrate // SvaT_4.448 //
paraṃ śaktyamṛtaṃ kṣobhya $ śiṣyamūrdhni nipātayet &
turyadvāraṃ viśettaddhi % sabāhyābhyantaraṃ smaret // SvaT_4.449 //
mantraśaktibhirugrābhiḥ $ śeṣanirdahanādibhiḥ &
śarīraṃ śoṣyate tābhis % tadarthamabhiṣecanam // SvaT_4.450 //
dīkṣānirvartanātpūrvaṃ $ puṣpaṃ pāṇau pradāpayet &
darbhaṃ vimocayitvā ca % śivāgnau kalaśe gurau // SvaT_4.451 //
pradakṣiṇatrayaṃ kṛtvā $ daṇḍavannipatedbhuvi &
kṛtakṛtyaḥ prahṛṣṭātmā % bhavottīrṇaḥ sunirmalaḥ // SvaT_4.452 //
protphullanayanaḥ śāntas $ tṛptātmānaṃ tu bhāvayet &
iyaṃ nairvāṇakī dīkṣā % nirbījā vā sabījikā // SvaT_4.453 //
yeṣāṃ sabījikā dīkṣā $ kuryātteṣvabhiṣecanam &
śrutaśīlasamācārān % deśakatve niyojayet // SvaT_4.454 //
athābhiṣeka ācārye $ śivayogādanantaram &
pañcabhiḥ kalaśairbhadre % sitacandanalepitaiḥ // SvaT_4.455 //
śivakumbhavadabhyarcya $ ratnagarbhāmbupūritaiḥ &
ṛddhivṛddhyādibhiḥ pūtair % oṣadhyakṣatapūritaiḥ // SvaT_4.456 //
sitapadmamukhodgāraiś $ cūtapallavasaṃyutaiḥ &
pṛthivyādīni tattvāni % pañca pañcasu vinyaset // SvaT_4.457 //
kalaśeṣu mahādevi $ punaścaiva kalā nyaset &
nivṛttyādyāḥ kalāḥ pañca % teṣu caivātra vinyaset // SvaT_4.458 //
ekaikakalaśo vyāpyo hy $ anantādiśivāntakaḥ &
pūjayedbhairavaṃ devaṃ % sarvasaṃbhārakaiḥ kramāt // SvaT_4.459 //
ṣaḍaṅgāvaraṇopetaṃ $ mantrasaṃdhānasaṃyutam &
bhairaveṇābhimantreta % ekaikaṃ kalaśaṃ priye // SvaT_4.460 //
aṣṭottaraśatenaiva $ paratattvamanusmaran &
vāruṇyāṃ saumyayamyāyam % endryāmaiśyāṃ tathaiva ca // SvaT_4.461 //
saṃpūjyaivaṃ vidhānena $ abhiṣekaṃ samācaret &
yāgaharmyasya aiśānyāṃ % pīṭhaṃ saṃkalpyayebudhaḥ // SvaT_4.462 //
tatra maṇḍalakaṃ kṛtvā $ svastikādivibhūṣitam &
vitānoparisaṃchannaṃ % dhvajaiśca pariśobhitam // SvaT_4.463 //
tatrāsanaṃ nyaseddevi $ śrīparṇīcandanodbhavam &
tatrānantāsanaṃ nyasya % mūrtibhūtaṃ śiśuṃ nyaset // SvaT_4.464 //
pūrvavatsakalīkṛtya $ aiśānyabhimukhaṃ sthitam &
gandhapuṣpādinābhyarcya % nirbhartsyaḥ kāñcikaudanaiḥ // SvaT_4.465 //
mṛdbhasmagomayaiḥ piṇḍair $ dūrvāṅkurasamāśritaiḥ &
siddhārthadadhitoyaiśca % nirājanasamanvitaiḥ // SvaT_4.466 //
nirbhartsyaivaṃ vidhānena $ abhiṣekaṃ pradāpayet &
pṛthivyādighaṭāsayirvā % dhāmānusmṛtya secayet // SvaT_4.467 //
kramāddhyātvā kalaśeṣu $ ācāryaḥ susamāhitaḥ &
abhiṣikto 'nyavāsastu % paridhāpyācanettataḥ // SvaT_4.468 //
praviśya dakṣiṇāṃ mūrtiṃ $ yogapīṭhaṃ prakalpayet &
saṃsthāpya sakalīkṛtya % adhikāraṃ prakalpayet // SvaT_4.469 //
uṣṇīṣaṃ mukuṭādyāṃśca $ chatraṃ pādukamāsanam &
hastyaśvaśivikādyāṃśca % rājāṅgāni hyaśeṣataḥ // SvaT_4.470 //
karaṇīṃ kartarīṃ khaṭikāṃ $ sruksruvau darbhapustakam &
akṣasūtrādikaṃ dattvā % caturāśramasaṃsthitāḥ // SvaT_4.471 //
dīkṣyānugrahamārgeṇa $ dīkṣā vyākhyā tvayā sadā &
adyaprabhṛti kartavyety % adhikāraḥ śivājñayā // SvaT_4.472 //
utthāpya hastau saṃgṛhya $ maṇḍale tu praveśayet &
jānubhyāṃ dharaṇīṃ gatvā % saṃpūjya bhairavaṃ tataḥ // SvaT_4.473 //
vijñāpya bhagavannevam $ abhiṣiktastvadājñayā &
ācāryapadasaṃsthena % tavānujñāvidhāyinā // SvaT_4.474 //
kartavyaṃ yattadāyātam $ adhikāraṃ tu deśake &
śivatattvārthakathanaṃ % śivasya purataḥ shitaḥ // SvaT_4.475 //
nirgatya bhavanādaganau $ kalādhvānaṃ tu homayet &
mantratarpaṇakaṃ kṛtvā % kalānāṃ pañca cāhutīḥ // SvaT_4.476 //
pañca pañcasu sarvāsu $ hutvā pūrṇāhutiṃ guruḥ &
arghapūjādikaṃ kṛtvā % praṇamya khyāpayetprabhoḥ // SvaT_4.477 //
abhiṣikto mayācāryas $ tadarthaṃ mantratarpaṇam &
hṛdādyaiḥ pañcabhiścāṅgair % dakṣiṇaṃ lāñchayetkaram // SvaT_4.478 //
darbholmukaṃ śivāgnau tu $ kānīyasyādi lāñchayet &
puṣpaṃ pāṇau pradadyāttu % maṇḍalāgnau prapātayet // SvaT_4.479 //
bhairavaṃ kalaśaṃ cāgniṃ $ namaskṛtya tu daṇḍavat &
labdhādhikāro hṛṣṭātmā % dṛṣṭādṛṣṭaphalānvitaḥ // SvaT_4.480 //
sa guruḥ śivatulyastu $ śivadhāmaphalapradaḥ &
śāntyante bhūtidīkṣā ca % sadāśivapadātmikā // SvaT_4.481 //
śivadharmiṇyasau jñeyā $ lokadharmiṇyatoṇyathā &
śivadharmiṇyasau yeṣāṃ % sādhakānāṃ prakīrtitā // SvaT_4.482 //
teṣāṃ kṛtvābhiṣekaṃ tu $ sādhakatve niyojayet &
sādhakasyābhiṣeko 'yaṃ % vidyādīkṣāta uttaraḥ // SvaT_4.483 //
vidyādīkṣā bhavetsā tu $ vāsanābhedataḥ sthitā &
karmabhedo na vidyeta % sarvatrādhvani saṃsthitaḥ // SvaT_4.484 //
kṛtāni yāni karmāṇi $ sarvāṇyadhvagatāni tu &
tāni saṃśodhya vidhivat % kalāpañcasthitāni tu // SvaT_4.485 //
yojanyavasare bhedo $ vimarśaḥ sādhakasya tu &
prārabdaṃ karma pāścātyaṃ % na caikasthaṃ tu bhāvayet // SvaT_4.486 //
sādhakasya tu bhūtyarthaṃ $ prāk karmaikaṃ tu śodhayet &
dhāma proccārya sakalaṃ % sadāśivatanau nyaset // SvaT_4.487 //
vidyādehasvarūpeṇa $ dhyātvā devaṃ sadāśivam &
pūrṇāhutiprayogena % aṇimādiguṇairyutam // SvaT_4.488 //
aṇimādiguṇāvāptau $ mūlamantrasvasaṃjñayā &
aṣṭāvevāhutīrdattvā % abhiṣiñcettu sādhakam // SvaT_4.489 //
kalaśaiḥ pañcabhiḥ kuryāt $ nivṛtyādyāstriṣu nyaset &
śāntyatītāṃ pañcame ca % śāntiṃ paścāccaturthake // SvaT_4.490 //
śāntyā tu saṃpuṭīkṛtya $ pṛthivyādyaiśca pañcabhiḥ &
ekaikakalaśe paścāt % sādhyamantraṃ tu vinyaset // SvaT_4.491 //
vidyāṅgaiḥ sakalīkṛtya $ vidyāṅgāvaraṇaṃ nyaset &
saṃmantryāṣṭaśatenaiva % ekaikaṃ kalaśaṃ tataḥ // SvaT_4.492 //
bahirmaṇḍalake nyasya $ āsanaṃ praṇavena tu &
sādhakaṃ tatra saṃsthāpya % sakalīkaraṇaṃ tataḥ // SvaT_4.493 //
nirbhatsya pūrvavatsarvaiḥ $ sādhyamantreṇa secayet &
nivṛtyāditribhiḥ kumbhaiḥ % snāpayetpūrvadiṅmukham // SvaT_4.494 //
śāntyatītaṃ ghaṭaṃ paścād $ gṛhītvā secayecchiśum &
śāntiṃ paścāttu gṛhṇīyāt % saṃpuṭenābhiṣecayet // SvaT_4.495 //
sādhakasyābhiṣeko 'yam $ anulomavilomataḥ &
abhiṣicya praveśyainaṃ % dakṣiṇāṃ mūrtimāsthitam // SvaT_4.496 //
praṇavenāsanaṃ dattvā $ sakalīkaraṇaṃ bhavet &
sādhakasyādhikārārtham % akṣamālādi kalpayet // SvaT_4.497 //
mantrakalpākṣasūtraṃ ca $ khaṭikāṃ chatrapāduke &
uṣṇīṣarahitaṃ datvā % praviśya śivasaṃnidhau // SvaT_4.498 //
vijñāpya parameśānaṃ $ sādhako 'yaṃ mayā kṛtaḥ &
bhūyātsiddhistvadājñātas % triprakārasya bhaktitaḥ // SvaT_4.499 //
sādhyamantraṃ dadetpaścāt $ puṣpodakasamanvitam &
tasya haste samarpyeta % siddhyarthaṃ sādhakasya tu // SvaT_4.500 //
praṇamyobhau gṛhītvā tu $ mantraṃ hṛdi niveśayet &
prahṛṣṭavadanaḥ śiṣyo % guruścāpi praharṣavān // SvaT_4.501 //
agnyāgāre sāvadhānau $ tarpayenmantrasaṃhitām &
sahasraṃ vā śataṃ vāpi % sādhyamantrasya tarpaṇam // SvaT_4.502 //
evaṃ saṃtarpayitvā tu $ puṣpaṃ pāṇau pradāpayet &
tristhaṃ saṃpūjya devaṃ tu % tato 'pi triḥpradakṣiṇam // SvaT_4.503 //
praṇamya bhaktiyuktātmā $ aṇimādiphalaṃ labhet &
utthāpya sādhakaṃ brūyāt % samayānpāhi yatnataḥ // SvaT_4.504 //
dīkṣāvasāne te devi $ śrāvaṇīyā vipaścitā &
evaṃ dīkṣāṃ tu nirvartya % sarvadaiva varānane // SvaT_4.505 //
ātmatyāgaḥ prakartavyo $ yathā bhavati tacchruṇu &
vaijñānakī prākṛtī vā % ācāryasya yadṛcchayā // SvaT_4.506 //
vaijñānikīṃ susūkṣmāṃ tu $ vidhinānena kārayet &
tilājyādisamāyuktā % adhvavāgīśikalpanā // SvaT_4.507 //
kalābhiḥ pañcabhirvyāptam $ adhvānaṃ yugapannyaset &
pūjāhomopacārādyān % kṛtvātmānaṃ niyojayet // SvaT_4.508 //
śiṣyacaitanyavat yogād $ adhvānaṃ yugapannyaset &
puṣpādyaiḥ pūjayitvā taṃ % yogārthamāhutitrayam // SvaT_4.509 //
garbhadhāritvajanane $ arjane bhogatallaye &
yugapaddhomayeddevi % mūlamantreṇa suvrataḥ // SvaT_4.510 //
āhutīnāṃ trayaṃ homyaṃ $ pratikarma varānane &
hotavyā niṣkṛtirbhinnā % pañcasthānakalātmasu // SvaT_4.511 //
śatamekaṃ tadarthaṃ vā $ niṣkṛtiḥ parikīrtitā &
viśleṣapāśacchedādye % dhāmnaiva yugapaddhutiḥ // SvaT_4.512 //
uddhāre cātmatattvasthe $ pūrṇāhutiṃ tu pātayet &
ātmānaṃ yojayettattve % śive paramakāraṇe // SvaT_4.513 //
guṇān pūrvavadāpādya $ amṛtānpūrvavat kuru &
ātmadīkṣā samāptau tu % prāyaścittanivṛttaye // SvaT_4.514 //
atha vijñānarūpeṇa $ sakṛduccāralakṣaṇā &
heyopādeyapāśānāṃ % yugapadbhairaveṇa tu // SvaT_4.515 //
śāśvatī saṃsthitiḥ paścāt $ sūkṣmadīkṣā prakīrtitā &
viśeṣapūjanaṃ homaṃ % yathāśakti prakalpayet // SvaT_4.516 //
vādyagītasunṛtyādyaiḥ $ stutibhiḥ pūjayeddharam &
triḥ pradakṣiṇamāvartya % kalaśāgnisamaṇḍalam // SvaT_4.517 //
aṣṭāṅgapatanaṃ kṛtvā $ vijñapetparameśvaram &
bhagavanpaśuhetvarthaṃ % yenmayāvāhito bhavān // SvaT_4.518 //
tatkṣantavyaṃ sadā deva $ vidhisthasya mama prabho &
vidhinyūnamakāmasya % pūjā śāstoditā yathā // SvaT_4.519 //
na bhavedatibhūyiṣṭhā $ prākṛtairdravyasaṃcayaiḥ &
avalambya bhaktimātraṃ % vidhānaṃ yatkṛtaṃ mayā // SvaT_4.520 //
tatsarvaṃ saphalaṃ me 'stu $ suprasanne vibho tvayi &
prasannavadano hṛṣṭo % varaṃ dattaṃ vibhāvayet // SvaT_4.521 //
upaviśya tato yāgaṃ $ saṃhareta kramāt priye &
agraṃ saṃprārthya gṛhṇīyāt % sthāpayeccāstrarakṣitam // SvaT_4.522 //
viśeṣapūjanaṃ cārdhaṃ $ praṇipātaṃ tataḥ punaḥ &
nirodhārdhaṃ tato gṛhya % ardhaṃ savyāpasavyataḥ // SvaT_4.523 //
datvā visarjayeddevaṃ $ dhāmamantramanusmaran &
ātmano recakaṃ kṛtvā % puṣpaṃ devāya ni.kṣipet // SvaT_4.524 //
saṃhāriṇyā ca saṃgṛhya $ mantrān pārśvavyavasthitān &
vidyudvaccalitān dhyātvā % dhāmadehe tu vinyaset // SvaT_4.525 //
vidyādehaṃ bhairavasya $ tallīnaṃ binduvigrahe &
binduṃ tu nādaśaktisthaṃ % śaktirūpaṃ tu grāhayet // SvaT_4.526 //
śaktirūpaṃ vyapakena $ praṇavobhayasaṃpuṭam &
saṃhāriṇyā tu saṃgṛhya % dvādaśāte tu yojayet // SvaT_4.527 //
pūrakeṇa hṛdi nyasya $ svasthānasthaṃ tu bhāvayet &
sakalaṃ niṣkalaṃ rūpaṃ % tathā sakalaniṣkalam // SvaT_4.528 //
bhinnāvasthaṃ tu mantreṣu $ hṛtsthaṃ tatsaṃsmaretpriye &
visarjanavidhirhyevaṃ % agnāvevaṃ prapūjayet // SvaT_4.529 //
aṣṭottaraśataṃ hutvā $ pūrṇāhutiṃ prapātayet &
ardhāmācamanaṃ datvā % praṇipatya kṣamāpayet // SvaT_4.530 //
maṇḍalasthaprayogena $ recakāpūrakeṇa tu &
saṃgṛhya mantrasaṃghātaṃ % yathāsthānaṃ prakalpayet // SvaT_4.531 //
jāgarayettadāgniṃ tu $ nityakarmanimittataḥ &
nirmālyanayanaṃ kuryād % rajāṃsyapaharetpriye // SvaT_4.532 //
tataḥ praviśya vasudhāṃ $ prokṣayettaṃ śivāmbhasā &
bahirnirgatya bhūtānāṃ % balikarma tu pūrvavat // SvaT_4.533 //
ācamya sakalīkṛtya $ liṅginastarpayettataḥ &
guruṃ saṃpūjayecchiṣyo % yathāvibhavavistaraiḥ // SvaT_4.534 //
deśādhyakṣo grāmaśataṃ $ maṇḍaleśastadardhakam &
śatabhukpañca vai dadyād % grāmaṃ viṃśatibhuktathā // SvaT_4.535 //
dadyāttu grāmabhuk kṣetraṃ $ kṣetrabhoktā tu viṃśatim &
yena yena gurustuṣyet % tatsarvaṃ vinivedayet // SvaT_4.536 //
tatastvanṛṇatāṃ yāti $ vittaśāṭhyavivarjitaḥ &
tatastu samayāñśrāvyas % tantre bhairavanirgate // SvaT_4.537 //
carukaṃ prāśayetpaścāc $ cumbakaḥ sādhakaiḥ saha &
vāṅniruddhaḥ prasannātmā % pṛthak pātravyavasthitaḥ // SvaT_4.538 //
anukrameṇa dātavyaḥ $ tataḥ siddhimavāpnuyāt &
anenaiva vidhānena % dīkṣitā ye varānante // SvaT_4.539 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ $ śūdraścānye 'thavā priye &
sarve te samadharmāṇaḥ % śivadharme niyojitāḥ // SvaT_4.540 //
sarve jaṭādharāḥ proktā $ bhasmoddhūlitavigrahāḥ &
ekapaṅktibhujaḥ sarve % samayinastu varānane // SvaT_4.541 //
putrakāṇāṃ bhavedekā $ sādhakānāṃ tathā bhavet &
cumbakānāṃ bhavedekā % na prāgjātivibhedataḥ // SvaT_4.542 //
ekaiva sā smṛtā jātir $ bhairavīyā śivāvyayā &
tantrametatsamāśritya % prāgjātiṃ na hyudīrayet // SvaT_4.543 //
putrakāṇāṃ sādhakānāṃ $ tathā samayināmapi &
prāgjātyudīraṇāddevi % prāyaścittī bhavennaraḥ // SvaT_4.544 //
dinatrayaṃ tu rudrasya $ pañcāhaṃ keśavasya ca &
pitāmahasya pakṣaikaṃ % narake pacyate tu saḥ // SvaT_4.545 //
avivekī bhavettasmād $ yadīccheduttamāṃ gatim &
avivekena deveśi % siddhirmuktirdhruvaṃ bhavet // SvaT_4.546 //

svacchandatantre caturthaḥ paṭalaḥ


pañcamaḥ paṭalaḥ

kalādīkṣā sureśāna $ kathitā parameśvara &
tattvadīkṣā samāsena % kathayasva prasādataḥ // SvaT_5.1 //
samāsāt kathayiṣyāmi $ tvatpriyārthaṃ varānane &
ṣaṭtriṃśattattvamukhyāni % yathā śodhyāni pārvati // SvaT_5.2 //
pṛthivyādiśivāntāni $ svavyāptyānuguṇaiḥ saha &
yathā śuddhyānti deveśi % tathā te kathayāmyaham // SvaT_5.3 //
vidyārājasya ye varṇā $ navasaṃkhyopalakṣitāḥ &
vācakāste ca tattvānāṃ % kathayāmyanupūrvaśaḥ // SvaT_5.4 //
dharitryādipradhānāntam $ ūkāro vācakaḥ smṛtaḥ &
puruṣasya yakāro vai % rāgatattvānvitasya ca // SvaT_5.5 //
%% Cf. Niśvāsa, uttara 1:7--8
niyāmikāṃ vakāreṇa $ vidyātattvasamanvitām &
kālaṃ kalāṃ lakāreṇa % kalpayettu varānane // SvaT_5.6 //
māyātattvaṃ makāreṇa $ vidyātattvaṃ kṣakārataḥ &
repheṇa caiśvaraṃ tattvaṃ % hakāreṇa sadāśivaḥ // SvaT_5.7 //
praṇavena tathā śaktir $ nyasitavyā varānane &
vyāpinīṃ samanāṃ cordhvaṃ % tatraiva tu viśodhayet // SvaT_5.8 //
śodhayitvā krameṇaiva $ mūlamantreṇa suvrate &
yojya ātmā pare tattve % unmanātītasarvage // SvaT_5.9 //
nirābhāse pare śānte $ īśāne cāvyaye tvaje &
ṣaṭtriṃśattattvamākhyātaṃ % navatattvaṃ pracakṣmahe // SvaT_5.10 //
prakṛtiḥ puruṣaścaiva $ niyatiḥ kāla eva ca &
māyā vidyā tatheśaśca % sadāśivaśivau tathā // SvaT_5.11 //
śodhayitvā tu vidhivad $ vyāptyātmānaṃ niyojayet &
pañcatattvī yadā śodhyā % vaktramantrāstu vācakāḥ // SvaT_5.12 //
dharitryādi khaparyantaṃ $ śodhayet tatkrameṇa tu &
kalānāṃ yāvatī vyāptis % tattvānāṃ tāvadeva hi // SvaT_5.13 //
tritattvamadhunā vakṣye $ yathā śodhyaṃ varānane &
akāra ātmatattvasya % vācakaḥ parikīrtitaḥ // SvaT_5.14 //
māyāntaṃ tadvijānīyāt $ vidyākhyasyāpyukārakaḥ &
sakalāvadhi tajjñeyaṃ % śivasya tu makārakaḥ // SvaT_5.15 //
khasvaraḥ khasvarūpasya $ śivatattvasya vācakaḥ &
śodhayitvā krameṇaiva % pare tattve niyojayet // SvaT_5.16 //
tattvadīkṣā samākhyātā $ caturbhedavyavasthitā &
paradīkṣāṃ pravakṣyāmi % yathāvadanupūrvaśaḥ // SvaT_5.17 //
vidyārāje tu ye varṇā $ navasaṃkhyopalakṣitāḥ &
pṛthagbhedena teṣāṃ tu % vinyāsaṃ kathayāmi te // SvaT_5.18 //
navanābhaṃ puraṃ kṛtvā $ navapadmopalakṣitam &
navahastaṃ likhedveśma % aṣṭaparvādhikaṃ budhaḥ // SvaT_5.19 //
saptabhāgīkṛtaṃ tattu $ dakṣiṇottarabhājitam &
caturaśraṃ vibhajyādau % matsyaiścaivātra cihnitam // SvaT_5.20 //
koṣṭhakaikonapañcāśat $ sūtreṇa tu samālikhet &
madhyame koṣṭhake sūtraṃ % dvātriṃśāṅgulasammitam // SvaT_5.21 //
samālikhya mahādevi $ caturbhāgavibhājite &
prathame karṇikāṃ kuryāt % kesarāṇi dvitīyake // SvaT_5.22 //
tṛtīye dalasandhīṃśca $ dalāgrāṇi caturthake &
dikṣu rekhāṣṭakaṃ dattvā % pratidikṣu tathaiva ca // SvaT_5.23 //
bhrāmayeccaturo vṛttāṃś $ caturaṅgulasammitān &
dvābhyāṃ pratidigrekhābhyāṃ % madhye sūtraṃ nidhāpya tat // SvaT_5.24 //
sūtrāgraṃ tu tato bhrāmyam $ ardhacandravidhānataḥ &
madhyasūtraṃ ca dātavyaṃ % kiñjalkasthaṃ vipaścitā // SvaT_5.25 //
pūrvapatraṃ prasādhyavam $ itarāṇyevameva hi &
kesarāṇi ca saṃlikhya % caturviṃśatisaṃkhyayā // SvaT_5.26 //
patrāgrato nyasellekhāṃ $ vartulāṃ tu suśobhanām &
tasyāntaṃ caturaśraṃ tu % kartavyaṃ tatpramāṇataḥ // SvaT_5.27 //
pūrvaṃ brahma prasādhyaṃ tu $ viṣuvatsthena helinā &
pūrvapaścāttataṃ sūtraṃ % śaṅkunā sādhayet priye // SvaT_5.28 //
dvādaśāṅgulamānena $ madhye śaṅkuṃ praropya tam &
pārśveṣu bhrāmayedrekhāṃ % ṣoḍaśāṅgulasammitām // SvaT_5.29 //
pūrvāhne grāhayecchāyām $ aparasthāṃ sucihnitām &
aparasthena sūryeṇa % prākchāyāṃ lāñchayet priye // SvaT_5.30 //
dhruveṇottaradakṣasthāṃ $ lāñchayettu varānane &
tataḥ samālikhet padmam % aṣṭapatraṃ sakarṇikam // SvaT_5.31 //
dikkoṣṭhakāṃśca saṃgṛhya $ aṣṭasaṃkhyopalakṣitam &
śeṣā lopyā varārohe % ekāntaritayogataḥ // SvaT_5.32 //
padmāṣṭakaṃ tato dikṣu $ bāhye dvārāṇi cālikhet &
vīthyardhasammitāṃ devi % śobhāṃ caiva prakalpayet // SvaT_5.33 //
upaśobhāṃ ca tanmānāṃ $ kapolāntaṃ samālikhet &
tathā kaṇṭhaṃ ca tanmānaṃ % dvārametatprakīrtitam // SvaT_5.34 //
dvārāṣṭakavibhāgena $ navanābhaṃ puraṃ smṛtam &
snātvā tu vidhivad devi % praviśedbhavanaṃ guruḥ // SvaT_5.35 //
pūrvoktena vidhānena $ sakalīkaraṇādikam &
tataḥ sampūjayeddevaṃ % bhairavaṃ parameśvaram // SvaT_5.36 //
praṇavenāsanaṃ dattvā $ śivāntaṃ varavarṇini &
madhye sampūjayeddevaṃ % svacchandaṃ parameśvaram // SvaT_5.37 //
pūrvoktena vidhānena $ aṅgaṣaṭkasamanvitam &
patrāṣṭake nyasedvarṇān % pūrvādīśāṃśtataḥ kramāt // SvaT_5.38 //
sadāśivaṃ hakāreṇety $ evamādi varānane &
prakṛtyantaṃ vijānīyān % madhye pīṭheśakalpanā // SvaT_5.39 //
dikpadmakarṇikāsaṃsthān $ aṣṭau devān prapūjayet &
tatsthāne bhairavaḥ pūjyaḥ % śeṣā varṇairyathākramam // SvaT_5.40 //
śodhayecca prakṛtyādi- $ śivāntaṃ surasundari &
īśānadiśa ārabhya % madhyapīṭhaṃ viśodhayet // SvaT_5.41 //
yojayettu pare tattve $ śive paramakāraṇe &
evaṃ varṇāstathā mantrān % bhuvanāni viśodhayet // SvaT_5.42 //
kālāgnyādi śivāntaṃ tu $ kalāvidhi samāśrayet &
samayān śrāvayetpaścāt % tantrāmnāyotthitān priye // SvaT_5.43 //
na nindedbhairavaṃ devaṃ $ śāstraṃ vānyasamudbhavam &
sāṃkhyaṃ yogaṃ pāñcarātraṃ % vedāṃścaiva na nindayet // SvaT_5.44 //
yataḥ śivodbhavāḥ sarve hy $ apavargaphalapradāḥ &
smārtaṃ dharmaṃ na nindettu % ācārapathadarśakam // SvaT_5.45 //
brahmādidevatā yāśca $ mātaraścumbako giriḥ &
vīrāścaiva bhaginyaśca % gāvo bhūtagaṇāstathā // SvaT_5.46 //
devadravyaṃ na hiṃsyāttu $ siddhānte yadvyavasthitam &
gurorannaṃ na bhuñjīta % adattaṃ parameśvari // SvaT_5.47 //
madyaṃ māṃsaṃ tathā matsyān $ anyāni ca varānane &
sācārāśca nirācārāṃl % liṅgino na jugupsayet // SvaT_5.48 //
carukaṃ prāśayannityaṃ $ gurūn sampūjayet sadā &
upaskarān mahādevi % pādena tu na saṃspṛśet // SvaT_5.49 //
saṃhitāṃ cintayennityaṃ $ bhaktānāṃ śrāvayet sadā &
āhnikaṃ na vilumpettu % sandhyākarma varānane // SvaT_5.50 //
adīkṣitānāṃ purato $ noccarecchāstrapaddhatim &
trikālaṃ pūjayeddevaṃ % japadhyānarataḥ sadā // SvaT_5.51 //
samayān pālayannityam $ ubhayārthaphalepsayā &
ato vijñānadīkṣāṃ tu % pravakṣyāmyanupūrvaśaḥ // SvaT_5.52 //
adhyātmagaticāreṇa $ kevalena viśodhikām &
śiṣyātmānaṃ gṛhītvā tam % ātmaprāṇe niyojayet // SvaT_5.53 //
abhimānaṃ tathoccārya $ kuryādvai pūrvavattadā &
udghātaiśca tato 'dhvānaṃ % śiṣyasya tu viśodhayet // SvaT_5.54 //
tataḥ samuccaraṃstattvaṃ $ pṛthivyādyaṃ tu suvrate &
bhinnābhinnasvarūpeṇa % ekaikaṃ tu yathākramam // SvaT_5.55 //
sasvaraṃ hyakṣaroccāraṃ $ devatābhiḥ samanvitam &
bindunā śaktisaṃyogād % udghātaḥ prathamaḥ smṛtaḥ // SvaT_5.56 //
devatātrayanirmuktaḥ $ caturthāntasamanvitaḥ &
udghātaḥ sa tu deveśi % dvitīyaḥ parikīrtitaḥ // SvaT_5.57 //
haṃsākṣarasamuccāraḥ $ sudīrgho bindusaṃyutaḥ &
ardhacandrānnirodhinyām % udghātastu tṛtīyakaḥ // SvaT_5.58 //
bhinnodghātau yadā devi $ nādāntastu tadā bhavet &
udghātaḥ sa tu deveśi % caturthaḥ parikīrtitaḥ // SvaT_5.59 //
sa eva cākṣaroccāro $ vyāpinyante vyavasthitaḥ &
udghātaḥ sa tu deveśi % pañcamaḥ parikīrtitaḥ // SvaT_5.60 //
pañcodghātāṃstato dattvā $ pṛthivīṃ śodhayedbudhaḥ &
akārokāramakārāntam % evaṃ śuddhyati nānyathā // SvaT_5.61 //
śuddhe 'tha pārthive tattve $ cintitavyaṃ tu yogibhiḥ &
jalībhūtaṃ tadevaitad % ātmanā saha yogataḥ // SvaT_5.62 //
jalībhūte punarmantrī $ tadeva caturuccaret &
bindvantaṃ dhāraṇāyuktaṃ % śiṣyādātmani cintayet // SvaT_5.63 //
śodhite toyasaṃghāte $ tejobhūtaṃ vicintayet &
tejodghātāstrayasteṣu % nirodhyantamavasthitāḥ // SvaT_5.64 //
nāsti tejastato vāyur $ udghātadvayaśodhitaḥ &
ākāśe līyamānaṃ tam % udghātena tu cintayet // SvaT_5.65 //
naṣṭe vāyau tataḥ śūnyam $ udghātaikena yojayet &
vyāpinī sā tu vijñeyā % pañcamānte vyavasthitā // SvaT_5.66 //
samanāyāṃ tato hyātmā $ tattvavyāpī sa ucyate &
ātmavyāpī tataścordhvaṃ % sarvavyāpī tataḥ punaḥ // SvaT_5.67 //
tattvāntasaṃsthito hyātmā $ udghātaikena yogavit &
yojayetparame tattve % unmanātītasarvage // SvaT_5.68 //
yojanāṃ tu pare tattve $ śṛṇu devi vadāmyaham &
mantramuccārayeddevi % hrasvaṃ dīrghaṃ plutaṃ param // SvaT_5.69 //
parāparavibhāgena $ yāvattattvaṃ paraṃ gatam &
tridevaṃ bindusaṃyuktam % ardhacandraṃ nirodhikām // SvaT_5.70 //
nādaṃ ca śaktisaṃyuktaṃ $ vyāpinīsamanonmanāḥ &
unmanā ca paraścaiva % sarvavyāpī śivo 'vyayaḥ // SvaT_5.71 //
jñātvā sarvamaśeṣeṇa $ vidhimeṣāṃ yathākramam &
tadā tu yojayenmantrī % anyathā naiva yojayet // SvaT_5.72 //
bindusthaṃ tritayaṃ śabde $ caturtho bindureva hi &
brahmā viṣṇustathā rudraḥ % trimāṇaṃ varṇa ucyate // SvaT_5.73 //
īśvaro bindudevastu $ kaṇṭhe śabdaḥ pravartate &
tatra śabdaḥ kriyāntasthaḥ % kriyāśaktiriti smṛtā // SvaT_5.74 //
sa śabdastāluke devi $ īritaḥ sampravartate &
tasya kiṃcidgataḥ śabdo % nāsikānte pravartate // SvaT_5.75 //
jñānaśaktistuvijñeyā $ yatnataḥ parameśvari &
mūrdhasthānagataḥ śabdo % lalāṭāntamavasthitaḥ // SvaT_5.76 //
varṇaḥ śabdagataḥ teṣām $ udghātaḥ sa tu kīrtitaḥ &
tatrasthā vinivartante % śivajñānavivarjitāḥ // SvaT_5.77 //
pañcadhāvasthito bindur $ ardhacandro nirodhikā &
tasyātīto bhavennādaḥ % avicchinnastvasau bhavet // SvaT_5.78 //
īṣatprasārite vaktre $ devadevaḥ sadāśivaḥ &
caturvidho bhavecchabdo % yaḥ suvegavahaḥ smṛtaḥ // SvaT_5.79 //
pañcamo na vahecchabdaḥ $ ūrdhvagāminyasau smṛtā &
tasyātītā bhavecchaktiḥ % pañcadhā tu vyavasthitā // SvaT_5.80 //
sparśastatra bhaveddevi $ ātmavittatra pūrvavat &
vyāpinī parataścaiva % pañcadhā tu vyavasthitā // SvaT_5.81 //
vālāgramāśritaṃ sparśaṃ $ kadācidvetti vā na vā &
vyāpinī sā samuddiṣṭā % na jñānaṃ parameśvari // SvaT_5.82 //
tasyāpi samanātītā $ manastatra na kārayet &
unmanāpadamārohan % śuddhātmā tu tato bhavet // SvaT_5.83 //
śiṣyātmānaṃ guruvara $ unmanyante niyojayet &
tatra yuktaḥ pare śānte % mahāśāntimavāpnuyāt // SvaT_5.84 //
gurupāramparāyātaḥ $ sampradāyaḥ prakāśitaḥ &
yojane tu pare tattve % upāyaḥ kathitastava // SvaT_5.85 //
evaṃ jñātvā varārohe $ sarvakarmāṇi kārayet &
tattvādhvānaṃ kalādhvānaṃ % bhuvanādhvānameva ca // SvaT_5.86 //
varṇamantrapadādhvānaṃ $ kṛtvaivaṃ śuddhyati priye &
eṣā vai dhāraṇādīkṣā % kartavyā yoginātra tu // SvaT_5.87 //
mantrasiddhena vā devi $ kṛtā vai sukṛtā bhavet // SvaT_5.88 //


iti svacchandatantre tattvadīkṣāprakāśanaṃ nāma pañcamaḥ paṭalaḥ



ṣaṣṭhaḥ paṭalaḥ

samayācārayuktasya $ sādhakasya varānane &
jāyate vividhā siddhiḥ % girigahvaramāśrite // SvaT_6.1 //
suśuddhe bhūpradeśe tu $ sarvaśalyavivarjite &
pracchanne vijane ramye % bhairavaṃ tatra pūjayet // SvaT_6.2 //
japitvākṣaralakṣaṃ tu $ bahurūpasya suvrate &
pañcapraṇavasaṃyogāj % japataḥ siddhyate dhruvam // SvaT_6.3 //
mucyate na tu sandeho $ bhedanāt praṇavasya tu &
hrasvaṃ dīrghaṃ plutaṃ sūkṣmam % atisūkṣmaṃ paraṃ śivam // SvaT_6.4 //
praṇavaṃ pañcadhā jñātvā $ bhittvā mokṣo na saṃśayaḥ &
praṇavaḥ pañcadhāvasthaḥ % haṃsena saha saṃyuktaḥ // SvaT_6.5 //
yatkiñcidvāṅmayaṃ loke $ śivajñāne pratiṣṭhitam &
śivajñānaṃ ca tatrasthaṃ % haṃsaḥ praṇavasaṃyutaḥ // SvaT_6.6 //
vinā praṇavasaṃyogāj $ jīva eko vyavasthitaḥ &
yathāprakṛti saṃyukto % na ca tiṣṭhati caikataḥ // SvaT_6.7 //
tathā ṣaṣṭhena sambhinno $ dehe jīvaḥ pravartate &
coditastu yadā tena % tadā cordhvaṃ pravartate // SvaT_6.8 //
pratyakṣamapi tattattvaṃ $ mahāmāyāvimohitāḥ &
kathitaṃ nābhijānanti % vinā śāstreṇa codanām // SvaT_6.9 //
ṣaṣṭhaścordhvavaho jñeyaḥ $ svabhāvamukhasaṃsthitaḥ &
aprakāśaḥ svadehastho % guṇabhūtaḥ pravartate // SvaT_6.10 //
nirguṇastu yadā deva $ ekākī kālavarjitaḥ &
vijñātavyaṃ na kiñcitsyāt % kevalo niṣkalastu saḥ // SvaT_6.11 //
tasya rūpaṃ śarīraṃ ca $ nāsti varṇaḥ kriyā tathā &
sa kathaṃ gṛhyate sūkṣma % agrāhyo nityamavyayaḥ // SvaT_6.12 //
etasmātkāraṇāddevi $ ṣaṣṭhaṃ bījaṃ niyojitam &
pañcapañcakasaṃyukto % dehe sakalaniṣkalaḥ // SvaT_6.13 //
grahaṇaṃ tu yadā tasya $ yogī yogavicintakaḥ &
yogenāvāhitasyāpi % bhāvamātraṃ tu bhāvayet // SvaT_6.14 //
yadā karoti sṛṣṭiṃ ca $ ūrdhvaṃ binduḥ pravartate &
bindūpari ca yacchāntaḥ % śivaḥ paramakāraṇam // SvaT_6.15 //
tatra bindurlayaṃ yāti $ tatsthānaṃ durlabhaṃ suraiḥ &
ṣaṣṭhasvarasamāyogād % abhyāsādacirāllabhet // SvaT_6.16 //
ṣaṣṭhaśca pañcamaścaiva $ tasya devi guṇāḥ smṛtāḥ &
saguṇaḥ sakalo jñeyo % nirguṇo niṣkalaḥ śivaḥ // SvaT_6.17 //
sakalo grahasaṃyukto $ niṣkalo bhāvamāśritaḥ &
sakale japyamāne tu % japto bhavati niṣkalaḥ // SvaT_6.18 //
surāsurāṇāṃ devena $ yajanopāyahetunā &
rūpaṃ tu sakalaṃ tasya % dvidhāvasthaṃ prakāśitam // SvaT_6.19 //
prathamaṃ prākṛtaṃ rūpaṃ $ vikṛtaṃ ca dvitīyakam &
prakṛtirvikṛtiścaiva % ubhe ṣaṣṭhena saṃyute // SvaT_6.20 //
ye padārthāḥ purā proktās $ tatrāsāvucchvasan muhuḥ &
pravartate ca etena % punastena nivartate // SvaT_6.21 //
praṇavaḥ pañcadhāvasthaḥ $ trivarṇaśca tridaivataḥ &
bindunādasamāyuktaḥ % praṇavaḥ paripaṭhyate // SvaT_6.22 //
akāraśca ukāraśca $ makāraśca tṛtīyakaḥ &
varṇatrayamidaṃ proktaṃ % brahmādyā devatāstrayaḥ // SvaT_6.23 //
bindunādasamāyogād $ īśvaraśca sadāśivaḥ &
ete vai praṇavāḥ pañca % haṃsaḥ prāṇayutaḥ sadā // SvaT_6.24 //
paramātmā śivo haṃsas tv $ apareṇa samanvitaḥ &
parataḥ praṇavān pañca % punareva vadāmyaham // SvaT_6.25 //
śaktiśca vyāpinī caiva $ samanātmā ca niṣkalaḥ &
unmanā ca tathā devi % praṇavāḥ pañca kīrtitaḥ // SvaT_6.26 //
parataḥ paramo haṃsaḥ $ sarvaṃ vyāpya vyavasthitaḥ &
ete vai praṇavāḥ pañca % parāparavibhāgaśaḥ // SvaT_6.27 //
parāpareṇa haṃsena $ nityameva praṇāmitāḥ &
pravartante hi sarvatra % bhuktimuktiphalapradāḥ // SvaT_6.28 //
pañcabhistu yutastvebhiḥ $ sa pañcapraṇavātmakaḥ &
tatrasthaḥ ekarūpastu % niṣkalastattvataḥ smṛtaḥ // SvaT_6.29 //
tadyogādapi tadbījaṃ $ sarvabījaprarohakam &
pravartate 'yato yasmād % devāsuraniketanam // SvaT_6.30 //
tatra mantrāśca varṇāśca $ pratiṣṭhāṃ yānti nānyathā &
tasya boddhādvimucyante % ahikañcukavat priye // SvaT_6.31 //
tāvadbhramati saṃsāre $ yāvattattvaṃ na vindati &
vidite tu pure tattve % na bhūyo jāyate kvacit // SvaT_6.32 //
akṛtārtho narastāvad $ yāvaddhaṃsaṃ na vindati &
praṇavena samāyuktaṃ % kṛtārtha iti nirdiśet // SvaT_6.33 //
uccāraṃ ca tato jñātvā $ uccarettaṃ varānane &
uccārastrividho devi % haṃsasya samudāhṛtaḥ // SvaT_6.34 //
hakārokārasaṃyukta- $ bindvante tu tṛtīyakaḥ &
sṛṣṭinyāsena tūccāraḥ % saṃhārayoga ucyate // SvaT_6.35 //
evamādikrameṇaiva $ mantramuccārayedbudhaḥ &
bindusthaṃ tritayaṃ kṛtvā % vaktramudghāṭayettataḥ // SvaT_6.36 //
īṣadudghāṭite vaktre $ tadā nādaṃ vijānata &
nādasthaṃ pañcadhā caiva % śaktisthaṃ pañcadhā punaḥ // SvaT_6.37 //
vyāpinyāṃ pañcadhā caiva $ samanāniṣkalātmanoḥ &
unmanā ca paraṃ tattvaṃ % sarvaṃ vyāpya vyavasthitam // SvaT_6.38 //
evaṃ jñātvā vimucyante $ śivatattvavido janāḥ &
anyathā naiva mucyante % bindvante ye vyavasthitāḥ // SvaT_6.39 //
jyotīrūpaṃ tu bindusthaṃ $ nādasthaṃ śabdarūpakam &
śaktisthaṃ sparśagaṃ caiva % tadūrdhvaṃ śūnyarūpakam // SvaT_6.40 //
brahmādipañcakaṃ yacca $ teṣāṃ śūnyaṃ ca tatpadam &
parāparavibhāgena % te sarvatra vyavasthitāḥ // SvaT_6.41 //
śūnyātītā tu samanā $ śuddhātmā tūnmanā tathā &
sarvātītaṃ paraṃ tattvaṃ % sarvaṃ vyāpya vyavasthitam // SvaT_6.42 //
mantrarūpāśca vijñeyā $ bindudharmāttu devatāḥ &
tatrasthā sarvakarmāṇi % sādhayanti na saṃśayaḥ // SvaT_6.43 //
tattvaṃ ca unmanātmā tu $ samanā śūnyameva ca &
sparśaścaiva tathā śabdo % rūpaṃ ca tadanantaram // SvaT_6.44 //
mantrātmani sthitāḥ sarve $ jñātavyā daiśikena tu &
tatrasthā jñānayogaṃ ca % prayacchanti varānane // SvaT_6.45 //
karmakāle tu sakalān $ śiraḥ pāṇyādibhiryutān &
japet tu sakalān devi % niṣkalena samanvitān // SvaT_6.46 //
dhyāyejjyotirmayān sarvān $ śabdasiddhipradāyakān &
śaktisthāḥ śaktidāḥ proktāḥ % śūnyasthā vyāpakāḥ smṛtāḥ // SvaT_6.47 //
kramājjñānapradāste vai $ samanāsthā varānane &
kaivalyadāstataścordhve % sarvajñāśconmane pade // SvaT_6.48 //
tattvena vedhitāḥ sarve $ ye mayā parikīrtitāḥ &
tajjñātvā siddhidāḥ sarve % muktidāśca na saṃśayaḥ // SvaT_6.49 //
pañcapraṇavasaṃyuktaṃ $ tattvaṃ te kathitaṃ mayā &
pañcapraṇavapūrveṇa % oṃkārādyayutena tu // SvaT_6.50 //
namaskārāvasānena $ bahurūpeṇa suvrate &
japataḥ siddhimāpnoti % lakṣenākṣarasaṃkhyayā // SvaT_6.51 //
praṇavādyena saṃyuktaṃ $ mantramevaṃ japet sadā &
japānte tu punarhomaṃ % daśamāṃśena kārayet // SvaT_6.52 //
nṛmāṃsaṃ purasaṃyuktaṃ $ ghṛtena ca pariplutam &
tataḥ siddhimavāpnoti % adhamāṃ madhyamottamam // SvaT_6.53 //
triguṇena tu japyena $ svacchandasadṛśo bhavet &
brahmaviṣṇvindradevānāṃ % siddhadaityorageśinām // SvaT_6.54 //
bhayadātā ca hartā ca $ śāpānugrahakṛd bhavet &
darpaṃ harati kālasya % pātayed bhūdharānapi // SvaT_6.55 //
sphoṭayedbilvayantrāṇi $ diggajānapi cālayet &
brahmarākṣasavetālān % krūragrahavināyakān // SvaT_6.56 //
smaraṇānnāśayeddevi $ avadhyastridaśairapi &
prākṛtānyapi karmāṇi % siddhyanti japalakṣataḥ // SvaT_6.57 //
tāni samyakpravakṣyāmi $ yathāvadanupūrvaśaḥ &
mohanā sahadevā ca % bhūdhātrī cakralāñchanā // SvaT_6.58 //
rāmavallyā sahaikatra $ ātmabījena poṣayet &
bhakṣe pāne ca dātavyaṃ % vaśīkaraṇamuttamam // SvaT_6.59 //
uttavāraṇimūlaṃ tu $ puṣyarkṣeṇa tu grāhayet &
ātmendriyeṇa saṃyuktaṃ % vaśīkaraṇamuttamam // SvaT_6.60 //
śravaṇākṣimalaṃ lālā $ rudhirendriyasaṃyutam &
bhūkadambasamopetaṃ % dātavyaṃ payasā niśi // SvaT_6.61 //
apravāse pradātavyaṃ $ mriyate viraheṇa sā &
ṣaṣṭiṃ kanakabījāni % ṣoḍaśa maṇicandrikāḥ // SvaT_6.62 //
naragodantasaṃyuktāḥ $ pradadyādyasya bhāminī &
eṣa kāpāliko yogo % gacchantamanugacchati // SvaT_6.63 //
śvetārkamūlaṃ mañjiṣṭhā $ caṭakasya śirastathā &
gṛhodbhavasya kuṣṭhaṃ ca % svaraktendriyasaṃyutam // SvaT_6.64 //
bhakṣye pāne pradātavyaṃ $ vaśīkaraṇamuttamam &
mohanā caiva kāntārī % mayūraśikhayā yutā // SvaT_6.65 //
ātmalālendriyairyuktaṃ $ vaśīkaraṇamuttamam &
lajjālukā ca gorambhā % caṇḍālīkarmakaṃ tathā // SvaT_6.66 //
nāgendrapadamiśraṃ tad $ ātmabījasamanvitam &
eṣa yogavaro divyo % dīyate yasya suvrate // SvaT_6.67 //
madhureṇa samāyukto $ yāvadāyurvaśī sa tu &
caṇakā māṣamudgāśca % apānena vinirgatāḥ // SvaT_6.68 //
vāntaṃ ghṛtaṃ tathā retaḥ $ strīrajo hṛnmalaṃ tathā &
mūtraṃ raktaṃ tathā keśo % lālā caiva varānane // SvaT_6.69 //
putrajāniḥ kṛtāhvā ca $ nāgendrapadasaṃyutā &
mohanā viṣṇukrāntā ca % dhātrī caivaikataḥ sthitā // SvaT_6.70 //
puṣyarkṣeṇa niyuñjīta $ garvitānāṃ varānane &
bhakṣye pāne pradātavyo % yogastridaśapūjitaḥ // SvaT_6.71 //
uccāṭanaṃ pravakṣyāmi $ śatrūṇāṃ garvitātmanām &
kākolūkasya pakṣāṃśca % kharoṣṭramūtramṛttikā // SvaT_6.72 //
kṛtvā pratikṛtiṃ prājñaḥ $ kākaraktena lepayet &
kākolūkasya pakṣāṃśca % gude tasya vinikṣipet // SvaT_6.73 //
tāṃ catuṣpathe nikhanet $ śmaśānāgnimathopari &
prajvālya homayettatra % kākapakṣāṃśca suvrate // SvaT_6.74 //
udbhrāntapatrasahitān $ kharamūtreṇa bhāvitān &
yasya nāma samuddiśya % yakārādyantarodhitam // SvaT_6.75 //
mantrāvasāne vinyastaṃ $ visargāntaṃ pracāṭayet &
bhramate kākavat pṛthvīṃ % śatrurvyādhinipīḍitaḥ // SvaT_6.76 //
piṇyākaṃ nimbapattrāṇi $ mṛtkiṇvaṃ tu tuṣāṇi ca &
śatroḥ pratikṛtiṃ kṛtvā % akṣapuṣpaistu veṣṭitām // SvaT_6.77 //
śmaśāne nikhanettāṃ tu $ vahniṃ prajvālya copari &
puṣpairvibhītatarujair % yasya nāmnā tu homayet // SvaT_6.78 //
vidviṣṭo vai bhavecchatruḥ $ kāmadevasamo 'pi yaḥ &
priyaṅgulatikāmiśraṃ % gugguluṃ ghṛtavedhitam // SvaT_6.79 //
hṛtvā tvaṣṭaśataṃ devi $ subhagaḥ samprajāyate &
jātikuṭmalakairmiśrais % trimadhvaktaistilairhutaiḥ // SvaT_6.80 //
subhagatvamavāpnoti $ rūpahīno 'pi yo naraḥ &
tilairlavaṇasammiśrais % trimadhvaktairhutaiḥ priyaiḥ // SvaT_6.81 //
saptāhādvaśamāyāti $ yā strī rūpeṇa garvitā &
rājikā lavaṇaṃ caiva % madhukṣīraghṛtaplutam // SvaT_6.82 //
homayennāmasammiśraṃ $ yasyākarṣettu taṃ drutam &
narasya rocanāṃ gṛhya % dviradasya madena tu // SvaT_6.83 //
bhāvayitvābhimantryaitan $ mantreṇāṣṭaśataṃ japet &
snāne vilepane madye % gandhe vā yasya dīyate // SvaT_6.84 //
sa vaśyo bhavati kṣipraṃ $ dhanadaḥ prāṇadastathā &
athavā mārayetkṣipraṃ % śatruṃ niścitamātmanaḥ // SvaT_6.85 //
apakāraśatairyuktaṃ $ kṛtaghnaṃ duṣṭacetasam &
kapāladvayamādāya % nāma śatroḥ samālikhet // SvaT_6.86 //
kapālasampuṭasthaṃ tad $ viṣāṅgāreṇa bhāvitam &
rudhireṇa samāyuktaṃ % humphaṭkāravidarbhitam // SvaT_6.87 //
mahāpretavanaṃ gatvā $ svacchandaṃ pūjayettataḥ &
kṛṣṇamālyopahāraiśca % tataḥ karma samārabhet // SvaT_6.88 //
vijñāpya bhairavaṃ devaṃ $ śatruṃ me vinipātaya &
anujñātastu devena % gṛhittvā tacchirodvayam // SvaT_6.89 //
tatra gatvā mahādevi $ kapālāsanasaṃsthitaḥ &
tatrastho roṣasampūrṇo % dakṣiṇābhimukhaḥ sthitaḥ // SvaT_6.90 //
ātmano bhairavaṃ rūpaṃ $ jñātvā ghoraṃ subhīṣaṇam &
kruddhaḥ samuccarenmantrī % dvātriṃśākṣarasammitam // SvaT_6.91 //
vilomena mahābhāge $ śatrunāma tato 'ntagam &
humphaḍdvayaṃ samuccārya % kādye cāsphālayedbhṛśam // SvaT_6.92 //
khaṇḍaśaścūrṇite yāvat $ tāvacchaturvinaśyati &
saptarātreṇa deveśi % prayogastvanivartakaḥ // SvaT_6.93 //
evaṃ śatasahasrāṇi $ anyakalpotthitāni ca &
prayogāṇāṃ karotyeṣa % mantrarājeśvareśvaraḥ // SvaT_6.94 //
anulomagataṃ devaṃ $ vauṣatkārāntasaṃsthitam &
kṣīraṃ tu homayeddevi % śāntyarthe hitakārakam // SvaT_6.95 //
vaṣadāpyāyane śastaṃ $ svāhāntaṃ vaśakarmaṇi &
mantrāṇāṃ tarpaṇārthaṃ ca % natyantaṃ cārcane smṛtam // SvaT_6.96 //
etaddhi kathitaṃ devi $ sādhakasya sumedhasaḥ &
kriyākālāṃśayuktasya % akleśāttu sukhāvaham // SvaT_6.97 //


