Subhasitaratnakarandakatha
Based on the edition by M. Hahn: Die Subhāṣitaratnakaraṇḍakathā, Ein spätbuddhistischer Text zur Verdienstlehre". NAWG, phil.-hist. Kl. 1983, pp. 313-374.


Input by Klaus Wille (Göttingen, Germany)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







I. Puṇyaprotsāhanakathā
mānuṣyaṃ samavāpya duṣkaraśatair labdhvā durāpaṃ kṣaṇaṃ
mṛtyau niṣpratikāradāruṇatare nityaṃ puraḥsthāyini /
pātheyaṃ damadānasaṃyamamayaṃ yair na prabhūtaṃ kṛtaṃ
saṃsārogramaruprapātapatitāḥ prāpsyanti duḥkhāni te // SRKK_1 //
mānuṣyaṃ durlabhaṃ prāpya vidyutsaṃpātacañcalam /
bhavakṣaye matiḥ kāryā bhavopakaraṇeṣu vā // SRKK_2 //
manuṣyatvaṃ samāsādya vidyujjvālormicañcalam /
puṇyam evātra kurvīta yataś cintāmaṇir nṛṇām // SRKK_3 //
yasyānubhāvān mānuṣyaṃ prāptaṃ bhūyo 'pi sāṃpratam /
puṇyaṃ tad vardhyasveha yasmād dhetuḥ sukhasya te // SRKK_4 //
mānuṣyaṃ yadupāśrayeṇa bhavatā labdhaṃ punaḥ sāṃprataṃ
rūpaudāryakulonnatiprabhṛtibhir yuktaṃ vicitrair guṇaiḥ /
tat puṇyaṃ suhṛd eka eva jagatāṃ bandhuś ca janmāntare
tasmāt tūrṇam idaṃ kuru tvam asakṛt sarvārthasaṃpatkaram // SRKK_5 //
lakṣmīniketaṃ yadupāśrayeṇa prāpto 'si lokābhimataṃ prabhutvam /
tāny eva puṇyāni vivardhayethā na karṣaṇīyo hy upakāripakṣaḥ // SRKK_6 //
viramata pāpataḥ kuruta puṇyam udārataraṃ
damayata durdamaṃ viṣayalolamanasturagam /
bhavata munīndravat parahitābhiratāḥ satataṃ
daśati na yāvad eva maraṇāhir asahyaviṣaḥ // SRKK_7 //

// iti puṇyaprotsāhanakathā //

II. Dharmaśravaṇaprotsāhanakathā
jalanidhikūrmakanṭhayugarandhrasamāgamavat
kṣaṇam anavāpyam adbhutam imaṃ samavetya calam /
praśamapuraikavartma vinipātabhayāpaharaṃ
śṛṇuta sudurlabhaṃ kṣaṇam apīha muner vacanam // SRKK_8 //
yad durlabham kalpaśatair anekair mānuṣyam aṣṭākṣaṇadoṣamuktam /
tat sāṃprataṃ prāptam ato bhavadbhiḥ kāryo hi dharmaśravaṇāya yatnaḥ // SRKK_9 //
pallavāgrajalabinducañcale kleśajālapariveṣṭite bhave /
yo na cintayati karmasatpatham tasya janma bhavatīha niṣphalam // SRKK_10 //
na narakagataiḥ pretais tiryaggatair vikalendriyair
amaragurubhiḥ pratyantasthaiḥ kudṛkkaravikṣataiḥ /
munisavitari prajñālokena cānudite jine
sanaravibudhaiḥ śakyaṃ pātuṃ munīndravacomṛtam // SRKK_11 //
tasmāt kukāryam vyapahāya sarvaṃ matvā svakāryaṃ paramāryadharmam /
śrotavya eva prayatena dharmo yasmād ataḥ sarvaguṇā bhavanti // SRKK_12 //
maunīndraṃ vākyaratnam janayati sudhiyām etad ādau pramodaṃ
śrotrāpāte tataś ca prabalagurughanadhvāntavṛndaṃ nihanti /
cintādhyānāvasāne sphuṭayati sakalam janmacakraprabandhaṃ
niḥśeṣātaṅkapaṅktiṃ vighaṭayati sadā sarvasaṃpannidhānam // SRKK_13 //
harati tīvrabhavaprabhavāpadaṃ diśati nirvṛtisaukhyam anuttaram /
tad idam evam avetya muner vacaḥ śṛṇuta saṃprati nirmalamānasāḥ // SRKK_14 //

// iti dharmaśravanaprotsāhanakathā //

III. Durlabhamanuṣyakatha
yat prāpya janmajaladher api yānti pāram āropayanti śivam uttamabodhibījam /
cintāmaṇer api samabhyadhikaṃ guṇaughair mānuṣyakaṃ ka iha tad viphalī karoti // SRKK_15 //
yo manuṣyaṃ kuśalavibhavaiḥ prāpya kalpair analpair
mohāt puṇyadraviṇam iha na svalpam apy ācinoti /
so 'smāl lokāt param upagatas tīvram abhyeti śokaṃ
ratnadvīpād vaṇig iva gataḥ svaṃ gṛhaṃ śūnyahastaḥ // SRKK_16 //
nākuśalaiḥ karmapathair mānuṣyaṃ labhyate punaḥ /
alabhyamāne mānuṣye duḥkham eva kutaḥ sukham // SRKK_17 //
nātaḥ paraṃ vañcanāsti na ca moho 'sty ataḥ param /
yad īdṛśaṃ kṣaṇaṃ prāpya na kuryāt kuśalaṃ bahu // SRKK_18 //
ekakṣaṇakṛtāt pāpād avīcau kalpam āsyate /
naikajanmakṛtāt pāpāt kā punaḥ sugatau kathā // SRKK_19 //
ata evāha bhagavān mānuṣyam atidurlabham /
mahārṇavayugacchidrakūrmagrīvārpanopamam // SRKK_20 //

