Ratnaguṇasaṃcayagāthā

Header

This file is an html transformation of sa_ratnaguNasaMcayagAthA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu028au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Ratnagunasamcayagatha
Based on the ed. by P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1.
Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17)

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 28.

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

TEXT WITH PADA MARKERS

Revisions:


Text

Ratnaguṇasaṃcayagāthā /

om namo bhagavatyai āryaprajñāpāramitāratnaguṇasaṃcayagāthāyai /

namo āryamañjuśriye /

1 atha khalu bhagavāṃstāsāṃ catasṛṇāṃ parṣadāṃ saṃpraharṣaṇārthaṃ punarapīmāṃ prajñāpāramitāṃ paridīpayamānastasyāṃ velāyāmimā gāthā abhāṣata -

para prema gaurava prasāda upasthapitvā prajahitva āvaraṇa kleśamalātikrāntāḥ
śṛṇutā jagārthamabhiprasthita sura(vra?)tānāṃ prajñāya pāramita yatra caranti śūrāḥ // Rgs_1.1

yāvanti nadya pravahantiha jambudvīpe phala puṣpa auṣadhā(dhi) vanaspati rohayanti
bhūja(ta) gajendranāgapatiniśrayanovata(na)sya(?) tasyānubhāvaśriya sābhu jagādhipasya // Rgs_1.2

yāvanti dharma jinaśrāvaka deśayanti bhāṣanti yuktisahitāṃśca udīrayanti
paramārthasaukhyakriya tatphalaprāptitā ca sarvo ayaṃ puruṣakāru tathāgatasya // Rgs_1.3

kiṃ kāraṇaṃ ya jina bhāṣati dharmanetrīṃ tatrābhiśikṣita nararṣabhaśiṣyabhūtāḥ
sākṣātkaritva yatha śikṣita deśayanti buddhānubhāva puna ātmabalānubhāvā // Rgs_1.4

yasminna prajñavarapāramitopalabdhiḥ na ca bodhisattvaupalabdhi na cittabodheḥ
evaṃ śruṇitva na ca muhyati nāsti trāso so bodhi(sa)ttva carate sugatāna prajñām // Rgs_1.5

na ca rupa vedana na saṃjña na cetanā ca vijñāna sthānu aṇumātra na bhonti tasya
so sarvadharmaasthito aniketacārī aparī(ri)gṛhīta labhate sugatāna bodhim // Rgs_1.6

atha śreṇikasya abhutī parivrājakasya jñānopalambhu na hi skandhavibhāvanā ca
yo bodhisattva parijānati eva dharmāṃ na ca nirvṛtiṃ spṛśati so viharāti prajñām // Rgs_1.7

vyuparīkṣate punarayaṃ katareṣu prajñā kasmātkuto va imi śūnyaka sarva dharmāḥ
vyuparīkṣamāṇu na ca līyati nāsti trāso āsannu so bhavati bodhayi bodhisattvo // Rgs_1.8

saci rupa saṃjña api vedana cetanā ca vijñāna skandha caratī aprajānamāno
imi skandha śūnya parikalpayi bodhisattvo caratī nimittaanupādapade asakto // Rgs_1.9

na ca rupa vedana na saṃjña na cetanāyā vijñāni yo na caratī aniketacārī
caratīti so na upagacchati prajñadhārī anupādadhī spṛśati śānti samādhi śreṣṭhām // Rgs_1.10

evātmaśānti viharanniha bodhisattvo so vyākṛto puramakehi tathāgatehi
na ca manyate ahu samādhitu vyutthito vā kasmārtha dharmaprakṛtiṃ parijānayitvā // Rgs_1.11

evaṃ carantu caratī sugatāna prajñāṃ no cāpi so labhati yatra carāti dharmam
caraṇaṃ ca so 'caraṇaṃ ca prajānayitvā eṣā sa prajñavarapāramitāya caryā // Rgs_1.12

yo 'sau na vidyati sa eṣa avidyamāno tāṃ bālu kalpayi avidya karoti vidyām
vidyā avidya ubhi eti asanta dharmā niryāti yo iti prajānati bodhisattvo // Rgs_1.13

māyopamāṃ ya iha jānati pañca skandhāṃ na ca māya anya na ca skandha karoti anyān
nānātvasaṃjñavigato upaśāntacārī eṣā sa prajñavarapāramitāya caryā // Rgs_1.14

kalyāṇamitrasahitasya vipaśyakasya trāso na bheṣyati śruṇitva jināna mātrām
yo pāpamitrasahito ca parapraṇeyo so āmabhājana yathodakaspṛṣṭa bhinno // Rgs_1.15

kiṃ kāraṇaṃ ayu pravucyati bodhisattvo sarvatra saṅgakriya icchati saṅgachedī
bodhiṃ spṛśiṣyati jināna asaṅgabhūtāṃ tasmāddhi nāma labhate ayu bodhisattvo // Rgs_1.16

mahasattva so 'tha kenocyati kāraṇena mahatāya atra ayu bheṣyati sattvarāśeḥ
dṛṣṭīgatāṃ mahati chindati sattvadhātoḥ mahasattva tena hi pravucyati kāraṇena // Rgs_1.17

mahanāyako mahatabuddhi mahānubhāvo mahayāna uttamajināna samādhirūḍho
mahatā sanaddhu namuciṃ śaṭha dharṣayiṣye mahasattva tena hi pravucyati kāraṇena // Rgs_1.18

māyākaro yatha catuṣpathi nirmiṇitvā mahato janasya bahu chindati śīrṣakoṭī
yatha te ca māya tatha jānati sarvasattvāṃ nirmāṇu sarva jagato na ca tasya trāso // Rgs_1.19

rupaṃ ca saṃjña api vedana cetanā ca vijñāna bandhu na ca mukta asaṅgabhūto
evaṃ ca bodhi kramate na ca līnacitto saṃnā ha eṣa varapudgalauttamānām // Rgs_1.20

kiṃ kāraṇaṃ ayu pravucyati bodhiyāno yatrāruhitva sa nirvāpayi sarvasattvān
ākāśatulya ayu yāna mahāvimāno sukhasaukhyakṣemabhiprāpaṇu yānaśreṣṭho // Rgs_1.21

na ca labhyate ya vrajate diśa āruhitvā nirvāṇaokagamanaṃ gati nopalabdhiḥ
yatha agni nirvṛtu na tasya gatipracāro so tena nirvṛti pravucyati kāraṇena // Rgs_1.22

pūrvāntato na upalabhyati bodhisattvo aparāntato 'pi pratiupanna triyadhvaśuddho
yo śuddha so anabhisaṃskṛtu niṣprapañco eṣā sa prajñavarapāramitāya caryā // Rgs_1.23

yasmiṃś ca kāli samaye vidu bodhisattvo evaṃ carantu anupādu vicintayitvā
mahatīṃ janeti karuṇāṃ na ca sattvasaṃjñā eṣā sa prajñavarapāramitāya caryā // Rgs_1.24

saci sattvasaṃjña dukhasaṃjña upādayātī hariṣyāmi duḥkha jagatīṃ kariṣyāmi artham
so ātmasa(ttva) parikalpaku bodhisattvo na ca eṣa prajñavarapāramitāya caryā // Rgs_1.25

yatha ātmanaṃ tatha prajānati sarvasattvāṃ yatha sarvasattva tatha prajānati sarvadharmān
anupādupādu ubhaye avikalpamāno eṣā sa prajñavarapāramitāya caryā // Rgs_1.26

yāvanti loki parikīrtita dharmanāma sarveṣupādasamatikramu nirgamitvā
amṛtaṃ ti jñānu paramaṃ na tu yo pareṇa ekārtha prajña ayu pāramiteti nāmā // Rgs_1.27

evaṃ carantu na ca kāṅkṣati bodhisattvo jñātavya yo vihara te sa upāyaprajño
prakṛtīasanta parijānayamāna dharmāṃ eṣā sa prajñavarapāramitāya caryā // Rgs_1.28

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sarvākārajñatācaryāparivarto nāma prathamaḥ //

rupasmi yo na sthihate na ca vedanāyāṃ saṃjñāya yo na sthihate na ca cetanāyām
vijñāni yo na sthihate sthitu dharmatāyāṃ eṣā sa prajñavarapāramitāya caryā // Rgs_2.1

nityamanityasukhaduḥkhaśubhāśubhaṃ ti ātmanyanātmi tathatā ta(tha) śūnyatāyām
phalaprāptitāya athito arahantabhūmau pratyekabhūmiathito tatha buddhabhūmau // Rgs_2.2

yatha nāyako 'sthitaku dhātuasaṃskṛtāyā tatha saṃskṛtāya athito aniketacārī
evaṃ ca sthānu athito sthita bodhisattvo asthānu sthānu ayu sthānu jinena ukto // Rgs_2.3

yo icchatī sugataśrāvaka haṃ bhaveyaṃ pratyekabuddha bhaviyāṃ tatha dharmarājo
imu kṣāntyanāgami na śakyati prāpuṇetuṃ yatha ārapāragamanāya atītadarśī // Rgs_2.4

yo dharma bhāṣyati ya bhāṣyati bhāṣyamāṇāṃ phalaprāpta pratyayajino tatha lokanātho
nirvāṇato adhigato vidupaṇḍitehi sarve ta ātmaja nidṛṣṭa tathāgatena // Rgs_2.5

catvāri pudgala ime na trasanti ye 'smin jinaputra satyakuśalo avivartiyaśca
arhaṃ vidhūtamalakleśa prahīṇakāṅkṣo kalyāṇamitraparipācita yaścaturthaḥ // Rgs_2.6

evaṃ carantu vidu paṇḍitu bodhisattvo nārhaṃmi śikṣati na pratyayabuddhabhūmau
sarvajñatāya anuśikṣati buddhadharme śikṣāaśikṣa na ya śikṣati eṣa śikṣā // Rgs_2.7

na ca rupavṛddhiparihāṇiparigrahāye na ca śikṣati vividhadharmaparigrahāye
sarvajñatāṃ ca parigṛhṇati śikṣamāṇo niryāyatī ya iya śikṣa guṇe ratānām // Rgs_2.8

rupe na prajña iti rupi na asti prajñā vijñāna saṃjña api vedana cetanā ca
na ca eti prajña iti teṣa na asti prajñā ākāśadhātusama tasya na cāsti bhedaḥ // Rgs_2.9