iti svacchandatantre pañcapraṇavādhikāraḥ ṣaṣṭhaḥ paṭalaḥ


saptamaḥ paṭalaḥ

kriyā jñātā mayā deva $ tvatprasādānmaheśvara &
kālāṃśakaṃ ca deveśa % kathayasva prasārataḥ // SvaT_7.1 //
kālo dvidhātra vijñeyaḥ $ sauraścādhyātmikaḥ priye &
suvārakaraṇe lagne % suyoge sudine priye // SvaT_7.2 //
tejo 'pacayarāśau tu $ dakṣiṇāyanamuttaram &
grahaṇaṃ candrasūryābhyāṃ % kālaśca ṛtavastathā // SvaT_7.3 //
pakṣo māsaśca velā vi- $ ṣuvadrāśyantaraṃ tathā &
puṇyāpuṇyodayo devi % saura eṣa prakīrtitaḥ // SvaT_7.4 //
ādhyātmikaṃ punardevi $ kathayāmi nibodha me &
ṣāṭkośikastu yo deho % bhūtatanmātrasaṃyutaḥ // SvaT_7.5 //
sa manobuddhyahaṅkāra- $ buddhikarmendriyairguṇaiḥ &
sarvatattvaistathā devaiḥ % samadhiṣṭhitavigrahaḥ // SvaT_7.6 //
tatrātmā prabhuśaktiśca $ vāyurvai nāḍibhiścaran &
nābhyadhomeḍhrakande ca % sthitā vai nābhimadhyataḥ // SvaT_7.7 //
tasmādvinirgatā nāḍyas $ tiryagūrdhvamadhaḥ priye &
cakravat saṃsthitāstatra % pradhānā daśa nāḍayaḥ // SvaT_7.8 //
dvāsaptatisahasrāṇi $ nāḍyastābhyo vinirgatāḥ &
punarvinirgatāścānyā % ābhyo 'pyanyāḥ punaḥ punaḥ // SvaT_7.9 //
yāvatyo romakoṭyastu $ tāvatyo nāḍayaḥ smṛtāḥ &
yathā parṇa palāśasya % vyāptaṃ sarvatra tantubhiḥ // SvaT_7.10 //
śarīraṃ sarvajantūnāṃ $ tadvadvyāptaṃ tu nāḍibhiḥ &
mārutāpūritāḥ sarvā % ātmaśakticarāḥ sadā // SvaT_7.11 //
pṛthagvṛttiprabhedena $ bhinnāścāraprabhedataḥ &
cāravṛttiprabhedena % saṃjñābhedo varānane // SvaT_7.12 //
nāḍināṃ caiva vāyūnāṃ $ bhedo jñeyaḥ sahasraśaḥ &
pradhānā daśa yāḥ proktā % nāḍayaśca varānane // SvaT_7.13 //
tāsāṃ madhye tu deveśi $ vāyavo ye vyavasthitāḥ &
nāḍīnāṃ caiva vāyūnāṃ % saṃjñāvṛttīrnibodha me // SvaT_7.14 //
iḍā ca piṅgalā caiva $ suṣumnā ca tṛtīyakā &
gāndhārī hastijihvā ca % pūṣā caiva yaśasvinī // SvaT_7.15 //
alambusā kuhūścaiva $ śaṃkhinī daśamī smṛtā &
etāḥ prāṇavahāḥ proktāḥ % pradhānā daśa nāḍayaḥ // SvaT_7.16 //
prāṇo 'pānaḥ samānaśca $ udāno vyāna eva ca &
nāgaḥ kūrmo 'tha kṛkaro % devadatto dhanañjayaḥ // SvaT_7.17 //
vāyavo nāḍayaścaiva $ cakravatsaṃsthitāḥ priye &
tāsu saṃcarataḥ siddhiṃ % yogaṃ caiva varānane // SvaT_7.18 //
japataśca varārohe $ japasiddhimavāpnuyāt &
daśānāṃ tu paraṃ devi % nāḍītrayamudāhṛtam // SvaT_7.19 //
bindunādātmake dve vai $ madhye śaktyātmikā smṛtā &
hṛccakre tu samākhyātāḥ % sādhakānāṃ hitāvahāḥ // SvaT_7.20 //
prāṇo vai carate tāsu $ ahorātravibhāgataḥ &
tathā te kathayiṣyāmi % pravibhajya yathāsphuṭam // SvaT_7.21 //
prabhuśaktisamākṛṣṭā $ marutprāṇātmasaṃsthitāḥ &
traya ete 'vibhāgena % saṃcarante samantataḥ // SvaT_7.22 //
adha ūrdhvaṃ vahedyasmāt $ sarvanāḍīḥ pravāhayan &
vṛttisaṃjñāprabhedena % varṇarūpāṇyanekadhā // SvaT_7.23 //
dvāsaptatisahasrebhyo $ jāyante daśa vai priye &
koṭidhāto varārohe % sa ekaḥ saṃvyavasthitaḥ // SvaT_7.24 //
prāṇāpānamayaḥ prāṇo $ visargāpūraṇaṃ prati &
nityamāpūrayanneva % prāṇināmurasi sthitaḥ // SvaT_7.25 //
prāṇanaṃ kurute yasmāt $ tasmāt prāṇaḥ prakīrtitaḥ &
ahorātragatiṃ prāṇe % adhunā kathayāmi te // SvaT_7.26 //
tuṭayaḥ ṣoḍaśa prāṇe $ pūrvaṃ hi kathitā mayā &
bāhye naiva tu kālena % te lavāḥ parikīrtitāḥ // SvaT_7.27 //
tābhiścatasṛbhirdevi $ prāṇe yāmo vidhīyate &
taireva praharairdevi % caturbhistu dinaṃ bhavet // SvaT_7.28 //
rātriścaturbhirvijñeyā $ ahorātrastvato 'ṣṭabhiḥ &
śivo dharmeṇa haṃsastu % sūryā haṃsaḥ prabhānvitaḥ // SvaT_7.29 //
ātmā vai haṃsa ityuktaḥ $ prāṇo haṃsasamanvitaḥ &
tasyodayātkaletkālaḥ % grahāṇāmudayo bhavet // SvaT_7.30 //
ṛkṣāṇi rāśayaścaiva $ tārāstvaṃśāstathaiva ca &
prāṇe vai udayantyete % ahorātreṇa suvrate // SvaT_7.31 //
ahorātrodayastyaiva $ vibhāgaṃ kathayāmi te &
hṛdayordhve tu kaṇṭhādho % yāvadvai pravahet priye // SvaT_7.32 //
aṅgulena vihīne tu $ prathamaḥ praharaḥ smṛtaḥ &
dvitīya ūrdhve vijñeyo % madhyāhnastālumadhyataḥ // SvaT_7.33 //
atra homo japo dhyānaṃ $ kṛtaṃ vai mokṣadaṃ bhavet &
nāsāgryatryaṅgulordhve tu % yāvatprāptastu suvrate // SvaT_7.34 //
praharastu tṛtīyo 'sau $ bhavedvai varavarṇini &
śaktyante ca caturthastu % praharo 'haḥ prakīrtitam // SvaT_7.35 //
caturthānte tu deveśi $ prāṇasūryaḥ sadāstagaḥ &
tato 'stamayasandhyātra % tuṭyardhaṃ tu bhavet priye // SvaT_7.36 //
tatkālaṃ tu vilambyaivaṃ $ punaścādhaḥ pravartate &
sa ca candrodayo devi % rajanī ca vidhīyate // SvaT_7.37 //
pūrvoktakramayogena $ yāmeṣvevaṃ caratyasau &
tāluke cārdharātrastu % punarevaṃ vidhīyate // SvaT_7.38 //
hṛtpadmaṃ tu yadā prāptaḥ $ prabhātasamayastadā &
tuṭyardhaṃ tu varārohe % pūrvasaṃdhyā bhavettataḥ // SvaT_7.39 //
tasmātsamudayaścaiva $ sūryasya sa bhavetpunaḥ &
pūrvavat kramayogena % sa careddhi sadā śubhe // SvaT_7.40 //
vāsare tu caretsūryo $ dhārāyāṃ saṃcarecchaśī &
candrasūryodayo hyeṣa % mayā te parikīrtitaḥ // SvaT_7.41 //
bhaumādyāśca grahā hyevaṃ $ caranti pravibhāgaśaḥ &
prāṇe cāpyudayantyete % prahare prahare priye // SvaT_7.42 //
velā vāro bhavedyasya $ sa caretpraharadvayam &
rāhuścarati somena % ketuścarati bhāsvatā // SvaT_7.43 //
ye grahāste ca vai nāgā $ lokapālāṣṭakaṃ ca te &
mūrtayaścaiva te cāṣṭāv % aṣṭau te ca gaṇeśvarāḥ // SvaT_7.44 //
te ca pañcāṣṭakā rudrās $ tathā yogāṣṭakāḥ pare &
anantādiśikhaṇḍyantās % te ca vidyeśvarāṣṭakāḥ // SvaT_7.45 //
sakalādyāni tattvāni $ sthitāni paratastviha &
pūrvoktā bhairavāścāṣṭau % sarve te ca vyavasthitāḥ // SvaT_7.46 //
grahādīnsamadhiṣṭhāya $ sarveṣūdayakārakāḥ &
rāśibhiḥ saha nakṣatrais % ta udyanti aharniśam // SvaT_7.47 //
madhyāhne cārdharātre ca $ udayo 'bhijito bhavet &
abhīpsitaṃ phalaṃ tatra % sādhakānāṃ bhavediha // SvaT_7.48 //
ahorātravibhāgo 'yam $ evaṃ te kathito mayā &
adhunā pakṣamāsāṃśca % varṣāṇi kathayāmi te // SvaT_7.49 //
ādhyātmikāhorātreṇa $ bāhye kāṣṭhā vidhīyate &
māsenādhyātmikenaiva % bāhye caiva kalā bhavet // SvaT_7.50 //
tatra triṃśadahorātrā $ māsastu varavarṇini &
māsaidvadaśabhiścaiva % bāhye 'tha ghaṭikā bhavet // SvaT_7.51 //
śatāni trīṇyahotrātrāḥ $ ṣaṣṭireva tathādhikā &
varṣametat samākhyātaṃ % bāhye vai ghaṭikā ca sā // SvaT_7.52 //
ghaṭikāḥ ṣaṣṭistvahorātre $ bāhye tu pravahanti vai &
tā evāntaracāreṇa % ṣaṣṭiḥ saṃvatsarāḥ smṛtāḥ // SvaT_7.53 //
prāṇasaṃkhyāṃ punasteṣu $ kathayāmyadhunā tava &
ṣaṭ śatāni varārohe % sahasrāṇyekaviṃśatiḥ // SvaT_7.54 //
ahorātreṇa bāhyena $ adhyātmaṃ tu saradhipe &
prāṇasaṃkhyā samākhyātā % jñātavyā sādhakena tu // SvaT_7.55 //
praṇahaṃse sadā līnaḥ $ sādhakaḥ paratattvavit &
tasyāyaṃ japa uddiṣṭaḥ % siddhimuktiphalapradaḥ // SvaT_7.56 //
adhaḥ pravahaṇe siddhir $ hṛtpadmaṃ yāvadāgataḥ &
muktiścaiva bhavedūrdhve % paratattve tu suvrate // SvaT_7.57 //
mano 'pyanyatra nikṣiptaṃ $ cakṣuranyatra pātitam &
yathā pravartate prāṇas tv % ayatnādeva sarvadā // SvaT_7.58 //
nāsyoccārayitā kaścit $ pratihantā na vidyate &
svayamuccarate haṃsaḥ % prāṇināmurasi sthitaḥ // SvaT_7.59 //
māsavatsarasaṃkhyā tu $ eṣā te kathitā mayā &
candrasūryoparāgaṃ tu % kathayāmi tataḥ param // SvaT_7.60 //
ahorātrastu yaḥ proktaḥ $ prāṇe 'sminsurasundari &
sa eva pakṣadvitayaṃ % māsaṃ ca kathayāmi te // SvaT_7.61 //
tuṭyardhaṃ cāpyadhaścordhvaṃ $ viśramaḥ parikīrtitaḥ &
madhye pañcadaśoktā yās % tithayastāḥ prakīrtitāḥ // SvaT_7.62 //
prathamodaye tu hṛtpadmāt $ tuṭyardhaṃ tu dinaṃ bhavet &
dvitīye caiva tuṭyardhe % yadā carati śarvarī // SvaT_7.63 //
rāśayo grahanakṣatrāṇy $ udayanti yathākramam &
asminnevamahorātre % pūrvavacca varānane // SvaT_7.64 //
tuṭibhiḥ pañcadaśabhiḥ $ pakṣaḥ sa tu vidhīyate &
tithicchede ṛṇaṃ jñeyaṃ % vṛddhau caiva dhanaṃ bhavet // SvaT_7.65 //
ṛṇaṃ caiva bhavetkāso $ niḥśvāso dhana ucyate &
kṛṣṇapakṣordhvacāreṇa % saṃhāraḥ saṃkṣayo bhavet // SvaT_7.66 //
krūrakarmāṇi vai tatra $ kurvansiddhimavāpnuyāt &
śubhakarmāṇi kṛṣṇe ca % na ca siddhyanti suvrate // SvaT_7.67 //
śaktiṃ vai viśati prāṇe $ yā tuṭistu vidhīyate &
amāvasyā tu sā jñeyā % kṛṣṇapakṣe varānane // SvaT_7.68 //
śaktermadhyordhvabhāge tu $ tuṭyardhaṃ yatprakīrtitam &
pakṣasaṃdhistvasau jñeyo % 'māvasyārdhapratipadā // SvaT_7.69 //
tithicchedena vai tatra $ sūryasya grahaṇaṃ bhavet &
ravibimbāntare devi % candrabimbaṃ tadā bhavet // SvaT_7.70 //
tadantare bhavedrāhur $ amṛtārthī varānane &
amṛtaṃ sravate candro % rāhuśca grasate tu tam // SvaT_7.71 //
pītvā tyajati tadlimbaṃ $ tadā muktaḥ sa ucyate &
ādityagrahaṇaṃ caiva % loke tadupadiśyate // SvaT_7.72 //
rāhurādityacandrau ca $ traya ete grahā yadā &
dṛśyante samavāyena % tanmahāgrahaṇaṃ bhavet // SvaT_7.73 //
sa kālaḥ sarvalokānāṃ $ mahāpuṇyatamo bhavet &
tatra snānaṃ tathā dānaṃ % pūjāhomajapādikam // SvaT_7.74 //
yatkṛtaṃ sādhakairdevi $ tadanantaphalaṃ bhavet &
tāṃ caivārdhatuṭiṃ tyaktvā % śuklapakṣodayo bhavet // SvaT_7.75 //
śaktigarbhādadhaḥ sṛṣṭis $ tasmādvṛddhiḥ prajāyate &
tadārabhya ca karmāṇi % śubhānyabhyudayāni ca // SvaT_7.76 //
dhyānamantrādiyuktasya $ siddhinte nātra saṃśayaḥ &
prāṇahaṃso yadā prāptas tv % adhastāṃ prathamāṃ tuṭim // SvaT_7.77 //
pūrvamardhaṃ tvahaḥ proktaṃ $ tuṭyardhamaparaṃ niśā &
rāśayo graha ṛksāṇi % yogāśca karaṇāni ca // SvaT_7.78 //
pūrvavatkramayogena $ tānyudyanti tvaharniśam &
pratipatsā tu vijñeyā % candraścaikakalo bhavet // SvaT_7.79 //
dvitīyāyāṃ dvitīyā tu $ vṛddhimeti krameṇa tu &
tithayaścaivamārabhya % yāvatpañcadaśī tuṭi // SvaT_7.80 //
paurṇamāsī tu vijñeyā $ tithirvai sādhakena tu &
tatra pūjā japo dhyānaṃ % saṃpūrṇaṃ saphalaṃ bhavet // SvaT_7.81 //
saṃpūrṇaśca bhavettasyāṃ $ candro vai cārulocane &
tasyāścārdhatuṭiryā tu % pakṣasaṃdhyā tu sā smṛtā // SvaT_7.82 //
tasyārdhaṃ paurṇamāsī tu $ pratipadardhena saṃsthitā &
hṛtpadmasaṃdhimadhye tu % somasya grahaṇaṃ bhavet // SvaT_7.83 //
ādityena vinā loke $ somagrahaṇamucyate &
tatraiva ca mahatpuṇyaṃ % dhyānahomajapādibhiḥ // SvaT_7.84 //
pakṣadvaye 'pi deveśi $ grahaṇaṃ candrasūryayoḥ &
nānādiddhipradaṃ hyetat % sādhakasyābhiyoginaḥ // SvaT_7.85 //
mokṣaścaiva punarbhadre $ pakṣadvayasamujjhitaḥ &
pakṣadvayaṃ parityajya % pūvoktakaraṇena tu // SvaT_7.86 //
unmanyante sthito nityaṃ $ paravṛttyavalambakaḥ &
parityajya tvadhaḥ sarvaṃ % dhyānamāsthāya yojayet // SvaT_7.87 //
tasya muktirna saṃdehas tv $ anyathā siddhibhāgbhavet &
pakṣadvaye 'pi grahaṇaṃ % bhavedvai sarvadehinām // SvaT_7.88 //
evametatsamākhyātaṃ $ yāvadāyurvarānane &
atraivādhyātmāhorātre tv % athābdodaya ucyate // SvaT_7.89 //
hṛtpadmādūrdhvaparyantaṃ $ rāśayaḥ ṣaḍ vyavasthitāḥ &
aṅgulaiḥ ṣaḍbhirekaiko % hṛtpadmādyāva śaktitaḥ // SvaT_7.90 //
aṅgule aṅgule hyatra $ tithayaḥ pañca saṃsthitāḥ &
tasyāpyardhaṃ dinaṃ pūrvam % aparārdhaṃ niśā bhavet // SvaT_7.91 //
ṣaṭpañcakāstithīnāṃ ye $ te ḥorātrāstu māsikāḥ &
triṃśatā tairahorātrair % dvipakṣo māsa ucyate // SvaT_7.92 //
māsi rāśyudaye hyeṣa $ adhordhvaprāṇasaṃcare &
hṛdayādudayasthānāt % saṃkrāntirmakare sthitā // SvaT_7.93 //
ṣaḍaṅgulānyadhastyaktvā $ kumbhe saṃkramate punaḥ &
kaṇṭhordhve dvyaṅgulaṃ tyaktvā % mīne saṃkramate punaḥ // SvaT_7.94 //
galordhvādyāvattālvantaṃ $ tyaktvā meṣe 'tha saṃkramet &
nāsāntaṃ yāvatsaṃkrāntir % aṅgulāni ṣaḍeva hi // SvaT_7.95 //
eṣā vai viṣusaṃkrāntir $ uttare saṃvyavasthitā &
japahomārcanadhyānān % mahābhyudayakārikā // SvaT_7.96 //
nāsāgraṃ tu parityajya $ prāṇahaṃso vṛṣe caret &
ṣaḍaṅgulāni saṃtyajya % saṃkramenmithune punaḥ // SvaT_7.97 //
śaktyantaṃ yāvadadhvānaṃ $ saṃkrāntirmithune smṛtā &
makarācca samārabhya % mithunāntaṃ ca suvrate // SvaT_7.98 //
uttarayaṇamatraitad $ aihikīsiddhivarjitam &
snānaṃ dhyānaṃ tathā dānaṃ % pūjāhomajapādikam // SvaT_7.99 //
sādhakādyaiḥ kṛtaṃ yacca $ sahastrānekadhā bhavet &
iha janmani nāpnoti % paratraivopatiṣṭhate // SvaT_7.100 //
dināni tatra vardhante $ makarānmithunāntikam &
tatkāle saṃharedvīryaṃ % jagatyasmiṃścarācare // SvaT_7.101 //
haṃso raśmibhirākṛṣya $ garbhasthaṃ kārayettu tam &
garbhasthānekadhārūpaṃ % yadgṛhītaṃ purātanam // SvaT_7.102 //
karkaṭādeḥ samārabhya $ sarvaṃ varṣati tatpunaḥ &
tasmādārabhya makarād % dhyānahomajapādikam // SvaT_7.103 //
paralokanimittāya $ tadanantaphalaṃ bhavet &
puraścaryānimittāya % mantragrahavrataṃ ca yat // SvaT_7.104 //
mīnādāvārabhetsarvaṃ $ mantrasiddhyarthamātmanaḥ &
bāhye 'pi taravo loke % ṛtuṣaṭkasamīritam // SvaT_7.105 //
kusumānandamāyānti $ kusumāyudhadīpakam &
mantrāḥ kālānurūpeṇa % vratacaryādineritāḥ // SvaT_7.106 //
jñeyabodhapradīptāśca $ siddhimuktiprasādhakāḥ &
adhyātmaśabdarūpātmā % ṣaḍrasāsvādaneritaḥ // SvaT_7.107 //
haṃsabodhapradīptastu $ galake mīnamāśritaḥ &
śabdasaṃvedanaṃ tasya % sphuṭaṃ tatra bhavedyataḥ // SvaT_7.108 //
tadārabhya japāttasya $ sarvameva pravartate &
mithunāntaṃ ca deveśi % tataḥ siddhiḥ prajāyate // SvaT_7.109 //
sahaṃso binduśaktisthaḥ $ siddhidvārairadhomukhaḥ &
karkaṭādau sa varṣettu % tulāntaṃ tālukāntare // SvaT_7.110 //
kaṇṭhādadhastato dehī $ hṛtpadmātsarvato vrajet &
tasmādihātmasiddhyarthaṃ % puṣṭyarthaṃ caiva sādhayet // SvaT_7.111 //
dakṣiṇāyanaje kāle $ yasmātsṛṣṭiḥ prajāyate &
śaktyadho hṛdaye haṃsaḥ % saṃkrametkarkaṭe priye // SvaT_7.112 //
ṣaḍaṅgulāni saṃtyajya $ siṃhe vai saṃkrametpunaḥ &
ṣaḍaṅgulaiḥ punastyaktaiḥ % kanyāṃ saṃkramate punaḥ // SvaT_7.113 //
nāsikāgrāttu tālvantaṃ $ tyaktvaivaṃ viṣuvadbhavet &
tulāsaṃkrāntireṣoktā % dakṣiṇaṃ viṣuvadbhavet // SvaT_7.114 //
sādhanaṃ yat kṛtaṃ tatra $ iha janmani kāmadam &
mṛtyorjayaṃ tathā śāntiṃ % puṣṭiṃ tasmātsamārabhet // SvaT_7.115 //
tasmātsa ṣaḍrasāhāro $ galādhaḥ prīṇayettanum &
ṣaḍaṅgulāni tyaktvā tu % vṛścike kramate punaḥ // SvaT_7.116 //
kaṇṭhordhvaṃ dvyaṅgulaṃ tyaktvā $ kaṇṭhādhaścaturaṅgulam &
vṛścikaṃ tu parityajya % dhanvisaṃkrāntirucyate // SvaT_7.117 //
ṣaḍaṅgulādadhastāttu $ dhanvisthaścarate hṛdi &
hṛtpadmāntaṃ tu vai haṃsaś % caritvā ūrdhvagodayaḥ // SvaT_7.118 //
makarādiṣu saṃkrāntau $ dvādaśaivaṃ caretsadā &
amunoktakrameṇaiva % āyurvai sarvadehinām // SvaT_7.119 //
aihikāmuṣmikī siddhir $ adhamā madhyamottamā &
ayanadvayamākhyātaṃ % mokṣasiddhirdvayojjhitā // SvaT_7.120 //
ayanadvayaparyanta $ unmanyante sadā sthitaḥ &
tatrastho vai japadhyānān % mokṣasiddhimavāpnuyāt // SvaT_7.121 //
mokṣaṃ gatvā tu nāgacchet $ pratijñā bhairavasya tu &
asminnabdodaye bhūyo % dvādaśābdodayaṃ śṛṇu // SvaT_7.122 //
caitrasaṃvatsare yasmān $ māsānāmudayo bhavet &
tadādi sādhakaistasmāt % kartavyaṃ mantrasādhanam // SvaT_7.123 //
dvādaśābdaḥ sa vijñeyaś $ caitramāsādvarānane &
lakṣaṇaṃ tasya vakṣyāmi % prāṇo 'sminpravibhāgaśaḥ // SvaT_7.124 //
tatra saṃvatsareṇaiva $ amunoktena suvrate &
ahorātrastu yaḥ prokto % dvādaśāṃśaṃ bhajetpriye // SvaT_7.125 //
dvādaśa te ahorātrā $ dvādaśābde bhavanti vai &
pañcabhistāṃstu saṃguṇya % dvādaśābda ṛturbhavet // SvaT_7.126 //
tameva dviguṇaṃ kṛtvā $ kālastu sa vidhīyate &
triguṇenaitadayane % vatsaraḥ ṣaṅguṇena tu // SvaT_7.127 //
saṃkrāntayo dvādaśātra $ yadvadabde prakīrtitāḥ &
dvādaśābdodaye prāṇe % vatsarāste prakīrtitāḥ // SvaT_7.128 //
dvādaśābde tvahorātrāḥ $ teṣāṃ saṅkhyāṃ nibodha me &
sahasrāṇi tu catvāri % triśatī viṃśatistathā // SvaT_7.129 //
dvādaśābdodaye devi $ prāṇe 'sminkathitā mayā &
ṣaṣṭyabdodayamatraiva % punaśca kathayāmi te // SvaT_7.130 //
ānandādyāstu te jñeyāḥ $ ṣaṣṭyabdāstu varānane &
te cādha ūrdhvage prāṇe % ekasminsurasundari // SvaT_7.131 //
caranti pravibhāgena $ tathā te kathayāmyaham &
ānandaprabhṛterdevi % mantramārādhayettu yaḥ // SvaT_7.132 //
tasyānandastu deveśi $ mantreṇa saha jāyate &
dvādaśābde tvahorātraṃ % pañcadhā bhedayecca tam // SvaT_7.133 //
ṣaṣṭyabde te tvahorātrāḥ $ pañcaiva parikīrtitāḥ &
te vai ṣaṅguṇitāstatra % māsa ekaḥ prakīrtitaḥ // SvaT_7.134 //
taiśca dvādaśabhirdevi $ varṣamekaṃ vidhīyate &
aṅgule tu sapañcāṃśe % mānametatprakīrtitam // SvaT_7.135 //
ṣaḍaṅgulaistu pañcābdāḥ $ ṣaṣṭyabda udayanti te &
hṛtpadmādyāva śaktyūrdhvaṃ % triṃśadabdodayo bhavet // SvaT_7.136 //
śaktyadho yāvaddhṛtpadmaṃ $ triṃśadabdodayo bhavet &
ṣaṣṭyabde ye tvahorātrāḥ % saṅkhyāṃ teṣu vadāmyaham // SvaT_7.137 //
viṃśatistu sahasrāṇi $ sahasraṃ ṣaṭśatādhikam &
ahorātrāstu ṣaṣṭyabde % saṅkhyātāstu varānane // SvaT_7.138 //
ṣaṣṭyabdodaya ākhyātaḥ $ prāṇa ekatra te mayā &
candrasūryoparāge ca % pakṣamāsāyaneṣu ca // SvaT_7.139 //
yugādiṣu yugānteṣu $ yacca saṃvatsare 'pyatha &
varṣadvādaśake caiva % ṣaṣṭyabde 'tha varānane // SvaT_7.140 //
snānadānena yajñaiśca $ pūjāhomajapena ca &
jñānayogādibhiścaiva % bāhye kāle tu yatkṛtam // SvaT_7.141 //
amunokte varārohe $ tatphalaṃ labhate mahat &
prāṇahaṃsagatiṃ cāre % jñātvaikasmiṃstu tadbhajet // SvaT_7.142 //
svasaṃvedyo bhaveccāro $ nāḍīcārajayātsphuṭam &
athavā sa japādevam % atyarthamupabṛṃhitaḥ // SvaT_7.143 //
mantrī yogaṃ vijānāti $ jñātvā sarvajñatāṃ vrajet &
punareva pravakṣyāmi % nāḍitrayavibhāgataḥ // SvaT_7.144 //
dakṣinottarasaṃkrāntau $ viṣuvaccāratastathā &
yathā caratyasau haṃso % jagatyasmiṃścarācare // SvaT_7.145 //
antaḥsthaḥ kālarūpeṇa $ kalābhiḥ kalayañjagat &
nāḍitrayakṛtādhāro % mārgatrayavyavasthitaḥ // SvaT_7.146 //
guṇatrayasamāviṣṭas $ tridhāvasthāvyavasthitaḥ &
kāraṇaiḥ ṣaḍbhirākrāntaḥ % śaktitritayasaṃyutaḥ // SvaT_7.147 //
icchājñānakriyāviddhaḥ $ somasūryāgnimadhyagaḥ &
dakṣanāsāpuṭe caiva % nāḍī vai piṅgalā smṛtā // SvaT_7.148 //
iḍā caiva tu vāmena $ suṣumnā madhyataḥ sthitā &
dakṣiṇe devamārgastu % pitṛmārgastathottare // SvaT_7.149 //
madhyamaḥ śivamārgastu $ tatra gatvā na jāyate &
dakṣiṇe sattvajāgratsthaḥ % svapnastho vāmato rajaḥ // SvaT_7.150 //
madhye tamastu vijñeyaṃ $ suṣuptāvastha eva ca &
brahmeśvaraśca dakṣastho % vāme viṣṇusadāśivau // SvaT_7.151 //
madhye rudraśivau proktau $ sarvātītaḥ paraḥ śivaḥ &
jyeṣṭhājñāne ca dakṣe ca % kriyā vāmā tathottare // SvaT_7.152 //
raudrī cecchā ca madhyasthā $ parā śaktiḥ parāparā &
dakṣiṇo tu sthitaḥ sūryo % vāme somo virājate // SvaT_7.153 //
pāke prakāśakatve ca $ madhyasthaścaiva pāvakaḥ &
pācayetsarvapākaṃ hi % somādiguṇasambhavam // SvaT_7.154 //
prakāśayetsvasāmarthyāt $ paratattvamanāmayam &
rāśayaśca grahāḥ sarve % ṛkṣayogādayaśca ye // SvaT_7.155 //
candrasūryapathenaiva $ te carantyanupūrvaśaḥ &
sūryasomau ca te sarve % bhuñjate kramaśaḥ priye // SvaT_7.156 //
somasūryātmakāste vai $ pathitrayavyavasthitāḥ &
vāyati tapati sūryaḥ % somo varṣati cāmṛtam // SvaT_7.157 //
somasūryātmakaṃ yasmāj $ jagatsthāvarajaṅgamam &
sauro dakṣiṇamārgastu % uttarāyaṇasaṃjñitaḥ // SvaT_7.158 //
vāmaḥ saumyastu yaḥ proktas $ tatra vai dakṣiṇāyanam &
somasūryātma viṣuvat % puṭadvayaviniḥsṛtam // SvaT_7.159 //
udaksaṃkrāntayaḥ pañca $ pañca vai dakṣiṇāyane &
dakṣiṇottarayormadhye % saṃkrāntyā viṣuvaddvayam // SvaT_7.160 //
sauraśca dakṣiṇo mārgas tv $ abhicāraprasiddhidaḥ &
āpyāyane tathā puṣṭau % śāntike saumya uttaraḥ // SvaT_7.161 //
dakṣiṇāduttaraṃ yāti $ uttaraddakṣiṇaṃ yadā &
dakṣiṇottarasaṃkrāntiḥ % sā caivaṃ saṃvidhīyate // SvaT_7.162 //
dakṣiṇasyāṃ yadā nāḍyaṃ $ saṃkrāmettu yadottaram &
yāvadardhaṃ tu tatrasthaṃ % madhyenottarato vahet // SvaT_7.163 //
tāvattadviṣuvatproktam $ uttaraṃ tūttarāyaṇe &
uttarāddakṣiṇāyāṃ tu % saṃkrāmansa varānane // SvaT_7.164 //
yāvadardhaṃ vahettatra $ ardhaṃ dakṣiṇato vahet &
viṣuvaddakṣiṇaṃ tāvad % dakṣiṇāyanajaṃ priye // SvaT_7.165 //
tatra pūjā japo homo $ yatkṛtaṃ muktidaṃ bhavet &
dhyānayogena dīkṣāyāṃ % tatstho vai mocayedguruḥ // SvaT_7.166 //
bāhye caiva tvahorātre $ adhyātmaṃ tu varānane &
caturviṃśatisaṃkrāntīḥ % prāṇahaṃsastu saṃkramet // SvaT_7.167 //
ahani dvādaśa proktā $ rātrau vai dvādaśa smṛtāḥ &
pūrvāhṇe viṣuvattvekaṃ % madhyāhne tu dvitīyakam // SvaT_7.168 //
tṛtīyaṃ cāparāhṇe vai $ ardharātre caturthakam &
caturdhā viṣuvatproktam % ahorātreṇa muktidam // SvaT_7.169 //
caturviṃśatisaṃkrāntyaḥ $ samadhātoḥ svabhāvataḥ &
śatāni nava vai haṃsa % ekāmekāṃ vahetsadā // SvaT_7.170 //
etanmānaṃ samākhyātaṃ $ anyathā pravahedyadā &
iṣṭaṃ caivāpyaniṣṭaṃ ca % tadā saṃsūcayettu saḥ // SvaT_7.171 //
ātmārthaṃ vā parārthaṃ vā $ tasmādyogī nirūpayet &
pūrvodaye tu saṃprāpte % bhāskarasya varānane // SvaT_7.172 //
jīvitaṃ maraṇaṃ caiva $ tadārabhya vicārayet &
susaṃyatamanā yogī % vīro yogāsanasthitaḥ // SvaT_7.173 //
saṃsmarannātmajaṃ prāṇaṃ $ suṣumnāntargataṃ priye &
supraśāntastadā tiṣṭhet % prāṇaikagatamānasaḥ // SvaT_7.174 //
prāṇasaṃkrāntikālo vai $ piṅgalaikasthito vahet &
pravāhe viṣuvaddevi % jñātvā kālaṃ samādiśet // SvaT_7.175 //
ekābdaṃ jīvitaṃ jñeyam $ ahorātreṇa suvrate &
abdadvayaṃ sa jīvettu % ahorātradvayena tu // SvaT_7.176 //
tryabdaṃ tu tribhirevātra $ caturbhiścaturabdakam &
pañcābdaṃ pañcadivasaiḥ % ṣaḍbhiḥ ṣaḍvarṣameva ca // SvaT_7.177 //
saptabhiḥ sapta varṣāṇi $ jīvedaṣṭāṣṭabhirdinaiḥ &
navabhirnavavarṣāṇi % daśabhirdaśa eva ca // SvaT_7.178 //
dinaikādaśakenaiva $ varṣaikādaśakaṃ priye &
dinairdvādaśabhiryogī % jīvedvarṣāṇi dvādaśa // SvaT_7.179 //
saptayāmapravāheṇa $ ṣaṇmāsānatha jīvati &
praharānṣaḍvahedyasya % māsāṃstrīnvai sa jīvati // SvaT_7.180 //
pañcapraharavāhena $ dvayardhamāsāyurva saḥ &
caturbhiḥ praharaidevi % māsamekaṃ sa jīvati // SvaT_7.181 //
praharatrayavāhena $ māsārdhaṃ caiva jīvati &
praharadvayaṃ vahedyasya % dinānyaṣṭau sa jīvati // SvaT_7.182 //
caturaḥ praharāñjīvet $ praharaṃ tu vahedyadā &
praharārdhaṃ vahedyasya % sa jīvetpraharadvayam // SvaT_7.183 //
sadyo mṛtyurbhavettasya $ yasya haṃsastrimārgagaḥ &
yadārabhya nirūpyeta % prāṇe vai kālamīśvaram // SvaT_7.184 //
māsaḥ pakṣo dinaṃ varṣaṃ $ tadahaḥ prabhṛti priye &
saṃlakṣyaivaṃ prayatnena % tatkāle niścayo bhavet // SvaT_7.185 //
uttarāyaṇaje kāle $ evaṃ te kathitaṃ mayā &
ayuktasyāpi ca prāṇe % mṛtyujñānaṃ nibodha me // SvaT_7.186 //
karṇarandhrakṛtāṅguṣṭho $ ghoṣaṃ na śṛṇute yadā &
maraṇaṃ tasya deveśi % ṣaṇmāsena vinirdiśet // SvaT_7.187 //
ghoṣamadhye paraṃ śabdaṃ $ cīravākciñcinīravam &
māsamekaṃ sa jīvettu % na śṛṇoti yadā priye // SvaT_7.188 //
utpāṭaṃ caiva kāṇaṃ ca $ mṛtyuyogaṃ ca me śṛṇu &
saṃkrāntipañcakaṃ prāṇo % mukharandhre vahedyadā // SvaT_7.189 //
tamutpāṭaṃ vadedyogaṃ $ sthānātsthānāntaraṃ vrajet &
vittanāśastathodvego % rogavṛddhiśca jāyate // SvaT_7.190 //
suhṛdgṛhavināśaśca $ tejohāniśca jāyate &
dakṣiṇe puṭa ekasmin % dakṣiṇāyanavarjite // SvaT_7.191 //
saṃkrāntyaṣṭakavāhena $ kāṇayogo bhaveddhi saḥ &
bhagandharo 'nugranthaśca % netrarogaśca kāmalā // SvaT_7.192 //
śūlaṃ visphoṭikā duḥkham $ urodoṣā bhavanti ca &
vāmanāsāpuṭenaiva % saṃkrāntīśca trayodaśa // SvaT_7.193 //
jvaraḥ śiro 'rtiḥ śūlaṃ ca $ arśāsi stambha eva ca &
mūtrakṛcchraṃ pramehaśca % pāṇḍurogaśca jāyate // SvaT_7.194 //
iḍāsthaḥ śleṣmaṇā vyādhiṃ $ prakopayati suvrate &
yasmiṃścāre nirūpyeta % tatkāladivase pare // SvaT_7.195 //
vyādhibhiḥ pīḍyate sarvair $ vāmavāmetaretare &
athānyatsparśavijñānaṃ % nāsādhastāttathopari // SvaT_7.196 //
ūrdhvena spṛśataścordhvaṃ $ rugdoṣāḥ prākpracoditāḥ &
vācākrośābhibhavanaṃ % dakṣiṇena vahedyadā // SvaT_7.197 //
madhye madhyapuṭasparśī $ parābhibhavatāṃ vrajet &
itaścetaśca bahudhā % saṃkrāntyekā vahedyadā // SvaT_7.198 //
pūjanaṃ bahusaṃmānaṃ $ lābhastasya bhavettadā &
mandacāre suṣumnāyāṃ % prāṇahaṃso vahedyadā // SvaT_7.199 //
bhūlābho dharma aiśvaryaṃ $ bhaveccātra priyāgamaḥ &
dvādaśaiva tu saṃkrāntīr % vahedviṣuvataikataḥ // SvaT_7.200 //
tadaikavatsareṇaiva $ maraṇaṃ tu samādiśet &
hrasetsaṃkrāntirekaikā % māsa eko hrasettadā // SvaT_7.201 //
saṃkrāntyekā varārohe $ triṃśatprāṇakṣayodayā &
dine dine vahedbāhye % yāvattriṃśaddināni tu // SvaT_7.202 //
māsānte tu bhavenmṛtyuḥ $ sadya eva varānane &
mṛtyuyogaḥ samākhyāto % mayā te varavarṇini // SvaT_7.203 //
abdaṃ māsaṃ tathā pakṣaṃ $ tithiṃ velāṃ yadābhyaset &
yatkālāttu samārabhya % tatkālaṃ tu samādiśet // SvaT_7.204 //
iḍāsuṣumnāmārgeṇa $ prāṇacāraṃ vidurbudhāḥ &
dakṣiṇāyanaje kāle % evaṃ te kathitaṃ śubham // SvaT_7.205 //
evaṃ śarīraje kāle $ mṛtyuṃ cāśubhameva ca &
jñātvā yogī jayenmṛtyum % aśubhānyapyaśeṣataḥ // SvaT_7.206 //
dhyātvā kāleśasvacchandaṃ $ haṃsaṃ vā sakaleśvaram &
nāsikārandhramārgasthaḥ % sa sṛjetsaṃharejjagat // SvaT_7.207 //
tatrasthaḥ kalayetsarvaṃ $ sarvabhūteṣvavasthitaḥ &
tatsthaṃ dhyātvā jayenmṛtyuṃ % nākalasthaṃ kaletprabhuḥ // SvaT_7.208 //
dhyānayuktasya ṣaṇmāsāt $ sarvajñatvaṃ pravartate &
kālatrayaṃ vijānāti % kālayuktastu yogavit // SvaT_7.209 //
kālahaṃsaṃ sa tu japan $ dhyāyanvāpi maheśvari &
sa bhavetkālarūpī vai % svacchandaḥ kālavaccaret // SvaT_7.210 //
hatamṛtyurjarāṃ tyaktvā $ rogaiḥ sarvabhayojjhitaḥ &
vijñānaṃ śravaṇaṃ dūrān % mananaṃ cāvalokanam // SvaT_7.211 //
sarvaiśvaryaguṇāvāptir $ bhavetkālajayātsadā &
dakṣanāsāpuṭe dhyātvā % brāhmaiśvaryamavāpnuyāt // SvaT_7.212 //
tadāyustatsamaṃ vīryaṃ $ bhūtakālaṃ ca vettyataḥ &
bhaviṣyajjño bhavedvāme % viṣṇutulyabalaśca saḥ // SvaT_7.213 //
tatsamaṃ caitadaiśvaryaṃ $ tadāyuryogirāḍbhavet &
bhūtaṃ bhavyaṃ bhaviṣyacca % sarvaṃ jānāti madhyataḥ // SvaT_7.214 //
nityaṃ vai dhyānayogena $ rudrasya samatāṃ vrajet &
āyuṣā balavīryeṇa % rūpaiśvaryeṇa tatsamaḥ // SvaT_7.215 //
brahmaṇaḥ parabhāvena $ aiśvaraṃ padamāpnuyāt &
viṣṇoḥ sadāśivaiśvaryaṃ % parabhāvādavāpnuyāt // SvaT_7.216 //
rudrasya yaḥ paro bhāvo $ dhyātvā taṃ tu śivo bhavet &
evaṃ mṛtyujayaḥ khyātaḥ % amṛtaṃ dhyāyato jayaḥ // SvaT_7.217 //
nāḍibhinnālarandhrasthaṃ $ hṛtpadmaṃ ṣoḍaśacchadam &
dhyātvā sitaṃ suvikacaṃ % kalāṣoḍaśakānvitam // SvaT_7.218 //
saṃpūrṇāvayavaṃ candraṃ $ karṇikākāravigraham &
tanmadhye cintyamātmānaṃ % śuddhasphaṭikanirmalam // SvaT_7.219 //
śrīrāmṛtārṇavāvastha- $ kallolāmṛtapūritam &
upariṣṭāddvitīyābjaṃ % śaktāmṛtamahodadhau // SvaT_7.220 //
taccādho mukhapadmaṃ tu $ paripūrṇendukarṇikam &
tanmadhye cintayeddhaṃsam % adho binduśikhānvitam // SvaT_7.221 //
varṣantamamṛtaṃ divyaṃ $ samantātsaṃvicintayet &
ātmordhvarandhramārgeṇa % praviṣṭaṃ tacca cintayet // SvaT_7.222 //
sitaṃ subahulaṃ sāndram $ amṛtaṃ mṛtyunāśanam &
tenāplāvitamātmānaṃ % pūryamāṇaṃ vicintayet // SvaT_7.223 //
padmanālanibaddhaiśca $ nāḍīrandhramukhaiḥ sadā &
amṛtāpūritaṃ dehaṃ % sarvameva vicintayet // SvaT_7.224 //
evaṃ vai nityayuktātmā $ amṛteśasamo bhavet &
vyādhīnmṛtyuṃ jarāṃ tyaktvā % krīḍate tvaṇimādibhiḥ // SvaT_7.225 //
evaṃ tasyāmṛtadhyānāt $ kālamṛtyujayo bhavet &
athavā paratattvasthaḥ % sarvakālairna bādhyate // SvaT_7.226 //
cintayetparamaṃ tattvaṃ $ kālacāravivarjitam &
kalākalaṅkanirmuktaṃ % niṣkalaṃ paramaṃ padam // SvaT_7.227 //
niṣkalaṃ cātmatattvaṃ tu $ kalaṅko deha ucyate &
saṃyuktaḥ kāraṇaiḥ ṣaḍbhiḥ % sarvatattvasamanvitaḥ // SvaT_7.228 //
varṇo bindustathā nādo $ vyāpinīśaktisaṃyutaḥ &
samanāvadhiparyantaḥ % kalaṅkādhāra ucyate // SvaT_7.229 //
ādheyaḥ paramo hyātmā $ tatparāpyunmanā smṛtā &
tasyāścānte paraṃ tattvaṃ % sakalākalavarjitam // SvaT_7.230 //
vyāpakaṃ sarvatobhadraṃ $ sarvāntaḥ sarvatomukham &
pañcapañcakatattvastham % aṣṭādaśaguṇānvitam // SvaT_7.231 //
yadyasmiṃstu paraṃ vetti $ tadā mucyeta bandhanāt &
kāraṇāni ca mantrāśca % nivṛttyādyāḥ kalāstathā // SvaT_7.232 //
binduścaivārdhacandraśca $ nirodhī nāda ūrdhvargaḥ &
śaktiśca vyāpinī caiva % samanātmā tathonmanā // SvaT_7.233 //
pañcapañcakametaddhi $ kathitaṃ te varānane &
tattvānyeva tu ṣaṭtriṃśat % guṇāṃścaiva nibodha me // SvaT_7.234 //
ahaṃkāro dhīrmanaśca $ indriyārthāstathaiva ca &
grahaṇaṃ sparśa ādhāraḥ % śaktiścaivāṣṭamī smṛtā // SvaT_7.235 //
ete cāṣṭau guṇāḥ aṣṭau $ bhairavā bhairavāvṣṭakam &
prāṇahaṃsastathā śaktiḥ % guṇā aṣṭādaśa tvime // SvaT_7.236 //
eteṣu tatparaṃ tattvam $ uccārālambanādṛte &
akṣarākṣaranirmuktaṃ % paraṃ tattvamanakṣaram // SvaT_7.237 //
akṣareṣu kuto mokṣa $ ākāśo kusumaṃ kutaḥ &
yāvaduccāryate vācā % yāvallekhye 'pi tiṣṭhati // SvaT_7.238 //
tāvatsa sakalo jñeyo $ niṣkalo bhedavarjitaḥ &
sṛṣṭisaṃhāranirmuktaḥ % kriyākālavivarjitaḥ // SvaT_7.239 //
adhaścāre bhavetsṛṣṭir $ ūrdhve saṃhāra ucyate &
adhaścāreṇa jāto 'sau % urdhve caiva mṛto bhavet // SvaT_7.240 //
sūtakaṃ mṛtakaṃ tyaktvā $ tiṣṭhedvai tattvavṛttitaḥ &
tattvavṛttiśca vyākhyātā % sarvādhvopādhivarjitā // SvaT_7.241 //
tattvādhvadharmanirmukhtaḥ $ kāraṇaiśca vivarjitaḥ &
tattvavṛttau sthito yogī % sarvārambhavivarjitaḥ // SvaT_7.242 //
rāgadveṣavinirmukto $ viṣādānandavarjitaḥ &
nākāṅkṣenna ca nindettu % viṣayāṃśca kadācana // SvaT_7.243 //
samaḥ śatrau ca mitre ca $ brāhmaṇe śvapace samaḥ &
tulyadarśī bhavennityaṃ % sarvaṃ śivamayaṃ smaret // SvaT_7.244 //
ātmānaṃ ca tathaivaivaṃ $ sarvathaiva sadā smaret &
sarvatattvāni bhūtāni % varṇā mantrāśca ye smṛtāḥ // SvaT_7.245 //
nityaṃ tasya vaśāste vai $ śivabhāvanayānayā &
nacāsau kurute puṇyaṃ % naiva pāpaṃ ca suvrate // SvaT_7.246 //
kṛtakṛtyaḥ prasannātmā $ kṛtyaṃ cāsya na vidyate &
iha loke parasmiṃśca % paripūrṇastu sarvadā // SvaT_7.247 //
dharmādharmavinirmuktaḥ $ puṇyapāpavivarjitaḥ &
na cāsya bhakṣyābhakṣyaṃ hi % na peyāpeyameva ca // SvaT_7.248 //
nāpavitraṃ hi tasyāsti $ na pavitraṃ hi suvrate &
nirapekṣo hyasau nityaṃ % sarvāpekṣāvivarjitaḥ // SvaT_7.249 //
nāsya kṣetraṃ nāsya tīrthaṃ $ niyamo yama eva ca &
kṣetraṃ tasya parā śaktir % yataḥ sarvaṃ prasūyate // SvaT_7.250 //
sarvādhvāno yato devi $ tatrasthāḥ pracaranti vai &
tīrthaṃ caiva paraṃ śāntaṃ % nityaṃ cānandaviśvagam // SvaT_7.251 //
yena vyāptamidaṃ viśvam $ anantaṃ viśvaśaktibhiḥ &
nityaṃ viraktiḥ saṃsārād % yamo 'yam parikīrtitaḥ // SvaT_7.252 //
niyamo bhāvanā nityaṃ $ paratattvaikatānatā &
nātmano bhāvayejjātiṃ % na kulaṃ na ca bāndhavān // SvaT_7.253 //
ācaretsarvavarṇatvaṃ $ na ca varṇeṣu vartayet &
parabhāvanayā nityaṃ % paradharmeṇa vartayet // SvaT_7.254 //
sarvajñaḥ paritṛptaśca $ paripūrṇaḥ svabhāvataḥ &
svatantro 'luptasāmarthyas tv % anādinidhanāśritaḥ // SvaT_7.255 //
anādibodho hyatulaḥ $ kālavelāvivarjitaḥ &
cāroccāravinirmuktas tv % ahorātravivarjitaḥ // SvaT_7.256 //
na divā jāgaraṃ kuryān $ na ca rātrau svapetkvacit &
svabhāvenaiva saṃtiṣṭhad % dinarātrivivarjitaḥ // SvaT_7.257 //
evaṃ vai vartate yogī $ pareṇa samatāṃ vrajet &
na ca taṃ kalayetkālaḥ % kalpakoṭiśatairapi // SvaT_7.258 //
jīvanneva vimukto 'sau $ yasyaiṣā bhāvanā sadā &
śivo hi bhāvito nityaṃ % na kālaḥ kalayecchivam // SvaT_7.259 //
yogī svacchandayogena $ svacchandagaticāriṇā &
sa svacchandapade yuktaḥ % svacchandasamatāṃ vrajet // SvaT_7.260 //
svacchandaścaiva svacchandaḥ $ svacchando vicaretsadā &
evaṃ vai mṛtyuliṅgāni % riṣṭānyanyāni yāni ca // SvaT_7.261 //
yogājjānāti yogīndro $ nādajāntargatāni ca &
nirjityaitāni yogena % evamuktavrameṇa tu // SvaT_7.262 //
ayogī yāni jānāti $ ayukto vāpi suvrate &
bahirliṅgāni tānyatra % aṅgāriṣṭāni me śṛṇu // SvaT_7.263 //
śuṣkatālvoṣṭhakaṇṭhaśced $ akasmāddhūsaracchaviḥ &
skandhau ca bhaṅgamāyātaḥ % ṣaṇmāsānmṛtyumāpnuyāt // SvaT_7.264 //
sunīlaṃ maṇḍalaṃ vyomni $ yaḥ paśyati dine dine &
sitaṃ haritakṛṣṇaṃ ca % vatsarārdhānmriyeta saḥ // SvaT_7.265 //
viraśmiṃ paśyati raviṃ $ somaṃ vai lakṣmavarjitam &
tārāṃ jyotsnāṃ ca kṛṣṇāṃ vai % paśyetṣaṇmāsajīvitaḥ // SvaT_7.266 //
hiraṇyavarṇaṃ puruṣaṃ $ piṅgalaṃ kṛṣṇameva ca &
svapne saṃpaśyate yo vai % ṣaṇmāsānso 'pi jīvati // SvaT_7.267 //
ātmano hyaśiracchāyāṃ $ paśyetṣaṇmāsajīvitaḥ &
tailābhyaṅgaṃ tathā pānaṃ % raktasraganulepanam // SvaT_7.268 //
raktāmbarāṇi kṛṣṇāni $ svapne paśyati vai yadā &
pretaiḥ piśācai rakṣobhiḥ % śvagomāyukasūkaraiḥ // SvaT_7.269 //
vṛtaṃ yātaṃ gṛddhrakākair $ mahiṣairuṣṭragardabhaiḥ &
aṅgabhakṣaṇamudvāhaṃ % nagnaṃ cātīva vihvalam // SvaT_7.270 //
svapne ca paśyate yo vai $ varṣamekaṃ sa jīvati &
śaṃkhāvarte bhujāmadhye % gulphayormarmasandhiṣu // SvaT_7.271 //
so 'vaśyaṃ vadhamāyāti $ yasyaitatspandanaṃ na hi &
somārkamaṇḍalaṃ dehe % dhruvaṃ caiva tvarundhatīm // SvaT_7.272 //
na paśyati mahāyānaṃ $ so 'vaśyaṃ mriyate naraḥ &
tālurandhragato dhūmo % mahāyānaṃ taducyate // SvaT_7.273 //
jihvā tvarundhatītyuktā $ nāsāgraṃ dhruva ucyate &
netrānte karajākrānte % maṇḍalaṃ somasūryayoḥ // SvaT_7.274 //
na paśyedgagane 'pyetat $ so 'vaśyaṃ mriyate naraḥ &
sthūlo 'kasmācca jāyeta % akasmādvai bhavetkṛśaḥ // SvaT_7.275 //
atikruddho 'tibhītaśca $ varṣamekaṃ sa jīvati &
kṛṣṇāmbaradharaṃ kṛṣṇaṃ % lohadaṇḍakarodyatam // SvaT_7.276 //
naraṃ cābhimukhaṃ svapne $ dṛṣṭvā māsatrayāyuṣam &
hṛdayaṃ śuṣyate yasya % snātamātrasya tatkṣaṇāt // SvaT_7.277 //
gātraṃ caivāpyanuṣṇaṃ ca $ ṛtumekaṃ sa jīvati &
dhanurniśi divā colkā % vyabhre vidyutpradarśanam // SvaT_7.278 //
digdāho 'pluṣṭadeśe 'pi $ māsamekaṃ sa jīvati &
cakṣuṣī sravato yasya % śabdaṃ na śṛṇuyāt sphuṭam // SvaT_7.279 //
nāghrāti gandhaṃ vāgjāḍyaṃ $ māsamekaṃ gatāyuṣaḥ &
raktapadmopamaṃ vaktraṃ % jihvā kṛṣṇā ca yasya vai // SvaT_7.280 //
gātre varṇānyanekāni $ hṛdayaṃ yasya roditi &
tālukampo 'tha nābheśca % ardhamāsaṃ sa jīvati // SvaT_7.281 //
pratyakṣakākanāsīro $ dīpadhūmaṃ na jighrati &
pūrvadṛṣṭaṃ na jānāti % caturmāsaṃ sa jīvati // SvaT_7.282 //
binduṃ yastu na paśyettu $ nityaṃ vaktrānugaṃ hitam &
nityaṃ vahati hikkāṃ tu % varṣamekaṃ sa jīvati // SvaT_7.283 //
bahirliṅgāni caitāni $ aṅgāriṣṭāni yāni ca &
pūjayā japahomena % dhyānadhāraṇayā priye // SvaT_7.284 //
kṛtarakṣāvidhānena $ jīyante nātra saṃśayaḥ &
nāḍīnāṃ śodhanaṃ caiva % vāyūnāṃ ca jayaḥ katham // SvaT_7.285 //
sthānaṃ rūpaṃ ca śabdaṃ ca $ karma brūhi mama prabho &
paramo yogasadbhāvo % guhyādguhyataraḥ priye // SvaT_7.286 //
yo na kasyacidākhyātas $ taṃ yogaṃ śṛṇu tattvataḥ &
supraśaste bhūpradeśe % nāgnitoyasamīpataḥ // SvaT_7.287 //
vālukāśarkarāhīne $ śuṣkavṛkṣavivarjite &
niḥśabdakīṭavalmīke % ītibhiḥ parivarjite // SvaT_7.288 //
puṇye dharmiṣṭhasaṃvāse $ tatra yogaṃ samabhyaset &
devadevaṃ samabhyarcya % bhairavaṃ savināyakam // SvaT_7.289 //
pūrvācāryānnamaskṛtya $ yukto dhyānaparāyaṇaḥ &
āsanaṃ svastikaṃ baddhvā % padmakaṃ bhadrameva vā // SvaT_7.290 //
sāpāśrayaṃ sārdhacandraṃ $ yogapaṭṭaṃ yathāsukham &
dahanotpūyane kṛtvā % plāvayedamṛtena ca // SvaT_7.291 //
sabāhyābhyantareṇaiva $ sakalīkaraṇaṃ tataḥ &
antaryāgaṃ yathāpūrvam % uccāryaṃ ca paraṃ tathā // SvaT_7.292 //
daśadhā yogamārgeṇa $ haṃsasvacchandamabhyaset &
mantraṃ bindumatītaṃ tu % nādāntajyotirākṛtim // SvaT_7.293 //
saṃkalpya kalpanālakṣyaṃ $ dhyāyedvai tena sarvagam &
apasavyena pūryeta % savyenaiva virecayet // SvaT_7.294 //
nāḍīsaṃśodhanaṃ caitan $ mokṣamārgapathasya ca &
recanātpūraṇādrodhāt % prāṇāyāmasridhā smṛtaḥ // SvaT_7.295 //
sāmānyā bahirete tu $ punaścābhyantare trayaḥ &
ābhyantareṇa recyeta % pūryetābhyantareṇa tu // SvaT_7.296 //
niṣkampaṃ kumbhakaṃ kṛtvā $ kāryāścābhyantarāstrayaḥ &
nābhyāṃ hṛdayasaṃcārān % manaścendriyagocarāt // SvaT_7.297 //
prāṇāyāmaścaturthastu $ supraśānta iti śrutaḥ &
prāṇarodhe tu saṃpūrṇe % nābhau nītvā samucchvasan // SvaT_7.298 //
śanairvimocayedvāyuṃ $ vāmanāsāpuṭena tu &
vāyavī dhāraṇāṅguṣṭhe % āgneyī nābhimadhyataḥ // SvaT_7.299 //
māheyī kaṇṭhadeśe tu $ vāruṇī ghaṇṭikāśrayā &
ākāśadhāraṇā mūrdhni % sarvasiddhikarī smṛtā // SvaT_7.300 //
ekadvitricatuṣpañca- $ saṃkhyoddhātaiḥ prasiddhyati &
saṃniruddhe tu vai prāṇe % mūrdhni gatvā nivartate // SvaT_7.301 //
sa udghāta iti prokto $ jñātavyo yogibhiḥ sadā &
rāgadveṣau prahīyete % prāṇāyāmaiḥ sudhāritaiḥ // SvaT_7.302 //
dhāraṇābhirdahetpāpaṃ $ pratyāhāre 'kṣasaṃyamaḥ &
hṛdgude nābhikaṇṭhe ca % sarvasandhau tathaiva ca // SvaT_7.303 //
prāṇādyāḥ saṃsthitā hyete $ rūpaṃ śabdaṃ ca me śṛṇu &
drutatāranibho rakta % indragopakasaṃnibhaḥ // SvaT_7.304 //
kṣīrābhaḥ sphaṭikābhaśca $ pañcānāṃ rūpalakṣaṇaṃ &
ghaṇṭākaṃsābdamadhuro % gajanādo mahādhvaniḥ // SvaT_7.305 //
prāṇādināṃ tu pañcānām $ ayaṃ śabda udāhṛtaḥ &
jalpitaṃ hasitaṃ gītaṃ % nṛttaṃ yuddhagatiḥ kalāḥ // SvaT_7.306 //
śilpaṃ ca sarvakarmāṇi $ prāṇasyaiva viceṣṭitam &
praveśayedannapānaṃ % tanmalaṃ srāvayedadhaḥ // SvaT_7.307 //
andhatvaṃ śrotrarogaṃ ca $ apānastu kariṣyati &
aśitaṃ līḍhapītaṃ ca % samānaḥ samatāṃ nayet // SvaT_7.308 //
kṣobho hikkā tathā chikkā $ udānasya viceṣṭitam &
svedaśca romaharṣaśca % śūlaṃ dāho 'ṅgabhañjanam // SvaT_7.309 //
vyānasyaitāni karmāṇi $ sparśaṃ caiva sa vindati &
aṅguṣṭhajānuhṛdaye % locane mūrdhni saṃsthitāḥ // SvaT_7.310 //
nāgādyāḥ bahurūpāśca $ karma tveṣāṃ nibodha me &
āhlādodvegajanakaḥ % śoṣaṇastrāsanastathā // SvaT_7.311 //
nāgaḥ kūrmaśca kṛkaro $ devadattaśca pañcamaḥ &
atinidrākaraścānyo % yojakaśca dhanaṃjayaḥ // SvaT_7.312 //
śvāsasaṃkocanacchedā $ ghurghurotkramaṇaṃ tathā &
nāgādīnāṃ tu pañcānāṃ % mṛtyukāle viceṣṭitam // SvaT_7.313 //
na caiva yāti cotkrāntau $ tanuṃ tyaktvā dhanañjayaḥ &
ākuñcayati vai kūrmaḥ % śoṣayecca kalevaram // SvaT_7.314 //
prāṇameva jayetpūrvaṃ $ jite prāṇe jitaṃ manaḥ &
jite manasi śāntasya % paraṃ tattvaṃ prakāśate // SvaT_7.315 //
prāṇāpānaṃ gude dhyāyet $ prāṇasamānaṃ nābhitaḥ &
prāṇodānaṃ tu kaṇṭhe tu % prāṇavyānaṃ tu sarvagam // SvaT_7.316 //
nāgādyāḥ prāṇasaṃyuktāḥ $ svasthāneṣu nirodhayet &
niruddhasya ca yaḥ kālas % taṃ vakṣyāmi nibodha me // SvaT_7.317 //
tālātprabhṛti taṃ dhyāyed $ yāvatpañcaśataṃ gatam &
jito 'nilo bhavatyeva % saṃkrāntyutkrāntikarmaṇi // SvaT_7.318 //
divyā kāntiḥ śubho gandhaḥ $ prajñā cāsya vivardhate &
divyā dṛṣṭiśca śravaṇaṃ % divyā vākca prajāyate // SvaT_7.319 //
vāyuvadvicarellokān $ siddhāndevāṃśca paśyati &
manasā cintitāvāptiḥ % pravarteta guṇāṣṭakam // SvaT_7.320 //
sarvakāmasusaṃpūrṇaḥ $ sarvadvandvavivarjitaḥ &
saṃsārabandhanirmuktaḥ % śivatulyaśca jāyate // SvaT_7.321 //
prāṇāpānau tu saṃyojya $ hrasvakoṭisamanvitau &
nābhyādhāre ca yogīndraḥ % svedaḥ kampaśca jāyate // SvaT_7.322 //
punareva tu hṛtsthau hi $ prāṇāpānau nirodhayet &
dīrghakoṭisamāyogāt % tatkṣaṇācca patedbhuvi // SvaT_7.323 //
kaṇṭhasthaṃ ca tathaiveha $ prāṇameva nirodhayet &
plutakoṭisamāyogāt % svapnavṛttistato bhavet // SvaT_7.324 //
bhrūmadhye binduyogena $ prāṇarodhaṃ tu kārayet &
suṣuptaṃ jāyate tatra % kṣaṇāccaiva prabuddhyate // SvaT_7.325 //
mūrdhadvāraṃ samāśritya $ niṣkalaṃ dhyānamārabhet &
evamabhyasatastasya % pratyayastu tadā bhavet // SvaT_7.326 //
pipīlakaṇṭakāvedho $ mūrdhvadvāraṃ vibhindataḥ &
bhittvā krameṇa sarvaṇi % unmanyantāni yāni tu // SvaT_7.327 //
pūrvoktalakṣṇairdevi $ tyaktvā svacchandatāṃ vrajet &
jāyate unmanastvaṃ hi % dehenānena sādhake // SvaT_7.328 //
saṃkrāmetparadeheṣu $ kṣuttṛṣṇābhyāṃ na bādhyate &
atītānāgataṃ caiva % trailokye yatpravartate // SvaT_7.329 //
pratyakṣaṃ tadbhavettasya $ sarvajñatvaṃ ca jāyate &
prasaṅge 'dhyātmakālasya % jñānaṃ vijñānameva ca // SvaT_7.330 //
sarvametatsamākhyātam $ aṃśakāṃśca nibodha me // SvaT_7.331 //

iti svacchandatantre saptamaḥ paṭalaḥ


aṣṭamaḥ paṭalaḥ

aṃśakaṃ ṣaḍvidhaṃ devi $ kathayāmyanupūrvaśaḥ &
bhāvāṃśakaḥ svabhāvāṃśaḥ % puṣpapātāṃśa eva ca // SvaT_8.1 //
mantrāṃśakaḥ smṛtaścānyas tv $ aṃśakāpādanaṃ dvidhā &
devānusmaraṇaṃ bhāvaḥ % sahajaṃ taṃ vijānata // SvaT_8.2 //
svabhāvaśca bhavecceṣṭā $ kathayāmyanupūrvaśaḥ &
brahmāṃśo vedabhaktastu % rudrāṃśaṃ ca nibodha me // SvaT_8.3 //
rudrabhaktaḥ suśīlaśca $ śivaśāstrarataḥ sadā &
viṣṇvaṃśo viṣṇubhaktaśca % candrāṃśaḥ priyadarśanaḥ // SvaT_8.4 //
sarvadevarataḥ śānto $ yakṣāṃśo dhanasaṃgrahī &
lubdho garvitamṛṣṭāśī % vātāṃśaścapalaḥ smṛtaḥ // SvaT_8.5 //
sarpavisrambhagāmī syān $ nāgāṃśo dīrghaśāyyatha &
dīrgharoṣaḥ pūtivaktro % gurukṣīraruciḥ sadā // SvaT_8.6 //
gāndharvo gāyano nityaṃ $ śivabhakto varānane &
vidyādharāṃśakaḥ prāṇī % daityāṃśo dveṣaṇaḥ smṛtaḥ // SvaT_8.7 //
kāmāṃśo rūpavāṃścaiva $ subhago gaṇikāpriyaḥ &
rakṣoṃśaḥ krūranistriṃśo % devadveṣī dvijeṣu ca // SvaT_8.8 //
piśācāṃśaśchalānveṣī $ vāsare bhīrukātaraḥ &
agnyaṃśaḥ paruṣastīvra % uṣṇādaḥ piṅgalastathā // SvaT_8.9 //
savitraṃśaśca tejasvī $ pūrtadharmarataḥ sadā &
iṣṭāni kurute nityaṃ % dayāluḥ śivabhāvitaḥ // SvaT_8.10 //
svasiddheḥ phaladāḥ sarve $ svadhyānajapahomataḥ &
bhairavāṅgasamālabdhāḥ % sarve devā varānane // SvaT_8.11 //
bhairavāstu smṛtāḥ sarve $ sarvasiddhiphalapradāḥ &
svabhāvāṃśaḥ samākhyātaḥ % sādhakānāṃ hitāya vai // SvaT_8.12 //
puṣpapātavaśānnāma $ kartavyaṃ surasundari &
sa mantraḥ siddhyate tasya % tamevārādhayedyadi // SvaT_8.13 //
aṃśakāpādanaṃ devi $ kathayāmi samāsataḥ &
vaihāyasaṃ dhvaja caiva % homayedyastu sādhakaḥ // SvaT_8.14 //
sa mantraḥ siddhyate tasya $ aryanto 'pi hi suvrate &
anaṃśako 'pi yo mantro % jñātacihnairvarānane // SvaT_8.15 //
tadā yāgaṃ purā kṛtvā $ agnau homaṃ tu kārayet &
śiṣyasya pūrvavatkarma % kṛtvā tu vidhipūrvakam // SvaT_8.16 //
pūrṇāhutiprayogeṇa $ yojayecchāśvate pade &
paratattvamabhidhyāyan % sādhayenmanasepsitam // SvaT_8.17 //
mantrāṃśaṃ gaṇayitvā tu $ gṛhṇīyātsuvicāritam &
hīnamadhyasamutkṛṣṭaṃ % kathayāmi samāsataḥ // SvaT_8.18 //
hīnaṃ śatruṃ vijānīyān $ madhyamaṃ sādhyarūpiṇam &
siddhaṃ caiva susiddhaṃ ca % uttamaṃ parikīrtitam // SvaT_8.19 //
mantrākṣaraṃ tu viśleṣya $ mātrābindusamanvitam &
ātmanāmākṣaraṃ tadvad % adhobhāge 'sya yojayet // SvaT_8.20 //
ātmavarṇātsamārabhya $ yāvanmantrārṇamāgatam &
yasminsa nipateddevi % tamāyaṃ parikalpayet // SvaT_8.21 //
rekhāṅguligataṃ taṃ tu $ kathayāmi samāsataḥ &
parvaṇi prathame siddhaḥ % sādhyaścaiva dvitīyake // SvaT_8.22 //
tṛtīye tu susiddhaḥ syād $ arirjñeyaścaturthake &
arisādhyau parityajya % dātavyaścumbakena tu // SvaT_8.23 //
siddharūpaḥ susiddhaśca $ bhuktimuktiphalapradaḥ &
yastvaṃśakaviśuddhaḥ syād % bhairavo 'tra varānane // SvaT_8.24 //
taṃ madhyamasthaṃ saṃpūjya $ tatsthāne madhyamaṃ nyaset &
yataḥ sarvagato devaḥ % sarveṣvantargataḥ smṛtaḥ // SvaT_8.25 //
tatsiddhimuktidātāsau $ na varṇāḥ paramārthataḥ &
kathitaṃ sarahasyaṃ te % guhyādguhyataraṃ param // SvaT_8.26 //
atastantrāvatārārthaṃ $ kathayāmi samāsataḥ &
adṛṣṭavigrahāyātaṃ % śivātparamakāraṇāt // SvaT_8.27 //
dhvanirūpaṃ susūkṣmaṃ tu $ suśuddhaṃ suprabhānvitam &
%% Note however that when Kṣemarāja refers forward to this passage
%% in his commentary on SvaT1:1--4b, he quotes it as follows:
%% yadvakṣyati---
%% adṛṣṭavigrahācchāntāc chivātparamakāraṇāt |
%% dhvanirūpaṃ viniṣkrāntaṃ śāstraṃ paramadurlabham |
tadevāpararūpeṇa % śivena paramātmanā // SvaT_8.28 //
mantrasiṃhāsanasthena $ pañcamantramahātmanā &
puruṣārthaṃ vicāryāśu % sādhanāni pṛthak pṛthak // SvaT_8.29 //
laukikādiśivāntāni $ parāparavibhūtaye &
tadanugrahayogyānāṃ % sve sve viṣayagocare // SvaT_8.30 //
anuṣṭupchandasā baddhaṃ $ koṭyarbudasahasradhā &
guruśiṣyapade sthitvā % svayaṃ devaḥ sadāśivaḥ // SvaT_8.31 //
pūrvottarapadairvākyais $ tantramādhārabhedataḥ &
tajjñānamīśvare 'dāttad % īśvareṇa śivecchayā // SvaT_8.32 //
vidyāyāḥ kathitaṃ pūrvaṃ $ vidyeśebhyastathādarāt &
māyāniyatiparyantais % tasmādrudrairavāpi tat // SvaT_8.33 //
śrīkaṇṭheneśvarātprāptaṃ $ jñānaṃ paramadurlabham &
tenāpi tadadhaḥ proktaṃ % rudrāṇāmīśvarecchayā // SvaT_8.34 //
pradhānācchatarudrāntaṃ $ dīkṣayitvā vidhānataḥ &
mamāpi ca purā dīkṣā % tathā caivābhiṣecanam // SvaT_8.35 //
śrīkaṇṭhena purā dattaṃ $ tantraṃ sarvārthasādhakam &
mayāpi tava deveśi % sādhikāraṃ samarpitam // SvaT_8.36 //
tvamapi skandarudrebhyo $ dadasva vidhipūrvakam &
brahmaviṣvindradevānāṃ % vasumātṛdivākṛtām // SvaT_8.37 //
loke saṃgṛhya nāgānāṃ $ yakṣāṇāṃ parameśvari &
kathayasva ṛṣīṇāṃ ca % ṛṣibhyo manujeṣvapi // SvaT_8.38 //
evaṃ tantravaraṃ divyaṃ $ siddharatnakaraṇḍakam &
tvayā guptataraṃ kāryaṃ % na deyaṃ yasya kasyacit // SvaT_8.39 //