// iti durlabhamānuṣyakathā //

IV. Dānakathā
annapānaśayanāsanasaṃpad ratnamālyavasanābharaṇāni /
kīrtir uttamaguṇāś ca yuvatyo dānataḥ kathitam etad aśesam // SRKK_21 //
ājñādīptir bhogasaṃpat prakṛṣṭā rūpaudāryaṃ varṇamādhuryam ojaḥ /
vāksaubhāgyaṃ kāntir ārogyam āyus tat tad dānād iṣṭam iṣṭaṃ phalaṃ ca // SRKK_22 //
aśvāḥ kṣaumāṇi nāgā bahukusumasitaṃ cāmaraṃ cātapatraṃ
saudhaṃ saṃgītigarbhaṃ madhupaṭaharavāḥ puṣpamālā yuvatyaḥ /
bhojyaṃ ratnāni hārāḥ puranagaramahīṃ kuṅkumaṃ devalokaḥ
saṃbuddhatvaṃ ca buddhaiḥ kathitam iha phalaṃ dānakalpadrumasya // SRKK_23 //
yan nīlotpalakomalāmaladalapraspardhinetrāḥ striyaś
cañcanmekhalacumbitorujaghanā visrastaraktāṃśukāḥ /
dāsyaṃ yānti vikampitastanataṭā vyāvalgitabhrūlatās
tan mātsaryakapāṭapāṭanapaṭor dānasya visphūrjitam // SRKK_24 //
aśvaiś cāmarabhāranāmitaśirorūpaiḥ khalīnonmukhair
nāgair bhinnamadaiś ca yan naravarā gacchanti chattrocchrayaiḥ /
bhṛtyaiḥ sābharaṇaiḥ kṛtāñjalipuṭair abhyarcyamānāḥ sadā
tad dānasya phalaṃ vadanti munayaḥ pūrvārjitasyedṛśam // SRKK_25 //
hārair vajravicitrahemavalayair yat pārthivā bhūṣitāḥ
keyūrair mukuṭaiś ca ratnakhacitaiḥ siṃhāsanasthāḥ sadā /
madhye 'ntaḥpurikājanasya vividhaiḥ krīḍanti vikrīḍitais
tad dānasya phalaṃ vadanti munayaḥ śārdūlavikrīḍitam // SRKK_26 //
prāsāde maṇiratnahemakhacite chattradhvajālaṃkṛte
vīṇāvallariveṇugītamudite ratnaprabhodbhāsite /
yac chakro ramate śacīsahacaro yoṣitsahasrākule
tad dānasya phalaṃ vadanti munayaḥ pūrvārjitasyedṛśam // SRKK_27 //
dātā priyatvam upayāti janasya śaśvat saṃsevyate ca baḥubhiḥ samupetya sadbhiḥ /
kīrtiś ca dikṣu visaraty amalaṃ yaśo 'sya tat tat padaṃ samupayāti viśārado 'sau // SRKK_28 //
bhedāt kāyasya deveṣv avikalavividhottaptabhogāspadeṣu
prāpyotpattiṃ vicitrastabakakusumitasphītakalpadrumeṣu /
udyāneṣu prakāmaṃ suciram atisukhaṃ nandanādiṣv akhinnaḥ
prāpnoty utkṛṣṭarūpāmarayuvatijanaiḥ sevyamānaḥ pradānāt // SRKK_29 //
dānaṃ nāma mahānidhānam anugaṃ caurādyasādhāraṇaṃ
dānaṃ matsaralobhadoṣarajasaḥ prakṣālaṇaṃ cetasaḥ /
saṃsārādhvapariśramāpanayanaṃ dānaṃ sukhaṃ vāhanaṃ
dānaṃ naikasukhopadhānasumukhaṃ sanmitram ātyantikam // SRKK_30 //
śroṇīsaṃgatamekhalāḥ kalagiro līlācalaikabhruvaḥ
karṇāsannaviśālacārunayanāḥ keśāntasaktasrajaḥ /
yad dāsyaṃ svayam aṅganāḥ sukṛtinām āyānti pīnoravas
tan māhātmyam uvāca saṃbhṛtaphalaṃ dānasya śauddhodaniḥ // SRKK_31 //
paryasyatsahakārabhaṅgasurabhi preṅkhannimagnotpalaṃ
śrīmatkāñcanabhājane vinihutaṃ bandhūkatāmraṃ madhu /
kāminyā śapathopanītam asakṛd yat pīyate kāminā
hetuṃ tatra vadanti śuddhamatayo dānaṃ paraṃ śreyasaḥ // SRKK_32 //
iti dānaguṇān niśamya saumya prayatātmā kuru dāna eva yatnam /
tribhavogramahābhaye narāṇāṃ na hi dānāt param asti bandhur anyaḥ // SRKK_33 //

// iti dānakathā //

V. Puṇyakathā
yad dṛśyate jagati cārutaraṃ priyaṃ vā rūpaṃ kulaṃ priyajano vibhavāḥ sukhaṃ vā /
tat puṇyaśilpikṛtam eva vadanti santaḥ kalyāṇakāripuruṣasya na puṇyatulyam // SRKK_34 //
atyucchritonnatasitadhvajapaṅkticitrair nāgāśvapattirathasaṃkṣubhitair balaughaiḥ /
uddhūtacāmaravirājitagātraśobhāḥ puṇyādhikāḥ kṣitibhujo bhuvi saṃcaranti // SRKK_35 //
kauśeyakāśikadukūlavicitravastrā muktāvalīkanakaratnavibhūṣitāṅgāḥ /
yat ke cid eva puruṣāḥ śriyam udvahanti puṇyasya pūrvacaritasya kṛtajñatā sā // SRKK_36 //
āyuḥ sudīrghaṃ sukule ca janma kāntaṃ vapur vyādhibhayaṃ na cāsti /
dhanaṃ prabhūtaṃ parivārasaṃpad bhavanti puṇyasya mahāvipākāḥ // SRKK_37 //
yac cakravartī pravarais tu ratnaiḥ sahasraputraiś ca samanvito 'pi
samudrasīmāṃ bubhuje dharitrīṃ tat puṇyaratnasya phalaṃ viśālam // SRKK_38 //
vicitrapadmāsanamadhyasaṃsthitaḥ surāsurendrādinamaskṛtaḥ sadā /
yad brahmalokaṃ tv abhibhūya tejasā brahmā sadā bhāti tad eva puṇyataḥ // SRKK_39 //
yad devanāgāsurasiddhasaṃghair gandharvayakṣottamakinnaraiś ca /
saṃpūjyate devaguruḥ sadaiva tat puṇyaratnasya phalaṃ viśālam // SRKK_40 //
rūpaṃ vīryaṃ ca śilpaṃ ca vihāya vivaśā narāḥ /
paralokam ito yānti karmavāyubhir īritāḥ // SRKK_41 //
puṇyaṃ tv ekam ihātyantam anugāmi sukhodayam /
puṇyam anyair ahāryatvād dhanānāṃ pravaraṃ dhanam // SRKK_42 //
ye merum api vegena vikiranti diśo daśa /
te 'pi puṇyasya bhaṅgāya nālaṃ pralayavāyavaḥ // SRKK_43 //
saṃvartasalilodvṛttaniraṅkuśavisarpiṇā/
puṇyaṃ na kledam āyāti catuḥsāgaravāriṇā // SRKK_44 //
pradīptakiraṇāṅgāraiḥ saptabhir bhāskarānalaiḥ /
kṣitau vā dahyamānāyāṃ puṇyam ekaṃ na dahyate // SRKK_45 //

