Somānanda: Śāktavijñāna

Header

This file is an html transformation of sa_somAnanda-zAktavijJAna.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from somsv_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Somananda: Saktavijnana
Based on the ed. by J.D. Zaidoo
Srinagar: Research Department, 1947

Input by Oliver Hellwig

Revisions:


Text

sthānaṃ praveśo rūpaṃ ca lakṣaṃ lakṣaṇameva ca /
utthāpanaṃ bodhanaṃ ca cakraviśrāmameva ca // SomSv_1

bhūmikāgamanaṃ caiva antāvasthā tathaiva ca /
viśrāmaḥ pariṇāmaśca tathāgamanameva ca // SomSv_2

iti trayodaśavidhaṃ śāktaṃ vijñānamuttamam /
sarveṣu trikaśāstreṣu sūcitaṃ śambhunā svayam // SomSv_3

nābhyadho 'ṅgulāḥ pañca meḍhrasyordhvāṅguladvayam /
tanmadhye kandanāmā ca cakrasthānamiti smṛtam // SomSv_4

prāṇāpānanirodhena manastatraiva niḥkṣipet /
samyag vāyugatiṃ jitvā yāvan madhyagatāṃ nayet // SomSv_5

eṣa praveśa ity āhū rūpaṃ vakṣyāmi cādhunā /
śṛṅgāṭakanibhaṃ cakraṃ ṣaḍaraṃ cāparaṃ dhruvam // SomSv_6

dāḍimīkusumaprakhyaṃ kandaṃ vai jātilohitam /
etadrūpaṃ samākhyātaṃ tṛtīyaṃ cintanātmakam // SomSv_7

tanmadhye nikṣipec cittaṃ yāvat tatra sthirīkṛtam /
tyaktaruddho yadā vāyustadā lakṣaṃ vinirdiśet // SomSv_8

kandacakrasya madhyasthā tv anāhatamayī kalā /
adhaūrdhve rekhāsaṃyuktā bhujaṃgakuṭilākṛtiḥ // SomSv_9

ūrdhvādho 'vasthitāvasthā sūryācandramasāv ubhau /
satyaṃ virājamānā sā sahasrārkasamaprabhā // SomSv_10

tāmevālokayec chaktiṃ manāk kumbhakavṛttinā /
etal lakṣaṇam uddiṣṭam utthāpanam ataḥ param // SomSv_11

juṣadrecakavṛttyā tu mantraṃ caiva samuccaret /
prabuddhāṃ cintayecchaktiṃ daṇḍavat parameśvarīm // SomSv_12

ādhāramadhyādāyātā suṣumnāmārgam āśritā /
utthāpanaṃ samākhyātaṃ bodhanaṃ paratastathā // SomSv_13

kandastho vedhayen nābhiṃ tato hṛtsthaṃ pitāmaham /
kaṇṭhasthamacyutaṃ sākṣādrudraṃ tālutale sthitam // SomSv_14

bhruvormadhyagataṃ tv īśaṃ brahmadvāre sadāśivam /
bodhayitvā vrajed āśu padaṃ cānāśritaṃ śivam // SomSv_15

etadbodhanam uddiṣṭaṃ cakraviśrāmaṇaṃ tataḥ /
svābhāvikaṃ dalaṃ dīptaṃ dravaṃ sthiranabhopamam // SomSv_16

amṛtaṃ śekharaṃ caiva śaktirbrahmā tathaiva ca /
bindunādaṃ tathā proktaṃ cakradvādaśakaṃ kila // SomSv_17

vedhayantī kramāc chaktiścakre cakre pratikṣaṇam /
viśramet sā mahādevī cakraviśrāma uttamaḥ // SomSv_18

hṛdayaṃ kampate pūrvaṃ tālukadvārameva ca /
śiraśca bhramate tasya dṛṣṭisaṃkrāntilakṣaṇam // SomSv_19

ekaikaṃ bhramayaty aṅgam aṅgapratyaṅgasaṃdhiṣu /
ghūrṇate hṛdayaṃ cāsya samyagvidyāprabhāvataḥ // SomSv_20

yāni yāni vikārāṇi avasthā kurute sataḥ /
teṣu teṣu na bhetavyaṃ krīḍati parameśvarī // SomSv_21

amṛte seyam unmattā vikārān kurute bahūn /
malatrayavikārau bahujanmasu yatkṛtam // SomSv_22

dhunoti samalān pāśāt paraśaktisamutthitān /
bhūmikāgamanaṃ proktam antāvasthā tathocyate // SomSv_23

yat saṃkrāntau romaharṣo 'srupāto jṛmbhārambho gadgadā gīr giro 'ntaḥ /
granthisphoṭaḥ sparśadivyapraharṣo binduspandā nābhikandāt sphuranti // SomSv_24

antāvasthā samākhyātā viśrāmas tv adhunocyate /
nābhicakraviniryātā yadā śaktiḥ prabudhyate // SomSv_25

tadā tv astamitaṃ sarvamakṣagrāmaṃ bahiḥ sthitam /
yadā sā paramā śaktiḥ sulīnā parame pade // SomSv_26

tadā na vindate kiṃcid viṣayī viṣayāntaram /
śive viśrāmyate śaktistadā viśrāma ucyate // SomSv_27

yatra viśramaṇaṃ śaktermanastatra layaṃ vrajet /
tadātmā paramātmatve jñātavyo niścitātmabhiḥ // SomSv_28

śivībhūto bhavatyātmā pariṇāmaḥ sa eva hi /
sadā sa varṣate divyam amṛtaṃ jantujīvanam // SomSv_29

cittaṃ tatra tu saṃdhārya punardaivī viśettu sā /
tadā tv āgamanaṃ proktamevaṃ samyak trayodaśa // SomSv_30