Smaller Sukhāvatīvyūha

Header

This file is an html transformation of sa_smaller-sukhAvatIvyUha.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Yoshimichi Fujita

Contribution: Yoshimichi Fujita

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from sukhvysu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

THE SMALLER SUKHAVATIVYUHA

P--Oxford,p.92:Jodoshu,p.194

Annotation by U.Wogihara (originally written in Japanese. J.212):
(1)"kAka-peyA" should be "kAka-peyAH".
(2)According to the Tibetan translation, "cAryaiH" should be "vAdakaiH" or other
words of the same meaning.
(3)The existence of the phrase "teSAM ca manuSyAnAm" is questionable.
(4)"ca"should be omitted.
(5)"evaMpramukhA" should be "evaMpramukhAH".
(6)The phrase "anuttarAyAm samyaksaMbodhau" should be "-ttarAyAH
samyaksaMbu(sic.)dheH".*
(7)This daNDa or slash should be omitted.

(*But see BUDDHIST HYBRID SANSKRIT DICTIONARY, p.78, q.v.
avinivartanIya.(note by Y.Fujita))
***************************************************************
Note: This e-text cannot be used for any commercial purpose.
Data entry by Yoshimichi Fujita. May 15,2000.
Mail to zentokuji@hotmail.com
Web: http://mujintou.lib.net/

Revisions:


Text

// namaḥ sarvajñāya //

evaṃ mayā śrutaṃ / ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṃḍadasyārāme mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśatair abhijñānābhijñātaiḥ sthavirair mahāśrāvakaiḥ sarvair arhadbhiḥ / tadyathā sthavireṇa ca śāriputreṇa mahāmaudgalyāyanena ca mahākāśyapena ca mahākapphiṇena ca mahākātyāyanena ca mahākauṣṭhilena ca revatena ca śuddhipaṃthakena ca naṃdena cānaṃdena ca rāhulena ca gavāṃpatinā ca bharadvājena ca kālodayinā ca vakkulena cāniruddhena ca / etaiś cānyaiś ca saṃbahulair mahāśrāvakaiḥ saṃbahulaiś ca bodhisattvair mahāsattvaiḥ / tadyathā maṃjuśriyā ca kumārabhūtenājitena ca bodhisattvena gaṃdhahastinā ca bodhisattvena nityodyuktena ca bodhisattvenānikṣiptadhureṇa ca bodhisattvena / etaiś cānyaiś ca saṃbahulair bodhisattvair mahāsattvaiḥ / śakreṇa ca devānām iṃdreṇa brahmaṇā ca sahāṃpatinā / etaiś cānyaiś ca saṃbahulair devaputranayutaśatasahasraiḥ //1//

P--O.93:J.196 tatra khalu bhagavān āyuṣmaṃtaṃ śāriputram āmaṃtrayati sma / asti śāriputra paścime digbhāga ito buddhakṣetraṃ koṭiśatasahasraṃ buddhakṣetrāṇām atikramya sukhāvatī nāma lokadhātuḥ / tatrāmitāyurnāma tathāgato 'rhan samyaksaṃbuddha etarhi tiṣṭhati dhriyate yāpayati dharmaṃ ca deśayati / tat kiṃ manyase śāriputra kena kāraṇena sā lokadhātuḥ sukhāvatīty ucyate / tatra khalu punaḥ śāriputra sukhāvatyāṃ lokadhātau

nāsti sattvānāṃ kāyaduḥkhaṃ na cittaduḥkhaṃ apramāṇāny eva sukhakāraṇāni /
tena kāraṇena sā lokadhātuḥ sukhāvatīty ucyate //2//

punar aparaṃ śāriputra sukhāvatī lokadhātuḥ saptabhir vedikābhiḥ saptabhis tālapaṃktibhiḥ kiṃkiṇījālaiś ca samalaṃkṛtā samaṃtato 'nuparikṣiptā citrā darśanīyā caturṇāṃ ratnānāṃ / tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya / evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣetraṃ //3//