ārambaṇāna prakṛtī sa a(na)ntapārā sattvāna yā ca prakṛtī sa anantapārā
ākāśadhātuprakṛtī sa anantapārā prajñā pi lokavidunāṃ sa anantapārā // Rgs_2.10

saṃjñeti nāma parikīrtitu nāyakena saṃjñāṃ vibhāviya prahāṇa vrajanti pāram
ye atra saṃjñavigamaṃ anuprāpnuvanti te pāraprāpta sthita pāramite hu bhonti // Rgs_2.11

saci gaṅgavālukasamāni sthihitva kalpāṃ sattveti śabda parikīrtayi nāyako 'yam
sattvasyupādu kutu bheṣyati ādiśuddho eṣā sa prajñavarapāramitāya caryā // Rgs_2.12

evaṃ jino bhaṇati apratikūlabhāṇī yadahaṃ imāya varapāramitāya āsī
tada vyākṛto 'hu parāpuruṣottamena buddho bhaviṣyasi anāgataadhvanasmin // Rgs_2.13

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śakraparivarto nāma dvitīyaḥ //

ya imāṃ grahīṣyati paryāpuṇatī sa nityaṃ prajñāya pāramita yatra caranti nāthāḥ
viṣa vahni śastra udakaṃ na kramāti tasyo otāru māru na ca vindati mārapakṣo // Rgs_3.1

parinirvṛtasya sugatasya kareyya stūpāṃ pūjeya saptaratanāmayu kaścideva
tehi prapūrṇa siya kṣetrasahasrakoṭyo yatha gaṅgavālikasamaiḥ sugatasya stūpaiḥ // Rgs_3.2

yāvanta sattva puna tāntaka kṣetrakoṭyo te sarvi pūjana kareyuranantakalpān
divyehi puṣpavaragandhavilepanehi kalpāṃstriyadhvaparikalpa tato 'pi bhūyaḥ // Rgs_3.3

yaśco imāṃ sugatamāta likhitva puste yata utpatī daśabalāna vināyakānām
dhāreyi satkarayi puṣpavilepanehi kala puṇya bhonti na sa stūpi karitva pūjām // Rgs_3.4

mahavidya prajña ayu pāramitā janānāṃ dukhadharmaśokaśamanī pṛthusattvadhātoḥ
ye 'tīta ye 'pi ca daśaddiśa lokanāthā ima vidya śikṣita anuttaravaidyarājāḥ // Rgs_3.5

ye vā caranti cariyāṃ hitasānukampām iha vidyaśikṣita vidu spṛśiṣyanti bodhim
ye saukhya saṃskṛta asaṃskṛta ye ca saukhyā sarve ca saukhya prasutā itu veditavyāḥ // Rgs_3.6

bījāḥ prakīrṇa pṛthivīsthita saṃbhavanti sāmagri labdhva viruhanti anekarupāḥ
yāvanti bodhiguṇa pāramitāśca pañca prajñāya pāramita te viruhanti sarve // Rgs_3.7

yenaiva rāja vrajate sa ha cakravartī tenaiva sapta ratanā balakāya sarve
yenaiva prajña iya pāramitā jinānāṃ tenaiva sarvaguṇadharma samāgamanti // Rgs_3.8

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmaprameyaguṇadhāraṇapāramitāstūpasatkāraparivarto nāma tṛtīyaḥ //

śakro jinena paripṛcchitu praśnamāhu saci gaṅgavālikasamā siya buddhakṣetrāḥ
jinadhātu sarvi paripūrita cūḍibaddhā imameva prajñavarapāramitāhu gṛhṇe // Rgs_4.1

kiṃ kāraṇaṃ na mi śarīri agauravatvaṃ api tū khu prajñaparibhāvita pūjayanti
yatha rājaniśrita naro labhi sarvi pūjāṃ tatha prajñapāramitaniśrita buddhadhātuḥ // Rgs_4.2

maṇiratna sarvi guṇayukta anarghaprāpto yasmiṃ karaṇḍaki bhave sa namasyanīyaḥ
tasyāpi uddhṛta spṛhanti karaṇḍakasmiṃ tasyaiva te guṇa mahāratanasya bhonti // Rgs_4.3

emeva prajñavarapāramitāguṇāni yannirvṛte 'pi jinadhātu labhanti pūjām
tasmā hu tān jinaguṇā(n) parighettukāmo so prajñapāramita gṛhṇatu eṣa mokṣo // Rgs_4.4

pūrvaṃgamā bhavatu dānu dadantu prajñā śīle ca kṣānti tatha vīrya tathaiva dhyāne
parigrāhikā kuśaladharmaavipraṇāśe ekā ca sā api nidarśayi sarvadharmān // Rgs_4.

yatha jambudvīpi bahuvṛkṣasahasrakoṭī nānāprakāra vividhāśca anekarūpāḥ
na vi chāyanānatu bhaveta viśeṣatāpi anyatra chāyagatasaṃkhya prabhāṣamāṇā // Rgs_4.6

emeva pañca imi pāramitā jinānāṃ prajñāya pāramita nāmatayā bhavanti
sarvajñatāya pariṇāmayamāṇa sarve ṣaḍapīha ekanayamarchati bodhināmā // Rgs_4.7

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ guṇaparikīrtanaparivarto nāma caturthaḥ //

saci rūpa saṃjña api vedana cetanāyāṃ cittaṃ anitya pariṇāmayi bodhisattvo
pra(ti)varṇikāya carate aprajānamāno na hi dharma paṇḍita vināśa karoti jātu // Rgs_5.1

yasmin na rūpa api vedana cāpi saṃjñā vijñāna naiva na pi cetanayopalabdhiḥ
anupādu śūnya na ya jānati sarvadharmān eṣā sa prajñavarapāramitāya caryā // Rgs_5.2

yāvanti gaṅganadivālikatulyakṣetre tāvanti sattva arahanti vineya kaścit
yaścaiva prajña ima pāramitā likhitvā parasattvi pustaku dadeya viśiṣṭapuṇyaḥ // Rgs_5.3

kiṃ kāraṇaṃ ta iha śikṣita vādiśreṣṭhā gamayanti dharma nikhilāniha śūnyatāyām
yāṃ śrutva śrāvaka spṛśanti vimukti śīghraṃ pratyekabodhi spṛśayanti ca buddhabodhim // Rgs_5.4

asato 'ṅkurasya drumasaṃbhavu nāsti loke kuta śākhapatraphalapuṣpaupādu tatra
vina bodhicitta jinasaṃbhavu nāsti loke kuta śakrabrahmaphala śrāvakaprādubhāvaḥ // Rgs_5.5

ādityamaṇḍalu yadā prabhajāla muñcī karmakriyāsu tada sattva parākramanti
tatha bodhicitta sada lokavidusya jñāto jñānena sarvaguṇadharma samāgamanti // Rgs_5.6

yatha nopatapta asato bhujagādhipasya kuta nadyaprasravu bhavediha jambudvīpe
asatā nadīya phalapuṣpa na saṃbhaveyuḥ na ca sāgarāṇa ratanā bhavi naikarūpāḥ // Rgs_5.7

tatha bodhicitta asatīha tathāgatasya kuta jñānaprasravu bhavediha sarvaloke
jñānasya co asati nāsti guṇāna vṛddhiḥ na ca bodhi sāgarasamā na ca buddhadharmāḥ // Rgs_5.8

yāvanti loki kvaci jotikaprāṇabhūtā obhāsanārtha prabha osarayanti sarve
varasūryamaṇḍalaviniḥsṛta ekaraśmī na kalā pi jyotikagaṇe siya sarvaābhāḥ // Rgs_5.9

