THE SMALLER SUKHAVATIVYUHA

P--Oxford,p.92:Jodoshu,p.194

Annotation by U.Wogihara (originally written in Japanese. J.212):
(1)"kAka-peyA" should be "kAka-peyAH".
(2)According to the Tibetan translation, "cAryaiH" should be "vAdakaiH" or other
words of the same meaning.
(3)The existence of the phrase "teSAM ca manuSyAnAm" is questionable.
(4)"ca"should be omitted.
(5)"evaMpramukhA" should be "evaMpramukhAH".
(6)The phrase "anuttarAyAm samyaksaMbodhau" should be "-ttarAyAH
samyaksaMbu(sic.)dheH".*
(7)This daNDa or slash should be omitted.

(*But see BUDDHIST HYBRID SANSKRIT DICTIONARY, p.78, q.v.
avinivartanIya.(note by Y.Fujita))
***************************************************************
Note: This e-text cannot be used for any commercial purpose.
Data entry by Yoshimichi Fujita. May 15,2000.
Mail to zentokuji@hotmail.com
Web: http://mujintou.lib.net/



**************************************************************


THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








// namaḥ sarvajñāya //
evaṃ mayā śrutaṃ / ekasmin samaye bhagavāñ śrāvastyāṃ viharati
sma jetavane 'nāthapiṃḍadasyārāme mahatā bhikṣusaṃghena sārdham
ardhatrayodaśabhir
bhikṣuśatair abhijñānābhijñātaiḥ sthavirair mahāśrāvakaiḥ sarvair arhadbhiḥ /
tadyathā sthavireṇa ca śāriputreṇa mahāmaudgalyāyanena ca mahākāśyapena
ca mahākapphiṇena ca mahākātyāyanena ca mahākauṣṭhilena
ca revatena ca śuddhipaṃthakena ca naṃdena cānaṃdena ca rāhulena ca
gavāṃpatinā ca bharadvājena ca kālodayinā ca vakkulena cāniruddhena
ca / etaiś cānyaiś ca saṃbahulair mahāśrāvakaiḥ saṃbahulaiś ca bodhisattvair
mahāsattvaiḥ / tadyathā maṃjuśriyā ca kumārabhūtenājitena ca
bodhisattvena gaṃdhahastinā ca bodhisattvena nityodyuktena ca
bodhisattvenānikṣiptadhureṇa
ca bodhisattvena / etaiś cānyaiś ca saṃbahulair bodhisattvair
mahāsattvaiḥ / śakreṇa ca devānām iṃdreṇa brahmaṇā ca sahāṃpatinā /
etaiś cānyaiś ca saṃbahulair devaputranayutaśatasahasraiḥ //1//
P--O.93:J.196
tatra khalu bhagavān āyuṣmaṃtaṃ śāriputram āmaṃtrayati sma / asti
śāriputra paścime digbhāga ito buddhakṣetraṃ koṭiśatasahasraṃ buddhakṣetrāṇām
atikramya sukhāvatī nāma lokadhātuḥ / tatrāmitāyurnāma tathāgato
'rhan samyaksaṃbuddha etarhi tiṣṭhati dhriyate yāpayati dharmaṃ ca
deśayati / tat kiṃ manyase śāriputra kena kāraṇena sā lokadhātuḥ
sukhāvatīty ucyate / tatra khalu punaḥ śāriputra sukhāvatyāṃ lokadhātau
nāsti sattvānāṃ kāyaduḥkhaṃ na cittaduḥkhaṃ apramāṇāny eva sukhakāraṇāni /
tena kāraṇena sā lokadhātuḥ sukhāvatīty ucyate //2//