punar aparaṃ śāriputra sukhāvatyāṃ lokadhātau saptaratnamayyaḥ puṣkariṇyaḥ / tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohita- muktasyāśmagarbhasya musāragalvasya saptamasya ratnasya / aṣṭāṃgopetavāri- paripūrṇāḥ samatīrthakāḥ kākapeyā(1) suvarṇavālukāsaṃstṛtāḥ / tāsu ca puṣkariṇīṣu samaṃtāc caturdiśaṃ catvāri sopānāni citrāṇi darśanīyāni caturṇāṃ ratnānāṃ / tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya / tāsāṃ ca puṣkariṇīnāṃ samaṃtād ratnavṛkṣā jātāś citrā darśanīyā saptānāṃ ratnānāṃ / tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamuktasyāśmagarbhasya musāragalvasya saptamasya P--O.94:J.198 ratnasya / tāsu ca puṣkariṇīṣu saṃti padmāni jātāni nīlāni nīlavarṇāni nīlanirbhāsāni nīlanidarśanāni / pītāni pītavarṇāni pītanirbhāsāni pītanidarśanāni / lohitāni lohitavarṇāni lohitanirbhāsāni lohitanidarśanāni / avadātāny avadātavarṇāny avadātanirbhāsāny avadātanidarśanāni / citrāni citravarṇāni citranirbhāsāni citranidarśanāni śakaṭacakra- pramāṇapariṇāhāni / evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣetraṃ //4//

punar aparaṃ śāriputra tatra buddhakṣetre nityapravāditāni divyāni tūryāṇi suvarṇavarṇā ca mahāpṛthivī ramaṇīyā / tatra ca buddhakṣetre triṣkṛtvo rātrau triṣkṛtvo divasasya puṣpavarṣaṃ pravarṣati divyānāṃ māṃdāravapuṣpāṇāṃ / tatra ye sattvā upapannās ta ekena purobhaktena koṭiśatasahasraṃ buddhānāṃ vaṃdaṃty anyāṃl lokadhātūn gatvā / ekaikaṃ ca tathāgataṃ koṭiśatasahasrābhiḥ puṣpavṛṣṭibhir abhyavakīrya punar api tām eva lokadhātum āgacchaṃti divāvihārāya / evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣetraṃ //5//

punar aparaṃ śāriputra tatra buddhakṣetre saṃti haṃsāḥ kraiṃcā mayūrāś ca / te triṣkṛtvo rātrau triṣkṛtvo divasasya saṃnipatya saṃgītiṃ kurvaṃti sma svakasvakāni ca rutāni pravyāharaṃti / teṣāṃ pravyāharatām iṃdriyabalabodhyaṃgaśabdo niścarati / tatra teṣāṃ manuṣyāṇāṃ taṃ śabdaṃ śrutvā buddhamanasikāra utpadyate dharmamanasikāra utpadyate saṃghamanasikāra utpadyate // tat kiṃ manyase śāriputra tiryagyonigatās te P--O.95:J.200 sattvāḥ / na punar evaṃ draṣṭavyaṃ / tat kasmād dhetoḥ / nāmāpi śāriputra tatra buddhakṣetre nirayāṇāṃ nāsti tiryagyonīnāṃ yamalokasya nāsti / te punaḥ pakṣisaṃghās tenāmitāyuṣā tathāgatena nirmitā dharmaśabdaṃ niścārayaṃti / evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣetraṃ //6//

punar aparaṃ śāriputra tatra buddhakṣetre tāsāṃ ca tālapaṃktīnāṃ teṣāṃ ca kiṃkiṇījālānāṃ vāteritānāṃ valgur manojñaḥ śabdo niścarati / tadyathāpi nāma śāriputra koṭiśatasahasrāṃgikasya divyasya tūryasya cāryaiḥ(2) saṃpravāditasya valgur manojñaḥ śabdo niścarati evam eva śāriputra tāsāṃ ca tālapaṃktīnāṃ teṣāṃ ca kiṃkiṇījālānāṃ vāteritānāṃ valgur manojñaḥ śabdo niścarati / tatra teṣāṃ manuṣyāṇāṃ taṃ śabdaṃ śrutvā buddhānusmṛtiḥ kāye saṃtiṣṭhati dharmānusmṛtiḥ kāye saṃtiṣṭhati saṃghānusmṛtiḥ kāye saṃtiṣṭhati / evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣetraṃ //7//

tat kiṃ manyase śāriputra kena kāraṇena sa tathāgato 'mitāyur nāmocyate / tasya khalu punaḥ śāriputra tathāgatasya teṣāṃ ca manuṣyāṇām(3) aparimitam āyuḥpramāṇaṃ / tena kāraṇena sa tathāgato 'mitāyur nāmocyate / tasya ca śāriputra tathāgatasya daśa kalpā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya //8//

tat kiṃ manyase śāriputra kena kāraṇena sa tathāgato 'mitābho nāmocyate / tasya khalu punaḥ śāriputra tathāgatasyābhāpratihatā sarvabuddhakṣetreṣu / tena kāraṇena sa tathāgato 'mitābho nāmocyate //