iti svacchandatantre 'ṃśakādhikāro 'ṣṭamaḥ paṭalaḥ samāptaḥ


%% navamaḥ paṭalaḥ

ataḥ paraṃ pravakṣyāmi $ rahasyamidamuttamam &
yanna kasyacidākhyātaṃ % tatte vakṣyāmi suvrate // SvaT_9.1 //
mahābhairavadevasya $ krīḍamānasya bhāmini &
sṛṣṭisaṃhārakartāraṃ % hṛdayāttu vinirgataḥ // SvaT_9.2 //
kalpāntavahnivapuṣaṃ $ pralayāmbudaniḥsvanam &
taḍitpuñjanibhoddaṃṣṭraṃ % jaṭājvālāsamaprabham // SvaT_9.3 //
candrasūryāgninayanaṃ $ koṭarākṣaṃ subhīṣaṇam &
bṛhadvakṣaḥ sthalābhogaṃ % nāgayajñopavītinam // SvaT_9.4 //
sphuranmāṇikyamukuṭaṃ $ sarpakuṇḍalabhūṣitam &
sarpahārakṛtāṭopaṃ % sarpakaṅkaṇanūpuram // SvaT_9.5 //
siṃhacarmaparīdhānaṃ $ sarpamekhalamaṇḍitam &
gajacarmāvṛtapaṭaṃ % śaśāṅkakṛtaśekharam // SvaT_9.6 //
pañcavaktraṃ śavārūḍhaṃ $ daśabāhuṃ trilocanam &
kapālamālābharaṇaṃ % khaḍgakheṭakadhāriṇam // SvaT_9.7 //
pāśāṅkuśadharaṃ devaṃ $ śaraśārṅgāvatānitam &
kapālakhaṭvāṅgadharaṃ % varadābhayapāṇikam // SvaT_9.8 //
bhinnāñjanacayaprakhyaṃ $ sphuritādharabhāsvaram &
brahmendraviṣṇunamitaṃ % tridaśairapi durlabham // SvaT_9.9 //
evaṃ taṃ bhairavaṃ devaṃ $ svacchandaṃ parikīrtayet &
smaraṇānnāśayeddevaḥ % pāpasaṃghātamulbaṇam // SvaT_9.10 //
asya mantraḥ purākhyāto $ dvātriṃśākṣarasaṃmitaḥ &
pañcapraṇavapūrvāntaṃ % tatra līnaṃ japenmanum // SvaT_9.11 //
tasya kalpaṃ pravakṣyāmi $ samāsānna tu vistarāt &
pūrvoktabhūpradeśe ca % viśuddhe śubhalakṣaṇe // SvaT_9.12 //
puṣpaprakarasaṃkīrṇe $ gandhadhūpādhivāsite &
tatra maṇḍalamālikhya % pūrvoktairvarṇakaiḥ śubhaiḥ // SvaT_9.13 //
ekahastaṃ dvihastaṃ vā $ caturhastāṣṭahastakam &
susūtritaṃ samaṃ kṛtvā % caturasraṃ samantataḥ // SvaT_9.14 //
pūrvavatsādhayitvā tu $ digbhāgāṃstu varānane &
caturdvārasamopetam % aṣṭapatraṃ sakarṇikam \
madhye padmaṃ samālikhya # kesarairupalakṣitam // SvaT_9.15 //
dvātriṃśadakṣaraṃ bāhye $ cakramālikhya śobhanam &
evaṃ susūtritaṃ kṛtvā % bāhye caiva tu vartulam // SvaT_9.16 //
caturasraṃ tadāsannaṃ $ bāhye vīthiṃ prakalpayet &
madhyapadmapramāṇena % dvāraṃ kalpyeta pūrvavat // SvaT_9.17 //
bhasmoddhūlitadehastu $ mudrālaṅkārabhūṣitaḥ &
keśayajñopavītī ca % digvāsāḥ saṃyatendriyaḥ // SvaT_9.18 //
śaṅkhārghapātrahastastu $ sakalīkṛtavigrahaḥ &
parito 'straṃ pravinyasya % bhairavaṃ pūjayetpriye // SvaT_9.19 //
praṇavāsanasaṃsthaṃ tu $ mūrtiṃ haṃsākṣareṇa tu &
tameva sakalaṃ devaṃ % svacchandaṃ parameśvaram // SvaT_9.20 //
yattatparamanirbhāsam $ anāmayamarūpakam &
tena cāvāhayeddevi % hṛcchiraśca śikhāṃ tathā // SvaT_9.21 //
varma netre tathāstraṃ ca $ tenaiva parikalpayet &
sthāpanaṃ saṃnidhānaṃ ca % nirodhārdhādipūjanam // SvaT_9.22 //
sarvaṃ tenaiva kartavyam $ uktānuktaṃ varānane &
madhyasthaṃ bhairavaṃ pūjyam % aṅgaṣaṭkasamanvitam // SvaT_9.23 //
tataḥ patrasthitā devīr $ dvātriṃśārṇairniveśayet &
pūrvārakātsamārabhya % yāvadante vyavasthitāḥ // SvaT_9.24 //
tāsāṃ nāmāni vakṣyāmi $ dvatriṃśatparisaṃkhyayā &
aruṇā ghoṣā devī ca % revatī bhogadāyikā // SvaT_9.25 //
sthāpanī ghorasaṃjñā ca $ rakṣā bhārabhareti ca &
ghorarūpā ravā ghoṇā % ratistārātha rūpiṇī // SvaT_9.26 //
bhayahānistu caṇḍā vai $ sarvadā ca tathā varā &
takṣakī ca tathā śārvī % barbarā sarvagā tathā // SvaT_9.27 //
raudrī ca bhrāmaṇī caiva $ nāginī ca manoharā &
stambhanī roṣaṇī caiva % drāvā rudrā praśāsinī // SvaT_9.28 //
bhayāpahāriṇī devī $ jñeyā dvātriṃśa tatkramāt &
praṇavādistato varṇo % devīnāma natistathā // SvaT_9.29 //
sarvāsāṃ tu vidhirhyeṣa $ kartavyo vidhivedinā &
hemābhaṃ prākcatuṣkaṃ tad % indracāpasamaprabham // SvaT_9.30 //
caturmukhaṃ caturbāhu $ vajrahastaṃ sugarvitam &
kapālamālābharaṇaṃ % prahasattu vicintayet // SvaT_9.31 //
āgneyaṃ raktavarṇābhaṃ $ śaktihastaṃ sadā smaret &
daṇḍahastaṃ smaredyāmyāṃ % kṛṣṇavarṇaṃ subhīṣaṇam // SvaT_9.32 //
nīlamindīvarābhāsaṃ $ nairṛtaṃ khaḍgahastakam &
śyāmaṃ vāruṇadigbhāge % pāśahastaṃ vicintayet // SvaT_9.33 //
dhūmraṃ sāmīradigbhāge $ dhvajahastaṃ sucañcalam &
uttaraṃ dhavalaṃ jñeyaṃ % gadākheṭakadhāri ca // SvaT_9.34 //
sphaṭikābhaṃ tathaiśānyāṃ $ triśūlāyudhapāṇikam &
evaṃ dhyānaparo yastu % cakrametatsadābhyaset // SvaT_9.35 //
vatsarārdhādvarārohe $ tasya siddhistridhā bhavet &
mahendre malaye sahye % pāriyātre 'rbude tathā // SvaT_9.36 //
vindhye śrīparvate caiva $ tathā kolagirau priye &
gaṅgāyamunāsaṃbādhe % kurukṣetre varānane // SvaT_9.37 //
gaṅgādvāre prayoge ca $ brahmāvarte samāsthitaḥ &
antarvedyāṃ supuṇyāyāṃ % narmadāyāṃ tathaiva ca // SvaT_9.38 //
susnigdhadeśe bhūbhāge $ padmaṣaṇḍairmanorame &
yeṣu yeṣu pradeśeṣu % svayaṃbhūrbhagavāñchivaḥ // SvaT_9.39 //
teṣu sthāneṣu deveśi $ niyamastho jitendriyaḥ &
vāṅniruddhaḥ prasannātmā % lakṣākṣarajape rataḥ // SvaT_9.40 //
śākabhakṣaḥ phalāhārī $ nīvārādyaśane rātaḥ &
trikālapūjānirato % 'thāgnikāryaparāyaṇaḥ // SvaT_9.41 //
bhāvitātmā mahāsattvo $ rakṣāyāśca vidhānavīt &
tasya mantraḥ prasiddhyettu % sādhayetsacarācaram // SvaT_9.42 //
kālāgnirnarakāścaiva $ pātālā hāṭakeśvaraḥ &
saptalokaṃ sabrahmāṇḍaṃ % pañcāṣṭakamataḥ param // SvaT_9.43 //
devayonyaṣṭakaṃ caiva $ pradhānapuruṣāntakam &
niyatiḥ kālatattvaṃ ca % rāgo vidyā kalā tathā // SvaT_9.44 //
māyā vidyeśvaraṃ tattvaṃ $ sādākhyaṃ śaktigocaram &
sarvaṃ siddhyatyanāyāsān % mantrarājaprabbhāvataḥ // SvaT_9.45 //
pūrvoktaṃ karma vai kṣipram $ adhamaṃ madhyamottamam &
sādhayennātra saṃdeho % bhairavasya vaco yathā // SvaT_9.46 //
athaikavīramāśritya $ aṅgaṣaṭkasamanvitam &
jātiyogayutaṃ kṛtvā % aṣṭapatre kuśeśaye // SvaT_9.47 //
pūjayetpūrvavidhinā $ japahomārcane rataḥ &
dhyāyanneva mahādevi % svacchandaṃ parameśvaram // SvaT_9.48 //
prāpnoti cintitānkāmān $ devi nāstyatra saṃśayaḥ &
atha rakṣāvidhāneṣu % aghoraṃ yojayedyathā // SvaT_9.49 //
tathāhaṃ kathayiṣyāmi $ tadekāgramanāḥ śṛṇu &
dvātriṃśadarasaṃyuktaṃ % cakramālikhya bhāmini // SvaT_9.50 //
nābhikesarasaṃyuktaṃ $ susamaṃ tu varānane &
gorocanāṃ tu saṃgṛhya % siddhālaktakasaṃyutām // SvaT_9.51 //
dūrvākāṇḍena deveśi $ haritena samālikhet &
vidyārājaṃ karṇikāsthaṃ % bindunādasamanvitam // SvaT_9.52 //
śaktyavasānaṃ deveśi $ tasminsādhyaṃ samālikhet &
kaṣamadhye varārohe % nayanādyantarodhitam // SvaT_9.53 //
īkāraveṣṭitaṃ kṛtvā $ arakasthā niveśayet &
pūrvoktadevatā devi % tadgarbhe sādhyamālikhet // SvaT_9.54 //
bhavagarbhe tu tatkṛtvā $ īkārākhyena veṣṭayet &
trīnvārāṃstu varārohe % dhyānayogasamāśritaḥ // SvaT_9.55 //
ūrdhve caiva tu saṃrodhya $ kroṃkāreṇa varānane &
indunācchuritaṃ kṛtvā % puṣpadhūpaiḥ prapūjayet // SvaT_9.56 //
veṣṭayeccaiva tadbhūrjam $ arandhraṃ nirvraṇaṃ samam &
pañcaraṅgakasūtreṇa % veṣṭayitvā varānane // SvaT_9.57 //
sikthena muṭayetpaścāt $ kṣaudramadhye nidhāpayet &
yadā mṛtyuvaśāghrātaṃ % kālena kalitaṃ priye // SvaT_9.58 //
ariṣṭacihnitaṃ jñātvā $ rakṣāmetāṃ samālikhet &
tasya mṛtyurna jāyeta % ityevaṃ bhairavo 'bravīt // SvaT_9.59 //
kapālīśasya garbhe tu $ nāma yasya samālikhet &
bhūrjapatre varārohe % rocanāyā rasena tu // SvaT_9.60 //
oṃkārapuṭamadhyasthaṃ $ rodhitaṃ nayanākṣaraiḥ &
vauṣaḍjātiprayogeṇa % tasya mṛtyurna jāyate // SvaT_9.61 //
śikhyāhvena tu deveśi $ sādhyanāma vidarbhayet &
analārṇamadhaścordhve % sādhyārṇeṣu niyojayet // SvaT_9.62 //
tasya vai jāyate dāhaḥ $ phaṭkārādyantarodhitam &
jvalantaṃ cintayetsādhyaṃ % dinānāṃ saptakaṃ yadi // SvaT_9.63 //
tatkṣaṇājjāyate dāho $ bhairavasya vaco yathā &
krodharājaniruddhaṃ tu % śmaśānapaṭamadhyagam // SvaT_9.64 //
śmaśānādalinā lekhyaṃ $ viṣaraktānvitena tu &
yasya nāma varārohe % huṃphaṭkāravidarbhitam // SvaT_9.65 //
mārayetisamāyogāt $ krūrajātisamanvitam &
mriyate saptarātreṇa % yo rakṣābhiḥ surakṣitaḥ // SvaT_9.66 //
vikarālo mahādevi $ ūrdhvādhaḥ pāśasaṃsthitaḥ &
sādhyanāmnastu deveśi % huṃphaṭkāravidarbhiṇaḥ // SvaT_9.67 //
na kṣāmayatyayatnena $ tasya śatrorbhayaṃ bhavet &
manmathena yutaṃ kṛtvā % sādhyanāma varānane // SvaT_9.68 //
dhruvādyaṃ svāhayāntena $ raktadhyānasamanvitam &
amuko 'tra varārohe % taddiśo 'bhimukhaḥ sthitaḥ // SvaT_9.69 //
amukasya vaśaṃ yātu $ japahomau samācaret &
saptāhādvaśamāyāti % iti śāstrasya niścayaḥ // SvaT_9.70 //
meghanādāvasāne tu $ nāma yasya samālikhet &
yakārādyantasaṃruddhaṃ % mantraṃ phaḍdvitayānvitam // SvaT_9.71 //
pretasthāne nidhāpyaitad $ bhairavaṃ tatra pūjayet &
akṣapuṣpairvarārohe % taddiśo 'bhimukhaḥ sthitaḥ // SvaT_9.72 //
tamuccāṭayate kṣipraṃ $ devi nāstyatra saṃśayaḥ &
somarājena deveśi % ādimadhyāntasaṃyutam // SvaT_9.73 //
nāma yasya samālikhya $ vaṣaḍjātisamanvitam &
saṃnidhāpya trimadhure % sthāpayetsurasundari // SvaT_9.74 //
saptarātraprayogeṇa $ trikālāṣṭaśatena ca &
asādhyaṃ sādhayatyāśu % dhanaṃ ca vipulaṃ labhet // SvaT_9.75 //
pañcāṅgena piśācasya $ krodharājāvasānikām &
saṃjñāṃ samuccareddevi % krūrajātisamanvitām // SvaT_9.76 //
unmatto jāyate sādyo $ homena ca japena ca &
mṛtyunñjayaṃ pravakṣyāmi % tamekāgramanāḥ śṛṇu // SvaT_9.77 //
bhūrjapatraṃ samādāya $ nīrandhraṃ nirvraṇaṃ samam &
tasminsamālikhetpadmam % aṣṭapatraṃ sakarṇikam // SvaT_9.78 //
tasminvai karṇikāmadhye $ sādhyanāma samālikhet &
saṃveṣṭayāṣṭau diśo devi % svacchandena kṛśodari // SvaT_9.79 //
praṇavena tu saṃveṣṭya $ patreṣvevaṃ samālikhet &
patrāṣṭake 'pyaghorasya % nāmādhastātsamālikhet // SvaT_9.80 //
vaktavyaṃ deva saṃrakṣa $ śaraṇaṃ tvāmupāgatam &
ādau tryakṣaravinyāsaṃ % svacchandaṃ tadanantaram // SvaT_9.81 //
janmanāma tu sādhyasya $ akṣarāntaritaṃ likhet &
punastryakṣaravinyāsaṃ % vaṣaḍantaṃ niyojayet // SvaT_9.82 //
muṭitvā sikthakenaiva $ kṣīramadhye tu prakṣipet &
jāyate paramā śāntiḥ % punaranyannibodha me // SvaT_9.83 //
juṃsaḥ saṃpuṭamadhyasthaṃ $ praṇavobhayasaṃyutam &
nāma kṛtvā varārohe % prakṣipenmadhuratraye // SvaT_9.84 //
parāṃ śāntimavāpnoti $ mṛtyurogairna bādhyate &
bhūrjapatraṃ samādāya % rocanāyā varānane // SvaT_9.85 //
mātṛkāntaritaṃ nāma $ dūrvākāṇḍena cālikhet &
tadabhyantaragarbhe tu % svarairantarītaṃ kuru // SvaT_9.86 //
punargarbhe samālikhya $ sādhyanāma varānane &
dhruveṇa veṣṭayetpaścād % vakāreṇa tataḥ priye // SvaT_9.87 //
sakāraṃ ca kṣakāraṃ ca $ likhecca tadanantaram &
punarveṣṭaya ṭhakāreṇa % māyābījena suvrate // SvaT_9.88 //
aṅkuśena niruddhyeta $ rakṣāṃ mṛtyuvināśinīm &
svacchandasahitāṃ devi % praṇavenādiyojitām // SvaT_9.89 //
vaṣaḍjātisamopetāṃ $ karpūrakṣodacarcitām &
gandhapuṣpādinā pūjya % prakṣipenmadhuratraye // SvaT_9.90 //
jāyate paramā śāntir $ nātra kāryā vicāraṇā &
athavā guṭikāṃ kṛtvā % kaṇṭhe bāhau ca dhārayet // SvaT_9.91 //
tasya vyādhirna jāyeta $ ityevaṃ bhairavo 'bravīt &
tryakṣaraṃ mūlamantraṃ ca % vaṣaḍjātisamanvitam // SvaT_9.92 //
bhojanodakapāne tu $ mantrayitvāśnataḥ sadā &
na tasya jāyate mṛtyur % bhairavasya vaco yathā // SvaT_9.93 //
athā hinā mahādevi $ dūṣitaḥ sādhako yadā &
mūlamantrasamopetam % aghoraṃ tatra yojayet // SvaT_9.94 //
ātmano bhairavaṃ rūpaṃ $ kṛtvā caiva sudāruṇam &
daṃṣṭrākarālavikaṭaṃ % jvālāmālopaśobhitam // SvaT_9.95 //
sarpairlalallambamānaiḥ $ khaḍgahastaṃ subhīṣaṇam &
pūrvarūpasamopetaṃ % sūryakoṭisamaprabham // SvaT_9.96 //
tenākrāntaṃ mahādevi $ daṣṭakaṃ tu vicintayet &
tajjvālābhiḥ sudīptābhir % dagdhaṃ saṃcintayedviṣam // SvaT_9.97 //
tatkṣaṇāddevadeveśi $ nirviṣaḥ sa tu jāyate &
graheṣvevaṃ vidhaṃ dhyānaṃ % yaḥ kuryānmocayetkṣaṇāt // SvaT_9.98 //
atha dhyāne hyakuśalo $ yadā kaścinnaro bhavet &
tadāgadairmahādevi % nirviṣaṃ kurute kṣaṇāt // SvaT_9.99 //
kumāridvitayaṃ gṛhya $ nāginyā tu sahaikataḥ &
gokarṇikāsitaṃ mūlaṃ % somāhvāmūlasaṃyutam // SvaT_9.100 //
āmagokṣīrasaṃpiṣṭaṃ $ bhakṣayennirviṣo bhavet &
gonimbasya ca mūlena % nirviṣatvaṃ prajāyate // SvaT_9.101 //
aśvamārasya mūlaṃ tu $ udakena tu peṣayet &
pāne nasye pradātavyaṃ % tadā bhavati nirviṣaḥ // SvaT_9.102 //
āragvadhasya mūlaṃ tu $ udakena ca peṣayet &
pāne nasye pradātavyaṃ % tadā bhavati nirviṣaḥ // SvaT_9.103 //
madhukasya tu sāraṃ yan $ nasye pāne prayojayet &
nirviṣastu prajāyeta % bhairavasya vaco yathā // SvaT_9.104 //
jambulāsikamūlaṃ tu $ pāne nasye prayojayet &
nirviṣastu bhaveddevi % nātra kāryā vicāraṇā // SvaT_9.105 //
ṣaḍbindupaṭakharjūra- $ sūkṣmacūrṇaṃ tu kārayet &
mayūrapittasaṃyuktaṃ % guṭikāṃ kārayetpriye // SvaT_9.106 //
trilohaveṣṭitāṃ kṛtvā $ kare kaṇṭhe nidhāpayet &
na viṣaṃ kramate tasya % yaśca daṣṭo mahoragaiḥ // SvaT_9.107 //
agadānghṛtasaṃyuktān $ pibedvai viṣadūṣitaḥ &
na viṣaṃ kramate tasya % iti śāstrasya niścayaḥ // SvaT_9.108 //
evamanye 'pi ye yogāḥ $ svacchandena vinirmitāḥ &
kālāgnirnarakāścaiva % pātālā hāṭakeśvaraḥ // SvaT_9.109 //
[pradadyādbhāvitātmā ca $ siddhyante nātra saṃśayaḥ &
svacchandeneti sarvaṃ hi % parameśvareṇa pravartitam] // SvaT_9.110 //