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ puṇyaparyāyaparivarto nāma pañcamaḥ //

yāvanti śrāvakagaṇāḥ prasavanti puṇyaṃ dānaṃ ca śīlamapi bhāvanasaṃprayuktam
sa hi bodhisattva anumodana ekacitte na ca sarvaśrāvakagaṇe siya puṇyaskandho // Rgs_6.1

ye buddhakoṭiniyutā purimā vyatītā ye vā anantabahukṣetrasahasrakoṭayaḥ
tiṣṭhanti ye 'pi parinirvṛta lokanāthā deśanti dharmaratanaṃ dukhasaṃkṣayāya // Rgs_6.2

prathamaṃ upādu varabodhayi cittupādo yāvat su dharmakṣayakālu vināyakānām
ekasmi tatra ciya teṣa jināna puṇyaṃ saha yukta pāramita ye 'pi ca buddhadharmāḥ // Rgs_6.3

yaścaiva buddhatanayāna(ca) śrāvakāṇāṃ śaikṣa aśaikṣa kuśalāsrava nāsravāśca
paripiṇḍayitva anumodayi bodhisattvo sarvaṃ ca nāmayi jagārthanidāna bodhi // Rgs_6.4

pariṇāmayantu yadi vartati cittasaṃjñā tatha bodhisattvapariṇāmana sattvasaṃjñā
saṃjñāya dṛṣṭisthitu citta trisaṅgayukto pariṇāmitaṃ na bhavatī upalabhyamānam // Rgs_6.5

saci eva jānati nirudhyati kṣīṇadharmā taccaita kṣīṇa pariṇāmayiṣyanti yatra
na ca dharma dharmi pariṇāmayate kadācit pariṇāmitaṃ bhavati eva prajānamāne // Rgs_6.6

saci so nimitta kurute na ca mānayāti atha ānimitta pariṇāmita bhonti bodhau
viṣasṛṣṭa bhojanu yathaiva kriyāpraṇīto tatha śukladharmaupalambha jinena ukto // Rgs_6.7

tasmā hu nāmapariṇāmana śikṣitavyā yatha te jinā kuśala eva prajānayanti
yajjātiyo 'yaṃ prabhavo yadalakṣaṇaṃ ca anumodamī tatha tathā pariṇāmayāmi // Rgs_6.8

evaṃ ca puṇya pariṇāmayamāna bodhau na ca so hi buddha kṣipate jina uktavādī
yāvanti loki upalambhikabodhisattvā abhibhonti sarvi pariṇāmayamāna śūro // Rgs_6.9

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmanumodanāparivarto nāma ṣaṣṭhamaḥ //

jātyandhakoṭiniyutānyaviunāyakānāṃ mārge akovidu kuto nagarapraveśe
vina prajña pañca imi pāramitā acakṣuḥ avināyakā na prabhavanti spṛśetu bodhim // Rgs_7.1

yatrāntarasmi bhavate pragṛhīta prajñā tatu labdhacakṣu bhavatī imu nāmadheyam
yatha citrakarmapariniṣṭhita cakṣuhīno na ca tāva puṇyu labhate akaritva cakṣuḥ // Rgs_7.2

yada dharma saṃskṛta asaṃskṛta kṛṣṇaśuklo aṇumātru no labhati prajña vibhāvamānaḥ
yada prajñapāramita gacchati saṃkhya loke ākāśa yatra na pratiṣṭhitu kiṃci tatra // Rgs_7.3

saci manyate ahu carāmi jināna prajñāṃ mociṣya sattvaniyutāṃ bahurogaspṛṣṭān
ayu sattvasaṃjñaparikalpaku bodhisattvo na ca eṣa prajñavarapāramitāya caryā // Rgs_7.4

yo bodhisattva varapāramiteti cīrṇo paricārikā ya na ca kāṅkṣati paṇḍitehi
saha śrutva tasya puna bheṣyati śāstṛsaṃjñā so vā laghū anubudhiṣyati bodhi śāntām // Rgs_7.5

satkṛtya buddhaniyutāṃ paricārikāyāṃ na ca prajñapāramita śraddadhitā jinānām
śrutvā ca so imu kṣipiṣyati so 'lpabuddhiḥ sa kṣipitva yāsyati avīcimatrāṇabhūto // Rgs_7.6

tasmā hu śraddadhata eva jināna mātāṃ yadi icchathā spṛśitu uttamabuddhajñānam
so vāṇijo yatha vrajitvana ratnadvīpaṃ mūlātu chedana karitva puna āgameyā // Rgs_7.7

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ nirayaparivarto nāma saptamaḥ //

rūpasya śuddhi phalaśuddhita veditavyā phalarūpaśuddhita sarvajñataśuddhimāhuḥ
sarvajñatāya phalaśuddhita rūpaśuddhī ākāśadhātusamatāya abhinnachinnāḥ // Rgs_8.1

traidhātukaṃ samatikrānta na bodhisattvā kleśāpanīta upapatti nidarśayanti
jaravyādhimṛtyuvigatāścyuti darśayanti prajñāya pāramita yatra caranti dhīrāḥ // Rgs_8.2

nāmeva rūpi jagatī ayu paṅkasaktā saṃsāracakri bhramate 'nilacakratulye
jānitva bhrāntu jagatī mṛgavāgureva ākāśa pakṣisadṛśā vicaranti prajñāḥ // Rgs_8.3

rūpasmi yo na carate pariśuddhacārī vijñāna saṃjña api vedana cetanāyām
evaṃ carantu parivarjayi sarvasaṅgāṃ saṅgādvimucya carate sugatāna prajñām // Rgs_8.4

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ viśuddhiparivarto nāmāṣṭamaḥ //

evaṃ carantu vidu paṇḍitu bodhisattvo saṅgā uchinnu vrajate jagatī asakto
sūryo va rāhugrahamukta virocamāno agnīva yukta tṛṇakāṣṭhavanaṃ dahāti // Rgs_9.1

prakṛtīya śuddha pariśuddhimi sarvadharmāṃ prajñāya pāramita paśyati bodhisattvo
na ca paśyakaṃ labhati nāpi ca sarvadharmān eṣā sa prajñavarapāramitāya caryā // Rgs_9.2

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ stutiparivarto nāma navamaḥ //

śakro jinasya paripṛcchati devarājo caramāṇa prajña katha yujyati bodhisattvo
aṇumātra yo na khalu yujyati skandhadhātau yo eva yujyati(sa yujyati)bodhisattvaḥ // Rgs_10.1

cirayānaprasthitu sa vedayitavya sattvo bahubuddhakoṭinayutehi kṛtādhikāro
yo śrutva dharmi imi nirmitamāyakalpāṃ na ca kāṅkṣate ayu prayujyati śikṣamāṇaḥ // Rgs_10.2

kāntāramārgi puruṣo bahu(bhī)janehi gopāla sīma vanasaṃpada paśyate yo
āśvāsaprāpta bhavatī na ca tasya trāso abhyāśa grāmanagarāṇa ime nimittāḥ // Rgs_10.3

emeva prajñavarapāramitā jinānāṃ śṛṇu tāta yo labhati bodhi gaveṣamāṇaḥ
āśvāsaprāpta bhavatī na ca tasya trāso nārhantabhūmi na pi pratyayabuddhabhūmī // Rgs_10.4

puruṣo hi sāgarajalaṃ vraji paśyanāya saci paśyate drumavanaspatiśailarājam
athavā na paśyati nimitta nikāṅkṣa bhoti a(bhyāśa)to mahasamudra na so 'tidūre // Rgs_10.5

emeva bodhivaraprasthitu veditavyo śruṇamāṇa prajña imi pāramitā jinānām
yadyāpi saṃmukha na vyākṛtu nāyakeno tathapi spṛśiṣyati nacireṇa hu buddhabodhim // Rgs_10.6

suvasanti kāli patite tṛṇapatraśākhā nacireṇa patraphalapuṣpa samāgamanti
prajñāya pāramita yasyimu hastaprāptā nacireṇa bodhivara prāpsyati nāyakānām // Rgs_10.7

yatha istri gurviṇi ya ceṣṭati vedanābhi jñātavyu kālu ayamasya prajāyanāya
tatha bodhisattva śruṇamāṇu jināna prajñāṃ rati chanda vīkṣati spṛśiṣyati bodhi śīghram // Rgs_10.8

caramāṇu prajñavarapāramitāya yogī na ca rūpavṛddhi na ca paśyati pārihāṇim
dharmā adharma imu paśyati dharmadhātuṃ na ca nirvṛtiṃ spṛśati so viharāti prajñām // Rgs_10.9

caramāṇu yo na iha kalpayi buddhadharmāṃ bala ṛddhipāda na ca kalpayi bodhi śāntām
avikalpakalpavigato 'dhiṣṭhānacārī eṣā sa prajñavarapāramitāya caryā // Rgs_10.10