// iti puṇyakathā //

VI. Bimbakathā
āḍhyo nirnaṣṭaśokaḥ kṣatasakalakalir locanānandapātraṃ
saubhāgyaśrīnidhānaṃ samupacitabalākrāntagātro yaśasvī/
tejasvī kāntarūpaḥ pravacanacaturo dāntasarvendriyāśvo
vyakto dhīmān pradātā bhavati bhagavato buddhabimbaṃ vidhāya // SRKK_46 //
yāvantaḥ paramāṇavo bhagavataḥ stūpeṣu bimbeṣu vā
tatkartur divi bhūtale ca niyataṃ tāvanti rājyāny api /
rūpārūpyasamādhisaṃpad akhilaṃ bhuktvā ca sarvaṃ sukham
ante janmajarāvipattirahitaṃ prāpnoti bauddhaṃ padam // SRKK_47 //
dvātriṃśatā bhūṣitacārugātraḥ sallakṣaṇair lakṣitacakravartī /
bhavej jino 'nte jitadoṣaśatruḥ tāthāgatīṃ yaḥ pratimāṃ vidhatte // SRKK_48 //
indriyāṇām avaikalyaṃ strītvadurgatidūratā /
janma mānuṣyakaṃ vaṃśa uccair ādeyavākyatā // SRKK_49 //
jātiḥ śrutiḥ smṛtir dhairyam abhivāñchitasaṃpadaḥ /
sthāneṣv abhiniveśaś ca rāgādibhir abādhanā // SRKK_50 //
saṃbodhir iti jāyante viśeṣāḥ sādhusaṃmatāḥ /
vidhāya buddhapratimāṃ stūpaṃ vā prāṇināṃ sadā // SRKK_51 //
na yāti dāsyaṃ na daridrabhāvaṃ na preṣyatāṃ nāpi ca hīnajanma /
na cāpi vaikalyam ihendriyāṇāṃ yo lokanāthapratimāṃ karoti // SRKK_52 //

// iti bimbakathā //

VII. Snānakathā
nānāgandhaiḥ sugandhaiḥ snapayati sugataṃ puṣpadhūpāṅgarāgair
yo vā pūjāṃ karoti pramuditamanasā śravyavāditraśabdaiḥ /
mandākinyāṃ vijṛmbhatkanakamayasarojasya kiñjalkareṇu-
vyāptāyāṃ snāti so 'nte sakalakalimalakṣālito yāti mokṣam // SRKK_53 //
divyastrīpīnatuṅgastanajaghanaghanāghātavikṣobhitāyāṃ
jṛmbhajjāmbūnadābjacyutasurabhirasodgāragandhaṃ kṣipatyām /
mandākinyāṃ suraughāḥ pratidinam udakakrīḍayā yad ramante
nānāgandhodakena snapanaphalam idaṃ buddhabhaṭṭārakasya // SRKK_54 //
mṛgamadacandanaṃ vidhusukuṅkumasevyarasaṃ
surabhimanoramāsitasitāruṇapītaruci /
snapanam idaṃ ya eva vidadhāti muner manujaḥ
sa bhavati vītamānasamalo jagur astamalāḥ // SRKK_55 //

// iti snānakathā //

VIII. Kuṅkumādikathā
majjadvāravilāsinīkarakucaśroṇyūruvisphāritāṃ
yat sphītasphuṭapaṅkajāṃ surapatir mandākinīṃ gāhate /
kāntābhiḥ smaravihvalābhir asakṛl lokottamāyādarāt
tad gandhodakapādyadhūpakusumasraggandhadānāt phalam // SRKK_56 //
yad rājā cakravartī viyati gataghanaiḥ kuṅkumāmbhaḥpravāhaiḥ
karpūrāmodavadbhir malayajasurabhiśleṣaśītair yutāyām /
gaṅgāyām aṅgasaukhyaṃ paramam anubhavan modate sundarībhis
tat tyāgāt kuṅkumāder guṇamaṇinidhaye buddhabhaṭṭārakāya // SRKK_57 //
mṛdaṅgavīṇāpaṭahapradānaiḥ kṛtvā tu pūjāṃ sugatottamānām /
śṛṇoti śabdān suramānuṣāṇāṃ śrotraṃ ca divyaṃ labhate viśiṣṭam // SRKK_58 //

// iti kuṅkumādikathā //

IX. Chattrakathā
gajaturagapadātisyandanaiḥ saptaratnair
vrajati sutasahasrair vyomni yac cakravartī /
śaśadharapariveṣacchattraruddārkapādas
tad api phalam udāraṃ chattradānāt prasūtam // SRKK_59 //
vācālapracalālicakracaraṇavyālolapuṣpotkaraṃ
nānāvarṇasugandhibhūrikusumanyāsena citrīkṛtam /
chattraṃ cāruvicitrapattasahitaṃ caityāya yo yacchati
prāpnoti kṣitipārcitaṃ sa hi caturdvīpeśvaratvaṃ dhruvam // SRKK_60 //
hemacchattratiraskṛtārkakiraṇāḥ śrīmadvinītadvipa-
skandhasthā bahuratnabhūṣaṇavarāḥ śakrarddhivispardhinaḥ /
cāturdvīpakacakravartyavanipā yad yānti khe līlayā
tat tāthāgatadhātucaityakusumacchattrapradānāt phalam // SRKK_61 //

// iti chattrakathā //

X. Dhātvāropaṇakathā
pade sugatasaṃpadāṃ sapadi satpratiṣṭho bhuvi
prakāśitayaśā bhavaty akhilasattvadhātvāśrayaḥ /
samunnatatarasthiraprakṛtisaṃpadā saṃśrito
jinapratikṛtau janena yadi dhātur āropyate // SRKK_62 //
śākrīṃ samantād adhigamya lakṣmīṃ dvīpāṃś ca bhuktvā caturo narendrāḥ /
ante viśuddhaṃ padam āpnuvanti dhātoḥ samāropaṇato jinasya // SRKK_63 //
dṛśyante kāntimantaḥ śaśadharavadanāḥ subhruvo dīrghanetrā
martyā yan martyaloke varakanakanibhāḥ kṣāntisauratyayuktāḥ /
pṛthvīṃ yac cāpi rājā jalanidhivasanāṃ pālayaṃś cakravartī
tat sarvaṃ buddhabimbe bhavati tanubhṛtāṃ dhātum āropya bhaktyā // SRKK_64 //

// iti dhātvāropaṇakathā //

XI. Maṇḍalakathā
bhavati kanakavarṇaḥ sarvarogair vimuktaḥ suramanujaviśiṣṭaś candravad dīptakāntiḥ / dhanakanakasamṛddho jāyate rājavaṃśe sugatavaragṛhe 'smin maṇḍalaṃ yaḥ karoti // SRKK_65 //
te prāpnuvanti sahasaiva janādhipatyaṃ dīrghāyuṣo vividharogabhayair vimuktāḥ /
buddhasya ye hi bhuvanatrayapūjitasya kṛtvā bhavanti kusumaiḥ saha maṇḍalāni // SRKK_66 //
dānaṃ gomayam ambunā ca sahitaṃ śīlaṃ ca saṃmārjanaṃ
kṣāntiḥ kṣudrapipīlikāpanayanaṃ vīryaṃ kriyotthāpanam /
dhyānaṃ tatkṣaṇam ekacittakaraṇaṃ prajñā surekhojjvalā
etāḥ pāramitāḥ ṣaḍ eva labhate kṛtvā muner maṇḍalam // SRKK_67 //
divyaiḥ sukhaiḥ sakalabhogavaraiś ca yuktā martyā bhavanti kanakādhikacāruvarṇāḥ /
padmānanāḥ svavikalāṅgaviśālanetrāḥ puṣpair gaṇasya vividhair vasudhāṃ vicitrya // SRKK_68 //