punar aparaṃ śāriputra sukhāvatī lokadhātuḥ saptabhir vedikābhiḥ
saptabhis tālapaṃktibhiḥ kiṃkiṇījālaiś ca samalaṃkṛtā samaṃtato 'nuparikṣiptā
citrā darśanīyā caturṇāṃ ratnānāṃ / tadyathā suvarṇasya
rūpyasya vaiḍūryasya sphaṭikasya / evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ
samalaṃkṛtaṃ tadbuddhakṣetraṃ //3//
punar aparaṃ śāriputra sukhāvatyāṃ lokadhātau saptaratnamayyaḥ puṣkariṇyaḥ /
tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohita-
muktasyāśmagarbhasya musāragalvasya saptamasya ratnasya / aṣṭāṃgopetavāri-
paripūrṇāḥ samatīrthakāḥ kākapeyā(1) suvarṇavālukāsaṃstṛtāḥ /
tāsu ca puṣkariṇīṣu samaṃtāc caturdiśaṃ catvāri sopānāni citrāṇi
darśanīyāni caturṇāṃ ratnānāṃ / tadyathā suvarṇasya rūpyasya vaiḍūryasya
sphaṭikasya / tāsāṃ ca puṣkariṇīnāṃ samaṃtād ratnavṛkṣā jātāś citrā
darśanīyā saptānāṃ ratnānāṃ / tadyathā suvarṇasya rūpyasya vaiḍūryasya
sphaṭikasya lohitamuktasyāśmagarbhasya musāragalvasya saptamasya
P--O.94:J.198
ratnasya / tāsu ca puṣkariṇīṣu saṃti padmāni jātāni nīlāni
nīlavarṇāni nīlanirbhāsāni nīlanidarśanāni / pītāni
pītavarṇāni pītanirbhāsāni pītanidarśanāni / lohitāni
lohitavarṇāni lohitanirbhāsāni lohitanidarśanāni / avadātāny
avadātavarṇāny avadātanirbhāsāny avadātanidarśanāni / citrāni
citravarṇāni citranirbhāsāni citranidarśanāni śakaṭacakra-
pramāṇapariṇāhāni / evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ
tadbuddhakṣetraṃ //4//
punar aparaṃ śāriputra tatra buddhakṣetre nityapravāditāni divyāni
tūryāṇi suvarṇavarṇā ca mahāpṛthivī ramaṇīyā / tatra ca buddhakṣetre
triṣkṛtvo rātrau triṣkṛtvo divasasya puṣpavarṣaṃ pravarṣati divyānāṃ
māṃdāravapuṣpāṇāṃ / tatra ye sattvā upapannās ta ekena purobhaktena
koṭiśatasahasraṃ buddhānāṃ vaṃdaṃty anyāṃl lokadhātūn gatvā / ekaikaṃ ca
tathāgataṃ koṭiśatasahasrābhiḥ puṣpavṛṣṭibhir abhyavakīrya punar api
tām eva lokadhātum āgacchaṃti divāvihārāya / evaṃrūpaiḥ śāriputra
buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣetraṃ //5//
punar aparaṃ śāriputra tatra buddhakṣetre saṃti haṃsāḥ kraiṃcā mayūrāś ca /
te triṣkṛtvo rātrau triṣkṛtvo divasasya saṃnipatya saṃgītiṃ kurvaṃti
sma svakasvakāni ca rutāni pravyāharaṃti / teṣāṃ pravyāharatām
iṃdriyabalabodhyaṃgaśabdo niścarati / tatra teṣāṃ manuṣyāṇāṃ taṃ śabdaṃ
śrutvā buddhamanasikāra utpadyate dharmamanasikāra utpadyate saṃghamanasikāra
utpadyate // tat kiṃ manyase śāriputra tiryagyonigatās te
P--O.95:J.200
sattvāḥ / na punar evaṃ draṣṭavyaṃ / tat kasmād dhetoḥ / nāmāpi śāriputra