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ dhāraṇīguṇaparivarto nāma daśamaḥ //

buddhaṃ subhūti paripṛcchati vādicandraṃ kyantantarāyu bhaviṣyanti guṇe ratānām
bahu antarāyu bhaviṣyanti bhaṇāti śāsta tatu alpamātra parikīrtayiṣyāmi tāvat // Rgs_11.1

pratibhāna neka vividhāni upapadyiṣyanti likhamāna prajña imu pāramitā jinānām
yuta śīghra vidyuta yathā parihāyiṣyanti akaritva artha jagatī imu mārakarma // Rgs_11.2

kāṅkṣā ca keṣaci bhaviṣyati bhāṣamāṇe na mamātra nāma parikīrtitu nāyakena
na ca jāti bhūmi parikīrtitu nāpi gotraṃ na ca so śruṇiṣyati kṣipiṣyati mārakarma // Rgs_11.3

evaṃ ta mūlamapahāya ajānamāno śākhāpalāśa parieṣayiṣyanti mūḍhāḥ
hastiṃ labhitva yatha hastipadaṃ gaveṣe tatha prajñapāramita śrutva sūtrānta eṣet // Rgs_11.4

yatha bhojanaṃ śatarasaṃ labhiyāna kaścit mārgeṣu ṣaṣṭiku labhitva sa bhojanāgryam
tatha bodhisattva ima pāramitāṃ labhitvā (a)rhantabhūmi(ta) gaveṣayiṣyanti bodhim // Rgs_11.5

satkārakāma bhaviṣyanti ca lābhakāmāḥ sāpekṣacitta kulasaṃstavasaṃprayuktāḥ
choritva dharma kariṣyanti adharmakāryaṃ patha hitva utpathagatā ima mārakarma // Rgs_11.6

ye cāpi tasmi samaye imu dharma śreṣṭhaṃ śruṇanāya chandika utpādayiṣyanti śraddhām
te dharmabhāṇaka viditvana kāryayuktaṃ premāpanīta gamiṣyanti sudurmanāśca // Rgs_11.7

imi mārakarma bhaviṣyanti ya tasmi kāle anye ca neka vividhā bahu antarāyā
yehī samākulikṛtā bahu bhikṣu tatra prajñāya pāramita etu na dhārayanti // Rgs_11.8

ye te bhavanti ratanā ya anarghaprāptā te durlabhā bahupratyarthika nityakālam
emeva prajñavarapāramitā jinānāṃ durlābhu dharmaratanaṃ baddupadravaṃ ca // Rgs_11.9

navayānaprasthita sa sattva parīttabuddhiḥ ya imaṃ durlābhu dharmaratanaṃ parāpuṇanti
māro 'tra utsuku bhaviṣyati antarāye buddhā daśaddiśi parigrahasaṃprayuktāḥ // Rgs_11.10

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ mārakarmaparivarto nāmaikādaśamaḥ //

mātrāya putra bahu santi gilāni kāye te sarvi durmanasa tatra prayujyayeyuḥ
emeva buddha(piṃ) daśaddiśi lokadhātau ima prajñapāramita mātra samanvāharanti // Rgs_12.1

ye 'tīta ye 'pi ca daśaddiśi lokanāthā itu te prasūta bhaviṣyantyanāgatāśca
loka(sya) darśika janetri jināna mātā parasattvacittacaritāna nidarśitā(kā) ca // Rgs_12.2

lokasya yā tathata yā tathatārhatānāṃ / pratyekabuddhatathatā tathatā jinānām
ekaiva bhāvavigatā tathatā ananyā prajñāya pāramita buddha tathāgatena // Rgs_12.3

tiṣṭhantu lokavidunāṃ parinirvṛtānāṃ [sthita eṣa dharmataniyāma śūnyadharmā
tāṃ bodhisattva tathatāmanubuddhayanti tasmā hu buddha kṛta nāma tathāgatebhiḥ // Rgs_12.4

ayu gocaro daśabalāna vināyakānāṃ] prajñāya pāramita ramyavanāśritānām
dukhitāṃśca sattva triapāya samuddharanti na pi sattvasaṃjña api teṣu kadāci bhoti // Rgs_12.5

siṃho yathaiva girikandari niśrayitvā nadate achambhi mṛga kṣudraka trāsayanto
tatha prajñapāramitaniśraya narāṇa siṃho nadate achambhi pṛthutīrthika trāsayanto // Rgs_12.6

ākāśaniśrita yathaiva hi sūrya[raśmi] tāpetimāṃ dharaṇi darśayate ca rūpam
tatha prajñapāramitaniśrita dharmarājo tāpeti tṛṣṇanadi dharma nidarśayāti // Rgs_12.7

rūpasya darśanu adarśanu vedanāye saṃjñāya darśanu adarśanu cetanāye
vijñānacittamanudarśanu yatra nāsti aya dharmadarśanu nidiṣṭu tathāgatena // Rgs_12.8

ākāśa dṛṣṭu iti sattva pravyāharanti nabhadarśanaṃ kutu vimṛṣyatha etamartham
tatha dharmadarśanu nidiṣṭa tathāgatena na hi darśanaṃ bhaṇitu śakya nidarśanena // Rgs_12.9

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ lokasaṃdarśanaparivarto nāma dvādaśamaḥ //

yo eva paśyati sa paśyati sarvadharmān sarvānamātyakiriyā ti upekṣya rājā
yāvanti buddhakriya dharmata śrāvakāṇāṃ prajñāya pāramita sarva karoti tāni // Rgs_13.1

na ca rāja grāma vrajate na ca rājyarāṣṭrān sarvaṃ ca ādadati so viṣayātu āyam
na ca bodhisattva calate kvaci dharmatāyāṃ sarvāṃśca ādadati ye guṇa buddhadharme // Rgs_13.2

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmacintyaparivarto nāma trayodaśamaḥ //

yasyāmi śraddha sugate dṛḍha bodhisattvo varaprajñapāramitaāśayasaṃprayogo
atikramya bhūmidvaya śrāvakapratyayānāṃ laghu prāpsyate anabhibhū(tu) jināna bodhim // Rgs_14.1

sāmudriyāya yatha nāvi praluptikāye bhṛtakaṃ manuṣya tṛṇakāṣṭhamagṛhṇamāno
vilayaṃ prayāti jalamadhya aprāptatīro yo gṛhṇate vrajati pārasthalaṃ prayāti // Rgs_14.2

emeva śraddhasaṃgato ya prasādaprāpto prajñāya pāramita mātra vivarjayanti
saṃsārasāgara tadā sada saṃsaranti jātījarāmaraṇaśokataraṃgabhaṅge // Rgs_14.3

ye te bhavanti varaprajñaparigṛhītā bhāvasvabhāvakuśalā paramārthadarśī
te puṇyajñānadhanasaṃbhṛtayānapātrāḥ paramādbhutāṃ sugatabodhi spṛśanti śīghram // Rgs_14.4

ghaṭake apakvi yatha vāri vaheya kācit jñātavyu kṣipra ayu bhetsyati durbalatvāt
paripakvi vāri ghaṭake vahamānu mārge na ca bhedanādbhayamupaiti ca svasti geham // Rgs_14.5

kiṃcāpi śraddhabahulo siya bodhisattvo prajñāvihīna vilayaṃ laghu prāpuṇāti
taṃ caiva śraddha parigṛhṇayamāna prajñā atikramya bodhidvaya prāpsyati agrabodhim // Rgs_14.6

nāvā yathā aparikarmakṛtā samudre vilayamupaiti sadhanā saha vāṇijebhiḥ
sā caiva nāva parikarmakṛtā suyuktā na ca bhidyate dhanasamagramupaiti tīram // Rgs_14.7

emeva śraddhaparibhāvitu bodhisattvo prajñāvihīnu laghu bodhimupaiti hānim
so caiva prajñavarapāramitāsuyukto 'kṣato 'nupāhatu spṛśāti jināna bodhim // Rgs_14.8

puruṣo hi jīrṇa dukhito śataviṃśavarṣo kiṃcāpi utthitu svayaṃ na prabhoti gantum
so vāmadakṣiṇadvaye puruṣe gṛhīte patanādbhayaṃ na bhavate vrajate sukhena // Rgs_14.9

emeva prajña iha durbalu bodhisattvo kiṃcāpi prasthihati bhajyati antareṇa
so vā upāyabalaprajñaparigṛhīto na ca bhajyate spṛśati bodhi nararṣabhāṇām // Rgs_14.10

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmaupamyaparivarto nāma caturdaśamaḥ //

yo ādikarma sthitu bhūmiya bodhisattvo adhyāśayena vara prasthita buddhabodhim
tehī suśiṣyagurugauravasaṃprayukto kalyāṇamitra sada sevayitavya vijñaiḥ // Rgs_15.1

kiṃ kāraṇaṃ tatu guṇāgamu paṇḍitānāṃ prajñāya pāramita te anuśāsayanti
evaṃ jino bhaṇati sarvaguṇāgradhārī kalyāṇamitramupaniśrita buddhadharmāḥ // Rgs_15.2

dānaṃ ca śīlamapi kṣānti tathaiva vīryaṃ dhyānāni prajña pariṇāmayitavya bodhau
na ca bodhiskandha vimṛśitva parāmṛśeyā ye ādikarmika na deśayitavya evam // Rgs_15.3

evaṃ caranta guṇasāgara vādicandrāḥ trāṇā bhavanti jagatī śaraṇā ca lenā
gati buddhi dvīpa pariṇāyaka arthakāmāḥ pradyota ulka varadharmakathī akṣobhyāḥ // Rgs_15.4

saṃnāhu duṣkarū mahāyaśu saṃnahantī na ca skandhadhātu na ca āyatanaiḥ sanaddhāḥ
tribhi yānasaṃjñavigatā aparigṛhītā avivartikā acalitāśca akopyadharmāḥ // Rgs_15.5

te eva dharmasamudāgata niṣprapañcā kāṅkṣāvilekhavimatīvigatārthayuktāḥ
prajñāya pāramita śrutva na sīdayanti aparapraṇeya avivartiya veditavyāḥ // Rgs_15.6

gambhīra dharma ayu durdṛśu nāyakānāṃ na ca kenacīdadhigato na ca prāpuṇanti
etārthu bodhimadhigamya hitānukampī alpotsuko ka imu jñāsyati sattvakāyo // Rgs_15.7

sattvaśca ālayarato viṣayābhilāṣī sthita agrahe abudha yo mahaandhabhūto
dharmo anālayu anāgrahu prāpitavyo lokena sārdha ayu vigrahu prādubhūto // Rgs_15.8

