Svātmārāma: Haṭhayogapradīpikā

Header

This file is an html transformation of sa_svAtmArAma-haThayogapradIpikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from hathyopu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Svatmarama: Hathayogapradipika

Input by ...

Revisions:


Text

haṭha-yoga-pradīpikā (1) prathamopadeśaḥ

śrī-ādi-nāthāya namo'stu tasmai
yenopadiṣṭā haṭha-yoga-vidyā /
vibhrājate pronnata-rāja-yogam
āroḍhum icchor adhirohiṇīva // HYP_1.1 //

praṇamya śrī-guruṃ nāthaṃ svātmārāmeṇa yoginā /
kevalaṃ rāja-yogāya haṭha-vidyopadiśyate // HYP_1.2 //

bhrāntyā bahumata-dhvānte rāja-yogam ajānatām /
haṭha-pradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ // HYP_1.3 //

haṭha-vidyāṃ hi matsyendra-gorakṣādyā vijānate /
svātmārāmo'thavā yogī jānīte tat-prasādataḥ // HYP_1.4 //

śrī-ādinātha-matsyendra-śāvarānanda-bhairavāḥ /
cauraṅgī-mīna-gorakṣa-virūpākṣa-bileśayāḥ // HYP_1.5 //

manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ /
koraṃṭakaḥ surānandaḥ siddhapādaś ca carpaṭiḥ // HYP_1.6 //

kānerī pūjyapādaś ca nitya-nātho nirañjanaḥ /
kapālī bindunāthaś ca kākacaṇḍīśvarāhvayaḥ // HYP_1.7 //

allāmaḥ prabhudevaś ca ghoḍā colī ca ṭiṃṭiṇiḥ /
bhānukī nāradevaś ca khaṇḍaḥ kāpālikas tathā // HYP_1.8 //

ity ādayo mahāsiddhā haṭha-yoga-prabhāvataḥ /
khaṇḍayitvā kāla-daṇḍaṃ brahmāṇḍe vicaranti te // HYP_1.9 //

aśeṣa-tāpa-taptānāṃ samāśraya-maṭho haṭhaḥ /
aśeṣa-yoga-yuktānām ādhāra-kamaṭho haṭhaḥ // HYP_1.10 //

haṭha-vidyā paraṃ gopyā yoginā siddhim icchatā /
bhaved vīryavatī guptā nirvīryā tu prakāśitā // HYP_1.11 //

surājye dhārmike deśe subhikṣe nirupadrave /
dhanuḥ pramāṇa-paryantaṃ śilāgni-jala-varjite /
ekānte maṭhikā-madhye sthātavyaṃ haṭha-yoginā // HYP_1.12 //

alpa-dvāram arandhra-garta-vivaraṃ nātyucca-nīcāyataṃ
samyag-gomaya-sāndra-liptam amalaṃ niḥśesa-jantūjjhitam /
bāhye maṇḍapa-vedi-kūpa-ruciraṃ prākāra-saṃveṣṭitaṃ
proktaṃ yoga-maṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ // HYP_1.13 //

evaṃ vidhe maṭhe sthitvā sarva-cintā-vivarjitaḥ /
gurūpadiṣṭa-mārgeṇa yogam eva samabhyaset // HYP_1.14 //

atyāhāraḥ prayāsaś ca prajalpo niyamāgrahaḥ /
jana-saṅgaś ca laulyaṃ ca ṣaḍbhir yogo vinaśyati // HYP_1.15 //

utsāhāt sāhasād dhairyāt tattva-jñānāś ca niścayāt /
jana-saṅga-parityāgāt ṣaḍbhir yogaḥ prasiddhyati // HYP_1.16 //

atha yama-niyamāḥ

ahiṃsā satyam asteyaṃ brahmacaryaṃ kṣamā dhṛtiḥ /
dayārjavaṃ mitāhāraḥ śaucaṃ caiva yamā daśa // HYP_1.17 //

tapaḥ santoṣa āstikyaṃ dānam īśvara-pūjanam /
siddhānta-vākya-śravaṇaṃ hrīmatī ca tapo hutam /
niyamā daśa samproktā yoga-śāstra-viśāradaiḥ // HYP_1.18 //

atha āsanam

haṭhasya prathamāṅgatvād āsanaṃ pūrvam ucyate /
kuryāt tad āsanaṃ sthairyam ārogyaṃ cāṅga-lāghavam // HYP_1.19 //

vaśiṣṭhādyaiś ca munibhir matsyendrādyaiś ca yogibhiḥ /
aṅgīkṛtāny āsanāni kathyante kānicin mayā // HYP_1.20 //

jānūrvor antare samyak kṛtvā pāda-tale ubhe /
ṛju-kāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate // HYP_1.21 //

savye dakṣiṇa-gulphaṃ tu pṛṣṭha-pārśve niyojayet /
dakṣiṇe'pi tathā savyaṃ gomukhaṃ gomukhākṛtiḥ // HYP_1.22 //

ekaṃ pādaṃ tathaikasmin vinyased uruṇi sthiram /
itarasmiṃs tathā coruṃ vīrāsanam itīritam // HYP_1.23 //

gudaṃ nirudhya gulphābhyāṃ vyutkrameṇa samāhitaḥ /
kūrmāsanaṃ bhaved etad iti yoga-vido viduḥ // HYP_1.24 //

padmāsanaṃ tu saṃsthāpya jānūrvor antare karau /
niveśya bhūmau saṃsthāpya vyomasthaṃ kukkuṭāsanam // HYP_1.25 //

kukkuṭāsana-bandha-stho dorbhyāṃ sambadya kandharām /
bhaved kūrmavad uttāna etad uttāna-kūrmakam // HYP_1.26 //

pādāṅguṣṭhau tu pāṇibhyāṃ gṛhītvā śravaṇāvadhi /
dhanur ākarṣaṇaṃ kuryād dhanur-āsanam ucyate // HYP_1.27 //

vāmoru-mūlārpita-dakṣa-pādaṃ
jānor bahir veṣṭita-vāma-pādam /
pragṛhya tiṣṭhet parivartitāṅgaḥ
śrī-matysanāthoditam āsanaṃ syāt // HYP_1.28 //

matsyendra-pīṭhaṃ jaṭhara-pradīptiṃ
pracaṇḍa-rug maṇḍala-khaṇḍanāstram /
abhyāsataḥ kuṇḍalinī-prabodhaṃ
candra-sthiratvaṃ ca dadāti puṃsām // HYP_1.29 //

prasārya pādau bhuvi daṇḍa-rūpau
dorbhyāṃ padāgra-dvitayaṃ gṛhītvā /
jānūparinyasta-lalāṭa-deśo
vased idaṃ paścimatānam āhuḥ // HYP_1.30 //

iti paścimatānam āsanāgryaṃ
pavanaṃ paścima-vāhinaṃ karoti /
udayaṃ jaṭharānalasya kuryād
udare kārśyam arogatāṃ ca puṃsām // HYP_1.31 //

dharām avaṣṭabhya kara-dvayena
tat-kūrpara-sthāpita-nābhi-pārśvaḥ /
uccāsano daṇḍavad utthitaḥ khe
māyūram etat pravadanti pīṭham // HYP_1.32 //

harati sakala-rogān āśu gulmodarādīn
abhibhavati ca doṣān āsanaṃ śrī-mayūram /
bahu kadaśana-bhuktaṃ bhasma kuryād aśeṣaṃ
janayati jaṭharāgniṃ jārayet kāla-kūṭam // HYP_1.33 //

uttānaṃ śabavad bhūmau śayanaṃ tac chavāsanam /
śavāsanaṃ śrānti-haraṃ citta-viśrānti-kārakam // HYP_1.34 //

caturaśīty āsanāni śivena kathitāni ca /
tebhyaś catuṣkam ādāya sārabhūtaṃ bravīmy aham // HYP_1.35 //

siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ veti catuṣṭayam /
śreṣṭhaṃ tatrāpi ca sukhe tiṣṭhet siddhāsane sadā // HYP_1.36 //

atha siddhāsanam-

yoni-sthānakam aṅghri-mūla-ghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset
meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram /
sthāṇuḥ saṃyamitendriyo'cala-dṛśā paśyed bhruvor antaraṃ
hy etan mokṣa-kapāṭa-bheda-janakaṃ siddhāsanaṃ procyate // HYP_1.37 //

meṇḍhrād upari vinyasya savyaṃ gulphaṃ tathopari /
gulphāntaraṃ ca nikṣipya siddhāsanam idaṃ bhavet // HYP_1.38 //

etat siddhāsanaṃ prāhur anye vajrāsanaṃ viduḥ /
muktāsanaṃ vadanty eke prāhur guptāsanaṃ pare // HYP_1.39 //

yameṣv iva mitāhāram ahiṃsā niyameṣv iva /
mukhyaṃ sarvāsaneṣv ekaṃ siddhāḥ siddhāsanaṃ viduḥ // HYP_1.40 //

caturaśīti-pīṭheṣu siddham eva sadābhyaset /
dvāsaptati-sahasrāṇāṃ nāḍīnāṃ mala-śodhanam // HYP_1.41 //