iti svacchandatantre navamaḥ paṭalaḥ samāptaḥ


daśamaḥ paṭalaḥ

adhvāyaṃ tu mahādeva $ sūcito na tu varṇitaḥ &
kathayasva prasādena % sādhakānāṃ hitāya tam // SvaT_10.1 //
adhvānaṃ saṃpravakṣyāmi $ sādhakānāṃ hitāya vai &
atha kālāgnirudrādhaḥ % kaṭāhaḥ saṃvyavasthitaḥ // SvaT_10.2 //
koṭiyojanabāhulyaḥ $ tasyordhve bhuvanāni tu &
navanavatikoṭyaścāpy % aṇḍānāṃ tu sahasrakam // SvaT_10.3 //
koṭīnāṃ saptatirlakṣāṇy $ ayutānāṃ sahasrakam &
arbudānyatha vṛndāni % kharvāṇi ca tathaiva ca // SvaT_10.4 //
padmāni cāpyasaṃkhyānīty $ evamādīnyanekaśaḥ &
teṣāṃ vai nāyako hyatra tv % anantaḥ parameśvaraḥ // SvaT_10.5 //
tena śuddhena śuddhāni tv $ aṇḍānyatrohakaiḥ saha &
śaktyādhārāśrayaireva % dvātriṃśatparisaṃkhyayā // SvaT_10.6 //
koṭikoṭiparīvārās tv $ anaupamyaguṇānvitāḥ &
divyāṅgānaughasaṃkīrṇā % bhrūbhaṅgalalitekṣaṇaiḥ // SvaT_10.7 //
sūryāyutapratīkāśās $ toraṇāṭṭālamaṇḍitāḥ &
na tatra diḥkhitaḥ kaścin % muktvā diḥkhamanaṅgajam // SvaT_10.8 //
ramante tatra vai vīrā $ nārībhiḥ saha līlayā &
bhuvaneṣu vicitreṣu % yonyākāreṣu saṃsthitāḥ // SvaT_10.9 //
bhuvanānyevamuktāni $ bhuvanāntaravāsinām &
sarvāṇi śuddhimāyānti % tānyanante viśodhite // SvaT_10.10 //
athopariṣṭātkālāgniḥ $ śrīkaṇṭhena niveśitaḥ &
adhikāraṃ prakurute % tadājñānuvidhāyakaḥ // SvaT_10.11 //
anekarudrakoṭībhir $ upetastiṣṭhati priye &
adhunā saṃpravakṣyāmi % pramāṇaṃ śivanirmitam // SvaT_10.12 //
yojanānāṃ varārohe $ yathā bhavati tacchṛṇu &
avyaktāddaśabhirbhāgair % mahānsthūlo vibhāvyate // SvaT_10.13 //
dvipañcabhāgo mahato $ bhūtādiḥ sthūla ucyate &
bhūtādeḥ parimāṇaṃ ca % bhāvagrāhyaṃ na cākṣuṣam // SvaT_10.14 //
bhūtāderyaddaśaguṇam $ aṇīyo dṛśyate rajaḥ &
jālāntaragate bhānau % paramāṇuḥ sa ucyate // SvaT_10.15 //
aṣṭānāṃ paramāṇūnāṃ $ samavāyastu yo bhavet &
trasareṇuḥ sa vikhyātaḥ % tatpadmaraja ucyate // SvaT_10.16 //
trasareṇavaśca yetvaṣṭau $ vālāgraṃ tu vidhīyate &
vālāgrāṇi tathātvaṣṭau % likṣeti parikīrtitā // SvaT_10.17 //
likṣāścāṣṭau viduryūkāṃ $ yūkāścāṣṭau yavo bhavet &
aṣṭau yavā varārohe % parvāṅguṣṭhamathāṅgulam // SvaT_10.18 //
dvādaśāṅgulamānena $ vitastistāla ucyate &
tāladvayaṃ bhaveddhastaś % caturviṃśatikāṅgulaḥ // SvaT_10.19 //
caturhasto dhanurdaṇḍo $ nālikā yūpa eva ca &
dhanuḥ sahasre dve pūrṇe % krośaḥ samabhidhīyate // SvaT_10.20 //
krośadvayena gavyūtir $ gavyūtī dve tu yojanam &
anena parimāṇena % yojanānāṃ yaśasvini // SvaT_10.21 //
siṃhāsanaṃ mahādīptaṃ $ sahasradvayavistṛtam &
sahasramucchritaṃ tasya % mahāpīṭheṣu suvrate // SvaT_10.22 //
tiṣṭhate tatra deveśaḥ $ kālo dvādaśalocanaḥ &
sitaraktapītakṛṣṇaś % caturvaktro mahābalaḥ // SvaT_10.23 //
raktāṅgo 'tha karālaśca $ piṅgabhrūśmaśrulocanaḥ &
vaktrajvālā jaṭājvālā % lomajvālāḥ sujājvalāḥ // SvaT_10.24 //
jvalantyasyāyudhajvālāḥ $ sutīvrāḥ karamadhyagāḥ &
jvalatparvatavaddīpto % jvalajjvālābhirājitaḥ // SvaT_10.25 //
daśabāhurmahātmā vai $ khaḍgakheṭakadhārakaḥ &
śaraśārṅgavihastaśca % pāśāṅkuśadharastathā // SvaT_10.26 //
kapālakhaṭvāṅgadharo $ varadābhayapāṇibhṛt &
daśayojanalakṣāṇi % śarīraṃ bhāti bhāsvaram // SvaT_10.27 //
koṭiyojanamānena $ bhuvanaṃ cāsya jājvalam &
saṃbhṛtaṃ rudrakanyābhī % rudrairjvalitaśūlibhiḥ // SvaT_10.28 //
nānārūpavimānaiśca $ prajvaladbhiḥ samāvṛtam &
jvālāstasya viniṣkrāntāḥ % koṭayo daśacordhvataḥ // SvaT_10.29 //
tasyopariṣṭāddeveśi $ pañcakoṭyo varānane &
na kaścinnavasatyatra % dhūmoṣmaparivāritaḥ // SvaT_10.30 //
ataḥ paraṃ varārohe $ narakāḥ parikīrtitāḥ &
pañcāśatkoṭayo devi % kathitāhyanupūrvaśaḥ // SvaT_10.31 //
pradhānaṃ saṃpravakṣyāmi $ śataṃ tatra varānane &
catvāriṃśatsamopetaṃ % kathitaṃ nāmataḥ śṛṇu // SvaT_10.32 //
avīcī rauravaścaiva $ mahāraurava eva ca &
tāmisraścāndhatāmisraḥ % saṃjīvanasujīvanau // SvaT_10.33 //
padmaścaiva mahāpadmaḥ $ kālasūtrastathaiva ca &
sūcīmukhaḥ mahākāyaḥ % kṣuradhāro 'siparvataḥ // SvaT_10.34 //
asistālo drumaścaiva $ drumamastaka eva ca &
drumārāmaśca vikhyātaḥ % kumbhīpākastathaiva ca // SvaT_10.35 //
ambareṣo 'ṅgārarāśiḥ $ tīkṣṇatuṇḍastathaiva ca &
vajratuṇḍaśca śakuniḥ % mīnodarakharodarau // SvaT_10.36 //
sandaṃśaḥ vajrakāyaśca $ medakaśca varānane &
uṣṭragrīvo mahākāyo % vetālo vaḍavāmukhaḥ // SvaT_10.37 //
asṛkpūyahradaścaiva $ bhramaro maṣakastathā &
saṃgrahaśca kapālaśca % taptakavaca eva ca // SvaT_10.38 //
gajapādo mahāvaktraḥ $ kūrmākhyonakulastathā &
pīḍanaścaivakumbhīraḥ % krakacaḥ śūlameva ca // SvaT_10.39 //
anaṅgaścāṅgārodgāraḥ $ pradīptastrimukhastathā &
pañcavaktraḥ śatāsyaśca % jalauko biladhūmakaḥ // SvaT_10.40 //
sutapto jatupaṅkaśca $ ghorarūpo 'tidāruṇaḥ &
asthibhaṅgaḥ pūtimāṃsaḥ % dravyaścaiva tvamedhyakaḥ // SvaT_10.41 //
ulūkaḥ paraśurdaṇḍaḥ $ kākākhyaśca tathaiva ca &
socchvāsaśca nirucchvāsaḥ % vṛkāsyaśca tathaiva ca // SvaT_10.42 //
aśvāsyo gopalādaśca $ aloko dahanastathā &
śvavaktro 'tha davāgniśca % kṣārakūpastathā tamaḥ // SvaT_10.43 //
ahīnāṃ nicayaścaiva $ taptapāṣāṇa eva ca &
virūpo rūpavāṃścaiva % citrī citradharastathā // SvaT_10.44 //
kṛṣṇapiṅgalaraktāsyaḥ $ mahiṣo rākṣasastathā &
kubjaḥ uttaptatailākhyaḥ % aśanī vṛṣṭimudgarau // SvaT_10.45 //
musalaḥ anātapaścaiva $ yamalādristathaiva ca &
krimikūṭaḥ bahuśākhaḥ % śalmaliśca phaḍistathā // SvaT_10.46 //
nigaḍo loharajjuśca $ lohapañjara eva ca &
tanubhedaścoragaśca % vṛścikaḥ kāla eva ca // SvaT_10.47 //
vajrakaṇaḥ kaṭāhaśca $ paṭṭaḥ saṃkula eva ca &
ghoraścājagaraścaiva % mahāvaitaraṇī tathā // SvaT_10.48 //
gṛddhraśca kuraraścaiva $ kukkuṭaśca pramardakaḥ &
kardamaḥ durduraścaiva % lamboṣṭho vajranāsikaḥ // SvaT_10.49 //
cipiṭaḥ khañjarīṭaśca $ śavalo nīla eva ca &
kākaḥ kaṅkumamukhaścaiva % śivārāvastataḥ paraḥ // SvaT_10.50 //
gajanādo mahānādaḥ $ siṃhanādastathaiva ca &
mahāgrāhastathā nakro % mūṣikākīṭasāgaraḥ // SvaT_10.51 //
avākśirāḥ trirāvartaḥ $ cakrapīḍanakastathā &
trapulepastrapukūpaḥ % ikṣuyantraḥ girerlatā // SvaT_10.52 //
kaṭaṅkaṭaścavikhyātaḥ $ taptavāluka eva ca &
ete 'tighorā narakās % trikoṇāḥ parikīrtitāḥ // SvaT_10.53 //
asatkarmaratānāṃ ca $ prāṇināṃ pātanāya tu &
nistriṃśakarmakartṝṇāṃ % śaṭhānāṃ pāpināṃ tathā // SvaT_10.54 //
nirdayādhamajātīnāṃ $ parahiṃsāratātmanām &
paradāraratānāṃ ca % śivaśāstrasya dūṣiṇām // SvaT_10.55 //
devadravyāpahartṝṇāṃ $ brahmaghnapitṛghātinām &
goghnānāṃ ca kṛtaghnānāṃ % mitravisrambhaghātinām // SvaT_10.56 //
suvarṇabhūmihartṝṇāṃ $ śaucācāranivartinām &
dayādākṣiṇyahīnānāṃ % paiśunyānṛtacetasām // SvaT_10.57 //
narakāstu samākhyātās tv $ akarmapathavartinām &
śubhakarmaratā lokā % narake na patanti hi // SvaT_10.58 //
tatsamāsena vakṣyāmi $ yathāvadanupūrvaśaḥ &
satyaṃ kṣāntirahiṃsā ca % śaucaṃ snānamakalkatā // SvaT_10.59 //
dayālaulyaṃ ca yasyāsau $ narakānnādhigacchati &
śānto dāntaḥ suhṛṣṭātmā tv % anahaṃkāravānsamaḥ // SvaT_10.60 //
adrohī cānasūyaśca $ paraiśvarye ca niḥspṛhaḥ &
amātsaryamamānitvaṃ % śivabhaktiracāpalam // SvaT_10.61 //
japadhyānaratiḥ sthairyaṃ $ kārpaṇyasya ca varjanam &
vratāni niyamāścaiva % svādhyāyaśca tridaṃdhyatā // SvaT_10.62 //
sarvatra śraddadhānatvam $ ārjavaṃ hrīrmanasvitā &
tejaḥ praśāntiḥ saṃtoṣo % 'priyavākyavivarjanam // SvaT_10.63 //
samīkṣyakāritā nityaṃ $ manohaṃkāranigrahaḥ &
adambhitvamamāyitvam % akalko jñānaśīlatā // SvaT_10.64 //
pitṛdevārcane bhaktir $ gobrāhmaṇa śaraṇyatā &
agnau homo gururdānaṃ % jñānināṃ paryupāsanam // SvaT_10.65 //
ekānte ca ratirdhyānam $ ātmanyeva ca tuṣṭatā &
avyāpāraḥ parārtheṣu % audāsīnyamanāgasaḥ // SvaT_10.66 //
akrodhitvamanālasyām $ ete dharmāḥ prakīrtitāḥ &
yastvetānbhajate bhāvān % so 'mṛtatvāya kalpate // SvaT_10.67 //
naśyanti pauruṣāḥ pāśā $ ye 'pyanantāḥ prakīrtitāḥ &
śivācāraratānāṃ tu % dhārmikāṇāṃ hi dehinām // SvaT_10.68 //
tasmādevaṃ tu vijñāya $ mano dharme niyojayet &
yasya cittamasaṃbhrāntaṃ % nirvikalpamakalmaṣam // SvaT_10.69 //
sa yāti paramāṃllokān $ narakāṃśca na paśyati &
yasya buddhirasaṃmūḍhā % sarvabhūteṣvapātakī // SvaT_10.70 //
akalkavānsattvavānyo $ narakānsa na paśyati &
jitāni yenendriyāṇi % mano yasya vaśe sthitam // SvaT_10.71 //
tajjayena jitaṃ sarvaṃ $ trailokyaṃ sacarācaram &
svakārye parakārye vā % yasya buddhiḥ sthirā bhavet // SvaT_10.72 //
etadeva hi pāṇḍityaṃ $ śeṣāḥ pustakavācakāḥ &
ityeṣa tāntriko nyāyaḥ % kathitastu samāsataḥ // SvaT_10.73 //
atāntrikāṇāmanyeṣāṃ $ parisaṃkhyā na vidyate &
śivaśāstraratā ye tu % gurubhaktiparāyaṇāḥ // SvaT_10.74 //
paratattvavido ye tu $ na teṣāṃ duritaṃ bhavet &
eteṣāṃ narakāṇāṃ tu % pradhānāni nibodha me // SvaT_10.75 //
pañcatriṃśattu narakāḥ $ caturbhedāḥ prakīrtitāḥ &
catvāriṃśacchataṃhyetat % samāsātparikīrtitam // SvaT_10.76 //
tairviśuddhairviśuddhyanti $ pañcāśatkoṭayastu tāḥ &
pañcatriṃśadyadā vaite % dvātriṃśadvā viśodhitāḥ // SvaT_10.77 //
catvāriṃśacchataṃ śuddhaṃ $ tadetatsyādvarānane &
tribhiḥ śuddhaistu dvātriṃśac % chuddhā eva bhavanti hi // SvaT_10.78 //
teṣāṃ nāmāni vakṣyāmi $ trayāṇāṃ varavarṇini &
avīciścaiva vikhyātaḥ % kumbhīpākaśca dāruṇaḥ // SvaT_10.79 //
mahārauravarājaśca $ sthānaṃ teṣāṃ nibodha me &
adhomadhyordhvabhāgeṣu % saṃsthitāste yathākramam // SvaT_10.80 //
vyāptiṃ teṣāṃ pravakṣyāmi $ yathāvadanupūrvaśaḥ &
narakaikādaśagatam % avīciṃ śodhayetpriye // SvaT_10.81 //
ātmanā dvādaśaṃ devi $ kumbhīpākaṃ viśodhayet &
mahārauravasaṃjñaṃ cāpy % evameva na saṃśayaḥ // SvaT_10.82 //
pañcatriṃśatpravakṣyāmi $ samāsena varānane &
avīciḥ kriminicayo % nadī vaitaraṇī tathā // SvaT_10.83 //
lohaśca śalmaliścaivāpy $ asiparvata eva ca &
socchvāsaśca nirucchvāsaḥ % pūtimāṃsaḥ parastathā // SvaT_10.84 //
taptatrapuḥ kṣārakūpo $ jatulepastathaiva ca &
antarbhūtā avīcau tu % kumbhīpākasya śrūyatām // SvaT_10.85 //
asthibhaṅgaḥ krakacachedaḥ $ kūpaścāpi kaṭaṅkaṭaḥ &
vasāmiśrohyayastuṇḍas % trapulepaḥ prakīrtitaḥ // SvaT_10.86 //
kumbhīpākaśca vijñeyas $ tīkṣṇāsiśca tathaiva ca &
tapralohaśca vijñeyaḥ % kṣuradhārapathastathā // SvaT_10.87 //
aśaniśca sutaptaśca $ dvādaśaite prakīrtitāḥ &
ekādaśāntarvijñeyāḥ % kumbhīpākasya dāruṇāḥ // SvaT_10.88 //
mahārauravarāje ca $ ata ūrdhvaṃ nibodha me &
kālasūtro mahāpadmaḥ % kumbhaḥ saṃjīvanekṣukau // SvaT_10.89 //
pāśo 'mbareṣakaścaiva $ ayaḥpaṭṭastathaiva ca &
daṇḍayantrastvamedhyaśca % ghorarūpastathāparaḥ // SvaT_10.90 //
mahāraurava eteṣām $ upariṣṭādvyavasthitaḥ &
avīcau kṛminarakān % kumbhīpāke sudāruṇān // SvaT_10.91 //
mahārauravake 'medhyān $ antarbhūtānvicintayet &
dvātriṃśannarakāṇāṃ ca % mānaṃ caiva nibodha me // SvaT_10.92 //
navanavatirlakṣāṇi $ ekaikasyocchrayaḥ smṛtaḥ &
lakṣamātrāntarā jñeyā % dvātriṃśaccāpyanukramāt // SvaT_10.93 //
eteṣāmupariṣṭāttu $ prabhutvena varānane &
yogaiśvaryaguṇopetaḥ % kūṣmāṇḍādhipatiḥ sthitaḥ // SvaT_10.94 //
navanavatirlakṣāṇi $ puraṃ tasya prakīrtitam &
tasyopariṣṭātpātālān % kathayāmi samāsataḥ // SvaT_10.95 //
ābhāsaṃ varatālaṃ ca $ śarkaraṃ ca gabhastimat &
mahātalaṃ ca sutalaṃ % rasātalamataḥ param // SvaT_10.96 //
sauvarṇamaṣṭamaṃ jñeyaṃ $ sarvakāmasamanvitam &
ābhāsādyāvatsauvarṇaṃ % pramāṇaṃ kathayāmi te // SvaT_10.97 //
sahasranavakotsedham $ ekaikaṃ tu purottamam &
ekaikasyāntaraṃ jñeyaṃ % sahasraparisaṃkhyayā // SvaT_10.98 //
chatrākārāṇi sarvāṇi $ teṣāṃ vai bhuvanāni tu &
sarvakāmaiḥ sametāni % guṇaiḥ sarvairyutāni tu // SvaT_10.99 //
hemaprākāraśikharaiś $ chatradhvajasamākulaiḥ &
kiṅkiṇījālamukharais % toraṇāṭṭālamaṇḍitaiḥ // SvaT_10.100 //
nirgamaiḥ sagavākṣaiśca $ divyavastravibhūṣitaiḥ &
tantrīmurajavādyaiśca % geyatūryaravākulaiḥ // SvaT_10.101 //
nānābhuvanapaṅktyoghaiḥ $ sarvaratnasamujjvalaiḥ &
prāsādaistuṅgaśikharaiś % candrātapasamaprabhaiḥ // SvaT_10.102 //
rathyāmārgavarārāmaiḥ $ sadāpuṣpaphalānvitaiḥ &
kokilārāvamadhuraiḥ % śikhiṣaṭpadasevitaiḥ // SvaT_10.103 //
haṃsakāraṇḍavākīrṇaiś $ cakravākopaśobhitaiḥ &
sārasārāvasaṃghuṣṭa- % padminīṣaṇḍamaṇḍitaiḥ // SvaT_10.104 //
taḍāgaiḥ svacchatoyāḍhyair $ dīrghikābhiryutāni tu &
puruṣaiśca mahākāyair % mahābalaparākramaiḥ // SvaT_10.105 //
sarvaiśvaryasvarūpāḍhyaiḥ $ sarvalakṣaṇasaṃyutaiḥ &
divyavastraiḥ sutāmbūlair % divyagandhānulepanaiḥ // SvaT_10.106 //
divyābharaṇasaṃyuktair $ mukuṭai ratnamaṇḍitaiḥ &
śivārādhanasaktā ye % tatprasādena sādhakāḥ // SvaT_10.107 //
te viśanti mahādevi $ pātālaṃ siddhasevitam &
rasaṃ rasāyanaṃ divyaṃ % siddhadravyaṃ labhanti te // SvaT_10.108 //
krīḍanti cānye satataṃ $ divyānāṃ yoṣitāṃ gaṇaiḥ &
kāminaḥ kāmarūpaistu % mattamātaṅgagāmibhiḥ // SvaT_10.109 //
sarvābharaṇasaṃyuktaiḥ $ kāmaśāstrasupeśalaiḥ &
divyavastraparīdhānaiḥ % stanabhārasamānataiḥ // SvaT_10.110 //
madhyakṣāmaiḥ prasannāsyais $ taralāyatalocanaiḥ &
sakiṅkiṇīnitambaiśca % hārakeyūraśobhitaiḥ // SvaT_10.111 //
sugandhigandhaliptāṅgaiḥ $ kāñcīmekhalamaṇḍitaiḥ &
evaṃ te kathitā devi % pātālāntaravāsinaḥ // SvaT_10.112 //
trayo 'surāstathā nāgā $ rākṣasāśca vibhāgataḥ &
ekaikatra ca pātāle % kathitāste varānane // SvaT_10.113 //
pātālasaptake jñeyās $ tathānye bhuvanādhipāḥ &
balohyatibalaścaiva % balavānbalavikramaḥ // SvaT_10.114 //
subalo balabhadraśca $ balādhyakṣaśca kīrtitāḥ &
etaiḥ śuddhairime śuddhāḥ % saptapātālavāsinaḥ // SvaT_10.115 //
yadūrdhve caiva sauvarṇaṃ $ pātālaṃ parikīrtitam &
tatra vasatyasau devo % hāṭakaḥ parameśvaraḥ // SvaT_10.116 //
purakoṭisahasraistu $ samantātparivāritaḥ &
siddhairudragaṇairdivyair % bhaginīmātṛbhirvṛtaḥ // SvaT_10.117 //
yoginīyogakanyābhī $ rudraiścaiva sakanyakaiḥ &
siddhadravyasamairmantraiś % cintāmaṇirasāyanaiḥ // SvaT_10.118 //
siddhavidyāsamṛddhaṃ vai $ hāṭakeśasya mandiram &
haṭhatpraveśayellokāṃ % stadbhāvagatamānasān // SvaT_10.119 //
tenāsau hāṭakaḥ prokto $ devadevo maheśvaraḥ &
tasyordhve tu sahasrāṇi % yojanānāṃ tu viṃśatiḥ // SvaT_10.120 //
bhūkaṭāhaḥ samuddiṣṭaḥ $ samantāttu varānane &
ato bhagavatī pṛthvī % nānājanapadākulā // SvaT_10.121 //
tasyā madhye mahāmeruḥ $ sauvarṇaśca varānane &
tasyācalasya vistāram % ūrdhvādhaḥ kathayāmi te // SvaT_10.122 //
yojanānāṃ sahasrāṇi $ caturaśītirucchritaḥ &
ṣoḍaśaiva sahasrāṇi % adhobhāge praropitaḥ // SvaT_10.123 //
tānyeva mūlavistāraḥ $ dviguṇo mūrdhavistaraḥ &
tasyordhve tu sabhā divyā % nāmnā caiva manovatī // SvaT_10.124 //
caturdaśasahasrāṇi $ yojanānāṃ pramāṇataḥ &
sarvaratnasuśobhāḍhyā % strīsahasrasamanvitā // SvaT_10.125 //
sarvabhogagaṇopetā $ brahmaṇastu mahātmanaḥ &
siddhavidyādharākīrṇā % ṛṣibhiḥ parivāritā // SvaT_10.126 //
tasyā īśānadigbhāge $ jyotiṣkaṃ śikharaṃ smṛtam &
sūryakoṭipratīkāśaṃ % gaṇaprathamasevitam // SvaT_10.127 //
sarvartukusumopetaṃ $ devagandharvasevitam &
strīsahasrasamākīrṇaṃ % sarvaiśvaryasamanvitam // SvaT_10.128 //
tatrāste bhagavāndevas $ tryambakaḥ parameśvaraḥ &
lokapālairvṛto 'sau hi % brahmaviṣṇvindranāyakaḥ // SvaT_10.129 //
mamāṃśaṃ taṃ vijānīyāḥ $ surasiddhanamaskṛtam &
adhikāraṃ prakurute % parecchāsaṃpracoditaḥ // SvaT_10.130 //
sabhāyā brahmaṇo 'dhastāt $ sahasrāṇi caturdaśa &
yojanānāṃ parityajya % cakravāṭaḥ samantataḥ // SvaT_10.131 //
svargāṣṭakaṃ samuddiṣṭaṃ $ tatra tiṣṭanti lokapāḥ &
pūrveṇendrasya vikhyātā % purī nāmnāmarāvatī // SvaT_10.132 //
tejovatī tathāgneyyāṃ $ citrabhānoḥ prakīrtitā &
dakṣiṇe yamarājasya % nāmnā saṃyamanī purī // SvaT_10.133 //
kṛṣṇāṅgārā tu naiṛtyāṃ $ rākṣaseśasya kīrtitā &
paścimena jaleśasya % nāmnā śuddhavatī smṛtā // SvaT_10.134 //
vāyavyāṃ tu purī vāyor $ nāmnā gandhavahā priye &
uttareṇāpi somasya % purī nāmnā mahodayā // SvaT_10.135 //
aiśānyāmīśarājasya $ purī nāmnā yaśovatī &
etāsāmuttare devi % śṛṇu ṣaḍviṃśatiṃ purīḥ // SvaT_10.136 //
dakṣiṇenāmarāvatyāḥ $ kāmavatyapsaraḥ purī &
sauvarṇī siddhasaṅghānāṃ % tasyā vai dakṣiṇena tu // SvaT_10.137 //
tasyā vai dakṣiṇenānyā $ padmarāgopaśobhitā &
ādityānāṃ purīkhyātā % nāmnācāṃśumatī śubhā // SvaT_10.138 //
sādhyānāṃ rājatī divyā $ khyātā vai kusumāvatī &
vahneḥ paścimadigbhāge % viśveṣāṃ revatī purī // SvaT_10.139 //
tasyāstu paścime devi $ divyā vai viśvakarmaṇaḥ &
paścime dharmarājasya % mātṛnandā purī smṛtā // SvaT_10.140 //
krīḍanti mātarastatra $ madhupānavighūrṇitāḥ &
rudrāṇāṃ paścime tasyā % rohitā nāma kāñcanī // SvaT_10.141 //
tatra śūladharā rudrā $ yamasya paricārakāḥ &
tasyāḥ paścimato jñeyā % nāmnā guṇavatī purī // SvaT_10.142 //
ekādaśānāṃ rudrāṇāṃ $ vajraprākāratoraṇā &
nirṛteḥ pūrvabhāge tu % piṅgalā nāma vai purī // SvaT_10.143 //
svakarmasaṃjñā deveśi $ piśācāstatra saṃsthitāḥ &
nairṛtyuttarasāmīpye % purī kṛṣṇāvatī smṛtā // SvaT_10.144 //
nistriṃśā nāma tatraiva $ vasanti rākṣasāḥ sadā &
tasyā apyuttare bhāge % purī haimī sukhāvatī // SvaT_10.145 //
mitro vasati tatraiva $ bahubhṛtyajanāvṛtaḥ &
tasyā apyuttare haimī % gāndharvī nāma viśṛtā // SvaT_10.146 //
vasanti tatra gandharvā $ divyakanyāsamāvṛtāḥ &
daśakoṭisahasrāṇi % teṣāṃ saṃkhyā prakīrtitā // SvaT_10.147 //
bhūtānāṃ siddhasenā tu $ varuṇasya tu dakṣiṇe &
hemasaṃjñā vasūnāṃ tu % varuṇasyāpi cottare // SvaT_10.148 //
tasyāstūttarato devi $ nāmnā siddhavatī purī &
sarvavidyādharāṇāṃ tu % sā purī parikīrtitā // SvaT_10.149 //
vāyordakṣiṇato devi $ siddhā nāmnā purī smṛtā &
vasanti kinnarāstatra % purairhemārkasaprabhaiḥ // SvaT_10.150 //
vāyoḥ pūrveṇa gāndharvī $ haimī citrarathasya tu &
gandharvarājamukhyasya % divyagandharvanāditā // SvaT_10.151 //
āste bhagavatī sākṣāt $ saprasvaravibhūṣitā &
grāmatrayaparīdhānā % jātimekhalamaṇḍitā // SvaT_10.152 //
mūrcchanātānacitrāṅgī $ nānātālakalodayā &
lakṣaṇavyañjanopetā % madhyamenāvaguṇṭhitā // SvaT_10.153 //
gandharvairgīyamānā sā $ tatra devī sarasvatī &
nāradādyaiśca ṛṣibhir % nāgakinnarasevitā // SvaT_10.154 //
tasyāḥpūrveṇa citrā vai $ tumbururnāradasya ca &
somasya paścātpramadā % guhyakānāṃ purī smṛtā // SvaT_10.155 //
pūrveṇaiva tu somasya $ nāmnā citravatī purī &
sarvadhātumayī citrā % kuberasya mahātmanaḥ // SvaT_10.156 //
ṣaḍviṃśatisahasraistu $ koṭīnāṃ parivāritaḥ &
yakṣāṇāmuttamaḥ śrīmān % āste bhogairanuttamaiḥ // SvaT_10.157 //
tasyā pūrve śubhā nāmnā $ jāmbūnadamayī purī &
tatra vai karmadevāstu % devatvaṃ karmaṇā gatāḥ // SvaT_10.158 //
paścimeneśarājasya $ viṣṇorvai śrīmatī purī &
tatrāste śrīpatiḥ śrīmān % atasīpuṣpasannibhaḥ // SvaT_10.159 //
śaṅkhacakragadāpāṇiḥ $ pītavāsā janārdanaḥ &
īśasya dakṣiṇebhāge % nāmnā padmavatī purī // SvaT_10.160 //
mahāpadmopaviṣṭasya $ padmamālādharasya tu &
padmapatrāyatākṣasya % brahmaṇaḥ padmajanmanaḥ // SvaT_10.161 //
tasyā dakṣiṇato devi $ nāmnā kāmasukhāvatī &
aśvinau tatra deveśi % tathā dhanvantariḥ sthitaḥ // SvaT_10.162 //
uttaretvamarāvatyā $ mahāmegheti viśrutā &
vināyakānāṃ sā divyā % vasatistatra kalpitā // SvaT_10.163 //
daśakoṭisahasrāṇi $ vīryavantaḥ śubhāstathā &
vināyakā mahādīptā % agnijvalitatejasaḥ // SvaT_10.164 //
asurāṇāṃ vadhārthāya $ aṅguṣṭhānnirmitā mayā &
evaṃvidhairadhaścordhvaṃ % meruḥ puravarairvṛtaḥ // SvaT_10.165 //
puryaśca yāḥ samākhyātā $ meroścaiva samantataḥ &
purakoṭisahasraistu % sarvāstāḥ saṃbhṛtāḥ priye // SvaT_10.166 //
sarvaiśvaryasusaṃpūrṇāḥ $ sarvaratnasamujjvalāḥ &
divyastrībhiḥ samākīrṇā % divyapuṃbhiḥ samākulāḥ // SvaT_10.167 //
ānandaḥ satataṃ devi $ devānāṃ ca pure pure &
vimānanagarārāmaiś % caturodyānamaṇḍapaiḥ // SvaT_10.168 //
chatradhvajapatākābhir $ gajavājisamākulaiḥ &
dvandvabhīnandiśabdaiśca % śaṅkhakāhalaniḥsvanaiḥ // SvaT_10.169 //
gītanṛttaistathākīrṇaṃ $ devānāṃ mandiraṃ sadā &
iṣṭāpūrtaratā devi % ye narā puṇyabhārate // SvaT_10.170 //
tryambakaṃ sakṛdarcanti $ meruṃ gacchanti te narāḥ &
gaṅgātoyasusaṃsiktāḥ % krīḍanti surasattamāḥ // SvaT_10.171 //
kathaṃ gaṅgāsamutpannā $ surasiddhanamaskṛtā &
kathayasva prasādena % samāsātsurasattama // SvaT_10.172 //
gaṅgāyāśca samutpattiṃ $ kathayiṣyāmi suvrate &
jaganmātā mahādevi % mama patnī purā hi sā // SvaT_10.173 //
mamanetrodakaṃ caiva $ karajaiśchādite mama &
punarudghāṭite netre % jaganmātaḥ purā tvayā // SvaT_10.174 //
mannetrebhyo 'sravattoyaṃ $ tvadīyāṅgulibhiḥ priye &
daśadhā niḥsṛtā gaṅgā % kapālāvaraṇe mama // SvaT_10.175 //
saptaiva saṃsthitāstatra $ ekā viṣṇupure sthitā &
dvitīyā brahmalokordhve % tṛtīyā satyalokagā // SvaT_10.176 //
svarge caivapunaḥ sā vai $ saṃsthitā somamaṇḍale &
somāccaiva viniḥ sṛtya % purakāśe vyavasthitā // SvaT_10.177 //
tato 'haṃ saṃstuto devi $ brahmaviṣṇupuraḥsaraiḥ &
gaṅgānadīṃ mahāpuṇyāṃ % martyānāṃ hitakāmyayā // SvaT_10.178 //
avatārya mahādeva $ martyalokaṃ visarjaya &
tato mayā sureśāni % proktā sā tvaparājitā // SvaT_10.179 //
lokānāṃ tu hitārthāya $ āgaccha surasundari &
āgatya mama mūrdhānaṃ % merumūrdhni punargatā // SvaT_10.180 //
tasmānnirgatya deveśi $ caturdikṣūdadhiṃ gatā &
pūrve sītā samuddiṣṭā % suvahā dakṣiṇena tu // SvaT_10.181 //
sunandā paścime bhāge $ bhadrasomā tathottare &
mandarastu mahādevi % gandhamādanasaṃjñakaḥ // SvaT_10.182 //
vipulaśca supārśvaśca $ pūrvādyā uttarāntakāḥ &
viṣkambhāśca samākhyātāḥ % varṇāṃścaiva nibodha me // SvaT_10.183 //
sitaṃ caiva haridrābhaṃ $ nīlaṃ dāḍimasaprabham &
prāgviṣkambhasamīpe tu % nāmnā citrarathaṃ vanam // SvaT_10.184 //
tatrāruṇodakaṃ nāma $ taḍāgaṃ padmamaṇḍitam &
gandhamādanasāmīpye % nandanaṃ tu mahāvanam // SvaT_10.185 //
tasyamadhye 'mbujacchannaṃ $ mānasaṃ tu sarovaram &
vipulasya samīpe tu % vaibhrājaṃ tu mahāvanam // SvaT_10.186 //
sitodaṃ tasya madhye tu $ taḍāgaṃ vimalodakam &
vanaṃ pitṛvanaṃ nāma % svapārśvasya samīpataḥ // SvaT_10.187 //
tasyāntastu mahābhadraṃ $ taḍāgaṃ ca manoramam &
kalpadrumāṃśca caturaḥ % kathayāmi nibodha tān // SvaT_10.188 //
mandare 'tha kadambaṃ syān $ mastake tu vyavasthitam &
sahasrayojanāyāmaṃ % śākhāpañcaśatocchritam // SvaT_10.189 //
puṣpaiḥ kumbhapramāṇaiśca $ bhrājate tatsupuṣpitam &
tatpramāṇā smṛtā jambūr % gandhamādanamūrdhani // SvaT_10.190 //
tasyāḥ phalasamūhottho $ raso jñeyo 'mṛtopamaḥ &
tena jambūnadī jātā % priye vegavatī bhṛśam // SvaT_10.191 //
meruṃ pradakṣiṇīkṛtya $ jambūmūlaṃ viśetsvakam &
tatsaṃparkātsamutpannaṃ % kanakaṃ devabhūṣaṇam // SvaT_10.192 //
tena jāmbūnadaṃ loke $ jñāyate bhūṣaṇottamam &
tatra vṛkṣālatāgulmāḥ % pakṣiṇaḥ śvāpadādayaḥ // SvaT_10.193 //
jāmbūnadamayāḥ sarve $ ye cānye tatravāsinaḥ &
vipule 'pi tathāśvatthaḥ % ketumāla iti śrutaḥ // SvaT_10.194 //
tasyendreṇāsurāñjitvā $ ratnamālā pralambitā &
tenāsau ketumāleti % khyātaḥ siddhaniṣevitaḥ // SvaT_10.195 //
nyagrodhaśca supārśve tu $ tattulyaḥ parikīrtitaḥ &
anekaguṇasaṃpanno % meruḥ khyātaḥ samāsataḥ // SvaT_10.196 //
tatpārśvasthānpriye deśān $ kāthayāmi samāsataḥ &
merumadhyāccaturdikṣu % lakṣārdhaṃ tu samāsataḥ // SvaT_10.197 //
lavaṇodadhiparyantaṃ $ jambudvīpaṃ samantataḥ &
parvatāntaritāstatra % nava bhāgā bhavanti hi // SvaT_10.198 //
dakṣiṇe caiva digbhāge $ trayo jñeyā mahīdharāḥ &
niṣadho hemakūṭaśca % himavāniti te trayaḥ // SvaT_10.199 //
uttare cāpi merustu $ nīlaḥ śveto 'tha śṛṅgavān &
prāk paścimāyātā hyete % ṣaḍeva tu mahīdharāḥ // SvaT_10.200 //
nīlaśca niṣadhaścaiva $ lakṣayāmau prakīrtitau &
śvetaśca hemakūṭaśca % sahasranavatiḥ smṛtau // SvaT_10.201 //
himavān śṛṅgavāṃścaiva $ sahasrāśītireva tu &
lavaṇodadhiparyantāḥ % sahasradvayavistṛtāḥ // SvaT_10.202 //
kailāsayukto himavāṃs $ triśṛṅgaśca sajārudhiḥ &
śṛṅgavāṃścandrakanibhaḥ % sitaḥ śveto virājate // SvaT_10.203 //
nīlaratnamayo nīlo $ niṣadhaḥ padmarāgabhaḥ &
sauvarṇo hemakūṭaśca % himābho himavāniti // SvaT_10.204 //
pūrveṇa mālyavānmeroḥ $ parvatastu virājate &
catustriṃśatsahasrāṇi % yojanānāṃ sureśvari // SvaT_10.205 //
yāmyottarāyato bhāti $ sahasraṃ tasya vistṛtiḥ &
tathaivāparadigbhāge % tattulyo gandhamādanaḥ // SvaT_10.206 //
nīlaśca niṣadhaścaiva $ mālyavāngandhamādanaḥ &
catvāriṃśatsahasrāṇi % yojanānāṃ samucchritāḥ // SvaT_10.207 //
caturdikṣu gatau meror $ dvau dvau sīmāntaparvatau &
jaṭharo hemakūṭastu % pūrvabhāge vyavasthitau // SvaT_10.208 //
kailāso himavāṃścaiva $ dakṣabhāge vyavasthitau &
niṣadhaḥ pāriyātraśca % apareṇa mahīdharau // SvaT_10.209 //
jārudhiḥ śṛṅgavāṃścaiva $ uttareṇa vyavasthitau &
meroḥ samantato ramyam % ilāvṛtamudāhṛtam // SvaT_10.210 //
adhastāccakravāṭasya $ navasāhasravistṛtam &
yojanānāṃ caturdikṣu % caturaśraṃ samantataḥ // SvaT_10.211 //
nātapo bhānujastatra $ na ca somasya raśmayaḥ &
prabhavanti hi lokānāṃ % merorbhāsā prabhāsitam // SvaT_10.212 //
pratyagrāmbujapatrābhā $ janāścātīva komalāḥ &
jambūrasaphalāhārā % jarāmṛtyuvivarjitāḥ // SvaT_10.213 //
trayodaśābdasāhasraṃ $ teṣāmāyuḥ prakīrtitam &
devagandharvasiddhāśca % ṛṣayo 'tha vināyakāḥ // SvaT_10.214 //
gaṇamātṛbhaginyaśca $ vetālā rākṣasādayaḥ &
evamādyairasaṃkhyātair % vṛtaṃ caitadilāvṛtam // SvaT_10.215 //
gandhamādanavāruṇyāṃ $ samudrasya ca pūrvataḥ &
ketumālamiti khyātaṃ % varṣaṃ sarvaguṇottamam // SvaT_10.216 //
nīlotpaladalaśyāmā $ janāstatra suśobhanāḥ &
panasasya rasaṃ pītvā % jīvantyayutameva ca // SvaT_10.217 //
jayanto vardhamānaśca $ aśoko hariparvataḥ &
viśālaḥ kambalaḥ kṛṣṇas % tatra sapta kulādrayaḥ // SvaT_10.218 //
mālyavatpūrvabhāgena $ samudrasyāpareṇa tu &
varṣaṃ bhadrāśvasaṃjñaṃ ca % tatrāpi tvayutāyuṣaḥ // SvaT_10.219 //
janāścandrapratīkāśāḥ $ kālāmraphalabhojanāḥ &
kaurañjaḥ śvetaparṇaśca % nīlo mālāgrakastathā // SvaT_10.220 //
padmaścaiva samākhyātās $ tatra pañca kulādrayaḥ &
dvātriṃśattu sahasrāṇi % pūrvapaścāyate smṛte // SvaT_10.221 //
catustriṃśatsahasrāṇi $ dakṣiṇodaksamāyate &
varṣe dve tu samākhyāte % kuruvarṣanivāsinaḥ // SvaT_10.222 //
kuravonāmalokāste $ kuruvṛkṣaphalāśinaḥ &
trayodaśasaharāṇi % jīvanti sthirayauvanāḥ // SvaT_10.223 //
yugmaṃ yugmaṃ prasūyante $ viyogabhayavarjitāḥ &
śyāmāpuṣpanibhāḥ snigdhāḥ % surūpāḥ puruṣāḥ striyaḥ // SvaT_10.224 //
sarvaratnamayī bhūmir $ himavālukayā citā &
navayojanasāhasraṃ % dhanvākāraṃ prakīrtitam // SvaT_10.225 //
sūryakāntendukāntau ca $ dvau tatra kulaparvatau &
kalpavṛkṣaḥ kururnāma % tatraiva kusumojjvalaḥ // SvaT_10.226 //
tasya nāmnā tu tajjñeyaṃ $ kuruvarṣaṃ suśobhanam &
tasyacottaradigbhāge % praviśya lavaṇodadhim // SvaT_10.227 //
pañcayojanasāhasraṃ $ candradvīpaṃ prakīrtitam &
tathā vāyavyadigbhāge % praviśya lavaṇodadhim // SvaT_10.228 //
yojanānāṃ sahasrāṇi $ catvāryeva varānane &
daśayojanasāhasraṃ % dvīpaṃ bhadraṃ prakīrtitam // SvaT_10.229 //
bhadrākāramiti jñeyaṃ $ sarvakāmaphalapradam &
ayutāyuṣo janāstatra % divyāmṛtaphalāśinaḥ // SvaT_10.230 //
candrākhye 'pyayutaṃ cāyur $ jīvanti phalabhojinaḥ &
śvetaśṛṅgavatoścaiva % madhye jñeyaṃ hiraṇmayam // SvaT_10.231 //
lakucasya phalaṃ prāśya $ janāstatrendusannibhāḥ &
jīvantyabdasahasrāṇi % mānenārdhatrayodaśa // SvaT_10.232 //
nīlasyottaradigbhāge $ tathā śvetasya dakṣiṇe &
ramyakaṃ nāma varṣaṃ tu % nyagrodhaphalabhojanāḥ // SvaT_10.233 //
nīlotpaladalaśyāmā $ jarārogavivarjitāḥ &
dvādaśābdasahasrāṇi % teṣāmāyuḥ prakīrtitam // SvaT_10.234 //
navasāhasravistāraṃ $ ramyakaṃ ca hiraṇmayam &
hemakūṭasya saumyena % dakṣiṇe niṣadhasya tu // SvaT_10.235 //
harivarṣaṃ samākhyātaṃ $ raupyābhāstatra jantavaḥ &
dvādaśaiva sahasrāṇi % jīvantīkṣurasāśinaḥ // SvaT_10.236 //
atīva śobhanaṃ tacca $ navasāhasravistṛtam &
hemakūṭasya yāmyena % himavatastvathottare // SvaT_10.237 //
varṣaṃ kiṃpuruṣaṃ nāma $ tatrahemanibhā janāḥ &
navavarṣasahasrāṇi % jīvanti plakṣabhojanāḥ // SvaT_10.238 //
navaiva tu sahasrāṇi $ vistārastatra kīritaḥ &
yāmye himācalendrasya % uttare lavaṇodadheḥ // SvaT_10.239 //
bhārataṃ nāma varṣaṃ tu $ tatra cālpaṃ sukhaṃ smṛtam &
janā rogabhayatrastā % duḥkhitā mandasaṃpadaḥ // SvaT_10.240 //
surūpā mandarūpāśca $ subhagā durbhagāḥ pare &
bhogino mandabhogāśca % tathānye 'tyantaduḥkhitāḥ // SvaT_10.241 //
gaurāḥ śyāmāstathā kṛṣṇā $ babhravaḥ śvetapiṅgalāḥ &
varṇajātiprabhedena % nānākarmānurūpataḥ // SvaT_10.242 //
caturvarṇā antyajāśca $ jāyante bhāratāhvaye &
svadeśabhāṣāyuktāni % dvīpadvīpāntarāṇi ca // SvaT_10.243 //
paṇḍitāśca tathā mūrkhāḥ $ śilpavijñāninastathā &
yogino jñāninaścaiva % dharmiṣṭhāḥ pāpino 'pare // SvaT_10.244 //
yācakāścāpi jāyante $ dātāraścāpare janāḥ &
preṣyā dāsāśca bahavo % mānavāḥ satataṃ priye // SvaT_10.245 //
guṇastvekaḥ sthitastatra $ śubhāśubhaphalārjanam &
naṣṭāsu vidyate kācid % yugatrayamayī sthitiḥ // SvaT_10.246 //
caturyugavatī jñeyā $ bhāratākhye varānane &
tatraiva yatkṛtaṃ karma % śubhaṃ vā yadi vāśubham // SvaT_10.247 //
vasanti tena lokāśca $ śivādyavīcimadhyagāḥ &
mahākālastathaikāmram % evamādi varānane // SvaT_10.248 //
tīrthānāṃ koṭiruddiṣṭā $ mahāpuṇyaphalodayā &
gaṅgādīnāṃ nadīnāṃ ca % tatra pañca śatāni ca // SvaT_10.249 //
navayojanasāhasraṃ $ dhanvākāraṃ nibodha tam &
nava bhedāḥ smṛtāstatra % sāgarāntaritāḥ priye // SvaT_10.250 //
ekaikasya tu dvīpasya $ sahasraṃ parikīrtitam &
śatāni pañca vijñeyaṃ % sthalaṃ pañca jalaṃ tathā // SvaT_10.251 //
parasparamagamyāste $ teṣāṃ nāmāni me śṛṇu &
indradvīpaṃ kaśeruṃ ca % tāmravarṇaṃ gabhastimat // SvaT_10.252 //
nāgadvīpaṃ ca saumyaṃ ca $ gāndharvaṃ vāruṇaṃ tathā &
dvīpaṃ kumārikākhyaṃ ca % navamaṃ parikīrtitam // SvaT_10.253 //
bindusaraḥ prabhṛtyeva $ kumāryāhvaṃ prakīrtitam &
yojanānāṃ sahasraṃ tu % nānāvarṇāśramānvitam // SvaT_10.254 //
ye pūrvoktā guṇā loke $ bhārate varavarṇini &
te tatraiva sthitā loke % kumārīsaṃjñake priye // SvaT_10.255 //
bhūdharāḥ sapta vijñeyās $ tatraiva tu suśobhanāḥ &
mahendro malayaḥ sahyaḥ % śaktimānṛkṣaparvataḥ // SvaT_10.256 //
vindhyaśca pāriyātraśca $ bhāntyete kulaparvatāḥ &
dakṣasāgaramadhyasthāny % upadvīpāni ṣaṭ priye // SvaT_10.257 //
aṅgadvīpaṃ yavākhyaṃ ca $ malayaṃ śaṅkhasaṃjñakam &
kumudaṃ ca varāhaṃ ca % ityevaṃ parikīrtitam // SvaT_10.258 //
kathito malayadvīpe $ malayo nāma parvataḥ &
tasyapāde trikūṭo vai % laṅkā tasyoparisthitā // SvaT_10.259 //
cāmīkaramayī śubhrā $ catvārodyānamaṇḍitā &
citraprākāraracitā % vajravaiḍūryamaṇḍitā // SvaT_10.260 //
anantavibhavāstatra $ rākṣasā devakanyakāḥ &
ramante kanyakāsaktā % mahābalaparākramāḥ // SvaT_10.261 //
agastyaśikharaṃ tatra $ malaye bhūdharottame &
tatrāśramo mahāpuṇya % āgastyaḥ sphāṭikaprabhaḥ // SvaT_10.262 //
tatrānyonyaviruddhāstu $ sattvāḥ krīḍantyaśaṅkitāḥ &
na tatra jāyate mārī % nākālaḥ saṃpravartate // SvaT_10.263 //
na jarā na ca śokaśca $ nopasargabhayaṃ kvacit &
na vadatyanṛtaṃ kaścid % rāgadveṣau na kutracit // SvaT_10.264 //
agastyasya prabhāveṇa tv $ ajñānaṃ dūrato gatam &
tatra vai ṛṣayo vīrā % jñānayogakṛtāśramāḥ // SvaT_10.265 //
japādhyayana homādi $ pūjāstutiparāyaṇāḥ &
tryambakasya mahādevi % nityamārādhane ratāḥ // SvaT_10.266 //
agastyasahitāḥ sarve $ mokṣābhyudayavādinaḥ &
tiṣṭhanti bhāvitātmānaḥ % śāpānugrahakāriṇaḥ // SvaT_10.267 //
lakṣayojanavistīrṇaṃ $ jambudvīpaṃ samantataḥ &
lakṣayojanavistīrṇaṃ % lavaṇāmbhaḥ sthitaṃ bahiḥ // SvaT_10.268 //
triguṇaṃ pariṇāhena $ sthitaṃ vai maṇḍalākṛti &
vṛtrāribhayasaṃtrastāḥ % praviṣṭāstatra parvatāḥ // SvaT_10.269 //
dvādaśaiva mahāvīryās $ tānbravīmi samāsataḥ &
vṛṣabho dundubhirdhūmraḥ % praviṣṭāḥ pūrvabhāgataḥ // SvaT_10.270 //
candraḥ kaṅkastathā droṇaḥ $ praviṣṭā uttareṇa tu &
aśoko 'tha varāhaśca % nandanaśca tṛtīyakaḥ // SvaT_10.271 //
apareṇa nagāstatra $ praviṣṭā lavaṇodadhim &
cakro mainākasaṃjñaśca % tṛtīyastu balāhakaḥ // SvaT_10.272 //
dakṣiṇena varārohe $ praviṣṭāścaiva bhūdharāḥ &
cakramainākayormadhye % tiṣṭhedve vaḍavāmukhaḥ // SvaT_10.273 //
jambūdvīpaṃ samākhyātaṃ $ prabhavastvadhunocyate &
svāyaṃbhuvo manurnāma % tasya putraḥ priyavrataḥ // SvaT_10.274 //
tasyātha daśa putrā vai $ jātā vīryabalotkaṭāḥ &
agnīdhraścāgnibāhuśca % medhā medhātithirvapuḥ // SvaT_10.275 //
jyotiṣmān dyutimān havyaḥ $ savanaḥ satra eva ca &
medhāḥ satro 'gnibāhuśca % ete pravrajitāstrayaḥ // SvaT_10.276 //
saptadvīpeṣu ye śeṣā $ abhiṣiktā mahābalāḥ &
jambudvīpe tathāgnīdhrāḥ % tasya putrā nava smṛtāḥ // SvaT_10.277 //
nābhiḥ kiṃpuruṣaścaiva $ hariścaiva ilāvṛtaḥ &
bhadrāśvaḥ ketumālaśca % ramyakaśca hiraṇmayaḥ // SvaT_10.278 //
navamastu kururnāma $ navavarṣādhipāḥ smṛtāḥ &
agnīdhratastu jātā vai % śūrāścātibalotkaṭāḥ // SvaT_10.279 //
teṣāṃ nāmāṅkitānīha $ navavarṣāṇi pārvati &
nābheḥ putro mahāvīryo % vṛṣabho dharmatatparaḥ // SvaT_10.280 //
tasyāpi hi suto jñeyo $ bharatastu pratāpavān &
tannamnaiva tu vijñeyaṃ % bhārataṃ varṣamuttamam // SvaT_10.281 //
tasyāpyaṣṭau punaḥ putrā $ jātā kanyāparā priye &
bhārate tvaṣṭadvīpe 'tra % aṣṭau putrā niveśitāḥ // SvaT_10.282 //
navamastu kumāryāhvaḥ $ kumāryāḥ pratipāditaḥ &
teṣāṃ nāmnā tu te dvīpā % bharatena prakīrtitāḥ // SvaT_10.283 //
jambudvīpaṃ ca śākaṃ ca $ kuśaṃ krauñcaṃ ca śālmalim &
gomedaṃ puṣkaraṃ caiva % sapta dvīpāni pārvati // SvaT_10.284 //
adhunā saṃpravakṣyāmi $ samudrāṃstava suvrate &
kṣāraḥ kṣīraṃ dadhi ghṛtaṃ % tathā ikṣuraso 'pi ca // SvaT_10.285 //
madirodaśca svādūdaḥ $ samudrāḥ sapta kīrtitāḥ &
jambudvīpaṃ smṛtaṃ lakṣaṃ % yojanānāṃ pramāṇataḥ // SvaT_10.286 //
parimaṇḍalato jñeyaḥ $ kṣārodastatsamo bahiḥ &
evaṃ dviguṇavṛddhyātra % samudrā dvīpasaṃsthitāḥ // SvaT_10.287 //
agnīdhraśca samākhyāto $ jambudvīpe varānane &
śāke medhātithirnāma % vapuṣmān kuśasaṃjñake // SvaT_10.288 //
rājā krauñce 'tha jyotiṣmān $ śālmalau dyutimānsmṛtaḥ &
gomede havyanāmā tu % savanaḥ puṣkare tathā // SvaT_10.289 //
tretāyugasamaḥ kālaḥ $ śākagomedavāsinām &
tathā varṇāśramācārā % jñeyāstatra nivāsinām // SvaT_10.290 //
medhātitheḥ sapta putrāḥ $ śākadvīpe 'bhiṣecitāḥ &
śānto 'bhayastvaśiśiraḥ % sukhado nandakaḥ śivaḥ // SvaT_10.291 //
kṣemakaśca dhruvaśceti $ varṣanāmnā tu te 'ṅkitāḥ &
varṣāṇi sapta khyātāni % parvatāṃśca nibodha me // SvaT_10.292 //
gomedaścandrasaṃjñaśca $ nārado dundubhistathā &
somaka ṛṣabhaścaiva % vaibhrājaśca kulādrayaḥ // SvaT_10.293 //
sukṛtā cānasūyā ca $ sumukhī ca tṛtīyakā &
vipāśā tridivā kumbhī % tathā cāmṛtanālikā // SvaT_10.294 //
etā eva mahānadyo $ giriṣveteṣu nirgatāḥ &
pūrvādārabhya niṣkrāntāḥ % praviṣṭāḥ kṣīrasāgaram // SvaT_10.295 //
śākadvīpe tu ye lokāḥ $ kṣīrāhārāḥ phalāśinaḥ &
candrakāntasamāḥ sarve % surūpāḥ priyadarśanāḥ // SvaT_10.296 //
krīḍanti divyanārībhiḥ $ sarvaiśvaryasamanvitāḥ &
kuśe vapuṣmatā pūrvaṃ % sapta putrā niveśitāḥ // SvaT_10.297 //
śvetalohitajīmūtā $ harito vaidyutastathā &
mānasaḥ suvrataśceti % varṣanāmnaiva cāṅkitāḥ // SvaT_10.298 //
kumudaścorvadaścaiva $ vārāho droṇakaṅkatau &
mahiṣaḥ kusumaścaiva % sapta sīmantaparvatāḥ // SvaT_10.299 //
śvetatoyā tathā kṛṣṇā $ candrā śuklā ca locanī &
vīvṛtā ca vivṛndā ca % saptaitāstu saridvarāḥ // SvaT_10.300 //
dadhyudakaṃ praviṣṭāstā $ nimnagāḥ pāvanodakāḥ &
janāstu sukhinastatra % dadhnāmṛtaphalāśinaḥ // SvaT_10.301 //
divyabhogaratāḥ sarve $ krīḍantyete sayoṣitaḥ &
jyotiṣmatā sapta putrāḥ % krauñcadvīpe niveśitāḥ // SvaT_10.302 //
udbhijjaśca samākhyāto $ veṇurmaṇḍala eva ca &
rathakāraśca lavaṇo % dhṛtimānsuprabhākaraḥ // SvaT_10.303 //
kapilaśceti rājāno $ varṣanāmnā ca te 'ṅkitāḥ &
vaidrumo hemanābhaśca % dyutimān puṣpadantakaḥ // SvaT_10.304 //
kuśalo harimardaśca $ saptaite tu kulādrayaḥ &
mahī dhātā śivāpāpā % pavitrā saṃtatadyutiḥ // SvaT_10.305 //
dambhā ceti samākhyātāḥ $ saptaitāḥ saritaḥ srutāḥ &
ghṛtodaṃ praviśantyetāḥ % sarvāḥ pāpaharāḥ priye // SvaT_10.306 //
janāstadvāsinaḥ sarve $ surūpāstejasotkaṭāḥ &
ghṛtāmṛtaphalāhārāḥ % sutṛptāḥ smarapīḍitāḥ // SvaT_10.307 //
krīḍanti vanitāyuktāḥ $ padmapatrāyatekṣaṇāḥ &
sapta dyutimatā putrāḥ % śālmalāvabhiṣecitāḥ // SvaT_10.308 //
manonugastathoṣṇaśca $ pāvano hyandhakārakaḥ &
munirdundubhināmā ca % kuśalaśceti te smṛtāḥ // SvaT_10.309 //
varṣanāmāni teṣāṃ vai $ saptānāṃ sapta tu kramāt &
krauñco 'tha vāmanaścaivāpy % andhakāro divākṛtiḥ // SvaT_10.310 //
dvibinduḥ puṇḍarīkaśca $ dundubhiśca kulādrayaḥ &
pauṇḍarī kauśikī gaurī % siddhā caiva kumudvatī // SvaT_10.311 //
sandhyā rātrī ca vikhyātā $ samāsātparikīrtitāḥ &
nadyastāḥ śailaniṣkrāntā % gacchantīkṣurasārṇavam // SvaT_10.312 //
pibantīkṣurasaṃ tatra $ ye janāstannivāsinaḥ &
divyakāntiyutāḥ śāntāḥ % surūpāḥ priyavādinaḥ // SvaT_10.313 //
nānānārīsamākīrṇāḥ $ sarvakāmasukhodayāḥ &
havyarājaḥ sutānsapta % gomode cābhyaṣecayat // SvaT_10.314 //
jaladaśca kumāraśca $ sukumāro marīcakaḥ &
kumudaśconnataścaiva % mahābhadra iti smṛtāḥ // SvaT_10.315 //
teṣāṃ nāmnā ca varṣāṇi $ aṅkitāni svamānataḥ &
udayaḥ kesaraścaiva % jaṭharo 'tha suraivataḥ // SvaT_10.316 //
śyāmo 'mbikeyo meruśca $ śailāḥ sīmantagāstvime &
gabhastī sukumārī ca % kumārī nālinī tathā // SvaT_10.317 //
veṇukā cāpyathekṣū ca $ dhenuketi saridvarāḥ &
madirodaṃ vahantyetāḥ % puṇyāḥ puṇyajalodvahāḥ // SvaT_10.318 //
amṛtopamāni svādūni $ phalānyatra varānane &
bhakṣayanti ca tallokāḥ % pibanti madirāmṛtam // SvaT_10.319 //
sarvakāmasamṛddhāśca $ surūpā vyādhivarjitāḥ &
nānāyuvativṛndaiśca % rūpayauvanagarvitaiḥ // SvaT_10.320 //
madālasaiḥ pānamattair $ amante satataṃ priye &
ataśca puṣkarākhye ca % savanastatra nāyakaḥ // SvaT_10.321 //
dvau putrau tena vikhyātau $ puṣkarākhye niveśitau &
parvato valayākāro % mānasottarasaṃjñitaḥ // SvaT_10.322 //
pañcāśaducchrayastasya $ vistāraḥ pañcaviṃśatiḥ &
yojanānāṃ varārohe % sarvaratnasamanvitaḥ // SvaT_10.323 //
dhātakī madhyame rājā $ mahavīto bahirnṛpaḥ &
īrṣyayā rāgatṛṣṇābhir % ītibhiśca vivarjitāḥ // SvaT_10.324 //
sarve te sukhinastatra $ tasminvarṣadvaye janāḥ &
cakrākārastu boddhavyo % mānasastu varānane // SvaT_10.325 //
caturṇāṃ lokapālānāṃ $ purīstvatra bravīmi te &
harervasvekasārākhyā % yāmyā saṃyaminī purī // SvaT_10.326 //
sukhāhvā vāruṇī caiva $ somasya tu vibhāvarī &
puṣkaradvīpaguṇitaḥ % svādūdo 'nte vyavasthitaḥ // SvaT_10.327 //
pañcāśattu sahasrāṇi $ tripañcāśattathaiva ca &
yojanānāṃ tu lakṣāṇi % koṭidvitayameva ca // SvaT_10.328 //
mervardhādyāvatsvādūdaṃ $ pramāṇaṃ parikīrtitam &
tato hemamayī bhūmir % daśakoṭyo varānane // SvaT_10.329 //
devānāṃ krīḍanārthāya $ lokālokastvataḥ param &
parvato valayākāro % yojanāyutavistṛtaḥ // SvaT_10.330 //
lakṣamātrasamutsedho $ yojanānāṃ varānane &
sarvaratnasamopeto % hemavarṇaḥ prakīrtitaḥ // SvaT_10.331 //
tasyāntarbhāsayedbhānur $ na bahiḥ surasundari &
lokapālāḥ sthitāstatra % rudrāścāmoghaśaktayaḥ // SvaT_10.332 //
virujo vasudhāmā ca $ śaṃkhapāt kardamastathā &
hiraṇyaromā parjanyaḥ % ketumān bhājanastathā // SvaT_10.333 //
jāmbūnadamaye śubhre $ siddhāmaraniveśane &
pūrvādārabhya kramaśo % yāvadīśānagocaraḥ // SvaT_10.334 //
lokapālāḥ sthitāste vai $ pālayanta imāḥ prajāḥ &
asya madhye varārohe % yonayastu caturdaśa // SvaT_10.335 //
ceṣṭante vividhākārāḥ $ svakarmaparirañjitāḥ &
lokālokopariṣṭāttu % saviturdakṣiṇāyanam // SvaT_10.336 //
tathottarāyaṇaṃ tatra $ uttareṇa prakīrtitam &
ardharātro 'marāvatyām % astameti yamasya ca // SvaT_10.337 //
madhyāhnaścaiva vāruṇyāṃ $ saumye sūryodayaḥ smṛtaḥ &
yadaiva cāmarāvatyām % udayastasya dṛśyate // SvaT_10.338 //
tadāstameti vāruṇyām $ ityādityagatāgatam &
suvīthī uttare tasya % ajavīthī ca dakṣiṇe // SvaT_10.339 //
pitṛdevapathohyeṣa $ kathitastu mayā tava &
asya bāhye tamo ghoraṃ % duḥprekṣyaṃ jīvavarjitam // SvaT_10.340 //
pañcatriṃśatsmṛtāḥ koṭyo $ lakṣāṇekonaviṃśatiḥ &
catvāriṃśatsahasrāṇi % yojanānāṃ varānane // SvaT_10.341 //
saptasāgaramānaṃ tu $ garbhodastatsamaḥ smṛtaḥ &
brahmaṇo 'ṇḍakaṭāhena % yuktā vai merumadhyataḥ // SvaT_10.342 //
pañcāśatkoṭayo jñeyā $ daśadikṣu samantataḥ &
evametacchataṃ jñeyaṃ % koṭīnāṃ pārthivaṃ mahat // SvaT_10.343 //
ata ūrdhvaṃ pravakṣyāmi $ pramāṇaṃ varavarṇini &
atha vātra mahādevi % paripāṭyā samantataḥ // SvaT_10.344 //
dīkṣākāle tu saṃskārāḥ $ kramaṃ teṣāṃ nibodha me &
śaktiṃ tattvaṃ ca bhuvanaṃ % yoniṃ caiva niveśayet // SvaT_10.345 //
teṣāṃ gandhopacāraṃ tu $ kṛtvā caiva yathākramam &
anantaṃ caiva kālāgniṃ % narakāṃśca yathākramam // SvaT_10.346 //
pātālāni tataścordhve $ śodhayedanupūrvaśaḥ &
upasthānaṃ tataḥ kuryād % bhuvarlokasya varānane // SvaT_10.347 //
tato vāgīśvarī devī $ saṃpūjya kusumādibhiḥ &
tataḥ paśustu saṃprokṣya % stāḍyo viśleṣya eva ca // SvaT_10.348 //
chedanaṃ ca tathākarṣo $ grahaṇaṃ yojanaṃ tataḥ &
garbhadhāritvajanane % adhikāraṃ tathaiva ca // SvaT_10.349 //
yogaṃ bhogaṃ layaṃ caiva $ tato yoniviśodhanam &
caturdaśa samāsena % kathayāmyanupūrvaśaḥ // SvaT_10.350 //
paiśācaṃ rākṣasaṃ yākṣaṃ $ gāndharvaṃtvaindrameva ca &
saumyaṃ tathā ca prājeśaṃ % brāhmaṃ caivāṣṭamaṃ viduḥ // SvaT_10.351 //
saṃhārakramayogena $ śodhanīyāḥ śivādhvare &
paśupakṣimṛgāścaiva % tathānye ca sarīsṛpāḥ // SvaT_10.352 //
sthāvaraṃ pañcamaṃ caiva $ ṣaṣṭhaṃ mānuṣayonikam &
devayonisamāyuktaṃ % proktaṃ saṃsāramaṇḍalam // SvaT_10.353 //
caturdaśavidhaṃ caiva $ bhūrloke tu viśodhayet &
ātmā saṃsaratihyatra % māyādyavanigocare // SvaT_10.354 //
saṃsāraḥ procyate tasmāt $ paryaṭetsa yatastataḥ &
sukhaṃ duḥkhaṃ tathā mohaṃ % bhuṅkte caivādhvamadhyagaḥ // SvaT_10.355 //
bandhatrayasamāyukto $ vāmaśaktyātvadhiṣṭhitaḥ &
īśvareṇa nimittena % sṛṣṭisaṃhāravartmani // SvaT_10.356 //
punaḥ punaścādhvamadhye $ yujyate sa śubhāśubhaiḥ &
adhvamadhye tu ye pāśā % jñeyāścānantakoṭayaḥ // SvaT_10.357 //
pradhānaguṇabhedena $ yāvaccānāśritaṃ padam &
tasmādevaṃ vijānīyāt % adhvā bandhasya kāraṇam // SvaT_10.358 //
caturdaśavidhaṃ yacca $ proktaṃ saṃsāramaṇḍalam &
tasya bhedāhyanantāśca % bhidyante karmabhedataḥ // SvaT_10.359 //
karmavallyohyanantāśca $ karmeśānādikārakāḥ &
ātmanā badhyatehyātmā % muñcennātmānamātmanā // SvaT_10.360 //
kośakāro yathā kīṭa $ ātmānaṃ veṣṭayeddṛḍham &
nacodveṣṭayituṃ śakta % ātmānaṃ sa punaryathā // SvaT_10.361 //
tathā saṃsāriṇaḥ sarve $ baddhāḥ svaireva bandhanaiḥ &
na ca mocayituṃ śaktāḥ % paśavaḥ pāśabandhanāḥ // SvaT_10.362 //
svayameva svamātmānaṃ $ yāvadvai nekṣate śivaḥ &
śivaśaktinipātāttu % mucyante pāśabandhanāt // SvaT_10.363 //
anyathā naiva jānanti $ svarūpaṃ yatsunirmalam &
yattatsvābhijanaṃ śuddham % anaupamyamanāmayam // SvaT_10.364 //
mohitā malamohena $ baddhāḥ karmakalādinā &
nigūḍhāstatra tiṣṭhanti % kāṣṭhe vahniryathā tathā // SvaT_10.365 //
uddhṛtastu yathā vahnir $ manthakasya vaśātsphuṭam &
svasvarūpaṃ prapaśyeta % bhāsvaraṃ yatsunirmalam // SvaT_10.366 //
anyeṣāmapi jantūnāṃ $ timirākrāntacakṣuṣām &
prakāśayati vastūni % hatvā vai raśmibhistamaḥ // SvaT_10.367 //
tathātmā tu vijānāti $ yatsvarūpamanādimat &
manthakasya vaśāddevi % nānyathā tu kathaṃcana // SvaT_10.368 //
manthakastviha deveśi $ svayameva sadāśivaḥ &
ācāryatanumāsthāya % sadā cānugrahe sthitaḥ // SvaT_10.369 //
mantrā manthanavajjñeyā $ adhvā cātrāraṇiryathā &
vāgīśī yonisaṃsthānā % dhūmo jñeyo malādivat // SvaT_10.370 //
ātmā vai vahnivajñeyo $ bodhakastu paraḥ śivaḥ &
udbodhito yathā vahnir % nirmalo 'tīva bhāsvaraḥ // SvaT_10.371 //
na bhūyaḥ praviśetkāṣṭhaṃ $ tathātmādhvana uddhṛtaḥ &
malakarmakalādyaistu % nirmukto vigataklamaḥ // SvaT_10.372 //
tatrastho 'pi na badhyeta $ yato 'tīva sunirmalaḥ &
rasavahnisamāyogāt % tāmraṃ kālikayā yathā // SvaT_10.373 //
viśleṣitaṃ tu tattvajñair $ hematvaṃ pratipadyate &
na bhūyastāmratāṃ yāti % tathātmā na kadācana // SvaT_10.374 //
rasavanmantraśaktistu $ kriyā jñeyā tu vahnivat &
tajjñaścaiva śivo jñeya % ācāryatanuvigrahaḥ // SvaT_10.375 //
ātmā vai hemavajjñeyo $ malo jñeyastu kālikā &
mantradravyakriyāyogād % vahnyādhāre tathā priye // SvaT_10.376 //
guruṇā tantraviduṣā hy $ ātmā vai nirmalīkṛtaḥ &
na bhūyo malatāṃ yāti % śivatvaṃ yāti nirmalam // SvaT_10.377 //
evaṃ jñātvā varārohe $ dīkṣā kāryā yathā purā &
śodhayenmukhyapāśāṃśca % ye proktāste mayā purā // SvaT_10.378 //
guṇabhūtāstu ye pāśās $ te 'pi śuddhyanti tadvaśāt &
caturdaśavidhaṃ caiva % yaduktaṃ tu mayā purā // SvaT_10.379 //
saṃsāramaṇḍalaṃ devi $ śoddhyaṃ tadavanītale &
tadvakṣyāmi kramātsarvaṃ % yathā śodhyaṃ śivādhvare // SvaT_10.380 //
brahmādistambhaparyantaṃ $ prādhānyena viśodhayet &
brāhmaṃ caiva tu prājeśaṃ % saumyamaindraṃ tathaiva ca // SvaT_10.381 //
gāndharvaṃ cāparaṃ yākṣaṃ $ rākṣasaṃ ca tathāparam &
paiśācaṃ kramataḥ śodhyaṃ % sthāvaraṃ mānuṣaṃ tathā // SvaT_10.382 //
saptacchadaṃ sthāvarāṇāṃ $ sarpāṇāṃ vāsukiṃ tathā &
pakṣiṇāṃ garuḍaṃ caiva % mṛgāṇāṃ siṃhameva ca // SvaT_10.383 //
paśūnāṃ caiva goyoniṃ $ manuṣyāṃśca viśodhayet &
antyajāñchūdraviṭ kṣatra % brāhmaṇāṃśca viśodhayet // SvaT_10.384 //
pañcabhirbrahmabhirdevit $ vadhikārānviśodhayet &
daśāhutiprayogeṇa % antyajān brāhmaṇāvadhi // SvaT_10.385 //
brāhmaṇasyādhikārāṣṭau $ catvāriṃśatameva ca &
garbhaḥ puṃsavanaṃ caiva % sīmanto jātakarma ca // SvaT_10.386 //
nāma niṣkramaṇaṃ caiva $ annaprāśanacūḍakam &
anenaiva varārohe % śodhyāstvaṣṭau prakīrtitāḥ // SvaT_10.387 //
etairnivartitairdevi $ tato 'sau jāyate dvijaḥ &
navamo vratabandhastu % sa cāṅgī parikīrtitaḥ // SvaT_10.388 //
aṅgāni saṃpravakṣyāmi $ yathāvadanupūrvaśaḥ &
mekhalā dantakāṣṭhaṃ ca % ajinaṃ tryāyuṣaṃ tathā // SvaT_10.389 //
saṃdhyāṃ vahnerupāsāṃ ca $ bhikṣāṃ vai saptamaṃ viduḥ &
niyantṝṇi ca dṛṣṭāni % dīkṣākāle varānane // SvaT_10.390 //
bhauteśaṃ pāśupatyaṃ ca $ gāṇaṃ gāṇeśvaraṃ tathā &
unmattakāsidhāraṃ ca % ghṛteśaṃ saptamaṃ viduḥ // SvaT_10.391 //
saptaitāni tu dṛṣṭāni $ vratāni brahmacāriṇām &
caryāvratāni bodhyāni % aṅgatve kīrtitāni tu // SvaT_10.392 //
ebhistu sahitaṃ hyekaṃ $ navamaṃ vratabandhanam &
tasyāntarbhūtamevaitat % kathitaṃ vratasaptakam // SvaT_10.393 //
caturdaśa vratānyevaṃ $ hotavyāni varānane &
vedavratāni catvāri % hotavyāni na saṃśayaḥ // SvaT_10.394 //
aiṣṭikaṃ pārvikaṃ caiva $ bhautikaṃ saumikaṃ tathā &
vrateśvarāstu catvāro % brahmacāriniyāmakāḥ // SvaT_10.395 //
trayodaśavijānīyāt $ tato vai vedabhājanam &
tato bhavati godānaṃ % taccaturdaśakaṃ priye // SvaT_10.396 //
snāta udvāhayedbhāryāṃ $ jñānasiddhaḥ kumārikām &
kṛtvā darbhamayīṃ patnīṃ % tayā saha yajetkratūn // SvaT_10.397 //
tajjñeyaṃ pañcadaśamaṃ $ tataḥ pākamakhāḥ kramāt &
naimittikāṃśa tānāhuḥ % pravakṣyamyanupūrvaśaḥ // SvaT_10.398 //
aṣṭakāḥ pārvaṇī śrāddhaṃ $ śrāvaṇyāgrāyaṇī tathā &
caitrī cāśvayujī ceti % sapta pākamakhāḥ kramāt // SvaT_10.399 //
etaiḥ saha vijānīyād $ dvāviṃśatparisaṃkhyayā &
āgneyaṃ cāgnihotraṃ ca % darśaṃ caiva tataḥ param // SvaT_10.400 //
paurṇamāsī tathā jñeyā $ cāturmāsyaṃ tathaiva ca &
paśubandhaḥ samuddiṣṭaḥ % sautrāmaṇirataḥ param // SvaT_10.401 //
haviryajñāḥ samākhyātāḥ $ saptaite pāvanāḥ priye &
ebhiḥ saha vijānīyāt % saṃskāraikonatriṃśakam // SvaT_10.402 //
agniṣṭomātyagniṣṭomau $ ukthaḥ ṣoḍaśikā tathā &
vājapeyo 'tirātrastu % āptoryāmastu saptamaḥ // SvaT_10.403 //
somasaṃsthāḥ samākhyātāḥ $ ṣaṭtriṃśatparisaṃkhyayā &
hiraṇyapādaḥ prathamas % tathā guhyahiraṇyadhṛt // SvaT_10.404 //
hiraṇyameḍhro hiraṇyanābhir $ hiraṇyagarbha eva ca &
hiraṇyaśrotro hiraṇyatvag % ghiraṇyākṣastathaiva ca // SvaT_10.405 //
hiraṇyajihvastacchṛṅgo $ daśa yajñāḥ prakīrtitāḥ &
śatena tu ghṛtaṃ cātra % ekaikaṃ tu vijāyate // SvaT_10.406 //
ete sarve sahasreṇa $ śuddhyante saptatriṃśakaḥ &
aśvamedhaṃ tataḥ paścāj % juhuyāttu yathākramam // SvaT_10.407 //
evaṃ kṛtaistu taiḥ sarvais $ tataścaiva gṛhī bhavet &
aṣṭātriṃśattamaṃ taṃ tu % vānaprasthaṃ tato bhavet // SvaT_10.408 //
pārivrājyaṃ tato 'nteṣṭim $ evaṃ brāhmaṇyamāpnuyāt &
ata ātmaguṇānaṣṭau % kathayāmi samāsataḥ // SvaT_10.409 //
dayā sarveṣu bhūteṣu $ kṣāntiścāpyanasūyatā &
śaucaṃ caivamanāyāso % maṅgalaṃ cāpyataḥ param // SvaT_10.410 //
akārpaṇyaṃ cāspṛhā cety $ aṣṭāvātmaguṇāḥ smṛtāḥ &
catvāriṃśadathāṣṭau tu % saṃskārāśca samāsataḥ // SvaT_10.411 //
etaiḥ śuddhaistu śuddhyanti $ asaṃkhyā ye 'pi suvrate &
ato 'nteṣṭiṃ tu hutvā vai % guṇānāpādayecchiśoḥ // SvaT_10.412 //
pañca pañcāhutīrhutvā $ brahmabhiścāpyanukramāt &
tilairghṛtena vātāṃśca % ūrdhve tu viniyojayet // SvaT_10.413 //
ūrdhvaśabdena cāśuddhaṃ $ yatkarma parikīrtitam &
tasmin saṃyojanaṃ kāryaṃ % nacānyatra vidhīyate // SvaT_10.414 //
tasmānnoddharaṇaṃ kāryaṃ $ na cāpi nayanaṃ kvacit &
yattatra paripāṭyā tu % karma tatra niyojayet // SvaT_10.415 //
tato 'ṇimādirāpādyo $ brahmabhiścāpyanukramāt &
pañcāhutiprayogeṇa % bhogārthaṃ caivamātmanaḥ // SvaT_10.416 //
ūrdhvaśabdena tajñeyaṃ $ yadbhūrlokaṃ samāśritam &
tasminyuktasya kartavyaṃ % nacānyasminkadācana // SvaT_10.417 //
anuddhṛte kathaṃ yogaḥ $ yāvat karma na bhujyate &
tasmāttu yogaśabdena % tattatkarmaikacintanā // SvaT_10.418 //
nivartyate mahādevi $ niṣkṛtiṃ juhuyāttataḥ &
śivenāṣṭaśatāhutyā % tatastu bhuvanādhipān // SvaT_10.419 //
bhuvanāntarnivāsāṃśca $ bhuvanānāṃ yathākramam &
homenaiva tu saṃśodhya % viśleṣaṃ chedanaṃ tathā // SvaT_10.420 //
pūrṇaṃ caiva samuddhāraṃ $ tatsthatvaṃ cāpyanukramāt &
prāyaścittaṃ tato hutvā % nyūnādhikanimittataḥ // SvaT_10.421 //
evamādikrameṇaiva $ dhāmāntaṃ ca viśodhayet &
bhūrlokastu samākhyāto % bhuvolokaṃ nibodha me // SvaT_10.422 //
bhūpṛṣṭhadyāvadādityaṃ $ lakṣamekaṃ pramāṇataḥ &
daśa vāyupathā madhye tv % ayutāyutasaṃkhyayā // SvaT_10.423 //
ādye vāyupathe meghān $ kathayāmi yathāsthitān &
pañcāśadyojanādūrdhvam % ṛtarddhirnāma mārutaḥ // SvaT_10.424 //
yo vivardhayate puṣṭim $ oṣadhīnāṃ balaṃ tathā &
bṛṃhayecca mahīṃ sarvām % āpyāyayati cāvyayaḥ // SvaT_10.425 //
divā haṃsaḥ sa vai vāyur $ manujānāṃ sukhāvahaḥ &
yato gṛddhrāndhārayati % tena gṛddhradharaḥ smṛtaḥ // SvaT_10.426 //
prācetaso nāma vāyuḥ $ pracetobhivinirmitaḥ &
sa vai nāśayate vṛkṣān % kadācitsaṃpravartayet // SvaT_10.427 //
agniḥ prācetaso nāma $ tenaiva saha tiṣṭhati &
yadā dahati veśmāni % tadāsau samudāhṛtaḥ // SvaT_10.428 //