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ devaparivarto nāma pañcadaśamaḥ //

ākāśadhātu purimādiśi dakṣiṇāyāṃ tatha paścimottaradiśāya anantapārā
uparādharāya daśaddiśi yāvadasti nānātvatā na bhavate na viśeṣaprāptā // Rgs_16.1

atikrānta yā tathata yā tathatā aprāptā pratyutpanna yā tathata yā tathatārhatānām
yā sarvadharmatathatā tathatārhatānāṃ sarveṣa dharmatathatā na viśeṣaprāptā // Rgs_16.2

yo bodhisattva imi icchati prāpuṇetuṃ nānātvadharmavigatāṃ sugatāna bodhim
prajñāya pāramita yujyatu yāya yukto vina prajña nāstyadhigamo naranāyakānām // Rgs_16.3

pakṣisya yojanaśataṃ mahatātmabhāvo pañcāśatā pi abalobhayakṣīṇapakṣo
so trāyatriṃśabhavanādiṣu jambudvīpe ātmānamosariyi taṃ vilayaṃ vrajeyyā // Rgs_16.4

yadyāpi pañca ima pāramitā jinānāṃ bahukalpakoṭiniyutāṃ samudānayeyyā
praṇidhīnanantavipulāṃ sada sevya loke anupāya prajñavikalā pari śrāvakatve // Rgs_16.5

niryāyanāya ya icchati buddhajñāne samacitta sarvajagatī pitṛmātṛsaṃjñā
hitacitta maitramana eva parākrameyyā akhilārjavo mṛdugirāya parākrameyyā // Rgs_16.6

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ tathatāparivarto nāma ṣoḍaśamaḥ //

sthaviro subhūti paripṛcchati lokanāthaṃ araṇāya liṅga bhaṇahī guṇasāgarāṇām
avivartiyā yatha bhavanti mahānubhāvā tāṃ vyākuruṣva jinaguṇāna pradeśamātram // Rgs_17.1

nānātvasaṃjñavigatā gira yuktabhāṇī na ca anya te śramaṇa brāhmaṇa āśrayanti
triyapāyavarjita vidū sadakāli bhonti daśabhiśca te kuśalakarmapathebhi yuktā // Rgs_17.2

dharmaṃ nirāmiṣu jagasyanuśāsayanti ekāntadharmaniyatāḥ sada snigdhavākyāḥ
sthiticaṃkramaṃ śayaniṣadya susaṃprajānā yugamātraprekṣiṇa vrajantyabhrāntacintā // Rgs_17.3

śuciśaucaambaradharā trivivekaśuddhā na ca lābhakāma vṛṣabhā sada dharmakāmāḥ
mārasyatītaviṣayā aparapraṇeyā catudhyānadhyāyi na ca niśrita tatra dhyāne // Rgs_17.4

na ca kīrtikāma na ca krodhaparītacittā gṛhibhūta nitya anadhyoṣita sarva vastuṃ
na ca jīvikāviṣayabhoga gaveṣayanti abhicāramantra na ca istriprayogamantrāḥ // Rgs_17.5

na ca ādiśanti puruṣaiḥ striya icchakarmāṃ pravivikta prajñavarapāramitābhiyuktāḥ
kalahāvivādavigatā dṛḍhamaitracittā sarvajñakāma sada śāsani nimnacittāḥ // Rgs_17.6

pratyantamlecchajanavarjitaantadeśāḥ svakabhūmi kāṅkṣavigatāḥ sada merukalpāḥ
dharmārtha jīvita tyajanti prayuktayogā avivartiyāna imi liṅga prajānitavyā // Rgs_17.7

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmavinivartanīyaliṅgākāraparivarto nāma saptadaśamaḥ //

gambhīra rupa api vedana cetanā ca vijñāna saṃjña prakṛtī animittaśāntā
kāṇḍena gādha yatha sāgari eṣamāṇo prajñāya skandha vimṛṣitva alabdhagādhā // Rgs_18.1

yo bodhisattva imu budhyati eva dharmāṃ gambhīrayānaparamārthanirupalepān
yasmin na skandha na pi āyatanaṃ na dhātu kiṃ vā svapuṇyasamudāgamu kiṃci tasya // Rgs_18.2

yatha rāgadharmacaritaḥ puruṣaḥ striyāye saṃketa kṛtva alabhantu vivartayeyā
yāvanti cittacaritā divasena tasya tāvanta kalpa anubudhyati bodhisattvo // Rgs_18.3

yo bodhisattva bahukalpasahasrakoṭayo dānaṃ dadeyu vimalaṃ tatha śīla rakṣe
yaścaiva prajñavarapāramitāprayukto dharmaṃ bhaṇeya kala puṇya na dānaśīle // Rgs_18.4

yo bodhisattva varaprajña vibhāvayanto tata utthito kathayi dharma nirupalepam
taṃ cāpi nāmayi jagārthanidāna bodhau nāsti triloka śubha tena samaṃ bhaveyā // Rgs_18.5

taṃ caiva puṇya puna khyāyati riktameva tatha śūnya tuccha vaśikaṃ ca asārakaṃ ca
evaṃ carantu caratī sugatāna prajñāṃ caramāṇu puṇyu parigṛhṇati aprameyam // Rgs_18.6

abhilāpamātra ima jānati sarvadharmāṃ buddhena deśita prayukta prakāśitāṃśca
kalpāna koṭinayutāṃ bahu bhāṣamāṇo na ca kṣīyate na ca vivardhati dharmadhātuḥ // Rgs_18.7

ye cāpi pañca imi pāramitā jinānām ete 'pi dharma parikīrtita nāmamātrāḥ
pariṇāmayāti na ca manyati bodhisattvo na ca hīyate spṛśati uttamabuddhabodhim // Rgs_18.8

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śūnyatāparivarto nāmāṣṭādaśamaḥ

tailasya varti jvalitā prathame nipāte na ca dagdha varti asatā na vinā ya dagdhā
na hi arci paścimanipāta sa varti dagdhā asatā pi paścima na dahyati dīpavarti // Rgs_19.1

prathameva citta spṛśatī na ca agrabodhim asatā na tasya spṛśatā puna śakya bhonti
na ca citta paścima śivāmanuprāpuṇāti asatā na tasya puna prāpaṇanāya śakyam // Rgs_19.2

bījātu stamba phala puṣpa samāgamanti so vāniruddha asato na hi tasya vṛkṣo
emeva citta prathamaṃ tu nidāna bodheḥ so vā niruddha asato na hi tasya bodhiḥ // Rgs_19.3

bījaṃ pratītya ca bhavedyavaśālikādes tattatphalaṃ na ca tadasti na cāpi nāsti
utpattito bhavati bodhiriyaṃ jinānāṃ bhāvasvabhāvavigatā bhavatīha māyā // Rgs_19.4

udakabindu kumbha paripūryati stokastokaṃ prathame nipāti anupūrva sa paścimena
emeva citta prathamaṃ varabodhihetur anupūrva śuklaguṇapūrṇa bhavanti buddhāḥ // Rgs_19.5

śūnyānimittapraṇidhiṃ caramāṇu dharmā na ca nirvṛtiṃ spṛśati no ca nimittacārī
yatha nāviko kuśala gacchati ārapāram ubhayānti asthitu na tiṣṭhati arṇavesmin // Rgs_19.6

evaṃ carantu na ca manyati bodhisattvo ahu vyākṛto daśabalehi spṛśeya bodhim
na ca trāsu bodhi bhavate na ihāsti kiṃcid evaṃ carantu caratī sugatāna prajñām // Rgs_19.7

kāntāramārgi durabhikṣi savyādhi lokāṃ paśyitva nāsti bhaya uttari saṃnahante
aparāntakoṭi sada yukta prajānamāno aṇumātra kheda manaso na upādiyāti // Rgs_19.8

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ gaṅgadevābhaginīparivarto nāmaikānnaviṃśatimaḥ //

puna bodhisattva caramāṇu jināna prajñāṃ anupāda skandha imi jānati ādiśūnyān
asamāhito karuṇa prekṣati sattvadhātum atrāntare na parihāyati buddhadharmān // Rgs_20.1

puruṣo yathā kuśala sarvaguṇairupeto balavān dudharṣu kṛtayogya kalāvidhijño
iṣvastrapāramigato pṛthuśilpayukto māyāvidhijñaparamo jagadarthakāmo // Rgs_20.2

mātā pitā ca parigṛhya saputradāraṃ kāntāramārgi pratipadya bahūamitro
so nirmiṇitva puruṣān bahu śūravīrān kṣemeṇa gatva puna gehamupāgameyyā // Rgs_20.3

emeva yasmi samaye vidu bodhisattvo mahamaitri sarvi upabandhati sattvadhātau
caturo sa māra atikramya dvaye ca bhūmim asmin samādhi sthitu no ca spṛśāti bodhim // Rgs_20.4