// iti maṇḍalakathā //

XII. Bhojanakathā
kāntāpāṇisarojapattravidhṛtāṃ sadvarṇagandhojjvalāṃ
svāḍusparśasukhāṃ surāḥ surapure yad devavṛndārakaiḥ /
bhāsvatkāñcanabhājaneṣu nihitām aśnanti divyāṃ sudhāṃ
tad buddhapramukhāryasaṃghaviṣaye nyastānnadānāt phalam // SRKK_69 //
maitryā yaḥ saha kiṃkaraiḥ smararipuṃ nirjitya vajrāsane
kleśārīn api yo durantaviṣayān antaścarān durjanān /
skandhārātim api prasahya sugato mṛtyuṃ ca nītvā vaśaṃ
prāptaḥ sarvarasāgrabhogavaśitāṃ so 'py annadānodayāt // SRKK_70 //
saṃpūrṇasarvāṅgasamanvitaṃ ca śrīmatsukhādyapratibhānayuktam /
āyur balaṃ varṇam udārarūpaṃ prāpnoti vidvān aśanapradānāt // SRKK_71 //
nirjitya śatrūn balavīryayuktān lakṣmīṃ samāsādya ca ye narendrāḥ /
svādūni bhojyāni samāpnuvanti bhojyapradānād dhi sadā tad etat // SRKK_72 //

// iti bhojanakathā //

XIII. Pānakathā
preṅkhannīlasarojagarbham amalaṃ yat padmarāgāruṇaṃ
kāmyaṃ kāñcanabhājane vinihitaṃ prāleyamiśraṃ madhu /
kiṃcittāmravilocanapriyatamāpratyarpitaṃ pīyate
saṃgītadhvanisaṃgataṃ naravarais tat pānadānāt phalam // SRKK_73 //
yad vaiḍūryendranīlapravaramaṇicitair bhājanaiḥ śātakaumbhair
devā divyāṅganābhiḥ stanakalaśabharavyāptavakṣaḥsthalābhiḥ /
pānaṃ prītiprasaktāḥ saha madhu madhuraṃ mādhavaṃ vā pibanti
proktaṃ prājñaiḥ phalaṃ tad guṇanicitagaṇe pānadānasya ramyam // SRKK_74 //
yat pānaṃ varṇagandhaprabhṛtiguṇayutaṃ kalpitaṃ tṛḍvināśi
śleśmāghātogravātapraśamanacaturaṃ pipphalīkhaṇḍacūrṇam /
grīṣme prāleyabhinnaṃ śaśikarasadṛśe bhājane saṃskṛtaṃ tad
dattvā saṃghāya bhaktyāmarabhavanagato divyam āpnoti pānam // SRKK_75 //
madhumadhuram udāram ādareṇa pravaragaṇāya dadāti pānakaṃ yaḥ /
divi bhuvi sakale sa pānam agryaṃ pibati ciraṃ pravarāṅganopanītam // SRKK_76 //
śraddhāprasannamanaso bhuvi ye manuṣyāḥ saṃghāya pānakavaraṃ pradiśanti kāle /
saṃsāraparvatadarītaṭavāsasaṃsthās te prāpnuvanti satataṃ madhuraṃ supānam // SRKK_77 //

// iti pānakathā //

XIV. Vastrakathā
ye nīlapītaharitāruṇaśuklacitravarṇaprabhedaracitojjvalavastramālām /
yacchanti lokagurave sagaṇottamāya te prāpnuvanty abhimatapravarāmbarāṇi // SRKK_78 //
yaḥ saṃghāyāśeṣagaṇānāṃ pravarāya śrāddho bhaktyā cīvaramālāṃ pradadāti /
sa prāpnoti hrīvasanaṃ vastravariṣṭhaṃ kāṣāyaṃ ca kleśakaṣāyapratipakṣam // SRKK_79 //
dattvā satpiṅgacitrastabakaviracitā nīlapītāvadātai
raktair anyaiś ca ramyaiḥ suruciravasanaiś cīvaraiś cārumālāḥ /
divyaṃ vāmuktavastraṃ sugatasutagaṇāyābhirūpo manojño
hrīvastrālaṃkṛtātmā bhavati paṭumatiḥ sarvadharmeśvaraḥ saḥ // SRKK_80 //

// iti vastrakathā //

XV. Puṣpādikathā
śakrādhikāḥ pravarabhogasamanvitās te padmendukāntivapuṣo varakīrtiyuktāḥ /
śatrūn vijitya rabhasā satataṃ bhavanti saṃghasya ye sukusumaiḥ prakiranti pūjām // SRKK_81 //
nīlotpalapracayatulyaśarīragandhā vikhyātakīrtivimalāyatacārunetrāḥ /
ratnopamā bhuvi caranti manuṣyabhūtā dattvā jine pravaradhūpam udāragandham // SRKK_82 //
vaiḍūryamuktāmaṇibhūṣitāṅgāḥ kauśeyavastrāvṛtasarvakāyāḥ /
narottamāḥ sarvajanair upetā bhavanti buddhe surabhipradānāt // SRKK_83 //
rogādibhiḥ prabaladuḥkhakarair vimuktāḥ snigdhānanāḥ kanakatulyamanojñavarṇāḥ /
rājyaṃ hi ye vigatakaṇṭakam āpnuvanti bhaiṣajyadānavidhinā tad uśanti saṃghe // SRKK_84 //

// iti puṣpādikathā //

XVI. Praṇāmakathā
yac cakravartī kṣitipapradhānaiḥ kṛtvāñjaliṃ kuṇḍalacārugaṇḍaiḥ /
bhaktyā svamūrdhnā bahu vandyate tad buddhapraṇāmāt kathayanti tajjñāḥ // SRKK_85 //
ye jātamātrāḥ prabhutāṃ prayānti śreṣṭhe kule janma sadaiva yeṣām /
hastyaśvayānaiś ca paribhramanti kṛtvā tu te śreṣṭhatare praṇāmam // SRKK_86 //
prathayati yaśo dhatte śreyo vivardhayati dyutiṃ
harati duritaṃ sarvaṃ sarvaṃ hy arātim apāhate /
sugatiniyatāṃ loke nṝṇāṃ karoti ca saṃtatiṃ
phalati ca śivāyānte 'vaśyaṃ munīndranamaskriyā // SRKK_87 //
cakrī nṛpo yad balakīrtiyukto dvātriṃśatā lakṣaṇabhūṣitāṅgaḥ /
saṃjāyate vai kṣitipapradhāno buddhapraṇāmād dhi phalaṃ tad uktam // SRKK_88 //
evaṃ bahuguṇaṃ matvā matvā kāyaṃ ca bhaṅguram /
buddhapraṇāmāt ko vidvān kāyakarmānyad ācaret // SRKK_89 //
kas taṃ na namaḥ kuryād dṛṣṭvā dūrāt punarbhavād bhītaḥ /
kṛtvaikanamaskāraṃ bhavapāram avāpa yaddhetoḥ // SRKK_90 //

