Svatmarama: Hathayogapradipika

Input by ...





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







haṭha-yoga-pradīpikā
(1)
prathamopadeśaḥ

śrī-ādi-nāthāya namo'stu tasmai
yenopadiṣṭā haṭha-yoga-vidyā /
vibhrājate pronnata-rāja-yogam
āroḍhum icchor adhirohiṇīva // HYP_1.1 //

praṇamya śrī-guruṃ nāthaṃ svātmārāmeṇa yoginā /
kevalaṃ rāja-yogāya haṭha-vidyopadiśyate // HYP_1.2 //
bhrāntyā bahumata-dhvānte rāja-yogam ajānatām /
haṭha-pradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ // HYP_1.3 //
haṭha-vidyāṃ hi matsyendra-gorakṣādyā vijānate /
svātmārāmo'thavā yogī jānīte tat-prasādataḥ // HYP_1.4 //
śrī-ādinātha-matsyendra-śāvarānanda-bhairavāḥ /
cauraṅgī-mīna-gorakṣa-virūpākṣa-bileśayāḥ // HYP_1.5 //
manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ /
koraṃṭakaḥ surānandaḥ siddhapādaś ca carpaṭiḥ // HYP_1.6 //
kānerī pūjyapādaś ca nitya-nātho nirañjanaḥ /
kapālī bindunāthaś ca kākacaṇḍīśvarāhvayaḥ // HYP_1.7 //
allāmaḥ prabhudevaś ca ghoḍā colī ca ṭiṃṭiṇiḥ /
bhānukī nāradevaś ca khaṇḍaḥ kāpālikas tathā // HYP_1.8 //
ity ādayo mahāsiddhā haṭha-yoga-prabhāvataḥ /
khaṇḍayitvā kāla-daṇḍaṃ brahmāṇḍe vicaranti te // HYP_1.9 //
aśeṣa-tāpa-taptānāṃ samāśraya-maṭho haṭhaḥ /
aśeṣa-yoga-yuktānām ādhāra-kamaṭho haṭhaḥ // HYP_1.10 //
haṭha-vidyā paraṃ gopyā yoginā siddhim icchatā /
bhaved vīryavatī guptā nirvīryā tu prakāśitā // HYP_1.11 //
surājye dhārmike deśe subhikṣe nirupadrave /
dhanuḥ pramāṇa-paryantaṃ śilāgni-jala-varjite /
ekānte maṭhikā-madhye sthātavyaṃ haṭha-yoginā // HYP_1.12 //

alpa-dvāram arandhra-garta-vivaraṃ nātyucca-nīcāyataṃ
samyag-gomaya-sāndra-liptam amalaṃ niḥśesa-jantūjjhitam /
bāhye maṇḍapa-vedi-kūpa-ruciraṃ prākāra-saṃveṣṭitaṃ
proktaṃ yoga-maṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ // HYP_1.13 //

evaṃ vidhe maṭhe sthitvā sarva-cintā-vivarjitaḥ /
gurūpadiṣṭa-mārgeṇa yogam eva samabhyaset // HYP_1.14 //
atyāhāraḥ prayāsaś ca prajalpo niyamāgrahaḥ /
jana-saṅgaś ca laulyaṃ ca ṣaḍbhir yogo vinaśyati // HYP_1.15 //
utsāhāt sāhasād dhairyāt tattva-jñānāś ca niścayāt /
jana-saṅga-parityāgāt ṣaḍbhir yogaḥ prasiddhyati // HYP_1.16 //

atha yama-niyamāḥ

ahiṃsā satyam asteyaṃ brahmacaryaṃ kṣamā dhṛtiḥ /
dayārjavaṃ mitāhāraḥ śaucaṃ caiva yamā daśa // HYP_1.17 //
tapaḥ santoṣa āstikyaṃ dānam īśvara-pūjanam /
siddhānta-vākya-śravaṇaṃ hrīmatī ca tapo hutam /
niyamā daśa samproktā yoga-śāstra-viśāradaiḥ // HYP_1.18 //

atha āsanam

haṭhasya prathamāṅgatvād āsanaṃ pūrvam ucyate /
kuryāt tad āsanaṃ sthairyam ārogyaṃ cāṅga-lāghavam // HYP_1.19 //
vaśiṣṭhādyaiś ca munibhir matsyendrādyaiś ca yogibhiḥ /
aṅgīkṛtāny āsanāni kathyante kānicin mayā // HYP_1.20 //
jānūrvor antare samyak kṛtvā pāda-tale ubhe /
ṛju-kāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate // HYP_1.21 //
savye dakṣiṇa-gulphaṃ tu pṛṣṭha-pārśve niyojayet /
dakṣiṇe'pi tathā savyaṃ gomukhaṃ gomukhākṛtiḥ // HYP_1.22 //
ekaṃ pādaṃ tathaikasmin vinyased uruṇi sthiram /
itarasmiṃs tathā coruṃ vīrāsanam itīritam // HYP_1.23 //
gudaṃ nirudhya gulphābhyāṃ vyutkrameṇa samāhitaḥ /
kūrmāsanaṃ bhaved etad iti yoga-vido viduḥ // HYP_1.24 //
padmāsanaṃ tu saṃsthāpya jānūrvor antare karau /
niveśya bhūmau saṃsthāpya vyomasthaṃ kukkuṭāsanam // HYP_1.25 //
kukkuṭāsana-bandha-stho dorbhyāṃ sambadya kandharām /
bhaved kūrmavad uttāna etad uttāna-kūrmakam // HYP_1.26 //
pādāṅguṣṭhau tu pāṇibhyāṃ gṛhītvā śravaṇāvadhi /
dhanur ākarṣaṇaṃ kuryād dhanur-āsanam ucyate // HYP_1.27 //
vāmoru-mūlārpita-dakṣa-pādaṃ
jānor bahir veṣṭita-vāma-pādam /
pragṛhya tiṣṭhet parivartitāṅgaḥ
śrī-matysanāthoditam āsanaṃ syāt // HYP_1.28 //
matsyendra-pīṭhaṃ jaṭhara-pradīptiṃ
pracaṇḍa-rug maṇḍala-khaṇḍanāstram /
abhyāsataḥ kuṇḍalinī-prabodhaṃ
candra-sthiratvaṃ ca dadāti puṃsām // HYP_1.29 //
prasārya pādau bhuvi daṇḍa-rūpau
dorbhyāṃ padāgra-dvitayaṃ gṛhītvā /
jānūparinyasta-lalāṭa-deśo
vased idaṃ paścimatānam āhuḥ // HYP_1.30 //
iti paścimatānam āsanāgryaṃ
pavanaṃ paścima-vāhinaṃ karoti /
udayaṃ jaṭharānalasya kuryād
udare kārśyam arogatāṃ ca puṃsām // HYP_1.31 //
dharām avaṣṭabhya kara-dvayena
tat-kūrpara-sthāpita-nābhi-pārśvaḥ /
uccāsano daṇḍavad utthitaḥ khe
māyūram etat pravadanti pīṭham // HYP_1.32 //
harati sakala-rogān āśu gulmodarādīn
abhibhavati ca doṣān āsanaṃ śrī-mayūram /
bahu kadaśana-bhuktaṃ bhasma kuryād aśeṣaṃ
janayati jaṭharāgniṃ jārayet kāla-kūṭam // HYP_1.33 //
uttānaṃ śabavad bhūmau śayanaṃ tac chavāsanam /
śavāsanaṃ śrānti-haraṃ citta-viśrānti-kārakam // HYP_1.34 //
caturaśīty āsanāni śivena kathitāni ca /
tebhyaś catuṣkam ādāya sārabhūtaṃ bravīmy aham // HYP_1.35 //
siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ veti catuṣṭayam /
śreṣṭhaṃ tatrāpi ca sukhe tiṣṭhet siddhāsane sadā // HYP_1.36 //

atha siddhāsanam-
yoni-sthānakam aṅghri-mūla-ghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset
meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram /
sthāṇuḥ saṃyamitendriyo'cala-dṛśā paśyed bhruvor antaraṃ
hy etan mokṣa-kapāṭa-bheda-janakaṃ siddhāsanaṃ procyate // HYP_1.37 //

meṇḍhrād upari vinyasya savyaṃ gulphaṃ tathopari /
gulphāntaraṃ ca nikṣipya siddhāsanam idaṃ bhavet // HYP_1.38 //
etat siddhāsanaṃ prāhur anye vajrāsanaṃ viduḥ /
muktāsanaṃ vadanty eke prāhur guptāsanaṃ pare // HYP_1.39 //
yameṣv iva mitāhāram ahiṃsā niyameṣv iva /
mukhyaṃ sarvāsaneṣv ekaṃ siddhāḥ siddhāsanaṃ viduḥ // HYP_1.40 //
caturaśīti-pīṭheṣu siddham eva sadābhyaset /
dvāsaptati-sahasrāṇāṃ nāḍīnāṃ mala-śodhanam // HYP_1.41 //
ātma-dhyāyī mitāhārī yāvad dvādaśa-vatsaram /
sadā siddhāsanābhyāsād yogī niṣpattim āpnuyāt // HYP_1.42 //
kim anyair bahubhiḥ pīṭhaiḥ siddhe siddhāsane sati /
prāṇānile sāvadhāne baddhe kevala-kumbhake /
utpadyate nirāyāsāt svayam evonmanī kalā // HYP_1.43 //
tathaikāsminn eva dṛḍhe siddhe siddhāsane sati /
bandha-trayam anāyāsāt svayam evopajāyate // HYP_1.44 //
nāsanaṃ siddha-sadṛśaṃ na kumbhaḥ kevalopamaḥ /
na khecarī-samā mudrā na nāda-sadṛśo layaḥ // HYP_1.45 //

atha padmāsanam-
vāmorūpari dakṣiṇaṃ ca caraṇaṃ saṃsthāpya vāmaṃ tathā
dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham /
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayet
etad vyādhi-vināśa-kāri yamināṃ padmāsanaṃ procyate // HYP_1.46 //

uttānau caraṇau kṛtvā ūru-saṃsthau prayatnataḥ /
ūru-madhye tathottānau pāṇī kṛtvā tato dṛśau // HYP_1.47 //
nāsāgre vinyased rājad-anta-mūle tu jihvayā /
uttambhya cibukaṃ vakṣasy utthāpy pavanaṃ śanaiḥ // HYP_1.48 //
idaṃ padmāsanaṃ proktaṃ sarva-vyādhi-vināśanam /
durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi // HYP_1.49 //

kṛtvā sampuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ
gāḍhaṃ vakṣasi sannidhāya cibukaṃ dhyāyaṃś ca tac cetasi /
vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ
nyañcan prāṇam upaiti bodham atulaṃ śakti-prabhāvān naraḥ // HYP_1.50 //

padmāsane sthito yogī nāḍī-dvāreṇa pūritam /
mārutaṃ dhārayed yas tu sa mukto nātra saṃśayaḥ // HYP_1.51 //

atha siṃhāsanam-
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet /
dakṣiṇe savya-gulphaṃ tu dakṣa-gulphaṃ tu savyake // HYP_1.52 //
hastau tu jānvoḥ saṃsthāpya svāṅgulīḥ samprasārya ca /
vyātta-vaktro nirīkṣeta nāsāgraṃ susamāhitaḥ // HYP_1.53 //
siṃhāsanaṃ bhaved etat pūjitaṃ yogi-puṅgavaiḥ /
bandha-tritaya-sandhānaṃ kurute cāsanottamam // HYP_1.54 //

atha bhadrāsanam-
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipte /
savya-gulphaṃ tathā savye dakṣa-gulphaṃ tu dakṣiṇe // HYP_1.55 //
pārśva-pādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam /
bhadrāsanaṃ bhaved etat sarva-vyādhi-vināśanam /
gorakṣāsanam ity āhur idaṃ vai siddha-yoginaḥ // HYP_1.56 //

evam āsana-bandheṣu yogīndro vigata-śramaḥ /
abhyasen nāḍikā-śuddhiṃ mudrādi-pavanī-kriyām // HYP_1.57 //
āsanaṃ kumbhakaṃ citraṃ mudrākhyaṃ karaṇaṃ tathā /
atha nādānusandhānam abhyāsānukramo haṭhe // HYP_1.58 //
brahmacārī mitāhārī tyāgī yoga-parāyaṇaḥ /
abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā // HYP_1.59 //
susnigdha-madhurāhāraś caturthāṃśa-vivarjitaḥ /
bhujyate śiva-samprītyai mitāhāraḥ sa ucyate // HYP_1.60 //

kaṭvāmla-tīkṣṇa-lavaṇoṣṇa-harīta-śāka-
sauvīra-taila-tila-sarṣapa-madya-matsyān /
ājādi-māṃsa-dadhi-takra-kulatthakola-
piṇyāka-hiṅgu-laśunādyam apathyam āhuḥ // HYP_1.61 //

bhojanam ahitaṃ vidyāt punar asyoṣṇī-kṛtaṃ rūkṣam /
atilavaṇam amla-yuktaṃ kadaśana-śākotkaṃ varjyam // HYP_1.62 //
vahni-strī-pathi-sevānām ādau varjanam ācaret // HYP_1.63 //
tathā hi gorakṣa-vacanam-
varjayed durjana-prāntaṃ vahni-strī-pathi-sevanam /
prātaḥ-snānopavāsādi kāya-kleśa-vidhiṃ tathā // HYP_1.64 //

godhūma-śāli-yava-ṣāṣṭika-śobhanānnaṃ
kṣīrājya-khaṇḍa-navanīta-siddhā-madhūni /
śuṇṭhī-paṭola-kaphalādika-pañca-śākaṃ
mudgādi-divyam udakaṃ ca yamīndra-pathyam // HYP_1.65 //

puṣṭaṃ sumadhuraṃ snigdhaṃ gavyaṃ dhātu-prapoṣaṇam /
manobhilaṣitaṃ yogyaṃ yogī bhojanam ācaret // HYP_1.66 //
yuvo vṛddho'tivṛddho vā vyādhito durbalo'pi vā /
abhyāsāt siddhim āpnoti sarva-yogeṣv atandritaḥ // HYP_1.67 //
kriyā-yuktasya siddhiḥ syād akriyasya kathaṃ bhavet /
na śāstra-pāṭha-mātreṇa yoga-siddhiḥ prajāyate // HYP_1.68 //
na veṣa-dhāraṇaṃ siddheḥ kāraṇaṃ na ca tat-kathā /
kriyaiva kāraṇaṃ siddheḥ satyam etan na saṃśayaḥ // HYP_1.69 //
pīṭhāni kumbhakāś citrā divyāni karaṇāni ca /
sarvāṇy api haṭhābhyāse rāja-yoga-phalāvadhi // HYP_1.70 //

iti haṭha-pradīpikāyāṃ prathamopadeśaḥ /

(2)
dvitīyopadeśaḥ

athāsane dṛdhe yogī vaśī hita-mitāśanaḥ /
gurūpadiṣṭa-mārgeṇa prāṇāyāmān samabhyaset // HYP_2.1 //
cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet // HYP_2.
yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet // HYP_2.2 //
yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate /
maraṇaṃ tasya niṣkrāntis tato vāyuṃ nirodhayet // HYP_2.3 //
malākalāsu nāḍīṣu māruto naiva madhyagaḥ /
kathaṃ syād unmanībhāvaḥ kārya-siddhiḥ kathaṃ bhavet // HYP_2.4 //
śuddham eti yadā sarvaṃ nāḍī-cakraṃ malākulam /
tadaiva jāyate yogī prāṇa-saṃgrahaṇe kṣamaḥ // HYP_2.5 //
prāṇāyāmaṃ tataḥ kuryān nityaṃ sāttvikayā dhiyā /
yathā suṣumṇā-nāḍīsthā malāḥ śuddhiṃ prayānti ca // HYP_2.6 //
baddha-padmāsano yogī prāṇaṃ candreṇa pūrayet /
dhārayitvā yathā-śakti bhūyaḥ sūryeṇa recayet // HYP_2.7 //
prāṇaṃ sūryeṇa cākṛṣya pūrayed udaraṃ śanaiḥ /
vidhivat kumbhakaṃ kṛtvā punaś candreṇa recayet // HYP_2.8 //
yena tyajet tena pītvā dhārayed atirodhataḥ /
recayec ca tato'nyena śanair eva na vegataḥ // HYP_2.9 //

prāṇaṃ ced iḍayā piben niyamitaṃ bhūyo'nyathā recayet
pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā /
sūrya-candramasor anena vidhinābhyāsaṃ sadā tanvatāṃ
śuddhā nāḍi-gaṇā bhavanti yamināṃ māsa-trayād ūrdhvataḥ // HYP_2.10 //

prātar madhyandine sāyam ardha-rātre ca kumbhakān /
śanair aśīti-paryantaṃ catur vāraṃ samabhyaset // HYP_2.11 //
kanīyasi bhaved sveda kampo bhavati madhyame /
uttame sthānam āpnoti tato vāyuṃ nibandhayet // HYP_2.12 //
jalena śrama-jātena gātra-mardanam ācaret /
dṛḍhatā laghutā caiva tena gātrasya jāyate // HYP_2.13 //
abhyāsa-kāle prathame śastaṃ kṣīrājya-bhojanam /
tato'bhyāse dṛḍhībhūte na tādṛṅ-niyama-grahaḥ // HYP_2.14 //
yathā siṃho gajo vyāghro bhaved vaśyaḥ śanaiḥ śanaiḥ /
tathaiva sevito vāyur anyathā hanti sādhakam // HYP_2.15 //
prāṇāyāmena yuktena sarva-roga-kṣayo bhavet /
ayuktābhyāsa-yogena sarva-roga-samudgamaḥ // HYP_2.16 //
hikkā śvāsaś ca kāsaś ca śiraḥ-karṇākṣi-vedanāḥ /
bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ // HYP_2.17 //
yuktaṃ yuktaṃ tyajed vāyuṃ yuktaṃ yuktaṃ ca pūrayet /
yuktaṃ yuktaṃ ca badhnīyād evaṃ siddhim avāpnuyāt // HYP_2.18 //
yadā tu nāḍī-śuddhiḥ syāt tathā cihnāni bāhyataḥ /
kāyasya kṛśatā kāntis tadā jāyate niścitam // HYP_2.19 //
yatheṣṭaṃ dhāraṇaṃ vāyor analasya pradīpanam /
nādābhivyaktir ārogyaṃ jāyate nāḍi-śodhanāt // HYP_2.20 //
meda-śleṣmādhikaḥ pūrvaṃ ṣaṭ-karmāṇi samācaret /
anyas tu nācaret tāni doṣāṇāṃ samabhāvataḥ // HYP_2.21 //
dhautir bastis tathā netis trāṭakaṃ naulikaṃ tathā /
kapāla-bhātiś caitāni ṣaṭ-karmāṇi pracakṣate // HYP_2.22 //
karma ṣaṭkam idaṃ gopyaṃ ghaṭa-śodhana-kārakam /
vicitra-guṇa-sandhāya pūjyate yogi-puṅgavaiḥ // HYP_2.23 //

tatra dhautiḥ-
catur-aṅgula-vistāraṃ hasta-pañca-daśāyatam /
gurūpadiṣṭa-mārgeṇa siktaṃ vastraṃ śanair graset /
punaḥ pratyāharec caitad uditaṃ dhauti-karma tat // HYP_2.24 //
kāsa-śvāsa-plīha-kuṣṭhaṃ kapharogāś ca viṃśatiḥ /
dhauti-karma-prabhāveṇa prayānty eva na saṃśayaḥ // HYP_2.25 //

atha bastiḥ-
nābhi-daghna-jale pāyau nyasta-nālotkaṭāsanaḥ /
ādhārākuñcanaṃ kuryāt kṣālanaṃ basti-karma tat // HYP_2.26 //
gulma-plīhodaraṃ cāpi vāta-pitta-kaphodbhavāḥ /
basti-karma-prabhāveṇa kṣīyante sakalāmayāḥ // HYP_2.27 //
dhāntvadriyāntaḥ-karaṇa-prasādaṃ
dadhāc ca kāntiṃ dahana-pradīptam /
aśeṣa-doṣopacayaṃ nihanyād
abhyasyamānaṃ jala-basti-karma // HYP_2.28 //

atha netiḥ-
sūtraṃ vitasti-susnigdhaṃ nāsānāle praveśayet /
mukhān nirgamayec caiṣā netiḥ siddhair nigadyate // HYP_2.29 //
kapāla-śodhinī caiva divya-dṛṣṭi-pradāyinī /
jatrūrdhva-jāta-rogaughaṃ netir āśu nihanti ca // HYP_2.30 //

atha trāṭakam-
nirīkṣen niścala-dṛśā sūkṣma-lakṣyaṃ samāhitaḥ /
aśru-sampāta-paryantam ācāryais trāṭakaṃ smṛtam // HYP_2.31 //
mocanaṃ netra-rogāṇāṃ tandādrīṇāṃ kapāṭakam /
yatnatas trāṭakaṃ gopyaṃ yathā hāṭaka-peṭakam // HYP_2.32 //

atha nauliḥ-
amandāvarta-vegena tundaṃ savyāpasavyataḥ /
natāṃso bhrāmayed eṣā nauliḥ siddhaiḥ praśasyate // HYP_2.33 //
mandāgni-sandīpana-pācanādi-sandhāpikānanda-karī sadaiva /
aśeṣa-doṣa-maya-śoṣaṇī ca haṭha-kriyā maulir iyaṃ ca nauliḥ // HYP_2.34 //

atha kapālabhātiḥ-
bhastrāval loha-kārasya reca-pūrau sasambhramau /
kapālabhātir vikhyātā kapha-doṣa-viśoṣaṇī // HYP_2.35 //

ṣaṭ-karma-nirgata-sthaulya-kapha-doṣa-malādikaḥ /
prāṇāyāmaṃ tataḥ kuryād anāyāsena siddhyati // HYP_2.36 //
prāṇāyāmair eva sarve praśuṣyanti malā iti /
ācāryāṇāṃ tu keṣāṃcid anyat karma na saṃmatam // HYP_2.37 //

atha gaja-karaṇī-
udara-gata-padārtham udvamanti
pavanam apānam udīrya kaṇṭha-nāle /
krama-paricaya-vaśya-nāḍi-cakrā
gaja-karaṇīti nigadyate haṭhajñaiḥ // HYP_2.38 //

brahmādayo'pi tridaśāḥ pavanābhyāsa-tatparāḥ /
abhūvann antaka-bhyāt tasmāt pavanam abhyaset // HYP_2.39 //
yāvad baddho marud dehe yāvac cittaṃ nirākulam /
yāvad dṛṣṭir bhruvor madhye tāvat kāla-bhayaṃ kutaḥ // HYP_2.40 //
vidhivat prāṇa-saṃyāmair nāḍī-cakre viśodhite /
suṣumṇā-vadanaṃ bhittvā sukhād viśati mārutaḥ // HYP_2.41 //

atha manonmanī-
mārute madhya-saṃcāre manaḥ-sthairyaṃ prajāyate /
yo manaḥ-susthirī-bhāvaḥ saivāvasthā manonmanī // HYP_2.42 //
tat-siddhaye vidhānajñāś citrān kurvanti kumbhakān /
vicitra kumbhakābhyāsād vicitrāṃ siddhim āpnuyāt // HYP_2.43 //

atha kumbhaka-bhedāḥ--
sūrya-bhedanam ujjāyī sītkārī śītalī tathā /
bhastrikā bhrāmarī mūrcchā plāvinīty aṣṭa-kumbhakāḥ // HYP_2.44 //
pūrakānte tu kartavyo bandho jālandharābhidhaḥ /
kumbhakānte recakādau kartavyas tūḍḍiyānakaḥ // HYP_2.45 //
adhastāt kuñcanenāśu kaṇṭha-saṅkocane kṛte /
madhye paścima-tānena syāt prāṇo brahma-nāḍigaḥ // HYP_2.46 //
āpānam ūrdhvam utthāpya prāṇaṃ kaṇṭhād adho nayet /
yogī jarā-vimuktaḥ san ṣoḍaśābda-vayā bhavet // HYP_2.47 //

atha sūrya-bhedanam-
āsane sukhade yogī baddhvā caivāsanaṃ tataḥ /
dakṣa-nāḍyā samākṛṣya bahiḥsthaṃ pavanaṃ śanaiḥ // HYP_2.48 //
ākeśād ānakhāgrāc ca nirodhāvadhi kumbhayet /
tataḥ śanaiḥ savya-nāḍyā recayet pavanaṃ śanaiḥ // HYP_2.49 //
kapāla-śodhanaṃ vāta-doṣa-ghnaṃ kṛmi-doṣa-hṛt /
punaḥ punar idaṃ kāryaṃ sūrya-bhedanam uttamam // HYP_2.50 //

atha ujjāyī-
mukhaṃ saṃyamya nāḍībhyām ākṛṣya pavanaṃ śanaiḥ /
yathā lagati kaṇṭhāt tu hṛdayāvadhi sa-svanam // HYP_2.51 //
pūrvavat kumbhayet prāṇaṃ recayed iḍayā tathā /
śleṣma-doṣa-haraṃ kaṇṭhe dehānala-vivardhanam // HYP_2.52 //
nāḍī-jalodarādhātu-gata-doṣa-vināśanam /
gacchatā tiṣṭhatā kāryam ujjāyy ākhyaṃ tu kumbhakam // HYP_2.53 //

atha sītkārī-
sītkāṃ kuryāt tathā vaktre ghrāṇenaiva vijṛmbhikām /
evam abhyāsa-yogena kāma-devo dvitīyakaḥ // HYP_2.54 //
yoginī cakra-saṃmānyaḥ sṛṣṭi-saṃhāra-kārakaḥ /
na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate // HYP_2.55 //
bhavet sattvaṃ ca dehasya sarvopadrava-varjitaḥ /
anena vidhinā satyaṃ yogīndro bhūmi-maṇḍale // HYP_2.56 //

atha śītalī-
jihvayā vāyum ākṛṣya pūrvavat kumbha-sādhanam /
śanakair ghrāṇa-randhrābhyāṃ recayet pavanaṃ sudhīḥ // HYP_2.57 //
gulma-plīhādikān rogān jvaraṃ pittaṃ kṣudhāṃ tṛṣām /
viṣāṇi śītalī nāma kumbhikeyaṃ nihanti hi // HYP_2.58 //

atha bhastrikā-
ūrvor upari saṃsthāpya śubhe pāda-tale ubhe /
padmāsanaṃ bhaved etat sarva-pāpa-praṇāśanam // HYP_2.59 //
samyak padmāsanaṃ baddhvā sama-grīvodaraḥ sudhīḥ /
mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet // HYP_2.60 //
yathā lagati hṛt-kaṇṭhe kapālāvadhi sa-svanam /
vegena pūrayec cāpi hṛt-padmāvadhi mārutam // HYP_2.61 //
punar virecayet tadvat pūrayec ca punaḥ punaḥ /
yathaiva lohakāreṇa bhastrā vegena cālyate // HYP_2.62 //
tathaiva sva-śarīra-sthaṃ cālayet pavanaṃ dhiyā /
yadā śramo bhaved dehe tadā sūryeṇa pūrayet // HYP_2.63 //
yathodaraṃ bhavet pūrṇam anilena tathā laghu /
dhārayen nāsikāṃ madhyā-tarjanībhyāṃ vinā dṛḍham // HYP_2.64 //
vidhivat kumbhakaṃ kṛtvā recayed iḍayānilam /
vāta-pitta-śleṣma-haraṃ śarīrāgni-vivardhanam // HYP_2.65 //
kuṇḍalī bodhakaṃ kṣipraṃ pavanaṃ sukhadaṃ hitam /
brahma-nāḍī-mukhe saṃstha-kaphādy-argala-nāśanam // HYP_2.66 //
samyag gātra-samudbhūta-granthi-traya-vibhedakam /
viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tv idam // HYP_2.67 //

atha bhrāmarī-
vegād ghoṣaṃ pūrakaṃ bhṛṅga-nādaṃ
bhṛṅgī-nādaṃ recakaṃ manda-mandam /
yogīndrāṇī̀am evam abhyāsa-yogāc
citte jātā kācid ānanda-līlā // HYP_2.68 //

atha mūrcchā-
pūrakānte gāḍhataraṃ baddhvā jālandharaṃ śanaiḥ /
recayen mūrcchākhyeyaṃ mano-mūrcchā sukha-pradā // HYP_2.69 //

atha plāvinī-
antaḥ pravartitodāra-mārutāpūritodaraḥ /
payasy agādhe'pi sukhāt plavate padma-patravat // HYP_2.70 //

prāṇāyāmas tridhā prokto reca-pūraka-kumbhakaiḥ /
sahitaḥ kevalaś ceti kumbhako dvividho mataḥ // HYP_2.71 //
yāvat kevala-siddhiḥ syāt sahitaṃ tāvad abhyaset /
recakaṃ pūrakaṃ muktvā sukhaṃ yad vāyu-dhāraṇam // HYP_2.72 //
prāṇāyāmo'yam ity uktaḥ sa vai kevala-kumbhakaḥ /
kumbhake kevale siddhe reca-pūraka-varjite // HYP_2.73 //
na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate /
śaktaḥ kevala-kumbhena yatheṣṭaṃ vāyu-dhāraṇāt // HYP_2.74 //
rāja-yoga-padaṃ cāpi labhate nātra saṃśayaḥ /
kumbhakāt kuṇḍalī-bodhaḥ kuṇḍalī-bodhato bhavet /
anargalā suṣumṇā ca haṭha-siddhiś ca jāyate // HYP_2.75 //
haṭhaṃ vinā rājayogo rāja-yogaṃ vinā haṭhaḥ /
na sidhyati tato yugmam āniṣpatteḥ samabhyaset // HYP_2.76 //
kumbhaka-prāṇa-rodhānte kuryāc cittaṃ nirāśrayam /
evam abhyāsa-yogena rāja-yoga-padaṃ vrajet // HYP_2.77 //

vapuḥ kṛśatvaṃ vadane prasannatā
nāda-sphuṭatvaṃ nayane sunirmale /
arogatā bindu-jayo'gni-dīpanaṃ
nāḍī-viśuddhir haṭha-siddhi-lakṣaṇam // HYP_2.78 //

iti haṭha-pradīpikāyāṃ dvitīyopadeśaḥ /


tṛtīyopadeśaḥ

sa-śaila-vana-dhātrīṇāṃ yathādhāro'hi-nāyakaḥ /
sarveṣāṃ yoga-tantrāṇāṃ tathādhāro hi kuṇḍalī // HYP_3.1 //
suptā guru-prasādena yadā jāgarti kuṇḍalī /
tadā sarvāṇi padmāni bhidyante granthayo'pi ca // HYP_3.2 //
prāṇasya śūnya-padavī tadā rājapathāyate /
tadā cittaṃ nirālambaṃ tadā kālasya vañcanam // HYP_3.3 //
suṣumṇā śūnya-padavī brahma-randhraḥ mahāpathaḥ /
śmaśānaṃ śāmbhavī madhya-mārgaś cety eka-vācakāḥ // HYP_3.4 //
tasmāt sarva-prayatnena prabodhayitum īśvarīm /
brahma-dvāra-mukhe suptāṃ mudrābhyāsaṃ samācaret // HYP_3.5 //
mahāmudrā mahābandho mahāvedhaś ca khecarī /
uḍḍīyānaṃ mūlabandhaś ca bandho jālandharābhidhaḥ // HYP_3.6 //
karaṇī viparītākhyā vajrolī śakti-cālanam /
idaṃ hi mudrā-daśakaṃ jarā-maraṇa-nāśanam // HYP_3.7 //
ādināthoditaṃ divyam aṣṭaiśvarya-pradāyakam /
vallabhaṃ sarva-siddhānāṃ durlabhaṃ marutām api // HYP_3.8 //
gopanīyaṃ prayatnena yathā ratna-karaṇḍakam /
kasyacin naiva vaktavyaṃ kula-strī-surataṃ yathā // HYP_3.9 //

atha mahā-mudrā-
pāda-mūlena vāmena yoniṃ sampīḍya dakṣiṇām /
prasāritaṃ padaṃ kṛtvā karābhyāṃ dhārayed dṛḍham // HYP_3.10 //
kaṇṭhe bandhaṃ samāropya dhārayed vāyum ūrdhvataḥ /
yathā daṇḍa-hataḥ sarpo daṇḍākāraḥ prajāyate // HYP_3.11 //
ṛjvībhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet /
tadā sā maraṇāvasthā jāyate dvipuṭāśrayā // HYP_3.12 //
tataḥ śanaiḥ śanair eva recayen naiva vegataḥ /
mahā-mudrāṃ ca tenaiva vadanti vibudhottamāḥ // HYP_3.13 //
iyaṃ khalu mahāmudrā mahā-siddhaiḥ pradarśitā /
mahā-kleśādayo doṣāḥ kṣīyante maraṇādayaḥ /
mahā-mudrāṃ ca tenaiva vadanti vibudhottamāḥ // HYP_3.14 //
candrāṅge tu samabhyasya sūryāṅge punar abhyaset /
yāvat-tulyā bhavet saṅkhyā tato mudrāṃ visarjayet // HYP_3.15 //
na hi pathyam apathyaṃ vā rasāḥ sarve'pi nīrasāḥ /
api bhuktaṃ viṣaṃ ghoraṃ pīyūṣam api jīryati // HYP_3.16 //
kṣaya-kuṣṭha-gudāvarta-gulmājīrṇa-purogamāḥ /
tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo'bhyaset // HYP_3.17 //
kathiteyaṃ mahāmudrā mahā-siddhi-karā nṝṇām /
gopanīyā prayatnena na deyā yasya kasyacit // HYP_3.18 //

atha mahā-bandhaḥ-
pārṣṇiṃ vāmasya pādasya yoni-sthāne niyojayet /
vāmorūpari saṃsthāpya dakṣiṇaṃ caraṇaṃ tathā // HYP_3.19 //
pūrayitvā tato vāyuṃ hṛdaye cubukaṃ dṛḍham /
niṣpīḍyaṃ vāyum ākuñcya mano-madhye niyojayet // HYP_3.20 //
dhārayitvā yathā-śakti recayed anilaṃ śanaiḥ /
savyāṅge tu samabhyasya dakṣāṅge punar abhyaset // HYP_3.21 //
matam atra tu keṣāṃcit kaṇṭha-bandhaṃ vivarjayet /
rāja-danta-stha-jihvāyā bandhaḥ śasto bhaved iti // HYP_3.22 //
ayaṃ tu sarva-nāḍīnām ūrdhvaṃ gati-nirodhakaḥ /
ayaṃ khalu mahā-bandho mahā-siddhi-pradāyakaḥ // HYP_3.23 //
kāla-pāśa-mahā-bandha-vimocana-vicakṣaṇaḥ /
triveṇī-saṅgamaṃ dhatte kedāraṃ prāpayen manaḥ // HYP_3.24 //
rūpa-lāvaṇya-sampannā yathā strī puruṣaṃ vinā /
mahā-mudrā-mahā-bandhau niṣphalau vedha-varjitau // HYP_3.25 //

atha mahā-vedhaḥ-
mahā-bandha-sthito yogī kṛtvā pūrakam eka-dhīḥ /
vāyūnāṃ gatim āvṛtya nibhṛtaṃ kaṇṭha-mudrayā // HYP_3.26 //
sama-hasta-yugo bhūmau sphicau sanāḍayec chanaiḥ /
puṭa-dvayam atikramya vāyuḥ sphurati madhyagaḥ // HYP_3.27 //
soma-sūryāgni-sambandho jāyate cāmṛtāya vai /
mṛtāvasthā samutpannā tato vāyuṃ virecayet // HYP_3.28 //
mahā-vedho'yam abhyāsān mahā-siddhi-pradāyakaḥ /
valī-palita-vepa-ghnaḥ sevyate sādhakottamaiḥ // HYP_3.29 //
etat trayaṃ mahā-guhyaṃ jarā-mṛtyu-vināśanam /
vahni-vṛddhi-karaṃ caiva hy aṇimādi-guṇa-pradam // HYP_3.30 //
aṣṭadhā kriyate caiva yāme yāme dine dine /
puṇya-saṃbhāra-sandhāya pāpaugha-bhiduraṃ sadā /
samyak-śikṣāvatām evaṃ svalpaṃ prathama-sādhanam // HYP_3.31 //

atha khecarī-
kapāla-kuhare jihvā praviṣṭā viparītagā /
bhruvor antargatā dṛṣṭir mudrā bhavati khecarī // HYP_3.32 //
chedana-cālana-dohaiḥ kalāṃ krameṇātha vardhayet tāvat /
sā yāvad bhrū-madhyaṃ spṛśati tadā khecarī-siddhiḥ // HYP_3.33 //
snuhī-patra-nibhaṃ śastraṃ sutīkṣṇaṃ snigdha-nirmalam /
samādāya tatas tena roma-mātraṃ samucchinet // HYP_3.34 //
tataḥ saindhava-pathyābhyāṃ cūrṇitābhyāṃ pragharṣayet /
punaḥ sapta-dine prāpte roma-mātraṃ samucchinet // HYP_3.35 //
evaṃ krameṇa ṣaṇ-māsaṃ nityaṃ yuktaḥ samācaret /
ṣaṇmāsād rasanā-mūla-śirā-bandhaḥ praṇaśyati // HYP_3.36 //
kalāṃ parāṅmukhīṃ kṛtvā tripathe pariyojayet /
sā bhavet khecarī mudrā vyoma-cakraṃ tad ucyate // HYP_3.37 //
rasanām ūrdhvagāṃ kṛtvā kṣaṇārdham api tiṣṭhati /
viṣair vimucyate yogī vyādhi-mṛtyu-jarādibhiḥ // HYP_3.38 //
na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā /
na ca mūrcchā bhavet tasya yo mudrāṃ vetti khecarīm // HYP_3.39 //
pīḍyate na sa rogeṇa lipyate na ca karmaṇā /
bādhyate na sa kālena yo mudrāṃ vetti khecarīm // HYP_3.40 //
cittaṃ carati khe yasmāj jihvā carati khe gatā /
tenaiṣā khecarī nāma mudrā siddhair nirūpitā // HYP_3.41 //
khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ /
na tasya kṣarate binduḥ kāminyāḥ śleṣitasya ca // HYP_3.42 //
calito'pi yadā binduḥ samprāpto yoni-maṇḍalam /
vrajaty ūrdhvaṃ hṛtaḥ śaktyā nibaddho yoni-mudrayā // HYP_3.43 //
ūrdhva-jihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ /
māsārdhena na sandeho mṛtyuṃ jayati yogavit // HYP_3.44 //
nityaṃ soma-kalā-pūrṇaṃ śarīraṃ yasya yoginaḥ /
takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati // HYP_3.45 //
indhanāni yathā vahnis taila-varti ca dīpakaḥ /
tathā soma-kalā-pūrṇaṃ dehī dehaṃ na muñcati // HYP_3.46 //
gomāṃsaṃ bhakṣayen nityaṃ pibed amara-vāruṇīm /
kulīnaṃ tam ahaṃ manye cetare kula-ghātakāḥ // HYP_3.47 //
go-śabdenoditā jihvā tat praveśo hi tāluni /
go-māṃsa-bhakṣaṇaṃ tat tu mahā-pātaka-nāśanam // HYP_3.48 //
jihvā-praveśa-sambhūta-vahninotpāditaḥ khalu /
candrāt sravati yaḥ sāraḥ sā syād amara-vāruṇī // HYP_3.49 //

cumbantī yadi lambikāgram aniśaṃ jihvā-rasa-syandinī
sa-kṣārā kaṭukāmla-dugdha-sadṛśī madhvājya-tulyā tathā /
vyādhīnāṃ haraṇaṃ jarānta-karaṇaṃ śastrāgamodīraṇaṃ
tasya syād amaratvam aṣṭa-guṇitaṃ siddhāṅganākarṣaṇam // HYP_3.50 //

mūrdhnaḥ ṣoḍaśa-patra-padma-galitaṃ prāṇād avāptaṃ haṭhād
ūrdvhāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan /
utkallola-kalā-jalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben
nirvyādhiḥ sa mṛṇāla-komala-vapur yogī ciraṃ jīvati // HYP_3.51 //

yat prāleyaṃ prahita-suṣiraṃ meru-mūrdhāntara-sthaṃ
tasmiṃs tattvaṃ pravadati sudhīs tan-mukhaṃ nimnagānām /
candrāt sāraḥ sravati vapuṣas tena mṛtyur narāṇāṃ
tad badhnīyāt sukaraṇam adho nānyathā kāya-siddhiḥ // HYP_3.52 //

suṣiraṃ jñāna-janakaṃ pañca-srotaḥ-samanvitam /
tiṣṭhate khecarī mudrā tasmin śūnye nirañjane // HYP_3.53 //
ekaṃ sṛṣṭimayaṃ bījam ekā mudrā ca khecarī /
eko devo nirālamba ekāvasthā manonmanī // HYP_3.54 //

atha uḍḍīyāna-bandhaḥ-
baddho yena suṣumṇāyāṃ prāṇas tūḍḍīyate yataḥ /
tasmād uḍḍīyanākhyo'yaṃ yogibhiḥ samudāhṛtaḥ // HYP_3.55 //
uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahā-khagaḥ /
uḍḍīyānaṃ tad eva syāt tava bandho'bhidhīyate // HYP_3.56 //
udare paścimaṃ tānaṃ nābher ūrdhvaṃ ca kārayet /
uḍḍīyāno hy asau bandho mṛtyu-mātaṅga-kesarī // HYP_3.57 //
uḍḍīyānaṃ tu sahajaṃ guruṇā kathitaṃ sadā /
abhyaset satataṃ yas tu vṛddho'pi taruṇāyate // HYP_3.58 //
nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ /
ṣaṇmāsam abhyasen mṛtyuṃ jayaty eva na saṃśayaḥ // HYP_3.59 //
sarveṣām eva bandhānāṃ uttamo hy uḍḍīyānakaḥ /
uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet // HYP_3.60 //

atha mūla-bandhaḥ-
pārṣṇi-bhāgena sampīḍya yonim ākuñcayed gudam /
apānam ūrdhvam ākṛṣya mūla-bandho'bhidhīyate // HYP_3.61 //
adho-gatim apānaṃ vā ūrdhvagaṃ kurute balāt /
ākuñcanena taṃ prāhur mūla-bandhaṃ hi yoginaḥ // HYP_3.62 //
gudaṃ pārṣṇyā tu sampīḍya vāyum ākuñcayed balāt /
vāraṃ vāraṃ yathā cordhvaṃ samāyāti samīraṇaḥ // HYP_3.63 //
prāṇāpānau nāda-bindū mūla-bandhena caikatām /
gatvā yogasya saṃsiddhiṃ yacchato nātra saṃśayaḥ // HYP_3.64 //
apāna-prāṇayor aikyaṃ kṣayo mūtra-purīṣayoḥ /
yuvā bhavati vṛddho'pi satataṃ mūla-bandhanāt // HYP_3.65 //
apāna ūrdhvage jāte prayāte vahni-maṇḍalam /
tadānala-śikhā dīrghā jāyate vāyunāhatā // HYP_3.66 //
tato yāto vahny-apānau prāṇam uṣṇa-svarūpakam /
tenātyanta-pradīptas tu jvalano dehajas tathā // HYP_3.67 //
tena kuṇḍalinī suptā santaptā samprabudhyate /
daṇḍāhatā bhujaṅgīva niśvasya ṛjutāṃ vrajet // HYP_3.68 //
bilaṃ praviṣṭeva tato brahma-nāḍyaṃ taraṃ vrajet /
tasmān nityaṃ mūla-bandhaḥ kartavyo yogibhiḥ sadā // HYP_3.69 //

atha jalandhara-bandhaḥ-
kaṇṭham ākuñcya hṛdaye sthāpayec cibukaṃ dṛḍham /
bandho jālandharākhyo'yaṃ jarā-mṛtyu-vināśakaḥ // HYP_3.70 //
badhnāti hi sirājālam adho-gāmi nabho-jalam /
tato jālandharo bandhaḥ kaṇṭha-duḥkhaugha-nāśanaḥ // HYP_3.71 //
jālandhare kṛte bandhe kaṇṭha-saṃkoca-lakṣaṇe /
na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati // HYP_3.72 //
kaṇṭha-saṃkocanenaiva dve nāḍyau stambhayed dṛḍham /
madhya-cakram idaṃ jñeyaṃ ṣoḍaśādhāra-bandhanam // HYP_3.73 //
mūla-sthānaṃ samākuñcya uḍḍiyānaṃ tu kārayet /
iḍāṃ ca piṅgalāṃ baddhvā vāhayet paścime pathi // HYP_3.74 //
anenaiva vidhānena prayāti pavano layam /
tato na jāyate mṛtyur jarā-rogādikaṃ tathā // HYP_3.75 //
bandha-trayam idaṃ śreṣṭhaṃ mahā-siddhaiś ca sevitam /
sarveṣāṃ haṭha-tantrāṇāṃ sādhanaṃ yogino viduḥ // HYP_3.76 //
yat kiṃcit sravate candrād amṛtaṃ divya-rūpiṇaḥ /
tat sarvaṃ grasate sūryas tena piṇḍo jarāyutaḥ // HYP_3.77 //

atha viparīta-karaṇī mudrā-
tatrāsti karaṇaṃ divyaṃ sūryasya mukha-vañcanam /
gurūpadeśato jñeyaṃ na tu śāstrārtha-koṭibhiḥ // HYP_3.78 //
ūrdhva-nābher adhas tālor ūrdhvaṃ bhānur adhaḥ śaśī /
karaṇī viparītākhā guru-vākyena labhyate // HYP_3.79 //
nityam abhyāsa-yuktasya jaṭharāgni-vivardhanī /
āhāro bahulas tasya sampādyaḥ sādhakasya ca // HYP_3.80 //
alpāhāro yadi bhaved agnir dahati tat-kṣaṇāt /
adhaḥ-śirāś cordhva-pādaḥ kṣaṇaṃ syāt prathame dine // HYP_3.81 //
kṣaṇāc ca kiṃcid adhikam abhyasec ca dine dine /
valitaṃ palitaṃ caiva ṣaṇmāsordhvaṃ na dṛśyate /
yāma-mātraṃ tu yo nityam abhyaset sa tu kālajit // HYP_3.82 //

atha vajrolī-
svecchayā vartamāno'pi yogoktair niyamair vinā /
vajrolīṃ yo vijānāti sa yogī siddhi-bhājanam // HYP_3.83 //
tatra vastu-dvayaṃ vakṣye durlabhaṃ yasya kasyacit /
kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśa-vartinī // HYP_3.84 //
mehanena śanaiḥ samyag ūrdhvākuñcanam abhyaset /
puruṣo'py athavā nārī vajrolī-siddhim āpnuyāt // HYP_3.85 //
yatnataḥ śasta-nālena phūtkāraṃ vajra-kandare /
śanaiḥ śanaiḥ prakurvīta vāyu-saṃcāra-kāraṇāt // HYP_3.86 //
nārī-bhage padad-bindum abhyāsenordhvam āharet /
calitaṃ ca nijaṃ bindum ūrdhvam ākṛṣya rakṣayet // HYP_3.87 //
evaṃ saṃrakṣayed binduṃ jayati yogavit /
maraṇaṃ bindu-pātena jīvanaṃ bindu-dhāraṇāt // HYP_3.88 //
sugandho yogino dehe jāyate bindu-dhāraṇāt /
yāvad binduḥ sthiro dehe tāvat kāla-bhayaṃ kutaḥ // HYP_3.89 //
cittāyattaṃ nṝṇāṃ śukraṃ śukrāyattaṃ ca jīvitam /
tasmāc chukraṃ manaś caiva rakṣaṇīyaṃ prayatnataḥ // HYP_3.90 //
ṛtumatyā rajo'py evaṃ nijaṃ binduṃ ca rakṣayet /
meḍhreṇākarṣayed ūrdhvaṃ samyag abhyāsa-yoga-vit // HYP_3.91 //

atha sahajoliḥ-
sahajoliś cāmarolir vajrolyā bheda ekataḥ /
jale subhasma nikṣipya dagdha-gomaya-sambhavam // HYP_3.92 //
vajrolī-maithunād ūrdhvaṃ strī-puṃsoḥ svāṅga-lepanam /
āsīnayoḥ sukhenaiva mukta-vyāpārayoḥ kṣaṇāt // HYP_3.93 //
sahajolir iyaṃ proktā śraddheyā yogibhiḥ sadā /
ayaṃ śubha-karo yogo bhoga-yukto'pi muktidaḥ // HYP_3.94 //
ayaṃ yogaḥ puṇyavatāṃ dhīrāṇāṃ tattva-darśinām /
nirmatsarāṇāṃ vai sidhyen na tu matsara-śālinām // HYP_3.95 //

atha amarolī-
pittolbaṇatvāt prathamāmbu-dhārāṃ
vihāya niḥsāratayānty adhārām /
niṣevyate śītala-madhya-dhārā
kāpālike khaṇḍamate'marolī // HYP_3.96 //

amarīṃ yaḥ piben nityaṃ nasyaṃ kurvan dine dine /
vajrolīm abhyaset samyak sāmarolīti kathyate // HYP_3.97 //
abhyāsān niḥsṛtāṃ cāndrīṃ vibhūtyā saha miśrayet /
dhārayed uttamāṅgeṣu divya-dṛṣṭiḥ prajāyate // HYP_3.98 //
puṃso binduṃ samākuñcya samyag abhyāsa-pāṭavāt /
yadi nārī rajo rakṣed vajrolyā sāpi yoginī // HYP_3.99 //
tasyāḥ kiṃcid rajo nāśaṃ na gacchati na saṃśayaḥ /
tasyāḥ śarīre nādaś ca bindutām eva gacchati // HYP_3.100 //
sa bindus tad rajaś caiva ekībhūya svadehagau /
vajroly-abhyāsa-yogena sarva-siddhiṃ prayacchataḥ // HYP_3.101 //
rakṣed ākuñcanād ūrdhvaṃ yā rajaḥ sā hi yoginī /
atītānāgataṃ vetti khecarī ca bhaved dhruvam // HYP_3.102 //
deha-siddhiṃ ca labhate vajroly-abhyāsa-yogataḥ /
ayaṃ puṇya-karo yogo bhoge bhukte'pi muktidaḥ // HYP_3.103 //

atha śakti-cālanam-
kuṭilāṅgī kuṇḍalinī bhujaṅgī śaktir īśvarī /
kuṇḍaly arundhatī caite śabdāḥ paryāya-vācakāḥ // HYP_3.104 //
udghāṭayet kapāṭaṃ tu yathā kuṃcikayā haṭhāt /
kuṇḍalinyā tathā yogī mokṣadvāraṃ vibhedayet // HYP_3.105 //
yena mārgeṇa gantavyaṃ brahma-sthānaṃ nirāmayam /
mukhenācchādya tad vāraṃ prasuptā parameśvarī // HYP_3.106 //
kandordhve kuṇḍalī śaktiḥ suptā mokṣāya yoginām /
bandhanāya ca mūḍhānāṃ yas tāṃ vetti sa yogavit // HYP_3.107 //
kuṇḍalī kuṭilākārā sarpavat parikīrtitā /
sā śaktiś cālitā yena sa mukto nātra saṃśayaḥ // HYP_3.108 //
gaṅgā-yamunayor madhye bāla-raṇḍāṃ tapasvinīm /
balātkāreṇa gṛhṇīyāt tad viṣṇoḥ paramaṃ padam // HYP_3.109 //
iḍā bhagavatī gaṅgā piṅgalā yamunā nadī /
iḍā-piṅgalayor madhye bālaraṇḍā ca kuṇḍalī // HYP_3.110 //
pucche pragṛhya bhujaṅgīṃ suptām udbodhayec ca tām /
nidrāṃ vihāya sā śaktir ūrdhvam uttiṣṭhate haṭhāt // HYP_3.111 //

avasthitā caiva phaṇāvatī sā
prātaś ca sāyaṃ praharārdha-mātram /
prapūrya sūryāt paridhāna-yuktyā
pragṛhya nityaṃ paricālanīyā // HYP_3.112 //

ūrdhvaṃ vitasti-mātraṃ tu vistāraṃ caturaṅgulam /
mṛdulaṃ dhavalaṃ proktaṃ veṣṭitāmbara-lakṣaṇam // HYP_3.113 //
sati vajrāsane pādau karābhyāṃ dhārayed dṛḍham /
gulpha-deśa-samīpe ca kandaṃ tatra prapīḍayet // HYP_3.114 //
vajrāsane sthito yogī cālayitvā ca kuṇḍalīm /
kuryād anantaraṃ bhastrāṃ kuṇḍalīm āśu bodhayet // HYP_3.115 //
bhānor ākuñcanaṃ kuryāt kuṇḍalīṃ cālayet tataḥ /
mṛtyu-vaktra-gatasyāpi tasya mṛtyu-bhayaṃ kutaḥ // HYP_3.116 //
muhūrta-dvaya-paryantaṃ nirbhayaṃ cālanād asau /
ūrdhvam ākṛṣyate kiṃcit suṣumṇāyāṃ samudgatā // HYP_3.117 //
tena kuṇḍalinī tasyāḥ suṣumṇāyā mukhaṃ dhruvam /
jahāti tasmāt prāṇo'yaṃ suṣumṇāṃ vrajati svataḥ // HYP_3.118 //
tasmāt saṃcālayen nityaṃ sukha-suptām arundhatīm /
tasyāḥ saṃcālanenaiva yogī rogaiḥ pramucyate // HYP_3.119 //
yena saṃcālitā śaktiḥ sa yogī siddhi-bhājanam /
kim atra bahunoktena kālaṃ jayati līlayā // HYP_3.120 //
brahmacarya-ratasyaiva nityaṃ hita-mitāśinaḥ /
maṇḍalād dṛśyate siddhiḥ kuṇḍaly-abhyāsa-yoginaḥ // HYP_3.121 //
kuṇḍalīṃ cālayitvā tu bhastrāṃ kuryād viśeṣataḥ /
evam abhyasyato nityaṃ yamino yama-bhīḥ kutaḥ // HYP_3.122 //
dvā-saptati-sahasrāṇāṃ nāḍīnāṃ mala-śodhane /
kutaḥ prakṣālanopāyaḥ kuṇḍaly-abhyasanād ṛte // HYP_3.123 //
iyaṃ tu madhyamā nāḍī dṛḍhābhyāsena yoginām /
āsana-prāṇa-saṃyāma-mudrābhiḥ saralā bhavet // HYP_3.124 //
abhyāse tu vinidrāṇāṃ mano dhṛtvā samādhinā /
rudrāṇī vā parā mudrā bhadrāṃ siddhiṃ prayacchati // HYP_3.125 //
rāja-yogaṃ vinā pṛthvī rāja-yogaṃ vinā niśā /
rāja-yogaṃ vinā mudrā vicitrāpi na śobhate // HYP_3.126 //
mārutasya vidhiṃ sarvaṃ mano-yuktaṃ samabhyaset /
itaratra na kartavyā mano-vṛttir manīṣiṇā // HYP_3.127 //
iti mudrā daśa proktā ādināthena śambhunā /
ekaikā tāsu yamināṃ mahā-siddhi-pradāyinī // HYP_3.128 //
upadeśaṃ hi mudrāṇāṃ yo datte sāmpradāyikam /
sa eva śrī-guruḥ svāmī sākṣād īśvara eva saḥ // HYP_3.129 //
tasya vākya-paro bhūtvā mudrābhyāse samāhitaḥ /
aṇimādi-guṇaiḥ sārdhaṃ labhate kāla-vañcanam // HYP_3.130 //

iti haṭha-pradīpikāyāṃ tṛtīyopadeśaḥ /

(4)
caturthopadeśaḥ

namaḥ śivāya gurave nāda-bindu-kalātmane /
nirañjana-padaṃ yāti nityaṃ tatra parāyaṇaḥ // HYP_4.1 //
athedānīṃ pravakṣyāmi samādhikramam uttamam /
mṛtyughnaṃ ca sukhopāyaṃ brahmānanda-karaṃ param // HYP_4.2 //
rāja-yogaḥ samādhiś ca unmanī ca manonmanī /
amaratvaṃ layas tattvaṃ śūnyāśūnyaṃ paraṃ padam // HYP_4.3 //
amanaskaṃ tathādvaitaṃ nirālambaṃ nirañjanam /
jīvanmuktiś ca sahajā turyā cety eka-vācakāḥ // HYP_4.4 //
salile saindhavaṃ yadvat sāmyaṃ bhajati yogataḥ /
tathātma-manasor aikyaṃ samādhir abhidhīyate // HYP_4.5 //
yadā saṃkṣīyate prāṇo mānasaṃ ca pralīyate /
tadā samarasatvaṃ ca samādhir abhidhīyate // HYP_4.6 //
tat-samaṃ ca dvayor aikyaṃ jīvātma-paramātmanoḥ /
pranaṣṭa-sarva-saṅkalpaḥ samādhiḥ so'bhidhīyate // HYP_4.7 //
rāja-yogasya māhātmyaṃ ko vā jānāti tattvataḥ /
jñānaṃ muktiḥ sthitiḥ siddhir guru-vākyena labhyate // HYP_4.8 //
durlabho viṣaya-tyāgo durlabhaṃ tattva-darśanam /
durlabhā sahajāvasthā sad-guroḥ karuṇāṃ vinā // HYP_4.9 //
vividhair āsanaiḥ kubhair vicitraiḥ karaṇair api /
prabuddhāyāṃ mahā-śaktau prāṇaḥ śūnye pralīyate // HYP_4.10 //
utpanna-śakti-bodhasya tyakta-niḥśeṣa-karmaṇaḥ /
yoginaḥ sahajāvasthā svayam eva prajāyate // HYP_4.11 //
suṣumṇā-vāhini prāṇe śūnye viśati mānase /
tadā sarvāṇi karmāṇi nirmūlayati yogavit // HYP_4.12 //
amarāya namas tubhyaṃ so'pi kālas tvayā jitaḥ /
patitaṃ vadane yasya jagad etac carācaram // HYP_4.13 //
citte samatvam āpanne vāyau vrajati madhyame /
tadāmarolī vajrolī sahajolī prajāyate // HYP_4.14 //

jñānaṃ kuto manasi sambhavatīha tāvat
prāṇo'pi jīvati mano mriyate na yāvat /
prāṇo mano dvayam idaṃ vilayaṃ nayed yo
mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ // HYP_4.15 //

jñātvā suṣumṇāsad-bhedaṃ kṛtvā vāyuṃ ca madhyagam /
sthitvā sadaiva susthāne brahma-randhre nirodhayet // HYP_4.16 //
sūrya-candramasau dhattaḥ kālaṃ rātrindivātmakam /
bhoktrī suṣumnā kālasya guhyam etad udāhṛtam // HYP_4.17 //
dvā-saptati-sahasrāṇi nāḍī-dvārāṇi pañjare /
suṣumṇā śāmbhavī śaktiḥ śeṣās tv eva nirarthakāḥ // HYP_4.18 //
vāyuḥ paricito yasmād agninā saha kuṇḍalīm /
bodhayitvā suṣumṇāyāṃ praviśed anirodhataḥ // HYP_4.19 //
suṣumṇā-vāhini prāṇe siddhyaty eva manonmanī /
anyathā tv itarābhyāsāḥ prayāsāyaiva yoginām // HYP_4.20 //
pavano badhyate yena manas tenaiva badhyate /
manaś ca badhyate yena pavanas tena badhyate // HYP_4.21 //
hetu-dvayaṃ tu cittasya vāsanā ca samīraṇaḥ /
tayor vinaṣṭa ekasmin tau dvāv api vinaśyataḥ // HYP_4.22 //
mano yatra vilīyeta pavanas tatra līyate /
pavano līyate yatra manas tatra vilīyate // HYP_4.23 //

dugdhāmbuvat saṃmilitāv ubhau tau
tulya-kriyau mānasa-mārutau hi /
yato marut tatra manaḥ-pravṛttir
yato manas tatra marut-pravṛttiḥ // HYP_4.24 //

tatraika-nāśād aparasya nāśa
eka-pravṛtter apara-pravṛttiḥ /
adhvas tayoś cendriya-varga-vṛttiḥ
pradhvas tayor mokṣa-padasya siddhiḥ // HYP_4.25 //

rasasya manasaś caiva cañcalatvaṃ svabhāvataḥ /
raso baddho mano baddhaṃ kiṃ na siddhyati bhūtale // HYP_4.26 //
mūrcchito harate vyādhīn mṛto jīvayati svayam /
baddhaḥ khecaratāṃ dhatte raso vāyuś ca pārvati // HYP_4.27 //
manaḥ sthairyaṃ sthiro vāyus tato binduḥ sthiro bhavet /
bindu-sthairyāt sadā sattvaṃ piṇḍa-sthairyaṃ prajāyate // HYP_4.28 //
indriyāṇāṃ mano nātho manonāthas tu mārutaḥ /
mārutasya layo nāthaḥ sa layo nādam āśritaḥ // HYP_4.29 //
so'yam evāstu mokṣākhyo māstu vāpi matāntare /
manaḥ-prāṇa-laye kaścid ānandaḥ sampravartate // HYP_4.30 //
pranaṣṭa-śvāsa-niśvāsaḥ pradhvasta-viṣaya-grahaḥ /
niśceṣṭo nirvikāraś ca layo jayati yoginām // HYP_4.31 //
ucchinna-sarva-saṅkalpo niḥśeṣāśeṣa-ceṣṭitaḥ /
svāvagamyo layaḥ ko'pi jāyate vāg-agocaraḥ // HYP_4.32 //
yatra dṛṣṭir layas tatra bhūtendriya-sanātanī /
sā śaktir jīva-bhūtānāṃ dve alakṣye layaṃ gate // HYP_4.33 //
layo laya iti prāhuḥ kīdṛśaṃ laya-lakṣaṇam /
apunar-vāsanotthānāl layo viṣaya-vismṛtiḥ // HYP_4.34 //
veda-śāstra-purāṇāni sāmānya-gaṇikā iva /
ekaiva śāmbhavī mudrā guptā kula-vadhūr iva // HYP_4.35 //

atha śāmbhavī-
antar lakṣyaṃ bahir dṛṣṭir nimeṣonmeṣa-varjitā /
eṣā sā śāmbhavī mudrā veda-śāstreṣu gopitā // HYP_4.36 //

antar lakṣya-vilīna-citta-pavano yogī yadā vartate
dṛṣṭyā niścala-tārayā bahir adhaḥ paśyann apaśyann api /
mudreyaṃ khalu śāmbhavī bhavati sā labdhā prasādād guroḥ
śūnyāśūnya-vilakṣaṇaṃ sphurati tat tattvaṃ padaṃ śāmbhavam // HYP_4.37 //

śrī-śāmbhavyāś ca khecaryā avasthā-dhāma-bhedataḥ /
bhavec citta-layānandaḥ śūnye cit-sukha-rūpiṇi // HYP_4.38 //
tāre jyotiṣi saṃyojya kiṃcid unnamayed bhruvau /
pūrva-yogaṃ mano yuñjann unmanī-kārakaḥ kṣaṇāt // HYP_4.39 //
kecid āgama-jālena kecin nigama-saṅkulaiḥ /
kecit tarkeṇa muhyanti naiva jānanti tārakam // HYP_4.40 //

ardhonmīlita-locanaḥ sthira-manā nāsāgra-dattekṣaṇaś
candrārkāv api līnatām upanayan nispanda-bhāvena yaḥ /
jyotī-rūpam aśeṣa-bījam akhilaṃ dedīpyamānaṃ paraṃ
tattvaṃ tat-padam eti vastu paramaṃ vācyaṃ kim atrādhikam // HYP_4.41 //

divā na pūjayel liṅgaṃ rātrau caiva na pūjayet /
sarvadā pūjayel liṅgaṃ divārātri-nirodhataḥ // HYP_4.42 //

atha khecarī-
savya-dakṣiṇa-nāḍī-stho madhye carati mārutaḥ /
tiṣṭhate khecarī mudrā tasmin sthāne na saṃśayaḥ // HYP_4.43 //
iḍā-piṅgalayor madhye śūnyaṃ caivānilaṃ graset /
tiṣṭhate khecarī mudrā tatra satyaṃ punaḥ punaḥ // HYP_4.44 //
sūrcyācandramasor madhye nirālambāntare punaḥ /
saṃsthitā vyoma-cakre yā sā mudrā nāma khecarī // HYP_4.45 //
somād yatroditā dhārā sākṣāt sā śiva-vallabhā /
pūrayed atulāṃ divyāṃ suṣumṇāṃ paścime mukhe // HYP_4.46 //
purastāc caiva pūryeta niścitā khecarī bhavet /
abhyastā khecarī mudrāpy unmanī samprajāyate // HYP_4.47 //
bhruvor madhye śiva-sthānaṃ manas tatra vilīyate /
jñātavyaṃ tat-padaṃ turyaṃ tatra kālo na vidyate // HYP_4.48 //
abhyaset khecarīṃ tāvad yāvat syād yoga-nidritaḥ /
samprāpta-yoga-nidrasya kālo nāsti kadācana // HYP_4.49 //
nirālambaṃ manaḥ kṛtvā na kiṃcid api cintayet /
sa-bāhyābhyantaraṃ vyomni ghaṭavat tiṣṭhati dhruvam // HYP_4.50 //
bāhya-vāyur yathā līnas tathā madhyo na saṃśayaḥ /
sva-sthāne sthiratām eti pavano manasā saha // HYP_4.51 //
evam abhyasyatas tasya vāyu-mārge divāniśam /
abhyāsāj jīryate vāyur manas tatraiva līyate // HYP_4.52 //
amṛtaiḥ plāvayed deham āpāda-tala-mastakam /
siddhyaty eva mahā-kāyo mahā-bala-parākramaḥ // HYP_4.53 //
śakti-madhye manaḥ kṛtvā śaktiṃ mānasa-madhyagām /
manasā mana ālokya dhārayet paramaṃ padam // HYP_4.54 //
kha-madhye kuru cātmānam ātma-madhye ca khaṃ kuru /
sarvaṃ ca kha-mayaṃ kṛtvā na kiṃcid api cintayet // HYP_4.55 //
antaḥ śūnyo bahiḥ śūnyaḥ śūnyaḥ kumbha ivāmbare /
antaḥ pūrṇo bahiḥ pūrṇaḥ pūrṇaḥ kumbha ivārṇave // HYP_4.56 //
bāhya-cintā na kartavyā tathaivāntara-cintanam /
sarva-cintāṃ parityajya na kiṃcid api cintayet // HYP_4.57 //

saṅkalpa-mātra-kalanaiva jagat samagraṃ
saṅkalpa-mātra-kalanaiva mano-vilāsaḥ /
saṅkalpa-mātra-matim utsṛja nirvikalpam
āśritya niścayam avāpnuhi rāma śāntim // HYP_4.58 //

karpūram anale yadvat saindhavaṃ salile yathā /
tathā sandhīyamānaṃ ca manas tattve vilīyate // HYP_4.59 //
jñeyaṃ sarvaṃ pratītaṃ ca jñānaṃ ca mana ucyate /
jñānaṃ jñeyaṃ samaṃ naṣṭaṃ nānyaḥ panthā dvitīyakaḥ // HYP_4.60 //
mano-dṛśyam idaṃ sarvaṃ yat kiṃcit sa-carācaram /
manaso hy unmanī-bhāvād dvaitaṃ naivolabhyate // HYP_4.61 //
jñeya-vastu-parityāgād vilayaṃ yāti mānasam /
manaso vilaye jāte kaivalyam avaśiṣyate // HYP_4.62 //
evaṃ nānā-vidhopāyāḥ samyak svānubhavānvitāḥ /
samādhi-mārgāḥ kathitāḥ pūrvācāryair mahātmabhiḥ // HYP_4.63 //
suṣumṇāyai kuṇḍalinyai sudhāyai candra-janmane /
manonmanyai namas tubhyaṃ mahā-śaktyai cid-ātmane // HYP_4.64 //
aśakya-tattva-bodhānāṃ mūḍhānām api saṃmatam /
proktaṃ gorakṣa-nāthena nādopāsanam ucyate // HYP_4.65 //

śrī-ādināthena sa-pāda-koṭi-
laya-prakārāḥ kathitā jayanti /
nādānusandhānakam ekam eva
manyāmahe mukhyatamaṃ layānām // HYP_4.66 //

muktāsane sthito yogī mudrāṃ sandhāya śāmbhavīm /
śṛṇuyād dakṣiṇe karṇe nādam antāstham ekadhīḥ // HYP_4.67 //

śravaṇa-puṭa-nayana-yugala-
ghrāṇa-mukhānāṃ nirodhanaṃ kāryam /
śuddha-suṣumṇā-saraṇau
sphuṭam amalaḥ śrūyate nādaḥ // HYP_4.68 //

ārambhaś ca ghaṭaś caiva tathā paricayo'pi ca /
niṣpattiḥ sarva-yogeṣu syād avasthā-catuṣṭayam // HYP_4.69 //

atha ārambhāvasthā-
brahma-granther bhaved bhedo hy ānandaḥ śūnya-sambhavaḥ /
vicitraḥ kvaṇako dehe'nāhataḥ śrūyate dhvaniḥ // HYP_4.70 //
divya-dehaś ca tejasvī divya-gandhas tvarogavān /
sampūrṇa-hṛdayaḥ śūnya ārambhe yogavān bhavet // HYP_4.71 //

atha ghaṭāvasthā-
dvitīyāyāṃ ghaṭīkṛtya vāyur bhavati madhyagaḥ /
dṛḍhāsano bhaved yogī jñānī deva-samas tadā // HYP_4.72 //
viṣṇu-granthes tato bhedāt paramānanda-sūcakaḥ /
atiśūnye vimardaś ca bherī-śabdas tadā bhavet // HYP_4.73 //

atha paricayāvasthā-
tṛtīyāyāṃ tu vijñeyo vihāyo mardala-dhvaniḥ /
mahā-śūnyaṃ tadā yāti sarva-siddhi-samāśrayam // HYP_4.74 //
cittānandaṃ tadā jitvā sahajānanda-sambhavaḥ /
doṣa-duḥkha-jarā-vyādhi-kṣudhā-nidrā-vivarjitaḥ // HYP_4.75 //
atha niṣpatty-avasthā-
rudra-granthiṃ yadā bhittvā śarva-pīṭha-gato'nilaḥ /
niṣpattau vaiṇavaḥ śabdaḥ kvaṇad-vīṇā-kvaṇo bhavet // HYP_4.76 //
ekībhūtaṃ tadā cittaṃ rāja-yogābhidhānakam /
sṛṣṭi-saṃhāra-kartāsau yogīśvara-samo bhavet // HYP_4.77 //
astu vā māstu vā muktir atraivākhaṇḍitaṃ sukham /
layodbhavam idaṃ saukhyaṃ rāja-yogād avāpyate // HYP_4.78 //
rāja-yogam ajānantaḥ kevalaṃ haṭha-karmiṇaḥ /
etān abhyāsino manye prayāsa-phala-varjitān // HYP_4.79 //
unmany-avāptaye śīghraṃ bhrū-dhyānaṃ mama saṃmatam /
rāja-yoga-padaṃ prāptuṃ sukhopāyo'lpa-cetasām /
sadyaḥ pratyaya-sandhāyī jāyate nādajo layaḥ // HYP_4.80 //

nādānusandhāna-samādhi-bhājāṃ
yogīśvarāṇāṃ hṛdi vardhamānam /
ānandam ekaṃ vacasām agamyaṃ
jānāti taṃ śrī-gurunātha ekaḥ // HYP_4.81 //

karṇau pidhāya hastābhyāṃ yaḥ śṛṇoti dhvaniṃ muniḥ /
tatra cittaṃ sthirīkuryād yāvat sthira-padaṃ vrajet // HYP_4.82 //
abhyasyamāno nādo'yaṃ bāhyam āvṛṇute dhvanim /
pakṣād vikṣepam akhilaṃ jitvā yogī sukhī bhavet // HYP_4.83 //
śrūyate prathamābhyāse nādo nānā-vidho mahān /
tato'bhyāse vardhamāne śrūyate sūkṣma-sūkṣmakaḥ // HYP_4.84 //
ādau jaladhi-jīmūta-bherī-jharjhara-sambhavāḥ /
madhye mardala-śaṅkhotthā ghaṇṭā-kāhalajās tathā // HYP_4.85 //
ante tu kiṅkiṇī-vaṃśa-vīṇā-bhramara-niḥsvanāḥ /
iti nānāvidhā nādāḥ śrūyante deha-madhyagāḥ // HYP_4.86 //
mahati śrūyamāṇe'pi megha-bhery-ādike dhvanau /
tatra sūkṣmāt sūkṣmataraṃ nādam eva parāmṛśet // HYP_4.87 //
ghanam utsṛjya vā sūkṣme sūkṣmam utsṛjya vā ghane /
ramamāṇam api kṣiptaṃ mano nānyatra cālayet // HYP_4.88 //
yatra kutrāpi vā nāde lagati prathamaṃ manaḥ /
tatraiva susthirībhūya tena sārdhaṃ vilīyate // HYP_4.89 //
makarandaṃ piban bhṛṅgī gandhaṃ nāpekṣate yathā /
nādāsaktaṃ tathā cittaṃ viṣayān nahi kāṅkṣate // HYP_4.90 //
mano-matta-gajendrasya viṣayodyāna-cāriṇaḥ /
samartho'yaṃ niyamane nināda-niśitāṅkuśaḥ // HYP_4.91 //
baddhaṃ tu nāda-bandhena manaḥ santyakta-cāpalam /
prayāti sutarāṃ sthairyaṃ chinna-pakṣaḥ khago yathā // HYP_4.92 //
sarva-cintāṃ parityajya sāvadhānena cetasā /
nāda evānusandheyo yoga-sāmrājyam icchatā // HYP_4.93 //
nādo'ntaraṅga-sāraṅga-bandhane vāgurāyate /
antaraṅga-kuraṅgasya vadhe vyādhāyate'pi ca // HYP_4.94 //
antaraṅgasya yamino vājinaḥ parighāyate /
nādopāsti-rato nityam avadhāryā hi yoginā // HYP_4.95 //
baddhaṃ vimukta-cāñcalyaṃ nāda-gandhaka-jāraṇāt /
manaḥ-pāradam āpnoti nirālambākhya-khe'ṭanam // HYP_4.96 //
nāda-śravaṇataḥ kṣipram antaraṅga-bhujaṅgamam /
vismṛtaya sarvam ekāgraḥ kutracin nahi dhāvati // HYP_4.97 //
kāṣṭhe pravartito vahniḥ kāṣṭhena saha śāmyati /
nāde pravartitaṃ cittaṃ nādena saha līyate // HYP_4.98 //
ghaṇṭādināda-sakta-stabdhāntaḥ-karaṇa-hariṇasya /
praharaṇam api sukaraṃ syāc chara-sandhāna-pravīṇaś cet // HYP_4.99 //
anāhatasya śabdasya dhvanir ya upalabhyate /
dhvaner antargataṃ jñeyaṃ jñeyasyāntargataṃ manaḥ /
manas tatra layaṃ yāti tad viṣṇoḥ paramaṃ padam // HYP_4.100 //
tāvad ākāśa-saṅkalpo yāvac chabdaḥ pravartate /
niḥśabdaṃ tat-paraṃ brahma paramāteti gīyate // HYP_4.101 //
yat kiṃcin nāda-rūpeṇa śrūyate śaktir eva sā /
yas tattvānto nirākāraḥ sa eva parameśvaraḥ // HYP_4.102 //

iti nādānusandhānam

sarve haṭha-layopāyā rājayogasya siddhaye /
rāja-yoga-samārūḍhaḥ puruṣaḥ kāla-vañcakaḥ // HYP_4.103 //
tattvaṃ bījaṃ haṭhaḥ kṣetram audāsīnyaṃ jalaṃ tribhiḥ /
unmanī kalpa-latikā sadya eva pravartate // HYP_4.104 //
sadā nādānusandhānāt kṣīyante pāpa-saṃcayāḥ /
nirañjane vilīyete niścitaṃ citta-mārutau // HYP_4.105 //
śaṅkha-dundhubhi-nādaṃ ca na śṛṇoti kadācana /
kāṣṭhavaj jāyate deha unmanyāvasthayā dhruvam // HYP_4.106 //
sarvāvasthā-vinirmuktaḥ sarva-cintā-vivarjitaḥ /
mṛtavat tiṣṭhate yogī sa mukto nātra saṃśayaḥ // HYP_4.107 //
khādyate na ca kālena bādhyate na ca karmaṇā /
sādhyate na sa kenāpi yogī yuktaḥ samādhinā // HYP_4.108 //
na gandhaṃ na rasaṃ rūpaṃ na ca sparśaṃ na niḥsvanam /
nātmānaṃ na paraṃ vetti yogī yuktaḥ samādhinā // HYP_4.109 //
cittaṃ na suptaṃ nojāgrat smṛti-vismṛti-varjitam /
na cāstam eti nodeti yasyāsau mukta eva saḥ // HYP_4.110 //
na vijānāti śītoṣṇaṃ na duḥkhaṃ na sukhaṃ tathā /
na mānaṃ nopamānaṃ ca yogī yuktaḥ samādhinā // HYP_4.111 //
svastho jāgrad avasthāyāṃ suptavad yo'vatiṣṭhate /
niḥśvāsocchvāsa-hīnaś ca niścitaṃ mukta eva saḥ // HYP_4.112 //
avadhyaḥ sarva-śastrāṇām aśakyaḥ sarva-dehinām /
agrāhyo mantra-yantrāṇāṃ yogī yuktaḥ samādhinā // HYP_4.113 //

yāvan naiva praviśati caran māruto madhya-mārge
yāvad vidur na bhavati dṛḍhaḥ prāṇa-vāta-prabandhāt /
yāvad dhyāne sahaja-sadṛśaṃ jāyate naiva tattvaṃ
tāvaj jñānaṃ vadati tad idaṃ dambha-mithyā-pralāpaḥ // HYP_4.114 //

iti haṭha-yoga-pradīpikāyāṃ samādhi-lakṣaṇaṃ nāma
caturthopadeśaḥ /