tatra buddhakṣetre nirayāṇāṃ nāsti tiryagyonīnāṃ yamalokasya
nāsti / te punaḥ pakṣisaṃghās tenāmitāyuṣā tathāgatena nirmitā
dharmaśabdaṃ niścārayaṃti / evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ
samalaṃkṛtaṃ tadbuddhakṣetraṃ //6//
punar aparaṃ śāriputra tatra buddhakṣetre tāsāṃ ca tālapaṃktīnāṃ teṣāṃ ca
kiṃkiṇījālānāṃ vāteritānāṃ valgur manojñaḥ śabdo niścarati /
tadyathāpi nāma śāriputra koṭiśatasahasrāṃgikasya divyasya tūryasya
cāryaiḥ(2) saṃpravāditasya valgur manojñaḥ śabdo niścarati evam eva
śāriputra tāsāṃ ca tālapaṃktīnāṃ teṣāṃ ca kiṃkiṇījālānāṃ
vāteritānāṃ valgur manojñaḥ śabdo niścarati / tatra teṣāṃ manuṣyāṇāṃ
taṃ śabdaṃ śrutvā buddhānusmṛtiḥ kāye saṃtiṣṭhati dharmānusmṛtiḥ kāye
saṃtiṣṭhati saṃghānusmṛtiḥ kāye saṃtiṣṭhati / evaṃrūpaiḥ śāriputra
buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣetraṃ //7//
tat kiṃ manyase śāriputra kena kāraṇena sa tathāgato 'mitāyur nāmocyate /
tasya khalu punaḥ śāriputra tathāgatasya teṣāṃ ca manuṣyāṇām(3)
aparimitam āyuḥpramāṇaṃ / tena kāraṇena sa tathāgato 'mitāyur nāmocyate /
tasya ca śāriputra tathāgatasya daśa kalpā anuttarāṃ
samyaksaṃbodhim abhisaṃbuddhasya //8//
tat kiṃ manyase śāriputra kena kāraṇena sa tathāgato 'mitābho
nāmocyate / tasya khalu punaḥ śāriputra tathāgatasyābhāpratihatā
sarvabuddhakṣetreṣu / tena kāraṇena sa tathāgato 'mitābho nāmocyate //
P--O.96:J.202
tasya ca śāriputra tathāgatasyāprameyaḥ śrāvakasaṃgho yeṣāṃ na sukaraṃ
pramāṇam ākhyātuṃ śuddhānām arhatāṃ / evaṃrūpaiḥ śāriputra
buddhakṣetraguṇavyūhaiḥ
samalaṃkṛtaṃ tadbuddhakṣetraṃ //9//
punar aparaṃ śāriputra ye 'mitāyuṣas tathāgatasya buddhakṣetre sattvā
upapannāḥ śuddhā bodhisattvā avinivartanīyā ekajātipratibaddhās
teṣāṃ śāriputra bodhisattvānāṃ na sukaraṃ pramāṇam ākhyātum
anyatrāprameyāsaṃkhyeyā
iti saṃkhyāṃ gacchaṃti // tatra khalu punaḥ śāriputra
buddhakṣetre sattvaiḥ praṇidhānaṃ kartavyaṃ / tat kasmād dhetoḥ / yatra hi nāma
tathārūpaiḥ satpuruṣaiḥ saha samavadhānaṃ bhavati / nāvaramātrakeṇa
śāriputra kuśalamūlenāmitāyuṣas tathāgatasya buddhakṣetre sattvā upapadyaṃte /
yaḥ kaścic chāriputra kulaputro vā kuladuhitā vā tasya
bhagavato 'mitāyuṣas tathāgatasya nāmadheyaṃ śroṣyati śrutvā ca manasikariṣyati
ekarātraṃ vā dvirātraṃ vā trirātraṃ vā catūrātraṃ vā
paṃcarātraṃ vā ṣaḍrātraṃ vā saptarātraṃ vāvikṣiptacitto manasikariṣyati
yadā sa kulaputro vā kuladuhitā vā kālaṃ kariṣyati tasya kālaṃ
kurvataḥ so 'mitāyus tathāgataḥ śrāvakasaṃghaparivṛto bodhisattvagaṇapuraskṛtaḥ