// iti praṇāmakathā //

XVII. Ujjvālikādānakathā
nānāsāraṅgarūpaprabhavamṛdumahadromasaṃślāghyavastrā
hemante garbhagehe priyatamavanitābāhuyugmopagūḍhāḥ /
yat krīḍanti kṣitīśā vividharasavarair annapānaiḥ samṛddhās
tat syād ujjvālikāyāḥ phalam atimadhuraṃ bhikṣusaṃghārpitāyāḥ // SRKK_91 //
jvālātaraṅgavikasaddahanopagūḍhāṃ bhīmasvanāṃ śiśiraśītavināśakartrīm /
ujjvālikāṃ munivarapravarāya dattvā dīptaprabho bhavati devamanuṣyaloke // SRKK_92 //
gandharvāsurakinnaraiḥ sahacarā dedīpyamānānanā
vidyujjvālaśaracchaśāṅkasadṛśāḥ kāntābhir āliṅgitāḥ /
svarge yad vicaranti dīptavapuṣo līlāyamānāḥ surās
tad dattvāryagaṇāya śītasamaye cojjvālikāṃ śraddhayā // SRKK_93 //
jitvā ripūn ye gajavājiyuktān pṛthvīṃ samantād anuśāsayanti /
dīptānanā hemavibhūṣitāṅgā ujjvālikāyāḥ phalam eva teṣām // SRKK_94 //

// ity ujjvālikādānakathā //

XVIII. Pradīpakathā
dharādharatiraskṛtaṃ paramadūradeśasthitaṃ
susūkṣmam api vastu cātitimirotkarair āvṛtam /
karāgra iva saṃsthitaṃ yad aniruddhabhikṣur dṛśā
dadarśa sugatasya dīpaparibodhanāt tat phalam // SRKK_95 //
buddhatvaṃ kila sugataḥ pradīpakena vyākārṣīn nanu nagarāvalambikāyāḥ /
ko dadyād bhagavati na pradīpamālāṃ prāptyarthaṃ vimalamunīndralocanasya // SRKK_96 //
dūraṃ sūkṣmaṃ vyavahitaṃ dṛśyaṃ paśyanti ye janāḥ /
jinapradīpamālāyās tat phalaṃ munayo jaguḥ // SRKK_97 //
dṛśyante yat kṣitīśāḥ śaśadharavapuṣo dīrghanīlotpalākṣā
devā yad devalokaṃ varakanakanibhā bhāsayanti svakāntyā /
rājā yac cakravartī maṇikiraṇaśatair bhāsayan gāṃ prayāti
tat sarvaṃ dīpadānād bhavati tanubhṛtāṃ śākyasiṃhāya bhaktyā // SRKK_98 //
loke yad bhānti martyāḥ kuvalayanayanāḥ subhruvo hemavarṇāḥ
śakro yad devarājo daśaśatanayano bhāti divyāsanasthaḥ /
yad brahmā vītakāmaḥ pravarasuranato bhāti divye vimāne
dattvā tad dīpamālāṃ prabhavati suphalaṃ śāstṛcaitye narāṇām // SRKK_99 //

// iti pradīpakathā //

XIX. Vihārakathā
sarvarturamyavaraharmyatale narendrāḥ saṃgītigarbhajayajīvagirā ramante /
śuddhāntavāravanitābhir aśītatāyāś cāturdiśāryayatisaṃghavihāradānāt // SRKK_100 //
buddhapracodanavaco 'pi muner aśeṣam ārocya sāryayatisaṃghavihārahetoḥ /
yaj jāgrato 'pi carataḥ svapataḥ sthitasya puṇyābhivṛddhir upariprabhavāpramāṇā // SRKK_101 //
prajñāvajraprahārapravidalitakalikṣmādharasya prasādāt
saṃghasyoddiśya sarvopakaraṇasubhagaṃ yo vihāraṃ karoti /
prāsāde vaijayante pravaramaṇimaye stambhabhittau priyābhiḥ
sārdhaṃ sarvarturamye ciram abhiramate devaloke sa eva // SRKK_102 //
śrīmadvitānavarapaṅkajacitravastraṃ nīlādisaṃsthagitabhittigṛhaṃ pradhānam /
dattvā gaṇāya guṇine pravarāya śākraṃ prāsādaratnam adhigacchati vaijayantam // SRKK_103 //

// iti vihārakathā //

XX. Śayanāsanadānakathā
paryaṅkaviṣṭarasamāstṛtatūlikāsu sīmantinīghanapayodharapīḍitāṅgāḥ /
saṃśerate kṣitibhujo niśi yaiḥ pradattaṃ śayyāsanaṃ śamitadoṣagaṇottamāya // SRKK_104 //
divyastrīcārikāṇāṃ kalaravakalite citravastrāvṛtāyām
śayyāyāṃ ratnamayyāṃ surabhiparimalāmodavatyāṃ mahatyām /
kāntābāhūpadhānaś ciraṃ amarapure nirbhayas tatra śete
yat tac chayyāsanānāṃ phalam idam uditaṃ bhikṣusaṃghāya dānāt // SRKK_105 //
karpūracandanavarāguruliptagātrā divyāṅganāstanayugāntaravartidehāḥ /
nityaṃ svapanti varavastrasutūlikāyāṃ stūpāya cātra śayanāsanadānatas tat // SRKK_106 //

// iti śayanāsanadānakathā //

XXI. Kṣetrakathā
yad dvīpāṃś caturo vijitya rabhasād yāto maghonaḥ puraṃ
māndhātā tridaśādhipāc ca mudito lebhe yad ardhāsanam /
saptāhaṃ ca hiraṇyavṛṣṭir atulāyātāsya yan mandire
tat pātrapratipāditasya mahato dānasya citraṃ phalam // SRKK_107 //
tac ca pātraṃ caturdhā tu gatiduḥkhādibhedataḥ /
pṛthak pṛthak phalaṃ tasmād viśiṣṭaṃ jāyate nṛṇām // SRKK_108 //
vṛttānanāḥ kuvalayendusamānavarṇā martyāḥ sadā vimaladṛṣṭiviśālavakṣāḥ /
dānān manuṣyagatikeṣu samāpnuvanti ramyāṇi yānaśayanāsanabhojanāni // SRKK_109 //
glāneṣu yan naravarāḥ pradiśanti dānaṃ dīneṣu durbaladhaneṣu kṛpānvitā ye /
lakṣmīṃ hi te samadhigamya narendratulyāḥ krīḍanti nityamuditāḥ saha putrabhṛtyaiḥ // SRKK_110 //
candrānanāḥ pravaradehaviśālanetrā bālārkatulyavapuṣaḥ śubhakīrtiyuktāḥ /
rājyaṃ narā vigataśatrubhayaṃ labhante sarvaṃ hi tat svagurumātṛjaneṣu dānāt // SRKK_111 //
yad gacchanti kṣitīśā hayarathakaribhir vandyamānā janaughaiś
chattraiḥ sauvarṇadaṇḍaiḥ śaśikarasadṛśai ruddhatīkṣṇārkapādaḥ /
rājā yac chakravartī varanṛpatiśatair yāti sārdhaṃ pṛthivyāṃ
kṣetre samyak tad etat pravaraguṇaphalaṃ śodhite dānabījāt // SRKK_112 //
māndhātā mudgadānāt kṣitipatir abhavat pāṃśudānād aśoko
rājā vai kapphiṇākhyas tridaśapatir abhūt pañcasārapradānāt /
citrākhyaḥ kṣīradānān madhu panasayutaṃ kṣīṇadoṣāya dattvā
prāptaṃ vai kṣmāpatitvaṃ surapatibhavane siṃhanāmnādhipatyam // SRKK_113 //
dattaṃ bahv api naiva tad bahuphalaṃ satpātrahīnaṃ dhanaṃ
kṣiptaṃ balbajakaṇṭakākulatale kṣetre kṣite bījavat /
rāgadveṣatamomalavyapagate pātre guṇālaṃkṛte
dānaṃ svalpam api prayāti bahutāṃ nyagrodhabījaṃ yathā // SRKK_114 //