P--O.96:J.202 tasya ca śāriputra tathāgatasyāprameyaḥ śrāvakasaṃgho yeṣāṃ na sukaraṃ pramāṇam ākhyātuṃ śuddhānām arhatāṃ / evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣetraṃ //9//

punar aparaṃ śāriputra ye 'mitāyuṣas tathāgatasya buddhakṣetre sattvā upapannāḥ śuddhā bodhisattvā avinivartanīyā ekajātipratibaddhās

teṣāṃ śāriputra bodhisattvānāṃ na sukaraṃ pramāṇam ākhyātum
anyatrāprameyāsaṃkhyeyā
iti saṃkhyāṃ gacchaṃti // tatra khalu punaḥ śāriputra

buddhakṣetre sattvaiḥ praṇidhānaṃ kartavyaṃ / tat kasmād dhetoḥ / yatra hi nāma tathārūpaiḥ satpuruṣaiḥ saha samavadhānaṃ bhavati / nāvaramātrakeṇa śāriputra kuśalamūlenāmitāyuṣas tathāgatasya buddhakṣetre sattvā upapadyaṃte / yaḥ kaścic chāriputra kulaputro vā kuladuhitā vā tasya bhagavato 'mitāyuṣas tathāgatasya nāmadheyaṃ śroṣyati śrutvā ca manasikariṣyati ekarātraṃ vā dvirātraṃ vā trirātraṃ vā catūrātraṃ vā paṃcarātraṃ vā ṣaḍrātraṃ vā saptarātraṃ vāvikṣiptacitto manasikariṣyati yadā sa kulaputro vā kuladuhitā vā kālaṃ kariṣyati tasya kālaṃ kurvataḥ so 'mitāyus tathāgataḥ śrāvakasaṃghaparivṛto bodhisattvagaṇapuraskṛtaḥ purataḥ sthāsyati so 'viparyastacittaḥ kālaṃ kariṣyati ca(4) / sa kālaṃ krtvā tasyaivāmitāyuṣas tathāgatasya buddhakṣetre sukhāvatyāṃ lokadhātāv upapatsyate / tasmāt tarhi śāriputra idam arthavaśam saṃpaśyamāna evaṃ vadāmi satkṛtya kulaputreṇa vā kuladuhitrā vā tatra buddhakṣetre cittapraṇidhānaṃ kartavyaṃ //10//

tadyathāpi nāma śāriputra aham etarhi tāṃ parikīrtayāmi evam eva P--O.97:J.204 śāriputra pūrvasyāṃ diśy akṣobhyo nāma tathāgato merudhvajo nāma tathāgato mahāmerur nāma tathāgato meruprabhāso nāma tathāgato maṃjudhvajo nāma tathāgata evaṃpramukhāḥ śāriputra pūrvasyāṃ diśi gaṃgānadīvālukopamā buddhā bhagavaṃtaḥ svakasvakāni buddhakṣetrāṇi jihveṃdriyeṇa saṃcchādayitvā nirveṭhanaṃ kurvaṃti / pratīyatha yūyam idam aciṃtyaguṇa- parikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyaṃ //11//

evaṃ dakṣiṇasyāṃ diśi caṃdrasūryapradīpo nāma tathāgato yaśaḥprabho nāma tathāgato mahārciskaṃdho nāma tathāgato merupradīpo nāma tathāgato 'naṃtavīryo nāma tathāgata evaṃpramukhāḥ śāriputra dakṣiṇasyāṃ diśi gaṃgānadīvālukopamā buddhā bhagavaṃtaḥ svakasvakāni buddhakṣetrāṇi jihveṃdriyeṇa saṃcchādayitvā nirveṭhanaṃ kurvaṃti / pratīyatha yūyam idam aciṃtyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyaṃ //12//

evaṃ paścimāyāṃ diśy amitāyur nāma tathāgato 'mitaskaṃdho nāma tathāgato 'mitadhvajo nāma tathāgato mahāprabho nāma tathāgato mahāratnaketur nāma tathāgataḥ śuddharaśmiprabho nāma tathāgata evaṃpramukhāḥ śāriputra paścimāyāṃ diśi gaṃgānadīvālukopamā buddhā bhagavaṃtaḥ svakasvakāni buddhakṣetrāṇi jihveṃdriyeṇa saṃcchādayitvā nirveṭhanaṃ kurvaṃti / pratīyatha yūyam idam aciṃtyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyaṃ //13//

evam uttarāyāṃ diśi mahārciskaṃdho nāma tathāgato vaiśvānaranirghoṣo nāma tathāgato duṃdubhisvaranirghoṣo nāma tathāgato P--O.98:J.206 duṣpradharṣo nāma tathāgata ādityasaṃbhavo nāma tathāgato jaleniprabho nāma tathāgataḥ prabhākaro nāma tathāgata evaṃpramukhā(5) śāriputrottarāyāṃ

diśi gaṃgānadīvālukopamā buddhā bhagavaṃtaḥ svakasvakāni
buddhakṣetrāṇi jihveṃdriyeṇa saṃcchādayitvā nirveṭhanaṃ kurvaṃti /
pratīyatha yūyam idam aciṃtyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma
dharmaparyāyaṃ //14//

evam adhastāyāṃ diśi siṃho nāma tathāgato yaśo nāma tathāgato yaśaḥprabhāso nāma tathāgato dharmo nama tathāgato dharmadharo nāma tathāgato dharmadhvajo nāma tathāgata evaṃpramukhāḥ śāriputrādhastāyāṃ

diśi gaṃgānadīvālukopamā buddhā bhagavaṃtaḥ svakasvakāni
buddhakṣetrāṇi jihveṃdriyeṇa saṃcchādayitvā nirveṭhanaṃ kurvaṃti /
pratīyatha yūyam idam aciṃtyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma
dharmaparyāyaṃ //15//

evam upariṣṭhāyāṃ diśi brahmaghoṣo nāma tathāgato nakṣatrarājo nāma tathāgata iṃdraketudhvajarājo nāma tathāgato gaṃdhottamo nama tathāgato gaṃdhaprabhāso nāma tathāgato mahārciskaṃdho nāma tathāgato ratnakusumasaṃpuṣpitagātro nāma tathāgataḥ sāleṃdrarājo nāma tathāgato ratnotpalaśrīr nāma tathāgataḥ sarvārthadarśo nāma tathāgataḥ sumerukalpo nāma tathāgata evaṃpramukhāḥ śāriputropariṣṭhāyāṃ diśi gaṃgānadīvālukopamā buddhā bhagavaṃtaḥ svakasvakāni buddhakṣetrāṇi jihveṃdriyeṇa saṃcchādayitvā nirveṭhanaṃ kurvaṃti / pratīyatha yūyam idam aciṃtyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyaṃ //16//

P--O.99:J.208 tat kiṃ manyase śāriputra kena kāraṇenāyaṃ dharmaparyāyaḥ sarvabuddhaparigraho nāmocyate / ye kecic chāriputra kulaputrā vā kuladuhitaro vāsya dharmaparyāyasya nāmadheyaṃ śroṣyaṃti teṣāṃ ca buddhānāṃ bhagavatāṃ nāmadheyaṃ dhārayiṣyaṃti sarve te buddhaparigṛhītā bhaviṣyaṃty avinivartanīyāś ca bhaviṣyaṃty anuttarāyāṃ samyaksaṃbodhau(6) / tasmāt tarhi śāriputra śraddadhādhvaṃ pratīyatha mākāṃkṣayatha mama ca teṣāṃ ca buddhānāṃ bhagavatāṃ / ye kecic chāriputra kulaputrā vā kuladuhitaro vā tasya bhagavato 'mitāyuṣas tathāgatasya buddhakṣetre cittapraṇidhānaṃ kariṣyaṃti kṛtaṃ vā kurvaṃti vā sarve te 'vinivartanīyā bhaviṣyaṃty anuttarāyāṃ samyaksaṃbodhau(6) tatra ca buddhakṣetra upapatsyaṃty upapannā vopapadyaṃti vā / tasmāt tarhi śāriputra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhiś ca tatra buddhakṣetre cittapraṇidhir utpādayitavyaḥ //17//

tadyathāpi nāma śāriputrāham etarhi teṣāṃ buddhānāṃ bhagavatām evamaciṃtyaguṇān parikīrtayāmi evam eva śāriputra mamāpi te buddhā bhagavaṃta evamaciṃtyaguṇān parikīrtayaṃti / suduṣkaraṃ bhagavatā śākyamuninā śākyādhirājena kṛtaṃ / sahāyāṃ lokadhātāv anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvalokavipratyayanīyo dharmo deśitaḥ kalpakaṣāye sattvakaṣāye dṛṣṭikaṣāya āyuṣkaṣāye kleśakaṣāye //18//

tan mamāpi śāriputra paramaduṣkaraṃ yan mayā sahāyāṃ lokadhātāv anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvalokavipratyayanīyo dharmo deśitaḥ sattvakaṣāye dṛṣṭikaṣāye kleśakaṣāya āyuṣkaṣāye kalpakaṣāye //19//

P--O.100:J.210 idam avocad bhagavān āttamanāḥ /(7) āyuṣmāñ śāriputras te ca bhikṣavas
te ca bodhisattvāḥ sadevamānuṣāsuragaṃdharvaś ca loko bhagavato bhāsitam abhyanaṃdan //20//

// sukhāvatīvyūho nāma mahāyānasūtraṃ //