purataḥ sthāsyati so 'viparyastacittaḥ kālaṃ kariṣyati ca(4) /
sa kālaṃ krtvā tasyaivāmitāyuṣas tathāgatasya buddhakṣetre sukhāvatyāṃ
lokadhātāv upapatsyate / tasmāt tarhi śāriputra idam arthavaśam saṃpaśyamāna
evaṃ vadāmi satkṛtya kulaputreṇa vā kuladuhitrā vā tatra buddhakṣetre
cittapraṇidhānaṃ kartavyaṃ //10//
tadyathāpi nāma śāriputra aham etarhi tāṃ parikīrtayāmi evam eva
P--O.97:J.204
śāriputra pūrvasyāṃ diśy akṣobhyo nāma tathāgato merudhvajo nāma
tathāgato mahāmerur nāma tathāgato meruprabhāso nāma tathāgato
maṃjudhvajo nāma tathāgata evaṃpramukhāḥ śāriputra pūrvasyāṃ diśi
gaṃgānadīvālukopamā buddhā bhagavaṃtaḥ svakasvakāni buddhakṣetrāṇi
jihveṃdriyeṇa saṃcchādayitvā nirveṭhanaṃ kurvaṃti / pratīyatha yūyam idam
aciṃtyaguṇa-
parikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyaṃ //11//
evaṃ dakṣiṇasyāṃ diśi caṃdrasūryapradīpo nāma tathāgato yaśaḥprabho
nāma tathāgato mahārciskaṃdho nāma tathāgato merupradīpo nāma
tathāgato 'naṃtavīryo nāma tathāgata evaṃpramukhāḥ śāriputra dakṣiṇasyāṃ
diśi gaṃgānadīvālukopamā buddhā bhagavaṃtaḥ svakasvakāni
buddhakṣetrāṇi jihveṃdriyeṇa saṃcchādayitvā nirveṭhanaṃ kurvaṃti / pratīyatha
yūyam idam aciṃtyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyaṃ
//12//
evaṃ paścimāyāṃ diśy amitāyur nāma tathāgato 'mitaskaṃdho nāma
tathāgato 'mitadhvajo nāma tathāgato mahāprabho nāma tathāgato
mahāratnaketur nāma tathāgataḥ śuddharaśmiprabho nāma tathāgata evaṃpramukhāḥ
śāriputra paścimāyāṃ diśi gaṃgānadīvālukopamā buddhā
bhagavaṃtaḥ svakasvakāni buddhakṣetrāṇi jihveṃdriyeṇa saṃcchādayitvā
nirveṭhanaṃ kurvaṃti / pratīyatha yūyam idam aciṃtyaguṇaparikīrtanaṃ
sarvabuddhaparigrahaṃ
nāma dharmaparyāyaṃ //13//
evam uttarāyāṃ diśi mahārciskaṃdho nāma tathāgato vaiśvānaranirghoṣo
nāma tathāgato duṃdubhisvaranirghoṣo nāma tathāgato
P--O.98:J.206
duṣpradharṣo nāma tathāgata ādityasaṃbhavo nāma tathāgato jaleniprabho
nāma tathāgataḥ prabhākaro nāma tathāgata evaṃpramukhā(5) śāriputrottarāyāṃ
diśi gaṃgānadīvālukopamā buddhā bhagavaṃtaḥ svakasvakāni
buddhakṣetrāṇi jihveṃdriyeṇa saṃcchādayitvā nirveṭhanaṃ kurvaṃti /
pratīyatha yūyam idam aciṃtyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma
dharmaparyāyaṃ //14//
evam adhastāyāṃ diśi siṃho nāma tathāgato yaśo nāma tathāgato
yaśaḥprabhāso nāma tathāgato dharmo nama tathāgato dharmadharo
nāma tathāgato dharmadhvajo nāma tathāgata evaṃpramukhāḥ śāriputrādhastāyāṃ
diśi gaṃgānadīvālukopamā buddhā bhagavaṃtaḥ svakasvakāni