// iti kṣetrakathā //

XXII. Vicitrakathā
yo dharmaratnaṃ likhatīha nityaṃ śṛṇoti tac cintayate sadaiva /
saṃbhāvanāṃ vā yadi cātra kuryāj jātismaratvaṃ labhate sa nityam // SRKK_115 //
yad devaloke varakalpavṛkṣāḥ sarvārthasaṃsiddhikarā bhavanti /
devottamānāṃ sukhahetubhūtās tat gopradānasya phalaṃ viśālam // SRKK_116 //
yad garbhe paripuṣṭim eti śucibhiḥ pronnīyamāno rasair
bālye yan madhusarpiṣī ca pibati kṣīraṃ ca kāle punaḥ /
bhinnendīvarakesaradyutiyutaṃ pānaṃ ca yad yauvane
vṛddhatve ca yathepsitaṃ vararasaṃ tad gopradānodbhavam // SRKK_117 //
siṃhāsanaṃ pramudito ruciraṃ gaṇāya bhaktyā dadāti vidhivat khalu yaḥ sa dātā / siṃhāsanāni labhate pravarāṇy abhedyaṃ vajrāsanaṃ ca surapannagasiddhavandyam // SRKK_118 //
sauvarṇapātre satataṃ narendrā yat kṣīram aśnanti rasādiyuktam /
lakṣmīsamṛddhāś ca narīr labhante padmānanās tan mahiṣīpradānāt // SRKK_119 //
yānapradānena sadāturāṇāṃ sudurbalānāṃ vahanena caiva /
saṃmānanāṃ vai kurute gurūṇām ṛddhiṃ samāpnoti naras tu tena // SRKK_120 //
aśvair vicitraiḥ satataṃ vahanti suvarṇapattracchuritair narendrāḥ /
ṛddhyā ca gacchanti sudūradeśaṃ yānapradānāt tu tad eva martyāḥ // SRKK_121 //
hārārdhahāraiḥ kaṭakair upetāḥ krīḍanti deveṣu manojñavarṇāḥ /
sārdhaṃ hi yat tat tridaśādhipena niḥsaṅgadānāt pravadanti santaḥ // SRKK_122 //
bhītān samāśvāsayate sadaiva dhīmān naro vākpratipādanena /
sarvair na māraiḥ paribhūyate 'sau vākyaṃ ca nityaṃ madhuraṃ śṛṇoti // SRKK_123 //
yad arhayantīha jinasya vākyaiḥ kleśāribhaṅgair bhuvi dharmadhātum /
saṃsārasaukhyaṃ tv anubhūya sarvaṃ dharmeśvaratvaṃ pravaraṃ labhante // SRKK_124 //
pratiśrayaṃ te pradiśanti santaḥ sarvatra kāle śramapīḍitānām /
te yānti nākaṃ satataṃ prahṛṣṭāḥ śakreṇa sārdhaṃ ca sadā ramante // SRKK_125 //
ye ropayantīha sukānanāni vṛkṣāṃś ca puṣpāṇi ca gandhavanti /
cyutvāpi te yānti divaṃ manuṣyā udyānamālādyupabhogayuktāḥ // SRKK_126 //
kurvanti setuṃ viṣame pradeśe pānīyamadhye 'pi ca ye manuṣyāḥ /
svargaṃ sadā bhogasamanvitaṃ hi yānty uttamaṃ te varahemagātrāḥ // SRKK_127 //
vāpītaḍāgāni suśobhanāni kṛtvā narāḥ svargam avāpnuvanti /
ihaiva loke ca manuṣyabhūtā rājyāni ramyāṇi sukhāvahāni // SRKK_128 //
kūpān maṭhān sattvasamāśrayāṃś ca vātātapatrāṇanimittabhūtān /
ye kārayanti pravarān manuṣyās te devabhūtāḥ sukhino bhavanti // SRKK_129 //
chattrāṇi ye vā pratipādayanti sūryāṃśutāpena suduḥkhiteṣu /
chattropagās te jitaśatrusaṃghā bhavanti nityaṃ varasaukhyayuktāḥ // SRKK_130 //
pādāśrayaṃ citram upānahau ca sarveṣu sattveṣu diśanti bhaktyā /
yānottamais te suciraṃ prayānti deveṣu martyesu sadopapannāḥ // SRKK_131 //
śaṃsanti ye jinavaraṃ guṇakīrtanena kāyapraṇāmakriyayā ca gurūṃś ca sarvān /
saṃmānanāṃ gurukulāt samavāpnuvanti jātiṃ tathaiva vacanapratisaṃvidaṃ ca // SRKK_132 //
mṛdaṅgavīṇāpaṭahādibhir ye kurvanti pūjāṃ sugatottamānām /
manuṣyabhūtāḥ sumanojñavākyāḥ śṛṇvanti śabdān sumanojñarūpān // SRKK_133 //
yaṣṭiṃ samāropayati prahṛṣṭaś chattraṃ ca ghaṇṭāṃ sugatasya caitye /
chattrāvalīṃ vā kurute sa tena lakṣmīṃ samāpnoti naro viśālām // SRKK_134 //
manuṣyabhūto bhuvi yaḥ samantād īśatvam āpnoti balena yuktaḥ /
keyūramuktābharaṇair upeto bhūmipradānāt tad uśanti santaḥ // SRKK_135 //
bimbaṃ karoti pravaraṃ jinasya stūpaṃ ca vā chattravarair upetam /
dhātuṃ samāropayatīha yaś ca svargaṃ samāpnoti naras tu tena // SRKK_136 //
ye buddham uddiśya mahānti nityaṃ kurvanti mṛdgomayalepanāni /
puṣpaṃ phalaṃ bhojanapānakaṃ vā yacchanti te rājabalaṃ labhante // SRKK_137 //
dīpān udārān vividhāṃś ca gandhān puṣpāṇi dhūpaṃ guḍapānakaṃ vā /
diśanti saṃghasya tathā ca hema bhavanti te devasukhena yuktāḥ // SRKK_138 //
stūpāṅganaṃ dhātuvaraṃ vihāraṃ ye śodhayantīha narāḥ prayatnaiḥ /
nirmālyam ebhyaś ca samudvahanti te hemavarṇāḥ sudṛśo bhavanti // SRKK_139 //
ujjvālikāṃ ye pradiśanti sadbhyaḥ śītāgame vastram athāpi geham /
pānaṃ vicitraṃ varakanyakāṃ vā te janmabhūmau sukhino bhavanti // SRKK_140 //
dīrghāyur eva bhuvi sarvarujā vimuktaḥ prāpnoti saukḥyam atulaṃ satataṃ prahṛṣṭaḥ /
devodbhavāni vividhāni sukhāni bhuṅkte prāṇātipātavirataḥ khalu yas tu vidvān // SRKK_141 //
dṛṣṭvā parasya vibhavaṃ na karoti cauryaṃ guptiṃ ca yaḥ prakurute parirakṣaṇārtham /
prāpnoty asau draviṇasaṃpadam aprameyāṃ sarvais tu taskaranṛpādiśatair ahāryām // SRKK_142 //
dārān parasya parivarjayatīha yo 'sau dārān asau labhata eva manojñarūpān /
śatrūdbhavo na hi janasya kadā cid eva lokasya vai bhavati viśvasanīya eva // SRKK_143 //
nīlotpalasyaiva yathā hi gandho manojñarūpaḥ satataṃ pravāti /
tadvan manuṣyasya hi vāti gandho mukhād asatyaṃ tu na vakti yaś ca // SRKK_144 //
sanmitrasamdhiṃ nṛpateś ca pūjāṃ bhaktyānvitaṃ putrakalatrabhṛtyam /
bhogān udārān sukham aprameyaṃ prāpnoti nityaṃ piśunād vimuktaḥ // SRKK_145 //
ānandaśabdaṃ madhuraṃ śṛṇoti vākyāni nityaṃ sumanojñakāni /
deveṣu martyeṣu ca jāyate 'sau pāruṣyavākyād virato naro yaḥ // SRKK_146 //
dharmārthasatyaniratā khalu yasya vāṇī loke sadā priyatamā bhavatīha nityam /
saṃpūjanāṃ sa labhate bahuratnajātair yāyāc cyuto vibudhalokam anantasaukhyam // SRKK_147 //
sa tīvrarāgo bhavatīha naiva bhogair udāraiḥ satataṃ ca yuktaḥ /
ādeyavākyaḥ pṛthukīrtiyuktaḥ parasvatṛṣṇāvirato hi yo vai // SRKK_148 //
prāsādikatvaṃ labhate sa nityaṃ sphītaṃ sukhaṃ rājyadhanādi loke /
brahmatvam āsādayatīha samyaṅ maitrasya cittasya vaśān manuṣyaḥ // SRKK_149 //
svargāpavargaṃ samavāptukāmair narais tu nityaṃ samupārjanīyā /
astitvadṛṣṭiḥ paramā hi yasmāt sarvasya sā vai kuśalasya mūlam // SRKK_150 //
śraddhānirākṛtamater na virohatīha puṇyaṃ hy udārabhuvanatrayasaukhyakāri /
tasmān nareṇa viduṣā satataṃ niṣevyā śraddhā samastaguṇaratnanidhānabhūtā // SRKK_151 //
śraddhā śubhasya jananī jananī yathaiva saivādito manasi sādhujanair niveśyā /
śraddhākarena rahito na hi bodhipakṣasaddharmaratnanikaragrahaṇe samarthaḥ // SRKK_152 //
bhraṣṭo yathādhipatyād aiśvaryaphalāni na hy avāpnoti /
śraddhendriyavibhraṣṭo na tathāryaphalāny avāpnoti // SRKK_153 //
tasmān nareṇa viduṣā sugatādikeṣu kāryaṃ manaḥprasadanaṃ satataṃ hiteṣu /
niḥśeṣadoṣaśamanāya na cānyad asti śraddhā yathā dahati doṣagaṇaṃ samastam // SRKK_154 //
dīnāḥ kuvāsavo mūḍhāḥ kapālāṅkitapāṇayaḥ /
darśayanty eva lokasya hy adātuḥ phalam īdṛśam // SRKK_155 //
dagdhasthūṇasamucchrayāḥ pratigṛhaṃ pretopamā bhaikṣukāḥ
śaśvat kṣudvihatā bhramanti yad amī dehīti bāhūcchritāḥ /
dūropadrutasārameyanivahā vyāvṛtya tiṣṭhanty api
prāyo 'lpaṃ sakṛd apy amībhir aśanam dattaṃ na kasmai cana // SRKK_156 //
sūcīmukhāḥ kuharanetraviśuṣkagātrāḥ keśāmbarā ravikaraiḥ paripītabhāsaḥ /
pretāḥ sadā salilalālasayā yad ārtās tat pānadānavikalasya phalaṃ vadanti // SRKK_157 //
dānaṃ sarvasukhaṃ mahābhayaharaṃ bhāgyaṃ mahac cārthadaṃ
nānākāraviśālakauśalapadaṃ sarvair guṇālaṃkṛtam /
tasmād dānam anekadoṣaśamanaṃ saṃsāraghorāpahaṃ
kṣuttṛṣṇādisuśoṣaṇaṃ śubhakaraṃ kuryur narā yatnataḥ // SRKK_158 //