ātma-dhyāyī mitāhārī yāvad dvādaśa-vatsaram /
sadā siddhāsanābhyāsād yogī niṣpattim āpnuyāt // HYP_1.42 //

kim anyair bahubhiḥ pīṭhaiḥ siddhe siddhāsane sati /
prāṇānile sāvadhāne baddhe kevala-kumbhake /
utpadyate nirāyāsāt svayam evonmanī kalā // HYP_1.43 //

tathaikāsminn eva dṛḍhe siddhe siddhāsane sati /
bandha-trayam anāyāsāt svayam evopajāyate // HYP_1.44 //

nāsanaṃ siddha-sadṛśaṃ na kumbhaḥ kevalopamaḥ /
na khecarī-samā mudrā na nāda-sadṛśo layaḥ // HYP_1.45 //

atha padmāsanam-

vāmorūpari dakṣiṇaṃ ca caraṇaṃ saṃsthāpya vāmaṃ tathā
dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham /
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayet
etad vyādhi-vināśa-kāri yamināṃ padmāsanaṃ procyate // HYP_1.46 //

uttānau caraṇau kṛtvā ūru-saṃsthau prayatnataḥ /
ūru-madhye tathottānau pāṇī kṛtvā tato dṛśau // HYP_1.47 //

nāsāgre vinyased rājad-anta-mūle tu jihvayā /
uttambhya cibukaṃ vakṣasy utthāpy pavanaṃ śanaiḥ // HYP_1.48 //

idaṃ padmāsanaṃ proktaṃ sarva-vyādhi-vināśanam /
durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi // HYP_1.49 //

kṛtvā sampuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ
gāḍhaṃ vakṣasi sannidhāya cibukaṃ dhyāyaṃś ca tac cetasi /
vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ
nyañcan prāṇam upaiti bodham atulaṃ śakti-prabhāvān naraḥ // HYP_1.50 //

padmāsane sthito yogī nāḍī-dvāreṇa pūritam /
mārutaṃ dhārayed yas tu sa mukto nātra saṃśayaḥ // HYP_1.51 //

atha siṃhāsanam-
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet /
dakṣiṇe savya-gulphaṃ tu dakṣa-gulphaṃ tu savyake // HYP_1.52 //

hastau tu jānvoḥ saṃsthāpya svāṅgulīḥ samprasārya ca /
vyātta-vaktro nirīkṣeta nāsāgraṃ susamāhitaḥ // HYP_1.53 //

siṃhāsanaṃ bhaved etat pūjitaṃ yogi-puṅgavaiḥ /
bandha-tritaya-sandhānaṃ kurute cāsanottamam // HYP_1.54 //

atha bhadrāsanam-
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipte /
savya-gulphaṃ tathā savye dakṣa-gulphaṃ tu dakṣiṇe // HYP_1.55 //

pārśva-pādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam /
bhadrāsanaṃ bhaved etat sarva-vyādhi-vināśanam /
gorakṣāsanam ity āhur idaṃ vai siddha-yoginaḥ // HYP_1.56 //

evam āsana-bandheṣu yogīndro vigata-śramaḥ /
abhyasen nāḍikā-śuddhiṃ mudrādi-pavanī-kriyām // HYP_1.57 //

āsanaṃ kumbhakaṃ citraṃ mudrākhyaṃ karaṇaṃ tathā /
atha nādānusandhānam abhyāsānukramo haṭhe // HYP_1.58 //

brahmacārī mitāhārī tyāgī yoga-parāyaṇaḥ /
abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā // HYP_1.59 //

susnigdha-madhurāhāraś caturthāṃśa-vivarjitaḥ /
bhujyate śiva-samprītyai mitāhāraḥ sa ucyate // HYP_1.60 //

kaṭvāmla-tīkṣṇa-lavaṇoṣṇa-harīta-śāka-
sauvīra-taila-tila-sarṣapa-madya-matsyān /
ājādi-māṃsa-dadhi-takra-kulatthakola-
piṇyāka-hiṅgu-laśunādyam apathyam āhuḥ // HYP_1.61 //

bhojanam ahitaṃ vidyāt punar asyoṣṇī-kṛtaṃ rūkṣam /
atilavaṇam amla-yuktaṃ kadaśana-śākotkaṃ varjyam // HYP_1.62 //

vahni-strī-pathi-sevānām ādau varjanam ācaret // HYP_1.63 //

tathā hi gorakṣa-vacanam-
varjayed durjana-prāntaṃ vahni-strī-pathi-sevanam /
prātaḥ-snānopavāsādi kāya-kleśa-vidhiṃ tathā // HYP_1.64 //

godhūma-śāli-yava-ṣāṣṭika-śobhanānnaṃ
kṣīrājya-khaṇḍa-navanīta-siddhā-madhūni /
śuṇṭhī-paṭola-kaphalādika-pañca-śākaṃ
mudgādi-divyam udakaṃ ca yamīndra-pathyam // HYP_1.65 //

puṣṭaṃ sumadhuraṃ snigdhaṃ gavyaṃ dhātu-prapoṣaṇam /
manobhilaṣitaṃ yogyaṃ yogī bhojanam ācaret // HYP_1.66 //

yuvo vṛddho'tivṛddho vā vyādhito durbalo'pi vā /
abhyāsāt siddhim āpnoti sarva-yogeṣv atandritaḥ // HYP_1.67 //

kriyā-yuktasya siddhiḥ syād akriyasya kathaṃ bhavet /
na śāstra-pāṭha-mātreṇa yoga-siddhiḥ prajāyate // HYP_1.68 //

na veṣa-dhāraṇaṃ siddheḥ kāraṇaṃ na ca tat-kathā /
kriyaiva kāraṇaṃ siddheḥ satyam etan na saṃśayaḥ // HYP_1.69 //

pīṭhāni kumbhakāś citrā divyāni karaṇāni ca /
sarvāṇy api haṭhābhyāse rāja-yoga-phalāvadhi // HYP_1.70 //

iti haṭha-pradīpikāyāṃ prathamopadeśaḥ /

(2) dvitīyopadeśaḥ

athāsane dṛdhe yogī vaśī hita-mitāśanaḥ /
gurūpadiṣṭa-mārgeṇa prāṇāyāmān samabhyaset // HYP_2.1 //

cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet // HYP_2.

yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet // HYP_2.2 //

yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate /
maraṇaṃ tasya niṣkrāntis tato vāyuṃ nirodhayet // HYP_2.3 //

malākalāsu nāḍīṣu māruto naiva madhyagaḥ /
kathaṃ syād unmanībhāvaḥ kārya-siddhiḥ kathaṃ bhavet // HYP_2.4 //

śuddham eti yadā sarvaṃ nāḍī-cakraṃ malākulam /
tadaiva jāyate yogī prāṇa-saṃgrahaṇe kṣamaḥ // HYP_2.5 //

prāṇāyāmaṃ tataḥ kuryān nityaṃ sāttvikayā dhiyā /
yathā suṣumṇā-nāḍīsthā malāḥ śuddhiṃ prayānti ca // HYP_2.6 //

baddha-padmāsano yogī prāṇaṃ candreṇa pūrayet /
dhārayitvā yathā-śakti bhūyaḥ sūryeṇa recayet // HYP_2.7 //

prāṇaṃ sūryeṇa cākṛṣya pūrayed udaraṃ śanaiḥ /
vidhivat kumbhakaṃ kṛtvā punaś candreṇa recayet // HYP_2.8 //

yena tyajet tena pītvā dhārayed atirodhataḥ /
recayec ca tato'nyena śanair eva na vegataḥ // HYP_2.9 //

prāṇaṃ ced iḍayā piben niyamitaṃ bhūyo'nyathā recayet
pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā /
sūrya-candramasor anena vidhinābhyāsaṃ sadā tanvatāṃ
śuddhā nāḍi-gaṇā bhavanti yamināṃ māsa-trayād ūrdhvataḥ // HYP_2.10 //

prātar madhyandine sāyam ardha-rātre ca kumbhakān /
śanair aśīti-paryantaṃ catur vāraṃ samabhyaset // HYP_2.11 //

kanīyasi bhaved sveda kampo bhavati madhyame /
uttame sthānam āpnoti tato vāyuṃ nibandhayet // HYP_2.12 //

jalena śrama-jātena gātra-mardanam ācaret /
dṛḍhatā laghutā caiva tena gātrasya jāyate // HYP_2.13 //

abhyāsa-kāle prathame śastaṃ kṣīrājya-bhojanam /
tato'bhyāse dṛḍhībhūte na tādṛṅ-niyama-grahaḥ // HYP_2.14 //

yathā siṃho gajo vyāghro bhaved vaśyaḥ śanaiḥ śanaiḥ /
tathaiva sevito vāyur anyathā hanti sādhakam // HYP_2.15 //

prāṇāyāmena yuktena sarva-roga-kṣayo bhavet /
ayuktābhyāsa-yogena sarva-roga-samudgamaḥ // HYP_2.16 //

hikkā śvāsaś ca kāsaś ca śiraḥ-karṇākṣi-vedanāḥ /
bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ // HYP_2.17 //

yuktaṃ yuktaṃ tyajed vāyuṃ yuktaṃ yuktaṃ ca pūrayet /
yuktaṃ yuktaṃ ca badhnīyād evaṃ siddhim avāpnuyāt // HYP_2.18 //

yadā tu nāḍī-śuddhiḥ syāt tathā cihnāni bāhyataḥ /
kāyasya kṛśatā kāntis tadā jāyate niścitam // HYP_2.19 //

yatheṣṭaṃ dhāraṇaṃ vāyor analasya pradīpanam /
nādābhivyaktir ārogyaṃ jāyate nāḍi-śodhanāt // HYP_2.20 //

meda-śleṣmādhikaḥ pūrvaṃ ṣaṭ-karmāṇi samācaret /
anyas tu nācaret tāni doṣāṇāṃ samabhāvataḥ // HYP_2.21 //

dhautir bastis tathā netis trāṭakaṃ naulikaṃ tathā /
kapāla-bhātiś caitāni ṣaṭ-karmāṇi pracakṣate // HYP_2.22 //

karma ṣaṭkam idaṃ gopyaṃ ghaṭa-śodhana-kārakam /
vicitra-guṇa-sandhāya pūjyate yogi-puṅgavaiḥ // HYP_2.23 //

tatra dhautiḥ-
catur-aṅgula-vistāraṃ hasta-pañca-daśāyatam /
gurūpadiṣṭa-mārgeṇa siktaṃ vastraṃ śanair graset /
punaḥ pratyāharec caitad uditaṃ dhauti-karma tat // HYP_2.24 //

kāsa-śvāsa-plīha-kuṣṭhaṃ kapharogāś ca viṃśatiḥ /
dhauti-karma-prabhāveṇa prayānty eva na saṃśayaḥ // HYP_2.25 //

atha bastiḥ-
nābhi-daghna-jale pāyau nyasta-nālotkaṭāsanaḥ /
ādhārākuñcanaṃ kuryāt kṣālanaṃ basti-karma tat // HYP_2.26 //

gulma-plīhodaraṃ cāpi vāta-pitta-kaphodbhavāḥ /
basti-karma-prabhāveṇa kṣīyante sakalāmayāḥ // HYP_2.27 //

dhāntvadriyāntaḥ-karaṇa-prasādaṃ
dadhāc ca kāntiṃ dahana-pradīptam /
aśeṣa-doṣopacayaṃ nihanyād
abhyasyamānaṃ jala-basti-karma // HYP_2.28 //

atha netiḥ-
sūtraṃ vitasti-susnigdhaṃ nāsānāle praveśayet /
mukhān nirgamayec caiṣā netiḥ siddhair nigadyate // HYP_2.29 //

kapāla-śodhinī caiva divya-dṛṣṭi-pradāyinī /
jatrūrdhva-jāta-rogaughaṃ netir āśu nihanti ca // HYP_2.30 //

atha trāṭakam-
nirīkṣen niścala-dṛśā sūkṣma-lakṣyaṃ samāhitaḥ /
aśru-sampāta-paryantam ācāryais trāṭakaṃ smṛtam // HYP_2.31 //

mocanaṃ netra-rogāṇāṃ tandādrīṇāṃ kapāṭakam /
yatnatas trāṭakaṃ gopyaṃ yathā hāṭaka-peṭakam // HYP_2.32 //

atha nauliḥ-
amandāvarta-vegena tundaṃ savyāpasavyataḥ /
natāṃso bhrāmayed eṣā nauliḥ siddhaiḥ praśasyate // HYP_2.33 //

mandāgni-sandīpana-pācanādi-sandhāpikānanda-karī sadaiva /
aśeṣa-doṣa-maya-śoṣaṇī ca haṭha-kriyā maulir iyaṃ ca nauliḥ // HYP_2.34 //

atha kapālabhātiḥ-
bhastrāval loha-kārasya reca-pūrau sasambhramau /
kapālabhātir vikhyātā kapha-doṣa-viśoṣaṇī // HYP_2.35 //

ṣaṭ-karma-nirgata-sthaulya-kapha-doṣa-malādikaḥ /
prāṇāyāmaṃ tataḥ kuryād anāyāsena siddhyati // HYP_2.36 //

prāṇāyāmair eva sarve praśuṣyanti malā iti /
ācāryāṇāṃ tu keṣāṃcid anyat karma na saṃmatam // HYP_2.37 //

atha gaja-karaṇī-

udara-gata-padārtham udvamanti
pavanam apānam udīrya kaṇṭha-nāle /
krama-paricaya-vaśya-nāḍi-cakrā
gaja-karaṇīti nigadyate haṭhajñaiḥ // HYP_2.38 //

brahmādayo'pi tridaśāḥ pavanābhyāsa-tatparāḥ /
abhūvann antaka-bhyāt tasmāt pavanam abhyaset // HYP_2.39 //

yāvad baddho marud dehe yāvac cittaṃ nirākulam /
yāvad dṛṣṭir bhruvor madhye tāvat kāla-bhayaṃ kutaḥ // HYP_2.40 //

vidhivat prāṇa-saṃyāmair nāḍī-cakre viśodhite /
suṣumṇā-vadanaṃ bhittvā sukhād viśati mārutaḥ // HYP_2.41 //

atha manonmanī-
mārute madhya-saṃcāre manaḥ-sthairyaṃ prajāyate /
yo manaḥ-susthirī-bhāvaḥ saivāvasthā manonmanī // HYP_2.42 //

tat-siddhaye vidhānajñāś citrān kurvanti kumbhakān /
vicitra kumbhakābhyāsād vicitrāṃ siddhim āpnuyāt // HYP_2.43 //

atha kumbhaka-bhedāḥ--
sūrya-bhedanam ujjāyī sītkārī śītalī tathā /
bhastrikā bhrāmarī mūrcchā plāvinīty aṣṭa-kumbhakāḥ // HYP_2.44 //

pūrakānte tu kartavyo bandho jālandharābhidhaḥ /
kumbhakānte recakādau kartavyas tūḍḍiyānakaḥ // HYP_2.45 //

adhastāt kuñcanenāśu kaṇṭha-saṅkocane kṛte /
madhye paścima-tānena syāt prāṇo brahma-nāḍigaḥ // HYP_2.46 //

āpānam ūrdhvam utthāpya prāṇaṃ kaṇṭhād adho nayet /
yogī jarā-vimuktaḥ san ṣoḍaśābda-vayā bhavet // HYP_2.47 //

atha sūrya-bhedanam-
āsane sukhade yogī baddhvā caivāsanaṃ tataḥ /
dakṣa-nāḍyā samākṛṣya bahiḥsthaṃ pavanaṃ śanaiḥ // HYP_2.48 //

ākeśād ānakhāgrāc ca nirodhāvadhi kumbhayet /
tataḥ śanaiḥ savya-nāḍyā recayet pavanaṃ śanaiḥ // HYP_2.49 //

kapāla-śodhanaṃ vāta-doṣa-ghnaṃ kṛmi-doṣa-hṛt /
punaḥ punar idaṃ kāryaṃ sūrya-bhedanam uttamam // HYP_2.50 //

atha ujjāyī-
mukhaṃ saṃyamya nāḍībhyām ākṛṣya pavanaṃ śanaiḥ /
yathā lagati kaṇṭhāt tu hṛdayāvadhi sa-svanam // HYP_2.51 //

pūrvavat kumbhayet prāṇaṃ recayed iḍayā tathā /
śleṣma-doṣa-haraṃ kaṇṭhe dehānala-vivardhanam // HYP_2.52 //

nāḍī-jalodarādhātu-gata-doṣa-vināśanam /
gacchatā tiṣṭhatā kāryam ujjāyy ākhyaṃ tu kumbhakam // HYP_2.53 //

atha sītkārī-
sītkāṃ kuryāt tathā vaktre ghrāṇenaiva vijṛmbhikām /
evam abhyāsa-yogena kāma-devo dvitīyakaḥ // HYP_2.54 //

yoginī cakra-saṃmānyaḥ sṛṣṭi-saṃhāra-kārakaḥ /
na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate // HYP_2.55 //

bhavet sattvaṃ ca dehasya sarvopadrava-varjitaḥ /
anena vidhinā satyaṃ yogīndro bhūmi-maṇḍale // HYP_2.56 //

atha śītalī-
jihvayā vāyum ākṛṣya pūrvavat kumbha-sādhanam /
śanakair ghrāṇa-randhrābhyāṃ recayet pavanaṃ sudhīḥ // HYP_2.57 //

gulma-plīhādikān rogān jvaraṃ pittaṃ kṣudhāṃ tṛṣām /
viṣāṇi śītalī nāma kumbhikeyaṃ nihanti hi // HYP_2.58 //

atha bhastrikā-
ūrvor upari saṃsthāpya śubhe pāda-tale ubhe /
padmāsanaṃ bhaved etat sarva-pāpa-praṇāśanam // HYP_2.59 //

samyak padmāsanaṃ baddhvā sama-grīvodaraḥ sudhīḥ /
mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet // HYP_2.60 //

yathā lagati hṛt-kaṇṭhe kapālāvadhi sa-svanam /
vegena pūrayec cāpi hṛt-padmāvadhi mārutam // HYP_2.61 //

punar virecayet tadvat pūrayec ca punaḥ punaḥ /
yathaiva lohakāreṇa bhastrā vegena cālyate // HYP_2.62 //

tathaiva sva-śarīra-sthaṃ cālayet pavanaṃ dhiyā /
yadā śramo bhaved dehe tadā sūryeṇa pūrayet // HYP_2.63 //

yathodaraṃ bhavet pūrṇam anilena tathā laghu /
dhārayen nāsikāṃ madhyā-tarjanībhyāṃ vinā dṛḍham // HYP_2.64 //

vidhivat kumbhakaṃ kṛtvā recayed iḍayānilam /
vāta-pitta-śleṣma-haraṃ śarīrāgni-vivardhanam // HYP_2.65 //

kuṇḍalī bodhakaṃ kṣipraṃ pavanaṃ sukhadaṃ hitam /
brahma-nāḍī-mukhe saṃstha-kaphādy-argala-nāśanam // HYP_2.66 //

samyag gātra-samudbhūta-granthi-traya-vibhedakam /
viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tv idam // HYP_2.67 //

atha bhrāmarī-

vegād ghoṣaṃ pūrakaṃ bhṛṅga-nādaṃ
bhṛṅgī-nādaṃ recakaṃ manda-mandam /
yogīndrāṇī̀am evam abhyāsa-yogāc
citte jātā kācid ānanda-līlā // HYP_2.68 //

atha mūrcchā-
pūrakānte gāḍhataraṃ baddhvā jālandharaṃ śanaiḥ /
recayen mūrcchākhyeyaṃ mano-mūrcchā sukha-pradā // HYP_2.69 //

atha plāvinī-
antaḥ pravartitodāra-mārutāpūritodaraḥ /
payasy agādhe'pi sukhāt plavate padma-patravat // HYP_2.70 //

prāṇāyāmas tridhā prokto reca-pūraka-kumbhakaiḥ /
sahitaḥ kevalaś ceti kumbhako dvividho mataḥ // HYP_2.71 //

yāvat kevala-siddhiḥ syāt sahitaṃ tāvad abhyaset /
recakaṃ pūrakaṃ muktvā sukhaṃ yad vāyu-dhāraṇam // HYP_2.72 //

prāṇāyāmo'yam ity uktaḥ sa vai kevala-kumbhakaḥ /
kumbhake kevale siddhe reca-pūraka-varjite // HYP_2.73 //

na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate /
śaktaḥ kevala-kumbhena yatheṣṭaṃ vāyu-dhāraṇāt // HYP_2.74 //

rāja-yoga-padaṃ cāpi labhate nātra saṃśayaḥ /
kumbhakāt kuṇḍalī-bodhaḥ kuṇḍalī-bodhato bhavet /
anargalā suṣumṇā ca haṭha-siddhiś ca jāyate // HYP_2.75 //

haṭhaṃ vinā rājayogo rāja-yogaṃ vinā haṭhaḥ /
na sidhyati tato yugmam āniṣpatteḥ samabhyaset // HYP_2.76 //

kumbhaka-prāṇa-rodhānte kuryāc cittaṃ nirāśrayam /
evam abhyāsa-yogena rāja-yoga-padaṃ vrajet // HYP_2.77 //

vapuḥ kṛśatvaṃ vadane prasannatā
nāda-sphuṭatvaṃ nayane sunirmale /
arogatā bindu-jayo'gni-dīpanaṃ
nāḍī-viśuddhir haṭha-siddhi-lakṣaṇam // HYP_2.78 //

iti haṭha-pradīpikāyāṃ dvitīyopadeśaḥ /

tṛtīyopadeśaḥ

sa-śaila-vana-dhātrīṇāṃ yathādhāro'hi-nāyakaḥ /
sarveṣāṃ yoga-tantrāṇāṃ tathādhāro hi kuṇḍalī // HYP_3.1 //

suptā guru-prasādena yadā jāgarti kuṇḍalī /
tadā sarvāṇi padmāni bhidyante granthayo'pi ca // HYP_3.2 //

prāṇasya śūnya-padavī tadā rājapathāyate /
tadā cittaṃ nirālambaṃ tadā kālasya vañcanam // HYP_3.3 //

suṣumṇā śūnya-padavī brahma-randhraḥ mahāpathaḥ /
śmaśānaṃ śāmbhavī madhya-mārgaś cety eka-vācakāḥ // HYP_3.4 //

tasmāt sarva-prayatnena prabodhayitum īśvarīm /
brahma-dvāra-mukhe suptāṃ mudrābhyāsaṃ samācaret // HYP_3.5 //

mahāmudrā mahābandho mahāvedhaś ca khecarī /
uḍḍīyānaṃ mūlabandhaś ca bandho jālandharābhidhaḥ // HYP_3.6 //

karaṇī viparītākhyā vajrolī śakti-cālanam /
idaṃ hi mudrā-daśakaṃ jarā-maraṇa-nāśanam // HYP_3.7 //

ādināthoditaṃ divyam aṣṭaiśvarya-pradāyakam /
vallabhaṃ sarva-siddhānāṃ durlabhaṃ marutām api // HYP_3.8 //

gopanīyaṃ prayatnena yathā ratna-karaṇḍakam /
kasyacin naiva vaktavyaṃ kula-strī-surataṃ yathā // HYP_3.9 //

atha mahā-mudrā-
pāda-mūlena vāmena yoniṃ sampīḍya dakṣiṇām /
prasāritaṃ padaṃ kṛtvā karābhyāṃ dhārayed dṛḍham // HYP_3.10 //

kaṇṭhe bandhaṃ samāropya dhārayed vāyum ūrdhvataḥ /
yathā daṇḍa-hataḥ sarpo daṇḍākāraḥ prajāyate // HYP_3.11 //

ṛjvībhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet /
tadā sā maraṇāvasthā jāyate dvipuṭāśrayā // HYP_3.12 //

tataḥ śanaiḥ śanair eva recayen naiva vegataḥ /
mahā-mudrāṃ ca tenaiva vadanti vibudhottamāḥ // HYP_3.13 //

iyaṃ khalu mahāmudrā mahā-siddhaiḥ pradarśitā /
mahā-kleśādayo doṣāḥ kṣīyante maraṇādayaḥ /
mahā-mudrāṃ ca tenaiva vadanti vibudhottamāḥ // HYP_3.14 //

candrāṅge tu samabhyasya sūryāṅge punar abhyaset /
yāvat-tulyā bhavet saṅkhyā tato mudrāṃ visarjayet // HYP_3.15 //

na hi pathyam apathyaṃ vā rasāḥ sarve'pi nīrasāḥ /
api bhuktaṃ viṣaṃ ghoraṃ pīyūṣam api jīryati // HYP_3.16 //

kṣaya-kuṣṭha-gudāvarta-gulmājīrṇa-purogamāḥ /
tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo'bhyaset // HYP_3.17 //

kathiteyaṃ mahāmudrā mahā-siddhi-karā nṝṇām /
gopanīyā prayatnena na deyā yasya kasyacit // HYP_3.18 //

atha mahā-bandhaḥ-
pārṣṇiṃ vāmasya pādasya yoni-sthāne niyojayet /
vāmorūpari saṃsthāpya dakṣiṇaṃ caraṇaṃ tathā // HYP_3.19 //

pūrayitvā tato vāyuṃ hṛdaye cubukaṃ dṛḍham /
niṣpīḍyaṃ vāyum ākuñcya mano-madhye niyojayet // HYP_3.20 //

dhārayitvā yathā-śakti recayed anilaṃ śanaiḥ /
savyāṅge tu samabhyasya dakṣāṅge punar abhyaset // HYP_3.21 //

matam atra tu keṣāṃcit kaṇṭha-bandhaṃ vivarjayet /
rāja-danta-stha-jihvāyā bandhaḥ śasto bhaved iti // HYP_3.22 //

ayaṃ tu sarva-nāḍīnām ūrdhvaṃ gati-nirodhakaḥ /
ayaṃ khalu mahā-bandho mahā-siddhi-pradāyakaḥ // HYP_3.23 //

kāla-pāśa-mahā-bandha-vimocana-vicakṣaṇaḥ /
triveṇī-saṅgamaṃ dhatte kedāraṃ prāpayen manaḥ // HYP_3.24 //

rūpa-lāvaṇya-sampannā yathā strī puruṣaṃ vinā /
mahā-mudrā-mahā-bandhau niṣphalau vedha-varjitau // HYP_3.25 //

atha mahā-vedhaḥ-
mahā-bandha-sthito yogī kṛtvā pūrakam eka-dhīḥ /
vāyūnāṃ gatim āvṛtya nibhṛtaṃ kaṇṭha-mudrayā // HYP_3.26 //

sama-hasta-yugo bhūmau sphicau sanāḍayec chanaiḥ /
puṭa-dvayam atikramya vāyuḥ sphurati madhyagaḥ // HYP_3.27 //

soma-sūryāgni-sambandho jāyate cāmṛtāya vai /
mṛtāvasthā samutpannā tato vāyuṃ virecayet // HYP_3.28 //

mahā-vedho'yam abhyāsān mahā-siddhi-pradāyakaḥ /
valī-palita-vepa-ghnaḥ sevyate sādhakottamaiḥ // HYP_3.29 //

etat trayaṃ mahā-guhyaṃ jarā-mṛtyu-vināśanam /
vahni-vṛddhi-karaṃ caiva hy aṇimādi-guṇa-pradam // HYP_3.30 //

aṣṭadhā kriyate caiva yāme yāme dine dine /
puṇya-saṃbhāra-sandhāya pāpaugha-bhiduraṃ sadā /
samyak-śikṣāvatām evaṃ svalpaṃ prathama-sādhanam // HYP_3.31 //

atha khecarī-
kapāla-kuhare jihvā praviṣṭā viparītagā /
bhruvor antargatā dṛṣṭir mudrā bhavati khecarī // HYP_3.32 //

chedana-cālana-dohaiḥ kalāṃ krameṇātha vardhayet tāvat /
sā yāvad bhrū-madhyaṃ spṛśati tadā khecarī-siddhiḥ // HYP_3.33 //

snuhī-patra-nibhaṃ śastraṃ sutīkṣṇaṃ snigdha-nirmalam /
samādāya tatas tena roma-mātraṃ samucchinet // HYP_3.34 //

tataḥ saindhava-pathyābhyāṃ cūrṇitābhyāṃ pragharṣayet /
punaḥ sapta-dine prāpte roma-mātraṃ samucchinet // HYP_3.35 //

evaṃ krameṇa ṣaṇ-māsaṃ nityaṃ yuktaḥ samācaret /
ṣaṇmāsād rasanā-mūla-śirā-bandhaḥ praṇaśyati // HYP_3.36 //

kalāṃ parāṅmukhīṃ kṛtvā tripathe pariyojayet /
sā bhavet khecarī mudrā vyoma-cakraṃ tad ucyate // HYP_3.37 //

rasanām ūrdhvagāṃ kṛtvā kṣaṇārdham api tiṣṭhati /
viṣair vimucyate yogī vyādhi-mṛtyu-jarādibhiḥ // HYP_3.38 //

na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā /
na ca mūrcchā bhavet tasya yo mudrāṃ vetti khecarīm // HYP_3.39 //

pīḍyate na sa rogeṇa lipyate na ca karmaṇā /
bādhyate na sa kālena yo mudrāṃ vetti khecarīm // HYP_3.40 //

cittaṃ carati khe yasmāj jihvā carati khe gatā /
tenaiṣā khecarī nāma mudrā siddhair nirūpitā // HYP_3.41 //

khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ /
na tasya kṣarate binduḥ kāminyāḥ śleṣitasya ca // HYP_3.42 //

calito'pi yadā binduḥ samprāpto yoni-maṇḍalam /
vrajaty ūrdhvaṃ hṛtaḥ śaktyā nibaddho yoni-mudrayā // HYP_3.43 //