ākāśaniśrita samīraṇa āpaskandho ta hi niśritā iha mahāpṛthivī jagacca
sattvāna karmaupabhoganidānameva ākāśasthānu kutu cintayi etamartham // Rgs_20.5

emeva śūnyatapratiṣṭhitu eṣa sattvo jagati kriyāṃ vividha darśayate vicitrām
sattvāna jñānapraṇidhānaadhiṣṭhānameva na ca nirvṛtiṃ spṛśati śūnyata nāsti sthānam // Rgs_20.6

yasmiṃśca kāli vidu paṇḍitu bodhisattvo caratī imāṃ pravara śūnya samādhi śāntām
atrāntare na ca nimitta prabhāvitavyo na ca ānimittasthitu śānta praśāntacārī // Rgs_20.7

pakṣisya nāsti padu gacchata antarīkṣe no cāpi tatra sthitu no ca patāti bhūmau
tatha bodhisattva caramāṇu vimokṣadvāre na ca nirvṛtiṃ spṛśati no ca nimittacārī // Rgs_20.8

iṣvastraśikṣita yathā puruṣodha kāṇḍaṃ kṣepitva anya puna kāṇḍa paraspareṇa
patanāya tasya purimasya na deya bhūmim ākāṅkṣamāṇa puruṣasya pateya kāṇḍam // Rgs_20.9

emeva prajñavarapāramitāṃ caranto prajñā upāya bala ṛddhi vicāramāṇo
tāvanna tāṃ paramaśūnyata prāpuṇoti yāvanna te kuśalamūla bhavanti pūrṇāḥ // Rgs_20.10

bhikṣū yathā paramaṛddhibalenupeto gagane sthito yamaka kurvati prātihāryāṃ
gaticaṃkramaṃ śayaniṣadya nidarśayāti na nivartate na pi ca khidyati yāva tatra // Rgs_20.11

emeva śūnyatasthito vidu bodhisattvo jñānarddhipāramigato aniketacārī
vividhāṃ kriyāṃ jagati darśayate anantāṃ na ca bhajyatī na pi ca khidyati kalpakoṭī // Rgs_20.12

puruṣā yathā mahaprapāti sthihitva kecid ubhi pāṇi chatradvaya gṛhṇa upakṣayeyyā
ākāli vāyuravasṛjya mahāprapāte no ca prapāta patiyāti na yāva tatra // Rgs_20.13

emeva sthitva karuṇāṃ vidu bodhisattvo prajñāupāyadvayachatraparigṛhīto
śūnyānimittapraṇidhiṃ vimṛṣāti dharmān na ca nirvṛtiṃ spṛśati paśyati dharmacārī // Rgs_20.14

ratanārthiko yatha vrajitvana ratnadvīpaṃ labdhvāna ratna puna gehamupāgameyyā
kiṃcāpi tatra sukha jīvati sārthavāho api duḥkhito manasi bhoti sa jātisaṃgho // Rgs_20.15

emeva śūnyata vrajitvana ratnadvīpaṃ labdhvāna dhyāna bala indriya bodhisattvo
kiṃcāpi nirvṛti spṛśedabhinandamāno api sarvasattva dukhitā manasī bhavanti // Rgs_20.16

abhyantare ya nagare nigame ca grāme kāmārtha vāṇiju yathā gami jānanāya
no cāpi tatra sthihatī na ca ratnadvīpe na ca geha mārgi kuśalo puna bhoti vijño // Rgs_20.17

tatha jñāna śrāvakavimuktisapratyayānāṃ sarvatra bhoti kuśalo vidu bodhisattvo
no cāpi tatra sthihate na ca buddhajñāne na ca saṃskṛte bhavati mārgavidū vidhijño // Rgs_20.18

yaṃ kāli maitri jagatī anubandhayitvā śūnyānimittapraṇidhī carate samādhim
asthānameva yadi nirvṛti prāpuṇeyā athavāpi saṃskṛta sa prajñapanāya śakyaḥ // Rgs_20.19

yatha nirmito puruṣa no va adṛśyakāyo nāmena vā puna sa prajñapanāya śakyaḥ
tatha bodhisattva caramāṇu vimokṣadvāraṃ nāmena vā puna sa prajñapanāya śakyaḥ // Rgs_20.20

yadi pṛcchamāna cari indriya bodhisattvo gambhīradharmaparidīpana no karoti
śūnyānimitta avivartiyabodhidharmāṃ na ca śocatī na ca sa vyākṛtu veditavyo // Rgs_20.21

arhantabhūmimapi pratyayabuddhabhūmau traidhātukaṃ na spṛśate supināntare 'pi
buddhāṃśca paśyati katheti janasya dharmaṃ avivartiyeti ayu vyākṛtu veditavyo // Rgs_20.22

triapāyaprāptu supinasmi viditva sattvān praṇidheti tatkṣaṇa apāya ucchoṣayeyam
satyādhiṣṭhāni praśameti sa cāgniskandham avivartiyeti ayu vyākṛtu veditavyo // Rgs_20.23

bhūtagrahā vividha vyādhaya martyaloke satyādhiṣṭhāni praśameti hitānukampī
na ca tena manyanupapadyati nāpi mānam avivartiyeti ayu vyākṛtu veditavyaḥ // Rgs_20.24

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmupāyakauśalyamīmāṃsāparivarto nāma viṃśatitamaḥ //

athavāsya manyanupapadyati vyākṛto 'smi satyādhiṣṭhāna vividhāni samṛddhyayanti
yadi anya vyākṛtaku manyati bodhisattvo jñātavya manyanasthito ayu alpabuddhiḥ // Rgs_21.1

nāmādhiṣṭhāna puna māra upāgamitvā evaṃ vadiṣyati idaṃ tava nāmadheyam
mātāpitāya anusaptamupaiti vaṃśo buddho yadā bhavi idaṃ tava nāmadheyam // Rgs_21.2

dhutavṛtta yādṛśu sa bheṣyati yuktayogī pūrvaṃ pi tubhya imi āsi guṇovarūpā
yo eva śrutva abhimanyati bodhisattvo jñātavyu māru paryutthitu alpabuddhiḥ // Rgs_21.3

pravivikta grāmanagare girikandarāṇi raṇyā vivikta vanaprastha niṣevamāṇo
ātmānukarṣi para paṃsayi bodhisattvo jñātavyu māru paryutthitu alpabuddhiḥ // Rgs_21.4

grāme ca rāṣṭri nigame viharanti nityaṃ rahapratyayāni spṛhatāṃ janayanti tatra
anyatra sattvaparipācanabodhiyuktā eṣo viveku kathito sugatātmajānām // Rgs_21.5

yo pañcayojanaśate girikandareṣu vyālāvakīrṇi nivasedbahuvarṣakoṭī
no cā viveku imu jānati bodhisattvo saṃkīrṇa so viharate adhimānaprāptaḥ // Rgs_21.6

so caṃkramārthamabhiyuktakabodhisattvān baladhyānaindriyavimokṣasamādhiprāptān
abhimanyate na imi raṇyavivekacārī na vivekagocaru ayaṃ hi jinena ukto // Rgs_21.7

grāmānti yo viharate athavā araṇye dvayayānacittavigato niyato 'grabodhim
eṣo viveku jagadarthabhiprasthitānāṃ ātmā kṣiṇoti tulayeya sa bodhisattvo // Rgs_21.8

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ mārakarmaparivarto nāmaikaviṃśatitamaḥ /

tasmā hu mānu nihanitvana paṇḍitena guruāśayena varabodhi gaveṣamāṇaḥ
vaidyo va ātura svarogacikitsanārthaṃ kalyāṇamitra bhajitavya atandritena // Rgs_22.1

buddhā ya bodhivaraprasthita bodhisattvā kalyāṇamitra imi pāramitā nidiṣṭāḥ
te cānuśāsaka iyaṃ pratipattibhūmī duvi kāraṇena anubudhyati buddhabodhim // Rgs_22.2

atikrāntanāgata jinā sthita ye diśāsu sarveṣu mārgu ayu pāramitā ananyo
obhāsa ulka varabodhayi prasthitānām āloka śāstri imi pāramitā pradiṣṭāḥ // Rgs_22.3

yatha prajñapāramita śūnyata lakṣaṇena tathalakṣaṇā ya imi jānati sarvadharmān
śūnyānalakṣaṇa prajānayamāna dharmān evaṃ carantu caratī sugatāna prajñām // Rgs_22.4