sukhī samudre vasati $ sa jalānnopaśāmyati &
yojanānāṃ śatādūrdhvaṃ % senānīrvāyurucyate // SvaT_10.429 //
vidyudvanto mūkameghā $ vasantyasmiṃśca mārute &
te bhuvaḥ krośamātreṇa % tiṣṭhanto 'pasṛjantyapaḥ // SvaT_10.430 //
yojanānāṃ śatādūrdhvaṃ $ meghāḥ sattvavahāḥ smṛtāḥ &
matsyamaṇḍūkakūrmāṃśca % varṣantyete ca durdine // SvaT_10.431 //
yojanānāṃ śatādūrdhvaṃ $ vāyuroghaḥ prakīrtitaḥ &
tasmiṃstu rogadā meghā % varṣanti ca viṣodakam // SvaT_10.432 //
tenopasargā jāyante $ mārakāḥ sarvadehinām &
tasmādūrdhvaṃ tu tāvadbhyo % devyamoghaḥ sthito marut // SvaT_10.433 //
tasmiṃste mārakā meghā $ amoghe saṃpratiṣṭhitāḥ &
vajrāṅgo nāma vai vāyuḥ % pañcāśadyojanasthitaḥ // SvaT_10.434 //
tasmiṃstūpalakā nāma $ meghāstūpalavarṣiṇaḥ &
tāvadbhiryojanaireva % tato vai vaidyuto 'nilaḥ // SvaT_10.435 //
meghāśca vaidyutāstasmin $ nivasanti tu vaidyute &
aśanirvāyusaṃkṣobhāt % teṣvasau jāyate mahān // SvaT_10.436 //
tadūrdhvaṃ yojanānāṃ ca $ pañcāśadraivataḥ smṛtaḥ &
tasminpuṣṭivaho nāma % puṣṭiṃ varṣati dehinām // SvaT_10.437 //
saṃvarte rogadā meghās $ te rogodakavarṣiṇaḥ &
pañcāśadyojane te vai % tasmiṃstiṣṭhanti toyadāḥ // SvaT_10.438 //
viṣāvarto nāma vāyuḥ $ pañcāśadupari sthitaḥ &
tasminkrodhodakā nāma % meghā vai saṃpratiṣṭhitāḥ // SvaT_10.439 //
te krodharāgabahulaṃ $ saṃgrāmabahulaṃ tathā &
rājñāṃ kṣayakaraṃ caiva % prajānāṃ kṣayadaṃ tathā // SvaT_10.440 //
varṣaṃ caivātra kurvanti $ yadā varṣanti te ghanāḥ &
aghopyamegho vajrāṅgo % vaidyuto raivatastathā // SvaT_10.441 //
saṃvartaśca viṣāvarto $ vāyavo ghoraveginaḥ &
agho vasanti vai divyāḥ % piśācāḥ skandadehajāḥ // SvaT_10.442 //
triṃśatkoṭisahasrāṇi $ skandasyānucarāḥ smṛtāḥ &
te vai divyaiśca kusumair % arcayanti harātmajam // SvaT_10.443 //
amoghe vināyakā ghorā $ mahādevasamudbhavāḥ &
triṃśatkoṭisahasrāṇi % tasmin vāyau pratiṣṭhitāḥ // SvaT_10.444 //
ye haranti kṛtaṃ karma $ narāṇāmakṛtātmanām &
vajrāṅge 'pi tathā vāyau % mātaṅgāḥ krūrakarmiṇaḥ // SvaT_10.445 //
bhinnāñjananibhā ghorās $ tāpanā nāma viśrutāḥ &
vidyādharāṇāmadhamā % manaḥ pavanagāminaḥ // SvaT_10.446 //
ye vidyāpauruṣe ye ca $ vaitālādīñśmaśānataḥ &
sādhayitvā tataḥ siddhās % te 'smin vāyau pratiṣṭhitāḥ // SvaT_10.447 //
vaidyute 'psarasastasmin $ vāsavena prayojitāḥ &
tiṣṭhanti sarvadā tatra % pṛthivīpurapālane // SvaT_10.448 //
bhṛgo vahnau jale vāpi $ saṃgrāmeṣvanivartakāḥ &
gograhe bandimokṣe vā % mriyante puruṣottamāḥ // SvaT_10.449 //
te vrajanti tatastūrdhvaṃ $ vimānairmaṇicihnitaiḥ &
patākādīrghikākīrṇair % divyaghaṇṭānināditaiḥ // SvaT_10.450 //
strīsahasraparīvārair $ vimānaistānnayanti tāḥ &
raivate tu mahātmānaḥ % siddhā vai saṃpratiṣṭhitāḥ // SvaT_10.451 //
gorocanāñjane bhasma $ pāduke ajinādi ca &
sādhayitvā mahātmānaḥ % siddhāste kāmarūpiṇaḥ // SvaT_10.452 //
te vasanti mahātmāno $ divyāṃ siddhimavasthitāḥ &
saṃvarte 'pi mahāvāyau % vidyādharagaṇāḥ smṛtāḥ // SvaT_10.453 //
daśa triṃśacca koṭyaste $ divyābharaṇa bhūṣitāḥ &
divyagandhānuliptāste % divyasragdhāmabhūṣitāḥ // SvaT_10.454 //
āgneyā dhūmajā meghāḥ $ śītadurdinadāḥ smṛtāḥ &
viṣāvartaṃ nāvamiva % te vāyuṃ yānti miśritāḥ // SvaT_10.455 //
tatra gandharvakuśalā $ gandharvasahadharmiṇaḥ &
vaṃśavīṇāvidhijñāśca % pakṣiṇaḥ kāmarūpiṇaḥ // SvaT_10.456 //
brahmajā nāma vai meghā $ brahmaniḥśvāsasaṃbhavāḥ &
upariṣṭādyojanaśatād % durjayasyopari sthitāḥ // SvaT_10.457 //
tatra vai durjayā nāma $ indrasya parirakṣakāḥ &
parāvahābhidhaṃ vāyuṃ % te samāśritya saṃsthitāḥ // SvaT_10.458 //
mahāvīryabalopetā $ daśa koṭyaḥ prakīrtitāḥ &
puṣkarāvartakā nāma % meghā vai padmajodbhavāḥ // SvaT_10.459 //
śakreṇa pakṣā ye cchinnāḥ $ parvatānāṃ mahātmanām &
parāvahastānvahati % manujāniva vāraṇaḥ // SvaT_10.460 //
tasminvāyugamā nāma $ gandharvā gaganālayāḥ &
ekādaśa tu vai koṭyas % teṣāṃ tu samudāhṛtāḥ // SvaT_10.461 //
jīmūtā nāma ye meghā $ devebhyo jīvasaṃbhavāḥ &
dvitīyamāvahaṃ vāyuṃ % meghāste ca samāśritāḥ // SvaT_10.462 //
tasmiñjīmūtakā nāma $ vidyādharagaṇā daśa &
āvahastu tato vāyur % yatra droṇāḥ samāśritāḥ // SvaT_10.463 //
tasmindroṇāḥ samākhyātā $ meghānāṃ parirakṣakāḥ &
hitārthaṃ tu prajānāṃ vai % nirmitāste mayā purā // SvaT_10.464 //
upariṣṭātkapālotthāḥ $ saṃvartānāma vai ghanāḥ &
mahāparivaho nāma % vāyusteṣāṃ samāśrayaḥ // SvaT_10.465 //
ādye vāyupathehyevaṃ $ meghā vai vāyubhiḥ saha &
siddhāśca patayaścaiva % kathitā meghacāriṇaḥ // SvaT_10.466 //
dvitīye vāyupathe jñeyā $ agnikanyāśca mātaraḥ &
tā vasanti guṇopetā % rudraśaktyātvadhiṣṭhitāḥ // SvaT_10.467 //
tṛtīye vāyupathe caiva $ vasante siddhacāraṇāḥ &
svakarmabhogasaṃsiddhāḥ % sarvasiddhairadhiṣṭhitāḥ // SvaT_10.468 //
caturthe pathi caivātra $ vasantyāyudhadevatāḥ &
nārācacakracāparṣṭi % śūlaśaktīṣumudgarāḥ // SvaT_10.469 //
pañcame pathi deveśi $ vasantyairāvatādayaḥ &
airāvato 'ñjanaścaiva % vāmanaśca mahāgajaḥ // SvaT_10.470 //
supratīko gajendraśca $ puṣpadantastathaiva ca &
kumudaḥ puṇḍarīkaśca % sārvabhaumo 'pi cāṣṭamaḥ // SvaT_10.471 //
diggajā iti vikhyātāḥ $ svasu dikṣu vyavasthitāḥ &
ṣaṣṭhe vāyupathe devi % pakṣirājo mahābalaḥ // SvaT_10.472 //
garutmāniti vikhyāto $ durjayo 'tīva vīryavān &
saptame vyomagaṅgā tu % nānājalacarānugā // SvaT_10.473 //
divyāmṛtajalā puṇyā $ tridhā sā parikīrtitā &
sā bhrāntā nabhaso madhye % samantātparimaṇḍalā // SvaT_10.474 //
ākāśagaṅgā prathitā $ devānāṃ satatotsavā &
puṣpamāleva sā bhāti % nabhasaḥ śirasi sthitā // SvaT_10.475 //
tatra siddhairmahābhāgair $ vidyādharagaṇaistathā &
gandharvairapsarobhiśca % sādhyairviśvairmarudgaṇaiḥ // SvaT_10.476 //
rudrairvasubhirādityaiḥ $ pitṛdevamaharṣibhiḥ &
rakṣobhirguhyakaiścaiva % divyastutiparāyaṇaiḥ // SvaT_10.477 //
stuvadbhiśca japadbhiśca $ gāyadbhiśca mahātmabhiḥ &
nṛtyadbhirvalgamānaiśca % divyadundubhiniḥsvanaiḥ // SvaT_10.478 //
bherīmṛdaṅgavādyaiśca $ vallakīnāṃ ca niḥsvanaiḥ &
vaṃśavāditranādaiśca % manovāyusamīritaiḥ // SvaT_10.479 //
vaidūryanālaiḥ kamalair $ hemapatraiḥ sugandhibhiḥ &
kesaraiḥ padmarāgaiśca % mahācakrapramāṇakaiḥ // SvaT_10.480 //
nṛtyantīva saricchreṣṭhā $ vimānaśatamaṇḍitā &
maṇḍitā ca vanairdivyair % dharmādhārā mahānadī // SvaT_10.481 //
mama netrādviniṣkrāntā $ kriyāśaktiḥ parā hi sā &
mahāmandākinī devī % tridaśaiḥ paryupāsitā // SvaT_10.482 //
mahāvimānakoṭībhir $ nirantaramavasthitaiḥ &
śobhitāsau bhagavatī % nityamāste nabhastale // SvaT_10.483 //
tatraiṣā meruśirasi $ mama vai mastakāccyutā &
papāta dharaṇīpṛṣṭhe % lokānāṃ hitakāmyayā // SvaT_10.484 //
akṣobhyā sāpyasau gaṅgā $ tiṣṭhatyaniladhāritā &
yojanānāṃ śataṃ pūrṇaṃ % vistāro 'syāḥ prakīrtitaḥ // SvaT_10.485 //
pariṇāhastataḥ koṭyaḥ $ mahāvegavatī śubhā &
sā bhramantīva saṃtiṣṭhet % samantātparimaṇḍalā // SvaT_10.486 //
dhruvamāpūrya sā devī tv $ atyadbhutamavasthitā &
divyāmṛtavahā puṇyā % sarvapāpapraṇāśinī // SvaT_10.487 //
aṣṭame vṛṣarājastu $ sapatnīkaḥ sanandanaḥ &
vasati tvapratīghātaḥ % pratyakṣo dharma eva saḥ // SvaT_10.488 //
navame pathi cātrāste $ dakṣo nāma prajāpatiḥ &
brahmaiva sākṣādvasati % brahmaśaktyā tvadhiṣṭhitaḥ // SvaT_10.489 //
daśame vāyupathe devi $ vasurudradivākarāḥ &
atra cāṅgārakaḥ sarpir % nairṛtaḥ sadasatpatiḥ // SvaT_10.490 //
%% sadasaspatiḥ?
budhaśca dhūmaketuśca $ vikhyātaśca jvarastathā &
ajaśca bhuvaneśaśca % mṛtyuḥ kāpālikastathā // SvaT_10.491 //
ekādaśa smṛtā rudrāḥ $ sarvakāmaphalodayāḥ &
dhātā dhruvaśca somaśca % varuṇaścānilo 'nalaḥ // SvaT_10.492 //
pratyūṣaśca pradoṣaśca $ vasavo 'ṣṭau prakīrtitāḥ &
vasavaḥ kathitāhyete % ādityāṃśca nibodha me // SvaT_10.493 //
aryamā indravaruṇau $ pūṣā viṣṇurgabhastimān &
mitraścaiva samākhyātas tv % ajaghanyo jaghanyakaḥ // SvaT_10.494 //
vivasvāṃścaiva parjanyo $ dhātā vai dvādaśaḥ smṛtaḥ &
kāśyapeyānvidustvetān % teṣāṃ tejonidheratha // SvaT_10.495 //
amṛtodbhavo 'rtho divyaḥ $ sarvadevasamanvitaḥ &
yajñaścakraṃ rathe tasmin % sarvajñānamayī ca dhūḥ // SvaT_10.496 //
saptāśvāśca svarāḥ sapta $ vedahūṃkāraniḥsvanāḥ &
nāgā yoktrāṇi teṣāṃ vai % aruṇaścaiva sārathiḥ // SvaT_10.497 //
satyaṃ ca mañcakaṃ tasya $ vāyurvego rathasya tu &
navayojanasāhasro % vigraho bhāskarasya tu // SvaT_10.498 //
triguṇaṃ maṇḍalaṃ tasya $ trailokye bhāti bhāsvaram &
jñānaśaktiḥ parāhyeṣā % tapatyādityavigrahā // SvaT_10.499 //
māsavāraprayogeṇa $ saṃcaranti śivecchayā &
ahorātraṃ bhramantyete % bhuvarlokaṃ samantataḥ // SvaT_10.500 //
tataḥ somastu lakṣeṇa $ ādityoparisaṃsthitaḥ &
āpyāyayañjagatsarvaṃ % sudhādhārāpravarṣaṇaiḥ // SvaT_10.501 //
candrarūpeṇa tapati $ kriyāśaktiḥ śivasya tu &
indūrdhve lakṣamātreṇa % sthitaṃ nakṣatramaṇḍalam // SvaT_10.502 //
lakṣadvayena tasyordhvaṃ $ saṃsthito bhūminandanaḥ &
lakṣadvayena tasyordhve % saṃsthitaḥ somanandanaḥ // SvaT_10.503 //
surācāryo 'pi tasyordhve $ dvilakṣeṇaiva saṃsthitaḥ &
tasyordhve 'pi dvilakṣeṇa % tiṣṭhate bhṛgunandanaḥ // SvaT_10.504 //
tasyopari dvilakṣeṇa $ sauriḥ sarpati līlayā &
lakṣamātreṇa tu ṛṣīn % kathayāmi samāsataḥ // SvaT_10.505 //
atriścaiva vasiṣṭhaśca $ pulastyaḥ pulahaḥ kratuḥ &
bhṛgvaṅgirāmarīciśca % ṛṣayaḥ saṃprakīrtitāḥ // SvaT_10.506 //
yamaniyamatohyete $ śāpānugrahakārakāḥ &
bhītāśca parapīḍāyāḥ % śūrāḥ śāstravicāraṇe // SvaT_10.507 //
jñānakhaḍgodyatāḥ sarve tv $ ajñānapaṭalāpahāḥ &
mantrayogakriyācāryā % saṃnaddhā duratikramāḥ // SvaT_10.508 //
yogaiśvaryaguṇopetāḥ $ śivārādhanatatparāḥ &
tebhyo lakṣādhruvo devi % tārakāḥ sa caturdaśa // SvaT_10.509 //
śarīraṃ ghaṭitaṃ tābhir $ dhruvasya varavarṇini &
brahmaivāpararūpeṇa % brahmasthāne niyojitaḥ // SvaT_10.510 //
tasyajyotirgaṇo devi $ nibaddhobhramate sadā &
niścalaḥ sa tu vijñeyaḥ % śivaśaktyātvadhiṣṭhitaḥ // SvaT_10.511 //
daśapañca ca lakṣāṇi $ dhruvāntaṃ bhūmimaṇḍalāt &
vāyuskandhānsthitāṃstvatra % kathayāmi samāsataḥ // SvaT_10.512 //
āmeghādbhāskarātsomān $ nakṣatrādgrahamaṇḍalāt &
ṛṣisaptakanirdeśād % ādhruvāntaṃ ca saptamaḥ // SvaT_10.513 //
ādityādighruvāntaśca $ svarlokaḥ parikīrtitaḥ &
atra rājā mahendro vai % tiṣṭhate surapūjitaḥ // SvaT_10.514 //
ṛṣidevaiḥ sagandharvair $ vṛtaścāpsarasāṃ gaṇaiḥ &
agnihotraṃ kratūnvāpi % kṛtvā jñānavivarjitāḥ // SvaT_10.515 //
svarlokaṃ tu narā yānti $ punarāyānti mānuṣam &
svarlokasyoparisṭāttu % dve koṭī yojanāni tu // SvaT_10.516 //
pañcāśītiśca lakṣāṇi $ maharloko varānane &
ṛṣayaścaiva siddhāśca % mārkaṇḍādyā vasanti vai // SvaT_10.517 //
koṭyaṣṭakaṃ mahādevi $ yojanānāṃ varānane &
maharlokopariṣṭāttu % janalokovyavasthitaḥ // SvaT_10.518 //
ekapādo 'tha jahnuśca $ kapilaścāsuristathā &
bhautiko vāḍvaliścaiva % janalokanivāsinaḥ // SvaT_10.519 //
dvādaśaiva tathā koṭyo $ janalokordhvataḥ priye &
tapolokaḥ samākhyāta % ṛṣiyogeśvarākulaḥ // SvaT_10.520 //
sanakaścasanandaśca $ sanatkumāraḥ sanandanaḥ &
śaṅkuścaiva triśaṅkuśca % tapolokanivāsinaḥ // SvaT_10.521 //
padmāḥ ṣaṭpañcapañcāśat $ koṭyo lakṣāṇi viṃśatiḥ &
bhūrlokāntaṃ samārabhya % yāvatsatyaṃ varānane // SvaT_10.522 //
iyaṃ saṃkhyā samākhyātā $ bhuvanānāṃ varānane &
koṭyaḥ ṣoḍaśamānena % tapolokordhvataḥ priye // SvaT_10.523 //
satyalokaḥ samākhyāto $ yatra brahmā svayaṃ sthitaḥ &
krīḍate bhagavāndevo % vṛta ātmasamairdvijaiḥ // SvaT_10.524 //
karmajñānena saṃsiddhā $ advaitapariniṣṭhitāḥ &
ānandapadasaṃprāptā % ānandapadamāgatāḥ // SvaT_10.525 //
ṛgvedomūrtimāṃstasminn $ indranīlasamadyutiḥ &
divyagandhaviliptāṅgo % divyābharaṇabhūṣitaḥ // SvaT_10.526 //
saṃsthitaḥ pūrvatastasya $ dīpyamānaḥ svatejasā &
uttareṇa yajurvedaḥ % śuddhasphaṭikasaṃnibhaḥ // SvaT_10.527 //
divyakuṇḍaladhārī ca $ mahākāyomahābhujaḥ &
sthitaḥ paścimadigbhāge % sāmavedaḥ sanātanaḥ // SvaT_10.528 //
raktāmbaradharaḥ śrīmān $ padmarāgasamaprabhaḥ &
sragdāmadhārakaścitram % ālābhūṣaṇabhūṣitaḥ // SvaT_10.529 //
atharvāñjanavacchyāmaḥ $ sthito dakṣiṇatastathā &
piṅgākṣo lohitagrīvo % harikeśo mahātanuḥ // SvaT_10.530 //
ṣaḍaṅgānītihāsāśca $ purāṇānyakhilāni tu &
vedopaniṣadaścaiva % mīmāṃsāraṇyakaṃ tathā // SvaT_10.531 //
svāhākāravaṣaṭkārau $ rahasyāni tathaiva ca &
gāyatrī ca sthitā tatra % yatra devaścaturmukhaḥ // SvaT_10.532 //
bhogasthānaṃ brahmaṇaḥ syāt $ paraṃ brahma tato vrajet &
koṭiyojanamānena % satyalokordhvataḥ priye // SvaT_10.533 //
brahmāsanamitikhyātaṃ $ japāsindūrasaprabham &
raktendīvaramadhyasthaḥ % padmarāgasamaprabhaḥ // SvaT_10.534 //
caturmukhaścaturvedaś $ caturyugavaśānugaḥ &
brahmavidbhiḥ samākīrṇo % brahmā muniniṣevitaḥ // SvaT_10.535 //
aiśvaryāṣṭakasaṃyuktaḥ $ ṣaḍvidhasṛṣṭikārakaḥ &
dharmādiphalasaṃbandha- % pradātā ca yuge yuge // SvaT_10.536 //
tiryaṅnārakisattvānāṃ $ divyānāṃ manujaiḥ saha &
sraṣṭā ca sarvabhūtānāṃ % sadevāsuramānuṣe // SvaT_10.537 //
koṭidvayaṃ tadūrdhve tu $ yojanānāṃ varānane &
nīlendīvarasaṃkāśā % indranīlasamaprabhā // SvaT_10.538 //
brahmalokātparatvena $ viṣṇoścaiva purīsmṛtā &
sarvakāmasamopetā % sarvaratnasamujjvalā // SvaT_10.539 //
marakatastambhasopānā $ nīladhvajasamākulā &
ghaṇṭāvitānavistīrṇā % cārucāmaraśobhitā // SvaT_10.540 //
nīlotpaladalaprakhyaiḥ $ kanyāvṛndaiḥ samāvṛtā &
kāmakārmukanirghoṣa- % vitrastamṛgalocanaiḥ // SvaT_10.541 //
nūpurārāvamukharaiḥ $ skhaladbhirmṛduvibhramaiḥ &
manobhavaśarāyāsa % nipātaśatajarjaraiḥ // SvaT_10.542 //
sughūrṇitamadāyāsa- $ viloladhavalekṣaṇaiḥ &
saṃsevyate sa bhagavān % viṣṇuḥ kamalalocanaḥ // SvaT_10.543 //
indranīlasamākāro $ nilotpaladalaprabhaḥ &
caturbhujo mahākāyaḥ % pīnavakṣā gadādharaḥ // SvaT_10.544 //
kirīṭīkuṇḍalīśaṅkhī $ prajāpālanatatparaḥ &
saṃsevyate sa bhagavān % nikāyairātmavikramaiḥ // SvaT_10.545 //
viṣṇubhaktāśca ye nityaṃ $ dhyānapūjājape ratāḥ &
te tu gacchanti tatsthānaṃ % viṣṇoramitavikramāḥ // SvaT_10.546 //
saptakoṭyastadūrdhvaṃ vai $ rudraloko vyavasthitaḥ &
śuddhasphaṭikasaṃkāśaś % catvarodyānamaṇḍitaḥ // SvaT_10.547 //
sahasrabhūmikābhiśca $ harmyamālābhirūrjitaḥ &
vimānaiḥ puṣpakairyukto % haṃsakundendunirmalaiḥ // SvaT_10.548 //
vanopavanaṣaṇḍaiśca $ sarvartukusumojjvalaiḥ &
mārutāḥsukhasaṃsparśā % vartikarpūragandhayaḥ // SvaT_10.549 //
nadīnadahradākīrṇaḥ $ padminīṣaṇḍamaṇḍitaḥ &
vareṇyāvaradācaiva % variṣṭhā varavarṇinī // SvaT_10.550 //
vasiṣṭhā ca varāhā ca $ varārohā ca saptamī &
gaṅgāhyetāḥ samākhyātā % rudralokavahāḥ sadā // SvaT_10.551 //
lakṣapatradalāḍhyaiśca $ sitapadmairvibhūṣitāḥ &
indranīlanibhairnālair % yojanāyatagandhibhiḥ // SvaT_10.552 //
strīsahasrakadambāḍhyāḥ $ puṣpaprakaradhūsarāḥ &
śaradindunibhānāryo % navanītasukomalāḥ // SvaT_10.553 //
subhrūlalāṭavadanāḥ $ kṛśodaryo madālasāḥ &
alipuñjanibhaiḥ keśair % mṛgāmodasugandhibhiḥ // SvaT_10.554 //
pralambaśravaṇādhārāḥ $ padmapatrāyatekṣaṇāḥ &
dāḍimīpuṣpasaṃkāśair % oṣṭhairutpalagandhibhiḥ // SvaT_10.555 //
rambhānibhābhirjaṅghābhir $ bāhubhirbisakomalaiḥ &
aśokapallavākāraiḥ % pādaiḥ padmadalopamaiḥ // SvaT_10.556 //
nakhaiśca ketakīprakhyair $ daśanairmauktikojjvalaiḥ &
svabhāvasusugandhāḍhyaiḥ % prasravadbhirivāmṛtam // SvaT_10.557 //
hārakeyūrakaṭakaiḥ $ sīmantamaṇijālakaiḥ &
kāñcīḍoraiḥ suraktaiśca % kusumairbhūṣitāḥ sadā // SvaT_10.558 //
tārakumbhanibhākārair $ unnataiśca payodharaiḥ &
suvṛttaiḥ pīnapārśvaiśca % pīnakaṇṭhasamāśritaiḥ // SvaT_10.559 //
guruśreṇībharākrāntā $ muktāvalivirājitāḥ &
rājahaṃsagatispardhi % mattamātaṅgavibhramāḥ // SvaT_10.560 //
nūpurārāvamukhara- $ praskhalanmṛduvikramāḥ &
hāsyalāsyavilāsāḍhya- % bhrūbhaṅgataralekṣaṇāḥ // SvaT_10.561 //
hlādayantīva gātrāṇi $ rudrāṇāṃ tannivāsinām &
kāmagrahagrahāviṣṭā % ghūrṇantyo madavihvalāḥ // SvaT_10.562 //
%ghūrṇantyo?
pariṣvajanamātreṇa $ modayantyo gaṇeśvarān &
yadyapyevaṃvidhānāryaḥ % nijabhartṛbhayāturāḥ // SvaT_10.563 //
vitrastamṛganetrāstu $ bharturutsaṅgamāgatāḥ &
avagūhya ca sarvāṅgair % āpīya vadanairmukham // SvaT_10.564 //
krīḍantirudrabhavane $ rudrakanyāḥ sarudrakāḥ &
rudrāścaivaṃvidhākārā % jñānayogabalotkaṭāḥ // SvaT_10.565 //
mukuṭaiḥ kuṇḍalaiścitrair $ mahāratnasamujjvalaiḥ &
keyūrakaṭakairḍoraiḥ % puṣpavastravibhūṣaṇaiḥ // SvaT_10.566 //
muktāphalāvalīhārair $ brahmasūtrottarīyakaiḥ &
mahākāyā mahoraskās % trinetrāḥ śūlapāṇayaḥ // SvaT_10.567 //
candrāyutapratīkāśāḥ $ karpūrakṣodadhūsarāḥ &
surasiddhanutāḥsarve % suprasanna varapradāḥ // SvaT_10.568 //
haralabdhavarāstṛptā $ daśabāhvindumaulayaḥ &
na tatra mṛtyurna jarā % na śoko 'sti viyogajaḥ // SvaT_10.569 //
krīḍantisārdhaṃkanyābhiḥ $ saṃsārabhayavarjitāḥ &
adhikārakṣaye rudrā % rudrakanyāsamāvṛtāḥ // SvaT_10.570 //
śrīkaṇṭhasyecchayā sarve $ śivaṃyāntitanukṣaye &
gatvā bhūyo na jāyante % kalpakoṭiśatairapi // SvaT_10.571 //
evaṃvidhairasaṃkhyātair $ vimānarathagāmibhiḥ &
mahāvṛṣagajārūḍhaiḥ % siṃhavājisuvāhanaiḥ // SvaT_10.572 //
lakṣāyutasahasraistu $ rudrakoṭibhirāvṛtam &
tanmadhyesarvatobhadraṃ % siṃhadvāraiḥ sutoraṇaiḥ // SvaT_10.573 //
svacchamauktikasaṃkāśa- $ prākāraśikharāvṛtam &
nandīśvaramahākāla % dvārapālagaṇairvṛtam // SvaT_10.574 //
kiṃkiṇījālamukharaiḥ $ patākādhvajasaṃkulaiḥ &
vitānacchatraṣaṇḍaiśca % muktāhārapralambitaiḥ // SvaT_10.575 //
ghaṇṭācāmaraśobhāḍyaṃ $ darpaṇaiścopaśobhitam &
kalaśairdvāranyastaiśca % ratnapallavasaṃyutaiḥ // SvaT_10.576 //
racitaiścitraśāstrajñair $ atnacūrṇasamujjvalaiḥ &
svastikaiḥ patravalyāḍhyaiś % citritaṃ bhuvanājiram // SvaT_10.577 //
śatasiṃhāsanākīrṇaṃ $ vedikāratnabhūṣitam &
gopurāṭṭālarathakair % vīthībhiśca bhramāntrakaiḥ // SvaT_10.578 //
sarvaratnavicitrāḍhyair $ dvārabaddhaiḥ suśobhanam &
nirgamaiḥsugavākṣaiśca % viṭaṅkaiḥsphaṭikaprabhaiḥ // SvaT_10.579 //
stambhaiḥsopānabaddhaiśca $ vajravaiḍūryasaprabhaiḥ &
pūrṇacandranibhākārair % aṇḍaiḥ śikharamaṇḍitaiḥ // SvaT_10.580 //
muktāphalaprabhābhiśca $ bhūmibhiśca sahasraśaḥ &
nāṭyaśālaiḥ suśobhāḍhyair % nṛttagītaravākulaiḥ // SvaT_10.581 //
maṇḍapairatnacitrāḍhyaiḥ $ sabhāmaṇḍalanirbharaiḥ &
āsīnairudravṛndaiśca % rudrakanyākadambakaiḥ // SvaT_10.582 //
mattavāraṇakai ramyaiś $ candraśālāsuśobhanaiḥ &
dhūpitaṃ dhūpavartībhiḥ % kuṅkumodakasecitam // SvaT_10.583 //
citrapaṭṭaistu saṃchannaṃ $ puṣpaprakarasaṃkulam &
tūryaśabdajayadhvāna- % kāhalākūjitena ca // SvaT_10.584 //
vaṃśavīṇāmṛdaṅgaiśca $ gomukhairmukhavādanaiḥ &
paṇavaistālavādyaiśca % śaṅkhabherīraveṇa ca // SvaT_10.585 //
dundubhīnādaśabdena $ murajasphālanena ca &
karasphoṭamahāśabdaiḥ % siṃhanādapraguñjitaiḥ // SvaT_10.586 //
garjadbhirgaṇavṛndaiśca $ meghastanitaniḥsvanaiḥ &
vandināṃstotraśabdena % sāmavedaraveṇa ca // SvaT_10.587 //
huḍuṅkārāṭṭahāsaiśca $ geyajhaṃkārayojitaiḥ &
vṛṣananditaśabdena % gajavājiraveṇa ca // SvaT_10.588 //
kāñcīnūpuraśabdena $ nadatīva mahatpuram &
sarvasaṃpatkaraṃ śrīmac- % chaṅkarasya tu mandiram // SvaT_10.589 //
atrāsaubhagavānrudro $ brahmaviṣṇvindrapūjitaḥ &
gaṅgāyāsnapitonityaṃ % divyavastrāmbaracchadaḥ // SvaT_10.590 //
pṛthivyāgandhaliptāṅgaḥ $ śriyāpuṣpaiḥ supūjitaḥ &
saptasvarapramukhyaiśca % sarasvatyā ca saṃstutaḥ // SvaT_10.591 //
pūrṇendurātapatraṃ ca $ svayameva vyavasthitaḥ &
gaṅgātūttarikācchatre % sarvādityāśca dīpakāḥ // SvaT_10.592 //
puṣpadantagaṇeśādyair $ āsanaṃ tasya saṃvṛtam &
kapilaḥ karkaṭaścaiva % vimardaḥ kaṅkaṭastathā // SvaT_10.593 //
vikramaścadṛḍhaścaiva $ niṣkampo niṣkalastathā &
aṣṭau te harayaḥproktās % trinetrā bhūrivikramāḥ // SvaT_10.594 //
siṃharūpāḥsutejaskāḥ $ saṭāvikaṭabhāsvarāḥ &
śaktirūpadharairmantrair % yogaiśvaryasamanvitaiḥ // SvaT_10.595 //
āsanaṃvivṛtaṃtaistu $ mahotsāhairbalotkaṭaiḥ &
tatrabhadrāsane rudraḥ % sthitaścandrārdhaśekharaḥ // SvaT_10.596 //
sarvalakṣaṇasaṃpūrṇaḥ $ sarvābharaṇabhūṣitaḥ &
tryakṣodaśabhujodevo % jaṭāmukuṭamaṇḍitaḥ // SvaT_10.597 //
pīnavakṣaḥsthaloruśca $ pīnaskandho mahābhujaḥ &
baddhapadmāsanāsīnaḥ % karpūrakṣodadhūsaraḥ // SvaT_10.598 //
varadābhayapāṇiśca $ sarvāyudhadharastathā &
śatapatrāṅkitaiścaiva % hastapādaiḥ sukomalaiḥ // SvaT_10.599 //
candrabimbanakhābhābhir $ aṅgulībhiralaṃkṛtaiḥ &
suśliṣṭajānugulphaiśca % pādaiścaiva samunnataiḥ // SvaT_10.600 //
pūjitairgaṇarudraiśca $ brahmaviṣṇvindravanditaiḥ &
cāmaravyajanokṣepai % rudrastrībhiḥ samantataḥ // SvaT_10.601 //
vījatastu sadā śrīmāṃś $ candrakoṭisamaprabhaḥ &
jñānāmṛtasutṛptātmā % yogaiśvaryapradāyakaḥ // SvaT_10.602 //
dhyāto vai yogibhirnityaṃ $ prasannavadanekṣaṇaḥ &
prahasansa ivābhāti % nirmalajñānaraśmibhiḥ // SvaT_10.603 //
ajñānatimiraṃ hatvā $ darśayetparamaṃ vapuḥ &
sarvasaukhyapradātā ca % rudramātṛgaṇāvṛtaḥ // SvaT_10.604 //
tasyotsaṅgagatā devī $ taptakāñcanasuprabhā &
pūjitā yoginīvṛndaiḥ % sādhakaiḥ surakinnaraiḥ // SvaT_10.605 //
sarvalakṣaṇasaṃpūrṇā $ sarvābharaṇabhūṣitā &
yogasiddhipradā nityaṃ % mokṣābhyudayadāyikā // SvaT_10.606 //
devasyābhimukhī nityam $ umā tu lalitekṣaṇā &
śaktiścāpararūpeṇa % śaktimāṃśca harastathā // SvaT_10.607 //
brahmāṇḍe sṛṣṭisaṃhārau $ karoti ca śivecchayā &
dīkṣājñānavihīnā ye % liṅgārādhanatatparāḥ // SvaT_10.608 //
te prayānti harasthānaṃ $ sarvaiśvaryasukhāvaham &
jarāmaraṇanirmuktā % vyādhiśokavivarjitāḥ // SvaT_10.609 //
nādhoyānti punardevi $ saṃsāre duḥkhasāgare &
śivaṃyānti tataścordhvaṃ % śrīkaṇṭhenasamīkṣitāḥ // SvaT_10.610 //
rudralokaḥ samākhyātas $ tataścordhvamume śṛṇu &
uttarottaravṛddhyā ca % bhuvanaṃ bhuvanaṃsthitam // SvaT_10.611 //
brahmāṇḍasyāpyadhobhāge $ rudralokasyacordhvataḥ &
daṇḍapāṇeḥ puraṃjñeyaṃ % nānārudragaṇāvṛtam // SvaT_10.612 //
daṇḍapāṇistu bhagavān $ yogaiśvaryabalānvitaḥ &
daṇḍaḥ pāṇitalenaiva % dhṛtoyena śivecchayā // SvaT_10.613 //
vivṛṇoti ca brahmāṇḍe $ mokṣamārgaṃ sudurbhidam &
vidhinārādhitaścaiva % anudhyānācchivecchayā // SvaT_10.614 //
saptalokeṣu ye rudrā $ kathayāmi samāsataḥ &
śarvorudrastathā bhīmo % bhava ugrastathaiva ca // SvaT_10.615 //
mahādevastatheśāno $ rudralokādhipastvamī &
brahmalokesthitobrahmā % viṣṇurvai vaiṣṇave pure // SvaT_10.616 //
rudralokesthitorudraḥ $ sarveṣāṃ nāyakaḥ smṛtaḥ &
kālāgner daṇḍapāṇyantam % aṣṭānavatikoṭayaḥ // SvaT_10.617 //
yojanānāṃvarārohe tv $ adhvāyamupavarṇitaḥ &
kaṭāhastu adhaścordhvaṃ % brahmāṇḍasya varānane // SvaT_10.618 //
koṭiyojanamānena $ ghanākāreṇasaṃsthitaḥ &
pañcāśatkoṭayaścordhvaṃ % bhūpṛṣṭhāttu varānane // SvaT_10.619 //
pañcāśacca adhojñeyā $ yojanānāṃ samantataḥ &
evaṃ koṭiśataṃ jñeyaṃ % pārthivaṃ tattvamucyate // SvaT_10.620 //
śatarudrāvadhijñeyaṃ $ sauvarṇaṃ parivartulam &
vajrasārādhikasāraṃ % durbhedyaṃ tridaśairapi // SvaT_10.621 //
huṃphaṭkāraprayogeṇa $ bhedayettu varānane &
śatarudrānato vakṣye % samāsena kṛśodari // SvaT_10.622 //
daśa daśakrameṇaiva $ daśadikṣu samantataḥ &
pūrvādikramayogena % kathayāmyanupūrvaśaḥ // SvaT_10.623 //
kapālīśohyajobadhno $ vajradehaḥ pramardanaḥ &
vibhūtiravyayaḥ śāstā % pinākī tridaśādhipaḥ // SvaT_10.624 //
indrasyabalamākramya $ prabhuśaktisamanvitāḥ &
vicarantimahādevā % indreṇa ca supūjitāḥ // SvaT_10.625 //
agnirudrohutāśī ca $ piṅgalaḥ khādako haraḥ &
jvalanodahanobabhrur % bhasmāntakakṣayāntakau // SvaT_10.626 //
agnerbalaṃsamākramya $ prabhuśaktisamanvitāḥ &
vicarantimahādevā % agnirājasupūjitāḥ // SvaT_10.627 //
yāmyomṛtyurharodhātā $ vidhātākartṛsaṃjñakaḥ &
saṃyoktā ca viyoktā ca % dharmo dharmapatistathā // SvaT_10.628 //
yamasya balamākramya $ prabhuśaktisamanvitāḥ &
vicarantimahādevā % yamarājasupūjitāḥ // SvaT_10.629 //
nairṛtomarutohantā $ krūradṛṣṭirbhayānakaḥ &
ūrdhvakeśovirūpākṣo % dhūmalohitadaṃṣṭrakau // SvaT_10.630 //
nairṛtaṃbalamākramya $ prabhuśaktisamanvitāḥ &
vicarantimahādevā % nairṛtendrasupūjitāḥ // SvaT_10.631 //
balohyatibalaścaiva $ pāśahasto mahābalaḥ &
śveto 'tha jayabhadraśca % dīrghabāhurjalāntakaḥ // SvaT_10.632 //
meghanādī sunādī ca $ samāsātparikīrtitāḥ &
vāruṇaṃbalamākramya % prabhuśaktisamanvitāḥ // SvaT_10.633 //
vicarantimahādevā $ varuṇendrasupūjitāḥ &
śīghrolaghurvāyuvegaḥ % sūkṣmastīkṣṇo bhayānakaḥ // SvaT_10.634 //
pañcāntakaḥ pañcaśikhaḥ $ kapardī meghavāhanaḥ &
vāyostu balamākramya % prabhuśaktisamanvitāḥ // SvaT_10.635 //
vicarantimahādevā $ vāyurājasupūjitāḥ &
nidhīśorūpavāndhanyaḥ % sau,yadeho jaṭādharaḥ // SvaT_10.636 //
lakṣmīratnadharaḥkāmī $ prasādaśca prabhāsakaḥ &
saumyasya balamākramya % prabhuśaktisamanvitāḥ // SvaT_10.637 //
vicarantimahādevāḥ $ somarājasupūjitāḥ &
vidyādhipo 'tha sarvajño % jñānadṛgvedapāragaḥ // SvaT_10.638 //
śarvaḥ sureśo jyeṣṭhaśca $ bhūtapālo baliḥpriyaḥ &
īśānānumatā devāś % ceṣṭante surapūjitāḥ // SvaT_10.639 //
vicarantimahādevā $ īśaśaktyātvadhiṣṭhitāḥ &
vṛṣovṛṣadharo 'nantaḥ % krodhano mārutāhvayaḥ // SvaT_10.640 //
grasanoḍambareśau ca $ phaṇīndro vajradaṃṣṭrakaḥ &
viṣṇostubalamākramya % prabhuśaktisamanvitāḥ // SvaT_10.641 //
vicarantimahādevā $ anantena supūjitāḥ &
śaṃbhurvibhurgaṇādhyakṣas % tryakṣaśca tridaśeśvaraḥ // SvaT_10.642 //
saṃvāhaścavivāhaśca $ nalolipsustrilocanaḥ &
brahmaṇobalamākramya % prabhuśaktisamanvitāḥ // SvaT_10.643 //
vicarantimahādevā $ brahmaṇaiva supūjitāḥ &
ekaikasya sahasraṃ tu % parivāro 'bhidhīyate // SvaT_10.644 //
śatarudrā iti khyātā $ brahmāṇḍaṃvyāpyasaṃsthitāḥ &
asaṃkhyātāḥ sahasrāṇi % ye ca ūrdhvādidiggatāḥ // SvaT_10.645 //
svacchandāviśvagā devāḥ $ kalpamanvantareṣvapi &
pūrvādidaśadigrudrāḥ % sthitā daśa daśaiva tu // SvaT_10.646 //
ekaikamadhipaṃcaiva $ kathayāmi varānane &
sthito vai pūrvato 'ṇḍasya % śveto vai nāma nāmataḥ // SvaT_10.647 //
rudrāṇāṃ tu śatairyukto $ mahāvīryaparākramaḥ &
dīptimadbhirmahātīvrair % mayūkhairiva bhāskaraḥ // SvaT_10.648 //
āgneyyāmagnisaṃkāśo $ vaidyuto nāma viśrutaḥ &
so 'pi vidyutprabhairudra % śataistu parivāritaḥ // SvaT_10.649 //
yāmye 'ṇḍasya mahākālo $ yugāntānalasaṃnibhaḥ &
śatarudrairvṛto devi % tiṣṭhatyamitavikramaiḥ // SvaT_10.650 //
nairṛto vikaṭonāma $ śatenaparivāritaḥ &
saṃtiṣṭhate mahātejā % dvitīya iva bhāskaraḥ // SvaT_10.651 //
paścime 'ṇḍasya yo rudro $ mahāvīrya iti śrutaḥ &
śatarudrairvṛtaḥ so 'pi % tiṣṭhatyamitavikramaḥ // SvaT_10.652 //
vāyavyadiśicāṇḍasya $ vāyuvego mahābalaḥ &
śatena ca vṛtaḥ śrīmāṃs % tiṣṭhatyatra mahābalaḥ // SvaT_10.653 //
subhadranāmottarataḥ $ śatenaparivāritaḥ &
mahāvīryabalopetas % tiṣṭhatyatra mahābalaḥ // SvaT_10.654 //
pariviṣṭo marīcībhis $ tatratiṣṭhati vīryavān &
vidyādharo nāma rudra % aiśānyāṃ vai pratiṣṭhitaḥ // SvaT_10.655 //
śatarudrairvṛtaḥ so 'pi $ pariviṣṭa ivoḍurāṭ &
mahāvīryabalopetas % tiṣṭhate 'nantavikramaḥ // SvaT_10.656 //
adhaḥ kālāgnirudro 'nyaḥ $ sthitastvatra dvitīyakaḥ &
samāvṛto rudraśataiḥ % sthitaistvatra varānane // SvaT_10.657 //
śataiḥ samāvṛto rudra $ mayūkhairiva bhāskaraḥ &
vīrabhadro vṛtorudrair % uparyaṇḍasya saṃsthitaḥ // SvaT_10.658 //
ekādaśo mahākāyai $ rudrakrodhasamudbhavaiḥ &
evaṃte 'tramahātmāna % ekaikaṃ tu śatena ca // SvaT_10.659 //
daśaite veṣṭitādevi $ śatarudraiśca suvrate &
eṣāmaparisaṃkhyeyaḥ % parivāro mahātmanām // SvaT_10.660 //
āvṛtyāṇḍaṃ sthitāhyete $ madhu yadvanmadhuvratāḥ &
kadambakusumaṃyadvat % kesaraiḥ parivāritam // SvaT_10.661 //
parivāritaṃ tathāhyaṇḍaṃ $ rudrairamitavikramaiḥ &
gṛhaiḥ satoraṇāṭṭālair % nānāratnavicitritaiḥ // SvaT_10.662 //
jāmbūnadamayaiścitraiḥ $ samantātsamalaṃkṛtam &
divyanārībhirākīrṇaṃ % sarvakāmasamanvitam // SvaT_10.663 //
brahmāṇḍametadākhyātaṃ $ pāśajālāvatāritam &
janmavyādhijarāmṛtyu- % mahodadhipariplutam // SvaT_10.664 //
guṇatrayamalacchannaṃ $ nānājātisamākulam &
paśujñānaparikrāntaṃ % gatitrayasamākulam // SvaT_10.665 //
anityā eva gatayaḥ $ sarveṣāmeva vādinām &
parāparavibhāgaṃ tu % naivajānanti mohitāḥ // SvaT_10.666 //
hemāṇḍaṃ tu purāsṛṣṭaṃ $ kṣayātma bhuvanākṛti &
īśamāyāsamāviṣṭasy- % ātmavargasya bhūtaye // SvaT_10.667 //
athopariṣṭāttattvāni $ udakādiśivāntakam &
uttarottarayogena % daśadhā saṃsthitāni tu // SvaT_10.668 //
ahaṃkāraḥ tadūrdhvaṃ tu $ buddhistu śatadhāsthitā &
ūrdhvaṃ sahasradhā jñeyaṃ % pradhānaṃ varavarṇini // SvaT_10.669 //
pauruṣaṃ daśasāhasraṃ $ niyatirlakṣadhā smṛtā &
tadūrdhvaṃ daśalakṣāṇi % kalā yāvattu suvrate // SvaT_10.670 //
māyā tu koṭidhāvyāpya $ sthitā sarvaṃ carācaram &
daśakoṭiguṇā vidyā % māyāṃvyāpya vyavasthitā // SvaT_10.671 //
śatakoṭiguṇenaiva $ vyāptāsāvīśvareṇa tu &
sādākhyaṃ koṭisāhasraṃ % bindunādaṃ tadūrdhvataḥ // SvaT_10.672 //
yojanānāṃ tu vṛndaṃ vai $ śaktirvyāpya vyavasthitā &
vyāpinī sarvamadhvānaṃ % vyāpyadevi vyavasthitā // SvaT_10.673 //
aprameyaṃ tato jñeyaṃ $ śivatattvaṃ varānane &
bhuvanāni pravakṣyāmi % aptattvādāvanukramāt // SvaT_10.674 //
ākāraṃ vibhavaṃ caiva $ bhuvanānekavistaram &
yanna dṛṣṭaṃ paśujñānaiḥ % kupathabhrāntadṛṣṭibhiḥ // SvaT_10.675 //
yanna sāṃkhyairna yogairvā $ na caiva pāñcarātrikaiḥ &
svabhāvavādibhirnāpi % na ca karmapravādibhiḥ // SvaT_10.676 //
nāpi saṃśayavādaiśca $ nagnakṣapaṇakādibhiḥ &
na bhūtavādibhiścaiva % nāpi syāllokikairapi // SvaT_10.677 //
na cātmacintakairvāpi $ na ca tarkapravādibhiḥ &
na ca vaiśeṣikairvā.api % ṣaṭpadārthaparāyaṇaiḥ // SvaT_10.678 //
na cāpi nyāyavādaiśca $ hetudṛṣṭāntavādibhiḥ &
nāpyekajanmavādaiśca % nacāpyekatvavādibhiḥ // SvaT_10.679 //
na dhūrtavādairlokairvā $ suparijñātamaiśvaram &
ityevaṃvādināṃ teṣāṃ % vādānāṃ tu śatatrayam // SvaT_10.680 //
triṣaṣṭiradhikāścānye $ vādināṃ bhrāntacetasām &
ajñānatimirādhānām % unmīlanakṛduttamam // SvaT_10.681 //
saṃsārapaṅkamagnānāṃ $ naurivottāraṇaṃ param &
mahāmohatamo 'ndhānāṃ % tamonudamidaṃ param // SvaT_10.682 //
parameśamukhodbhūtaṃ $ yanmayā prāptamadbhutam &
jñānāmṛtamidaṃ divyaṃ % nanabhuvanavistaram // SvaT_10.683 //
śṛṇuṣvaikamanā devi $ vicitrākāramadbhutam &
ananto bhuvanavrātas tv % avyucchedādvyavasthitaḥ // SvaT_10.684 //
madhukośajālakavat $ tathā bhūricayāvṛtiḥ &
mīnaśaṃkhakulāyābhaṃ % dāṣimībījavatsthitam // SvaT_10.685 //
kadambakesaranibhaṃ $ purāṇāṃ tu samūhakam &
mahāsenāvāsakavad % vane tarusamūhavat // SvaT_10.686 //
nirantaramanantāni $ bhuvanāni varānane &
nānākārāṇi citrāṇi % sarvaratnamayāni ca // SvaT_10.687 //
parimaṇḍalāni dīrghāṇy $ ardhacandrākṛtīni ca &
puruṣākṛtīni cānyāni % nandyāvartākṛtīni ca // SvaT_10.688 //
parvatākṛtirūpāṇi $ gajayuthākṛtīni ca &
śarāvākṛtīni cānyāni % jvālārūpākṛtīni ca // SvaT_10.689 //
mahāvimānarūpāṇi $ triśūlākṛtimanti ca &
murajākṛtīni cānyāni % tryaśrākṛtipurāṇi ca // SvaT_10.690 //
mahāpuruṣarūpāṇi $ śataśṛṅgākṛtīni ca &
sahasraśṛṅgāvartāni % tathānyāni varānane // SvaT_10.691 //
koṭiśṛṅgāṇi cānyāni $ asaṃkhyaśikharāṇi ca &
vṛttāni caturaśrāṇi % trikoṇānyaparāṇi ca // SvaT_10.692 //
divyacitrapatākāni $ divyaghaṇṭādhvajāni ca &
bherinādasvarāḍhyāni % divyagītadhvanīni ca // SvaT_10.693 //
divyadundubhinādāni $ mahāveṇusvanāni ca &
nānāvāditraghoṣāṇi % bhuvanāni ca sarvadā // SvaT_10.694 //
śuklāni sphaṭikābhāni $ padmarāgākṛtīni ca &
candrakāntasavarṇāni % muktādāmanibhāni ca // SvaT_10.695 //
lākṣārasasavarṇāni $ kānicidvaravarṇini &
indragopakavarṇāni % indranīlanibhāni ca // SvaT_10.696 //
nīlotpalasavarṇāni $ vidyutpuñjanibhāni ca &
bālādityasavarṇāni % padmagarbhanibhāni ca // SvaT_10.697 //
candraprabhāni cānyāni $ candrakoṭinibhāni ca &
madhyāhnārkasavarṇāni % sūryakoṭinibhāni ca // SvaT_10.698 //
aśokastavakābhāni $ haritālanibhāni ca &
śakracāpasavarṇāni % gokṣīradhavalāni ca // SvaT_10.699 //
sindūrakuṅkumābhāni $ gorocananibhāni ca &
taptahemasavarṇāni % nirdhūmāgninibhāni ca // SvaT_10.700 //
śaṅkhapāṇḍuravarṇāni $ kānicidbhuvanāni ca &
nānāvarṇāni cānyāni % nānārūpākṛtīni ca // SvaT_10.701 //
eteṣāṃ parato devi $ vyāpakaṃ paramaṃ padam &
aprameyamasaṃkhyeyam % agamyaṃ sarvavādinām // SvaT_10.702 //
vinā prasādādīśasya $ jñānametanna labhyate &
nacāpi bhāvo bhavati % dīkṣāmaprāpya dehinām // SvaT_10.703 //
yadā tu kāraṇācchaktir $ bhavennirvāṇakārikā &
śivecchayā prapadyeta % dīkṣāṃ jñānamayīṃ śubhām // SvaT_10.704 //
mantrayogātmikā divyāṃ $ tato mokṣaṃ vrajetpaśuḥ &
nānyathā mokṣamāyāti % api jñānaśatairapi // SvaT_10.705 //
yasya prakāśitaṃ sarvaṃ $ śivenānantarūpiṇā &
sa eva mokṣaṃ vrajati % śivaḥ sarvamaheśvaraḥ // SvaT_10.706 //
tenedaṃ jñānamukhyaṃ tu $ purā proktaṃ mayā tava &
saṃsārārṇavamagnānāṃ % naurivottāraṇaṃ param // SvaT_10.707 //
mahāmāyāñjanātītaṃ $ ajñātaṃ paśugocare &
anantaṃ pāramakṣobhyaṃ % subodhaṃ parameśvaram // SvaT_10.708 //
parameśamukhodgīrṇaṃ $ yan mayā prāptamadbhutam &
vakṣye jñānāmṛtamidaṃ % śṛṇuṣvaikamanāḥ priye // SvaT_10.709 //
ūrdhvaṃ vai brahmaṇo 'ṇḍasya $ puraikādaśakaṃ sthitam &
ekādaśānāṃ rudrāṇāṃ % yugāntāgnisamatviṣām // SvaT_10.710 //
athordhve bhuvanaṃ devyāḥ $ kathayāmi varānane &
indranīlamayaṃ divyaṃ % samantātparimaṇḍalam // SvaT_10.711 //
tasminbhagavatī devī $ bhadrakālī vyavasthitā &
vasatīndīvaraśyāmā % snigdhakaṅkuṣṭasaprabhā // SvaT_10.712 //
sūryamaṇḍalarūpābhyāṃ $ kuṇḍalābhyāmalaṅkṛtā &
paurṇamāsyāṃ yathā sandhyā % candrarkābhyāṃ virājate // SvaT_10.713 //
rājate ca mahāhāraḥ $ stanābhyāmantare sthitaḥ &
asitāñjanaśailābhyāṃ % madhye srotovahā yathā // SvaT_10.714 //
caturbhiśca dhṛtaṃ pīṭhaṃ $ siṃhairamitavikramaiḥ &
sarvavajramaye divye % divyaratnavibhūṣite // SvaT_10.715 //
āsane suprabhe devī $ jātyañjanasamaprabhā &
śukle himavataḥ śṛṅge % nīlamegha iva sthitā // SvaT_10.716 //
sarvaratnamayī divyā $ raśanāsyā virājate &
pītamālyāṃśukavatī % śarvarīvāruṇodaye // SvaT_10.717 //
tṛtīyaṃ nayanaṃ tasyā $ lalāṭasthaṃ virājate &
udayastha ivādityo % raśmijālavibhūṣitaḥ // SvaT_10.718 //
ucchritenātapatreṇa $ sā śvetena virājate &
kṛṣṇameghoparisthena % candreṇeva vibhāvarī // SvaT_10.719 //
koṭikoṭisahasreṇa $ strīṇāṃ tu parivāritā &
āvṛtā candralekheva % nakṣatraistu nabhastale // SvaT_10.720 //
kumudotpalavarṇāśca $ hemaśyāmāśca yoṣitaḥ &
priyaṅgukalikāśyāmāś % candragauryaḥ sayauvanāḥ // SvaT_10.721 //
padmāvadātarūpiṇyaḥ $ pīnaśroṇipayodharāḥ &
hāvabhāvavidhijñāstu % nṛttagītaviśāradāḥ // SvaT_10.722 //
vīṇāveṇumṛdaṅgādyair $ vaṃśavāditraniḥsvanaiḥ &
upāsīnāstu tāṃ devīṃ % ramante tatra yoṣitaḥ // SvaT_10.723 //
evaṃ viddhi jayaṃ nāma $ bhuvanaṃ tu varānane &
yā durgeti smṛtā loke % brahmāṇḍodaravartinī // SvaT_10.724 //
viṣṇunā tapasā pūrvam $ ārādhya parameśvaram &
avatāritā vadhārtāya % mahiṣasya mahātmanaḥ // SvaT_10.725 //
yena caikena śṛṅgeṇa $ bhagavān himavān giriḥ &
śuṣkaparṇamiva kṣiptaḥ % bhagavatyā vināśitaḥ // SvaT_10.726 //
sā taṃ vināśāyeddevī $ tamaḥ sūrya ivotthitaḥ &
sā devī sarvadevīnāṃ % nāmarūpaiśca tiṣṭhati // SvaT_10.727 //
yogamāyāpraticchannā $ kumārī lokabhāvinī &
acintyā cāprameyā ca % anyatra paripaṭhyate // SvaT_10.728 //
viṣṇunā sahitā devī $ kalpe kalpe punaḥ punaḥ &
bhaginītvena cāyāti % nāmarūpaviparyayaiḥ // SvaT_10.729 //
manvantare manvantare $ tathā caiva yuge yuge &
rakṣaṇārthaṃ hi lokānāṃ % māteva hitakāriṇī // SvaT_10.730 //
ityākhyātaṃ tu bhuvanaṃ $ jayaṃ nāma varānane &
tadbhaktāstatra gacchanti % tasyā maṇḍaladīkṣitāḥ // SvaT_10.731 //
nacaitattapasā prāpyaṃ $ nayajñairbhūridakṣiṇaiḥ &
na dānairvividhaiścāpi % śakyaṃ prāptuṃ varānane // SvaT_10.732 //
prasādāddevadevasya $ śaśāṅkāṅkitamaulinaḥ &
dīkṣāṃ prāpya prāpnuvanti % maṇḍalaṃ cakravartinām // SvaT_10.733 //
nirbījadīkṣayā mokṣaṃ $ dadāti khalu dehinām &
sā muktidīkṣā paramā % vidhivatparikīrtitā // SvaT_10.734 //
vidyeśāvaraṇe dīkṣā $ yavatī kriyate nṛṇām &
tāvatīṃ gatimāpnoti % bhuvane 'tra varānane // SvaT_10.735 //
bhuvanāni tadīśāṃśca $ saṃsthānāni yathākramam &
kathayiṣyāmi te sarvaṃ % śṛṇuṣvaikamanāḥ priye // SvaT_10.736 //
bhadrakālyāṃ paro devo $ rudrakrodhasamudbhavaḥ &
koṭimātreṇa deveśi % yugāntāgnisamaprabhaḥ // SvaT_10.737 //
yugāntāmbudavṛndottha- $ garjitadhvaniniḥsvanaḥ &
śatabāhurmahātejā % divyābharaṇabhūṣitaḥ // SvaT_10.738 //
śirasīndudharaḥ śyāmo $ nīlāñjanasamadyutiḥ &
śikhikaṇṭhanibhaḥ kiñcit % kiñcidāpāṇḍulohitaḥ // SvaT_10.739 //
cāṣajīmūtavarṇaśca $ atasīpuṣpasaṃnibhaḥ &
indranīlanibhaḥ kiñcit % kiñcidbhṛṅganibhākṛtiḥ // SvaT_10.740 //
jātyañjananibhākāro $ rudraikādaśikānvitaḥ &
yutaṃ koṭisahasreṇa % rudrāṇāṃ ca mahātmanām // SvaT_10.741 //
bhuvanaṃ tasya devasya $ vijayaṃ nāma viśrutam &
indranīlanibhaṃ divyaṃ % sarvavajranibhaṃ mahat // SvaT_10.742 //
daśakoṭisahasrāṇi $ rudrāṇāṃ varavarṇini &
antarbhuvanasaṃghātair % anyaiśca parivāritam // SvaT_10.743 //
nīlotpaladalaśyāmaiḥ $ śikhikaṇṭhanibhaistathā &
rudrairdivyairmahāvīryaiḥ % samantātparivāritam // SvaT_10.744 //
stutibhirmaṅgalairgītair $ nṛttāvāditravāditaiḥ &
paṇavairveṇuvīṇābhir % bherījhallari gomukhaiḥ // SvaT_10.745 //
paṭahaiḥ kāhalaiścaiva $ śaṅkhadundubhipīlukaiḥ &
mṛddalaistaṭṭarībhiśca % tālakairmurajaistathā // SvaT_10.746 //
maundakāhalaṭaṅkaiśca $ tamiladraghaṭādibhiḥ &
vāditrairvalgitaistālai % roṭanairmukhamṛddalaiḥ // SvaT_10.747 //
bhūtairbhūtagaṇai rudrair $ jalpitaiḥ paṭhitaistathā &
dhyāyādbhiśca japadbhiśca % dhāvadbhiśceṣṭitaistathā // SvaT_10.748 //
mayūrakokilārāvān $ muñcadbhiśca tathāparaiḥ &
nānārutavilāsaiśca % vikurvadbhirmahātmabhiḥ // SvaT_10.749 //
āvṛtastairmahātejā $ mayūkhairiva bhāskaraḥ &
gajavaktraiḥ siṃhavaktrair % aśvavaktraiḥ śubhānanaiḥ // SvaT_10.750 //
gokarṇairgomukhaiścānyair $ dvīpiṛkṣamukhaistathā &
vyāghravānaravakaiś ca % bhagavānparyupāsyate // SvaT_10.751 //
vīrabhadro mahātejā $ yugāntāgnisamaprabhaḥ &
āsanaṃ tasya devasya % sarvavajramayaṃ mahat // SvaT_10.752 //
daśayojanavistīrṇaṃ $ caturasrānalaprabham &
rājate 'trāṣṭabhiḥ siṃhair % vṛtaṃ bhīmaparākramaiḥ // SvaT_10.753 //
atra te puṇyakarmāṇaḥ $ ye smaranti maheśvaram &
jale marutsvathāgnau vā % śiraśchedena vā mṛtāḥ // SvaT_10.754 //
te yānti caiśvaraṃ bodhaṃ $ vīrabhadraṃ mahādyutim &
bhuvanasyāsya deveśi hy % uparyāvaraṇaṃ mahat // SvaT_10.755 //
ammayaṃ tu ghanaṃ cāpi $ śakracāpamiva sthitam &
vitānamiva tadbhadram % antare samavasthitam // SvaT_10.756 //
tatra cāste mahātmāsāv $ aṅguṣṭhāgrapramāṇakaḥ &
tatra yojanakoṭirvai % viṣkambhādūrdhvamucyate // SvaT_10.757 //
tiryaktriguṇavistāram $ āpyamāvaraṇaṃ priye &
āvṛtaṃ tena tatsarvaṃ % mahāmbhodhivisāriṇā // SvaT_10.758 //
rudrāṇḍa iti vikhyātaṃ $ rudrāloka iti priye &
vīrabhadraniketaśca % bhadrakālyālayastathā // SvaT_10.759 //
trayodaśabhiranyaiśca $ bhuvānairupaśobhitam &
nānārudragaṇairdivyair % nirantaramalaṃkṛtam // SvaT_10.760 //
aṇḍaṃ vai vīrabhadrasya $ brahmāṇḍasadṛśaṃ priye &
ataḥ paraṃ pravakṣyāmi % dharitryā bhuvanaṃ mahat // SvaT_10.761 //
dhātrī yasminbhagavatī $ dharāloke sanātanī &
hairaṇyamatulaṃ prāptā % ādhāraṃ yatra saṃsthitā // SvaT_10.762 //
cakravartivimānaiśca $ bahubhiḥ parivāritam &
āvṛtaṃ bhūtasaṃghātair % ācāryaistatparāyaṇaiḥ // SvaT_10.763 //
divyagītaninādāḍhyair $ vāditraśataniḥsvanaiḥ &
antarbhuvanasaṃghātai % rudrāṇāṃ parivāritam // SvaT_10.764 //
bhuvanasyāsya madhye tu $ udayādityasaṃnibhaḥ &
raktotpalanibho divya % aśokastabakacchaviḥ // SvaT_10.765 //
padmarāgamayo divyaḥ $ prāsādo bahubhūmikaḥ &
tasya madhye bhagavatī % dharitrī lokadhāriṇī // SvaT_10.766 //
mālayā raktapuṣpasya $ lambayā nityabhūṣitā &
candrārkamaṇḍalākāra- % kapolatalabhūṣitā // SvaT_10.767 //
pītahemāṃśukavatī $ mahāhāravibhūṣitā &
śatayojanavistīrṇe % kūrmapṛṣṭhe vyavasthitā // SvaT_10.768 //
caturvaktrā cāṣṭabhujā $ divyābharaṇabhūṣitā &
rūpayauvanasaṃpannā % nṛttagītaviśāradāḥ // SvaT_10.769 //
parivāryopāsate tāṃ $ divyā vai mānasāḥ striyaḥ &
triṃśatkoṭyastu tāsāṃ vai % divyābharaṇabhūṣitāḥ // SvaT_10.770 //
utpāditāstu śarveṇa $ tadarthaṃ hitamicchatā &
taptajāmbūnadanibhā % divyābharaṇaśobhitāḥ // SvaT_10.771 //
ucchritenātapatreṇa $ dhriyamāṇena śobhitāḥ &
puraḥsthito mahātejā % yo 'sau merurmahāgiriḥ // SvaT_10.772 //
upāsīnastu tāṃ devīṃ $ tatrāste sa nagādhipaḥ &
nīlotpaladalaśyāmo % nīlajīmūtasaṃnibhaḥ // SvaT_10.773 //
nīlo nāma mahāśailaḥ $ pītavāsā mahādyutiḥ &
atikāntena rūpeṇa % kaiṭabhāririvāparaḥ // SvaT_10.774 //
upāsyamāno divyābhir $ nagarībhirnagādhipaḥ &
tasyottare candranibho % nānālaṃkārabhūṣitaḥ // SvaT_10.775 //
śvetātapatrī tejasvī $ śveto nāma mahāgiriḥ &
tasyottareṇa sūryābho % mukuṭādivibhūṣitaḥ // SvaT_10.776 //
pītāmbaradharaḥ śrīmān $ śṛṅgavāniti viśrutaḥ &
atikāntena rūpeṇa % kusumāstra ivāparaḥ // SvaT_10.777 //
dakṣiṇenāpi vakṣyāmi $ śṛṇuṣvāvahitā priye &
candrāvadātadīptaujā % divyābharaṇabhūṣitaḥ // SvaT_10.778 //
śuklāmbaradharaḥ śrīmān $ niṣadho nāma viśrutaḥ &
taptahemapratīkāśo % divyābharaṇabhūṣitaḥ // SvaT_10.779 //
atiśubhreṇa dehena $ pitāmaha ivāparaḥ &
pītāmbaradharaḥ śrīmān % pītamālyānulepanaḥ // SvaT_10.780 //
hemakūṭo mahātejās $ tejasāmiva saṅgrahaḥ &
rājate bhagavān śailaḥ % sandhyāvṛta ivāṃśumān // SvaT_10.781 //
pāṇḍurābhrapratīkāśaḥ $ śaṅkhagokṣīrasaṃnibhaḥ &
śuklāmbaradharaḥ śrīmān % divyakuṇḍalabhūṣitaḥ // SvaT_10.782 //
ātapatreṇa mahatā $ dhriyamāṇena mūrdhani &
himavāniti vikhyāto % dvitīya iva bhāskaraḥ // SvaT_10.783 //
indragopakasaṃkāśaḥ $ paścime gandhamādanaḥ &
raktāmbaradharaḥ śrīmān % astādristha ivāṃśumān // SvaT_10.784 //
śuddhasphaṭikasaṃkāśaḥ $ śuklāmbaradharaḥ śubhaḥ &
kirīṭī kuṇḍalī śrīmān % mālyavānnāma parvataḥ // SvaT_10.785 //
ityevamādibhiścānyaiḥ $ parvataiḥ parivāritā &
lokālokāvasānaiśca % tathānyaiḥ kulaparvataiḥ // SvaT_10.786 //
divyarūpadharā devī $ tanurvai pārameśvarī &
dhāraṇāṃ gandhatanmātre % prāṇāṃstyaktvā tu yoginaḥ // SvaT_10.787 //
te yānti tādṛśīṃ mūrtiṃ $ dharitryāḥ paramāṃ tanum &
ataḥ parataraṃ devi % sāmudraṃ bhuvanaṃ mahat // SvaT_10.788 //
sarvavajramayaṃ divyaṃ $ nānāścaryaśatānvitam &
nīlotpalasamacchāyaṃ % sarvataḥ parimaṇḍalam // SvaT_10.789 //
madhye tu bhuvanasyāsya $ maṇḍalaṃ candrasaṃnibham &
śatayojanasāhasraṃ % samantātparimaṇḍalam // SvaT_10.790 //
tasya madhye tu puruṣo $ rukmavarṇo mahādyutiḥ &
kirīṭī kuṇḍalī sragvī % divyābharaṇabhūṣitaḥ // SvaT_10.791 //
apāṃ nidherbhagavato $ varuṇasya parā tanuḥ &
taṃ tu devaṃ mahātmānaṃ % parivārya samantataḥ // SvaT_10.792 //
rūpayauvanasaṃpannāḥ $ satataṃ paryupāsate &
śuklāmbaradharā devī % śuklagandhānulepanā // SvaT_10.793 //
śuklayajñopavītā ca $ śuklahāropaśobhitā &
śuklainaivātapatreṇa % dhriyamāṇena mūrdhani // SvaT_10.794 //
gaṅgā hyuttaratastasya $ sthitā vai paramā tanuḥ &
nīlāmbaradharā devī % nīlagandhānulepanā // SvaT_10.795 //
nīlasragdāmakaṇṭhā ca $ yamunā tasya dakṣiṇe &
evamādyā mahānadyaḥ % parivārya mahādyutim // SvaT_10.796 //
samudrāṣṭakaṃ ca deveśi $ svanadībhiḥ samāvṛtam &
upāsate sadā bhaktyā % vāruṇīṃ paramāṃ tanum // SvaT_10.797 //
nānāsarāṃsi tīrthāni $ tadbhaktāścāpi saṃsthitāḥ &
rasatanmātra atraiva % kṛtvā samyaktu dhāraṇām // SvaT_10.798 //
apāṃ yoniṃ parāṃ prāptāḥ $ vāruṇī sā parā tanuḥ &
ataḥ paraṃ pravakṣyāmi % bhuvanaṃ varavarṇini // SvaT_10.799 //
śrīniketa iti khyātaṃ $ padmagarbha iti śrutam &
vimānaśatasaṃghātair % nirantaramavasthitaiḥ // SvaT_10.800 //
śobhitaṃ bhuvaneśaiśca $ rudrai rudragaṇaistathā &
sarobhirmānasairdivyair % dīrghikābhiśca śobhitam // SvaT_10.801 //
rathacakrapramāṇaiśca $ maṇikāñcanamaṇḍitaiḥ &
vaidūryanālaiḥ kamalair % divyagandhasugandhibhiḥ // SvaT_10.804 //
mṛdubhiḥ kāntimadbhiśca $ candramaṇḍalasaṃnibhaiḥ &
saṃśobhitaṃ vicitraistair % vikacairvajrakesaraiḥ // SvaT_10.803 //
udyānairvividhaiścāpi $ nānāvihagakūjitaiḥ &
nānākāmapradairvṛkṣaiḥ % samantātsamalaṅkṛtam // SvaT_10.804 //
nānāmaṇimayairdivyaiḥ $ krīḍāśailaiśca mānasaiḥ &
mānasībhiśca nārībhir % divyayauvanakāntibhiḥ // SvaT_10.805 //
hāvabhāvavilāsāḍhya- $ divyastrībhiralaṃkṛtam &
vicitrairmaṇipadmaiśca % sitapatraiśca suvrate // SvaT_10.806 //
vibhūṣitaṃ gajendrasthaiḥ $ stutimaṅgalavādibhiḥ &
gāyadbhiścātha nṛtyadbhir % divyastraiṇaiḥ samākulam // SvaT_10.807 //
tasmiṃstu bhuvane divye $ padmagarbhasamaprabhe &
śaradindunibhaṃ divyaṃ % maṇḍalaṃ raśmisaṃkulam // SvaT_10.808 //
tasya madhye bhagavatī $ śrī svayaṃ lokabhāvinī &
candrakoṭisahasrāṇāṃ % yā kāntimativartate // SvaT_10.809 //
ekatra yugapattejas $ tejasāṃ tu virājate &
nirvāṇamiva yā śāntā % sarvānandamanoharā // SvaT_10.810 //
rūpiṇī paramā devī $ mūrtiravyabhicāriṇī &
śatayojanavistīrṇe % uditādityasaprabhe // SvaT_10.811 //
candrakāntamaye padme $ vajrakesarakarṇike &
koṭipatre mahādivye % gandhapuṣpaguṇānvite // SvaT_10.812 //
padmāsane bhagavatī $ padmagarbhasamaprabhā &
upaviṣṭātra sā nityaṃ % vibhūtyā parayā yutā // SvaT_10.813 //
mahāratnaiśca sragdhāma $ pralambamurasā śubham &
vahantī sā tu śuśubhe % jyotsneva tripathāpatham // SvaT_10.814 //
sphuranmayūkhacalane $ kapolatalamaṇḍale &
sūryamaṇḍalasaṃkāśe % dhārayantī ca kuṇḍale // SvaT_10.815 //
sphuranmayūkhasaṃghātāṃ $ raśanāṃ sā tu bibhratī &
hemābhā pītavasanā % mahāhāravibhūṣitā // SvaT_10.816 //
candrābbhenātapatreṇa $ dhriyamāṇena rājitā &
upagītā ca gandharvair % mānasai rudrasambhavaiḥ // SvaT_10.817 //
parivāritā bhagavatī $ sā tanuḥ pārameśvarī &
yā prāptā tapasārādhya % viṣṇunā prabhaviṣṇunā // SvaT_10.818 //
dattā prītena rudreṇa $ viṣṇorurasi vāhinī &
ardhena sā bhagavatī % viṣṇoraṅge pratiṣṭhātā // SvaT_10.819 //
pādenendrasya devasya $ pādārdhena divi sthitā &
tadardhena punardevi % pārthiveṣu vyavasthitā // SvaT_10.820 //
tadardhena manuṣyeṣu $ yā sthitā vyāpya mūrtibhiḥ &
svarūpā kāmarūpā ca % dvidhā sā parikīrtitā // SvaT_10.821 //
acalā sā tanuḥ sūkṣmā $ akṣobhyā tatra tiṣṭhati &
rudrakrīḍāvatāreṣu % prayāgādiṣu suvrate // SvaT_10.822 //
śrīgirau ca viśeṣeṇa $ mṛtastadbhuvanaṃ vrajet &
satsvanyeṣvapi bhāgeṣu tv % iyaṃ sā gaditā gatiḥ // SvaT_10.823 //
prāpya tāmīdṛśīṃ devīm $ aiśvaryamaṇimādikam &
bhūtvā tu sāṣṭadhā divyā % deveṣvapi ca tiṣṭhati // SvaT_10.824 //
siddheṣvapi ca sā devī $ uttamā siddhirucyate &
yadarthaṃ tārakādyaiśca % saṃgrāmastridaśeśvaraiḥ // SvaT_10.825 //
kṛto ghorastvasaṃkhyeyaḥ $ tāṃ śriyaṃ prāptumicchubhiḥ &
asaṅkhyeyāśca saṃgrāmāḥ % kṛtā vai cakravartibhiḥ // SvaT_10.826 //
sā bandha evamuktānām $ abudhānāṃ parā smṛtā &
śrīpuraṃ tu samākhyātaṃ % yathāvacca varānane // SvaT_10.827 //
ata ūrdhvaṃ pravakṣyāmi $ bhuvanaṃ ca nibodha me &
sārasvatamiti khyātaṃ % gāndharvamiti ca smṛtam // SvaT_10.828 //
padmagarbhapuraṃ cāpi $ koṭimātreṇa suvrate &
yojanānāṃ samākhyātaṃ % pramāṇena samantataḥ // SvaT_10.829 //
sārvaratnamayaṃ divyaṃ $ sarvaiśvaryasamanvitam &
vimānairvividhākārair % nānāratnamayaiḥ śubhaiḥ // SvaT_10.830 //
gāndharvairmānasaiścāpi $ gāyadbhiścāpyanekadhā &
nṛtyadbhiśca tathānyaiśca % gaṇaiḥ pārśvagataistathā // SvaT_10.831 //
strībhiḥ surūpiṇībhiśca $ gandharvaiśca samākulam &
tasya madhye tu deveśi % śaraccandranibhaṃ śubham // SvaT_10.832 //
raśmimālākulaṃ divyaṃ $ maṇḍalaṃ parimaṇḍalam &
tasya madhye bhagavatī % sthitā sākṣātsarasvatī // SvaT_10.833 //
śaraccandrasahasrasya $ yā kāntimativartate &
pītāmbaradharā devī % padmapatrāyatekṣaṇā // SvaT_10.834 //
nīlotpaladalaśyāmā $ divyābharaṇabhūṣitā &
hemapaṭṭaparīdhānā % divyakuṇḍaladhāriṇī // SvaT_10.835 //
urasā tu mahāhāram $ udvahantī śaśiprabham &
sphuranmayūkhasaṃghāta- % kuṇḍaladvayamaṇḍitā // SvaT_10.836 //
grāmatrayavalīmadhyā $ saptasvaratanuḥ śubhā &
tānamūrdhāruhā devī % mūrcchanāṅgaruhodvahā // SvaT_10.837 //
padāsanā tālapādā $ gītavarṇaprabhāvatī &
aṅgulyaḥ sandhayaścaiva % lakṣaṇāni varānane // SvaT_10.838 //
āsane parame divye $ vṛtā bhūtagaṇeśvaraiḥ &
sthitā sthitirivābhāti % sarvasya jagataḥ śubhā // SvaT_10.839 //
mānasībhiśca nārībhir $ gandharvairmānasairvṛtā &
hāhā hūhūścitrarathas % tumbururnāradastathā // SvaT_10.840 //
viśvāvasurviśvarathaḥ $ divyagītavicakṣaṇāḥ &
saṃyojya manasātmānaṃ % tyaktvā karmaphalaspṛhām // SvaT_10.841 //
te vai sārasvataṃ sthānaṃ $ prāptā vai surapūjite &
ye ca vāgdhāraṇāṃ dhyātvā % prāṇānmuñcanti dehinaḥ // SvaT_10.842 //
te vai sārasvataṃ lokaṃ $ prāpnuvanti narottamāḥ &
eṣā sarasvatī devī % mūrtirvai pārameśvarī // SvaT_10.843 //
yā sthitāparabhāvena $ brahmāṇḍodaravartinām &
brahmaloke ca sā devī % pādenaikena tiṣṭhati // SvaT_10.844 //
śākre cāpi tadardhena $ gandharveṣu tadardhataḥ &
siddheṣu ca tadardhena % kinnareṣu tadardhataḥ // SvaT_10.845 //
tadardhena ca nāgeṣu $ yakṣeṣvardhena vai punaḥ &
piśāceṣu tadardhena % sā vai tiṣṭhati bhāgaśaḥ // SvaT_10.846 //
piśācebhyaḥ sahasrāṃśān $ mānuṣeṣu ca tiṣṭhati &
taistu taptvā tapo ghoram % ārādhya ca pinākinam // SvaT_10.847 //
avatāritā tu sā devī $ rūpiṇī svarabhūṣitā &
svarāṃstu smaratastasya % kalpādau brahmaṇaḥ purā // SvaT_10.848 //
svarebhyastu viniṣkrāntā $ tena sā tu sarasvatī &
sā sthitā sarvaśāstreṣu % kavīnāṃ kāvyamāsthitā // SvaT_10.849 //
yā vālmīkau sthitā devī $ vyāse caiva nirantaram &
ṛṣīṇāṃ caiva sarveṣāṃ % medhābudhivivardhinī // SvaT_10.850 //
sarvajñānadharī sā tu $ sarvajñā devapūjitā &
merorvāyavyadigbhāge % puraṃ tasyāḥ prakīrtitam // SvaT_10.851 //
idaṃ tu paramaṃ devyā $ mayā te parikīrtitam &
sārasvataṃ tu bhuvanaṃ % kīrtitaṃ paramā tanuḥ // SvaT_10.852 //
atraiva tvāpyatattve tvaṃ $ śṛṇu vai bhuvanottamam &
amareśaṃ prabhāsaṃ ca % puṣkaraṃ naimiṣaṃ tathā // SvaT_10.853 //
āṣāḍhiṃ ḍiṇḍimuṇḍiṃ ca $ bhārabhūtiṃ ca lākulam &
guhyāṣṭakamiti khyātaṃ % jalāvaraṇagaṃ priye // SvaT_10.854 //
tejastattvamataścordhvaṃ $ kathayāmi samāsataḥ &
agnestu bhuvanaṃ tatra % kathayāmi varānane // SvaT_10.855 //
aśokastavakānāṃ ca $ sarvato dīptimudvahat &
utphullakiṃśukacchāyaṃ % japākusumasaṃnibham // SvaT_10.856 //
bhuvanasyāsya madhye tu $ uditārkasamaprabham &
parimaṇḍalamāgneyaṃ % tejomaṇḍalamucyate // SvaT_10.857 //
tasya madhye tu bhagavāñ $ śivāgniḥ kāraṇaṃ param &
yo 'vatīryāṇḍamadhye tu % sthito nityaṃ tridhā tridhā // SvaT_10.858 //