// iti vicitrakathā //

Saṃgrahaślokāḥ
puṇyotsāhanaṃ śravaṇaṃ durlabhaṃ tyāgapuṇyayoḥ /
bimbaṃ snānaṃ tathā gandhaś chattraṃ dhātoś ca ropaṇam // 1 //
maṇḍalaṃ bhojanaṃ pānaṃ vastraṃ puṣpādivarṇanam /
praṇāmojjvālikādīpavihāraśayanāsanam // 2 //
kṣetraṃ vicitraṃ caivānta ity etā bahudhā bhṛśam /
kathā dvāviṃśatiḥ proktā bhūyo dānasya varṇane // 3 //

XXIII. Śīlakathā
yathāmbupūrṇaḥ sabhujaṅgamo hradaḥ praphullaśākhaś ca sakaṇṭako drumaḥ /
śrutena vittena kulena cānvitas tathāvidhaḥ śīlaparāṅmukho janaḥ // SRKK_159 //
varaṃ daridro 'pi suśīlavān bhaven na cārthavān apy analaṃkṛto guṇaiḥ /
daridrabhāve 'pi hi sajjanaḥ stuto raso guṇānām amṛtād viśiṣyate // SRKK_160 //
saṃmānayanti guravo guṇavantam āryaṃ tejasvino 'pi dhanino 'pi manasvino 'pi /
tasmān naro narapater api yaḥ sakāśāt saṃmānam icchati sa rakṣatu śīlam eva // SRKK_161 //
loke sukhaṃ viṣayajaṃ sabhayaṃ savairaṃ dharmātmanaḥ kṛtamateḥ sukham uttamaṃ tu /
tasmān naraḥ sukham udāram ahāryam āryaṃ yaḥ prāptum icchati sa rakṣatu śīlam eva // SRKK_162 //
yo bhraṣṭaśīlavinayasya vināśakāle trāsaḥ samāviśati śīlavato na so 'sti /
tasmāt prahṛṣṭavinayaḥ paralokam ante yo gantum icchati sa rakṣatu śīlam eva // SRKK_163 //
śīlena niścayadṛḍhena divaṃ prayāti nātmaklamena na kudṛṣṭikṛtair vimārgaiḥ /
tasmād ṛte 'pi vanavāsam ṛte 'pi liṅgaṃ yaḥ svargam icchati sa rakṣatu śīlam eva // SRKK_164 //
śīlaṃ vināśaharaṇāvaraṇādirakṣā śīlaṃ dhanaṃ paramam āryam ahāryam anyaiḥ /
śīlaṃ sthiraṃ vyupaśame 'py anugāmi mitraṃ śīlaṃ vibhūṣaṇam ṛte 'pi vibhūṣaṇebhyaḥ // SRKK_165 //
na hy asti śīlasadṛśaṃ hitakāri mitraṃ snigdhāśayo na khalu śīlasamo 'sti bandhuḥ /
mātā pitā ca tanayāya vidhātum icched yaḥ śīlam ūrjitaphalaṃ hitam ādadhātu // SRKK_166 //