āhārakāma parikalpayamāna sattvāḥ saṃsāri yuktamanasaḥ sada saṃsmaranti
ahu mahya dharma ubhi eti abhūta śūnyā ākāśagaṇṭhi ayu ātmana baddha bāle // Rgs_22.5

yatha śaṅkitena viṣasaṃjñata abhyupaiti no cāsya koṣṭhagatu so viṣu pātyate ca
emeva bālupagato ahu mahya eṣo ahasaṃjñi jāyi mriyate ca sadā abhūto // Rgs_22.6

yatha udgraho tatha prakāśitu saṃkileśo vyodāna ukta ahu mahya anopalabdhi
na hi atra kaści yo kliśyati śudhyate vā prajñāya pāramita budhyati bodhisattve // Rgs_22.7

yāvanta sattva nikhile iha jambudvipe te sarvi bodhivaracitta upādayitvā
dānaṃ daditva bahuvarṣasahasrakoṭīḥ sarvaṃ ca nāmayi jagārthanidāna bodhau // Rgs_22.8

yaścaiava prajñavarapāramitābhiyukto divasaṃ pi antamaśa ekanuvartayeyā
kalapuṇya so na bhavatī iha dānaskandho tadatandritena sada osaritavya prajñā // Rgs_22.9

caramāṇu prajñavarapāramitāya yogī mahatīṃ janeti karuṇāṃ na ca sattvasaṃjñā
tada bhonti sarvajagatī vidu dakṣiṇīyā satataṃ amoghu paribhuñjati rāṣṭrapiṇḍam // Rgs_22.10

cirabuddhadevamanujān triapāyi sattvān parimocituṃ ya iha icchati bodhisattvo
pṛthumārgu tīru upadarśayi sattvadhātau prajñāya pāramita yukta divā ca rātrau // Rgs_22.11

puruṣo ya agru ratanasya alabdhapūrvo aparasmi kāli puna labdhva bhaveya tuṣṭo
sa ha labdhva nāśayi puno 'pi pramādabhūto nāśitva duḥkhi satataṃ ratanābhikāṅkṣī // Rgs_22.12

emeva bodhivaraprasthita ratnatulyo prajñāya pāramita yogu na riñcitavyo
ratanaṃ va labdhva gṛhamāṇu abhinnasattvo anubuddhayati tvarito śivamabhyupaiti // Rgs_22.13

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ kalyāṇamitraparivarto nāma dvāviṃśatitamaḥ //

udayāti sūryu vigatāśca marīcimālā vidhamitva sarva tamasākulamandhakāram
avibhonti sarva krimijotikaprāṇabhūtāṃ sarvāṃśca tārakagaṇānapi candraābhām // Rgs_23.1

emeva prajñavarapāramitāṃ caranto vidhamitva dṛṣṭigahanaṃ vidu bodhisattvo
abhibhonti sarvajagatī rahapratyayāṃśca śūnyānimittacarito pṛthu bodhisattvo // Rgs_23.2

yatha rājaputra dhanadāyaku arthakāmo sarveṣu śreṣṭha bhavate abhigāminīye
sa hyeṣa etarahi sattva pramocayāti prāgeva rājyasthitu bheṣyati paṭṭadhārī // Rgs_23.3

emeva prajñacarito vidu bodhisattvo amṛtasya dāyaku priyo marumānuṣāṇām
ayu eṣa eṣati hi sattvasukhābhiyukto prāgeva yāva sthitu bheṣyati dharmarājo // Rgs_23.4

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śakraparivarto nāma trayoviṃśatitamaḥ //

māro 'pi tasmi samaye bhavate saśalyo śokātu duḥkhitu anantamano 'lpasthāmo
diśadāha ulka kṣipate bhayadarśanārthaṃ kathameṣa dīnamanaso bhavi bodhisattvo // Rgs_24.1

[yatha te bhavanti vidu āśayasaṃprayuktā divarātri prajñavarapāramitārthadarśī]
tada kāyacitta khagapakṣisatulyabhūtā avatāru so kutu labhiṣyati kṛṣṇabandhuḥ // Rgs_24.2

kalahāvivādupagatā yada bodhisattvā bhonti parasparaviruddhaka ruṣṭacittāḥ
tada māra tuṣṭu bhavatī paramaṃ udagro ubhi eti dūra bhaviṣyanti jināna jñāne // Rgs_24.3

ubhi eti dūri bhaviṣyanti piśācatulyā ubhi eti ātma kariṣyanti pratijñahānim
duṣṭāna kṣāntivikalāna kuto 'sti bodhi tada māru tuṣṭu bhavatī namucīsapakṣo // Rgs_24.4

yo bodhisattva ayu vyākṛtu vyākṛtasmiṃ cittaṃ pradūṣayi vivādu samārabheyyā
yāvanti cittakṣaṇikā khiladoṣayuktās tāvanta kalpa puna saṃnahitavya bhonti // Rgs_24.5

atha tasyupadyati matīti aśobhanā ti kṣāntīya pāramita bodhi spṛśanti buddhāḥ
pratidarśayāti puna āyati saṃvarāṇi apayāti vā sa iha śikṣati buddhadharme // Rgs_24.6

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmabhimānaparivarto nāma caturviṃśatitamaḥ //

yo śikṣamāṇu na upaiti kahiṃci śikṣāṃ na ca śikṣakaṃ labhati nāpi ca śikṣadharmān
śikṣā aśikṣa ubhayo avikalpamāno yo śikṣate sa iha śikṣati buddhadharme // Rgs_25.1

yo bodhisattva imu jānati eva śikṣāṃ na sa jātu śikṣavikalo bhavate duśīlo
ārādhiteṣu iha śikṣati buddhadharmaṃ śikṣātiśikṣakuśalo ti nirūpalambho // Rgs_25.2

śikṣantu eva vidu prajña prabhaṃkarāṇāṃ notpadyate akuśalamapi ekacittam
sūrye yathā gagani gacchati antarīkṣe raśmīgate na sthihate purato 'ndhakāram // Rgs_25.3

prajñāya pāramita śikṣita saṃskṛtānāṃ sarveṣa pāramita bhontiha saṃgṛhītāḥ
satkāyadṛṣṭi yatha ṣaṣṭi duve ca dṛṣṭī antargatāstathami pāramitā bhavanti // Rgs_25.4

yatha jīvitendriya niruddhi ya kecidanye bhontī niruddha pṛthu indriya yāvadasti
emeva prajñacarite vidu uttamānāṃ sarveta pāramita ukta ya saṃgṛhītā // Rgs_25.5

ye cāpi śrāvakaguṇā tatha pratyayānāṃ sarveṣu bhonti vidu śikṣitu bodhisattvā
no cāpi tatra sthihatāna spṛheti teṣām ayu śikṣitavyamati śikṣati etamartham // Rgs_25.6

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śikṣāparivarto nāma pañcaviṃśatimaḥ //

avivartiyasya varabodhayi prasthitasya yo cittupādu anumoditu āśayena
trisahasra meru tulayitva siyāpramāṇo na tveva tasya kuśalasyanumodanāye // Rgs_26.1

yāvanta sattva kuśalārthika mokṣakāmā sarveṣa bhonti anumoditu puṇyarāśi
sattvarthi te jinaguṇa ananta prāpuṇitvā dāsyanti dharma jagatī dukhasaṃkṣayāye // Rgs_26.2

yo bodhisattva avikalpaku sarvadharmān śūnyānimitta parijānati niṣprapañcān
na ca prajña bodhi parieṣati āśayena so yukta prajñavarapāramitāya yogī // Rgs_26.3

ākāśadhātu gaganasya siyā virodho na hi tena tasya kutu kenacideṣa prāptā
emeva prajñacarito vidu bodhisattvo abhyovakāśasadṛśo upaśāntacārī // Rgs_26.4

yatha māyakārapuruṣasya na eva bhoti te śiṣya māṃ janata so ca karoti kāryam
paśyanti taṃ vividha kāryu nidarśayantaṃ na ca tasya kāyu na pi citta na nāmadheyam // Rgs_26.5

emeva prajñacarite na kadāci bhoti buddhitva bodhi jagatī parimocayitvā
ātmopapatti vividhāṃ kriyasaṃprayogāṃ darśeti māyasadṛśo na vikalpacārī // Rgs_26.6

yatha buddha nirmita karoti ca buddhakāryaṃ na ca tasyupadyati mado karamāṇu kiṃcit
emeva prajñacarito vidu bodhisattvo darśeti sarva kriya nirmitamāyatulyam // Rgs_26.7

palagaṇḍa dakṣa vidunā kṛtu dāruyantro puruṣe stritulya sa karoti ha sarvakāryam
emeva prajñacarito vidu bodhisattvo jñānena sarva kriya kurvati nirvikalpo // Rgs_26.8

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ māyopamaparivarto nāma ṣaḍviṃśatimaḥ //

evaṃ carantu vidu nā pṛthudevasaṃghāḥ kṛtaañjalīpuṭa praṇamya namasyayanti
buddhā pi yāvata daśaddiśi lokadhātau guṇavarṇamālaparikīrtana kurvayanti // Rgs_27.1

yāvanti gaṅganadivālisame hi kṣetre sattvā ta sarvi parikalpa bhaveyu mārāḥ
ekaika roma puna tāntaka nirmiṇeyyā sarve na śakya karaṇe vidu antarāyam // Rgs_27.2

catukāraṇehi balavāṃ vidu bodhisattvo bhavate dugharṣu catumāraasaṃprakampyo
śūnyāvihāri bhavate na ca sattvatyāgī yathavādi sattvakaruṇānugatāvasthānaḥ // Rgs_27.3

yo bodhisattva adhimucyati bhāṣyamāṇām ima prajñapāramita māta tathāgatānām
pratipattiyā ca abhiyujyati āśayena sarvajñatāya abhiprasthitu veditavyo // Rgs_27.4

na ca dharmadhātutathatāya upaiti sthānaṃ bhavatī athānasthita so laghu antarīkṣe
vidyādharo va abhilambhu vanābhiprāyā khagu kālahīna druma mantrabalādhiṣṭhāno // Rgs_27.5

evaṃ carantu vidu paṇḍitu bodhisattvo na ca budhyakaṃ labhati nāpi ca buddhadharmān
na ca deśikaṃ na pi ca paśyaka dharmatāyāṃ śāntaiṣiṇāmayu vihāra guṇe ratānām // Rgs_27.6

yāvanta śrāvakavihāra sapratyayānāṃ śāntā samādhipraśame sukhasaṃprayuktā
arhanvimokṣa sthapayitva tathāgatānāṃ sarveṣu agra ayu vihāru niruttaraśca // Rgs_27.7