vaktre tu dakṣiṇe tasya $ rudrasya paramātmanaḥ &
sthito jihvāsvarūpeṇa % svayaṃbhūrnīlalohitaḥ // SvaT_10.859 //
sa eva tu mahādevi $ kālāgniḥ parameśvaraḥ &
tasya rūpaṃ pravakṣyāmi % śṛṇuṣvāvahitā priye // SvaT_10.860 //
raktapadmadalacchāyaḥ $ padmarāgasamadyutiḥ &
raktāmbaradharaḥ śrīmān % raktamālyānulepanaḥ // SvaT_10.861 //
arkabhābhyāṃ kuṇḍalābhyām $ alaṃkṛtaśubhānanaḥ &
mahāhāreṇa dīptena % uraḥsthena virājate // SvaT_10.862 //
kirīṭī kuṇḍalī dīpto $ devānāmāsyamucyate &
sarvavajramaye pīṭhe % upaviṣṭaḥ svayaṃ prabhuḥ // SvaT_10.863 //
dāvāgniriva śailāgre $ veṇugharṣātsamutthitaḥ &
daśakoṭisahasrāṇi % āgneyāstu gaṇeśvarāḥ // SvaT_10.864 //
dakṣiṇāsyādviniṣkrāntāḥ $ śvasato 'sya svayambhuvaḥ &
hitāya sarvalokānāṃ % rudrā vai sūryavarcasaḥ // SvaT_10.865 //
tena te 'gniṃ mahātmāno $ nityaśaḥ paryupāsate &
nāryaśca vividhā divyā % divyagītavicakṣaṇāḥ // SvaT_10.866 //
gaṇā rudrā bhūtagaṇāḥ $ kiṅkarāśca sahasrasaḥ &
sa vai śivāgniḥ paṭhitaḥ % sarvahomeśvaraḥ paraḥ // SvaT_10.867 //
agnikāryavidhāneṣu $ hūyate tadvidaiḥ sadā &
tamagnimaiśvaraṃ yānti % kṛtvāgneyīṃ tu dhāraṇām // SvaT_10.868 //
sa ekadhā sa bahudhā $ vyāpya sarvaṃ vyavasthitaḥ &
sa tejastejasāṃ yoniḥ % tasmājjajñe divākaraḥ // SvaT_10.869 //
bahudhā vyajyate cāsau $ kalpamanvantarādiṣu &
bhinnaśca janmabhedaiśca % pañcāśadbhiśca bhūtale // SvaT_10.870 //
tadevaṃ kīrtitaṃ samyag $ āgneyaṃ bhuvanaṃ mahat &
bhuvanādhipāṃśca bhuvane % kathayāmi tvataḥ param // SvaT_10.871 //
hariścandraṃ ca śrīśailaṃ $ jalpamāmrātakeśvaram &
mahākālaṃ madhyamaṃ ca % kedāraṃ bhairavaṃ tathā // SvaT_10.872 //
atiguhyaṃ samākhyātaṃ $ pūrveśāntamanukramāt &
athordhve vāyvāvaraṇaṃ % tatrastho vāyuravyayaḥ // SvaT_10.873 //
prāṇasya bhuvanaṃ tatra $ vāyostu varavarṇini &
śaṅkhagokṣiradhavalaṃ % śaratkundendusaprabham // SvaT_10.874 //
tasmiṃstu bhuvane divye $ divyāścaryaśatairyute &
madhye tu maṇḍalaṃ divyaṃ % śaraccandrasamaprabham // SvaT_10.875 //
raśmimālākulaṃ divyaṃ $ dyotayadvai diśodaśa &
tasya madhye tu deveśi % vāyostu paramā tanuḥ // SvaT_10.876 //
kirīṭī kuṇḍalī dīpto $ hārakeyūrabhūṣitaḥ &
nānābharaṇacitrāṅgaś % citramālyānulepanaḥ // SvaT_10.877 //
citrāmbaradharaḥ śrīmān $ mahāhāravibhūṣitaḥ &
mārutā nāma vai devāḥ % śatakoṭyo mahābalāḥ // SvaT_10.878 //
upāsate mahātmānaṃ $ vāyumūrtiṃ mahādyutim &
yo vyāpayeccharīrāṇi % ekadhā pañcadhā vibhuḥ // SvaT_10.879 //
saptadhā saptadhā caiva $ tiryaggo dviguṇo vibhuḥ &
svamaṇḍalasya sā divyair % vibhātyekā parā tanuḥ // SvaT_10.880 //
tametamekaṃ daśadhā $ prāṇātmānaṃ tu yoginaḥ &
dhyātvā tyaktvā tu vai prāṇān % kṛtvā tasminstu dhāraṇām // SvaT_10.881 //
taṃ viśanti mahātmāno $ vāyubhūtāḥ khamūrtayaḥ &
iti prāṇasya bhuvanam % ākhyātaṃ tava suvrate // SvaT_10.882 //
bhuvaneśāṃstatra rudrān $ kathayāmyanupūrvaśaḥ &
gayāṃ caiva kurukṣetraṃ % nākalaṃ kanakhalaṃ tathā // SvaT_10.883 //
vimalaṃ cāṭṭahāsaṃ ca $ māhendra bhīmamaṣṭamam &
guhyādguhyataraṃ hy etad % veditavyaṃ prayatnataḥ // SvaT_10.884 //
ākāśe tu yathākāśaṃ $ śuddhasphaṭikanirmalam &
sūkṣmarūpo 'vyayo nityo % madhyadeśe vyavasthitaḥ // SvaT_10.885 //
ākāśadhāraṇāyukto $ yogī yujyate tatpade &
atrākāśe pravakṣyāmi % ye rudrāḥ saṃvyavasthitāḥ // SvaT_10.886 //
vastrāpadaṃ rudrakoṭim $ avimuktaṃ mahālayam &
gokīrṇaṃ bhadrakarṇaṃ ca % svarṇākṣaṃ sthāṇumaṣṭamam // SvaT_10.887 //
pavitrāṣṭakametaddhi $ samāsena prakīrtitam &
asya bāhye ahaṃkāraḥ % tatra rudrānnibodha me // SvaT_10.888 //
chagalāṇḍaṃ duraṇḍaṃ ca $ mākoṭaṃ maṇḍaleśvaram &
kālañjaraṃ śaṅkukarṇaṃ % sthūleśvarasthaleśvarau // SvaT_10.889 //
sthāṇvaṣṭakaṃ samākhyātaṃ $ pūrvādīśānagocaram &
madhyadeśesthito rudras tv % ahaṃkāreśvaraḥ prabhuḥ // SvaT_10.890 //
śvetaṃ raktaṃ tathā pītaṃ $ kṛṣṇaṃ sphaṭikasaprabham &
pañcāṣṭakeṣu ye varṇāḥ % samāsātkathitāstava // SvaT_10.891 //
sitā raktāstathā kṛṣṇā $ nīlāḥ śyāmā balāhakāḥ &
pītāḥ śuklāśca vijñeyāḥ % adhastu dhūmravarcasaḥ // SvaT_10.892 //
śatarudrāḥ samākhyātās $ trinetrāḥ śūlapāṇayaḥ &
candrārdhamaulayaḥ sarve % rudrāṇībhiḥ samanvitāḥ // SvaT_10.893 //
padmākṛtīni jñeyāni $ citraratnayutāni ca &
śatarudrabhuvanāni % bhogaiśvaryayutāni ca // SvaT_10.894 //
pañcāṣṭake purāṇi syuḥ $ kūrmākārāṇi sarvataḥ &
ākāśāvaraṇādūrdhvam % ahaṃkārādadhaḥ priye // SvaT_10.895 //
bhuvanāni pravakṣyāmi $ śṛṇuṣvaikamanāḥ punaḥ &
ādau tu gandhatanmātraṃ % vistīrṇaṃ maṇḍalaṃ mahat // SvaT_10.896 //
sthitaṃ vitānavaddevi $ yojanānekakoṭayaḥ &
śuklaraktasitāpīta- % haritaṃ sphaṭikaprabham // SvaT_10.897 //
vitānamiva deveśi $ sarvataḥ parimaṇḍalam &
śarvo hyadhipatistatra % eka eva varānane // SvaT_10.898 //
tasmāttu jāyate pṛthvī $ śarveśena pracoditā &
tasmāttu maṇḍalādūrdhvaṃ % rasatanmātramaṇḍalam // SvaT_10.899 //
haritaṃ marakataśyāmaṃ $ cāṣapakṣanibhaṃ priye &
bhavo hyadhipatistatra % eka eva varānane // SvaT_10.900 //
tasmādāpo viniṣkrāntā $ bhaveśena pracoditāḥ &
tasmāttu maṇḍalādūrdhvaṃ % rūpatanmātramaṇḍalam // SvaT_10.901 //
sphuratsūryāṃśudīptābhaṃ $ padmarāgasamaprabham &
rudraḥ paśupatistatra % eka evāvatiṣṭhate // SvaT_10.902 //
tasmāttejo viniṣkrāntaṃ $ tadvai paśupatīcchayā &
tattejaḥ sarvalokānāṃ % vyāpakaṃ parameśvari // SvaT_10.903 //
tasmāttu maṇḍalādūrdhvaṃ $ sparśatanmātramaṇḍalam &
sandhyāruṇasamacchāyaṃ % vāyavyaṃ maṇḍalaṃ priye // SvaT_10.904 //
vitānākārasadṛśaṃ $ samantātparimaṇḍalam &
tatraiva maṇḍale devi tv % īśānaḥ saṃvyavasthitaḥ // SvaT_10.905 //
tasmādvāyurviniṣkrānta $ īśecchāpreritaḥ priye &
tasmātprāṇādayaḥ pañca % vāyostadvyāpakaḥ paraḥ // SvaT_10.906 //
saptadhā saptadhā so 'pi $ sa eko bahudhā gataḥ &
tasmāttu maṇḍalādūrdhvaṃ % śabdatanmātramaṇḍalam // SvaT_10.907 //
nīlotpaladalaśyāmaṃ $ svacchodakasamaprabham &
vitānasadṛśākāraṃ % samantātparimaṇḍalam // SvaT_10.908 //
bhīmastatrādhipatyena $ eka evāvatiṣṭhate &
tasmānnabho viniṣkrāntaṃ % bhīmecchācoditaṃ mahat // SvaT_10.909 //
vyāpakaṃ sarvalokānāṃ $ parāparagataṃ priye &
tasmāttu maṇḍalādūrdhvaṃ % sūryamaṇḍalamucyate // SvaT_10.910 //
sahasrādityasaṃkāśaṃ $ dīpyamānaṃ samantataḥ &
vitānavadraśmidīptaṃ % samantātparimaṇḍalam // SvaT_10.911 //
rudro hyadhipatistatra tv $ eka evāvatiṣṭhate &
sūryāstasmādviniṣkrāntāḥ % kalpe kalpe varānane // SvaT_10.912 //
tasmāttu maṇḍalādūrdhvaṃ $ somamaṇḍalamucyate &
candrakoṭisahasrāṇāṃ % tejasā tulyamaṇḍalam // SvaT_10.913 //
adhipatistu mahādeva $ eka evāvatiṣṭhate &
tasmāccandrādime candrā % mahādevena coditāḥ // SvaT_10.914 //
asaṃkhyātāḥ sahasrāṇi $ kalpe kalpee vinirgatāḥ &
tasmāttu maṇḍalādūrdhvaṃ % vedamaṇḍalamucyate // SvaT_10.915 //
candrakoṭisamacchāyaṃ $ samantātparimaṇḍalam &
vitānavatsthitaṃ divyam % ugreśasamadhiṣṭhitam // SvaT_10.916 //
saṃruddhaṃ vāmayā tattu $ tasmādvai nirgatāni tu &
yajamānasahasrāṇi % kalpe kalpe sthitāni hi // SvaT_10.917 //
brahmaṇastapasogreṇa $ ugreśena pracoditāt &
vedayajñāśca vividhā % brahmaṇo 'nantavartmanaḥ // SvaT_10.918 //
tasmādete pravartante $ yajñā yajñaphalāni ca &
tapodānādibhiḥ sārdhaṃ % vāmaśaktyā niyantritāḥ // SvaT_10.919 //
ityeṣṭau tanavastvetāḥ $ parā vai saṃprakīrtitāḥ &
aparā brahmaṇo 'ṇḍaṃ vai % vyāpya sarvaṃ vyavasthitāḥ // SvaT_10.920 //
ebhyaḥ parataraṃ cāpi $ maṇḍalaṃ karaṇātmakam &
śuklaraktāsitaṃ pītaṃ % haritaṃ cāpi varṇataḥ // SvaT_10.921 //
pañcādhipāstu tiṣṭhanti $ maṇḍale karaṇātmake &
karmadevāḥ pravartante % tasmādvai sarvadehinām // SvaT_10.922 //
vākpāṇipādapāyuśca $ upasthaśceti pañcamaḥ &
ebhyaḥ prakāśakaṃ nāma % parataḥ sūryasaṃnibham // SvaT_10.923 //
tasmādvai saṃpravartante $ pañca buddhīndriyāṇi tu &
śrotraṃ tvakcakṣuṣī jihvā % nāsikā ca yathākramam // SvaT_10.924 //
viṣayālocanaṃ vṛttiḥ $ tejomaṇḍalasaṃsthitāḥ &
svākyādhipatayo nityaṃ % teṣveva praticodakāḥ // SvaT_10.925 //
ebhyaḥ parataraṃ cāsti $ candramaṇḍalasannibham &
vistārātpariṇāhācca % sarvato raśmimaṇḍalam // SvaT_10.926 //
tasmādvai saṃpravartante $ pañcārthāḥ sarvadehinām &
śabdaḥ sparśastathā rūpaṃ % raso gandhaśca pañcamaḥ // SvaT_10.927 //
ebhyaḥ parataraṃ cāpi $ saumyaṃ somasya maṇḍalam &
tasmānmano viniṣkrāntaṃ % raśmibhirdarśapañcabhiḥ // SvaT_10.928 //
cittaṃ ceto manaśceti $ śabdādyakṣapravartakam &
tasyādhipo mahātejāś % candramāḥ saumyatejasā // SvaT_10.929 //
tasmāttu maṇḍalādūrdhvaṃ $ parato maṇḍalaṃ mahat &
japākusumasaṃkāśam % aruṇādityasaṃnibham // SvaT_10.930 //
pūrvavacca pramāṇenna $ samantātparimaṇḍalam &
tasmāttu maṇḍalāddevi % sandhyāruṇasamadyutiḥ // SvaT_10.931 //
sadhūmo 'gnirivāsau vai $ ahaṃkāraḥ pravartate &
antaḥkaraṇamātmasthaṃ % yenedaṃ raṃjitaṃ jagat // SvaT_10.932 //
mattadvipa ivāndhastu $ dāvāgnirupasarpati &
tasyādhidevo rudro vai % yenāyaṃ preryate sadā // SvaT_10.933 //
chagalāṇḍādayo devi $ pūrvaṃ te kathitā mayā &
ahaṃkārādathordhvaṃ tu % buddhyāvaraṇamucyate // SvaT_10.934 //
sūryakoṭisahasrāṇāṃ $ tejasā tulyavarcasam &
aṣṭānāṃ devayonīnām % atraiva bhuvanaṃ śṛṇu // SvaT_10.935 //
kakubhaṃ nāma bhuvanaṃ $ sandhyāruṇasamaprabham &
mānasībhistu tatstrībhir % muditābhiḥ samākulam // SvaT_10.936 //
sthitāstatra piśācāstu $ sandhyāruṇasamaprābhāḥ &
daśakoṭisahasrāṇi % teṣāṃ tatra nivāsinām // SvaT_10.937 //
svanando nāma vikrāntaḥ $ piśāceṣvīśvaro mahān &
sandhyāruṇasamacchāyo % bandhūkakusumākṛtiḥ // SvaT_10.938 //
kuṇḍalābharaṇopeto $ hārakeyūrabhūṣitaḥ &
kirīṭī cāṅgadī maulī % hemacīnāmbaraḥ śubhaḥ // SvaT_10.939 //
parivṛto bhūtagaṇaiḥ $ prabhūtaiḥ pārśvagaistathā &
nānārūpadharairdivyair % divyābharaṇabhūṣitaiḥ // SvaT_10.940 //
divyamālyānulepaistu $ divyaiśvaryasamanvitaiḥ &
parivṛto mahātejā % gaṇairiva mahāgaṇaḥ // SvaT_10.941 //
ataḥ paraṃ pravakṣyāmi $ rākṣāsaṃ bhuvanaṃ mahat &
kokilākaṇṭhasadṛśaṃ % nīlajīmutasaṃnibham // SvaT_10.942 //
tasmistu bhuvane divye $ divyaiśvaryasamanvite &
karālo rākṣaseśo vai % jātyañjananibho mahān // SvaT_10.943 //
kiriṭī kuṇḍalī dīptaḥ $ śobhate tu mahādyutiḥ &
jātyañjananibhaḥ śrīmān % dāvāgniriva parvate // SvaT_10.944 //
daśakoṭisahasrāṇi $ muditā nāma rākṣasāḥ &
bhṛṅgajīmūtavarṇābhā % vasantyatra mahāprabhāḥ // SvaT_10.945 //
ataḥ paraṃ pravakṣyāmi $ yākṣaṃ vai bhuvanaṃ mahat &
jāmbūnadamayaṃ sarvaṃ % divyaratnasamujjvalam // SvaT_10.946 //
bhogaiśvaryasamutpannaṃ $ samantātparimaṇḍalam &
tasmiṃstu bhuvane bhadre % subhadro nāma yakṣarāṭ // SvaT_10.947 //
taptakāñcanavarṇābho $ makuṭādivibhūṣitaḥ &
śatakoṭisahasraistu % yakṣairamitavikramaiḥ // SvaT_10.948 //
tairvṛto bhrājate sarvaiḥ $ śarvaḥ sarvagaṇairiva &
ata ūrdhvaṃ pravakṣyāmi % gāndharvaṃ bhuvanaṃ mahat // SvaT_10.949 //
pītakauśītakīprakhyaṃ $ campakaistu samacchavi &
tasmiṃstu bhuvane divye % surūpo nāma vai priye // SvaT_10.950 //
gandharvadevādhipati $ gandhamādanasannibhaḥ &
taptajāmbūnadanibhas % taruṇādityasaprabhaḥ // SvaT_10.951 //
divyagandhānuliptāṅgo $ divyābharaṇabhūṣitaḥ &
daśakoṭisahasraistu % gandharvaiḥ parivāritaḥ // SvaT_10.952 //
manaḥ śilābhaṅganibhair $ haritālanibhaistathā &
svakāntā nāma gandharvāś % citramālyānulepanāḥ // SvaT_10.953 //
citrāmbaradharāḥ sarve $ citrābharaṇabhūṣitāḥ &
tasmātparataraṃ vakṣye % sthānam aindraṃ ca pārvati // SvaT_10.954 //
bṛhadbhogamiti khyātaṃ $ tadūrdhvaṃ sarvakāmadam &
śaṅkhagokṣīradhavalaṃ % śaratkundendusannibham // SvaT_10.955 //
tasmiṃstu bhuvane divye $ divyāścaryaśatairyute &
vibhūtirnāma bhagavān % mahendro bhuvaneśvaraḥ // SvaT_10.956 //
candramaṇḍalasaṅkāśo $ muktāhāravibhūṣitaḥ &
śuklāmbaradharaḥ śrīmāñc % chuklamālyānulepanaḥ // SvaT_10.957 //
jvalatkirīṭo dīptābhyāṃ $ kuṇḍalābhyāmalaṃkṛtaḥ &
hārakeyūravāñchvetaḥ % śvetoṣṇīṣavibhūṣitaḥ // SvaT_10.958 //
bhūtijā nāma vai devā $ vibhūtyā parayā yutāḥ &
kirīṭinaḥ kuṇḍalino % divyamālyavibhūṣitāḥ // SvaT_10.959 //
daśakoṭisahasrāṇi $ devāścendrāḥ prakīrtitāḥ &
tairāvṛto mahātejā % nakṣatrairiva candramāḥ // SvaT_10.960 //
manojaṃ nāma bhuvanaṃ $ śaraccandranibhaṃ śubham &
śuklābhrakanibhaṃ dīptaṃ % muktāhārasuvarcasam // SvaT_10.961 //
amṛto nāma vai tatra $ candramāḥ paramaḥ sthitaḥ &
śuddhasphaṭikasaṃkāśaḥ % śrīmāñcchuklāmbarodvahaḥ // SvaT_10.962 //
kuṇḍalairdīptisaṃkāśair $ bhūṣitastu virājate &
divyagandhānuliptāṅgo % divyābharaṇabhūṣitaḥ // SvaT_10.963 //
tatra vai raśmayo nāmnā $ raśmivyūhasamaprabhāḥ &
divyāḥ saumyāstu te jñeyāḥ % somatejaḥ samudbhavāḥ // SvaT_10.964 //
daśakoṭisahasrāṇi $ teṣāṃ vai saumyatejasām &
ata ūrdhvaṃ tu deveśi % prājeśāṃ bhuvanaṃ mahat // SvaT_10.965 //
tasmiṃstu bhuvane divye $ prajeśastvamitadyutiḥ &
viśvarūpo viśvavarṇo % viśvālaṃkārabhūṣitaḥ // SvaT_10.966 //
viśvarūpaparairdevair $ viśvātmā parivāritaḥ &
daśakoṭisahasrāṇi % viśvānāṃ bhūritejasām // SvaT_10.967 //
parivārya mahātmānaṃ $ śobhane paryupāsate &
brāhmaṃ caivamato jñeyaṃ % śaṅkhagokṣīrasannibham // SvaT_10.968 //
pitāmaho yatra devaḥ $ śuklapadmasthasaumyadṛk &
śuklāmbaradharaḥ śrīmāñ % chuklamālyānulepanaḥ // SvaT_10.969 //
śuklayajñopavītī ca $ mahāhāravibhūṣitaḥ &
daśakoṭisahasraistu % candrabimbasamaprabhaiḥ // SvaT_10.970 //
brāhmairdevaiḥ parivṛtaḥ $ śāradābhrairivāṃśumān &
paiśācaṃ rākṣāsaṃ yākṣaṃ % gāndharvaṃ tvaindrameva ca // SvaT_10.971 //
saumyaṃ tathaiva prājeśaṃ $ brāhmaṃ vai bhuvanaṃ priye &
etāni surayonīnāṃ % sthānānyeva purāṇi tu // SvaT_10.972 //
avatīryātmajanmānaṃ $ dhyāyantaḥ saṃbhavanti hi &
parameśaniyogācca % codyamānāśca māyayā // SvaT_10.973 //
niyamitā niyatyā ca $ brahmaṇo vyaktajanmanaḥ &
vyajyante te ca sargādau % nāmarūpairanekadhā // SvaT_10.974 //
aṃśenaiva varārohe $ na tyajanti niketanam &
puryaṣṭakendriyaiḥ sārdham % ātmā mantrairviśodhayet // SvaT_10.975 //
pañcāṣṭakaṃ mūrtayo 'ṣṭau $ buddhitattvamanukramāt &
viśodhyaivaṃ prayatnena % krodhāṣṭakamataḥ param // SvaT_10.976 //
saṃvartastvekavīraśca $ kṛtānto jananāśakaḥ &
mṛtyuhantā ca raktākṣo % mahākrodhaśca durjayaḥ // SvaT_10.977 //
nīlotpaladalābhāni $ teṣāṃ vai bhuvanāni tu &
ekaikasya parīvāraḥ % koṭirdaśasahasrakam // SvaT_10.978 //
krodheśvarāṣṭakādūrdhvaṃ $ sthitaṃ tejoṣṭakaṃ mahat &
balādhyakṣo gaṇādhyakṣas % tridaśastripurāntakaḥ // SvaT_10.979 //
sarvarūpaśca śāntaśca $ nimeṣonmeṣa eva ca &
sahasraiḥ pañcadaśabhiḥ % parivāro 'bhidhīyate // SvaT_10.780 //
agnirudrāḥ smṛtā hyate $ tejasā kṛṣṇavarṇakāḥ &
kūrmākārāṇi citrāṇi % teṣāṃ vai bhuvanāni tu // SvaT_10.981 //
ata ūrdhvaṃ samākhyātaṃ $ yogāṣṭakamanuttamam &
akṛtaṃ ca kṛtaṃ caiva % raibhavaṃ brāhmameva ca // SvaT_10.982 //
vaiṣṇavaṃ tvatha kaumāram $ aumaṃ śraikaṇṭhameva ca &
krīḍanti yoginastatra % bhuvanaiḥ sphaṭikaprabhaiḥ // SvaT_10.983 //
tataḥ sākṣādbhagavatī $ jaganmātā vyavasthitā &
umā tvameyā viśvasya % viśvayoniḥ svayambhavā // SvaT_10.984 //
taptajāmbūnadanibhā hy $ udayādityasaprabhā &
mahāpīṭhe maṇimaye % siṃhāṣṭakayute śubhe // SvaT_10.985 //
śatayojanavistīrṇe $ divyasragdhāmalālite &
divyakuṇḍalinī devī % mahāhāravibhūṣitā // SvaT_10.986 //
vijayāgre mahābhāgā $ śrīrivottamarūpiṇī &
jayā ca padmagarbhābhā % sarvālaṃkārabhūṣitā // SvaT_10.987 //
nandā ca padmapatrākṣī $ hārakeyūrabhūṣitā &
sarvābharaṇacitrāṅgī % sunandā ca manoharā // SvaT_10.988 //
parivārya pratīhāryaḥ $ sarvataḥ samupasthitāḥ &
triṃśatkoṭisahasrāṇi % triṃśatkoṭiśatāni ca // SvaT_10.989 //
mānasyo divyanāryastās $ tāṃ sadā paryupāsate &
vimānakoṭirekā ca % rudrāṇāṃ bhūritejasām // SvaT_10.990 //
aumā iti samākhyātāḥ $ vaimānā iti te 'nyathā &
upāsate tu tāṃ devīṃ % mātaraṃ tanayā iva // SvaT_10.991 //
sāvatīryāṇḍamadhye tu $ mayā sārdhaṃ varānane &
anugrahārthaṃ lokānāṃ % prādurbhūtā sanātanī // SvaT_10.992 //
kalpe pūrve jaganmātā $ jagadyonirdvitīyake &
tṛtīye śāmbhavī nāma % caturthe viśvarūpiṇī // SvaT_10.993 //
pañcame nandinī nāma $ ṣaṣṭhe caiva gaṇāmbikā &
vibhūtiḥ saptame kalpe % subhūtiścāṣṭame tathā // SvaT_10.994 //
ānandā navame kalpe $ daśame vāmalocanā &
ekādaśe varārohā % dvādaśe ca sumaṅgalā // SvaT_10.995 //
kalpe trayodaśe devi $ mahātanurudāhṛtā &
kalpe caturdaśe caiva % anantā nāma kīrtitā // SvaT_10.996 //
bhūtamātā pañcadaśe $ ṣoḍaśe cottamā smṛtā &
sahasradhārā saptadaśe % satī cāṣṭadaśe purā // SvaT_10.997 //
cākṣuṣasya manoḥ kalpe $ dakṣasya duhitā śubhā &
avamānācca dakṣasya % svāṃ tanuṃ tvajahāḥ purā // SvaT_10.998 //
amāṃ kalāṃ tu candrasya $ punarāpūrya saṃsthitā &
punarhimavatārādhya % duhitā tvātmanaḥ kṛtā // SvaT_10.999 //
tvaṃ devi sādbhutaṃ taptvā $ tapaḥ paramaduścaram &
māṃ bhartāraṃ punaḥ prāpya % jātāsyaṅgaruhā priye // SvaT_10.1000 //
kailāsanilayaścāhaṃ $ tvayā sārdhaṃ varānane &
tvaṃ tanurvāmabhāgasya % matto naiva viyujyase // SvaT_10.1001 //
dakṣādhvare punarjātā $ bhadrakālīti nāmataḥ &
ekānaṃśāparā mūrtiḥ % satīśānādviniḥsṛtā // SvaT_10.1002 //
idaṃ caturyugaṃ prāpya $ dvāpare viṣṇunā saha &
mahiṣasya vadhārthāya % utpannā kṛṣṇapiṅgalā // SvaT_10.1003 //
kātyāyanīti durgeti $ vividhairnāmaparyayaiḥ &
manuṣyāṇāṃ tu bhaktānāṃ % varadā bhaktavatsalā // SvaT_10.1004 //
pūrvamavāvatīrṇāsi $ vindhyaparvatamūrdhani &
ata ūrdhvaṃ pravakṣyāmi % bhuvanaṃ varavarṇini // SvaT_10.1005 //
sucārviti tu vikhyātaṃ $ sahasrādityakāntimat &
kailāsaśikharākāraṃ % śuddhasphaṭikasaprabham // SvaT_10.1006 //
mahāvimānakoṭībhir $ āvṛtaṃ cakravartinām &
tasmiṃstu bhuvane divye % sūryakoṭisamadyutiḥ // SvaT_10.1007 //
sahasrabāhucaraṇaḥ $ sahasravadanekṣaṇaḥ &
umāpatirjagannāthaḥ % sarvānugrahakṛdvaraḥ // SvaT_10.1008 //
bhogasthānaṃ samastaṃ vai $ tatrasthaṃ vāmabhāgataḥ &
śatayojanavistīrṇe % nānāratnavibhūṣite // SvaT_10.1009 //
divyāstaraṇasaṃchanne $ ādityaśatasannibhe &
āsane parame divye % ratnapadmavicitrite // SvaT_10.1010 //
upaviṣṭo mahātejā $ vṛṣabhairaṣṭabhirvṛtaḥ &
hemacīnāmbaradharo % hārakeyūrabhūṣitaḥ // SvaT_10.1011 //
dhārayansupradīpte ca $ sūryamaṇḍalasannibhe &
sphuranmayūkhasaṃghāte % kuṇḍale raśmisaṃkule // SvaT_10.1012 //
dhārayanmakuṭaṃ mūrdhni $ divyaratnavicitritam &
dedīpyamānamatyugraṃ % kailāsaśikharopamam // SvaT_10.1013 //
pralambo 'sya mahāhāraḥ $ prabhavadraśmisaṃkulaḥ &
gāṅgo himavataḥ śṛṅgāt % patito nirjharo yathā // SvaT_10.1014 //
triṃśatkoṭisahasraistu $ triṃśatkoṭiśataistathā &
śūlibhirjaṭibhistryakṣair % divyābharaṇabhūṣitaiḥ // SvaT_10.1015 //
nānārūpadharair rudrair $ vṛto bhūtagaṇaistathā &
divyābhirmānasībhiśca % nārībhiḥ parivāritaḥ // SvaT_10.1016 //
vimānaśatakoṭībhir $ āvṛtaḥ sarva eva tu &
mātaraḥ sapta rūpiṇyo % nānālaṃkārabhūṣitāḥ // SvaT_10.1017 //
parivārya mahātmānaṃ $ samantātparyavasthitāḥ &
brāhmī kamalapatrābhā % divyābharaṇabhūṣitā // SvaT_10.1018 //
āgneyyāṃ diśi deveśi $ sthitā vai śrīrivāparā &
śaṅkhagokṣīrasaṃkāśā tv % aiśānyāṃ tu varānane // SvaT_10.1019 //
māheśvarī mahātejās $ tiṣṭhate surapūjitā &
kaumārī padmagarbhābhā % hārakeyūrabhūṣitā // SvaT_10.1020 //
diśyuttarasyāṃ deveśi $ kāminīparyupāsitā &
snigdhanīlotpalanibhā % hārakuṇḍalamaṇḍaitā // SvaT_10.1021 //
dakṣiṇasyāṃ diśi tu sā $ upāste parameśvaram &
vaiṣṇavīti ca vikhyātā % śivena paramātmanā // SvaT_10.1022 //
nīlajīmūtasaṃkāśā $ sarvābharaṇabhūṣitā &
vāruṇyāṃ diśi deveśi % vārāhī paryupasthitā // SvaT_10.1023 //
śaṅkhakundendudhavalā $ hārakuṇḍalamaṇḍitā &
aindryāṃ diśi ca sā devī % indrāṇī paryupasthitā // SvaT_10.1024 //
karālavadanā dīptā $ sarvābharaṇabhūṣitā &
nairṛtyāṃ diśi cāmuṇḍā % upāste parameśvaram // SvaT_10.1025 //
na tyajanti hi tā devaṃ $ sarvabhāvasamanvitam &
aṃśena mānuṣaṃ lokaṃ % brahmaṇā cāvatāritāḥ // SvaT_10.1026 //
asurāṇāṃ vadhārthāya $ manuṣyāṇāṃ hitāya ca &
tapastaptvā mahāghoraṃ % brahmaṇā lokadhāriṇā // SvaT_10.1027 //
ruroścaiva vadhārthāya $ mayāpi tvavatāritāḥ &
svacchandāstu parāścānyāḥ % paravyomni vyavasthitāḥ // SvaT_10.1028 //
svacchandaṃ paryupāsīnāḥ $ parāparavibhāgataḥ &
umaiva saptadhā bhūtvā % nāmarūpaviparyayaiḥ // SvaT_10.1029 //
evaṃ sa bhagavāndevo $ mātṛbhiḥ parivāritaḥ &
āste paramayā lakṣmyā % tatrastho dyotayañjagat // SvaT_10.1030 //
asyopari tathā cāṣṭau $ mūrtayastasya dhīmataḥ &
śarvo bhavaśca bhagavān % rudraḥ paśupatistathā // SvaT_10.1031 //
īśānaścaiva bhīmaśca $ mahādevogra eva ca &
etābhiḥ kurute śarvo % mūrtibhiḥ sṛṣṭimuttamām // SvaT_10.1032 //
bhūmirāpo 'nalo vāyur $ ākāśaṃ sūrya eva ca &
somaśca yajamānaścety % aṣṭau sṛṣṭiriyaṃ smṛtā // SvaT_10.1033 //
sarvātmanā tu te tasminn $ anyatraikāṃśataḥ sthitāḥ &
evamasminsthito devo % brahmalokordhvatastathā // SvaT_10.1034 //
merośca mūrdhanīśāno $ yogāṣṭakamatheṣyate &
śrīkaṇṭha iti nāmnā ca % kailāsanilayastathā // SvaT_10.1035 //
śarvādyābhiśca tanubhir $ aṣṭābhirvyāpya tiṣṭhati &
ye tu māheśvaraṃ yogaṃ % saguṇaṃ paryupāsate // SvaT_10.1036 //
bhaktyā ca brahmacaryeṇa $ satyena ca damena ca &
dṛṣṭvā dehasthamātmānaṃ % te 'tra yānti manīṣiṇaḥ // SvaT_10.1037 //
dṛṣṭvā ca maṇḍalaṃ tasya $ bhaktyā ca parayā bhṛśam &
muktadvaitā yatātmānas % tatra yānti manīṣiṇaḥ // SvaT_10.1038 //
teṣāṃ caivopariṣṭāttu $ suśivā dvādaśa sthitāḥ &
vāmo bhīmastatheśaśca % śivaḥ śarvastathaiva ca // SvaT_10.1039 //
vidyānāmadhipaścaiva $ ekavīraḥ pracaṇḍadhṛt &
īśānaścāpyumābhartā % ajeśo 'nanta eva ca // SvaT_10.1040 //
tathā ekaśivaścāpi $ suśivā dvādaśa smṛtāḥ &
sarve kuṅkumasaṃkāśāḥ % sūryakoṭisamaprabhāḥ // SvaT_10.1041 //
bhuvaneṣu vicitreṣu $ śaṅkhākāreṣu saṃsthitāḥ &
ata ūrdhvaṃ vīrabhadro % maṇḍalādhipatiḥ prabhuḥ // SvaT_10.1042 //
tatsāyujyamanuprāpya $ tenaiva saha modate &
ata ūrdhvaṃ mahādevi % mahādevāṣṭakaṃ viduḥ // SvaT_10.1043 //
mahādevo mahātejā $ vāmadevabhavodbhavau &
ekapiṅgekṣaṇeśānau % bhuvaneśapuraḥsarāḥ // SvaT_10.1044 //
aṅguṣṭhamātrasahitā $ mahādevāṣṭake śivāḥ &
māyāñjanavinirmuktāḥ % parameśānasaṃmatāḥ // SvaT_10.1045 //
buddhitattve samāsane $ bhuvaneśā mayoditāḥ &
athordhvaṃ guṇatattvaṃ tu % tasmiṃścaiva vyavasthitam // SvaT_10.1046 //
gurupaṅktitrayaṃ divyaṃ $ guṇairantaritaṃ sthitam &
prathamā tamasaḥ paṅktir % upariṣṭādvyavasthitā // SvaT_10.1047 //
teṣāṃ nāmāni kathyante $ yathāvadanupūrvaśaḥ &
śivaḥ prabhurvāmadevaś % caṇḍaścaiva pratāpavān // SvaT_10.1048 //
prahlādaścottamo bhīmaḥ $ karālaḥ piṅgalastathā &
mahendro dinakṛccaiva % pratodo dakṣa eva ca // SvaT_10.1049 //
kalevaraśca vikhyātas $ tathā caiva kaṭaṅkaṭaḥ &
ambuhartā ca nārīśaḥ % śveta ṛgveda eva ca // SvaT_10.1050 //
yajurvedaḥ sāmavedas tv $ atharvā suśivastathā &
virūpākṣastathā jyeṣṭho % vipro nārāyaṇastathā // SvaT_10.1051 //
gaṇḍo naro yamo mālī $ gahaneśaśca pīḍanaḥ &
prathamā paṅktiruddiṣṭā % rudrairdvātriṃśatā smṛtā // SvaT_10.1052 //
rajasaścopariṣṭāttu $ dvitīyā paṅktirucyate &
śuklo dāsaḥ sudāsaśca % lokākṣaḥ sūrya eva ca // SvaT_10.1053 //
suhotra ekapādaśca $ gṛhaścaiva śiveśvaraḥ &
gautamaścaiva yogīśo % dadhibāhustathāparaḥ // SvaT_10.1054 //
ṛṣabhaścaiva gokarṇo $ devaścaiva maheśvaraḥ &
guhyeśānaḥ śikhaṇḍī ca % jaṭī mālī tathograkaḥ // SvaT_10.1055 //
bhṛguḥ śikhi tathā śūlī $ sugatiśca supālanaḥ &
aṭṭahāso dārukaśca % lāṅgaliścātidaṇḍakaḥ // SvaT_10.1056 //
bhavanaśca tathā bhavyo $ lakuleśastathaiva ca &
triṃśadrudrāḥ samākhyātā % dvitīyā paṅktiruttamā // SvaT_10.1057 //
sattvasya copariṣṭāttu $ tṛtīyā paṅktirucyate &
devo 'ruṇo dīrghabāhur % atibhūtiśca sthāṇukaḥ // SvaT_10.1058 //
sadyojātastathā jhiṇṭhi $ ṣaṇmukhaścaturānanaḥ &
cakrapāṇiśca kūrmākhyas tv % ardhanārīśvarastathā // SvaT_10.1059 //
kapālī bhūrbhuvaścaiva $ vaṣaṭkārastathaiva ca &
vauṣaṭkārastathā svāhā % svadhā ca parikīrtitaḥ // SvaT_10.1060 //
saṃvartakaśca bhasmeśaḥ $ kāmanāśana eva ca &
ekaviṃśatirudrāstu % paṅktireṣā tṛtīyakā // SvaT_10.1061 //
jñānayogabalopetāḥ $ krīḍante daiśikottamāḥ &
saṃsārapāśanirmuktāḥ % mahāmohavivarjitāḥ // SvaT_10.1062 //
trinetrā guravaḥ sarve $ śuddhasphaṭikanirmalāḥ &
sarvajñāḥ sarvagāścaiva % lokānugrahakārakāḥ // SvaT_10.1063 //
gajākārāṇi divyāni $ sarveṣāṃ bhuvanāni tu &
buddheḥ prakṛtiparyante % ye rudrāstānnibodha me // SvaT_10.1064 //
śatadvayaṃ saptakaṃ ca $ bhuvanānāṃ varānane &
antarbhūtāḥ sthitāścānye % ye te noktā varānane // SvaT_10.1065 //
guṇānāmupariṣṭāttu $ pradhānaṃ parikīrtitam &
tatra ye saṃsthitā rudrāḥ % kathayāmi samāsataḥ // SvaT_10.1066 //
krodheśvaraśca saṃvarto $ jyotiḥ piṅgalakrūradṛk &
pañcāntakaikavīrau ca % śikhedasahiteśvarāḥ // SvaT_10.1067 //
tattve tu prākṛte rudra $ mahāvīryāḥ prakīrtitāḥ &
guṇānāṃ yā parākāṣṭhā % tatpradhānamihocyate // SvaT_10.1068 //
ataḥ puruṣatattve tu $ bhuvanāni nibodha me &
ambā ca salilā oghā % vṛṣṭiḥ sārdhaṃ ca tārayā // SvaT_10.1069 //
sutārā ca sunetrā ca $ kumārī ca tataḥ param &
uttamāmbhasikā caiva % tuṣṭayo nava kīrtitāḥ // SvaT_10.1070 //
tārā caiva sutārā ca $ tārayantī pramodikā &
pramoditā modamānā % ramyakā ca tataḥ param // SvaT_10.1071 //
sadāpramudikā caiva $ siddhyaṣṭakamudāhṛtam &
aṇimā laghimā caiva % mahimā prāptireva ca // SvaT_10.1072 //
prākāmyaṃ ca tatheśitvaṃ $ vaśitvaṃ yadudāhṛtam &
yatrakāmāvasāyitvam % aṇimādyaṣṭakaṃ smṛtam // SvaT_10.1073 //
athordhvaṃ guruśiṣyāṇāṃ $ paṅktitrayamataḥ śṛṇu &
maskarī pūraṇaḥ kṛtsnaḥ % kapilaḥ kāśa evaca // SvaT_10.1074 //
sanatkumāragautamav $ asiṣṭhādyāṃśakāstathā &
kaśyapo nāsiketuśca % gālavo bhautikastathā // SvaT_10.1075 //
śākalyaśca samākhyāto $ durvāsāḥ paramas tv ṛṣiḥ &
vālmīkiśca guruśreṣṭhaḥ % saparāśaragālavaḥ // SvaT_10.1076 //
pippalādāśca saumitrir $ vāyuputro bhadantakaḥ &
maskaryādibhadantāntā % dṛṣṭādṛṣṭasya vādinaḥ // SvaT_10.1077 //
dvāviṃśatirguruvarāḥ $ prathamā paṅktiriṣyate &
jahnuśca tṛṇabinduśca % munistārkṣyastathaiva ca // SvaT_10.1078 //
dhyānāśrayo 'tha dīrghaśca $ hotā jāgara eva ca &
agastyo vasubhaumaśca % upādhyāyaśca kīrtitaḥ // SvaT_10.1079 //
śukro bhṛgvagirā rāmo $ jamadagnisuto 'dhvagaḥ &
sthūlaśirā bālakhilyo % manuśceti prakīrtitaḥ // SvaT_10.1080 //
vajrātreyo viśuddhaśca $ śivaścārurathānugaḥ &
jahnvādicāruparyantā % dvitīyā paṅktiriṣyate // SvaT_10.1081 //
haro jhiṇṭhī pratodaśca $ amareśaścaturthakaḥ &
kṛṣṇapiṅgeśarudraśca % indrajidvṛṣakaḥ śivaḥ // SvaT_10.1082 //
yamaḥ krūraśca vikhyāto $ gaṅgādhara umāpatiḥ &
bhūteśvaraḥ kapālīśaḥ % śaṅkaraśca tathaiva ca // SvaT_10.1083 //
ardhanārīśvaraścaiva $ piṅgalaśca tathāparaḥ &
mahākālaśca saṃvarto % maṇḍalī tvekavīrakaḥ // SvaT_10.1084 //
tathā cānyaśca vikhyāto $ bhārabhūteśvaro dhruvaḥ &
jahnvādicāruparyantā % ṛṣayaḥ pañcaviṃśatiḥ // SvaT_10.1085 //
harādayo dhruvāntāśca $ guravo viṃśatiḥ smṛtāḥ &
paṅktitrayaṃ samākhyātam % ṛṣīṇāṃ guruśiṣyayoḥ // SvaT_10.1086 //
nāḍīvidyāṣṭakaṃ devi $ kathayāmi tvataḥ param &
iḍā ca candriṇī gaurī % śāntiḥ śāntikarī tathā // SvaT_10.1087 //
mālā ca mālinī caiva $ svāhā caiva svadhā tathā &
athopariṣṭāddeveśi % vigrahāṣṭakamucyate // SvaT_10.1088 //
kāryaṃ ca karaṇaṃ caiva $ sukhaduḥkhakaraṃ tathā &
jñānaṃ sādhyaṃ ca vikhyātaṃ % sādhanaṃ kāraṇaṃ tathā // SvaT_10.1089 //
dehapāśānato vakṣye $ dharmaṃ ca daśadhoditam &
ahiṃsā satyamasteyaṃ % brahmacaryamakalkatā // SvaT_10.1090 //
akrodho guruśuśrūṣā $ śaucaṃ santoṣa ārjavam &
evaṃ daśavidho dharmo % yenokto dharmakṛnnaraḥ // SvaT_10.1091 //
vikārānṣoḍaśākhyāsye $ parabhāvena saṃsthitān &
raso gandhaśca rūpaṃ ca % sparśaḥ śabdastathaivaca // SvaT_10.1092 //
tanmātrapañcakaṃ khyātam $ indriyāṇi nibodha me &
vākpāṇipādaṃ pāyuśca % upasthaḥ karmasaṃjñakam // SvaT_10.1093 //
śrotraṃ tvakcakṣuṣī jihvā $ nāsikā pañcamī smṛtā &
buddhīndriyāṇi deveśi % manaḥ ṣoḍaśakaṃ smṛtam // SvaT_10.1094 //
dehapāśāḥ samākhyātāḥ $ atobuddhiguṇānviduḥ &
dharmojñānaṃ ca vairāgyam % aiśvaryaṃ ca tataḥ param // SvaT_10.1095 //
adharmaśca tathājñānam $ avairāgyamanīśitā &
ahaṃkāraṃ ca trividhaṃ % pravakṣyāmyanupūrvaśaḥ // SvaT_10.1096 //
vaikārikaṃ taijasaṃ ca $ bhūtādiṃ ca yathākramam &
dīkṣākāle yathā śuddhis % tathā caiṣāṃ nibodha me // SvaT_10.1097 //
tamo rajastathā sattvaṃ $ śodhayedanupūrvaśaḥ &
śabdaḥ sparśastathā rūpaṃ % raso gandhaśca pañcamaḥ // SvaT_10.1098 //
viṣayāśca samākhyātāḥ $ śodhanīyāḥ prayatnataḥ &
kāmaḥ krodhaśca lobhaśca % mohaḥ paiśunyameva ca // SvaT_10.1099 //
janmamṛtyujarāvyādhik- $ ṣuttṛṭtṛṣṇāstathaiva ca &
viṣādaśca bhayaṃ caiva % mado harṣaṇameva ca // SvaT_10.1100 //
rāgo dveṣaśca vaicittyaṃ $ kupitānṛtadrohitā &
māyā mātsaryadharmaśca % adharmaścāsvatantratā // SvaT_10.1101 //
āgantukāśca bodhavyāḥ $ gaṇapāśānnibodha me &
devī nandimahākālau % gaṇeśo vṛṣabhastathā // SvaT_10.1102 //
bhṛṅgī caṇḍīśvaraścaiva $ kārtikeyo 'ṣṭamaḥ smṛtaḥ &
anantastritanuḥ sūkṣmaḥ % śrīkaṇṭhaśca śivottamaḥ // SvaT_10.1103 //
śikhaṇḍī caikanetraśca $ ekarudrastathāparaḥ &
vidyeśvarātmakānpāśān % dīkṣākāle viśodhayet // SvaT_10.1104 //
uktānuktāśca ye cātra $ anyatantroktalakṣaṇāḥ &
pauruṣeye tu śodhyāste % tato mucyeta pudgalaḥ // SvaT_10.1105 //
athordhve niyatirjñeyā $ tasyāṃ rudrānnibodha me &
vāmadevastathā śarvas % tathā caiva bhavodbhavau // SvaT_10.1106 //
vajradehaḥ prabhuścaiva $ dhātā ca kramavikramau &
suprabhedaśca daśamo % niyatyāṃ śaṅkarāḥ smṛtāḥ // SvaT_10.1107 //
yattaddhṛdi sthitaṃ padmam $ ātmā tatra vyavasthitaḥ &
niyatidalamahaṅkāra % kesaraṃ buddhikarṇikam // SvaT_10.1108 //
kālatattve śivā jñeyā $ kathayāmi samāsataḥ &
śuddho buddhaḥ prabuddhaśca % praśāntaḥ paramākṣaraḥ // SvaT_10.1109 //
śivaśca suśivaścaiva $ dhruvaścākṣaraśambhurāṭ &
daśaite tu śivā jñeyāḥ % kālatattve varānane // SvaT_10.1110 //
hemābhāḥ śaṅkarāḥ proktāḥ $ śivaḥ sphaṭikasannibhāḥ &
ekaikasya vinirdiṣṭā % parivāro yaśasvini // SvaT_10.1111 //
koṭirekā tathānyāni $ sahasrāṇi tu ṣoḍaśa &
kūrmākārāṇi sarveṣāṃ % proktāni bhuvanāni tu // SvaT_10.1112 //
ata ūrdhvaṃ hariharau $ rāgatattve nibodha me &
suhṛṣṭaḥ suprahṛṣṭaśca % surūpo rūpavardhanaḥ // SvaT_10.1113 //
manonmano mahādhīraḥ $ vīreśāḥ parikīrtitāḥ &
rāgatattve pravakṣyāmi % ye 'nye rudrā vyavasthitāḥ // SvaT_10.1114 //
kalyāṇaḥ piṅgalo babhrur $ vīraśca prabbhavastathā &
medhātithiścchandakaśca % dāhakaḥ śāstrakāriṇaḥ // SvaT_10.1115 //
pañcaśiṣyāstathācāryā $ daśaite saṃvyavasthitāḥ &
vidyātattvamataścordhvaṃ % tasminvai bhuvanaṃ śṛṇu // SvaT_10.1116 //
vāmo jyeṣṭhaśca raudraśca $ kalo vikaraṇastathā &
balavikaraṇaścaiva % balapramathanastathā // SvaT_10.1117 //
sarvabhūtadamanaśca $ tathā caiva manonmanaḥ &
kalātattve mahādevi % mahādevatrayaṃ sthitam // SvaT_10.1118 //
mahādevo mahātejā $ mahājyotiḥ pratāpavān &
kalātattvaṃ samākhyātaṃ % samāsena varānane // SvaT_10.1119 //
ete rudrā mahādevi $ trinetrāścandraśekharāḥ &
rudrakoṭisahasraistu % samantātparivāritāḥ // SvaT_10.1120 //
śuddhasphaṭikasaṅkāśāḥ $ yogaiśvaryabalānvitāḥ &
rāge raktāstu vijñeyā % jñānayogabalotkaṭāḥ // SvaT_10.1121 //
chatrākārāstu teṣāṃ vai $ gṛhā ratnavicitritāḥ &
upariṣṭādbhavenmāyā % kathayāmi samāsataḥ // SvaT_10.1122 //
vyāpya yā vai tvadhodhvānaṃ $ vaiśvarūpyeṇa saṃsthitā &
tatra rudrā mahābhāgā % dvādaśaiva mahābalāḥ // SvaT_10.1123 //
gahanaśca asādhyaśca $ tathā hariharaḥ prabhuḥ &
daśeśānaśca deveśi % trigalo gopatistathā // SvaT_10.1124 //
adhaḥpuṭe tu vijñeyā $ māyātattve varānane &
kṣemeśo brahmaṇaḥ svāmī % vidyeśānastathaiva ca // SvaT_10.1125 //
vidyeśaśca śaivaścaiva $ anantaḥ ṣaṣṭha ucyate &
ūrdhvamāyāpuṭasthāstu % rudrā ete prakīrtitāḥ // SvaT_10.1126 //
eṣāṃ madhye tu bhagavān $ ananteśo jagatpatiḥ &
udbhavaṃ bhāvayitvā tu % svecchayā kurute prabhuḥ // SvaT_10.1127 //
sarvajñaḥ sarvakartā ca $ nigrahānugrahe rataḥ &
prathamena tu bhedena % rudrā dvādaśa kīrtitāḥ // SvaT_10.1128 //
asmiṃstu ye yathā rudrā $ māyātattve vyavasthitāḥ &
tathāhaṃ kathayiṣyāmi % bhedatrayavibhāgaśaḥ // SvaT_10.1129 //
gopatiśca tato devi $ adhogranthau vyavasthitaḥ &
granthyūrdhve saṃsthito viśvas % trikalaḥ kṣema eva ca // SvaT_10.1130 //
brahmaṇo 'dhipatiścaiva $ śivaśceti sa pañcamaḥ &
adha ūrdhvamanantastu % pāśāścaivātra saṃsthitāḥ // SvaT_10.1131 //
pūrvaṃ vai kathitā devi $ ato ṛṣikulaṃ bhavet &
yonirvāgīśvarī caiva % yasyāṃ jāto na jāyate // SvaT_10.1132 //
oṃkārasādhyadhātāro $ damaneśastataḥ param &
dhyānaṃ bhasmeśamevāhuḥ % pramāṇāni tadūrdhvataḥ // SvaT_10.1133 //
pañcārthaṃ guhyamevāhū $ rudrāṅkuśamataḥ param &
hṛdayaṃ lakṣaṇaṃ caiva % vyuhamākarṣameva ca // SvaT_10.1134 //
ādarśaṃ ca tathaiveha $ aṣṭamaṃ parikīrtitam &
ete parivṛtā devi % rudrakoṭisahasrakaiḥ // SvaT_10.1135 //
nānāvarṇavicitrāśca $ nānābbharaṇabhūṣitāḥ &
nānānārīsahasraistu % ramante patyuricchayā // SvaT_10.1136 //
trinetrāḥ śūlinaḥ sarve $ jaṭācandrakīrīṭinaḥ &
aluptaśaktivibhavā % māyātattvādhikāriṇaḥ // SvaT_10.1137 //
bhuvaneṣu vicitreṣu $ yonyākāreṣu saṃsthitāḥ &
ataḥ paraṃ bhavenmāyā % sarvajantuvimohinī // SvaT_10.1138 //
nirvairaparipanthinyā $ tayā bhramitabuddhayaḥ &
idaṃ tattvamidaṃ neti % vivadantīha vādinaḥ // SvaT_10.1139 //
satpathaṃ tu parityajya $ nayati drutamutpatham &
gurudevāgniśāstrasya % ye na bhaktā narādhamāḥ // SvaT_10.1140 //
asadyuktivicārajñāḥ $ śuṣkatarkāvalaṃbinaḥ &
bhramayatyeva tānmāyā hy % amokṣe mokṣalipsayā // SvaT_10.1141 //
śivadīkṣāsinā cchinnā $ na prarohettu sā punaḥ &
athopari mahāvidyā % sarvavidyābhavodbhavā // SvaT_10.1142 //
jagataḥ pralayotpatti- $ vibhūtinidhiravyayā &
sā eva paramā devī % vāgīśīti nigadyate // SvaT_10.1143 //
aṣṭavargavibhinnā ca $ vidyā sā mātṛkaiva tu &
bhuvanāni pravakṣyāmi % yathāvadanupūrvaśaḥ // SvaT_10.1144 //
vāmā jyeṣṭhā tathā raudrī $ kālī vikaraṇī tathā &
balavikaraṇī caiva % balapramathanī tāthā // SvaT_10.1145 //
damanī sarvabhūtānāṃ $ tathā caiva manonmanī &
taptacāmīkarākārāḥ % pañcavaktrāstrilocanāḥ // SvaT_10.1146 //
amoghavīryāḥ sarvajñāḥ $ sarvataḥ sarvadā sthitāḥ &
sarvajñānugatāḥ sarvāḥ % sarvābharaṇabhūṣitāḥ // SvaT_10.1147 //
sarvalakṣaṇasampannaḥ $ sarvaiśvaryasamanvitāḥ &
pradhānāḥ sapta koṭyastu % mantrāṇāṃ yā vyavasthitāḥ // SvaT_10.1148 //
ekaikasya parīvāro $ lakṣāyutasahasraśaḥ &
padmākāreṣu divyeṣu % krīḍanti bhuvaneṣu te // SvaT_10.1149 //
triguṇī brahmavetālī $ sthāṇumatyambikā parā &
rūpiṇī mardinī jvālā % saptasaṅkhyāstadīśvarāḥ // SvaT_10.1150 //
vidyārājñyaḥ samākhyātāḥ $ dīkṣākāle viśodhayet &
bāhye tasyaiśvaraṃ tattvaṃ % bhuvanānyatra me śṛṇu // SvaT_10.1151 //
aṣṭavidyeśvarairyukto $ vītamāyo nirañjanaḥ &
sthitisaṃhārakartā vai % mokṣaiśvaryapradāyakaḥ // SvaT_10.1152 //
tasyāsanaṃ tu vistīrṇaṃ $ sahasradalasammitam &
tisraḥ koṭyo 'rdhakoṭiśca % mantrāstasyāsane sthitāḥ // SvaT_10.1153 //
tatrastha īśvaro devo $ varadaḥ sārvatomukhaḥ &
pañcavaktraḥ sutejasko % daśabāhustrilocanaḥ // SvaT_10.1154 //
gokṣīradhavalaḥ saumyo $ nāgayajñopavītavān &
divyāmbaradharo devo % divyagandhānulepanaḥ // SvaT_10.1155 //
sarvalakṣaṇasaṃpūrṇaḥ $ sarvābharaṇabhūṣitaḥ &
triśūlapāṇīndumaulir % jaṭāmukuṭamaṇḍitaḥ // SvaT_10.1156 //
prasannavadanaḥ kānto $ yogaiśvaryapradāyakaḥ &
varadābhayahastaśca % dhyeyo 'sāvīśayogibhiḥ // SvaT_10.1157 //
tasyotsaṅgagatā vidyā $ sarvavidyāsamāsritā &
divyavastraparīdhānā % divyamālyānulepanā // SvaT_10.1158 //
divyasragdāmamālābhir $ muktāhārairvibhūṣitā &
muktāphalapratīkāśā % pañcavaktrā trilocanā // SvaT_10.1159 //
ārādhitā vidhānena $ vedayejjñāninaḥ sadā &
prahasantīva sā bhāti % maheśavadanekṣaṇāt // SvaT_10.1160 //
vidyeśvarānato vakṣye $ pūrvādīśāntagānkramāt &
anantaścaiva sūkṣmaśca % tathā caiva śivottamaḥ // SvaT_10.1161 //
ekanetraikarudrau ca $ trinetraśca prakīrtitaḥ &
śrīkaṇṭhaśca śikhaṇḍī ca % jñeyā vidyeśvarāḥ kramāt // SvaT_10.1162 //
ato rūpamavasthānaṃ $ tatra rudrānnibodha me &
dharmo jñānaṃ ca vairāgyam % aisvaryaṃ ca caturthakam // SvaT_10.1163 //
sūkṣmāvaraṇamūrdhve 'taḥ $ tatra śaktitrayaṃ viduḥ &
vāmā jyeṣṭhā ca raudrī ca % śaktayaḥ samudāhṛtāḥ // SvaT_10.1164 //
parivārastu tāsāṃ vai $ koṭyo 'nekāstu saṅkhyayā &
sarve sarvagatā mantrāḥ % sarvajñāḥ sarvakāmadā // SvaT_10.1165 //
śūddhasphaṭikasaṅkāśās $ trinetrāḥ śūlapāṇayaḥ &
sarvalakṣaṇasaṃpannāḥ % sarvābharaṇabhūṣitāḥ // SvaT_10.1166 //
sarvaiśvaryasusampūrṇāś $ cārucandrārdhaśekharāḥ &
śatapatrābjabhākāraiḥ % śuddhahārenduraśmibhiḥ // SvaT_10.1167 //
nānāratnojjvalaiścitraiḥ $ prākāraistoraṇākulaiḥ &
īśvarānugatāḥ sarve % tiṣṭhanti bhuvaneṣu te // SvaT_10.1168 //
tamārādhayituṃ devaṃ $ pūjyante sarvakarmasu &
vrataṃ pāśupataṃ divyaṃ % ye caranti jitendriyāḥ // SvaT_10.1169 //
bhasmaniṣṭhā japadhyānās $ te vrajantyeśvaraṃ padam &
tatreśvarastu bhagavān % devadevo nirañjanaḥ // SvaT_10.1170 //
adhikāraṃ prakurute $ śivecchāvidhicoditaḥ &
daśa pañca ca śodhyāni % bhuvanānīśvare kramāt // SvaT_10.1171 //
tālukordhve vijānīyād $ dīkṣākāle varānane &
śuddhāvaraṇamūrdhvaṃ tu % tasmiñcchaktidvayaṃ smṛtam // SvaT_10.1172 //
jñānaṃ kriyā ca vikhyātaṃ $ dve vidye cāpyataḥ param &
bhāvasaṃjñāpyabhāvākhyā % tasmiñcchaktidvaye smṛte // SvaT_10.1173 //
tejeśaśca dhruveśaśca $ pramāṇānāṃ paraṃ padam &
pramāṇāvaraṇe cordhve % kathayāmi ca mānataḥ // SvaT_10.1174 //
brahmā rudraḥ pratodaśca $ anantaśca caturthakaḥ &
suśuddhāvaraṇaṃ cordhve % tatra rudratrayaṃ viduḥ // SvaT_10.1175 //
ekākṣaḥ piṅgalo haṃsaḥ $ kathitaṃ tu samāsataḥ &
śivāvaraṇamūrdhvaṃ tu % tatraiko dhruvasaṃjñakaḥ // SvaT_10.1176 //
saṃsthito rudrarājasya $ mokṣāvaraṇamūrdhvataḥ &
ekādaśaiva rudrāṃśca % kathayāmi samāsataḥ // SvaT_10.1177 //
brahmadankidiṇḍimuṇḍāḥ $ saurabhaśca tathaivaca &
janmamṛtyuharaścaiva % praṇītaḥ sukhaduḥkhadaḥ // SvaT_10.1178 //
vijṛmbhitaḥ samākhyātā $ stālūrdhve tu vyavasthitāḥ &
punarūrdhve dhruvaṃ jñeyaṃ % nirañjanapadaṃ śubham // SvaT_10.1179 //
īśaśaktitrayaṃ mūrdhni $ kathitaṃ cānupūrvaśaḥ &
icchāśaktyabhidhānāyāḥ % antarbhūtāḥ prakīrtitāḥ // SvaT_10.1180 //
prabuddhāvaraṇaṃ cordhve $ kathayāmi samāsataḥ &
prītaḥ pramuditaścaiva % pramodaśca pralambakaḥ // SvaT_10.1181 //
viṣṇurmadana evātha $ gahanaḥ prathitastathā &
rudrāṣṭakaṃ samākhyātaṃ % vijñeyaṃ prāgdiśaḥ kramāt // SvaT_10.1182 //
samayāvaraṇaṃ cordhve $ kathayāmi samāsataḥ &
prabhavaḥ samayaḥ kṣudro % vimalaśca śivastathā // SvaT_10.1183 //
tato ghanaḥ samākhyāto $ nirañjanastataḥ param &
rudroṅkārastu pañcaite % tālūrdhve tu vijānata // SvaT_10.1184 //
ekonaṣaṣṭirbhuvanaṃ $ jñānaśaktyāditaḥ kramāt &
rudroṅkārāntamityetad % dīkṣākāle viśodhayet // SvaT_10.1185 //
ekaikasya parīvāraḥ $ koṭyo 'nekāḥ sahasraśaḥ &
trinetrā varadāḥ sarve % śuddhasāmarthyavigrahāḥ // SvaT_10.1186 //
śuddhasphaṭikasaṅkāśā $ daśabāhvinduśekharāḥ &
triśūlapāṇayaḥ sarve % jaṭāmukuṭamaṇḍitāḥ // SvaT_10.1187 //
sarve sarvaguṇopetāḥ $ sarvajñāḥ sarvadeśvarāḥ &
sārvalakṣaṇasaṃpūrṇāḥ % sarvābharaṇabhūṣitāḥ // SvaT_10.1188 //
rudrakanyāsamākīrṇā $ divyairūpairmanoharaiḥ &
saṃkriḍante puravaraiḥ % śivecchāvidhicoditāḥ // SvaT_10.1189 //
īśvarasya tathordhve tu $ adhaścaiva sadāśivāt &
suśivāvaraṇaṃ cordhve % tasmiñjñeyaḥ sadāśivaḥ // SvaT_10.1190 //
tripañcanayano devaś $ candrārdhakṛtaśekharaḥ &
vaktrapañcakasaṃyukto % daśabāhurmahābalaḥ // SvaT_10.1191 //
śuddhasphaṭikasaṅkāśaḥ $ sphuranvai dīptatejasā &
siṃhāsanopaviṣṭastu % śvetapadmāsanasthitaḥ // SvaT_10.1192 //
pañcabrahmāṅgasahitaḥ $ sakalādyaiḥ samanvitaḥ &
daśabhiśca śivairyukto % rudrāṣṭādaśakānvitaḥ // SvaT_10.1193 //
sakalo niṣkalaḥ śūnyaḥ $ kalāḍhyaḥ khamalaṅkṛtaḥ &
kṣapaṇaśca kṣayāntasthaḥ % kaṇṭhyauṣṭhyaścāṣṭamaḥ smṛtaḥ // SvaT_10.1194 //
bhruvormadhye tu vijñeyo $ devadevaḥ sadāśivaḥ &
sakalādyairvṛto devaḥ % oṃkāreśādibhiḥ kramāt // SvaT_10.1195 //
oṃkāreśaḥ śivo dīptaḥ $ kāraṇeśo daśeśakaḥ &
suśivaścaiva kāleśaḥ % sūkṣmarūpaḥ sutejasaḥ // SvaT_10.1196 //
śarvaśca daśamaḥ proktaḥ $ ūrdhvāntaṃ saṃvyavasthitāḥ &
rudrāścāṣṭādaśa bahiḥ % teṣāṃ nāmāni vai śṛṇu // SvaT_10.1197 //
vijayastvatha niḥśvāsaḥ $ svayambhūścāgnivīrarāṭ &
rauravo mukuṭo visaraś % candro bimbaḥ pragītavān // SvaT_10.1198 //
lalitaḥ siddharudraśca $ santānaḥ śarva eva ca &
paraśca kiraṇaścaiva % pārameśvara eva ca // SvaT_10.1199 //
sādākhyastu samākhyātaḥ $ sakalo mantravigrahaḥ &
sarvakāraṇamadhyakṣaḥ % sṛṣṭisaṃhārakārakaḥ // SvaT_10.1200 //
bhuktimuktipradātā ca $ sādhakānāṃ kriyāvatām &
koṭayaḥ saptamantrāṇām % āsane tasya saṃsthitāḥ // SvaT_10.1201 //
āsanaṃ lakṣapatrāḍhyaṃ $ candrakoṭyayutaprabham &
vāmādyairvibhupūrvaiśca % pañcavaktraistrilocanaiḥ // SvaT_10.1202 //
tārādyaiḥ śaktibhedaiśca $ prāgdiśaḥ parivāritam &
jñānaśaktiḥ kriyāśaktir % vāme dakṣiṇataḥ sthite // SvaT_10.1203 //
icchāśaktiḥ parādevi $ yayā sarvamadhiṣṭhitam &
utpattisthitisaṃhārāṃs % tirobhāvamanugraham // SvaT_10.1204 //
yayā karoti deveśaḥ $ sarvadā sarvamadhvani &
tasyotsaṅgagatā sā tu % nityaṃ caivātmavartinī // SvaT_10.1205 //
sā cecchā devadevasya $ śivasya paramātmanaḥ &
sa evāpararūpeṇa % pañcamantramahātanuḥ // SvaT_10.1206 //
icchārūpadharaḥ śrīmān $ devadevaḥ sadāśivaḥ &
śaktayastasya yāḥ proktāḥ % tathā vai mantranāyakāḥ // SvaT_10.1207 //
ekaikaṃ parito devi $ padmairarbudakoṭibhiḥ &
tathā kharvanikharvaiśca % pratirūpairmahābalaiḥ // SvaT_10.1208 //
vidyārūpaiḥ svarūpāḍhair $ aprameyaguṇānvitaiḥ &
sarvalakṣaṇasaṃpannaiḥ % sarvābharaṇabhūṣitaiḥ // SvaT_10.1209 //
hāsyalāsyavilāsāḍhyair $ bhrūkṣeponmadavibhramaiḥ &
candrakoṭiśataprakhyaiḥ % prasravadbhirivāmṛtam // SvaT_10.1210 //
tābhiḥ sārdhaṃ sadā rudrāḥ $ prakīḍantīcchayā prabhoḥ &
puravaraiḥ sarvatobhadraiś % candrakoṭisamaprabhaiḥ // SvaT_10.1211 //
māyādharmavinirmuktā $ nirmalā vigatajvarāḥ &
adhikāraṃ prakurvanti % sarvajñāmoghaśaktayaḥ // SvaT_10.1212 //
adhikārakṣaye śāntā $ jāyante sarvagāḥ śivāḥ &
parapreryāḥ punarbhūyo % na bhavanti kadācana // SvaT_10.1213 //
suśivāvaraṇaṃ khyātaṃ $ mantragarbhaṃ varānane &
bindvāvaraṇamūrdhve 'taś % candrakoṭisamaprabham // SvaT_10.1214 //
tatra padmaṃ mahādīptaṃ $ daśakoṭisamanvitam &
tatra padme sthito devaḥ % śāntyatīto mahādyutiḥ // SvaT_10.1215 //
pañcavaktro viśālākṣo $ daśabāhustrīlocanaḥ &
taḍitsahasrapuñjābhaḥ % sphuranmāṇikyamaṇḍitaḥ // SvaT_10.1216 //
nivṛttiśca pratiṣṭhā ca $ vidyā śāntistathaiva ca &
parivāraḥ smṛtastasya % śāntyatītasya suvrate // SvaT_10.1217 //
tasya vāme tu digbhāge $ śāntyatītā vyavasthitā &
pañcavaktrāḥ smṛtāḥ sarvā % daśabāhvinduśekharāḥ // SvaT_10.1218 //
bindutattvaṃ samākhyātaṃ $ purakoṭyarbudairvṛtam &
ardhacandrastadūrdhve tu % tadūrdhve tu nirodhikā // SvaT_10.1219 //
ete dve tu mahāsthāne $ pañcapañcakalānvite &
jyotsnā jyotsnāvatī kāntiḥ % suprabhā vimalā śivā // SvaT_10.1220 //
ardhacandre sthitāhyetā $ nirodhinyāṃ śṛṇu priye &
rundhanī rodhanī raudrī % jñānabodhā tamopahā // SvaT_10.1221 //
ardhamātraḥ smṛto binduḥ $ svarūpaśca catuṣkalaḥ &
tasyāpyardhamardhacandras tv % aṣṭāṃśaśca nirodhikā // SvaT_10.1222 //
nirodhayati devānsā $ brahmādyāṃstu varānane &
nirodhinīti vikhyātā % tāṃ bhittvā tu varānane // SvaT_10.1223 //
sādākhyaparabhāvena $ pañcamantrakahātanuḥ &
tasyordhve tu smṛto nādaḥ % sa kiñjalkarajaḥ prabhaḥ // SvaT_10.1224 //
mahadbhiḥ puruṣairvyāptaḥ $ sūryakoṭyayutaprabhaiḥ &
teṣāṃ vai nāyikā vaksye % bhuvane pañcasaṅkhyayā // SvaT_10.1225 //
indhikā dīpikā caiva $ rocikā mocikā tathā &
ūrdhvagā tu samākhyātā % kalātveṣā tu pañcamī // SvaT_10.1226 //
tasminpadmaṃ suvistīrṇaṃ $ ūrdhvageśaḥ sthitaḥ prabhuḥ &
candrārbudapratīkāśaḥ % pañcavaktrastrilocanaḥ // SvaT_10.1227 //
candrārdhaśekharaḥ śānto $ daśabāhurmahātanuḥ &
indhikādivṛto devaḥ % śūlapāṇirjaṭādharaḥ // SvaT_10.1228 //
ūrdhvagā tu kalā tasya $ nityamutsaṅgagāminī &
tataḥ suṣumṇābhuvanaṃ % suṣumṇā tatra saṃsthitā // SvaT_10.1229 //
suṣumṇeśaḥ sthitastatra $ candrakoṭyayutaprabhaḥ &
daśabāhustrinetraśca % śvetapadmoparisthitaḥ // SvaT_10.1230 //
śaśāṅkaśekharaḥ śrīmān $ pañcavaktro mahātanuḥ &
iḍā ca piṅgalā caiva % vāmadakṣiṇataḥ sthite // SvaT_10.1231 //
suṣumṇā tu varārohe $ tuṣārakaṇadhūsarā &
śvetapadmakarā devī % padmamālāvibhūṣitā // SvaT_10.1232 //
pañcavaktrā suśobhāḍhyā $ trinetrā śūladhāriṇī &
tasyotsaṅgagatā devī % dhyātavyā sādhakādibhiḥ // SvaT_10.1233 //
grathitastu tayā sarvas tv $ adhvāyamadha ūrdhvagaḥ &
nāḍyādhārastu nādo vai % bhittvā sarvamidaṃ jagat // SvaT_10.1234 //
adhaḥśaktyā vinirgataya $ yāvadbrahmāṇamūrdhvataḥ &
nāḍyā brahmabile līnas tv % avyaktadhvanirakṣaraḥ // SvaT_10.1235 //
nadate sarvabhūteṣu $ śivaśaktyā tvadhiṣṭhitaḥ &
evaṃ jñātvā varārohe % śodhayettaṃ śivādhvare // SvaT_10.1236 //
tato brahmabilaṃ jñeyaṃ $ rudrakoṭyarbudānvitam &
tatra brahmā paro jñeyaḥ % śaśāṅkaśatasaprabbhaḥ // SvaT_10.1237 //
daśabāhustrinetraśca $ pañcavaktrenduśekharaḥ &
triśūlapāṇirbhagavāñ % jaṭāmukuṭamaṇḍitaḥ // SvaT_10.1238 //
brahmāṇi tu parā śaktir $ yā sā mokṣapathe sthitā &
dvāraṃ yā mokṣamārgasya % rodhayitvā vyavasthitā // SvaT_10.1239 //
mokṣamārgapradātrī ca $ brahmotsaṅge ca saṃsthitā &
tāṃ bhittvātra varārohe % gantavyamūrdhvataḥ priye // SvaT_10.1240 //
ata ūrdhvaṃ sthitā śaktiḥ $ prasuptabhujagākṛtiḥ &
ādhāro bhuvanānāṃ sā % tāṃ pravakṣyāmi suvrate // SvaT_10.1241 //
sūkṣmā caiva susūkṣmā ca $ tathā cānyāmṛtāmitā &
vyāpinī madhyato jñeyā % śeṣāḥ pūrvāditaḥ kramāt // SvaT_10.1242 //
pañcavaktrāstrinetrāśca $ sutejaskā mahābalāḥ &
śaktitattvaṃ samākhyātaṃ % śivatattvaṃ śṛṇu priye // SvaT_10.1243 //
puraśreṣṭhairanekaistu $ samantātparivāritam &
hemaprākāraracitaṃ % ratnamāṇikyamaṇḍitam // SvaT_10.1244 //
aśeṣabhogasampannaṃ $ sarvakāmaguṇodayam &
bhuvanāni pravakṣyāmi % tatraiva saṃsthitāni tu // SvaT_10.1245 //
vyāpakaṃ vyomarūpaṃ ca $ anantānāthanāśritam &
kāraṇānāṃ pañcakaṃ ca % śivatattve vyavasthitam // SvaT_10.1246 //
tatra padmaṃ suvisthīrṇam $ anantānantasambhavam &
tasya padmasya madhyastho % devaścāyamanāśritaḥ // SvaT_10.1247 //
pañcavaktradharaḥ śāntaḥ $ sarvajñaḥ parameśvaraḥ &
daśabāhurmahādīptaḥ % sṛṣṭisaṃhārakārakaḥ // SvaT_10.1248 //
sarvānugrahakartā ca $ praṇatārtivināśanaḥ &
bhuktimuktipradātā ca % sūryakoṭyarbudaprabhaḥ // SvaT_10.1249 //
sphuranmukuṭamāṇikyaḥ $ samantādupaśobhitaḥ &
divyāmbaradharo devo % divyagandhānulepanaḥ // SvaT_10.1250 //
padmāsanonnatoraskaḥ $ śaśāṅkakṛtaśekharaḥ &
ābaddhamaṇiparyaṅkaś % cāmarotkṣepavījitaḥ // SvaT_10.1251 //
rudrakoṭyarbudānīkaiḥ $ samantādupaśobhitaḥ &
vyāpinī vyomarūpā cā- % nantānāthātvanāśritā // SvaT_10.1252 //
pañcavaktrā mahāvīryā $ daśabāhvinduśekharāḥ &
trinetrāḥ śūlahastāśca % kāraṇaiśca samanvitāḥ // SvaT_10.1253 //
pūrvādyuttaraparyantā $ etāścaiva vyavasthitāḥ &
anāśrito madhyagastu % saṃsthitaḥ prabhuravyayaḥ // SvaT_10.1254 //
anāśritakalā devī $ tasyotsaṅge ca saṃsthitā &
evaṃ vai śivatattvaṃ tu % kathitaṃ tava sundari // SvaT_10.1255 //
śodhayitvā tataścordhvaṃ $ śaktiścaiva parā smṛtā &
samanā nāma sā jñeyā % manaścordhvaṃ na jāyate // SvaT_10.1256 //
paripāṭyā sthitānāṃ tu $ pṛthivyādiśivāvadhau &
sarveṣāṃ kāraṇānāṃ ca % kartṛbhūtā vyavasthitā // SvaT_10.1257 //
bibhartyaṇḍānyanekāni $ śivena samadhiṣṭhitā &
tatrāruḍhastu kurute % śivaḥ paramakāraṇam // SvaT_10.1258 //
sṛṣṭisthitisamāhāraṃ $ tirobhāvamanugraham &
hetukartā maheśānaḥ % sarvakāraṇakāraṇam // SvaT_10.1259 //
samanā nāma yā śaktiḥ $ sā tasya karaṇaṃ smṛtam &
tayādhitiṣṭheddeveśo hy % adhaḥkāraṇapañcakam // SvaT_10.1260 //
anāśritasya devasya $ kāraṇaṃ seyamāśritā &
sa vai prerayate bhūyas tv % anāthaṃ tu jagatpatim // SvaT_10.1261 //
anāthaścāpyananteśam $ ananto vyomarūpiṇam &
vyomavyāpī mahādevo % vyāpinaṃ bodhayetprabhum // SvaT_10.1262 //
vyāpinī karaṇaṃ tasya $ kartā vai vyāpyasau prabhuḥ &
karmarūpā sthitā māyā % yadadhaḥ śaktikuṇḍalī // SvaT_10.1263 //
nādabindvātmakaṃ kāryam $ ityādijagadudbhavaḥ &
yatsadāśivaparyantaṃ % pārthivādyaṃ ca suvrate // SvaT_10.1264 //
tatsarvaṃ prākṛtaṃ jñeyaṃ $ vināśotpattisaṃyutam &
yā sā śaktiḥ purā proktā % samanā tvadhvamūrdhani // SvaT_10.1265 //
sphuratsūryasahasrābha- $ kiraṇānantabhāsvarā &
dhyātvā caitāṃ samāvāhya % sthāpayettu vidhānavit // SvaT_10.1266 //
upacāraṃ tataḥ kṛtvā $ vāgīśyāvāhanaṃ tathā &
sthāpanaṃ pūjanaṃ caiva % paśoryāgaṃ tathaiva ca // SvaT_10.1267 //
garbhadhāritvajanane $ adhikāraṃ tathaiva ca &
yogaṃ bhogaṃ layaṃ caiva % niṣkṛtiṃ tadanantaram // SvaT_10.1268 //
bhuvanādhipahomaṃ ca $ bhuvanādhipavāsinām &
bhuvanānāṃ yathāyogaṃ % homaṃ kṛtvā varānane // SvaT_10.1269 //
tritattvaṃ śadhayeccāto $ 'vayavāṃśca yathākramam &
viśleṣapāśacchedau ca % kṛtvā pūrṇāṃ tu pātayet // SvaT_10.1270 //
prāyaścittaṃ tato hutvā $ kartarīmabhimantrayet &
śikhāṃ cchitvā samarpyaitāṃ % śiśuṃ saṃsnāpayedguruḥ // SvaT_10.1271 //
ācāryaḥ prayato bhūtvā $ sakalīkaraṇādikam &
sruco 'gre tu śikhāṃ kṛtvā % hutvā snāyādanantaram // SvaT_10.1272 //
sakalīkaraṇaṃ kṛtvā $ ācāryastu varānane &
śiśorapi vidhiṃ kṛtvā % śivakumbhaṃ samarcayet // SvaT_10.1273 //
bhairavaṃ madhyadeśasthaṃ $ bhairavāgniṃ samarcayet &
pūrṇāṃ sampūrya vidhivad % vāmamantramanusmaran // SvaT_10.1274 //
pūrvoktalakṣaṇenaiva $ proccarettaṃ prayatnataḥ &
heyādhvānamadhaḥ kurvan % necayettaṃ varānane // SvaT_10.1275 //
yāvatsā samanā śaktiḥ $ tadūrdhve conmanā smṛtā &
nātra kālaḥ kalāścāro % na tattvaṃ na ca devatāḥ // SvaT_10.1276 //
sunirvāṇaṃ paraṃ śuddhaṃ $ guruvaktraṃ taducyate &
tadatītaṃ varārohe % paraṃ tattvamanāmayam // SvaT_10.1277 //
guruvaktraprayogeṇa $ tasminyojyeta śāśvate &
niṣkampe kāraṇātīte % viraje nirmale śubhe // SvaT_10.1278 //
sarvajñe parame tattve $ vyomātīte hyatīndriye &
ityadhvā caiṣa vai proktaḥ % samāsena mayānaghe // SvaT_10.1279 //
jñātvā caivaṃ mahādevi $ prayāti paramaṃ padam &
dehe deve ca śiṣye ca % kalaśe hyagnimadhyataḥ \
evaṃ jñātvā varārohe # mucyate mocayatyapi // SvaT_10.1280 //