// iti śīlakathā //

XXIV. Kṣāntikathā
sarvam etat sucaritaṃ dānaṃ sugatapūjanam /
kṛtaṃ kalpasahasrair yat pratighaḥ pratihanti tat // SRKK_167 //
na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ /
tasmāt kṣāntiṃ prayatnena bhāvayed vividhair nayaiḥ // SRKK_168 //
manaḥ śamaṃ na gṛhṇāti na prītisukham aśnute /
na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // SRKK_169 //
na dviṣantaḥ kṣayaṃ yānti yāvajjīvam api ghnataḥ /
krodham ekaṃ tu yo hanyāt tena sarvadviṣo hatāḥ // SRKK_170 //
vikalpendhanadīptena jantuḥ krodhahavirbhujā /
dahaty ātmānam evādau paraṃ dhakṣyati vā na vā // SRKK_171 //
jarā rūpavatāṃ krodhaḥ tamaś cakṣuṣmatām api/
vadho dharmārthakāmānāṃ tasmāt krodhaṃ nivārayet // SRKK_172 //
matkarmacoditā hy ete jātā mayy apakāriṇaḥ /
yena yāsyanti narakān mayaivaite hatā nanu // SRKK_173 //
etān āśritya me pāpaṃ kṣīyate kṣamato bahu /
mām āśritya tu yānty ete narakān dīrghavedanān // SRKK_174 //
aham evāpakāry eṣāṃ mamaite copakāriṇaḥ /
kasmād viparyayaṃ kṛtvā khalacetaḥ prakupyasi // SRKK_175 //
mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyasi /
dveṣeṇa preritaḥ so 'pi dveṣe dveṣo 'stu me varam // SRKK_176 //

// iti kṣāntikathā //

XXV. Vīryakathā
vīryaṃ hi sarvaguṇaratnanidhānabhūtaṃ sarvāpadas tarati vīryamahāplavena /
naivāsti taj jagati vastu vicintyamānaṃ nāvāpnuyād yad iha vīryarathādhirūḍhaḥ // SRKK_177 //
yuddheṣu yat karituraṅgapadātimatsu nārācatomaraparaśvadhasaṃkuleṣu /
hatvā ripūñ jayam anuttamam āpnuvanti visphūrjitaṃ tad iha vīryamahābhaṭasya // SRKK_178 //
ambhonidhīn makaravṛndavighaṭṭitāmbūttuṅgākulākulataraṅgavibhaṅgabhīmān /
vīryeṇa goṣpadam iva pravilaṅghya śūrāḥ kurvanty anarghaguṇaratnadhanārjanāni // SRKK_179 //
rāgādīn uragān ivogravapuṣo viṣkambhavīryānvitāḥ
śīlaṃ sajjanacittanirmalataraṃ samyak samādāpayan /
martyāḥ kāntatareṣu meruśikharopānteṣu vīryānvitā
modante surasundarībhujalatāpāśopagūḍhāś ciram // SRKK_180 //
yad devā viyati vimānavāsino ye nirdvandvāḥ samanubhavanti saumanasyam /
atyantaṃ vipulaphalaprasūtihetor vīryasya sthiravihitasya sā vibhūtiḥ // SRKK_181 //

// iti vīryakathā //

XXVI. Dhyānakathā
kleśārivargaṃ tv abhibhūya dhīrāḥ saṃbodhilakṣmīpadam āpnuvanti /
bodhyaṅgadānaṃ pradiśanti sadbhyo dhyānaṃ hi tatra pravadanti hetum // SRKK_182 //
janmaprabandhakaraṇaikanimittabhūtān rāgādidoṣanicayān pravidārya sarvān /
ākāśatulyamanasaḥ samaloṣṭahemā dhyānād bhavanti manujā guṇahetubhūtāḥ // SRKK_183 //
jitvā kleśārivṛndaṃ śubhabalamathane sarvathālabdhalakṣyaṃ
prāptāḥ saṃbodhilakṣmīṃ pravaraguṇamayīṃ durlabhām anyabhūtaiḥ /
sattve jñānādhipatyaṃ vigataripubhayāḥ kurvate yan narendrā
dhyānaṃ tatraikahetuṃ sakalaguṇanidhiṃ prāhur āryā guṇaughāḥ // SRKK_184 //
mohāndhakāraṃ pravidārya śaśvaj jñānāvabhāsaṃ kurute samantāt /
saṃbuddhasūryaḥ suramānuṣāṇāṃ hetuḥ sa tatra pravaraḥ samādhiḥ // SRKK_185 //

// iti dhyānakathā //

XXVII. Prajñākathā
prajñādhanena vikalaṃ tu narasya rūpam ālekhyarūpam iva sāravihīnam antaḥ /
buddhyānvitasya phalam iṣṭam udeti vīryād vīryaṃ tu buddhirahitaṃ svavadhāya śatruḥ // SRKK_186 //
yo 'nekajanmāntaritaṃ svajanma bhūtaṃ bhaviṣyat kulanāmagotraiḥ /
madhyāntavidyo 'pi janaḥ pravetti prajñābalaṃ tat kathayanti tajjñāḥ // SRKK_187 //
yad buddho martyaloke malatimiragaṇaṃ dārayitvā mahāntaṃ
jñānālokaṃ karoti praharati ca sadā doṣavṛndaṃ narāṇām /
ādeṣṭā cendriyāṇāṃ paramanujamano vetti sarvaiḥ prakāraiḥ
prajñāṃ tatrāpi nityaṃ śubhavarajananīṃ hetum utkīrtayanti // SRKK_188 //
kāryārṇave cāpi drdhaṃ nimagnāḥ saṃgrāmamadhye manujāḥ pradhānāḥ /
prajñāvaśāt te vijayaṃ labhante prajñā yataḥ sā śubhahetubhūtā // SRKK_189 //
tasmāt sarvaguṇārthasādhanakarī prajñaiva saṃvardhyatāṃ
na prajñāvikalā vibhānti puruṣāḥ prātaḥ pradīpā iva /
[matvaivaṃ svaparātmabhadracaraṇe saddharmasaṃsādhane
jitvā kleśagaṇāñ chubhārthaniratāḥ krīḍantu dharmārthinaḥ //] 190 //

// iti prajñākathā //

svargāpavargaguṇaratnanidhānabhūtā etāḥ ṣaḍ eva bhuvi pāramitā narāṇām /
jñātvā naraḥ svahitasādhanatatparaḥ san kuryān na kaḥ satatam āsu dṛḍhaṃ prayatnam // SRKK_191 //

// iti pāramitāparikathā subhāṣitaratnakaraṇḍake samāptā //

kṛtir ācāryaśūrasya //