ākāśi pakṣi viharāti na co patāti dakamadhyi matsya viharāti na co marāti
emeva dhyānabalapāragu bodhisattvo śūnyāvihāri na ca nirvṛti prāpuṇāti // Rgs_27.8

yo sarvasattvaguṇaagratu gantukāmo agraṃ spṛśeya paramādbhuta buddhajñānam
agraṃ dadeya vara uttamadharmadānam imu agru sevatu vihāru hitaṃkarāṇām // Rgs_27.9

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sāraparivarto nāma saptaviṃśatimaḥ //

yāvanti śikṣa paridīpita nāyakena sarveṣa śikṣa ayu agru niruttarā ca
yaḥ sarvaśikṣavidu icchati pāra gantum imu prajñapāramita śikṣati buddhaśikṣām // Rgs_28.1

agraṃ nidhāna ayu uttamadharmakośa buddhāna gotrajananaṃ sukhasaukhyagañjo
atikrāntanāgata daśaddiśi lokanāthā itu te prasūta na ca kṣīyati dharmadhātuḥ // Rgs_28.2

yāvanti vṛkṣa phalapuṣpavanaspatī yā sarve ca medinisamudgata prādubhūtāḥ
na ca medinī kṣayamupaiti na cāpi vṛddhiṃ na ca khidyatī na parihāyati nirvikalpā // Rgs_28.3

yāvanta buddhasama śrāvakapratyayāśca marutaśca sarvajagatī sukhasaukhyadharmāḥ
sarve ti prajñavarapāramitāprasūtā na ca kṣīyate na ca vivardhati jātu prajñā // Rgs_28.4

yāvanta sattva mṛdumadhyamutkṛṣṭa loke sarve avidyaprabhavā sugatena uktāḥ
sāmagripratyayu pravartati duḥkhayantro na ca yantra kṣīyati avidya na cāpi vṛddhiḥ // Rgs_28.5

yāvanti jñāna nayadvāra uyāyamūlāḥ sarve ti prajñavarapāramitāprasūtāḥ
sāmagripratyaya pravartati jñānayantro na ca prajñapāramita vardhati hīyate vā // Rgs_28.6

yo tu pratītyasamutpādu anudbhavāye imu prajña akṣayata budhyati bodhisattvo
so sūrya abhrapaṭale yatha muktaraśmī vidhamitvavidyapaṭalaṃ bhavate svayaṃbhūḥ // Rgs_28.7

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmavakīrṇakusumaparivarto nāmāṣṭāviṃśatimaḥ //

caturbhī ca dhyāna viharanti mahānubhāvā na ca ālayo na pi ca niśrayu kurvayāti
api kho punāśrayu ime catudhyāna sāṅgā bheṣyanti bodhivarauttamaprāpaṇāya // Rgs_29.1

dhyāne sthito 'tra bhavatī varaprajñalābhī ārūpyarūpi ca samādhi catasra śreṣṭhā
upakāribhūta imi dhyāna varāgrabodhau na punāsravakṣati sa śikṣati bodhisattvo // Rgs_29.2

āścaryamadbhutamidaṃ guṇasaṃcayānāṃ dhyāne samādhi viharanti nimitta nāsti
tatra sthitāna yadi bhajyati ātmabhāvo puna kāmadhātu upapadyati yathābhiprāyā // Rgs_29.3

yatha jambudvīpaka manuṣya alabdhapūrvā divi devauttamapurā anuprāpuṇeyā
paśyitva te viṣaya tatra parigṛhītā punarāgameya na ca niśrayu tatra kuryāt // Rgs_29.4

emeva te guṇadharā varabodhisattvā dhyāne samādhi viharitva prayuktayogī
puna kāmadhātusthita bhonti anopaliptā padmeva vāriṇi aniśrita bāladharme // Rgs_29.5

anyatra sattvaparipācana kṣetraśodhī paripūraṇārtha imi pāramitā mahātmā
ārūpyadhātuupapatti na prārthayantī yatreha bodhiguṇapāramitāna hāni // Rgs_29.6

yatha kaścideva puruṣo ratanaṃ nidhānaṃ labdhvā tu tatra spṛhabuddhi na saṃjaneyyā
ekāki so puna gṛhītva parasmi kāle gṛhṇitva geha praviśitva na bhoti lubdho // Rgs_29.7

emeva dhyāna catureva samādhi śāntāṃ labdhvāna prīti sukhadāṃ vidu bodhisattvāḥ
avasṛjya dhyānasukhaprītisamādhilābhaṃ puna kāmadhātu praviśanti jagānukampī // Rgs_29.8

yadi bodhisattva viharāti samādhidhyāne rahapratyayāni spṛhabuddhi na saṃjaneyyā
asamāhito bhavati uddhatakṣiptacitto parihīnabuddhiguṇa nāvika bhinnanāvo // Rgs_29.9

kiṃcāpi rūpamapi śabda tathaiva gandho rasa sparśa kāmaguṇa pañcabhi yukta bhogī
rahapratyayāna vigato 'nantabodhisattvo satataṃ samāhitu prajānayitavya śūro // Rgs_29.10

parasattvapudgalanidāna viśuddhasattvā vicaranti vīryabalapāramitābhiyuktāḥ
yatha kumbhadāsi avaśāvaśa bhartikasya tatha sarvasattvavaśatāmupayānti dhīrāḥ // Rgs_29.11

na ca svāmikasya prativākyu dadāti dāsī ākruṣṭa cāpi athavā sada tāḍitā vā
ekāntatrastamanasā sa bhayābhibhūtā māmeva so anu vadhiṣyati kāraṇena // Rgs_29.12

emeva bodhivaraprasthitu bodhisattvo tiṣṭheya sarvajagatī yatha preṣyabhūto
anu bodhiāgamu guṇāna ca pāripūrī tṛṇa agni kāṣṭhaprabhavo dahate tameva // Rgs_29.13

avasṛjya ātma sugatāṃ parasattvakārye abhiyukta rātridiva niṣpratikāṅkṣacitto
māteva ekasutake paricāryamāṇo adhyāśaye na parikhinna upasthiheti // Rgs_29.14

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmanugamaparivarto nāmaikūnatriṃśatimaḥ //

yo bodhisattva cirasaṃsaraṇābhiprāyo sattvārtha kṣetrapariśodhanayuktayogī
na ca khedabuddhi aṇumātra upādiyāti so vīryapāramitayukta atandritaśca // Rgs_30.1

saci kalpakoṭi gaṇaye vidu bodhisattvo cirasaṃjña bodhi samudāniya tena duḥkhe
ciraduḥkha bheṣyati samācaramāṇu dharmaṃ tatu vīryapāramitahīna kusīdarūpo // Rgs_30.2

prathamaṃ upādu varabodhayi cittupādo so vā anuttaraśivāmanuprāpuṇeyā
rātriṃdivaikamanasā tamadhiṣṭhiheyā ārambhavīrya vidu paṇḍitu veditavyo // Rgs_30.3

saci kaścideva vadayeya sumeruśailaṃ bhinditva paśca adhigamyasi agrabodhim
saci khedabuddhi kurute ca pramāṇabuddhiṃ kausīdyaprāpta bhavate tada bodhisattvo // Rgs_30.4

atha tasyupadyati matī kimutālpamātraṃ kṣaṇamātra bhasma nayatī vilayaṃ sumerum
ārambhavīrya bhavate vidu bodhisattvo nacireṇa bodhivara lapsyati nāyakānām // Rgs_30.5

saci kāyacittavacasā ca parākrameyyā paripācayitva jagatī kariṣyāmi artham
kausīdyaprāpta bhavatī sthitu ātmasaṃjñaiḥ nairātmabhāvanavidūri nabhaṃ va bhūmeḥ // Rgs_30.6

yasminna kāyu na pi citta na sattvasaṃjñā saṃjñāvivarti sthitu advayadharmacārī
ayu vīryapāramita ukta hitaṃkareṇa ākāṅkṣamāṇu śivamacyutamagrabodhim // Rgs_30.7

paruṣaṃ śruṇitva vacanaṃ parato duruktaṃ paritoṣayāti susukhaṃ vidu bodhisattvo
ko bhāṣate ka śṛṇute kutu kasya kena so yukta kṣāntivarapāramitāya vijño // Rgs_30.8

so bodhisattva kṣamate guṇadharmayukto yaścaiva ratnabharitaṃ trisahasra dadyāt
buddhāna lokavidunārhatapratyayānāṃ kalapuṇya so na bhavate iha dānaskandhe // Rgs_30.9

kṣāntīsthitasya pariśudhyati ātmabhāvo dvātriṃśalakