Somananda: Saktavijnana
Based on the ed. by J.D. Zaidoo
Srinagar: Research Department, 1947

Input by Oliver Hellwig



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







sthānaṃ praveśo rūpaṃ ca lakṣaṃ lakṣaṇameva ca /
utthāpanaṃ bodhanaṃ ca cakraviśrāmameva ca // SomSv_1
bhūmikāgamanaṃ caiva antāvasthā tathaiva ca /
viśrāmaḥ pariṇāmaśca tathāgamanameva ca // SomSv_2
iti trayodaśavidhaṃ śāktaṃ vijñānamuttamam /
sarveṣu trikaśāstreṣu sūcitaṃ śambhunā svayam // SomSv_3
nābhyadho 'ṅgulāḥ pañca meḍhrasyordhvāṅguladvayam /
tanmadhye kandanāmā ca cakrasthānamiti smṛtam // SomSv_4
prāṇāpānanirodhena manastatraiva niḥkṣipet /
samyag vāyugatiṃ jitvā yāvan madhyagatāṃ nayet // SomSv_5
eṣa praveśa ity āhū rūpaṃ vakṣyāmi cādhunā /
śṛṅgāṭakanibhaṃ cakraṃ ṣaḍaraṃ cāparaṃ dhruvam // SomSv_6
dāḍimīkusumaprakhyaṃ kandaṃ vai jātilohitam /
etadrūpaṃ samākhyātaṃ tṛtīyaṃ cintanātmakam // SomSv_7
tanmadhye nikṣipec cittaṃ yāvat tatra sthirīkṛtam /
tyaktaruddho yadā vāyustadā lakṣaṃ vinirdiśet // SomSv_8
kandacakrasya madhyasthā tv anāhatamayī kalā /
adhaūrdhve rekhāsaṃyuktā bhujaṃgakuṭilākṛtiḥ // SomSv_9
ūrdhvādho 'vasthitāvasthā sūryācandramasāv ubhau /
satyaṃ virājamānā sā sahasrārkasamaprabhā // SomSv_10
tāmevālokayec chaktiṃ manāk kumbhakavṛttinā /
etal lakṣaṇam uddiṣṭam utthāpanam ataḥ param // SomSv_11
juṣadrecakavṛttyā tu mantraṃ caiva samuccaret /
prabuddhāṃ cintayecchaktiṃ daṇḍavat parameśvarīm // SomSv_12
ādhāramadhyādāyātā suṣumnāmārgam āśritā /
utthāpanaṃ samākhyātaṃ bodhanaṃ paratastathā // SomSv_13
kandastho vedhayen nābhiṃ tato hṛtsthaṃ pitāmaham /
kaṇṭhasthamacyutaṃ sākṣādrudraṃ tālutale sthitam // SomSv_14
bhruvormadhyagataṃ tv īśaṃ brahmadvāre sadāśivam /
bodhayitvā vrajed āśu padaṃ cānāśritaṃ śivam // SomSv_15
etadbodhanam uddiṣṭaṃ cakraviśrāmaṇaṃ tataḥ /
svābhāvikaṃ dalaṃ dīptaṃ dravaṃ sthiranabhopamam // SomSv_16
amṛtaṃ śekharaṃ caiva śaktirbrahmā tathaiva ca /
bindunādaṃ tathā proktaṃ cakradvādaśakaṃ kila // SomSv_17
vedhayantī kramāc chaktiścakre cakre pratikṣaṇam /
viśramet sā mahādevī cakraviśrāma uttamaḥ // SomSv_18
hṛdayaṃ kampate pūrvaṃ tālukadvārameva ca /
śiraśca bhramate tasya dṛṣṭisaṃkrāntilakṣaṇam // SomSv_19
ekaikaṃ bhramayaty aṅgam aṅgapratyaṅgasaṃdhiṣu /
ghūrṇate hṛdayaṃ cāsya samyagvidyāprabhāvataḥ // SomSv_20
yāni yāni vikārāṇi avasthā kurute sataḥ /
teṣu teṣu na bhetavyaṃ krīḍati parameśvarī // SomSv_21
amṛte seyam unmattā vikārān kurute bahūn /
malatrayavikārau bahujanmasu yatkṛtam // SomSv_22
dhunoti samalān pāśāt paraśaktisamutthitān /
bhūmikāgamanaṃ proktam antāvasthā tathocyate // SomSv_23
yat saṃkrāntau romaharṣo 'srupāto jṛmbhārambho gadgadā gīr giro 'ntaḥ /
granthisphoṭaḥ sparśadivyapraharṣo binduspandā nābhikandāt sphuranti // SomSv_24
antāvasthā samākhyātā viśrāmas tv adhunocyate /
nābhicakraviniryātā yadā śaktiḥ prabudhyate // SomSv_25
tadā tv astamitaṃ sarvamakṣagrāmaṃ bahiḥ sthitam /
yadā sā paramā śaktiḥ sulīnā parame pade // SomSv_26
tadā na vindate kiṃcid viṣayī viṣayāntaram /
śive viśrāmyate śaktistadā viśrāma ucyate // SomSv_27
yatra viśramaṇaṃ śaktermanastatra layaṃ vrajet /
tadātmā paramātmatve jñātavyo niścitātmabhiḥ // SomSv_28
śivībhūto bhavatyātmā pariṇāmaḥ sa eva hi /
sadā sa varṣate divyam amṛtaṃ jantujīvanam // SomSv_29
cittaṃ tatra tu saṃdhārya punardaivī viśettu sā /
tadā tv āgamanaṃ proktamevaṃ samyak trayodaśa // SomSv_30