iti svacchandatantre daśamaḥ paṭalaḥ samāptaḥ


ekādaśaḥ paṭalaḥ

%% 129 is a 2-pāda verse
%% 158 is a 6-pāda verse


śrīdevyuvāca
adhvāyaṃ tu mayā jñātas $ tvatprasādāt surādhipa &
jagatsṛṣṭistvayā deva % sūcitā na tu varṇitā // SvaT_11.1 //
adhvasṛṣṭiṃ mahādeva $ kathayasva prasādataḥ &

śrībhairava uvāca
yo 'sau sūkṣmaḥ paro devaḥ % kāraṇaṃ sarvagaḥ śivaḥ // SvaT_11.2 //
nimittakāraṇaṃ so 'tra $ kathitastava suvrate &
akāmātsaṃsṛjetsarvaṃ % jagat sthāvarajaṅgamam // SvaT_11.3 //
svatejasā varārohe $ vyoma saṃkṣobhya līlayā &
upādānaṃ tu tatproktaṃ % saṃkṣubdhaṃ samavāyataḥ // SvaT_11.4 //
tasmācchūnyaṃ samutpannaṃ $ śūnyātsparśasamudbhavaḥ &
tasmānnādaḥ samutpannaḥ % pūrvaṃ vai kathitastava // SvaT_11.5 //
aṣṭadhā sa tu deveśi $ vyaktaḥ śabdaprabhedataḥ &
ghoṣo rāvaḥ svanaḥ śabdaḥ % sphoṭākhyo dhvanireva ca // SvaT_11.6 //
jhāṅkāro dhvaṅkṛtaścaiva $ aṣṭau śabdāḥ prakīrtitāḥ &
navamastu mahāśabdaḥ % sarveṣāṃ vyāpakaḥ smṛtaḥ // SvaT_11.7 //
nadatyasau sadā yasmāt $ sarvabhūteṣvavasthitaḥ &
tasmāt sadāśivo devo % vyakto vai dṛkkriyātmakaḥ // SvaT_11.8 //
nādādbinduḥ samutpannaḥ $ sūryakoṭisamaprabhaḥ &
sa caiva daśadhā jñeyo % daśatattvaphalapradaḥ // SvaT_11.9 //
daśadhā varṇarūpeṇa $ daśadaivatasaṃyutaḥ &
bindoḥ sadāśivo jñeyaḥ % so 'ṣṭabhedāṅgasaṃyutaḥ // SvaT_11.10 //
pañcabrahmakalābhiśca $ vidyāṅgaiḥ śaktibhiryutaḥ &
pañcabhiśca mahājñānair % mūrtibhiśca samanvitaḥ // SvaT_11.11 //
sa evāpararūpeṇa $ paramātmā śivo 'vyayaḥ &
dvidhāvasthaḥ sa ca jñeyaḥ % soccāroccāravarjitaḥ // SvaT_11.12 //
mudrāmantrasvarūpeṇa $ sa eva ca punardvidhā &
kriyājñānasvarūpeṇa % icchārūpasvarūpataḥ // SvaT_11.13 //
śabdāvabodharūpeṇa $ vasturūpasvarūpataḥ &
sthūlaḥ sūkṣmaḥ paraścaiva % parātīto nirañjanaḥ // SvaT_11.14 //
vyomarūpasvarūpeṇa $ samanonmana eva ca &
unmanātīto deveśi % śivo jñeyaḥ śivāgame // SvaT_11.15 //
unmanāsamanāsthānaṃ $ śivena samadhiṣṭhitam &
pañcakāraṇarūpeṇa % tadadhaḥ punareva saḥ // SvaT_11.16 //
kāraṇaṃ pañcakaṃ devi $ adhiṣṭhāya tvadhastataḥ &
vyāpakaḥ śaktimūrdhastho % biladvāramanāśritaḥ // SvaT_11.17 //
anantaśca suṣumneśas tv $ anāthaścordhvagastathā &
vyomarūpī mahādevi % bindvīśaḥ parikīrtitaḥ // SvaT_11.18 //
anāśritaḥ svayaṃ brahmā $ samadhiṣṭhāya saṃsthitaḥ &
anātho viṣṇurityuktas tv % ananto rudra eva ca // SvaT_11.19 //
vyomarūpīśvaraḥ prokto $ vyāpī caiva sadāśivaḥ &
vyāpakaśca punardevi % hāṭakaḥ parameśvaraḥ // SvaT_11.20 //
vidyāmantragaṇairyuktaḥ $ saptapātālanāyakaḥ &
anantaścaiva deveśi % rudraḥ kālāgnivigrahaḥ // SvaT_11.21 //
anātho 'nantarūpeṇa $ sthitaścādhvani dhārakaḥ &
anāśrito mahādevi % sthito vai hūhukaḥ prabhuḥ // SvaT_11.22 //
svaśaktyāśritaḥ sa bhavāṃs $ tena gītastvanāśritaḥ &
tasyāśritaṃ jagatsarvam % unmanyantaṃ varānane // SvaT_11.23 //
saṃsthitaścāmbhaso mūrdhni $ śaktyādhārastu hūhukaḥ &
aptattvaṃ caiva tadadha % āgneyaṃ tadanantaram // SvaT_11.24 //
vāyavyaṃ nābhasaṃ caiva $ tanmātrāṇīndriyāṇi ca &
viṣayāśca manaścaiva % ahaṃkārastvanukramāt // SvaT_11.25 //
bauddhaṃ gauṇaṃ ca deveśi $ prākṛtaṃ pauruṣaṃ tathā &
niyatiḥ kālarāgau ca % vidyā caiva kalā tathā // SvaT_11.26 //
māyātattvaṃ tathā vidyā $ īśvaraśca sadāśivaḥ &
bindvardhendunirodhī ca % nādo nāḍī tvataḥ param // SvaT_11.27 //
adho brahmabilaṃ devi $ śaktitattvaṃ tataḥ param &
pañcakāraṇasaṃyuktā % vyāpinī ca tataḥ param // SvaT_11.28 //
samanā unmanā caiva $ prakriyāṇḍairyutā priye &
evaṃ vai prakriyāṇḍaṃ tu % adhordhvaṃ saṃvyavasthitam // SvaT_11.29 //
evaṃvidhānyadho 'dho vai $ ūrdhvordhvaṃ ca samantataḥ &
yathā ātmāṇavo devi % asaṃkhyātā vyavasthitāḥ // SvaT_11.30 //
evaṃ vai prakriyāṇḍāni tv $ asaṃkhyeyānyanekaśaḥ &
ekena varṇiteneha % sarvo 'dhvā varṇitaḥ priye // SvaT_11.31 //
yathā hyekaṃ tathā sarvaṃ $ prakriyāṇḍaṃ sthitaṃ priye &
sarveṣāṃ prakriyāṇḍānāṃ % svasvarūpeṇa suvrate // SvaT_11.32 //
vyāpakastu śivaḥ sūkṣmaḥ $ sabāhyābhyantaraṃ sthitaḥ &
sarvātiśayanirmuktaḥ % sarvakāraṇavarjitaḥ // SvaT_11.33 //
sṛṣṭisaṃhāranirmuktaḥ $ prapañcātītagocaraḥ &
nirmalo vimalaḥ śāntas tv % adha ūrdhvaṃ vyavasthitaḥ // SvaT_11.34 //
ākāśasya yathā nordhvaṃ $ na madhyaṃ nāpyadhaḥ kvacit &
evaṃ sarvagato devaḥ % śivaḥ paramakāraṇam // SvaT_11.35 //
vyāpya devi jagatsarvaṃ $ vyomasu vyomavatsthitaḥ &
evaṃ jñātvā varārohe % na bhūyo janmabhāg bhavet // SvaT_11.36 //
kāraṇānāṃ punarvyāptiṃ $ kathayāmi samāsataḥ &
tattve tu pārthive brahmā % adhiṣṭhātā vyavasthitaḥ // SvaT_11.37 //
aptattve tu sthito viṣṇū $ rudrastejasi saṃsthitaḥ &
īśvaro vāyutattve tu % ākāśe tu sadāśivaḥ // SvaT_11.38 //
ādityaśca smṛto brahmā $ somo viṣṇuśca suvrate &
grahāṇāmadhipo rudro % nakṣatrāṇāṃ tatheśvaraḥ // SvaT_11.39 //
yajamānastu deveśi $ svayaṃ devaḥ sadāśivaḥ &
sadyojātastu vai brahmā % vāmo viṣṇuḥ prakīrtitaḥ // SvaT_11.40 //
aghoro rudra ityuktas $ tathā puruṣa īśvaraḥ &
īśānastu varārohe % svayaṃ devaḥ sadāśivaḥ // SvaT_11.41 //
sadyojātastu ṛgvedo $ vāmadevo yajuḥ smṛtaḥ &
aghoraḥ sāmavedastu % puruṣo 'tharva ucyate // SvaT_11.42 //
īśānaśca suraśreṣṭhaḥ $ sarvavidyātmakaḥ smṛtaḥ &
laukikaṃ devi vijñānaṃ % sadyojātādvinirgatam // SvaT_11.43 //
vaidikaṃ vāmadevāttu $ ādhyātmikamaghorataḥ &
puruṣāccātimārgākhyaṃ % nirgataṃ tu varānane // SvaT_11.44 //
mantrākhyaṃ tu mahājñānam $ īśānāttu vinirgatam &
tathā tattvavibhāgena % punaśca śṛṇu suvrate // SvaT_11.45 //
caturviṃśatitattvāni $ brahmā vyāpya vyavasthitaḥ &
pradhānāntaṃ tu deveśi % pauruṣaṃ tu janārdanaḥ // SvaT_11.46 //
niyateratha māyāntaṃ $ rudro vyāpya vyavasthitaḥ &
vidyā tathaiśvaraṃ tattvaṃ % vyāptaṃ caiveśvareṇa tu // SvaT_11.47 //
ūrdhvaṃ sadāśivo devaḥ $ sarvaṃ vyāpya vyavasthitaḥ &
tattvatrayavibhāgena % punarvakṣyāmi suvrate // SvaT_11.48 //
ātmatattve tu vai brahmā $ māyānte ca vyavasthitaḥ &
vidyātattve tathā viṣṇur % yāvat sādākhyagocaram // SvaT_11.49 //
śivatattve tathā rudro $ vijñeyastu varānane &
sādākhyamūrdhvamadhvānaṃ % sarvaṃ vyāpya vyavasthitaḥ // SvaT_11.50 //
raudryā adhiṣṭhitātmā vai $ sa rudraḥ parikīrtitaḥ &
vyāptaśca vāmayā viṣṇur % jyeṣṭhayā ca pitāmahaḥ // SvaT_11.51 //
jñānaśaktiḥ smṛto brahmā $ kriyāśaktirjanārdanaḥ &
icchāśaktiḥ paro rudraḥ % sa śivaḥ parigīyate // SvaT_11.52 //
viṣṇuḥ sadāśivo devo $ brahmā caiveśvarastathā &
sadāśivaḥ śivāddevi % utpannaḥ prabhurīśvaraḥ // SvaT_11.53 //
tasmādvidyā tato māyā $ vidyāyāḥ punarīśvaraḥ &
jñānaśaktikarāgreṇa % svecchayā parameśvaraḥ // SvaT_11.54 //
sapta koṭīstu mantrāṇāṃ $ sṛjejjñānakriyātmikāḥ &
te ca sādākhyaparyante % pārthivādye tu suvrate // SvaT_11.55 //
anugrahaṃ prakurvanti $ dehināṃ bhuvane sthitāḥ &
śivaśaktisamāviṣṭās % trinetrāścandramaulayaḥ // SvaT_11.56 //
rudramūrtibhireko 'sau $ śivaḥ paramakāraṇam &
jagadvyāpya sthito māyī % śūlapāṇiranekadhā // SvaT_11.57 //
jñānaśaktyā punaścaiva $ samālokya varānane &
icchāśaktyā samāviṣṭaḥ % kriyāśaktyā tu suvrate // SvaT_11.58 //
māyātattvaṃ jagadbījaṃ $ nityaṃ vibhutayāvyayam &
tatsthaṃ kṛtvātmavargaṃ tu % yugapat kṣobhayetprabhuḥ // SvaT_11.59 //
helādaṇḍāhatāyāśca $ badaryā vā phalāni tu &
tiryagūrdhvamadhastācca % nirgacchanti samāsataḥ // SvaT_11.60 //
muktestu bhājanaṃ ye 'tra $ anudhyātāḥ śivena tu &
ūrdhvaṃ gacchanti te sarve % śivaṃ paramanirmalam // SvaT_11.61 //
vidyāyā bhājanaṃ tiryaṅ- $ mantrarūpā bhavanti vai &
saṃsārabhājanaṃ ye tu % malakarmakalānvitāḥ // SvaT_11.62 //
adhastātte vrajantyatra $ ghore 'dhvanyatidāruṇe &
tasmātkalā samutpannā % vidyā rāgastathaiva ca // SvaT_11.63 //
kālo niyatitattvaṃ ca $ puṃstattvaṃ prakṛtistathā &
sattvaṃ rajastamaścaiva % prakṛtestu guṇāstrayaḥ // SvaT_11.64 //
sattvaṃ prakāśajanakaṃ $ pravṛttijanakaṃ rajaḥ &
tamo 'vaṣṭambhakaṃ proktaṃ % vijñeyaṃ tu guṇatrayam // SvaT_11.65 //
sattvaṃ brahmā rajo viṣṇus $ tamo rudraḥ prakīrtitaḥ &
brahmatve sṛjate lokān % viṣṇutve sthitikārakaḥ // SvaT_11.66 //
rudratve saṃharet sarvaṃ $ jagadetaccarācaram &
jāgratsvapnasuṣuptaṃ ca % tisro 'vasthāśca tadgatāḥ // SvaT_11.67 //
guṇebhyo dhiṣaṇā jātā $ bhāvabhedaiḥ samanvitā &
brahmā tatrādhipatyena % buddhitattve vyavasthitaḥ // SvaT_11.68 //
sarvajñaṃ ca tamevāhur $ bauddhānāṃ paramaṃ padam &
guṇeṣvārahatānāṃ ca % pradhānaṃ vedavādinām // SvaT_11.69 //
pauruṣaṃ caiva sāṃkhyānāṃ $ sukhaduḥkhādivarjitam &
ṣaḍviṃśakaṃ ca deveśi % yogaśāstre paraṃ padam // SvaT_11.70 //
vrate pāśupate proktam $ aiśvaraṃ paramaṃ padam &
mausule kāruke caiva % māyātattvaṃ prakīrtitam // SvaT_11.71 //
kṣemeśo brahmaṇaḥ svāmī $ teṣāṃ tatparamaṃ padam &
tejeśo vaimalānāṃ ca % pramāṇe ca dhruvaṃ padam // SvaT_11.72 //
dīkṣājñānaviśuddhātmā $ dehāntaṃ yāva caryayā &
kapālavratamāsthāya % svaṃ svaṃ gacchati tatpadam // SvaT_11.73 //
japabhasmakriyāniṣṭhās $ te vrajantyaiśvaraṃ padam &
sarvādhvāno viniṣkrāntaṃ % śaivānāṃ tu paraṃ padam // SvaT_11.74 //
buddhitattvādahaṅkāraḥ $ punarjātastridhā priye &
sāttviko rājasaścaiva % tāmasaśca prakīrtitaḥ // SvaT_11.75 //
bhūtādirvaikṛtaścaiva $ taijasaśca tridhā sthitaḥ &
tanmātrāṇyatha bhūtādes % tebhyo bhūtānyajījanat // SvaT_11.76 //
śabdaḥ sparśaśca rūpaṃ ca $ raso gandhaśca pañcamaḥ &
etāni pañca khyātāni % tanmātrāṇi krameṇa tu // SvaT_11.77 //
śabdādvyoma samutpannaṃ $ sparśadvāyustathā punaḥ &
rūpāttejaḥ samutpannam % āpo jātā rasāt punaḥ // SvaT_11.78 //
gandhāttu pṛthivī jātā $ samāsāt kathitaṃ tava &
karmendriyāṇi jātāni % tasmādvaikārikādatha // SvaT_11.79 //
vākpāṇipādaṃ pāyuśca $ upasthaśceti pañcamam &
buddhīndriyāṇi pañcaiva % taijasāttu bhavantyatha // SvaT_11.80 //
śrotraṃ tvakcakṣuṣau jihvā $ nāsikā caiva pañcamī &
ubhayātma manaḥ proktaṃ % vyāptṛ sarvendriyāṇi tu // SvaT_11.81 //
ātmopakārakāṇyeva $ kathitāni yathārthataḥ &
ātmā caivāntarātmā ca % bāhyātmā caiva sundari // SvaT_11.82 //
nirātmā parātmātmaitān $ kathayāmi samāsataḥ &
abudhaśca budhaścaiva % budhyamānastathaiva ca // SvaT_11.83 //
prabuddhaḥ suprabuddhaśca $ punaśca kathayāmi te &
pradhānasāmyamāśritya % sukhaduḥkhavivarjitaḥ // SvaT_11.84 //
yadā tasmin sthitvā devi $ tadātmā tu sa ucyate &
puryaṣṭakasamāyogāt % paryaṭet sarvayoniṣu // SvaT_11.85 //
antarātmā sa vijñeyo $ nibaddhastu śubhāśubhaiḥ &
buddhikarmendriyairyukto % mahābhūtaiḥ samāvṛtaiḥ // SvaT_11.86 //
bāhyātmā tu tadā devi $ bhuṅkte 'sau viṣayān sadā &
bhūtabhāvavinirmuktas % tattvadharmakalojjhitaḥ // SvaT_11.87 //
maladharmaikayuktātmā $ māyādharmatiraskṛtaḥ &
nirātmā tu tadā jñeyaḥ % paramātmātha kathyate // SvaT_11.88 //
malakarmakalādyaistu $ nirmuktaśca yadā priye &
sarvādhvasamatītaśca % māyāmohojjhitaśca yaḥ // SvaT_11.89 //
nirmalatvaṃ yadā yāti $ padaṃ paramamavyayam &
paramātmā tadā devi % procyate prabhuravyayaḥ // SvaT_11.90 //
abudhaṃ ca punardevi $ kathayāmi samāsataḥ &
tattvabhūtātmasaṃhāre % kalākṣityantagocare // SvaT_11.91 //
māyāsāmyaniśāyāṃ vai $ saṃhṛtya parameśvaraḥ &
nirvyāpāro bhavettāvad % yāvadvai nodaya punaḥ // SvaT_11.92 //
sukhaduḥkhādyabhāvaśca hy $ ātmavargasya karmaṇaḥ &
malanidrāvimūḍhātmā % ruddhacaitanyadṛkkriyaḥ // SvaT_11.93 //
na vijānāti śabdādīn $ ātmānaṃ ca varānane &
kāraṇaṃ na vijānāti % na ca sthānaṃ svakaṃ priye // SvaT_11.94 //
sarvametanna jānati $ yato luptākṣadṛkkriyaḥ &
abudhastiṣṭhate tatra % yāvanmāyā aharmukham // SvaT_11.95 //
abudhastu samākhyātaḥ $ budhaṃ caiva nibodha me &
paripākagate karmaṇ- % īśvarecchākaroddhṛte // SvaT_11.96 //
prakāśaṃ nāyanaṃ yadvad $ anugṛhṇāti bhāskaraḥ &
karaṇānyanugṛhṇāti % tadvadīśvara ātmanām // SvaT_11.97 //
kalonmīlitacaitanyo $ vidyādarśitagocaraḥ &
rāgo 'sya rañjakatvena % viṣayānandalakṣaṇaḥ // SvaT_11.98 //
kālo vai kalayatyenaṃ $ tuṭyādipralayāvadhiḥ &
niyatirniścitaṃ nityaṃ % yojayecca śubhāśubhe // SvaT_11.99 //
paramāṇusahasrāṃśān $ na ca nyūnaṃ na cādhikam &
pumbhāvaṃ tamanuprāpya % tattve ca puruṣāhvaye // SvaT_11.100 //
puraṃ pradhānamityuktaṃ $ prapañcānekasaṃkulam &
tatpuraṃ poṣayedyasmāt % tasmādvai puruṣaḥ smṛtaḥ // SvaT_11.101 //
yataḥ śrīkaṇṭhanāthastu $ niyatyā karmataḥ paśum &
pradhānapāśajāleva % veṣṭayedasamañjasam // SvaT_11.102 //
buddhistriguṇabandhena $ buddhvā vaikārikeṇa tu &
tanmātrendriyabandhena % dṛḍhaṃ bhūtaiśca veṣṭitaḥ // SvaT_11.103 //
baddhaḥ saṃcarati hyevaṃ $ māyādyavanigocare &
saṃsārī procyate tasmāt % saṃsaredyat punaḥ punaḥ // SvaT_11.104 //
śadbādiviṣayā yasmād $ vidyante viṣayī tataḥ &
viṣayāḥ paramityāha % nānābhedairvisarpitāḥ // SvaT_11.105 //
nānākarmavipākaiśca $ bhuṅkte tadbhāvabhāvitaḥ &
evaṃ bhuṅkte tu vai yasmāt % tasmādbhoktā sa ucyate // SvaT_11.106 //
tasmiṃstajjño varārohe $ kṣetre vai kārṣako yathā &
mahābilāṣamālokya % kṛṣedvai lobhalāṅgalaiḥ // SvaT_11.107 //
vapecca mohabhāvena $ manovākkāyikaṃ sadā &
dharmādharmamayaṃ bījaṃ % pravikīrya samantataḥ // SvaT_11.108 //
tasmādvai aṅkurotpattiḥ $ sukhaduḥkhaphalodayā &
vardhate kāmakrodhena % siktā rāgāmbunā bhṛśam // SvaT_11.109 //
yasmin deśe ca kāle ca $ vayasā yādṛśena ca &
uptaṃ śubhāśubhaṃ karma % tatkāle labhate phalam // SvaT_11.110 //
bhuṅkte tu vividhākāraṃ $ pūrvakarmavaśādbudhaḥ &
yasmādevaṃ vijānāti % tasmāt kṣetrajña ucyate // SvaT_11.111 //
viṣayānbudhyate yasmād $ budhastasmāt prakīrtitaḥ &
tadevāniṣṭarūpeṇa % yadā bhāvayate pumān // SvaT_11.112 //
budhyamānastu sa tadā $ adhunā kathayāmi te &
yadā jugupsate bhogān % śubhāṃścaivāśubhāṃstathā // SvaT_11.113 //
kṛtrimāneva manyeta $ paraṃ vairāgyamāśritaḥ &
māyādyavaniparyantam % indrajālaṃ tu budhyate // SvaT_11.114 //
putramitrakalatrāṇi $ suhṛtsvajanabāndhavāḥ &
yadarjitaṃ mayā dravyaṃ % śubhenāpyaśubhena vā // SvaT_11.115 //
tadbhokṣyante tvime sarve $ nirātaṅkā nirākulāḥ &
ekākī cāhamevaiṣa % yāsyāmi yamasādanam // SvaT_11.116 //
tasmācca na śubhā hyete $ vairiṇo 'narthakāriṇaḥ &
svāmīyamapyayaṃ dehaṃ % nityameva jugupsate // SvaT_11.117 //
śukraśoṇitasambhūtaṃ $ viṣayoragadūṣitam &
nānāvyādhisamākīrṇaṃ % jarāmṛtyubhayākulam // SvaT_11.118 //
so 'hamasmi malākīrṇe $ kathamatra ramāmyaham &
nityamudvignacittastu % cintayedvai punaḥ punaḥ // SvaT_11.119 //
kathaṃ muktirbhavedasmāt $ saṃsārādduratikramāt &
evaṃ prabuddho deveśi % tallayastatparāyaṇaḥ // SvaT_11.120 //
sarvārambhavinirmuktaḥ $ pramuktaḥ procyate tadā &
prabuddhastu samākhyātaḥ % suprabuddhaṃ tu me śṛṇu // SvaT_11.121 //
dīkṣājñānena yogena $ caryayāpyatha suvrate &
yadā prāptaḥ paraṃ sthānam % adhvātītaṃ nirāmayam // SvaT_11.122 //
virajo vimalaṃ śāntaṃ $ prapañcātītagocaram &
niṣkampaṃ kāraṇātītaṃ % sarvajñaṃ sarvatomukham // SvaT_11.123 //
sutṛptānādisambuddhaṃ $ svatantraṃ nityameva hi &
aluptaśaktivibhavaṃ % suprabuddhaṃ sanātanam // SvaT_11.124 //
tasmin yuktastadātmā vai $ tadguṇaistu samanvitaḥ &
suprabuddhaḥ sa evokto % bhairavasya vaco yathā // SvaT_11.125 //
na cādhikāritā dīkṣāṃ $ vinā yogo 'sti śāṅkare &
adhunā kathayiṣyāmi % bhāvabhedān varānane // SvaT_11.126 //
karaṇāni daśa trīṇi $ kāryaṃ ca daśadhā priye &
ekādaśendriyavadhā % ahaṅkārastu vai tridhā // SvaT_11.127 //
buddhiraṣṭavidhā caiva $ pañcadhā tu viparyayaḥ &
nāmānyeṣāṃ vibhāgena % kathayāmi yathākramam // SvaT_11.128 //
pṛthivyāpastathā tejo $ vāyurākāśameva ca // SvaT_11.129 //
%% 2-pāda verse
gandho rasaśca tanmātre $ rūpatanmātrameva ca &
sparśaḥ śabdaśca pañcaiva % tanmātrāṇīritāni tu // SvaT_11.130 //
etatte daśadhā kāryaṃ $ kīrtitaṃ nāmasaṃkhyayā &
vākpāṇipādaṃ pāyuṃ ca % upasthaṃ ca tathā viduḥ // SvaT_11.131 //
śrotraṃ tvakcakṣuṣī jihvā $ nāsikā ceti kīrtitam &
bahiṣkaraṇakaṃ devi % daśadhā saṃvyavasthitam // SvaT_11.132 //
manohaṃkārabuddhyākhyaṃ $ tridhāntaḥkaraṇaṃ smṛtam &
mūkatā kauṇyapaṅgutvaṃ % tathānutsargatāpi ca // SvaT_11.133 //
nirānandaśca vijñeyo $ badhiratvaṃ tathaiva ca &
śīrṇatā caiva gātrasya % tathā cāndhatvameva ca // SvaT_11.134 //
anāsvādastvagandhaśca $ anavasthā manasyatha &
itīndriyavadhāḥ khyātā % ekādaśa tu tatkramāt // SvaT_11.135 //
taijaso vaikṛtākhyaśca $ bhūtādiśca tṛtīyakaḥ &
ahaṅkārastridhā prokto % mayā ta varavarṇini // SvaT_11.136 //
dharmo jñānaṃ ca vairāgyam $ aiśvaryaṃ ca caturthakam &
adharmaṃ ca tathājñānam % avairāgyamanaiśvaram // SvaT_11.137 //
aṣṭāvete samākhyātā $ buddherdharmādayo guṇāḥ &
tamo moho mahāmohas % tāmisro 'nyo viparyayaḥ // SvaT_11.138 //
andhatāmisramityāhur $ evaṃ pañca viparyayāḥ &
bhāvabhedāḥ samākhyātāḥ % pañcāśatte yathākramam // SvaT_11.139 //
punaścāṣṭau tu ye buddher $ bhedā dharmādayaḥ sthitāḥ &
teṣāṃ bhedā yathā bhinnās % tathāhaṃ kathayāmi te // SvaT_11.140 //
badhnāti saptadhā sā tu $ puṃsaḥ saṃsāravartmani &
mocayejjñānabhāvena % sāṃkhyajñānaratānnarān // SvaT_11.141 //
jñānaṃ ca sāttvikaṃ proktaṃ $ trayo 'nye rājasāḥ smṛtāḥ &
tāmasāścāpyadharmādyāś % catvāro vai varānane // SvaT_11.142 //
dharmaśca daśadhā prokto $ jñānaṃ caivāṣṭadhā smṛtam &
vairāgyaṃ navadhā caivam % aiśvaryaṃ cāṣṭadhā viduḥ // SvaT_11.143 //
eta eva viparyastā $ adharmādyāḥ prakīrtitāḥ &
akrodho guruśuśrūṣā % śaucaṃ santoṣa ārjavam // SvaT_11.144 //
ahiṃsā satyamasteyaṃ $ brahmacaryamakalkatā &
evaṃ daśavidho dharmaḥ % kathitastu varānane // SvaT_11.145 //
tāraṃ sutāraṃ taraṇaṃ $ tārakaṃ ca pramodakam &
pramuditaṃ ramyakaṃ ca % sadāpramuditaṃ tathā // SvaT_11.146 //
etaj jñānaṃ samākhyātaṃ $ samāsāt parameśvari &
ambhā ca salilā odhā % vṛṣṭisaṃjñā tathāparā // SvaT_11.147 //
sutārā ca supārā ca $ sunetrā ca parā smṛtā &
aṣṭamī ca kumārī syād % uttamāmbhasikā tathā // SvaT_11.148 //
vairāgyaṃ navadhā caiva $ kathitaṃ tu mayā tava &
aṇimā laghimā caiva % mahimā prāptireva ca // SvaT_11.149 //
prākāmyaṃ ca tatheśitvaṃ $ vaśitvaṃ ca tathā param &
yatrakāmāvasāyitvam % aṣṭamaṃ parikīrtitam // SvaT_11.150 //
aiśvaryamaṣṭadhā caiva $ kathitaṃ tu varānane &
krodhaścāguruśuśrūṣā % aśaucaṃ ca tataḥ param // SvaT_11.151 //
asantoṣo 'nārjavaṃ ca $ hiṃsā cāsatyameva ca &
steyamabrahmacaryaṃ ca % tathā caiva sakalkatā // SvaT_11.152 //
evameṣa samākhyāto $ daśadhādharmasaṃgrahaḥ &
atāramasutāraṃ ca % atāraṇamathāpi ca // SvaT_11.153 //
atārakaṃ ca deveśi $ caturthaṃ parikīrtitam &
apramodo 'pramuditam % aramyakamathāpi ca // SvaT_11.154 //
asadāpramuditaṃ tad $ ajñānaṃ caivamaṣṭadhā &
anambhā asalilā ca % anoghāvṛṣṭireva ca // SvaT_11.155 //
asutāramasupāram $ asunetramataḥ param &
akumārī ca vijñeyān % uttamāmbhasikā tathā // SvaT_11.156 //
anaṇimālaghimā $ caivāmahimā maheśvari &
aprāptiraprākāmyaṃ cā- % nīśitvaṃ ca tathaiva ca // SvaT_11.157 //
avaśitvaṃ tathā caivā- $ yatrakāmāvasāyitā &
anaiśvaryaṃ ca deveśi % aṣṭadhā parikīrtitam \
anaiśvaryādibhiścaite # paiśācādyā adhiṣṭhitāḥ // SvaT_11.158 //
yathā krameṇa teṣvaṣṭau $ saṃsthitān kathayāmi te &
anaiśvaryaṃ hi paiśāce % avairāgyaṃ ca rākṣase // SvaT_11.159 //
yākṣe caiva tadajñānaṃ $ gāndharve 'dharma eva ca &
dharmaṃ caiva tathaindre tu % jñānaṃ saumye pratiṣṭhitam // SvaT_11.160 //
prājāpatye tu vairāgyam $ aiśvaryaṃ brahmaṇi sthitam &
catuṣṣaṣṭiguṇaṃ caitat % pade brāhme vyavasthitam // SvaT_11.161 //
ṣaṭpañcāśadguṇaṃ tacca $ prājāpatye vyavasthitam &
aṣṭacatvāriṃśadguṇaṃ % saumye vai parikīrtitam // SvaT_11.162 //
catvāriṃśadguṇaṃ caiva $ māhendraiśvaryamucyate &
dvātriṃśadguṇitaṃ devi % gāndharvaiśvaryamucyate // SvaT_11.163 //
caturviṃśaguṇaṃ yākṣaṃ $ ṣoḍaśaṃ rākṣasaṃ smṛtam &
aiśvaryamaṣṭaguṇitaṃ % paiśācaṃ parikīrtitam // SvaT_11.164 //
evaṃ sthitaṃ tadaiśvaryaṃ $ devayoniṣu suvrate &
anye saptasvarūpeṇa % saṃsthitā devayoniṣu // SvaT_11.165 //
eta eva susaṃkīrṇā $ mānuṣeṣu vyavasthitāḥ &
pradhānaguṇabhāvena % sthāvarāntaṃ vyavasthitāḥ // SvaT_11.166 //
guṇatrayasya vyāptiṃ vai $ kathayāmi yathāsthitām &
sattvenādhiṣṭhitā devā % brahmādyā maghavāntakāḥ // SvaT_11.167 //
gandharvayakṣamanujā $ daityāścaiva tu rājasāḥ &
yātudhānāḥ piśācāśca % tāmasāḥ parikīrtitāḥ // SvaT_11.168 //
rajaḥsattvotkaṭā jñeyā $ ṛṣayaḥ saṃśitavratāḥ &
anyonyābhibhavāste ca % pṛthivyāṃ saṃvyavasthitāḥ // SvaT_11.169 //
atyantatamasāviṣṭāḥ $ sthāvarāśca sarīsṛpāḥ &
pādapādavihīnāśca % tāmasāḥ parikīrtitāḥ // SvaT_11.170 //
sarīsṛpādyā vijñeyāḥ $ sthāvarāntāstu suvrate &
eṣāmantargatāścānyā % anantā eva yonayaḥ // SvaT_11.171 //
mānuṣeṣu tathānantā $ bhedānantyavyavasthayā &
na śakyā gadituṃ tā vai % karmānantyaprabhedataḥ // SvaT_11.172 //
guṇāstu mānuṣe loke $ dharmādyā eva saṃsthitāḥ &
dharmādyeṣu nibaddhāni % yāni jñānāni suvrate // SvaT_11.173 //
adharmādyeṣu yāni syus $ tāni te kathayāmyaham &
hetuśāstraṃ ca yalloke % nityānityaviḍambakam // SvaT_11.174 //
vādajalpavitaṇḍābhiḥ $ vivadante hyaniścitāḥ &
hetuniṣṭhāni vākyāni % vastuśūnyāni suvrate // SvaT_11.175 //
jñānayogavihīnāni $ devatārahitāni tu &
dharmārthakāmamokṣeṣu % niścayo naiva jāyate // SvaT_11.176 //
ajñānena nibaddhāni tv $ adharmeṇa nimittataḥ &
nirayaṃ te pragacchanti % ye tatrābhiratā narāḥ // SvaT_11.177 //
avairāgyādanaiśvaryaṃ $ bhuñjate niraye sadā &
catvāraste varārohe % duḥkhadā narake sadā // SvaT_11.178 //
mohakāḥ sarvajantūnāṃ $ yataste tāmasāḥ smṛtāḥ &
dharmeṇaikena deveśi % baddhaṃ jñānaṃ hi laukikam // SvaT_11.179 //
dharmajñānanibaddhaṃ tu $ pāñcarātraṃ ca vaidikam &
bauddhamārahataṃ caiva % vairāgyeṇaiva suvrate // SvaT_11.180 //
jñānavairāgyasambaddhaṃ $ sāṃkhyajñānaṃ hi pārvati &
jñānaṃ vairāgyamaiśvaryaṃ % yogajñānapratiṣṭhitam // SvaT_11.181 //
atītaṃ buddhibhāvānām $ atimārgaṃ prakīrtitam &
lokātītaṃ tu tajjñānam % atimārgamiti smṛtam // SvaT_11.182 //
lokāśca paśavaḥ proktāḥ $ sṛṣṭisaṃhāravartmani &
teṣāmatītāste jñeyā % ye 'timārge vyavasthitāḥ // SvaT_11.183 //
kapālavratino ye ca $ tathā pāśupatāśca ye &
sṛṣṭirna vidyate teṣāṃ % īśvare ca dhruve sthitāḥ // SvaT_11.184 //
yasmānmokṣaṃ gamiṣyanti $ apunarbhavakāraṇam &
laukikānāṃ punaḥ sṛṣṭiḥ % punaḥ saṃhāra eva ca // SvaT_11.185 //
saṃsāracakramārūḍhā $ bhramanti ghaṭayantravat &
dharmādyarakasaṃyuktam % aṣṭāraṃ cakrakaṃ priye // SvaT_11.186 //
īśvarādhiṣṭhitaṃ devi $ nityatyādaṇḍakāhatam &
malakarmakalāviddhaṃ % bhramate kālavegataḥ // SvaT_11.187 //
laukikādyeṣu jñāneṣu $ ye teṣvabhiratāḥ priye &
hetuśāstraparā ye tu % ye cānye pāpakarmiṇaḥ // SvaT_11.188 //
te sarve cāsya cakrasya $ nāntaṃ paśyanti mohitāḥ &
laukikādyeṣu ye sādhyā % atimārgāntagocare // SvaT_11.189 //
līlayā sādhayet sarvān $ śivajñāne mahodaye &
na sarvaiḥ sādhyate tadvai % yato 'tīva sunirmalam // SvaT_11.190 //
yato yojayate devi $ abhāve parame pade &
abhāvaṃ bhāvanātītaṃ % prapañcātītagocaram // SvaT_11.191 //
manobuddhyādinirmuktaṃ $ hetuvādavivarjitam &
pratyakṣādipramāṇaiśca % vyatītaṃ prabhu cāvyayam // SvaT_11.192 //
sarvatarkāgamātītaṃ $ pāśamantravivarjitam &
sarvajñaṃ sarvagaṃ śāntaṃ % nirmalaṃ nirupaplavam // SvaT_11.193 //
sarvaśaktyātmakaṃ hyekaṃ $ svatantrānāthanādimat &
sarvātiśayanirmuktam % anādibhavavarjitam // SvaT_11.194 //
sarvajñānapadātītaṃ $ śaivaṃ jñānaṃ paraṃ smṛtam &
evaṃ sṛṣṭāni tattvāni % jñānāni ca varānane // SvaT_11.195 //
tattvairetairjagatsarvaṃ $ visṛṣṭaṃ sacarācaram &
bhuvanāni vicitrāṇi % śataśo 'tha sahasraśaḥ // SvaT_11.196 //
tattvābhyantarasaṃsthāni $ śāstrāṇi vividhāni ca &
vijñānaṃ kuhakaṃ śilpaṃ % siddhisandohalakṣaṇam // SvaT_11.197 //
sarvaṃ tattveṣu boddhavyaṃ $ sarvatattveṣu dṛśyate &
prakriyā śivadīkṣā ca % tattvairetairhi labhyate // SvaT_11.198 //
nāsti dīkṣāsamo mokṣo $ na vidyā mātṛkā parā &
na prakriyāparaṃ jñānaṃ % nāsti yogastvalakṣakaḥ // SvaT_11.199 //
tatsarvaṃ kathitaṃ devi $ śivajñānamahodadhau &
evaṃ sṛṣṭiḥ samākhyātā % sthitiḥ saṃhāra ucyate // SvaT_11.200 //
mānuṣākṣinimeṣasya $ aṣṭamāṃśaḥ kṣaṇaḥ smṛtaḥ &
kṣaṇadvayaṃ tuṭirjñeyā % taddvayaṃ tu lavaḥ smṛtaḥ // SvaT_11.201 //
lavadvayaṃ nimeṣastu $ jñātavyo gaṇitakramāt &
daśa pañca nimeṣāśca % kāṣṭhā caiva prakīrtitā // SvaT_11.202 //
triṃśatkāṣṭhāḥ kalā jñeyā $ muhūrtastriṃśadeva tāḥ &
muhūrtastu punastriṃśad % ahorātrastu mānuṣaḥ // SvaT_11.203 //
ahorātraśataiścaiva $ tribhiḥ ṣaṣṭyadhikaiḥ priye &
saṃvatsarastu vijñeyo % mānuṣaḥ kamalekṣaṇe // SvaT_11.204 //
saṃvatsaraśataṃ pūrṇam $ āyurjñeyaṃ tu mānuṣam &
daśa pañca tvahorātrāḥ % pakṣastu parikīrtitaḥ // SvaT_11.205 //
pakṣadvayena māsastu $ ṛturdviguṇa eva saḥ &
ṛtudvayena kālaḥ syād % ayanaṃ ca tribhistribhiḥ // SvaT_11.206 //
tābhyāṃ dvyābhyāṃ varārohe $ varṣaṃ tu parigīyate &
dakṣiṇaṃ cāyanaṃ rātrir % uttaraṃ cāyanaṃ dinam // SvaT_11.207 //
pitṝṇāṃ tadahorātram $ anenābdastu pūrvavat &
evaṃ daivastvahorātras % tatrāpyabdādi pūrvavat // SvaT_11.208 //
dvādaśābdasahasrāṇi $ vijñeyaṃ tu caturyugam &
caturbhistu kṛtaṃ devi % sahasraistu yathākramam // SvaT_11.209 //
tretā jñeyā tribhirdevi $ dvābhyāṃ vai dvāparaḥ smṛtaḥ &
sahasreṇaiva varṣāṇāṃ % vijñeyastu kaliḥ priye // SvaT_11.210 //
sandhyādvayasya mānaṃ tu $ kathayāmi yuge yuge &
śatāni catvāri kṛte tv % ādirantaśca kīrtyate // SvaT_11.211 //
trete śatatrayaṃ jñeyaṃ $ dvāpare tu śatadvayam &
kalau cāpi śataṃ jñeyaṃ % sandhyāmānamidaṃ smṛtam // SvaT_11.212 //
laukikena tu mānena $ punaśca kathayāmi te &
tricatvāriṃśallakṣāṇi % sahasrāṇi ca viṃśatiḥ // SvaT_11.213 //
laukikena tu mānena tv $ iyaṃ saṃkhyā caturyuge &
ekaikasya punardevi % yugasya kathayāmi te // SvaT_11.214 //
daśa sapta ca lakṣāṇi $ sahasrāṇyaṣṭaviṃśatiḥ &
kṛtasyaitadbhavenmānaṃ % tretāyāṃ kathayāmi te // SvaT_11.215 //
ṣaṇṇavatiḥ sahasrāṇi $ lakṣāṇi dvādaśaiva tu &
tretāyugasya mānaṃ tu % dvāparasya nibodha me // SvaT_11.216 //
catuṣṣaṣṭiḥ sahasrāṇi hy $ aṣṭau lakṣāṇi suvrate &
dvāparasya tu mānaṃ ca % kalestu kathayāmi te // SvaT_11.217 //
dvātriṃśattu sahasrāṇi $ lakṣāṇāṃ ca catuṣṭayam &
etanmānaṃ kaleḥ proktaṃ % samāsāttava suvrate // SvaT_11.218 //
varṣaistu mānavairdevi $ mānametadyuge yuge &
caturyugaikasaptatyā % bhavenmanvantaraṃ punaḥ // SvaT_11.219 //
sandhyāmānavihīnaṃ tu $ yugairmānaṃ prakīrtitam &
% yugairmānaṃ] conj. Dwivedi; yugairmalaṃ KSTS
etaddivyena mānena % mānaṃ manvantare smṛtam // SvaT_11.220 //
varṣamānaiḥ punaścaiva $ laukikaiḥ kathayāmi te &
saptaṣaṣṭistu lakṣāṇi % triṃśatkoṭyo varānane // SvaT_11.221 //
sahasraviṃśatirjñeyaṃ $ mānaṃ manvantare priye &
caturdaśabhirdeveśi % kalpo manvantare bhavet // SvaT_11.222 //
manvantare vyatikrānte $ cānyasmin punarāgate &
pañca varṣasahasrāṇi % madhye sandhyā bhavet sadā // SvaT_11.223 //
ādau sahasraṃ sarveṣām $ ante cāpi punastathā &
kalpo brahmadinaṃ proktaṃ % caturyugasahasrakam // SvaT_11.224 //
varṣamānena divyena $ punaśca kathayāmi te &
koṭirekā tu varṣāṇāṃ % lakṣāṇāṃ caiva viṃśatiḥ // SvaT_11.225 //
divyenaiva tu mānena $ brahmaṇastu dinaṃ bhavet &
ṣaṇṇavatyā sahasraistu % sandhyākālaḥ prakīrtitaḥ // SvaT_11.226 //
laukikena tu mānena $ adhunā kathayāmi te &
varṣavṛndāni catvāri tv % arbudatrayameva ca // SvaT_11.227 //
koṭidvayaṃ ca deveśi $ dinaṃ paitāmahaṃ smṛtam &
sandhyā koṭitrayaṃ caiva % pañca lakṣāṇi kīrtitā // SvaT_11.228 //
catvāriṃśattathā ṣaṣṭiḥ $ sahasrāṇi tathaiva ca &
paścimaḥ sandhirevaṃ hi % pūrvasandhyāpi tatsamā // SvaT_11.229 //
narakaiḥ saha saptānāṃ $ pātālānāṃ tathā priye &
lokānāṃ caiva saptānāṃ % sthitireṣā prakīrtitā // SvaT_11.230 //
saṃhāraṃ ca punardevi $ śṛṇuṣva kathayāmi te &
brahmaṇaḥ svadinānte vai % kalpaḥ saṃhāra ucyate // SvaT_11.231 //
dinenaikena brāhmeṇa $ indrāścaiva caturdaśa &
rājyaṃ kṛtvā kramādyānti % manvantaravyavasthayā // SvaT_11.232 //
tataḥ saṃharate viśvaṃ $ saptalokāntagocaram &
supte pitāmahe devi % ūrdhvaṃ kālāgnirīkṣate // SvaT_11.233 //
tasya vai dakṣiṇaṃ vaktraṃ $ mahājvālāṃ vinikṣipet &
tasmādvaktrānmahājvālā % lakṣayojanavistṛtā // SvaT_11.234 //
ūrdhvaṃ prayāti sā dīptā $ tīvravegā suduḥsahā &
lokeṣu ye sthitā lokā % ye ca pātālavāsinaḥ // SvaT_11.235 //
sukhaduḥkhobhaye kṣīṇe $ mohaṃ bhūyiṣṭhamāgate &
sattāmātrāstu te sarve % bhavanti brahmaviṣṭape // SvaT_11.236 //
yāvannodayanaṃ bhūyaḥ $ sukhaduḥkhādikarmaṇām &
tāvattiṣṭhanti te mūḍhā % yāvadbrahmā na budhyate // SvaT_11.237 //
rudralokādhipatayaḥ $ pātālapatayaśca ye &
kūṣmāṇḍahāṭakādyāstu % te tisṭhantyatinirmalāḥ // SvaT_11.238 //
nirvyāpārāstu te tāvad $ yāvat sṛṣṭiḥ punarbhavet &
śūnyabhūteṣu lokeṣu % jvālā dahati durdharā // SvaT_11.239 //
sā dahennarakān devi $ pātālāni samantataḥ &
trīṃllokāṃścaiva dahati % bhūrbhuvaḥsvaḥpadāntikān // SvaT_11.240 //
dhūmena ca trayo lokā $ vinaśyanti varānane &
mahojanastapaḥsaṃjñāḥ % satyaloko 'pi suvrate // SvaT_11.241 //
tiṣṭhanti mohitātmāno $ nidrayā te mṛtopamāḥ &
evaṃ dagdghā jagatsarvaṃ % jvālā vaktraṃ viśet punaḥ // SvaT_11.242 //
tato vānti mahāvātā $ brahmaniḥśvāsasambhavāḥ &
nāśayanti ca tadbhasma % jagaddāhodbhavaṃ priye // SvaT_11.243 //
brahmaprasvedajaṃ vāri $ tajjagat plāvayet punaḥ &
tenaiva vāriṇā devi % jagadekārṇavaṃ bhavet // SvaT_11.244 //
niśākṣaye punaḥ sthitvā $ sukhaduḥkhaphalodaye &
karmataḥ sarvalokasya % brahmā lokapitāmahaḥ // SvaT_11.245 //
śūnyabhūtāṃ samālokya $ bhagavān prabhuricchayā &
ṣaḍvidhāṃ kurute sṛṣṭiṃ % yathāpūrvavyavasthayā // SvaT_11.246 //
prathamāṃ tāmasīṃ sṛṣṭiṃ $ karoti tamasotkaṭān &
narakān vividhākārān % paśūn vai sthāvarāntagān // SvaT_11.247 //
tamorajaḥsamāveśān $ mānavān saṃsṛjet punaḥ &
rajaḥsattvasamāviṣṭaḥ % sṛjenmunivareśvaram // SvaT_11.248 //
gatanidraḥ prabuddhaśca $ sattvaniṣṭho jagatpatiḥ &
sṛjeddevān salokāṃśca % pūrvayaiva vyavasthayā // SvaT_11.249 //
tato rudrendrasūryendu- $ nakṣatrāṇi graheśvarāḥ &
adhikāraṃ prakurvanti % sve sve viṣayagocare // SvaT_11.250 //
dine dine sṛjatyevaṃ $ saṃharecca dinakṣaye &
dinamānaṃ ca yatproktaṃ % rātrisaṃkhyā ca tāvatī // SvaT_11.251 //
ahorātreṇa cānena $ abdaṃ vai pūrvavat smṛtam &
abdānāṃ tu śate pūrṇe % mahākalpaḥ sa ucyate // SvaT_11.252 //
brāhme varṣaśate devi $ divyānyabdāni me śṛṇu &
ekanavatikoṭistu % tathā lakṣāṇi viṃśatiḥ // SvaT_11.253 //
tathā saptaiva kharvāṇi $ nikharvāṣṭakameva ca &
brāhmaṃ varṣaśataṃ caitaj % jñātavyaṃ kālavedinā // SvaT_11.254 //
daivikena tu mānena $ mānamitthaṃ prakīrtitam &
laukikena tu mānena % punaścaiva nibodha me // SvaT_11.255 //
dvātriṃśadabdakoṭyastu $ tathā kharvāṣṭakaṃ priye &
kharvadvayaṃ ca deveśi % nikharvāḥ pañca eva tu // SvaT_11.256 //
śaṅkutrayaṃ padmamekaṃ $ sāgaratrayameva ca &
%% Kṣemarāja records that Bhullaka reads:
%% ...thābdakoṭyastu ekaṃ caivārbudaṃ priye |
%% kharvāśītastathā caiva nikharvāṇāṃ ca pañcakam |
%% catuṣṭayaṃ ca śaṅkūnāṃ triṃśatsāgara eva ca |
etaddevi samākhyātaṃ % jñātavyaṃ ca mumukṣubhiḥ // SvaT_11.257 //
etallaukikamānena $ brāhmamabdaśataṃ smṛtam &
ekaṃ daśaguṇaṃ pūrvaṃ % śataṃ daśaguṇaṃ tu tat // SvaT_11.258 //
śataṃ daśaguṇaṃ kṛtvā $ sahasraṃ parikīrtitam &
sahasraṃ daśaguṇitam % ayutaṃ taddhi kīrtitam // SvaT_11.259 //
daśāyutāni lakṣaṃ tu $ niyutaṃ daśatāni ca &
daśa tāni ca koṭiḥ syād % daśa koṭistathārbudam // SvaT_11.260 //
arbudairdaśabhirvṛndaṃ $ kharvaṃ daśabhireva taiḥ &
daśabhistairnikharvaṃ tu % śaṅkuḥ syāddaśa tāni tu // SvaT_11.261 //
śaṅkubhirdaśabhiḥ padmaṃ $ daśa padmāni sāgaraḥ &
sāgarairdaśabhirmadhyam % antyaṃ tairdaśabhiḥ smṛtam // SvaT_11.262 //
antyaṃ daśāhataṃ kṛtvā $ parārdhaṃ parikīrtitam &
evamaṣṭādaśaitāni % sthānāni gaṇitasya tu // SvaT_11.263 //
mahākalpasya paryante $ brahmā yāti pare layam &
viṣṇośca taddinaṃ proktaṃ % rātrirvai tatsamā bhavet // SvaT_11.264 //
anena parimāṇena $ tasyābdaṃ tu vidhīyate &
varṣāṇāṃ ca śate pūrṇe % so 'pi yāti pare layam // SvaT_11.265 //
viṣṇorāyuryadevoktaṃ $ rudrasyaitaddinaṃ bhavet &
dine dine sṛjatyanyau % brahmaviṣṇū prajāpatī // SvaT_11.266 //
brāhmī ca vaiṣṇavī śaktir $ adhikārapadaṃ gatā &
yaṃ cādhitiṣṭhatyātmānaṃ % tatsaṃjñāṃ sa prapadyate // SvaT_11.267 //
tadādhikāraṃ kurute $ icchayā paramātmanaḥ &
brahmaviṣṇvindrarudrāśca % vidyeśā īśvarastathā // SvaT_11.268 //
lokādhipāśca deveśi $ tathā ca bhuvanādhipāḥ &
grahādimātaro rudrā % yoganakṣatrarāśayaḥ // SvaT_11.269 //
śaktiyuktāstu te sarve $ bhavanti tadadhiṣṭhitāḥ &
tatparākramavīryāstu % svakīye tu pade sthitāḥ // SvaT_11.270 //
śivasyaikā mahāśaktiḥ $ śivaścaiko hyanādimān &
sā śaktirbhidyate devi % bhedairānantyasambhavaiḥ // SvaT_11.271 //
evaṃ vai kurute sṛṣṭiṃ $ rudraścaiva dine dine &
saṃhāraṃ ca dinānte vai % rātrirvai tatsamā bhavet // SvaT_11.272 //
dinarātripramāṇenā- $ -nena syādvatsaro 'sya ca &
vatsarāṇāṃ śate pūrṇe % śatarudradinakṣayāt // SvaT_11.273 //
so 'pi yāti paraṃ sthānaṃ $ yadgatvā niṣkalo bhavet &
tasmin sthāne punaścānyas % tatsamaśca prabhurbhavet // SvaT_11.274 //
raudraśaktisamāyogād $ brahmaviṣṇvindranāyakaḥ &
śatarudrāstu deveśi % svābdānāṃ tu śatakṣaye // SvaT_11.275 //
te prayānti paraṃ tattvaṃ $ tato 'ṇḍaṃ tu vinaśyati &
sarvabhūtaguṇādhāraṃ % sarvatattvālayālayam // SvaT_11.276 //
saparvatavanodyāna- $ dvīpasāgaramaṇḍitam &
vimānamālākulitaṃ % grahanakṣatramaṇḍitam // SvaT_11.277 //
devadānavagandharva- $ siddhavidyādharoragaiḥ &
ṛṣibhirmānuṣādyaiśca % saptalokanivāsibhiḥ // SvaT_11.278 //
narakaiścaiva pātālair $ yuktaṃ bhuvanamaṇḍitam &
aśeṣabhuvanādhāra- % maṇḍamapsu pralīyate // SvaT_11.279 //
tataḥ kālāgnirudraśca $ kālatattve layaṃ vrajet &
aptattvāttu samārabhya % yāvanmāyāntagocaram // SvaT_11.280 //
tatsarvaṃ saṃharet kālaḥ $ svayameva carācaram &
tadūrdhvaṃ śuddhamadhvānaṃ % yāvacchaktyantagocaram // SvaT_11.281 //
tatsarvaṃ saṃharedghoram $ aghoro ghoranāśanaḥ &
triṣvevaṃ saṃsthito rudraḥ % kālarūpī maheśvaraḥ // SvaT_11.282 //
tataḥ saṃharate toyam $ amareśaśatātyaye &
evaṃ bhūtādyāvaraṇa- % patayaśca śatātyaye // SvaT_11.283 //
saṃharanti ca deveśi $ sṛjanti ca parasparam &
%% Kṣemarāja records here another reading: kvacittu---
%% evaṃ bhūtapatīnāṃ tu prāpte varṣaśatātyaye |
%% yātaistairniṣkalasthānaṃ tato bhūtāni śāṅkari |
%% saṃharanti ca deveśi sṛjanti ca parasparam |
āpastejasi līyante % tattejaścānile punaḥ // SvaT_11.284 //
tathānilo 'mbaraṃ prāpya $ saha tenaiva līyate &
tanmātreṣu pralīyante % yathotpannāni ca kramāt // SvaT_11.285 //
tanmātrāṇyapyahaṅkāre $ sendriyāṇi yathākramam &
sa buddhau sā ca gahane % guṇasāmye pralīyate // SvaT_11.286 //
guṇasāmyamanirdeśyam $ apratarkyamanaupamam &
tasmin jagadaśeṣaṃ tu % prasuptamiva tiṣṭhati // SvaT_11.287 //
paramāṇupramāṇena $ līnaṃ saṃtiṣṭhate jagat &
ṣaḍviṃśakasya rudrasya % caitaddinamiha smṛtam // SvaT_11.288 //
prajāḥ prajānāṃ patayaḥ $ pitaro mānavaiḥ saha &
sāṅkhyajñānena ye siddhāḥ % vedena brahmavādinaḥ // SvaT_11.289 //
chandaḥ sāmāni coṅkāro $ buddhistaddevatāḥ priye &
ahni tiṣṭhanti te sarve % parameśasya dhīmataḥ // SvaT_11.290 //
dinānte tu pralīyante $ rātryante viśvasambhavaḥ &
ṣaṭtriṃśattu sahasrāṇi % brahmaṇāṃ pralayodbhavāḥ // SvaT_11.291 //
avyakte ca dinaṃ proktaṃ $ rudrāṇāṃ tannivāsinām &
tasmin saṃharate sarvaṃ % pradhānasya dinakṣaye // SvaT_11.292 //
rātryante ca sṛjedbhūyaḥ $ śrīkaṇṭho viśvanāyakaḥ &
tasyāpyanena nyāyena % parimāṇasthitirbhave // SvaT_11.293 //
yasmāt pralayakoṭyaśca $ vyatītāśca sahasraśaḥ &
tato niyatikālau ca % rāgo vidyā kalā tathā // SvaT_11.294 //
parasparaṃ layaṃ yānti $ kramāt sarve svamānataḥ &
kalādyavaniparyantaṃ % gahaneśadinakṣaye // SvaT_11.295 //
nānābhuvanavinyāsa- $ racanādivibhūṣitam &
saguṇādhāraparyanta- % rudrakṣetrajñasaṅkulam // SvaT_11.296 //
gahaneśe layaṃ yāti $ mūlaprakṛtikāraṇe &
rātryante jāyate bhūyo % gahaneśapracodanāt // SvaT_11.297 //
ahorātrastvayaṃ proktaḥ $ prākṛtaḥ parameśvari &
pralayaśca sa evokto % bhūtānāṃ parameśvari // SvaT_11.298 //
prādhānikaparārdhena $ daśadhāguṇitena tu &
māyā saṃharate sarvaṃ % punaścaiva sṛjejjagat // SvaT_11.299 //
māyākālaparārdhasya $ śatadhāguṇitasya ca &
īśvaraḥ kurute sṛṣṭiṃ % punaśca saṃharejjagat // SvaT_11.300 //
tataḥ sadāśivo devaḥ $ svamānena ca saṃharet &
sṛjate ca punarbhūya % ātmīye devyaharmukhe // SvaT_11.301 //
mahāpralaya evoktaḥ $ sādākhye tu dinadvaye &
bindutattve layaṃ yāti % pañcamantramahātanuḥ // SvaT_11.302 //
binduṃ caivārdhacandraṃ tu $ bhittvā caiva nirodhikām &
nādatattve layaṃ yāti % gṛhītvā sacarācaram // SvaT_11.303 //
nādaḥ sauṣumnamārgeṇa $ bhittvā brahmabilaṃ priye &
śaktitattve layaṃ yāti % śaktitattvadinakṣaye // SvaT_11.304 //
parārdhaḥ sa tu vijñeyaḥ $ kālastu varavarṇini &
tacca śivatattvasthasya % vyāpīśasyāpyaharmukham // SvaT_11.305 //
tataśca saṃsṛjedbhūyo $ vyāpī vyomasvarūpiṇi &
līyate so 'pyananteśe % so 'nāthe so 'pyanāśrite // SvaT_11.306 //
śaktikālaparārdhasya $ koṭidhāguṇitasya ca &
anāśritasya devasya % dinametat prakīrtitam // SvaT_11.307 //
anena parimāṇena $ parārdhaguṇitena tu &
so 'pi yāti paraṃ sthānaṃ % kāraṇaṃ svamanāśrayam // SvaT_11.308 //
sa kālaḥ sāmyasaṃjñaśca $ janmamṛtyubhayāpahaḥ &
tato 'pyūrdhvamameyastu % kālaḥ syāt paramāvadhiḥ // SvaT_11.309 //
nityo nityodito devi $ akalyaśca na kalyate &
sa cādhaḥ kalayet sarvaṃ % vyāpinyādiṃ dharāvadhim // SvaT_11.310 //
tuṭyādibhiḥ kalābhiśca $ devyadhvānaṃ carācaram &
ūrdhvamunmanaso yacca % tatra kālo na vidyate // SvaT_11.311 //
na kalyaḥ kalyate kaścin $ niṣkalaḥ kālavarjitaḥ &
yaḥ śāṅkaryunmanātītaḥ % sa nityo vyāpako 'vyayaḥ // SvaT_11.312 //
tasyādau yādṛśaṃ rūpaṃ $ kalpānte caiva tādṛśam &
arūpā rūpanirmuktaḥ % so 'nādirbhavavarjitaḥ // SvaT_11.313 //
sarvajñaḥ sarvakartā ca $ dānādiguṇavarjitaḥ &
sa evāpararūpeṇa % unmanyā mūrdhni saṃsthitaḥ // SvaT_11.314 //
devadevo jagannāthaḥ $ paramātmā śivo 'vyayaḥ &
paryānukramayogena % so 'kāmāt sṛjate jagat // SvaT_11.315 //

devyuvāca
akāmasya kriyā nāsti $ niṣkriyaśca sṛjet katham &
evaṃ praśnavaraṃ guhyaṃ % kathayasva prasādataḥ // SvaT_11.316 //

bhairava uvāca
ādityasya maṇeryadvat $ tāpitādraviraśmibhiḥ &
vahniḥ saṃjāyate tasmād % ravestatra na kāmitā // SvaT_11.317 //
maṇerapi na kāmitvaṃ $ tadvaddevasya ceṣṭitam &
ādityavacchivo jñeyaḥ % śaktirmaṇiriva sthitā // SvaT_11.318 //
ṛtukālamitādvṛkṣāt $ kālo 'ṅkuraniyojakaḥ &
yadvacchivasamāyogāt % tadvacchakterjagatsthitiḥ // SvaT_11.319 //

iti svacchandatantre ekādaśaḥ paṭalaḥ samāptaḥ

sṛṣṭiḥ sthitiśca saṃhāras $ tattvānāṃ kathitastvayā &
jagatsaṃbhavahetuśca % tvatprasādācchrutaṃ mayā // SvaT_12.1 //
tattvavijñānamākhyāhi $ siddhisteṣu yathā bhavet &
pṛthivyādi śivāntaṃ ca % kathayāmi samāsataḥ // SvaT_12.2 //
pṛthvī kaṭhinarūpeṇa $ śṛṇu dehe yathā sthitā &
māṃse 'sthiṣu tathā caiva % snāyulomanakheṣu ca // SvaT_12.3 //
majjāntreṣu ca vijñeyā $ pṛthvī pañcaguṇotkaṭā &
kaphāsṛgāmamūtreṣu % rasasvedavasāsu ca // SvaT_12.4 //
śukre ca saṃgrahe caiva $ sthitā āpaścaturguṇāḥ &
pacane dahane caiva % tejasyūṣmaṇi saṃsthitam // SvaT_12.5 //
tejastvevaṃ sthitaṃ devi $ prakāśe ca trilakṣaṇam &
vāyurucchvāsaniḥśvāsa- % sparśanavyūhalakṣaṇaḥ // SvaT_12.6 //
mūtroccāravisargeṣu $ annapānapraveśane &
vāyurebhiḥ sthito dehe % vijñeyastu dvilakṣaṇaḥ // SvaT_12.7 //
ekalakṣaṇamākāśaṃ $ kathayāmi yathā sthitam &
suṣirātmakaṃ tu vijñeyaṃ % navadhā cchidralakṣaṇam // SvaT_12.8 //
śabdātmakaṃ guṇaṃ h yetat $ kathitaṃ tava suvrate &
vāgindriyaṃ vadedvāṇīṃ % sā ca vāṇī caturvidhā // SvaT_12.9 //
saṃskṛtā prākṛtī caiva $ apabhraṣṭānunāsikā &
chedanaṃ bhedanaṃ dānaṃ % vyadhanaṃ śilpayojanam // SvaT_12.10 //
grahaṇaṃ vijayaścaiva $ sarvaṃ hastendriye sthitam &
samanimnonnatāścaiva % loṣṭakaṇṭakavālukāḥ // SvaT_12.11 //
kardamo jaladurgāṇi $ rathyāṭṭālakaparvatāḥ &
pādendriyeṇa gamyante % deśāntaragamāgame // SvaT_12.12 //
utsarge pardite caiva $ pāyurvai ceṣṭate sadā &
ānandakṛdupasthaśca % gamyāgamyapravartakaḥ // SvaT_12.13 //
karmasvetāni vartante $ tena karmendriyāṇi tu &
buddhīndriyāṇi deveśi % vartante buddhiyogataḥ // SvaT_12.14 //
ṣaḍjākhyarṣabhagāndhāra- $ madhyamāḥ pañcamaḥ priye &
dhaivato niṣadhaścaiva % svarāḥ sapta prakīrtitāḥ // SvaT_12.15 //
gāndhāro madhyamaḥ ṣaḍjas $ trayo grāmāśca pārvati &
saptasvarāstrayo grāmā % mūrchanāścaikaviṃśatiḥ // SvaT_12.16 //
tāna ekonapañcāśad $ ityetatsuramaṇḍalam &
sūkṣmaśabdāḥ smṛtā hyete % carācararavasthitāḥ // SvaT_12.17 //
sthūlāṃścaiva pravakṣyāmi $ yathāvattānnibodha me &
bherīpaṭahaśaṅkhottho % mṛdaṅgapaṇavotthitaḥ // SvaT_12.18 //
veṇugomukhaśabdaśca $ mandalo darduro dhvaniḥ &
tantrīvādyāni citrāṇi % karavādyāni yāni ca // SvaT_12.19 //
saṃyogajaviyogotthāḥ $ kāṣṭhapāṣāṇavārijāḥ &
apabhraṃśo 'nunāsikyaḥ % saṃskṛtaḥ prākṛto ravaḥ // SvaT_12.20 //
saptasvarapratiṣṭhāni $ vyaktāvyaktāni caiva hi &
uktānuktāni gṛhṇāti % śravaṇendriyayogataḥ // SvaT_12.21 //
śabdo 'sya viṣayo hyeṣa $ yena budhyeta pudgalaḥ &
mṛduṃ ca kaṭhinaṃ caiva % karkaśaṃ śītalaṃ tathā // SvaT_12.22 //
uṣṇaṃ ca picchilaṃ loṣṭaṃ $ kardamaṃ vālukāstathā &
śarakuntāsighātādi % tāḍanaṃ chedanaṃ tathā // SvaT_12.23 //
etāni vai vijānāti $ sparśanaṃ ca tvagindriyam &
sparśo 'sya viṣayo hyeṣa % yena budhyeta pudgalaḥ // SvaT_12.24 //
cakṣurindriyakarmāṇi $ kathyamānāni me śṛṇu &
sitaṃ raktaṃ ca pītaṃ ca % kṛṣṇaṃ haritadhūmrakam // SvaT_12.25 //
kapilaṃ piṅgalaṃ babhru $ anyānyapi viśeṣataḥ &
naranārīpaśumṛgāñ % jyotiḥ sthāvarajaṅgamam // SvaT_12.26 //
rūpākṛtiviviktāni $ cakṣuḥ paśyati sarvadā &
rūpākhyo viṣayo hyasya % yenātmā pratibuddhyate // SvaT_12.27 //
madhurāmlarasaṃ caiva $ lavaṇaṃ kaṭu tiktakam &
kaṣāyamiśraṃ svāduṃ ca % jihvā vedayate rasam // SvaT_12.28 //
raso 'sya viṣayo hyeṣa $ yena buddhyeta pudgalaḥ &
surabhirdivyagandhaśca % durgandhaścāpyanekadhā // SvaT_12.29 //
ubhau jighrati nāsāgre $ viṣayo gandhasaṃjñitaḥ &
yenāsau budhyate kṣetrī % ahaṅkāreṇa mohitaḥ // SvaT_12.30 //
saṃkalpe ca vikalpe ca $ daśadhākṣeṣu dhāvati &
anivāritasandeham % ajayyaṃ sarvadehinām // SvaT_12.31 //
manaśca kathitaṃ hyetad $ dharmādharmanibandhakam &
svarūpadharmaṃ vakṣyāmi % tanmātrāṇāṃ yathārthataḥ // SvaT_12.32 //
gandhaṃ tu gandhatanmātraṃ $ nāsikāgreṇa jighrati &
jihvayā rasatanmātraṃ % rasaṃ gṛhṇāti saṃsthitam // SvaT_12.33 //
cakṣuṣā rūpatanmātraṃ $ rūpaṃ gṛhṇātyupāgatam &
gṛhṇāti sparśatanmātraṃ % tvacā sparśamupāgatam // SvaT_12.34 //
śabdaṃ ca śabdatanmātraṃ $ gṛhṇāti śravaṇena tu &
sūkṣmastanmātradharmo 'yaṃ % bhūtānāṃ prakṛtikramāt // SvaT_12.35 //
vaikārikastataścordhvaṃ $ budhyate yena pudgalaḥ &
ahaṃ vidvānahaṃ bhogī tv % ahaṃ jāto mahākule // SvaT_12.36 //
ahaṃ dātā ca bhoktā ca $ tejasvī balavānaham &
ahaṃ yoddhā ca saṃgrāme % śatravaśca mayā jitāḥ // SvaT_12.37 //
dharmaśīlaśca guṇavān $ śreyaskartā hyahaṃ param &
ahaṃ pāpī durācāro % mūrkhaścāhaṃ durākṛtiḥ // SvaT_12.38 //
na dattaṃ na mayā bhuktaṃ $ matsamo nāsti duḥkhitaḥ &
ityahaṅkāracittānāṃ % mamatvavaśavartinām // SvaT_12.39 //
ahaṅkāro nibadhnāti $ saṃsāre dṛḍhabandhanaiḥ &
trividhasyāpyayaṃ dharmo % 'haṅkārasya prakīrtitaḥ // SvaT_12.40 //
buddhidharmāṃstato vakṣye $ dharmādīṃstava suvrate &
dharmo jñānaṃ ca vairāgyam % aiśvaryaṃ ca catuṣṭayam // SvaT_12.41 //
adharmaśca tathājñānam $ avairāgyamanaiśvaram &
badhnāti saptadhā sā tu % jñānabhāvena mohayet // SvaT_12.42 //
buddhiścādhyavasāyaṃ ca $ karoti vividheṣvapi &
dharmādīnāmathāṣṭānāṃ % lakṣaṇāni śṛṇu priye // SvaT_12.43 //
upavāso japo maunam $ akrodho 'steyamārjavam &
satyaṃ śaucaṃ ca dānaṃ ca % dayā kṣāntiśca sarvadā // SvaT_12.44 //
vidyābhyāsaśca lajja ca $ indriyāṇāṃ ca nigrahaḥ &
iṣṭāpūrtaṃ tīrthasevā % pitṛṇāṃ caiva tarpaṇam // SvaT_12.45 //
abhayaṃ sarvasattvebhyo $ jīvitasya ca rakṣaṇam &
dhīguṇaḥ prathamo hyeṣa % dharma ityabhidhīyate // SvaT_12.46 //
dharmakarmanibaddhānāṃ $ saṃsāramanuvartinām &
punarmārtyaṃ punaḥ svargyaṃ % tīryak tvaṃ ca punaḥ punaḥ // SvaT_12.47 //
dharmabhāvaḥ samākhyātaḥ $ jñānabhāvaṃ ca me śṛṇu &
caturviṃśatikaḥ piṇḍaḥ % karaṇendriyasaṃyutaḥ // SvaT_12.48 //
prākṛtaḥ sa tu vijñeyo $ dharmādharmapravartakaḥ &
akartā nirguṇaścāhaṃ % na me bandho 'sti prākṛtaḥ // SvaT_12.49 //
prakṛtyā kāritaṃ manye $ vāsanādeva mucyate &
sāṅkhyajñānaṃ mayā proktaṃ % prakṛteryena mucyate // SvaT_12.50 //
muktaṃ prakṛtibandhāttaṃ $ punarbadhnāti ceśvaraḥ &
baddhaḥ saṃsarate bhūyo % yāvaddevaṃ na vindati // SvaT_12.51 //
īśvaraṃ sṛṣṭikartāraṃ $ sarvajantunibandhakam &
vairāgyātsantyajetputrān % dārāniṣṭānsusaṃmatān // SvaT_12.52 //
hastyaśvarathayānāni $ suhṛdbhogadhanāni ca &
upavāsaṃ japaṃ tīrthaṃ % pañcāgniṃ jalaśāyitām // SvaT_12.53 //
upāsyaitāni ghorāṇi $ dehaṃ santyajati kṣaṇāt &
girivṛkṣajalāgnibhyaḥ % prahārodbandhanāśanaiḥ // SvaT_12.54 //
vairāgyaṃ tu samāśritya $ kurute sāhasānyapi &
aiśvaryabhāvamāpanno % dravyaistṛptiṃ na gacchati // SvaT_12.55 //
na dārairna dhanairbhāgaiḥ $ parivārairna vāhanaiḥ &
tapo vratāni mantrāṃśca % aiśvaryārthe tu sādhayet // SvaT_12.56 //
yuddhaṃ dyutaṃ tathā māyāṃ $ cauryaṃ cānṛtahiṃsanam &
anyānyapi tvayuktāni % visrambhacchalaghātitām // SvaT_12.57 //
aiśvaryabhāvamāpannaḥ $ karoti ca bahūnyapi &
prāṇihiṃsārato nityaṃ % caurikānṛtadambhavān // SvaT_12.58 //
yācako duḥkhadātā ca $ bhaveccādharmaceṣṭitam &
nāstidharmo na cādharmaḥ % svargaṃ mokṣaṃ ca ko gataḥ // SvaT_12.59 //
ajñānabhāvamāpannaḥ $ sarvaṃ mithyeti bhāṣate &
nityaṃ duḥkhī parapreṣyo % bhāraṃ yānaṃ vahannapi // SvaT_12.60 //
kṛcchrajīvī ca satatam $ avairāgye na khidyate &
rājyaṃ kṛtvā tu sāmantaḥ % sāmantyādgrāmabhugbhavet // SvaT_12.61 //
grāmādbhraṣṭastadardhena $ vartate 'sāvanīśvaraḥ &
na śocati na codvignaḥ % krīḍate pūrvarājyavat // SvaT_12.62 //
anaiśvaryasya bhāvo 'yam $ evaṃ te samudāhṛtaḥ &
avyaktaṃ triguṇaṃ vakṣye % saṃsārasya pravartakam // SvaT_12.63 //
yasmācca jagadutpattiḥ $ prakṛtistena cocyate &
asya dharmaṃ pravakṣyāmi % rajaḥ sattvatamo 'bhidham // SvaT_12.64 //
prakāśabhāvaḥ sattvaṃ ca $ dharmaḥ sattvasamāśritaḥ &
saṃvibhāgī ca satataṃ % nityaṃ sattvopakārakaḥ // SvaT_12.65 //
kṣamādayāsamāyukto $ jñānavijñānapāragaḥ &
prītirdānaṃ dhṛtirmedhā % tapaḥ śaucaṃ damastathā // SvaT_12.66 //
ṛtavāksamadṛṣṭiśca $ divyabuddhiprabodhanam &
yasminnete sadā dharmā % bhavanti puruṣottame // SvaT_12.67 //
sa sāttvikastu vijñeyaḥ $ rajodharmāṃśca me śṛṇu &
nistriṃśaścātilobhī ca % vidveṣī krodhanastathā // SvaT_12.68 //
kāmī harṣasamāviṣṭo $ duḥkhārtaḥ paryaṭetsadā &
mānī dambhasamāyukto % 'pyahaṅkāre vyavasthitaḥ // SvaT_12.69 //
nityaṃ yuddharataḥ śūraḥ $ rājasaṃ guṇalakṣaṇam &
kāmakrodhābhibhūtatvaṃ % lobhena ca samanvayaḥ // SvaT_12.70 //
īrśyā dambho viṣādaśca $ mada unmāda eva ca &
nidrālasya makarmitvaṃ % daurmedhyājñānite tathā // SvaT_12.71 //
adharmatābuddhimattvaṃ $ nāstikyaṃ chalacittatā &
tamaḥ cihnāni caitāni % dṛśyante yatra mānave // SvaT_12.72 //
tāmasaḥ sa tu vijñeyaḥ $ puruṣaḥ kaluṣāśayaḥ &
etatriguṇamavyaktaṃ % triguṇaṃ sāmudāhṛtam // SvaT_12.73 //
etatsamyagviditvā tu $ mucyate prākṛtairguṇaiḥ &
guṇadharmā na caivāhaṃ % buddhyahāṃkṛdguṇo nahi // SvaT_12.74 //
karaṇendriyahīnaśca $ bhūtatanmātravarjitaḥ &
akartā nirguṇaścāhaṃ % cinmātraḥ puruṣaḥ smṛtaḥ // SvaT_12.75 //
mānasaṃ vācikaṃ caiva $ śārīraṃ karma yatkṛtam &
prakṛtyā kāritāṃ manye % akartā puruṣaḥ smṛtaḥ // SvaT_12.76 //
evaṃ saṃnyasya karmāṇi $ vartate naca nityaśaḥ &
nāhaṃ kartā na me bandha % evaṃ budhyeta yo naraḥ // SvaT_12.77 //
prakṛteḥ sa vimucyeta $ yāvanna sṛjatīśvaraḥ &
sāṅkhyajñānena saṃmūdho % muktirityabhimanyate // SvaT_12.78 //
na hi muktirbhavettasya $ kaṃcitkālaṃ videhatā &
tiṣṭhetprakṛtinirmuktaḥ % sṛṣṭisaṃhāravarjitaḥ // SvaT_12.79 //
yāvatkarotyasau sṛṣṭim $ īśvaraḥ parameśvaraḥ &
tāvatprakṛtibandhena % saṃsāre kṣipyate punāḥ // SvaT_12.80 //
kṣiptaḥ saṃsarate bhūyaḥ $ saṃsāre ghorasāgare &
dharmādhārmanibaddhastu % sāṅkhyajñānena mohitaḥ // SvaT_12.81 //
ahaṃ kartā ca bhoktā ca $ īśvarobalavānaham &
mamatvenaiva saṃmūḍho % bhrāmyate ghaṭayantravat // SvaT_12.82 //
sāṅkhyajñānaṃ mayā proktaṃ $ śṛṇu dhyānādhidaivatam &
pṛthvīṃ kaṭhinarūpeṇa % catuḥ sāgaramekhalām // SvaT_12.83 //
saparvatavanākīrṇāṃ $ mṛgapakṣisamākulām &
susthitāṃ pītavarṇābhām % ūbījena samanvitām // SvaT_12.84 //
dhyātvā tatsiddhimabhyeti $ viṣasattvānnivārayet &
acālyaḥ sarvabhūtānāṃ % yathaiva vasudhā bhavet // SvaT_12.85 //
jalāpūritasarvāṅgo $ jaladhyānena pūrayet &
evamabhyasyamānastu % viṣasattvānvināśayet // SvaT_12.86 //
tṛṣṇādāhavinirmukta $ ītibhiśca vivarjitaḥ &
jagadāpūrayetsiddhaḥ % pūrvabījasamanvitaḥ // SvaT_12.87 //
kuryātkarmasahasrāṇi $ svabījena tu bījitaḥ &
kṛṣṇareṇvātmako vāyur % dhyeyo bījena saṃyutaḥ // SvaT_12.88 //
pūrayedvai jagaddehān $ siddhaścāścaryakārakaḥ &
suṣirātmakaṃ svadehaṃ tu % jagacca suṣirātmakam // SvaT_12.89 //
dhyāyetprakṛtibījena $ citrakarmāṇi kārayet &
vāgindriye tathā vahnir % dhyāto vāksiddhidāyakaḥ // SvaT_12.90 //
indraḥ pāṇāvabhidhyātaḥ $ bāhuśālī tvajeyakaḥ &
pādayordūrasaṃcāraṃ % dhyāto viṣṇuḥ prayacchati // SvaT_12.91 //
pāyau mitraḥ sito dhyātaḥ $ pāyuvyādhivināśakaḥ &
śiśne prajāpatiṃ śyāmaṃ % dhyāyedyuktena cetasā // SvaT_12.92 //
jitendriyaśca bhavati tv $ icchayā ramate śatam &
śrotrendriye diśaścitrā % dhyāyedvījena saṃyutāḥ // SvaT_12.93 //
sakṛduktaṃ ca gṛhṇāti $ digyātrā caiva siddhyati &
mārutaṃ kṛṣṇarūpeṇa % dhyāyettu tvaci saṃsthitam // SvaT_12.94 //
yaḥ sa daṃṣṭrādyabhedyaḥ syāt $ na kvaciñjāyate vyathā &
ādityaṃ cakṣuṣi dhyāyej % jihvāyāṃ varuṇaṃ tathā // SvaT_12.95 //
nāsāyāṃ pṛthivīṃ pītāṃ $ manasīnduṃ tathaiva ca &
pītakaṃ gandhatanmātraṃ % rasatanmātrakaṃ sitam // SvaT_12.96 //
raktaṃ tu rūpatanmātraṃ $ kṛṣṇaṃ tu sparśasaṃjñitam &
arūpaṃ śabdatanmātraṃ % dhyātavyaṃ bindurūpi ca // SvaT_12.97 //
viṣayeṣvīpsitāṃ siddhiṃ $ jānāti ca vicintitam &
vaikārike tathā rudro % dhyātavyaḥ siddhimicchatā // SvaT_12.98 //
dhyānātsiddhimavāpnoti $ muktāhaṅkārabandhanām &
brahmāṇaṃ buddhisaṃsthaṃ tu % dhyāyedyuktena cetasā // SvaT_12.99 //
smaranvai pūrvabījena $ jñānaughaḥ saṃpravartate &
divyā ca jāyate buddhiḥ % saṃśayocchittikārikā // SvaT_12.100 //
bhūtaṃ bhavyaṃ bhaviṣyacca $ pratyakṣaṃ saṃprajāyate &
prakṛtiḥ kṛṣṇavarṇā tu % raktaśuklā virājate // SvaT_12.101 //
raktaṃ ca hṛdayaṃ tasyāḥ $ bahupādabhujānanā &
dhyātavyā tattvabījena % yadīcchetsiddhimātmanaḥ // SvaT_12.102 //
siddhaścaiva svatantraśca $ divyadṛṣṭiśca jāyete &
ṣaṇmāsābhyāsayogena % divyā dṛṣṭiḥ pravartate // SvaT_12.103 //
trailokye yatpravarteta $ pratyakṣaṃ tasya jāyate &
eṣa te prākṛto yoga % uktaḥ mokṣakaraḥ paraḥ // SvaT_12.104 //
ataḥ paraṃ tu puruṣaḥ $ padmamadhye vyavasthitaḥ &
citsvarūpaśca sarveṣu % dehamāpūrya saṃsthitaḥ // SvaT_12.105 //
sa jīva iti vikhyāto $ yena jīvati tatpuram &
nirgatena mṛtā yena % acetāḥ śīryate tanuḥ // SvaT_12.106 //
badhyate mucyate 'sau vai $ sukhaduḥkhāni vetti ca &
na tasya rūpaṃ varṇo vā % pramāṇaṃ dṛśyate kvacit // SvaT_12.107 //
na śakyaḥ kathituṃ vāpi $ sūkṣmaścānantavigrahaḥ &
vālāgraśatabhāgasya % śatadhā kalpitasya tu // SvaT_12.108 //
tasya sūkṣmataro jīvaḥ $ sa cānantyāya kalpate &
ādityavarṇaṃ rukmābham % abbindumiva puṣkare // SvaT_12.109 //
paśyanti tārakamiva $ yogino divyacakṣuṣā &
rāgavidyākalopetaḥ % kālabaddho hi rūpavān // SvaT_12.110 //
śyāmavarṇena vijñeyā $ sthitā jīvasya devatā &
dakṣiṇena sitāṅgī tu % vāmenāsitarūpiṇī // SvaT_12.111 //
tadvarṇāni ca vaktrāṇi $ maṇḍalāni viśeṣataḥ &
karmabandhena badhnāti % sukhaduḥkhaṃ prayacchati // SvaT_12.112 //
niyatiṃ ca vijānīyād $ anivāryāṃ surāsuraiḥ &
pūrvabījasahadhyānā % dvirūpeṇa samanvitā // SvaT_12.113 //
dhyānātsiddhimavāpnoti $ niyateśca vimucyate &
trinetraṃ ca caturvaktraṃ % kṛṣṇavarṇaṃ caturbhujam // SvaT_12.114 //
saṃharantaṃ durādharṣam $ anantaṃ kālamīśvaram &
svabījadhyānarūpajñaḥ % kālena nahi kalyate // SvaT_12.115 //
cakravatparivartante $ kāladhyānavivarjitāḥ &
evaṃ kālaṃ sadā dhyāyet % dhyeyasiddhiśca jāyate // SvaT_12.116 //
rāgaṃ tu raktavarṇaṃ vai $ vidyāṃ śyāmāṃ sulocanām &
sitavarṇāṃ kalāṃ dhyāyec % cetanyonmīlinīṃ tu tām // SvaT_12.117 //
kṛṣṇavarṇā ca raktākṣī $ dīrghadantā sulocanā &
kacordhvapiṅgakeśī ca % sthūlakāyā mahodarī // SvaT_12.118 //
yā pātayati bhūtāni $ brahmādyāni punaḥ punaḥ &
nirvairaparipanthitvān % māyā granthirduruttarā // SvaT_12.119 //
sāṅkhyavedapurāṇajñā $ anyaśāstravidaśca ye &
na tāṃ laṅghayituṃ śaktā % ye cānye mokṣavādinaḥ // SvaT_12.120 //
kliśyanti māyayā bhrāntā $ amokṣe mokṣalipsayā &
svabījadhyānayogena % pūrvadhyānasvarūpataḥ // SvaT_12.121 //
dīkṣāsinā ca tāṃ chittvā $ viśanti śivamavyayam &
caturvarṇā bhavedvidyā % sā varṇavyāpinī smṛtā // SvaT_12.122 //
sitaraktapītakṛṣṇā $ dhyātavyā suṣirātmikā &
ākāśavāyumārūḍhā % rūpayauvanaśālinī // SvaT_12.123 //
svabījena tu sā dhyeyā $ tatsiddhiścaiva jāyate &
divyā siddhiramoghā tu % siddhavidyaśca jāyate // SvaT_12.124 //
veda lokāṃstataḥ sarvān $ kāmarūpī sa gacchati &
kuṅkumābhaṃ ca nāreśaṃ % trinetraṃ tu jaṭādharam // SvaT_12.125 //
pūrvānanamabhidhyāyet $ vāyubhakṣasya yatphalam &
tatpuṇyaphalamāpnoti % aśvamedhāyutasya ca // SvaT_12.126 //
jagacca vaśamāyāti $ kramate siddhimeti ca &
ṣaḍbhirmāsairasandehaḥ % dakṣiṇaṃ ca tathaiva hi // SvaT_12.127 //
nīlāmbudapratīkāśaṃ $ piṅgabhrūśmaśrulocanam &
bhrukuṭīkarālavaktraṃ ca % kapālāhi vibhūṣitam // SvaT_12.128 //
bahurūpajaṭādhāraṃ $ dakṣiṇaṃ tasya cintayet &
sukhaduḥkhavināśāya % ītijvaravināśanam // SvaT_12.129 //
viṣagrahādi sarvaṃ tu $ dhyānānnāśayate kṣaṇāt &
agnivajjvalate yogī % jarāmṛtyuvivarjitaḥ // SvaT_12.130 //
kramate sarvalokānvai $ siddhaśca samatāṃ vrajet &
sitaṃ trinayanaṃ devi % sākṣāsūtrakamaṇḍalu // SvaT_12.131 //
paścimaṃ vadanaṃ dhyāyed $ divyasiddhipradāyakam &
hatvā prāṇisahasrāṇi % paradāraśatāni ca // SvaT_12.132 //
alepako viśuddhātmā $ siddhiṃ prāpya śivo bhavet &
trinetramuttaraṃ vaktraṃ % raktotpalasamadyuti // SvaT_12.133 //
dhyānāttasya jagatsarvaṃ $ vaśameti na saṃśayaḥ &
tapate varṣate caiva % sṛjate saṃharatyapi // SvaT_12.134 //
īpsitāṃ labhate siddhiṃ $ yo 'bdamekaṃ tu cintayet &
sitamūrdhvaṃ sadā dhyāyec % chūlahastaṃ jaṭādharam // SvaT_12.135 //
vyāghracarmapārīdhānaṃ $ sākṣāsūtrakamaṇḍalu &
vīṇāḍamaruhastaṃ ca % nāgayajñopavītakam // SvaT_12.136 //
candramūrdhordhvaliṅgaṃ ca $ dhyāyennityaṃ maheśvaram &
anenaiva tu dehena % sarvajñaḥ kāmarūpavān // SvaT_12.137 //
ghaṇṭānādasya vā dhyānāt $ siddhiḥ ṣāṇmāsikī bhavet &
īpsitā martyaloke tu % siddhistasya prajāyate // SvaT_12.138 //
liṅgadhyānaṃ tu yaḥ kuryāt $ pūrvabījena saṃyutam &
māsenaikena paśyetsa % sūkṣmaṃ liṅgaṃ tanūpari // SvaT_12.139 //
śuddhasphaṭikasaṅkāśaṃ $ taddṛṣṭvā tu vimucyate &
siddhistu mānuṣe loke % ṣaṇmāsena prajāyate // SvaT_12.140 //
trailokyadarśane buddhiḥ $ pratyakṣā tasya jāyate &
ākrāmetsarvalokāṃśca % īśvareṇa samo bhavet // SvaT_12.141 //
somārkau cakṣuṣī syātāṃ $ cakre vai dhī rathasya tu &
tanmātrāṇi hayāstasya % manaḥ sārathi coditaḥ // SvaT_12.142 //
ahaṃkāro bhavedyoddhā $ guṇaścāsya mahādhanuḥ &
indriyāṇi śarāstasya % mṛgo dharmaḥ prakīrtitaḥ // SvaT_12.143 //
evaṃ sa krīḍate yogī $ paramātmani hṛtsthite &
puṇyapāpairvartamāna % icchayā parameśvari // SvaT_12.144 //
nāhaṃ kartā na me bandhaḥ $ sarvamīśvarakāraṇam &
matvā ceśvaravijñānaṃ % sarvakarmaṇi santyajet // SvaT_12.145 //
dharmādharmasya kartṛtve $ prerako hṛdi saṃsthitaḥ &
tamahaṃ śaraṇaṃ prāpto % na me bandho 'sti kaṛtṛtā // SvaT_12.146 //
sadāśivo 'ṣṭabhedena $ pūrvabījasamanvitaḥ &
dhyeyaḥ pūrvoktarūpeṇa % tatsiddhiphalamicchatā // SvaT_12.147 //
nādaṃ vai vyāpakaṃ dhyāyed $ ahorātrāyaneṣu ca &
dakṣiṇottarasaṃkrāntyā % viṣuvajjñasya mokṣadaḥ // SvaT_12.148 //
vaṃśadhvanisamaprakhyaḥ $ śāntanādastu sa smṛtaḥ &
sadāśivaḥ sa vijñeyaḥ % dhyānātsiddhiphalaṃ śṛṇu // SvaT_12.149 //
māsamātreṇa tejasvī $ vāgīśastu dvitīyake &
tṛtīye paśyate siddhān % divyadṛṣṭiścaturthake // SvaT_12.150 //
siddhistu mānuṣe loke $ vatsarārdhe na saṃśayaḥ &
divyāsiddhistathābdena % sāyujyaṃ tu dvitīyake // SvaT_12.151 //
ṣaṇmukhīkaraṇaṃ kṛtvā $ dhyāyeddevaṃ sadāśivam &
aṅguṣṭhābhyāṃ śrutī netre % tarjanīmadhyamākramāt // SvaT_12.152 //
śeṣābhyāṃ vṛṇuyādghrāṇe $ ṣaṇmukhe kila baddhadhīḥ &
daśadhā varṇarūpeṇa % dṛśyate ca sadāśivaḥ // SvaT_12.153 //
sitaṃ raktaṃ ca pītaṃ ca $ kṛṣṇaṃ haritapiṅgalam &
nīlaṃ citrakavarṇaṃ tu % sphaṭikābhaṃ manoramam // SvaT_12.154 //
dṛṣṭvā sarvāṇi rūpāṇi $ tyajettani vicakṣaṇaḥ &
ekameva tu gṛhṇīyād % anye tu guṇarūpakāḥ // SvaT_12.155 //
candramaṇḍalasaṅkāśaṃ $ vidyutpuñjanibhekṣaṇam &
tārakācalitākāraṃ % bindumevaṃ vilakṣayet // SvaT_12.156 //
nivṛttiśca pratiṣṭhā ca $ vidyā śāntistathaiva ca &
ābhiḥ kalābhiḥ saṃyukto % dhyātavyo bindurīśvaraḥ // SvaT_12.157 //
bindudhyānaṃ samākhyātaṃ $ śaktilakṣaṃ nibodha me &
khaṃ vīkṣya mīlitākṣo yad % udyadbhāskarasannibham // SvaT_12.158 //
īkṣate ca mahattejaḥ $ śaktiḥ prabhvīti sā smṛtā &
pītā raktā tathā kṛṣṇā % sphaṭikābhā manoramā // SvaT_12.159 //
draṣṭavyā pāramā śaktiḥ $ tāṃ dṛṣṭvā śivatāṃ vrajet &
vyāpinīṃ ca tataścordhve % pañcarūpāṃ vicintayet // SvaT_12.160 //
kāraṇaiḥ svaiḥ samopetāṃ $ dhyātvā svacchandatāṃ vrajet &
samanāmunmanāṃ coktāṃ % dhyāyedyuktena cetasā // SvaT_12.161 //
dhyānātsiddhimavāpnoti $ vyāpakaḥ prabhurakhyayaḥ &
tataścordhve śivaḥ śāntaḥ % pūrvaṃ vai kathito mayā // SvaT_12.162 //
cakṣuṣā yaśca dṛśyeta $ vāco vā yaśca gocaraḥ &
manaścintayate yāni % buddhiryāni vyavasyati // SvaT_12.163 //
ahaṃkṛtāni yānyeva $ yacca vedyatayā sthitam &
yaśca nāsti sa tatraiva tv % anveṣṭavyaḥ prayatnataḥ // SvaT_12.164 //
yatra tatra sthito deśe $ yatra tatrāśrame rataḥ &
sukhāsīnaḥ saṃyatātmā % ekacittaḥ samāhitaḥ // SvaT_12.165 //
svacchandaṃ samanusmṛtya $ abhāvaṃ bhāvayetsadā &
bhāvanāttasya tattvasya % tatsamaścaiva jāyate // SvaT_12.166 //
ye dharmāstasya cākhyātāḥ $ pūrvaṃ te varavarṇini &
taistu dharmaiḥ samāyukti % yogī vai bhavati priye // SvaT_12.167 //
svarūparūpakadhyānaṃ $ tattvānāṃ kathitaṃ mayā &
evaṃ jñātvā ca dhyātvā ca % siddhyate mucyate 'pi ca // SvaT_12.168 //

iti svacchandatantre dvādaśaḥ paṭalaḥ



śrīdevyuvāca
sāraṃ yadasya tantrasya $ yāgaṃ tu parameśvara &
tamākhyāhi samāsena % sādhakānāṃ hitāya vai // SvaT_13.1 //
śrībhairava uvāca
mūlabījākṣaraṃ mantra- $ nāyakaṃ paramīśvaram &
praṇavāsanamārūḍham % aṅgavaktraiḥ samanvitam // SvaT_13.2 //
pūrvoktadravyasaṃghātaiḥ $ pūjayet parameśvaram &
sa eva homavinyāsaḥ % dīkṣā saiva prakīrtitaḥ // SvaT_13.3 //
daśalakṣaṃ japedyastu $ ekacittaḥ samāhitaḥ &
samudragasarittīre % sahāyaiḥ parivarjitaḥ // SvaT_13.4 //
homayennaramāṃsasya $ lakṣamekaṃ saguggulam &
jitendriyaikacittastu % brahmacarye vyavasthitaḥ // SvaT_13.5 //
asādhyaṃ sādhayeddevi $ nātra kāryā vicāraṇā &
yāni kānīha karmāṇi % catuṣpīṭhasthitāni ca // SvaT_13.6 //
adhamānyatha madhyāni hy $ uttamāni varānane &
tāni siddhyanti deveśi % bhairavasya vaco yathā // SvaT_13.7 //
athātaḥ sampravakṣyāmi $ kārikākośamuttamam &
yaṃ jñātvā devadeveśi % vicarantīha sādhakāḥ // SvaT_13.8 //
abhimukhakhaḍgani pātitaśūraśiraḥ śoṣitaṃ samādāya /*
raktālaktakalikhitaṃ sādhyatanau mantrayuktamabhidhānam // SvaT_13.9 //*
pretānale sutaptaṃ vidhāya niśi yatkṛte śataṃ japati /*
asurendracakravartinamasurendraguruṃ vā tamānayatyanilavegāt // SvaT_13.10 //*
pretālaktakalikhitaṃ naraśirasi pretavahnisantaptam /*
yamalokādapyacirādānayati balena pūrvavat sādhyam // SvaT_13.11 //*
mṛtanāryā vāmapadādudbaddhāyāstu pāṃsulīṃ samādāya /*
rudhirālaktakarocanayā sādhyatanuṃ mantrasaṃyuktām // SvaT_13.12 //*
khadirānale sutaptāṃ rātryardhe sammukho japaśatena /*
ānayati śacīmahalyāmathavā divasasya śatabhāgāt // SvaT_13.13 //*
udbaddhastrītanuvāmāṅghreḥ pāṃsulīṃ samādāya /*
pretālaktakanijarudhirarocanābhirvilikhya sādhyatanum // SvaT_13.14 //*
pretānale sutaptāṃ śatābhijaptāṃ svanāmamantrayutām /*
kṛtvā yakṣasurāsurapannaganārīḥ samānayatyāśu // SvaT_13.15 //*
nijavāmakare 'laktakarocanayā sādhyanāma parilikhitam /*
mantravidarbhitametajjapaśatayuktaṃ sutāpitaṃ rātrau // SvaT_13.16 //*
khadirānale vidhūme 'suragurumapyānayatyanilavegāt /*
sādhyamabhidhānalikhitaṃ bhūmitale gairikeṇa raktena // SvaT_13.17 //*
gandhodvartitavāmahastena tu tattvabījayuktena /*
ākramya bhūmilikhitaṃ sādhyābhimukho 'rdharātrakāle tu // SvaT_13.18 //*
kṣitipatimapi sāmātyaṃ cānayati nimeṣaśatabhāgāt /*
nṛkapālamadhyalikhitaṃ rocanayā raktamiśrayā sādhyam // SvaT_13.19 //*
nāma ca tasya lalāṭe mantreṇa vidarbhitaṃ samālikhya /*
gandhodakena liptaṃ nṛkapālaṃ vai dvitīyamādāya // SvaT_13.20 //*
kṛtvā kapālasampuṭamatha mṛtasūtreṇa veṣṭayet samyak /*
khadirāṅgārasutaptaṃ sikthakaliptaṃ tu tatpunaḥ kṛtvā // SvaT_13.21 //*
yāvat sikthakametat kapālalagnaṃ vilīyate tāvat /*
surapatimapyākarṣati japaśatayogānnimeṣamātreṇa // SvaT_13.22 //*
bhittau gairikalikhitaṃ mantrārṇavidarbhitaṃ tadabhidhānam /*
sādhyābhimukho rātrau vāmakarākrāntamatha japan kruddhaḥ // SvaT_13.23 //*
kroṅkārāṅkuśayogādānayati surāsurān kṣipram /*
raṇaśastraghātapatitaṃ narapiśitaṃ trimadhusaṃyutaṃ juhuyāt // SvaT_13.24 //*
viparītacakramudrāṃ baddhvā sādhyaṃ tu nikṣipenmadhye /*
sampīḍitakarasampuṭavihvalavaktraṃ karāntare dhyātvā // SvaT_13.25 //*
ānayati mahāpuruṣaṃ kṣitipatimapi divasaśatabhāgāt /*
śitaśastrapātarahitadhvajanaraśīrṣaṃ pragṛhya lakṣamayutam // SvaT_13.26 //*
tatra trirūpagaditaṃ dhāma likhitvābhipūjayedyastu /*
tasya haripavanakamalajadhanadayamendrāḥ sasiddhagandharvāḥ // SvaT_13.27 //*
vividhavarasiddhijātaṃ vidadhati vicitrāstathāparāḥ siddhīḥ /*
vyaktāvyaktaṃ tathā vyaktamavyaktaṃ tu trirūpakam // SvaT_13.28 //*
dhāmacārādhayet samyak $ tatra yastu vicakṣaṇaḥ &
jāyate trividhā siddhir % girirājatanūdbhave // SvaT_13.29 //
suniścitamateḥ samyag $ girirājasya tasya vai &
raktacandanadhūliṃ tu % rājikāṃ lavaṇaṃ tathā // SvaT_13.30 //
pādadhūliṃ tu sādhyasya $ ekīkṛtya tu peṣayet &
japan svacchandadevaṃ tu % nirmathnaṃśca karadvayam // SvaT_13.31 //
citāgnau juhuyāccūrṇaṃ $ cāṇḍālāgnāvathāpi vā &
sādhyasyābhimukho bhūtvā % prayogamimamācaret // SvaT_13.32 //
śatamekaṃ japedyāvat $ tāvadākarṣayennṛpam &
vaśamāyāti bhūnātha % ātmanā ca dhanena ca // SvaT_13.33 //
siddha eṣa prayogastu $ nānyathā te vadāmyaham &
tāmeva dhūliṃ saṃgṛhya % lohacūrṇavimiśritām // SvaT_13.34 //
śmaśānacīrake baddhvā $ saptajaptāṃ catuṣpathe &
nikhanyāṣṭāṅgulaṃ bhūmau % ripunāmasamanvitām // SvaT_13.35 //
nikṣipedyasya nāmnā tāṃ $ sa kṣaṇāt stambhito bhavet &
tāmeva dhūliṃ saṃgṛhya % pañcakonmattasaṃyutām // SvaT_13.36 //
baddhvā tāṃ pretavastreṇa $ ripunāmasamanvitām &
śatajaptāṃ tu tāṃ kṛtvā % śmaśāne nikhaned drutam // SvaT_13.37 //
bhavatyunmattakaḥ sādhya $ uddhṛtāyāṃ tu mucyate &
uddhṛtaṃ vastramādāya % kṣīreṇa pariśodhayet // SvaT_13.38 //
pratyānayanametaddhi $ siddhameva na saṃśayaḥ &
atha raktāśvamārasya % kusumāni samāharet // SvaT_13.39 //
śatamaṣṭottaraṃ teṣāṃ $ śatajaptaṃ tu kārayet &
sakṛjjaptena puṣpeṇa % liṅgamūrdhani tāḍayet // SvaT_13.40 //
evaṃ dine dine kuryād $ daśāhaṃ susamāhitaḥ &
tatastvekādaśaitāni % saṃgṛhya kusumāni tu // SvaT_13.41 //
mahānadīṃ tato gatvā $ tatraikaikaṃ pravāhayet &
ānupūrvyeṇa sarvāṇi % sakṛjjaptvā tu mantravit // SvaT_13.42 //
yatteṣāṃ paścimaṃ puṣpaṃ $ pratisrotaḥ prayāti hi &
tadgṛhītvāmbusammiśraṃ % dantairaspṛṣṭamāpibet // SvaT_13.43 //
tato 'śvamārakusumaṃ $ raktaṃ vai śatamantritam &
tarjanyagre tu tatkṛtvā % aṅguṣṭhenākramed budhaḥ // SvaT_13.44 //
bhrāmayet savyataḥ puṣpaṃ $ yasya nāmnā tu mantravit &
svacchandaṃ japamānastu % tamākarṣayate drutam \
apasavyaṃ bhrāmayitvā # punastasya visarjanam // SvaT_13.45 //


iti svacchandatantre trayodaśaḥ paṭalaḥ


śrībhairava uvāca
mudrāṇaṃ lakṣaṇaṃ vakṣye $ asmiṃstantre yathāsthitam &
uttānamañjaliṃ kṛtvā % kapālaṃ parikīrtitam // SvaT_14.1 //
tiryakkṛtvā karaṃ vāmaṃ $ kaniṣṭhādyaṅgulitrayam &
aṅguṣṭhenākrameddevi % ṛjvīṃ kṛtvā pradeśinīm // SvaT_14.2 //
parāṅmukhaṃ karaṃ kṛtvā $ skandhadeśe niveśayet &
khaṭvāṅgaṃ kīrtitaṃ hyetat % khaḍgamudrāṃ nibodha me // SvaT_14.3 //
aṅguṣṭhenākrameddevi $ sakaniṣṭhāmanāmikām &
madhyamāṃ tarjanīṃ cordhvaṃ % khaḍgamudrā prakīrtitā // SvaT_14.4 //
muṣṭiṃ baddhvā kaniṣṭhāṃ ca $ prasāryeta varānane &
ātmanaḥ sammukhaṃ kṛtvā % spharaste kathito mayā // SvaT_14.5 //
muṣṭiṃ baddhvā tu deveśi $ tarjanyūrdhvaṃ tu kuñcayet &
aṅkuśaḥ kathito hyeṣa % pāśamudrāṃ nibodha me // SvaT_14.6 //
tarjanīṃ vartulāṃ kṛtvā $ mūle 'ṅguṣṭhasya yojayet &
pāśastu kathito hyeṣa % duṣṭajālanibandhakaḥ // SvaT_14.7 //
muṣṭiṃ baddhvā varārohe $ samprasārya pradeśinīm &
nārācastu samākhyātaḥ % samāsāttava bhairavi // SvaT_14.8 //
muṣṭiṃ baddhvā prasāryeta $ tarjanyaṅguṣṭhakaṃ priye &
agre nikuñcayet kiñcit % pinākaṃ parikīrtitam // SvaT_14.9 //
agraprasārito hastaḥ $ śliṣṭaśākho varānane &
parāṅmukhaṃ tu taṃ kṛtvā tv % abhayaḥ parikīrtitaḥ // SvaT_14.10 //
vāmaṃ bhujaṃ prasāryaiva $ jānūpari niveśayet &
prasṛtaṃ darśayeddevi % varaḥ sarvārthasādhakaḥ // SvaT_14.11 //
ghaṇṭākāraṃ karaṃ vāmaṃ $ kṛtvā caiva tvadhomukham &
dakṣahastasya tarjanyā % ghṛṣed ghaṇṭā prakīrtitā // SvaT_14.12 //
kaniṣṭhikāṃ samākrāmed $ aṅguṣṭhena samāhitaḥ &
prasārya cāṅgulīstisras % triśūlaṃ parikīrtitam // SvaT_14.13 //
daṇḍo vai muṣṭibandhena $ vajramudraṃ nibodha me &
vāmahastamadhaḥ kṛtvā % uttānaṃ tu samāhitaḥ // SvaT_14.14 //
dakṣaṃ cādhomukhaṃ kṛtvā tv $ aṅguṣṭhaṃ ca kaniṣṭhikām &
ubhayorapi saṅghṛṣya % vajramudrāṃ pradarśayet // SvaT_14.15 //
ḍamaruṃ muṣṭibandhena $ dakṣahastasya suvrate &
suṣireṇa samāyuktaṃ % darśayettu varānane // SvaT_14.16 //
mudgaraṃ tu pravakṣyāmi $ hastau dvau samprasārayet &
mudgaraḥ kathito hyeṣa % vallakīṃ ca nibodha me // SvaT_14.17 //
hastau prasārayeddevi $ uttānau tu samāhitaḥ &
anāme kuñcayitvā tu % vīṇāmudrā prakīrtitā // SvaT_14.18 //
prasārayedaṅgulīstu $ kaniṣṭhānāmamadhyamāḥ &
aṅguṣṭhenākramedādyāṃ % paraśuḥ samudāhṛtāḥ // SvaT_14.19 //
etā mudrā mahādevi $ bhairavasya pradarśayet &
āvāhane nirodhe ca % tathā caiva visarjane // SvaT_14.20 //
kapālaṃ caiva khaṭvāṅgam $ anukteṣu pradarśayet &
kapālaṃ dhavalaṃ jñeyaṃ % khaṭvāṅgaṃ ca tathaiva hi // SvaT_14.21 //
triśūlaṃ caiva nārācaṃ $ khaḍgo nīlotpalaprabhaḥ &
spharaṃ raktaṃ pinākaṃ ca % kṛṣṇaṃ samparikīrtitam // SvaT_14.22 //
ghaṇṭā hemaprabhā jñeyāṅ $ kuśo marakataprabhaḥ &
pāśo bhinnāñjananibhaḥ % sphaṭikābho 'bhayaḥ smṛtaḥ // SvaT_14.23 //
varaścittaprasādena $ dhyātavyo varavarṇini &
ḍamaruṃ hemasaṅkāśaṃ % vīṇāṃ caitatsamaprabhām // SvaT_14.24 //
daṇḍaṃ raktaṃ vijānīyād $ vajraṃ pītaṃ vicintayet &
rājāvartanibho devi % mudgaraḥ paraśustathā // SvaT_14.25 //
mudrāpīṭhaṃ samākhyātaṃ $ caturvargaphalodayam &
praṇavāsanamārūḍhā % oṃkārādyā varānane // SvaT_14.26 //
svanāmakṛtavinyāsā $ namaskārāvasānikāḥ &
sādhayanti mahādevi % phalāni vividhāni tu // SvaT_14.27 //
nirvighnakaraṇaṃ khyātaṃ $ mudrāṇāṃ lakṣaṇaṃ priye &
veditavyaṃ prayatnena % sādhitavyaṃ mahātmanā // SvaT_14.28 //

iti svacchandatantre caturdaśaḥ paṭalaḥ


śrībhairava uvāca
japadhyānādiyuktasya $ caryāvratadharasya ca &
chummakāḥ sampravakṣyāmi % sādhakasya varānane // SvaT_15.1 //
bhairavastu smṛto dhāma $ sarvadastu guruḥ smṛtaḥ &
sādhakastu girirjñeyaḥ % putrako vimalaḥ smṛtaḥ // SvaT_15.2 //
samayī kāntadehastu $ bhaginyo baladarpitāḥ &
madyaṃ tu harṣaṇaṃ jñeyaṃ % muditā tu surā smṛtā // SvaT_15.3 //
matysā jalacarā jñeyā $ māṃsaṃ ca balavardhanam &
jātaṃ prarūḍhamityāhur % mṛtaṃ caiva parāṅmukham // SvaT_15.4 //
raktaṃ tvamṛtamityāhuḥ $ padmanālo 'ntrasañcayaḥ &
śukraṃ candraḥ samākhyātaḥ % snāyuḥ sūtraṃ prakīrtitam // SvaT_15.5 //
śmaśānaṃ ḍāmaraṃ jñeyaṃ $ rākṣasastu bhayaṅkaraḥ &
piśāco romajananaḥ % ruhā jñeyā rajasvalā // SvaT_15.6 //
rātriṃ vai cchādikāṃ viddhi $ prakāśaśca dinaṃ bhavet &
nayane cañcale jñeye % jihvāṃ saṃgrāhikāṃ viduḥ // SvaT_15.7 //
karau dhanakarau jñeyau $ pādau sahacarau viduḥ &
liṅgaṃ santoṣajananaṃ % bhagaḥ prītivivardhanaḥ // SvaT_15.8 //
śastraṃ vibhāgajananaṃ $ kartarī kāryasādhikā &
dūtī saṃvāhikā jñeyā % dhūpo hlādana ucyate // SvaT_15.9 //
gandhaḥ santoṣajanano $ rājāno dhārakāḥ smṛtāḥ &
paśurvibodhako jñeyaś % carukaḥ sārvakāmikaḥ // SvaT_15.10 //
annaṃ sādhanamityuktaṃ $ vasā maṇḍamihocyate &
diśāṃ mukhaṃ tu śravaṇaṃ % tvak ca saṃvedanī smṛtā // SvaT_15.11 //
ghrāṇaṃ susthitamityuktaṃ $ mukhaṃ tu pravicārakam &
paśu pracāro vijñeyaḥ % mātā dhātrīti kathyate // SvaT_15.12 //
pitaraṃ sṛṣṭikartāraṃ $ bhrātaraṃ pālakaṃ viduḥ &
bhaginī śubhakarī jñeyā % sakhī sarvārthasādhikā // SvaT_15.13 //
mitraṃ guṇānāṃ jananaṃ $ guṇanāśaṃ ripuṃ viduḥ &
chit sphijau kīrtito devi % dṛṣṭiścakṣuḥ prakīrtitam // SvaT_15.14 //
daśanāḥ khaṇḍakā jñeyā $ ādhāra udaraṃ smṛtam &
hṛdayaṃ guhyamityuktaṃ % kaṭhinaṃ tvasthi viddhi hi // SvaT_15.15 //
medo vasāṃ vijānīyāt $ majjā puṣṭikaraḥ smṛtaḥ &
viṣṭhāṃ vidūṣikāṃ viddhi % mūtraṃ snāva ihocyate // SvaT_15.16 //
kāleyakaṃ tu kusumaṃ $ dhūmaṃ dhṛtikaraṃ viduḥ &
melakaṃ caiva saṅghātaḥ % putraḥ soddyotakaḥ smṛtaḥ // SvaT_15.17 //
duhitā hlādikā jñeyā $ kṣubdhaṃ vai calitaṃ viduḥ &
dūṣako jāra ityuktaḥ % pītaṃ vanditameva ca // SvaT_15.18 //
bhakṣitaṃ prāptamityāhuś $ charditaṃ vikṛtīkṛtam &
dūṣitaṃ karṣitaṃ jñeyaṃ % sammataṃ samayaṃ viduḥ // SvaT_15.19 //
mahallo rakṣako jñeyaś $ chagalastu kaniṣṭhakaḥ &
vinayo dehakarma syāt % sādhanaṃ tu japaḥ smṛtaḥ // SvaT_15.20 //
homitaṃ siddhijananaṃ $ vibhāgo rocakaḥ smṛtaḥ &
kadambaṃ vṛndamityāhur % viralo 'śliṣṭa ucyate // SvaT_15.21 //
vimalaḥ śiṣya ityukta $ icchā cājñā prakīrtitā &
devatādarśanaṃ yattat % labdhaṃ śastrahataṃ viduḥ // SvaT_15.22 //
niśācaro biḍālaḥ syāt $ nakhinaśca vidārakāḥ &
ānītaṃ sāritaṃ jñeyaṃ % rakṣitaṃ pihitaṃ tathā // SvaT_15.23 //
śikhāṃ saṃspṛśate yā tu $ sā tu śaktiṃ vinirdiśet &
śiraḥ pradarśayedyā tu % sā ca binduṃ vinirdiśet // SvaT_15.24 //
lalāṭaṃ darśayedyā tu $ īśvaraṃ sā vinirdiśet &
tālukaṃ darśayedyā tu % tayā rudraḥ prakīrtitaḥ // SvaT_15.25 //
jihvāṃ pradarśayedyā tu $ vidyāṃ sātha vinirdiśet &
sapta koṭayastu mantrāṇāṃ % tasyā jñeyāstu suvrate // SvaT_15.26 //
ghaṇṭikāṃ darśayedyā tu $ tasyānantaḥ pradarśitaḥ &
kaṇṭhaṃ tu saṃspṛśeyā sā % kālatattvaṃ vinirdiśet // SvaT_15.27 //
hṛtpadmaṃ darśayedyā tu $ puruṣaṃ sā vinirdiśet &
nābhiṃ pradarśayedyā tu % prakṛtiṃ sā vinirdiśet // SvaT_15.28 //
tasyādhastād buddhitattvaṃ $ yadi syāddarśanaṃ priye &
yadā guhyaṃ spṛśeddevi % ahaṃkāro 'dhidaivatam // SvaT_15.29 //
kaṭiṃ sandarśayedyā tu $ vyoma tatrādhidhaivatam &
ūrukau darśayeddevi % pavanaṃ sā vinirdiśet // SvaT_15.30 //
jānunī darśayedyā tu $ tayā tejaḥ prakīrtitam &
jaṅghe pradarśayedyā tu % varuṇaṃ sā vinirdiśet // SvaT_15.31 //
śarīraṃ darśayeddevi $ sarvavedamayaṃ priye &
pūjāgnijapayuktasya % dhyānayuktasya mantriṇaḥ // SvaT_15.32 //
samayācārayuktasya $ kālāṃśakavidaḥ priye &
kriyopetasya deveśi % yoginyastu varapradāḥ // SvaT_15.33 //
darśayanti mahādhvānaṃ $ nānābhogasamanvitam &
girirājasya deveśi % yaṃ gatvā phalamaśnute // SvaT_15.34 //
bhairaveṇa samājñaptāḥ $ śaktayastu varānane &
anyāśca siddhīrvividhā % adhamā madhyamottamāḥ // SvaT_15.35 //
anyatantrasamutthāśca $ sādhayanti na saṃśayaḥ &
evaṃ saṃkṣepataḥ proktaṃ % melakaṃ tu varānane // SvaT_15.36 //
satatābhyāsayogena $ dadate carukaṃ svakam &
yasya samprāśanāddevi % vīreśasadṛśo bhavet // SvaT_15.37 //
tasmād dhyānārcane homaṃ $ japam ca varavarṇini &
kurvanti bhāvitātmānas % tataḥ siddhyanti mantriṇaḥ // SvaT_15.38 //


iti svacchandatantre pañcadaśaḥ paṭalaḥ