Subhāṣitaratnakaraṇḍakathā

Header

This file is an html transformation of sa_subhASitaratnakaraNDakathA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from subhrk_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Subhasitaratnakarandakatha
Based on the edition by M. Hahn: Die Subhāṣitaratnakaraṇḍakathā, Ein spätbuddhistischer Text zur Verdienstlehre". NAWG, phil.-hist. Kl. 1983, pp. 313-374.

Input by Klaus Wille (Göttingen, Germany)

Revisions:


Text

I. Puṇyaprotsāhanakathā

mānuṣyaṃ samavāpya duṣkaraśatair labdhvā durāpaṃ kṣaṇaṃ
mṛtyau niṣpratikāradāruṇatare nityaṃ puraḥsthāyini /
pātheyaṃ damadānasaṃyamamayaṃ yair na prabhūtaṃ kṛtaṃ
saṃsārogramaruprapātapatitāḥ prāpsyanti duḥkhāni te // SRKK_1 //

mānuṣyaṃ durlabhaṃ prāpya vidyutsaṃpātacañcalam /
bhavakṣaye matiḥ kāryā bhavopakaraṇeṣu vā // SRKK_2 //

manuṣyatvaṃ samāsādya vidyujjvālormicañcalam /
puṇyam evātra kurvīta yataś cintāmaṇir nṛṇām // SRKK_3 //

yasyānubhāvān mānuṣyaṃ prāptaṃ bhūyo 'pi sāṃpratam /
puṇyaṃ tad vardhyasveha yasmād dhetuḥ sukhasya te // SRKK_4 //

mānuṣyaṃ yadupāśrayeṇa bhavatā labdhaṃ punaḥ sāṃprataṃ
rūpaudāryakulonnatiprabhṛtibhir yuktaṃ vicitrair guṇaiḥ /
tat puṇyaṃ suhṛd eka eva jagatāṃ bandhuś ca janmāntare
tasmāt tūrṇam idaṃ kuru tvam asakṛt sarvārthasaṃpatkaram // SRKK_5 //

lakṣmīniketaṃ yadupāśrayeṇa prāpto 'si lokābhimataṃ prabhutvam /
tāny eva puṇyāni vivardhayethā na karṣaṇīyo hy upakāripakṣaḥ // SRKK_6 //

viramata pāpataḥ kuruta puṇyam udārataraṃ
damayata durdamaṃ viṣayalolamanasturagam /
bhavata munīndravat parahitābhiratāḥ satataṃ
daśati na yāvad eva maraṇāhir asahyaviṣaḥ // SRKK_7 //

// iti puṇyaprotsāhanakathā //

II. Dharmaśravaṇaprotsāhanakathā

jalanidhikūrmakanṭhayugarandhrasamāgamavat
kṣaṇam anavāpyam adbhutam imaṃ samavetya calam /
praśamapuraikavartma vinipātabhayāpaharaṃ
śṛṇuta sudurlabhaṃ kṣaṇam apīha muner vacanam // SRKK_8 //

yad durlabham kalpaśatair anekair mānuṣyam aṣṭākṣaṇadoṣamuktam /
tat sāṃprataṃ prāptam ato bhavadbhiḥ kāryo hi dharmaśravaṇāya yatnaḥ // SRKK_9 //

pallavāgrajalabinducañcale kleśajālapariveṣṭite bhave /
yo na cintayati karmasatpatham tasya janma bhavatīha niṣphalam // SRKK_10 //

na narakagataiḥ pretais tiryaggatair vikalendriyair
amaragurubhiḥ pratyantasthaiḥ kudṛkkaravikṣataiḥ /
munisavitari prajñālokena cānudite jine
sanaravibudhaiḥ śakyaṃ pātuṃ munīndravacomṛtam // SRKK_11 //

tasmāt kukāryam vyapahāya sarvaṃ matvā svakāryaṃ paramāryadharmam /
śrotavya eva prayatena dharmo yasmād ataḥ sarvaguṇā bhavanti // SRKK_12 //

maunīndraṃ vākyaratnam janayati sudhiyām etad ādau pramodaṃ
śrotrāpāte tataś ca prabalagurughanadhvāntavṛndaṃ nihanti /
cintādhyānāvasāne sphuṭayati sakalam janmacakraprabandhaṃ
niḥśeṣātaṅkapaṅktiṃ vighaṭayati sadā sarvasaṃpannidhānam // SRKK_13 //

harati tīvrabhavaprabhavāpadaṃ diśati nirvṛtisaukhyam anuttaram /
tad idam evam avetya muner vacaḥ śṛṇuta saṃprati nirmalamānasāḥ // SRKK_14 //

// iti dharmaśravanaprotsāhanakathā //

III. Durlabhamanuṣyakatha
yat prāpya janmajaladher api yānti pāram āropayanti śivam uttamabodhibījam /
cintāmaṇer api samabhyadhikaṃ guṇaughair mānuṣyakaṃ ka iha tad viphalī karoti // SRKK_15 //

yo manuṣyaṃ kuśalavibhavaiḥ prāpya kalpair analpair
mohāt puṇyadraviṇam iha na svalpam apy ācinoti /
so 'smāl lokāt param upagatas tīvram abhyeti śokaṃ
ratnadvīpād vaṇig iva gataḥ svaṃ gṛhaṃ śūnyahastaḥ // SRKK_16 //

nākuśalaiḥ karmapathair mānuṣyaṃ labhyate punaḥ /
alabhyamāne mānuṣye duḥkham eva kutaḥ sukham // SRKK_17 //

nātaḥ paraṃ vañcanāsti na ca moho 'sty ataḥ param /
yad īdṛśaṃ kṣaṇaṃ prāpya na kuryāt kuśalaṃ bahu // SRKK_18 //

ekakṣaṇakṛtāt pāpād avīcau kalpam āsyate /
naikajanmakṛtāt pāpāt kā punaḥ sugatau kathā // SRKK_19 //

ata evāha bhagavān mānuṣyam atidurlabham /
mahārṇavayugacchidrakūrmagrīvārpanopamam // SRKK_20 //

// iti durlabhamānuṣyakathā //

IV. Dānakathā
annapānaśayanāsanasaṃpad ratnamālyavasanābharaṇāni /
kīrtir uttamaguṇāś ca yuvatyo dānataḥ kathitam etad aśesam // SRKK_21 //

ājñādīptir bhogasaṃpat prakṛṣṭā rūpaudāryaṃ varṇamādhuryam ojaḥ /
vāksaubhāgyaṃ kāntir ārogyam āyus tat tad dānād iṣṭam iṣṭaṃ phalaṃ ca // SRKK_22 //

aśvāḥ kṣaumāṇi nāgā bahukusumasitaṃ cāmaraṃ cātapatraṃ
saudhaṃ saṃgītigarbhaṃ madhupaṭaharavāḥ puṣpamālā yuvatyaḥ /
bhojyaṃ ratnāni hārāḥ puranagaramahīṃ kuṅkumaṃ devalokaḥ
saṃbuddhatvaṃ ca buddhaiḥ kathitam iha phalaṃ dānakalpadrumasya // SRKK_23 //

yan nīlotpalakomalāmaladalapraspardhinetrāḥ striyaś
cañcanmekhalacumbitorujaghanā visrastaraktāṃśukāḥ /
dāsyaṃ yānti vikampitastanataṭā vyāvalgitabhrūlatās
tan mātsaryakapāṭapāṭanapaṭor dānasya visphūrjitam // SRKK_24 //

aśvaiś cāmarabhāranāmitaśirorūpaiḥ khalīnonmukhair
nāgair bhinnamadaiś ca yan naravarā gacchanti chattrocchrayaiḥ /
bhṛtyaiḥ sābharaṇaiḥ kṛtāñjalipuṭair abhyarcyamānāḥ sadā
tad dānasya phalaṃ vadanti munayaḥ pūrvārjitasyedṛśam // SRKK_25 //

hārair vajravicitrahemavalayair yat pārthivā bhūṣitāḥ
keyūrair mukuṭaiś ca ratnakhacitaiḥ siṃhāsanasthāḥ sadā /
madhye 'ntaḥpurikājanasya vividhaiḥ krīḍanti vikrīḍitais
tad dānasya phalaṃ vadanti munayaḥ śārdūlavikrīḍitam // SRKK_26 //

prāsāde maṇiratnahemakhacite chattradhvajālaṃkṛte
vīṇāvallariveṇugītamudite ratnaprabhodbhāsite /
yac chakro ramate śacīsahacaro yoṣitsahasrākule
tad dānasya phalaṃ vadanti munayaḥ pūrvārjitasyedṛśam // SRKK_27 //

dātā priyatvam upayāti janasya śaśvat saṃsevyate ca baḥubhiḥ samupetya sadbhiḥ /
kīrtiś ca dikṣu visaraty amalaṃ yaśo 'sya tat tat padaṃ samupayāti viśārado 'sau // SRKK_28 //

bhedāt kāyasya deveṣv avikalavividhottaptabhogāspadeṣu
prāpyotpattiṃ vicitrastabakakusumitasphītakalpadrumeṣu /
udyāneṣu prakāmaṃ suciram atisukhaṃ nandanādiṣv akhinnaḥ
prāpnoty utkṛṣṭarūpāmarayuvatijanaiḥ sevyamānaḥ pradānāt // SRKK_29 //

dānaṃ nāma mahānidhānam anugaṃ caurādyasādhāraṇaṃ
dānaṃ matsaralobhadoṣarajasaḥ prakṣālaṇaṃ cetasaḥ /
saṃsārādhvapariśramāpanayanaṃ dānaṃ sukhaṃ vāhanaṃ
dānaṃ naikasukhopadhānasumukhaṃ sanmitram ātyantikam // SRKK_30 //

śroṇīsaṃgatamekhalāḥ kalagiro līlācalaikabhruvaḥ
karṇāsannaviśālacārunayanāḥ keśāntasaktasrajaḥ /
yad dāsyaṃ svayam aṅganāḥ sukṛtinām āyānti pīnoravas
tan māhātmyam uvāca saṃbhṛtaphalaṃ dānasya śauddhodaniḥ // SRKK_31 //

paryasyatsahakārabhaṅgasurabhi preṅkhannimagnotpalaṃ
śrīmatkāñcanabhājane vinihutaṃ bandhūkatāmraṃ madhu /
kāminyā śapathopanītam asakṛd yat pīyate kāminā
hetuṃ tatra vadanti śuddhamatayo dānaṃ paraṃ śreyasaḥ // SRKK_32 //

iti dānaguṇān niśamya saumya prayatātmā kuru dāna eva yatnam /
tribhavogramahābhaye narāṇāṃ na hi dānāt param asti bandhur anyaḥ // SRKK_33 //

// iti dānakathā //

V. Puṇyakathā
yad dṛśyate jagati cārutaraṃ priyaṃ vā rūpaṃ kulaṃ priyajano vibhavāḥ sukhaṃ vā /
tat puṇyaśilpikṛtam eva vadanti santaḥ kalyāṇakāripuruṣasya na puṇyatulyam // SRKK_34 //

atyucchritonnatasitadhvajapaṅkticitrair nāgāśvapattirathasaṃkṣubhitair balaughaiḥ /
uddhūtacāmaravirājitagātraśobhāḥ puṇyādhikāḥ kṣitibhujo bhuvi saṃcaranti // SRKK_35 //

kauśeyakāśikadukūlavicitravastrā muktāvalīkanakaratnavibhūṣitāṅgāḥ /
yat ke cid eva puruṣāḥ śriyam udvahanti puṇyasya pūrvacaritasya kṛtajñatā sā // SRKK_36 //

āyuḥ sudīrghaṃ sukule ca janma kāntaṃ vapur vyādhibhayaṃ na cāsti /
dhanaṃ prabhūtaṃ parivārasaṃpad bhavanti puṇyasya mahāvipākāḥ // SRKK_37 //

yac cakravartī pravarais tu ratnaiḥ sahasraputraiś ca samanvito 'pi samudrasīmāṃ bubhuje dharitrīṃ tat puṇyaratnasya phalaṃ viśālam // SRKK_38 //

vicitrapadmāsanamadhyasaṃsthitaḥ surāsurendrādinamaskṛtaḥ sadā /
yad brahmalokaṃ tv abhibhūya tejasā brahmā sadā bhāti tad eva puṇyataḥ // SRKK_39 //

yad devanāgāsurasiddhasaṃghair gandharvayakṣottamakinnaraiś ca /
saṃpūjyate devaguruḥ sadaiva tat puṇyaratnasya phalaṃ viśālam // SRKK_40 //

rūpaṃ vīryaṃ ca śilpaṃ ca vihāya vivaśā narāḥ /
paralokam ito yānti karmavāyubhir īritāḥ // SRKK_41 //

puṇyaṃ tv ekam ihātyantam anugāmi sukhodayam /
puṇyam anyair ahāryatvād dhanānāṃ pravaraṃ dhanam // SRKK_42 //

ye merum api vegena vikiranti diśo daśa /
te 'pi puṇyasya bhaṅgāya nālaṃ pralayavāyavaḥ // SRKK_43 //

saṃvartasalilodvṛttaniraṅkuśavisarpiṇā/ puṇyaṃ na kledam āyāti catuḥsāgaravāriṇā // SRKK_44 //

pradīptakiraṇāṅgāraiḥ saptabhir bhāskarānalaiḥ /
kṣitau vā dahyamānāyāṃ puṇyam ekaṃ na dahyate // SRKK_45 //

// iti puṇyakathā //

VI. Bimbakathā āḍhyo nirnaṣṭaśokaḥ kṣatasakalakalir locanānandapātraṃ

saubhāgyaśrīnidhānaṃ samupacitabalākrāntagātro yaśasvī/
tejasvī kāntarūpaḥ pravacanacaturo dāntasarvendriyāśvo
vyakto dhīmān pradātā bhavati bhagavato buddhabimbaṃ vidhāya // SRKK_46 //

yāvantaḥ paramāṇavo bhagavataḥ stūpeṣu bimbeṣu vā
tatkartur divi bhūtale ca niyataṃ tāvanti rājyāny api /
rūpārūpyasamādhisaṃpad akhilaṃ bhuktvā ca sarvaṃ sukham
ante janmajarāvipattirahitaṃ prāpnoti bauddhaṃ padam // SRKK_47 //

dvātriṃśatā bhūṣitacārugātraḥ sallakṣaṇair lakṣitacakravartī /
bhavej jino 'nte jitadoṣaśatruḥ tāthāgatīṃ yaḥ pratimāṃ vidhatte // SRKK_48 //

indriyāṇām avaikalyaṃ strītvadurgatidūratā /
janma mānuṣyakaṃ vaṃśa uccair ādeyavākyatā // SRKK_49 //

jātiḥ śrutiḥ smṛtir dhairyam abhivāñchitasaṃpadaḥ /
sthāneṣv abhiniveśaś ca rāgādibhir abādhanā // SRKK_50 //

saṃbodhir iti jāyante viśeṣāḥ sādhusaṃmatāḥ /
vidhāya buddhapratimāṃ stūpaṃ vā prāṇināṃ sadā // SRKK_51 //

na yāti dāsyaṃ na daridrabhāvaṃ na preṣyatāṃ nāpi ca hīnajanma /
na cāpi vaikalyam ihendriyāṇāṃ yo lokanāthapratimāṃ karoti // SRKK_52 //

// iti bimbakathā //

VII. Snānakathā

nānāgandhaiḥ sugandhaiḥ snapayati sugataṃ puṣpadhūpāṅgarāgair
yo vā pūjāṃ karoti pramuditamanasā śravyavāditraśabdaiḥ /
mandākinyāṃ vijṛmbhatkanakamayasarojasya kiñjalkareṇu-
vyāptāyāṃ snāti so 'nte sakalakalimalakṣālito yāti mokṣam // SRKK_53 //

divyastrīpīnatuṅgastanajaghanaghanāghātavikṣobhitāyāṃ
jṛmbhajjāmbūnadābjacyutasurabhirasodgāragandhaṃ kṣipatyām /
mandākinyāṃ suraughāḥ pratidinam udakakrīḍayā yad ramante
nānāgandhodakena snapanaphalam idaṃ buddhabhaṭṭārakasya // SRKK_54 //

mṛgamadacandanaṃ vidhusukuṅkumasevyarasaṃ
surabhimanoramāsitasitāruṇapītaruci /
snapanam idaṃ ya eva vidadhāti muner manujaḥ
sa bhavati vītamānasamalo jagur astamalāḥ // SRKK_55 //

// iti snānakathā //

VIII. Kuṅkumādikathā

majjadvāravilāsinīkarakucaśroṇyūruvisphāritāṃ
yat sphītasphuṭapaṅkajāṃ surapatir mandākinīṃ gāhate /
kāntābhiḥ smaravihvalābhir asakṛl lokottamāyādarāt
tad gandhodakapādyadhūpakusumasraggandhadānāt phalam // SRKK_56 //

yad rājā cakravartī viyati gataghanaiḥ kuṅkumāmbhaḥpravāhaiḥ
karpūrāmodavadbhir malayajasurabhiśleṣaśītair yutāyām /
gaṅgāyām aṅgasaukhyaṃ paramam anubhavan modate sundarībhis
tat tyāgāt kuṅkumāder guṇamaṇinidhaye buddhabhaṭṭārakāya // SRKK_57 //

mṛdaṅgavīṇāpaṭahapradānaiḥ kṛtvā tu pūjāṃ sugatottamānām /
śṛṇoti śabdān suramānuṣāṇāṃ śrotraṃ ca divyaṃ labhate viśiṣṭam // SRKK_58 //

// iti kuṅkumādikathā //

IX. Chattrakathā

gajaturagapadātisyandanaiḥ saptaratnair
vrajati sutasahasrair vyomni yac cakravartī /
śaśadharapariveṣacchattraruddārkapādas
tad api phalam udāraṃ chattradānāt prasūtam // SRKK_59 //

vācālapracalālicakracaraṇavyālolapuṣpotkaraṃ
nānāvarṇasugandhibhūrikusumanyāsena citrīkṛtam /
chattraṃ cāruvicitrapattasahitaṃ caityāya yo yacchati
prāpnoti kṣitipārcitaṃ sa hi caturdvīpeśvaratvaṃ dhruvam // SRKK_60 //

hemacchattratiraskṛtārkakiraṇāḥ śrīmadvinītadvipa-
skandhasthā bahuratnabhūṣaṇavarāḥ śakrarddhivispardhinaḥ /
cāturdvīpakacakravartyavanipā yad yānti khe līlayā
tat tāthāgatadhātucaityakusumacchattrapradānāt phalam // SRKK_61 //

// iti chattrakathā //

X. Dhātvāropaṇakathā

pade sugatasaṃpadāṃ sapadi satpratiṣṭho bhuvi
prakāśitayaśā bhavaty akhilasattvadhātvāśrayaḥ /
samunnatatarasthiraprakṛtisaṃpadā saṃśrito
jinapratikṛtau janena yadi dhātur āropyate // SRKK_62 //

śākrīṃ samantād adhigamya lakṣmīṃ dvīpāṃś ca bhuktvā caturo narendrāḥ /
ante viśuddhaṃ padam āpnuvanti dhātoḥ samāropaṇato jinasya // SRKK_63 //

dṛśyante kāntimantaḥ śaśadharavadanāḥ subhruvo dīrghanetrā
martyā yan martyaloke varakanakanibhāḥ kṣāntisauratyayuktāḥ /
pṛthvīṃ yac cāpi rājā jalanidhivasanāṃ pālayaṃś cakravartī
tat sarvaṃ buddhabimbe bhavati tanubhṛtāṃ dhātum āropya bhaktyā // SRKK_64 //

// iti dhātvāropaṇakathā //

XI. Maṇḍalakathā bhavati kanakavarṇaḥ sarvarogair vimuktaḥ suramanujaviśiṣṭaś candravad dīptakāntiḥ / dhanakanakasamṛddho jāyate rājavaṃśe sugatavaragṛhe 'smin maṇḍalaṃ yaḥ karoti // SRKK_65 //

te prāpnuvanti sahasaiva janādhipatyaṃ dīrghāyuṣo vividharogabhayair vimuktāḥ /
buddhasya ye hi bhuvanatrayapūjitasya kṛtvā bhavanti kusumaiḥ saha maṇḍalāni // SRKK_66 //

dānaṃ gomayam ambunā ca sahitaṃ śīlaṃ ca saṃmārjanaṃ
kṣāntiḥ kṣudrapipīlikāpanayanaṃ vīryaṃ kriyotthāpanam /
dhyānaṃ tatkṣaṇam ekacittakaraṇaṃ prajñā surekhojjvalā
etāḥ pāramitāḥ ṣaḍ eva labhate kṛtvā muner maṇḍalam // SRKK_67 //

divyaiḥ sukhaiḥ sakalabhogavaraiś ca yuktā martyā bhavanti kanakādhikacāruvarṇāḥ /
padmānanāḥ svavikalāṅgaviśālanetrāḥ puṣpair gaṇasya vividhair vasudhāṃ vicitrya // SRKK_68 //

// iti maṇḍalakathā //

XII. Bhojanakathā

kāntāpāṇisarojapattravidhṛtāṃ sadvarṇagandhojjvalāṃ
svāḍusparśasukhāṃ surāḥ surapure yad devavṛndārakaiḥ /
bhāsvatkāñcanabhājaneṣu nihitām aśnanti divyāṃ sudhāṃ
tad buddhapramukhāryasaṃghaviṣaye nyastānnadānāt phalam // SRKK_69 //

maitryā yaḥ saha kiṃkaraiḥ smararipuṃ nirjitya vajrāsane
kleśārīn api yo durantaviṣayān antaścarān durjanān /
skandhārātim api prasahya sugato mṛtyuṃ ca nītvā vaśaṃ
prāptaḥ sarvarasāgrabhogavaśitāṃ so 'py annadānodayāt // SRKK_70 //

saṃpūrṇasarvāṅgasamanvitaṃ ca śrīmatsukhādyapratibhānayuktam /
āyur balaṃ varṇam udārarūpaṃ prāpnoti vidvān aśanapradānāt // SRKK_71 //

nirjitya śatrūn balavīryayuktān lakṣmīṃ samāsādya ca ye narendrāḥ /
svādūni bhojyāni samāpnuvanti bhojyapradānād dhi sadā tad etat // SRKK_72 //

// iti bhojanakathā //

XIII. Pānakathā

preṅkhannīlasarojagarbham amalaṃ yat padmarāgāruṇaṃ
kāmyaṃ kāñcanabhājane vinihitaṃ prāleyamiśraṃ madhu /
kiṃcittāmravilocanapriyatamāpratyarpitaṃ pīyate
saṃgītadhvanisaṃgataṃ naravarais tat pānadānāt phalam // SRKK_73 //

yad vaiḍūryendranīlapravaramaṇicitair bhājanaiḥ śātakaumbhair
devā divyāṅganābhiḥ stanakalaśabharavyāptavakṣaḥsthalābhiḥ /
pānaṃ prītiprasaktāḥ saha madhu madhuraṃ mādhavaṃ vā pibanti
proktaṃ prājñaiḥ phalaṃ tad guṇanicitagaṇe pānadānasya ramyam // SRKK_74 //

yat pānaṃ varṇagandhaprabhṛtiguṇayutaṃ kalpitaṃ tṛḍvināśi
śleśmāghātogravātapraśamanacaturaṃ pipphalīkhaṇḍacūrṇam /
grīṣme prāleyabhinnaṃ śaśikarasadṛśe bhājane saṃskṛtaṃ tad
dattvā saṃghāya bhaktyāmarabhavanagato divyam āpnoti pānam // SRKK_75 //

madhumadhuram udāram ādareṇa pravaragaṇāya dadāti pānakaṃ yaḥ /
divi bhuvi sakale sa pānam agryaṃ pibati ciraṃ pravarāṅganopanītam // SRKK_76 //

śraddhāprasannamanaso bhuvi ye manuṣyāḥ saṃghāya pānakavaraṃ pradiśanti kāle /
saṃsāraparvatadarītaṭavāsasaṃsthās te prāpnuvanti satataṃ madhuraṃ supānam // SRKK_77 //

// iti pānakathā //

XIV. Vastrakathā
ye nīlapītaharitāruṇaśuklacitravarṇaprabhedaracitojjvalavastramālām /
yacchanti lokagurave sagaṇottamāya te prāpnuvanty abhimatapravarāmbarāṇi // SRKK_78 //

yaḥ saṃghāyāśeṣagaṇānāṃ pravarāya śrāddho bhaktyā cīvaramālāṃ pradadāti /
sa prāpnoti hrīvasanaṃ vastravariṣṭhaṃ kāṣāyaṃ ca kleśakaṣāyapratipakṣam // SRKK_79 //

dattvā satpiṅgacitrastabakaviracitā nīlapītāvadātai
raktair anyaiś ca ramyaiḥ suruciravasanaiś cīvaraiś cārumālāḥ /
divyaṃ vāmuktavastraṃ sugatasutagaṇāyābhirūpo manojño
hrīvastrālaṃkṛtātmā bhavati paṭumatiḥ sarvadharmeśvaraḥ saḥ // SRKK_80 //

// iti vastrakathā //

XV. Puṣpādikathā
śakrādhikāḥ pravarabhogasamanvitās te padmendukāntivapuṣo varakīrtiyuktāḥ /
śatrūn vijitya rabhasā satataṃ bhavanti saṃghasya ye sukusumaiḥ prakiranti pūjām // SRKK_81 //

nīlotpalapracayatulyaśarīragandhā vikhyātakīrtivimalāyatacārunetrāḥ /
ratnopamā bhuvi caranti manuṣyabhūtā dattvā jine pravaradhūpam udāragandham // SRKK_82 //

vaiḍūryamuktāmaṇibhūṣitāṅgāḥ kauśeyavastrāvṛtasarvakāyāḥ /
narottamāḥ sarvajanair upetā bhavanti buddhe surabhipradānāt // SRKK_83 //

rogādibhiḥ prabaladuḥkhakarair vimuktāḥ snigdhānanāḥ kanakatulyamanojñavarṇāḥ /
rājyaṃ hi ye vigatakaṇṭakam āpnuvanti bhaiṣajyadānavidhinā tad uśanti saṃghe // SRKK_84 //

// iti puṣpādikathā //

XVI. Praṇāmakathā
yac cakravartī kṣitipapradhānaiḥ kṛtvāñjaliṃ kuṇḍalacārugaṇḍaiḥ /
bhaktyā svamūrdhnā bahu vandyate tad buddhapraṇāmāt kathayanti tajjñāḥ // SRKK_85 //

ye jātamātrāḥ prabhutāṃ prayānti śreṣṭhe kule janma sadaiva yeṣām /
hastyaśvayānaiś ca paribhramanti kṛtvā tu te śreṣṭhatare praṇāmam // SRKK_86 //

prathayati yaśo dhatte śreyo vivardhayati dyutiṃ
harati duritaṃ sarvaṃ sarvaṃ hy arātim apāhate /
sugatiniyatāṃ loke nṝṇāṃ karoti ca saṃtatiṃ
phalati ca śivāyānte 'vaśyaṃ munīndranamaskriyā // SRKK_87 //

cakrī nṛpo yad balakīrtiyukto dvātriṃśatā lakṣaṇabhūṣitāṅgaḥ /
saṃjāyate vai kṣitipapradhāno buddhapraṇāmād dhi phalaṃ tad uktam // SRKK_88 //

evaṃ bahuguṇaṃ matvā matvā kāyaṃ ca bhaṅguram /
buddhapraṇāmāt ko vidvān kāyakarmānyad ācaret // SRKK_89 //

kas taṃ na namaḥ kuryād dṛṣṭvā dūrāt punarbhavād bhītaḥ /
kṛtvaikanamaskāraṃ bhavapāram avāpa yaddhetoḥ // SRKK_90 //

// iti praṇāmakathā //

XVII. Ujjvālikādānakathā

nānāsāraṅgarūpaprabhavamṛdumahadromasaṃślāghyavastrā
hemante garbhagehe priyatamavanitābāhuyugmopagūḍhāḥ /
yat krīḍanti kṣitīśā vividharasavarair annapānaiḥ samṛddhās
tat syād ujjvālikāyāḥ phalam atimadhuraṃ bhikṣusaṃghārpitāyāḥ // SRKK_91 //

jvālātaraṅgavikasaddahanopagūḍhāṃ bhīmasvanāṃ śiśiraśītavināśakartrīm /
ujjvālikāṃ munivarapravarāya dattvā dīptaprabho bhavati devamanuṣyaloke // SRKK_92 //

gandharvāsurakinnaraiḥ sahacarā dedīpyamānānanā
vidyujjvālaśaracchaśāṅkasadṛśāḥ kāntābhir āliṅgitāḥ /
svarge yad vicaranti dīptavapuṣo līlāyamānāḥ surās
tad dattvāryagaṇāya śītasamaye cojjvālikāṃ śraddhayā // SRKK_93 //

jitvā ripūn ye gajavājiyuktān pṛthvīṃ samantād anuśāsayanti /
dīptānanā hemavibhūṣitāṅgā ujjvālikāyāḥ phalam eva teṣām // SRKK_94 //

// ity ujjvālikādānakathā //

XVIII. Pradīpakathā

dharādharatiraskṛtaṃ paramadūradeśasthitaṃ
susūkṣmam api vastu cātitimirotkarair āvṛtam /
karāgra iva saṃsthitaṃ yad aniruddhabhikṣur dṛśā
dadarśa sugatasya dīpaparibodhanāt tat phalam // SRKK_95 //

buddhatvaṃ kila sugataḥ pradīpakena vyākārṣīn nanu nagarāvalambikāyāḥ /
ko dadyād bhagavati na pradīpamālāṃ prāptyarthaṃ vimalamunīndralocanasya // SRKK_96 //

dūraṃ sūkṣmaṃ vyavahitaṃ dṛśyaṃ paśyanti ye janāḥ /
jinapradīpamālāyās tat phalaṃ munayo jaguḥ // SRKK_97 //

dṛśyante yat kṣitīśāḥ śaśadharavapuṣo dīrghanīlotpalākṣā
devā yad devalokaṃ varakanakanibhā bhāsayanti svakāntyā /
rājā yac cakravartī maṇikiraṇaśatair bhāsayan gāṃ prayāti
tat sarvaṃ dīpadānād bhavati tanubhṛtāṃ śākyasiṃhāya bhaktyā // SRKK_98 //

loke yad bhānti martyāḥ kuvalayanayanāḥ subhruvo hemavarṇāḥ
śakro yad devarājo daśaśatanayano bhāti divyāsanasthaḥ /
yad brahmā vītakāmaḥ pravarasuranato bhāti divye vimāne
dattvā tad dīpamālāṃ prabhavati suphalaṃ śāstṛcaitye narāṇām // SRKK_99 //

// iti pradīpakathā //

XIX. Vihārakathā
sarvarturamyavaraharmyatale narendrāḥ saṃgītigarbhajayajīvagirā ramante /
śuddhāntavāravanitābhir aśītatāyāś cāturdiśāryayatisaṃghavihāradānāt // SRKK_100 //

buddhapracodanavaco 'pi muner aśeṣam ārocya sāryayatisaṃghavihārahetoḥ /
yaj jāgrato 'pi carataḥ svapataḥ sthitasya puṇyābhivṛddhir upariprabhavāpramāṇā // SRKK_101 //

prajñāvajraprahārapravidalitakalikṣmādharasya prasādāt
saṃghasyoddiśya sarvopakaraṇasubhagaṃ yo vihāraṃ karoti /
prāsāde vaijayante pravaramaṇimaye stambhabhittau priyābhiḥ
sārdhaṃ sarvarturamye ciram abhiramate devaloke sa eva // SRKK_102 //

śrīmadvitānavarapaṅkajacitravastraṃ nīlādisaṃsthagitabhittigṛhaṃ pradhānam /
dattvā gaṇāya guṇine pravarāya śākraṃ prāsādaratnam adhigacchati vaijayantam // SRKK_103 //

// iti vihārakathā //

XX. Śayanāsanadānakathā
paryaṅkaviṣṭarasamāstṛtatūlikāsu sīmantinīghanapayodharapīḍitāṅgāḥ /
saṃśerate kṣitibhujo niśi yaiḥ pradattaṃ śayyāsanaṃ śamitadoṣagaṇottamāya // SRKK_104 //

divyastrīcārikāṇāṃ kalaravakalite citravastrāvṛtāyām
śayyāyāṃ ratnamayyāṃ surabhiparimalāmodavatyāṃ mahatyām /
kāntābāhūpadhānaś ciraṃ amarapure nirbhayas tatra śete
yat tac chayyāsanānāṃ phalam idam uditaṃ bhikṣusaṃghāya dānāt // SRKK_105 //

karpūracandanavarāguruliptagātrā divyāṅganāstanayugāntaravartidehāḥ /
nityaṃ svapanti varavastrasutūlikāyāṃ stūpāya cātra śayanāsanadānatas tat // SRKK_106 //

// iti śayanāsanadānakathā //

XXI. Kṣetrakathā

yad dvīpāṃś caturo vijitya rabhasād yāto maghonaḥ puraṃ
māndhātā tridaśādhipāc ca mudito lebhe yad ardhāsanam /
saptāhaṃ ca hiraṇyavṛṣṭir atulāyātāsya yan mandire
tat pātrapratipāditasya mahato dānasya citraṃ phalam // SRKK_107 //

tac ca pātraṃ caturdhā tu gatiduḥkhādibhedataḥ /
pṛthak pṛthak phalaṃ tasmād viśiṣṭaṃ jāyate nṛṇām // SRKK_108 //

vṛttānanāḥ kuvalayendusamānavarṇā martyāḥ sadā vimaladṛṣṭiviśālavakṣāḥ /
dānān manuṣyagatikeṣu samāpnuvanti ramyāṇi yānaśayanāsanabhojanāni // SRKK_109 //

glāneṣu yan naravarāḥ pradiśanti dānaṃ dīneṣu durbaladhaneṣu kṛpānvitā ye /
lakṣmīṃ hi te samadhigamya narendratulyāḥ krīḍanti nityamuditāḥ saha putrabhṛtyaiḥ // SRKK_110 //

candrānanāḥ pravaradehaviśālanetrā bālārkatulyavapuṣaḥ śubhakīrtiyuktāḥ /
rājyaṃ narā vigataśatrubhayaṃ labhante sarvaṃ hi tat svagurumātṛjaneṣu dānāt // SRKK_111 //

yad gacchanti kṣitīśā hayarathakaribhir vandyamānā janaughaiś
chattraiḥ sauvarṇadaṇḍaiḥ śaśikarasadṛśai ruddhatīkṣṇārkapādaḥ /
rājā yac chakravartī varanṛpatiśatair yāti sārdhaṃ pṛthivyāṃ
kṣetre samyak tad etat pravaraguṇaphalaṃ śodhite dānabījāt // SRKK_112 //

māndhātā mudgadānāt kṣitipatir abhavat pāṃśudānād aśoko
rājā vai kapphiṇākhyas tridaśapatir abhūt pañcasārapradānāt /
citrākhyaḥ kṣīradānān madhu panasayutaṃ kṣīṇadoṣāya dattvā
prāptaṃ vai kṣmāpatitvaṃ surapatibhavane siṃhanāmnādhipatyam // SRKK_113 //

dattaṃ bahv api naiva tad bahuphalaṃ satpātrahīnaṃ dhanaṃ
kṣiptaṃ balbajakaṇṭakākulatale kṣetre kṣite bījavat /
rāgadveṣatamomalavyapagate pātre guṇālaṃkṛte
dānaṃ svalpam api prayāti bahutāṃ nyagrodhabījaṃ yathā // SRKK_114 //

// iti kṣetrakathā //

XXII. Vicitrakathā
yo dharmaratnaṃ likhatīha nityaṃ śṛṇoti tac cintayate sadaiva /
saṃbhāvanāṃ vā yadi cātra kuryāj jātismaratvaṃ labhate sa nityam // SRKK_115 //

yad devaloke varakalpavṛkṣāḥ sarvārthasaṃsiddhikarā bhavanti /
devottamānāṃ sukhahetubhūtās tat gopradānasya phalaṃ viśālam // SRKK_116 //

yad garbhe paripuṣṭim eti śucibhiḥ pronnīyamāno rasair
bālye yan madhusarpiṣī ca pibati kṣīraṃ ca kāle punaḥ /
bhinnendīvarakesaradyutiyutaṃ pānaṃ ca yad yauvane
vṛddhatve ca yathepsitaṃ vararasaṃ tad gopradānodbhavam // SRKK_117 //

siṃhāsanaṃ pramudito ruciraṃ gaṇāya bhaktyā dadāti vidhivat khalu yaḥ sa dātā / siṃhāsanāni labhate pravarāṇy abhedyaṃ vajrāsanaṃ ca surapannagasiddhavandyam // SRKK_118 //

sauvarṇapātre satataṃ narendrā yat kṣīram aśnanti rasādiyuktam /
lakṣmīsamṛddhāś ca narīr labhante padmānanās tan mahiṣīpradānāt // SRKK_119 //

yānapradānena sadāturāṇāṃ sudurbalānāṃ vahanena caiva /
saṃmānanāṃ vai kurute gurūṇām ṛddhiṃ samāpnoti naras tu tena // SRKK_120 //

aśvair vicitraiḥ satataṃ vahanti suvarṇapattracchuritair narendrāḥ /
ṛddhyā ca gacchanti sudūradeśaṃ yānapradānāt tu tad eva martyāḥ // SRKK_121 //

hārārdhahāraiḥ kaṭakair upetāḥ krīḍanti deveṣu manojñavarṇāḥ /
sārdhaṃ hi yat tat tridaśādhipena niḥsaṅgadānāt pravadanti santaḥ // SRKK_122 //

bhītān samāśvāsayate sadaiva dhīmān naro vākpratipādanena /
sarvair na māraiḥ paribhūyate 'sau vākyaṃ ca nityaṃ madhuraṃ śṛṇoti // SRKK_123 //

yad arhayantīha jinasya vākyaiḥ kleśāribhaṅgair bhuvi dharmadhātum /
saṃsārasaukhyaṃ tv anubhūya sarvaṃ dharmeśvaratvaṃ pravaraṃ labhante // SRKK_124 //

pratiśrayaṃ te pradiśanti santaḥ sarvatra kāle śramapīḍitānām /
te yānti nākaṃ satataṃ prahṛṣṭāḥ śakreṇa sārdhaṃ ca sadā ramante // SRKK_125 //

ye ropayantīha sukānanāni vṛkṣāṃś ca puṣpāṇi ca gandhavanti /
cyutvāpi te yānti divaṃ manuṣyā udyānamālādyupabhogayuktāḥ // SRKK_126 //

kurvanti setuṃ viṣame pradeśe pānīyamadhye 'pi ca ye manuṣyāḥ /
svargaṃ sadā bhogasamanvitaṃ hi yānty uttamaṃ te varahemagātrāḥ // SRKK_127 //

vāpītaḍāgāni suśobhanāni kṛtvā narāḥ svargam avāpnuvanti /
ihaiva loke ca manuṣyabhūtā rājyāni ramyāṇi sukhāvahāni // SRKK_128 //

kūpān maṭhān sattvasamāśrayāṃś ca vātātapatrāṇanimittabhūtān /
ye kārayanti pravarān manuṣyās te devabhūtāḥ sukhino bhavanti // SRKK_129 //

chattrāṇi ye vā pratipādayanti sūryāṃśutāpena suduḥkhiteṣu /
chattropagās te jitaśatrusaṃghā bhavanti nityaṃ varasaukhyayuktāḥ // SRKK_130 //

pādāśrayaṃ citram upānahau ca sarveṣu sattveṣu diśanti bhaktyā /
yānottamais te suciraṃ prayānti deveṣu martyesu sadopapannāḥ // SRKK_131 //

śaṃsanti ye jinavaraṃ guṇakīrtanena kāyapraṇāmakriyayā ca gurūṃś ca sarvān /
saṃmānanāṃ gurukulāt samavāpnuvanti jātiṃ tathaiva vacanapratisaṃvidaṃ ca // SRKK_132 //

mṛdaṅgavīṇāpaṭahādibhir ye kurvanti pūjāṃ sugatottamānām /
manuṣyabhūtāḥ sumanojñavākyāḥ śṛṇvanti śabdān sumanojñarūpān // SRKK_133 //

yaṣṭiṃ samāropayati prahṛṣṭaś chattraṃ ca ghaṇṭāṃ sugatasya caitye /
chattrāvalīṃ vā kurute sa tena lakṣmīṃ samāpnoti naro viśālām // SRKK_134 //

manuṣyabhūto bhuvi yaḥ samantād īśatvam āpnoti balena yuktaḥ /
keyūramuktābharaṇair upeto bhūmipradānāt tad uśanti santaḥ // SRKK_135 //

bimbaṃ karoti pravaraṃ jinasya stūpaṃ ca vā chattravarair upetam /
dhātuṃ samāropayatīha yaś ca svargaṃ samāpnoti naras tu tena // SRKK_136 //

ye buddham uddiśya mahānti nityaṃ kurvanti mṛdgomayalepanāni /
puṣpaṃ phalaṃ bhojanapānakaṃ vā yacchanti te rājabalaṃ labhante // SRKK_137 //

dīpān udārān vividhāṃś ca gandhān puṣpāṇi dhūpaṃ guḍapānakaṃ vā /
diśanti saṃghasya tathā ca hema bhavanti te devasukhena yuktāḥ // SRKK_138 //

stūpāṅganaṃ dhātuvaraṃ vihāraṃ ye śodhayantīha narāḥ prayatnaiḥ /
nirmālyam ebhyaś ca samudvahanti te hemavarṇāḥ sudṛśo bhavanti // SRKK_139 //

ujjvālikāṃ ye pradiśanti sadbhyaḥ śītāgame vastram athāpi geham /
pānaṃ vicitraṃ varakanyakāṃ vā te janmabhūmau sukhino bhavanti // SRKK_140 //

dīrghāyur eva bhuvi sarvarujā vimuktaḥ prāpnoti saukḥyam atulaṃ satataṃ prahṛṣṭaḥ /
devodbhavāni vividhāni sukhāni bhuṅkte prāṇātipātavirataḥ khalu yas tu vidvān // SRKK_141 //

dṛṣṭvā parasya vibhavaṃ na karoti cauryaṃ guptiṃ ca yaḥ prakurute parirakṣaṇārtham /
prāpnoty asau draviṇasaṃpadam aprameyāṃ sarvais tu taskaranṛpādiśatair ahāryām // SRKK_142 //

dārān parasya parivarjayatīha yo 'sau dārān asau labhata eva manojñarūpān /
śatrūdbhavo na hi janasya kadā cid eva lokasya vai bhavati viśvasanīya eva // SRKK_143 //

nīlotpalasyaiva yathā hi gandho manojñarūpaḥ satataṃ pravāti /
tadvan manuṣyasya hi vāti gandho mukhād asatyaṃ tu na vakti yaś ca // SRKK_144 //

sanmitrasamdhiṃ nṛpateś ca pūjāṃ bhaktyānvitaṃ putrakalatrabhṛtyam /
bhogān udārān sukham aprameyaṃ prāpnoti nityaṃ piśunād vimuktaḥ // SRKK_145 //

ānandaśabdaṃ madhuraṃ śṛṇoti vākyāni nityaṃ sumanojñakāni /
deveṣu martyeṣu ca jāyate 'sau pāruṣyavākyād virato naro yaḥ // SRKK_146 //

dharmārthasatyaniratā khalu yasya vāṇī loke sadā priyatamā bhavatīha nityam /
saṃpūjanāṃ sa labhate bahuratnajātair yāyāc cyuto vibudhalokam anantasaukhyam // SRKK_147 //

sa tīvrarāgo bhavatīha naiva bhogair udāraiḥ satataṃ ca yuktaḥ /
ādeyavākyaḥ pṛthukīrtiyuktaḥ parasvatṛṣṇāvirato hi yo vai // SRKK_148 //

prāsādikatvaṃ labhate sa nityaṃ sphītaṃ sukhaṃ rājyadhanādi loke /
brahmatvam āsādayatīha samyaṅ maitrasya cittasya vaśān manuṣyaḥ // SRKK_149 //

svargāpavargaṃ samavāptukāmair narais tu nityaṃ samupārjanīyā /
astitvadṛṣṭiḥ paramā hi yasmāt sarvasya sā vai kuśalasya mūlam // SRKK_150 //

śraddhānirākṛtamater na virohatīha puṇyaṃ hy udārabhuvanatrayasaukhyakāri /
tasmān nareṇa viduṣā satataṃ niṣevyā śraddhā samastaguṇaratnanidhānabhūtā // SRKK_151 //

śraddhā śubhasya jananī jananī yathaiva saivādito manasi sādhujanair niveśyā /
śraddhākarena rahito na hi bodhipakṣasaddharmaratnanikaragrahaṇe samarthaḥ // SRKK_152 //

bhraṣṭo yathādhipatyād aiśvaryaphalāni na hy avāpnoti /
śraddhendriyavibhraṣṭo na tathāryaphalāny avāpnoti // SRKK_153 //

tasmān nareṇa viduṣā sugatādikeṣu kāryaṃ manaḥprasadanaṃ satataṃ hiteṣu /
niḥśeṣadoṣaśamanāya na cānyad asti śraddhā yathā dahati doṣagaṇaṃ samastam // SRKK_154 //

dīnāḥ kuvāsavo mūḍhāḥ kapālāṅkitapāṇayaḥ /
darśayanty eva lokasya hy adātuḥ phalam īdṛśam // SRKK_155 //

dagdhasthūṇasamucchrayāḥ pratigṛhaṃ pretopamā bhaikṣukāḥ
śaśvat kṣudvihatā bhramanti yad amī dehīti bāhūcchritāḥ /
dūropadrutasārameyanivahā vyāvṛtya tiṣṭhanty api
prāyo 'lpaṃ sakṛd apy amībhir aśanam dattaṃ na kasmai cana // SRKK_156 //

sūcīmukhāḥ kuharanetraviśuṣkagātrāḥ keśāmbarā ravikaraiḥ paripītabhāsaḥ /
pretāḥ sadā salilalālasayā yad ārtās tat pānadānavikalasya phalaṃ vadanti // SRKK_157 //

dānaṃ sarvasukhaṃ mahābhayaharaṃ bhāgyaṃ mahac cārthadaṃ
nānākāraviśālakauśalapadaṃ sarvair guṇālaṃkṛtam /
tasmād dānam anekadoṣaśamanaṃ saṃsāraghorāpahaṃ
kṣuttṛṣṇādisuśoṣaṇaṃ śubhakaraṃ kuryur narā yatnataḥ // SRKK_158 //

// iti vicitrakathā //

Saṃgrahaślokāḥ
puṇyotsāhanaṃ śravaṇaṃ durlabhaṃ tyāgapuṇyayoḥ /
bimbaṃ snānaṃ tathā gandhaś chattraṃ dhātoś ca ropaṇam // 1 //

maṇḍalaṃ bhojanaṃ pānaṃ vastraṃ puṣpādivarṇanam /
praṇāmojjvālikādīpavihāraśayanāsanam // 2 //

kṣetraṃ vicitraṃ caivānta ity etā bahudhā bhṛśam /
kathā dvāviṃśatiḥ proktā bhūyo dānasya varṇane // 3 //

XXIII. Śīlakathā
yathāmbupūrṇaḥ sabhujaṅgamo hradaḥ praphullaśākhaś ca sakaṇṭako drumaḥ /
śrutena vittena kulena cānvitas tathāvidhaḥ śīlaparāṅmukho janaḥ // SRKK_159 //

varaṃ daridro 'pi suśīlavān bhaven na cārthavān apy analaṃkṛto guṇaiḥ /
daridrabhāve 'pi hi sajjanaḥ stuto raso guṇānām amṛtād viśiṣyate // SRKK_160 //

saṃmānayanti guravo guṇavantam āryaṃ tejasvino 'pi dhanino 'pi manasvino 'pi /
tasmān naro narapater api yaḥ sakāśāt saṃmānam icchati sa rakṣatu śīlam eva // SRKK_161 //

loke sukhaṃ viṣayajaṃ sabhayaṃ savairaṃ dharmātmanaḥ kṛtamateḥ sukham uttamaṃ tu /
tasmān naraḥ sukham udāram ahāryam āryaṃ yaḥ prāptum icchati sa rakṣatu śīlam eva // SRKK_162 //

yo bhraṣṭaśīlavinayasya vināśakāle trāsaḥ samāviśati śīlavato na so 'sti /
tasmāt prahṛṣṭavinayaḥ paralokam ante yo gantum icchati sa rakṣatu śīlam eva // SRKK_163 //

śīlena niścayadṛḍhena divaṃ prayāti nātmaklamena na kudṛṣṭikṛtair vimārgaiḥ /
tasmād ṛte 'pi vanavāsam ṛte 'pi liṅgaṃ yaḥ svargam icchati sa rakṣatu śīlam eva // SRKK_164 //

śīlaṃ vināśaharaṇāvaraṇādirakṣā śīlaṃ dhanaṃ paramam āryam ahāryam anyaiḥ /
śīlaṃ sthiraṃ vyupaśame 'py anugāmi mitraṃ śīlaṃ vibhūṣaṇam ṛte 'pi vibhūṣaṇebhyaḥ // SRKK_165 //

na hy asti śīlasadṛśaṃ hitakāri mitraṃ snigdhāśayo na khalu śīlasamo 'sti bandhuḥ /
mātā pitā ca tanayāya vidhātum icched yaḥ śīlam ūrjitaphalaṃ hitam ādadhātu // SRKK_166 //

// iti śīlakathā //

XXIV. Kṣāntikathā
sarvam etat sucaritaṃ dānaṃ sugatapūjanam /
kṛtaṃ kalpasahasrair yat pratighaḥ pratihanti tat // SRKK_167 //

na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ /
tasmāt kṣāntiṃ prayatnena bhāvayed vividhair nayaiḥ // SRKK_168 //

manaḥ śamaṃ na gṛhṇāti na prītisukham aśnute /
na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // SRKK_169 //

na dviṣantaḥ kṣayaṃ yānti yāvajjīvam api ghnataḥ /
krodham ekaṃ tu yo hanyāt tena sarvadviṣo hatāḥ // SRKK_170 //

vikalpendhanadīptena jantuḥ krodhahavirbhujā /
dahaty ātmānam evādau paraṃ dhakṣyati vā na vā // SRKK_171 //

jarā rūpavatāṃ krodhaḥ tamaś cakṣuṣmatām api/ vadho dharmārthakāmānāṃ tasmāt krodhaṃ nivārayet // SRKK_172 //

matkarmacoditā hy ete jātā mayy apakāriṇaḥ /
yena yāsyanti narakān mayaivaite hatā nanu // SRKK_173 //

etān āśritya me pāpaṃ kṣīyate kṣamato bahu /
mām āśritya tu yānty ete narakān dīrghavedanān // SRKK_174 //

aham evāpakāry eṣāṃ mamaite copakāriṇaḥ /
kasmād viparyayaṃ kṛtvā khalacetaḥ prakupyasi // SRKK_175 //

mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyasi /
dveṣeṇa preritaḥ so 'pi dveṣe dveṣo 'stu me varam // SRKK_176 //

// iti kṣāntikathā //

XXV. Vīryakathā
vīryaṃ hi sarvaguṇaratnanidhānabhūtaṃ sarvāpadas tarati vīryamahāplavena /
naivāsti taj jagati vastu vicintyamānaṃ nāvāpnuyād yad iha vīryarathādhirūḍhaḥ // SRKK_177 //

yuddheṣu yat karituraṅgapadātimatsu nārācatomaraparaśvadhasaṃkuleṣu /
hatvā ripūñ jayam anuttamam āpnuvanti visphūrjitaṃ tad iha vīryamahābhaṭasya // SRKK_178 //

ambhonidhīn makaravṛndavighaṭṭitāmbūttuṅgākulākulataraṅgavibhaṅgabhīmān /
vīryeṇa goṣpadam iva pravilaṅghya śūrāḥ kurvanty anarghaguṇaratnadhanārjanāni // SRKK_179 //

rāgādīn uragān ivogravapuṣo viṣkambhavīryānvitāḥ
śīlaṃ sajjanacittanirmalataraṃ samyak samādāpayan /
martyāḥ kāntatareṣu meruśikharopānteṣu vīryānvitā
modante surasundarībhujalatāpāśopagūḍhāś ciram // SRKK_180 //

yad devā viyati vimānavāsino ye nirdvandvāḥ samanubhavanti saumanasyam /
atyantaṃ vipulaphalaprasūtihetor vīryasya sthiravihitasya sā vibhūtiḥ // SRKK_181 //

// iti vīryakathā //

XXVI. Dhyānakathā
kleśārivargaṃ tv abhibhūya dhīrāḥ saṃbodhilakṣmīpadam āpnuvanti /
bodhyaṅgadānaṃ pradiśanti sadbhyo dhyānaṃ hi tatra pravadanti hetum // SRKK_182 //

janmaprabandhakaraṇaikanimittabhūtān rāgādidoṣanicayān pravidārya sarvān /
ākāśatulyamanasaḥ samaloṣṭahemā dhyānād bhavanti manujā guṇahetubhūtāḥ // SRKK_183 //

jitvā kleśārivṛndaṃ śubhabalamathane sarvathālabdhalakṣyaṃ
prāptāḥ saṃbodhilakṣmīṃ pravaraguṇamayīṃ durlabhām anyabhūtaiḥ /
sattve jñānādhipatyaṃ vigataripubhayāḥ kurvate yan narendrā
dhyānaṃ tatraikahetuṃ sakalaguṇanidhiṃ prāhur āryā guṇaughāḥ // SRKK_184 //

mohāndhakāraṃ pravidārya śaśvaj jñānāvabhāsaṃ kurute samantāt /
saṃbuddhasūryaḥ suramānuṣāṇāṃ hetuḥ sa tatra pravaraḥ samādhiḥ // SRKK_185 //

// iti dhyānakathā //

XXVII. Prajñākathā
prajñādhanena vikalaṃ tu narasya rūpam ālekhyarūpam iva sāravihīnam antaḥ /
buddhyānvitasya phalam iṣṭam udeti vīryād vīryaṃ tu buddhirahitaṃ svavadhāya śatruḥ // SRKK_186 //

yo 'nekajanmāntaritaṃ svajanma bhūtaṃ bhaviṣyat kulanāmagotraiḥ /
madhyāntavidyo 'pi janaḥ pravetti prajñābalaṃ tat kathayanti tajjñāḥ // SRKK_187 //

yad buddho martyaloke malatimiragaṇaṃ dārayitvā mahāntaṃ
jñānālokaṃ karoti praharati ca sadā doṣavṛndaṃ narāṇām /
ādeṣṭā cendriyāṇāṃ paramanujamano vetti sarvaiḥ prakāraiḥ
prajñāṃ tatrāpi nityaṃ śubhavarajananīṃ hetum utkīrtayanti // SRKK_188 //

kāryārṇave cāpi drdhaṃ nimagnāḥ saṃgrāmamadhye manujāḥ pradhānāḥ /
prajñāvaśāt te vijayaṃ labhante prajñā yataḥ sā śubhahetubhūtā // SRKK_189 //

tasmāt sarvaguṇārthasādhanakarī prajñaiva saṃvardhyatāṃ
na prajñāvikalā vibhānti puruṣāḥ prātaḥ pradīpā iva /
[matvaivaṃ svaparātmabhadracaraṇe saddharmasaṃsādhane
jitvā kleśagaṇāñ chubhārthaniratāḥ krīḍantu dharmārthinaḥ //] 190 //

// iti prajñākathā //

svargāpavargaguṇaratnanidhānabhūtā etāḥ ṣaḍ eva bhuvi pāramitā narāṇām /
jñātvā naraḥ svahitasādhanatatparaḥ san kuryān na kaḥ satatam āsu dṛḍhaṃ prayatnam // SRKK_191 //

// iti pāramitāparikathā subhāṣitaratnakaraṇḍake samāptā //

kṛtir ācāryaśūrasya //