buddhakṣetrāṇi jihveṃdriyeṇa saṃcchādayitvā nirveṭhanaṃ kurvaṃti /
pratīyatha yūyam idam aciṃtyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma
dharmaparyāyaṃ //15//
evam upariṣṭhāyāṃ diśi brahmaghoṣo nāma tathāgato nakṣatrarājo
nāma tathāgata iṃdraketudhvajarājo nāma tathāgato gaṃdhottamo nama
tathāgato gaṃdhaprabhāso nāma tathāgato mahārciskaṃdho nāma tathāgato
ratnakusumasaṃpuṣpitagātro nāma tathāgataḥ sāleṃdrarājo nāma
tathāgato ratnotpalaśrīr nāma tathāgataḥ sarvārthadarśo nāma tathāgataḥ
sumerukalpo nāma tathāgata evaṃpramukhāḥ śāriputropariṣṭhāyāṃ diśi
gaṃgānadīvālukopamā buddhā bhagavaṃtaḥ svakasvakāni buddhakṣetrāṇi
jihveṃdriyeṇa saṃcchādayitvā nirveṭhanaṃ kurvaṃti / pratīyatha yūyam idam
aciṃtyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyaṃ //16//
P--O.99:J.208
tat kiṃ manyase śāriputra kena kāraṇenāyaṃ dharmaparyāyaḥ sarvabuddhaparigraho
nāmocyate / ye kecic chāriputra kulaputrā vā kuladuhitaro
vāsya dharmaparyāyasya nāmadheyaṃ śroṣyaṃti teṣāṃ ca buddhānāṃ bhagavatāṃ
nāmadheyaṃ dhārayiṣyaṃti sarve te buddhaparigṛhītā bhaviṣyaṃty avinivartanīyāś
ca bhaviṣyaṃty anuttarāyāṃ samyaksaṃbodhau(6) / tasmāt tarhi śāriputra
śraddadhādhvaṃ pratīyatha mākāṃkṣayatha mama ca teṣāṃ ca buddhānāṃ bhagavatāṃ
/
ye kecic chāriputra kulaputrā vā kuladuhitaro vā tasya
bhagavato 'mitāyuṣas tathāgatasya buddhakṣetre cittapraṇidhānaṃ kariṣyaṃti
kṛtaṃ vā kurvaṃti vā sarve te 'vinivartanīyā bhaviṣyaṃty anuttarāyāṃ
samyaksaṃbodhau(6) tatra ca buddhakṣetra upapatsyaṃty upapannā vopapadyaṃti vā
/
tasmāt tarhi śāriputra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhiś ca tatra buddhakṣetre
cittapraṇidhir utpādayitavyaḥ //17//
tadyathāpi nāma śāriputrāham etarhi teṣāṃ buddhānāṃ bhagavatām
evamaciṃtyaguṇān
parikīrtayāmi evam eva śāriputra mamāpi te buddhā
bhagavaṃta evamaciṃtyaguṇān parikīrtayaṃti / suduṣkaraṃ bhagavatā śākyamuninā
śākyādhirājena kṛtaṃ / sahāyāṃ lokadhātāv anuttarāṃ
samyaksaṃbodhim abhisaṃbudhya sarvalokavipratyayanīyo dharmo deśitaḥ
kalpakaṣāye sattvakaṣāye dṛṣṭikaṣāya āyuṣkaṣāye kleśakaṣāye //18//
tan mamāpi śāriputra paramaduṣkaraṃ yan mayā sahāyāṃ lokadhātāv
anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvalokavipratyayanīyo dharmo
deśitaḥ sattvakaṣāye dṛṣṭikaṣāye kleśakaṣāya āyuṣkaṣāye kalpakaṣāye
//19//
P--O.100:J.210
idam avocad bhagavān āttamanāḥ /(7) āyuṣmāñ śāriputras te ca bhikṣavas
te ca bodhisattvāḥ sadevamānuṣāsuragaṃdharvaś ca loko bhagavato
bhāsitam abhyanaṃdan //20//
// sukhāvatīvyūho nāma mahāyānasūtraṃ //