ūrdhva-jihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ /
māsārdhena na sandeho mṛtyuṃ jayati yogavit // HYP_3.44 //

nityaṃ soma-kalā-pūrṇaṃ śarīraṃ yasya yoginaḥ /
takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati // HYP_3.45 //

indhanāni yathā vahnis taila-varti ca dīpakaḥ /
tathā soma-kalā-pūrṇaṃ dehī dehaṃ na muñcati // HYP_3.46 //

gomāṃsaṃ bhakṣayen nityaṃ pibed amara-vāruṇīm /
kulīnaṃ tam ahaṃ manye cetare kula-ghātakāḥ // HYP_3.47 //

go-śabdenoditā jihvā tat praveśo hi tāluni /
go-māṃsa-bhakṣaṇaṃ tat tu mahā-pātaka-nāśanam // HYP_3.48 //

jihvā-praveśa-sambhūta-vahninotpāditaḥ khalu /
candrāt sravati yaḥ sāraḥ sā syād amara-vāruṇī // HYP_3.49 //

cumbantī yadi lambikāgram aniśaṃ jihvā-rasa-syandinī
sa-kṣārā kaṭukāmla-dugdha-sadṛśī madhvājya-tulyā tathā /
vyādhīnāṃ haraṇaṃ jarānta-karaṇaṃ śastrāgamodīraṇaṃ
tasya syād amaratvam aṣṭa-guṇitaṃ siddhāṅganākarṣaṇam // HYP_3.50 //

mūrdhnaḥ ṣoḍaśa-patra-padma-galitaṃ prāṇād avāptaṃ haṭhād
ūrdvhāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan /
utkallola-kalā-jalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben
nirvyādhiḥ sa mṛṇāla-komala-vapur yogī ciraṃ jīvati // HYP_3.51 //

yat prāleyaṃ prahita-suṣiraṃ meru-mūrdhāntara-sthaṃ
tasmiṃs tattvaṃ pravadati sudhīs tan-mukhaṃ nimnagānām /
candrāt sāraḥ sravati vapuṣas tena mṛtyur narāṇāṃ
tad badhnīyāt sukaraṇam adho nānyathā kāya-siddhiḥ // HYP_3.52 //

suṣiraṃ jñāna-janakaṃ pañca-srotaḥ-samanvitam /
tiṣṭhate khecarī mudrā tasmin śūnye nirañjane // HYP_3.53 //

ekaṃ sṛṣṭimayaṃ bījam ekā mudrā ca khecarī /
eko devo nirālamba ekāvasthā manonmanī // HYP_3.54 //

atha uḍḍīyāna-bandhaḥ-
baddho yena suṣumṇāyāṃ prāṇas tūḍḍīyate yataḥ /
tasmād uḍḍīyanākhyo'yaṃ yogibhiḥ samudāhṛtaḥ // HYP_3.55 //

uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahā-khagaḥ /
uḍḍīyānaṃ tad eva syāt tava bandho'bhidhīyate // HYP_3.56 //

udare paścimaṃ tānaṃ nābher ūrdhvaṃ ca kārayet /
uḍḍīyāno hy asau bandho mṛtyu-mātaṅga-kesarī // HYP_3.57 //

uḍḍīyānaṃ tu sahajaṃ guruṇā kathitaṃ sadā /
abhyaset satataṃ yas tu vṛddho'pi taruṇāyate // HYP_3.58 //

nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ /
ṣaṇmāsam abhyasen mṛtyuṃ jayaty eva na saṃśayaḥ // HYP_3.59 //

sarveṣām eva bandhānāṃ uttamo hy uḍḍīyānakaḥ /
uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet // HYP_3.60 //

atha mūla-bandhaḥ-
pārṣṇi-bhāgena sampīḍya yonim ākuñcayed gudam /
apānam ūrdhvam ākṛṣya mūla-bandho'bhidhīyate // HYP_3.61 //

adho-gatim apānaṃ vā ūrdhvagaṃ kurute balāt /
ākuñcanena taṃ prāhur mūla-bandhaṃ hi yoginaḥ // HYP_3.62 //

gudaṃ pārṣṇyā tu sampīḍya vāyum ākuñcayed balāt /
vāraṃ vāraṃ yathā cordhvaṃ samāyāti samīraṇaḥ // HYP_3.63 //

prāṇāpānau nāda-bindū mūla-bandhena caikatām /
gatvā yogasya saṃsiddhiṃ yacchato nātra saṃśayaḥ // HYP_3.64 //

apāna-prāṇayor aikyaṃ kṣayo mūtra-purīṣayoḥ /
yuvā bhavati vṛddho'pi satataṃ mūla-bandhanāt // HYP_3.65 //

apāna ūrdhvage jāte prayāte vahni-maṇḍalam /
tadānala-śikhā dīrghā jāyate vāyunāhatā // HYP_3.66 //

tato yāto vahny-apānau prāṇam uṣṇa-svarūpakam /
tenātyanta-pradīptas tu jvalano dehajas tathā // HYP_3.67 //

tena kuṇḍalinī suptā santaptā samprabudhyate /
daṇḍāhatā bhujaṅgīva niśvasya ṛjutāṃ vrajet // HYP_3.68 //

bilaṃ praviṣṭeva tato brahma-nāḍyaṃ taraṃ vrajet /
tasmān nityaṃ mūla-bandhaḥ kartavyo yogibhiḥ sadā // HYP_3.69 //

atha jalandhara-bandhaḥ-
kaṇṭham ākuñcya hṛdaye sthāpayec cibukaṃ dṛḍham /
bandho jālandharākhyo'yaṃ jarā-mṛtyu-vināśakaḥ // HYP_3.70 //

badhnāti hi sirājālam adho-gāmi nabho-jalam /
tato jālandharo bandhaḥ kaṇṭha-duḥkhaugha-nāśanaḥ // HYP_3.71 //

jālandhare kṛte bandhe kaṇṭha-saṃkoca-lakṣaṇe /
na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati // HYP_3.72 //

kaṇṭha-saṃkocanenaiva dve nāḍyau stambhayed dṛḍham /
madhya-cakram idaṃ jñeyaṃ ṣoḍaśādhāra-bandhanam // HYP_3.73 //

mūla-sthānaṃ samākuñcya uḍḍiyānaṃ tu kārayet /
iḍāṃ ca piṅgalāṃ baddhvā vāhayet paścime pathi // HYP_3.74 //

anenaiva vidhānena prayāti pavano layam /
tato na jāyate mṛtyur jarā-rogādikaṃ tathā // HYP_3.75 //

bandha-trayam idaṃ śreṣṭhaṃ mahā-siddhaiś ca sevitam /
sarveṣāṃ haṭha-tantrāṇāṃ sādhanaṃ yogino viduḥ // HYP_3.76 //

yat kiṃcit sravate candrād amṛtaṃ divya-rūpiṇaḥ /
tat sarvaṃ grasate sūryas tena piṇḍo jarāyutaḥ // HYP_3.77 //

atha viparīta-karaṇī mudrā-
tatrāsti karaṇaṃ divyaṃ sūryasya mukha-vañcanam /
gurūpadeśato jñeyaṃ na tu śāstrārtha-koṭibhiḥ // HYP_3.78 //

ūrdhva-nābher adhas tālor ūrdhvaṃ bhānur adhaḥ śaśī /
karaṇī viparītākhā guru-vākyena labhyate // HYP_3.79 //

nityam abhyāsa-yuktasya jaṭharāgni-vivardhanī /
āhāro bahulas tasya sampādyaḥ sādhakasya ca // HYP_3.80 //

alpāhāro yadi bhaved agnir dahati tat-kṣaṇāt /
adhaḥ-śirāś cordhva-pādaḥ kṣaṇaṃ syāt prathame dine // HYP_3.81 //

kṣaṇāc ca kiṃcid adhikam abhyasec ca dine dine /
valitaṃ palitaṃ caiva ṣaṇmāsordhvaṃ na dṛśyate /
yāma-mātraṃ tu yo nityam abhyaset sa tu kālajit // HYP_3.82 //

atha vajrolī-
svecchayā vartamāno'pi yogoktair niyamair vinā /
vajrolīṃ yo vijānāti sa yogī siddhi-bhājanam // HYP_3.83 //

tatra vastu-dvayaṃ vakṣye durlabhaṃ yasya kasyacit /
kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśa-vartinī // HYP_3.84 //

mehanena śanaiḥ samyag ūrdhvākuñcanam abhyaset /
puruṣo'py athavā nārī vajrolī-siddhim āpnuyāt // HYP_3.85 //

yatnataḥ śasta-nālena phūtkāraṃ vajra-kandare /
śanaiḥ śanaiḥ prakurvīta vāyu-saṃcāra-kāraṇāt // HYP_3.86 //

nārī-bhage padad-bindum abhyāsenordhvam āharet /
calitaṃ ca nijaṃ bindum ūrdhvam ākṛṣya rakṣayet // HYP_3.87 //

evaṃ saṃrakṣayed binduṃ jayati yogavit /
maraṇaṃ bindu-pātena jīvanaṃ bindu-dhāraṇāt // HYP_3.88 //

sugandho yogino dehe jāyate bindu-dhāraṇāt /
yāvad binduḥ sthiro dehe tāvat kāla-bhayaṃ kutaḥ // HYP_3.89 //

cittāyattaṃ nṝṇāṃ śukraṃ śukrāyattaṃ ca jīvitam /
tasmāc chukraṃ manaś caiva rakṣaṇīyaṃ prayatnataḥ // HYP_3.90 //

ṛtumatyā rajo'py evaṃ nijaṃ binduṃ ca rakṣayet /
meḍhreṇākarṣayed ūrdhvaṃ samyag abhyāsa-yoga-vit // HYP_3.91 //

atha sahajoliḥ-
sahajoliś cāmarolir vajrolyā bheda ekataḥ /
jale subhasma nikṣipya dagdha-gomaya-sambhavam // HYP_3.92 //

vajrolī-maithunād ūrdhvaṃ strī-puṃsoḥ svāṅga-lepanam /
āsīnayoḥ sukhenaiva mukta-vyāpārayoḥ kṣaṇāt // HYP_3.93 //

sahajolir iyaṃ proktā śraddheyā yogibhiḥ sadā /
ayaṃ śubha-karo yogo bhoga-yukto'pi muktidaḥ // HYP_3.94 //

ayaṃ yogaḥ puṇyavatāṃ dhīrāṇāṃ tattva-darśinām /
nirmatsarāṇāṃ vai sidhyen na tu matsara-śālinām // HYP_3.95 //

atha amarolī-

pittolbaṇatvāt prathamāmbu-dhārāṃ
vihāya niḥsāratayānty adhārām /
niṣevyate śītala-madhya-dhārā
kāpālike khaṇḍamate'marolī // HYP_3.96 //

amarīṃ yaḥ piben nityaṃ nasyaṃ kurvan dine dine /
vajrolīm abhyaset samyak sāmarolīti kathyate // HYP_3.97 //

abhyāsān niḥsṛtāṃ cāndrīṃ vibhūtyā saha miśrayet /
dhārayed uttamāṅgeṣu divya-dṛṣṭiḥ prajāyate // HYP_3.98 //

puṃso binduṃ samākuñcya samyag abhyāsa-pāṭavāt /
yadi nārī rajo rakṣed vajrolyā sāpi yoginī // HYP_3.99 //

tasyāḥ kiṃcid rajo nāśaṃ na gacchati na saṃśayaḥ /
tasyāḥ śarīre nādaś ca bindutām eva gacchati // HYP_3.100 //

sa bindus tad rajaś caiva ekībhūya svadehagau /
vajroly-abhyāsa-yogena sarva-siddhiṃ prayacchataḥ // HYP_3.101 //

rakṣed ākuñcanād ūrdhvaṃ yā rajaḥ sā hi yoginī /
atītānāgataṃ vetti khecarī ca bhaved dhruvam // HYP_3.102 //

deha-siddhiṃ ca labhate vajroly-abhyāsa-yogataḥ /
ayaṃ puṇya-karo yogo bhoge bhukte'pi muktidaḥ // HYP_3.103 //

atha śakti-cālanam-
kuṭilāṅgī kuṇḍalinī bhujaṅgī śaktir īśvarī /
kuṇḍaly arundhatī caite śabdāḥ paryāya-vācakāḥ // HYP_3.104 //

udghāṭayet kapāṭaṃ tu yathā kuṃcikayā haṭhāt /
kuṇḍalinyā tathā yogī mokṣadvāraṃ vibhedayet // HYP_3.105 //

yena mārgeṇa gantavyaṃ brahma-sthānaṃ nirāmayam /
mukhenācchādya tad vāraṃ prasuptā parameśvarī // HYP_3.106 //

kandordhve kuṇḍalī śaktiḥ suptā mokṣāya yoginām /
bandhanāya ca mūḍhānāṃ yas tāṃ vetti sa yogavit // HYP_3.107 //

kuṇḍalī kuṭilākārā sarpavat parikīrtitā /
sā śaktiś cālitā yena sa mukto nātra saṃśayaḥ // HYP_3.108 //

gaṅgā-yamunayor madhye bāla-raṇḍāṃ tapasvinīm /
balātkāreṇa gṛhṇīyāt tad viṣṇoḥ paramaṃ padam // HYP_3.109 //

iḍā bhagavatī gaṅgā piṅgalā yamunā nadī /
iḍā-piṅgalayor madhye bālaraṇḍā ca kuṇḍalī // HYP_3.110 //

pucche pragṛhya bhujaṅgīṃ suptām udbodhayec ca tām /
nidrāṃ vihāya sā śaktir ūrdhvam uttiṣṭhate haṭhāt // HYP_3.111 //

avasthitā caiva phaṇāvatī sā
prātaś ca sāyaṃ praharārdha-mātram /
prapūrya sūryāt paridhāna-yuktyā
pragṛhya nityaṃ paricālanīyā // HYP_3.112 //

ūrdhvaṃ vitasti-mātraṃ tu vistāraṃ caturaṅgulam /
mṛdulaṃ dhavalaṃ proktaṃ veṣṭitāmbara-lakṣaṇam // HYP_3.113 //

sati vajrāsane pādau karābhyāṃ dhārayed dṛḍham /
gulpha-deśa-samīpe ca kandaṃ tatra prapīḍayet // HYP_3.114 //

vajrāsane sthito yogī cālayitvā ca kuṇḍalīm /
kuryād anantaraṃ bhastrāṃ kuṇḍalīm āśu bodhayet // HYP_3.115 //

bhānor ākuñcanaṃ kuryāt kuṇḍalīṃ cālayet tataḥ /
mṛtyu-vaktra-gatasyāpi tasya mṛtyu-bhayaṃ kutaḥ // HYP_3.116 //

muhūrta-dvaya-paryantaṃ nirbhayaṃ cālanād asau /
ūrdhvam ākṛṣyate kiṃcit suṣumṇāyāṃ samudgatā // HYP_3.117 //

tena kuṇḍalinī tasyāḥ suṣumṇāyā mukhaṃ dhruvam /
jahāti tasmāt prāṇo'yaṃ suṣumṇāṃ vrajati svataḥ // HYP_3.118 //

tasmāt saṃcālayen nityaṃ sukha-suptām arundhatīm /
tasyāḥ saṃcālanenaiva yogī rogaiḥ pramucyate // HYP_3.119 //

yena saṃcālitā śaktiḥ sa yogī siddhi-bhājanam /
kim atra bahunoktena kālaṃ jayati līlayā // HYP_3.120 //

brahmacarya-ratasyaiva nityaṃ hita-mitāśinaḥ /
maṇḍalād dṛśyate siddhiḥ kuṇḍaly-abhyāsa-yoginaḥ // HYP_3.121 //

kuṇḍalīṃ cālayitvā tu bhastrāṃ kuryād viśeṣataḥ /
evam abhyasyato nityaṃ yamino yama-bhīḥ kutaḥ // HYP_3.122 //

dvā-saptati-sahasrāṇāṃ nāḍīnāṃ mala-śodhane /
kutaḥ prakṣālanopāyaḥ kuṇḍaly-abhyasanād ṛte // HYP_3.123 //

iyaṃ tu madhyamā nāḍī dṛḍhābhyāsena yoginām /
āsana-prāṇa-saṃyāma-mudrābhiḥ saralā bhavet // HYP_3.124 //

abhyāse tu vinidrāṇāṃ mano dhṛtvā samādhinā /
rudrāṇī vā parā mudrā bhadrāṃ siddhiṃ prayacchati // HYP_3.125 //

rāja-yogaṃ vinā pṛthvī rāja-yogaṃ vinā niśā /
rāja-yogaṃ vinā mudrā vicitrāpi na śobhate // HYP_3.126 //

mārutasya vidhiṃ sarvaṃ mano-yuktaṃ samabhyaset /
itaratra na kartavyā mano-vṛttir manīṣiṇā // HYP_3.127 //

iti mudrā daśa proktā ādināthena śambhunā /
ekaikā tāsu yamināṃ mahā-siddhi-pradāyinī // HYP_3.128 //

upadeśaṃ hi mudrāṇāṃ yo datte sāmpradāyikam /
sa eva śrī-guruḥ svāmī sākṣād īśvara eva saḥ // HYP_3.129 //

tasya vākya-paro bhūtvā mudrābhyāse samāhitaḥ /
aṇimādi-guṇaiḥ sārdhaṃ labhate kāla-vañcanam // HYP_3.130 //

iti haṭha-pradīpikāyāṃ tṛtīyopadeśaḥ /

(4) caturthopadeśaḥ

namaḥ śivāya gurave nāda-bindu-kalātmane /
nirañjana-padaṃ yāti nityaṃ tatra parāyaṇaḥ // HYP_4.1 //

athedānīṃ pravakṣyāmi samādhikramam uttamam /
mṛtyughnaṃ ca sukhopāyaṃ brahmānanda-karaṃ param // HYP_4.2 //

rāja-yogaḥ samādhiś ca unmanī ca manonmanī /
amaratvaṃ layas tattvaṃ śūnyāśūnyaṃ paraṃ padam // HYP_4.3 //

amanaskaṃ tathādvaitaṃ nirālambaṃ nirañjanam /
jīvanmuktiś ca sahajā turyā cety eka-vācakāḥ // HYP_4.4 //

salile saindhavaṃ yadvat sāmyaṃ bhajati yogataḥ /
tathātma-manasor aikyaṃ samādhir abhidhīyate // HYP_4.5 //

yadā saṃkṣīyate prāṇo mānasaṃ ca pralīyate /
tadā samarasatvaṃ ca samādhir abhidhīyate // HYP_4.6 //

tat-samaṃ ca dvayor aikyaṃ jīvātma-paramātmanoḥ /
pranaṣṭa-sarva-saṅkalpaḥ samādhiḥ so'bhidhīyate // HYP_4.7 //

rāja-yogasya māhātmyaṃ ko vā jānāti tattvataḥ /
jñānaṃ muktiḥ sthitiḥ siddhir guru-vākyena labhyate // HYP_4.8 //

durlabho viṣaya-tyāgo durlabhaṃ tattva-darśanam /
durlabhā sahajāvasthā sad-guroḥ karuṇāṃ vinā // HYP_4.9 //

vividhair āsanaiḥ kubhair vicitraiḥ karaṇair api /
prabuddhāyāṃ mahā-śaktau prāṇaḥ śūnye pralīyate // HYP_4.10 //

utpanna-śakti-bodhasya tyakta-niḥśeṣa-karmaṇaḥ /
yoginaḥ sahajāvasthā svayam eva prajāyate // HYP_4.11 //

suṣumṇā-vāhini prāṇe śūnye viśati mānase /
tadā sarvāṇi karmāṇi nirmūlayati yogavit // HYP_4.12 //

amarāya namas tubhyaṃ so'pi kālas tvayā jitaḥ /
patitaṃ vadane yasya jagad etac carācaram // HYP_4.13 //

citte samatvam āpanne vāyau vrajati madhyame /
tadāmarolī vajrolī sahajolī prajāyate // HYP_4.14 //

jñānaṃ kuto manasi sambhavatīha tāvat
prāṇo'pi jīvati mano mriyate na yāvat /
prāṇo mano dvayam idaṃ vilayaṃ nayed yo
mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ // HYP_4.15 //

jñātvā suṣumṇāsad-bhedaṃ kṛtvā vāyuṃ ca madhyagam /
sthitvā sadaiva susthāne brahma-randhre nirodhayet // HYP_4.16 //

sūrya-candramasau dhattaḥ kālaṃ rātrindivātmakam /
bhoktrī suṣumnā kālasya guhyam etad udāhṛtam // HYP_4.17 //

dvā-saptati-sahasrāṇi nāḍī-dvārāṇi pañjare /
suṣumṇā śāmbhavī śaktiḥ śeṣās tv eva nirarthakāḥ // HYP_4.18 //

vāyuḥ paricito yasmād agninā saha kuṇḍalīm /
bodhayitvā suṣumṇāyāṃ praviśed anirodhataḥ // HYP_4.19 //

suṣumṇā-vāhini prāṇe siddhyaty eva manonmanī /
anyathā tv itarābhyāsāḥ prayāsāyaiva yoginām // HYP_4.20 //

pavano badhyate yena manas tenaiva badhyate /
manaś ca badhyate yena pavanas tena badhyate // HYP_4.21 //

hetu-dvayaṃ tu cittasya vāsanā ca samīraṇaḥ /
tayor vinaṣṭa ekasmin tau dvāv api vinaśyataḥ // HYP_4.22 //

mano yatra vilīyeta pavanas tatra līyate /
pavano līyate yatra manas tatra vilīyate // HYP_4.23 //

dugdhāmbuvat saṃmilitāv ubhau tau
tulya-kriyau mānasa-mārutau hi /
yato marut tatra manaḥ-pravṛttir
yato manas tatra marut-pravṛttiḥ // HYP_4.24 //

tatraika-nāśād aparasya nāśa
eka-pravṛtter apara-pravṛttiḥ /
adhvas tayoś cendriya-varga-vṛttiḥ
pradhvas tayor mokṣa-padasya siddhiḥ // HYP_4.25 //

rasasya manasaś caiva cañcalatvaṃ svabhāvataḥ /
raso baddho mano baddhaṃ kiṃ na siddhyati bhūtale // HYP_4.26 //

mūrcchito harate vyādhīn mṛto jīvayati svayam /
baddhaḥ khecaratāṃ dhatte raso vāyuś ca pārvati // HYP_4.27 //

manaḥ sthairyaṃ sthiro vāyus tato binduḥ sthiro bhavet /
bindu-sthairyāt sadā sattvaṃ piṇḍa-sthairyaṃ prajāyate // HYP_4.28 //

indriyāṇāṃ mano nātho manonāthas tu mārutaḥ /
mārutasya layo nāthaḥ sa layo nādam āśritaḥ // HYP_4.29 //

so'yam evāstu mokṣākhyo māstu vāpi matāntare /
manaḥ-prāṇa-laye kaścid ānandaḥ sampravartate // HYP_4.30 //

pranaṣṭa-śvāsa-niśvāsaḥ pradhvasta-viṣaya-grahaḥ /
niśceṣṭo nirvikāraś ca layo jayati yoginām // HYP_4.31 //

ucchinna-sarva-saṅkalpo niḥśeṣāśeṣa-ceṣṭitaḥ /
svāvagamyo layaḥ ko'pi jāyate vāg-agocaraḥ // HYP_4.32 //

yatra dṛṣṭir layas tatra bhūtendriya-sanātanī /
sā śaktir jīva-bhūtānāṃ dve alakṣye layaṃ gate // HYP_4.33 //

layo laya iti prāhuḥ kīdṛśaṃ laya-lakṣaṇam /
apunar-vāsanotthānāl layo viṣaya-vismṛtiḥ // HYP_4.34 //

veda-śāstra-purāṇāni sāmānya-gaṇikā iva /
ekaiva śāmbhavī mudrā guptā kula-vadhūr iva // HYP_4.35 //

atha śāmbhavī-
antar lakṣyaṃ bahir dṛṣṭir nimeṣonmeṣa-varjitā /
eṣā sā śāmbhavī mudrā veda-śāstreṣu gopitā // HYP_4.36 //

antar lakṣya-vilīna-citta-pavano yogī yadā vartate
dṛṣṭyā niścala-tārayā bahir adhaḥ paśyann apaśyann api /
mudreyaṃ khalu śāmbhavī bhavati sā labdhā prasādād guroḥ
śūnyāśūnya-vilakṣaṇaṃ sphurati tat tattvaṃ padaṃ śāmbhavam // HYP_4.37 //

śrī-śāmbhavyāś ca khecaryā avasthā-dhāma-bhedataḥ /
bhavec citta-layānandaḥ śūnye cit-sukha-rūpiṇi // HYP_4.38 //

tāre jyotiṣi saṃyojya kiṃcid unnamayed bhruvau /
pūrva-yogaṃ mano yuñjann unmanī-kārakaḥ kṣaṇāt // HYP_4.39 //

kecid āgama-jālena kecin nigama-saṅkulaiḥ /
kecit tarkeṇa muhyanti naiva jānanti tārakam // HYP_4.40 //

ardhonmīlita-locanaḥ sthira-manā nāsāgra-dattekṣaṇaś
candrārkāv api līnatām upanayan nispanda-bhāvena yaḥ /
jyotī-rūpam aśeṣa-bījam akhilaṃ dedīpyamānaṃ paraṃ
tattvaṃ tat-padam eti vastu paramaṃ vācyaṃ kim atrādhikam // HYP_4.41 //

divā na pūjayel liṅgaṃ rātrau caiva na pūjayet /
sarvadā pūjayel liṅgaṃ divārātri-nirodhataḥ // HYP_4.42 //

atha khecarī-
savya-dakṣiṇa-nāḍī-stho madhye carati mārutaḥ /
tiṣṭhate khecarī mudrā tasmin sthāne na saṃśayaḥ // HYP_4.43 //

iḍā-piṅgalayor madhye śūnyaṃ caivānilaṃ graset /
tiṣṭhate khecarī mudrā tatra satyaṃ punaḥ punaḥ // HYP_4.44 //

sūrcyācandramasor madhye nirālambāntare punaḥ /
saṃsthitā vyoma-cakre yā sā mudrā nāma khecarī // HYP_4.45 //

somād yatroditā dhārā sākṣāt sā śiva-vallabhā /
pūrayed atulāṃ divyāṃ suṣumṇāṃ paścime mukhe // HYP_4.46 //

purastāc caiva pūryeta niścitā khecarī bhavet /
abhyastā khecarī mudrāpy unmanī samprajāyate // HYP_4.47 //

bhruvor madhye śiva-sthānaṃ manas tatra vilīyate /
jñātavyaṃ tat-padaṃ turyaṃ tatra kālo na vidyate // HYP_4.48 //

abhyaset khecarīṃ tāvad yāvat syād yoga-nidritaḥ /
samprāpta-yoga-nidrasya kālo nāsti kadācana // HYP_4.49 //

nirālambaṃ manaḥ kṛtvā na kiṃcid api cintayet /
sa-bāhyābhyantaraṃ vyomni ghaṭavat tiṣṭhati dhruvam // HYP_4.50 //

bāhya-vāyur yathā līnas tathā madhyo na saṃśayaḥ /
sva-sthāne sthiratām eti pavano manasā saha // HYP_4.51 //

evam abhyasyatas tasya vāyu-mārge divāniśam /
abhyāsāj jīryate vāyur manas tatraiva līyate // HYP_4.52 //

amṛtaiḥ plāvayed deham āpāda-tala-mastakam /
siddhyaty eva mahā-kāyo mahā-bala-parākramaḥ // HYP_4.53 //

śakti-madhye manaḥ kṛtvā śaktiṃ mānasa-madhyagām /
manasā mana ālokya dhārayet paramaṃ padam // HYP_4.54 //

kha-madhye kuru cātmānam ātma-madhye ca khaṃ kuru /
sarvaṃ ca kha-mayaṃ kṛtvā na kiṃcid api cintayet // HYP_4.55 //

antaḥ śūnyo bahiḥ śūnyaḥ śūnyaḥ kumbha ivāmbare /
antaḥ pūrṇo bahiḥ pūrṇaḥ pūrṇaḥ kumbha ivārṇave // HYP_4.56 //

bāhya-cintā na kartavyā tathaivāntara-cintanam /
sarva-cintāṃ parityajya na kiṃcid api cintayet // HYP_4.57 //

saṅkalpa-mātra-kalanaiva jagat samagraṃ
saṅkalpa-mātra-kalanaiva mano-vilāsaḥ /
saṅkalpa-mātra-matim utsṛja nirvikalpam
āśritya niścayam avāpnuhi rāma śāntim // HYP_4.58 //

karpūram anale yadvat saindhavaṃ salile yathā /
tathā sandhīyamānaṃ ca manas tattve vilīyate // HYP_4.59 //

jñeyaṃ sarvaṃ pratītaṃ ca jñānaṃ ca mana ucyate /
jñānaṃ jñeyaṃ samaṃ naṣṭaṃ nānyaḥ panthā dvitīyakaḥ // HYP_4.60 //

mano-dṛśyam idaṃ sarvaṃ yat kiṃcit sa-carācaram /
manaso hy unmanī-bhāvād dvaitaṃ naivolabhyate // HYP_4.61 //

jñeya-vastu-parityāgād vilayaṃ yāti mānasam /
manaso vilaye jāte kaivalyam avaśiṣyate // HYP_4.62 //

evaṃ nānā-vidhopāyāḥ samyak svānubhavānvitāḥ /
samādhi-mārgāḥ kathitāḥ pūrvācāryair mahātmabhiḥ // HYP_4.63 //

suṣumṇāyai kuṇḍalinyai sudhāyai candra-janmane /
manonmanyai namas tubhyaṃ mahā-śaktyai cid-ātmane // HYP_4.64 //

aśakya-tattva-bodhānāṃ mūḍhānām api saṃmatam /
proktaṃ gorakṣa-nāthena nādopāsanam ucyate // HYP_4.65 //

śrī-ādināthena sa-pāda-koṭi-
laya-prakārāḥ kathitā jayanti /
nādānusandhānakam ekam eva
manyāmahe mukhyatamaṃ layānām // HYP_4.66 //

muktāsane sthito yogī mudrāṃ sandhāya śāmbhavīm /
śṛṇuyād dakṣiṇe karṇe nādam antāstham ekadhīḥ // HYP_4.67 //

śravaṇa-puṭa-nayana-yugala-
ghrāṇa-mukhānāṃ nirodhanaṃ kāryam /
śuddha-suṣumṇā-saraṇau
sphuṭam amalaḥ śrūyate nādaḥ // HYP_4.68 //

ārambhaś ca ghaṭaś caiva tathā paricayo'pi ca /
niṣpattiḥ sarva-yogeṣu syād avasthā-catuṣṭayam // HYP_4.69 //

atha ārambhāvasthā-
brahma-granther bhaved bhedo hy ānandaḥ śūnya-sambhavaḥ /
vicitraḥ kvaṇako dehe'nāhataḥ śrūyate dhvaniḥ // HYP_4.70 //

divya-dehaś ca tejasvī divya-gandhas tvarogavān /
sampūrṇa-hṛdayaḥ śūnya ārambhe yogavān bhavet // HYP_4.71 //

atha ghaṭāvasthā-
dvitīyāyāṃ ghaṭīkṛtya vāyur bhavati madhyagaḥ /
dṛḍhāsano bhaved yogī jñānī deva-samas tadā // HYP_4.72 //

viṣṇu-granthes tato bhedāt paramānanda-sūcakaḥ /
atiśūnye vimardaś ca bherī-śabdas tadā bhavet // HYP_4.73 //

atha paricayāvasthā-
tṛtīyāyāṃ tu vijñeyo vihāyo mardala-dhvaniḥ /
mahā-śūnyaṃ tadā yāti sarva-siddhi-samāśrayam // HYP_4.74 //

cittānandaṃ tadā jitvā sahajānanda-sambhavaḥ /
doṣa-duḥkha-jarā-vyādhi-kṣudhā-nidrā-vivarjitaḥ // HYP_4.75 //

atha niṣpatty-avasthā-
rudra-granthiṃ yadā bhittvā śarva-pīṭha-gato'nilaḥ /
niṣpattau vaiṇavaḥ śabdaḥ kvaṇad-vīṇā-kvaṇo bhavet // HYP_4.76 //

ekībhūtaṃ tadā cittaṃ rāja-yogābhidhānakam /
sṛṣṭi-saṃhāra-kartāsau yogīśvara-samo bhavet // HYP_4.77 //

astu vā māstu vā muktir atraivākhaṇḍitaṃ sukham /
layodbhavam idaṃ saukhyaṃ rāja-yogād avāpyate // HYP_4.78 //

rāja-yogam ajānantaḥ kevalaṃ haṭha-karmiṇaḥ /
etān abhyāsino manye prayāsa-phala-varjitān // HYP_4.79 //

unmany-avāptaye śīghraṃ bhrū-dhyānaṃ mama saṃmatam /
rāja-yoga-padaṃ prāptuṃ sukhopāyo'lpa-cetasām /
sadyaḥ pratyaya-sandhāyī jāyate nādajo layaḥ // HYP_4.80 //

nādānusandhāna-samādhi-bhājāṃ
yogīśvarāṇāṃ hṛdi vardhamānam /
ānandam ekaṃ vacasām agamyaṃ
jānāti taṃ śrī-gurunātha ekaḥ // HYP_4.81 //

karṇau pidhāya hastābhyāṃ yaḥ śṛṇoti dhvaniṃ muniḥ /
tatra cittaṃ sthirīkuryād yāvat sthira-padaṃ vrajet // HYP_4.82 //

abhyasyamāno nādo'yaṃ bāhyam āvṛṇute dhvanim /
pakṣād vikṣepam akhilaṃ jitvā yogī sukhī bhavet // HYP_4.83 //

śrūyate prathamābhyāse nādo nānā-vidho mahān /
tato'bhyāse vardhamāne śrūyate sūkṣma-sūkṣmakaḥ // HYP_4.84 //

ādau jaladhi-jīmūta-bherī-jharjhara-sambhavāḥ /
madhye mardala-śaṅkhotthā ghaṇṭā-kāhalajās tathā // HYP_4.85 //

ante tu kiṅkiṇī-vaṃśa-vīṇā-bhramara-niḥsvanāḥ /
iti nānāvidhā nādāḥ śrūyante deha-madhyagāḥ // HYP_4.86 //

mahati śrūyamāṇe'pi megha-bhery-ādike dhvanau /
tatra sūkṣmāt sūkṣmataraṃ nādam eva parāmṛśet // HYP_4.87 //

ghanam utsṛjya vā sūkṣme sūkṣmam utsṛjya vā ghane /
ramamāṇam api kṣiptaṃ mano nānyatra cālayet // HYP_4.88 //

yatra kutrāpi vā nāde lagati prathamaṃ manaḥ /
tatraiva susthirībhūya tena sārdhaṃ vilīyate // HYP_4.89 //

makarandaṃ piban bhṛṅgī gandhaṃ nāpekṣate yathā /
nādāsaktaṃ tathā cittaṃ viṣayān nahi kāṅkṣate // HYP_4.90 //

mano-matta-gajendrasya viṣayodyāna-cāriṇaḥ /
samartho'yaṃ niyamane nināda-niśitāṅkuśaḥ // HYP_4.91 //

baddhaṃ tu nāda-bandhena manaḥ santyakta-cāpalam /
prayāti sutarāṃ sthairyaṃ chinna-pakṣaḥ khago yathā // HYP_4.92 //

sarva-cintāṃ parityajya sāvadhānena cetasā /
nāda evānusandheyo yoga-sāmrājyam icchatā // HYP_4.93 //

nādo'ntaraṅga-sāraṅga-bandhane vāgurāyate /
antaraṅga-kuraṅgasya vadhe vyādhāyate'pi ca // HYP_4.94 //

antaraṅgasya yamino vājinaḥ parighāyate /
nādopāsti-rato nityam avadhāryā hi yoginā // HYP_4.95 //

baddhaṃ vimukta-cāñcalyaṃ nāda-gandhaka-jāraṇāt /
manaḥ-pāradam āpnoti nirālambākhya-khe'ṭanam // HYP_4.96 //

nāda-śravaṇataḥ kṣipram antaraṅga-bhujaṅgamam /
vismṛtaya sarvam ekāgraḥ kutracin nahi dhāvati // HYP_4.97 //

kāṣṭhe pravartito vahniḥ kāṣṭhena saha śāmyati /
nāde pravartitaṃ cittaṃ nādena saha līyate // HYP_4.98 //

ghaṇṭādināda-sakta-stabdhāntaḥ-karaṇa-hariṇasya /
praharaṇam api sukaraṃ syāc chara-sandhāna-pravīṇaś cet // HYP_4.99 //

anāhatasya śabdasya dhvanir ya upalabhyate /
dhvaner antargataṃ jñeyaṃ jñeyasyāntargataṃ manaḥ /
manas tatra layaṃ yāti tad viṣṇoḥ paramaṃ padam // HYP_4.100 //

tāvad ākāśa-saṅkalpo yāvac chabdaḥ pravartate /
niḥśabdaṃ tat-paraṃ brahma paramāteti gīyate // HYP_4.101 //

yat kiṃcin nāda-rūpeṇa śrūyate śaktir eva sā /
yas tattvānto nirākāraḥ sa eva parameśvaraḥ // HYP_4.102 //

iti nādānusandhānam

sarve haṭha-layopāyā rājayogasya siddhaye /
rāja-yoga-samārūḍhaḥ puruṣaḥ kāla-vañcakaḥ // HYP_4.103 //

tattvaṃ bījaṃ haṭhaḥ kṣetram audāsīnyaṃ jalaṃ tribhiḥ /
unmanī kalpa-latikā sadya eva pravartate // HYP_4.104 //

sadā nādānusandhānāt kṣīyante pāpa-saṃcayāḥ /
nirañjane vilīyete niścitaṃ citta-mārutau // HYP_4.105 //

śaṅkha-dundhubhi-nādaṃ ca na śṛṇoti kadācana /
kāṣṭhavaj jāyate deha unmanyāvasthayā dhruvam // HYP_4.106 //

sarvāvasthā-vinirmuktaḥ sarva-cintā-vivarjitaḥ /
mṛtavat tiṣṭhate yogī sa mukto nātra saṃśayaḥ // HYP_4.107 //

khādyate na ca kālena bādhyate na ca karmaṇā /
sādhyate na sa kenāpi yogī yuktaḥ samādhinā // HYP_4.108 //

na gandhaṃ na rasaṃ rūpaṃ na ca sparśaṃ na niḥsvanam /
nātmānaṃ na paraṃ vetti yogī yuktaḥ samādhinā // HYP_4.109 //

cittaṃ na suptaṃ nojāgrat smṛti-vismṛti-varjitam /
na cāstam eti nodeti yasyāsau mukta eva saḥ // HYP_4.110 //

na vijānāti śītoṣṇaṃ na duḥkhaṃ na sukhaṃ tathā /
na mānaṃ nopamānaṃ ca yogī yuktaḥ samādhinā // HYP_4.111 //

svastho jāgrad avasthāyāṃ suptavad yo'vatiṣṭhate /
niḥśvāsocchvāsa-hīnaś ca niścitaṃ mukta eva saḥ // HYP_4.112 //

avadhyaḥ sarva-śastrāṇām aśakyaḥ sarva-dehinām /
agrāhyo mantra-yantrāṇāṃ yogī yuktaḥ samādhinā // HYP_4.113 //

yāvan naiva praviśati caran māruto madhya-mārge
yāvad vidur na bhavati dṛḍhaḥ prāṇa-vāta-prabandhāt /
yāvad dhyāne sahaja-sadṛśaṃ jāyate naiva tattvaṃ
tāvaj jñānaṃ vadati tad idaṃ dambha-mithyā-pralāpaḥ // HYP_4.114 //

iti haṭha-yoga-pradīpikāyāṃ samādhi-lakṣaṇaṃ nāma caturthopadeśaḥ /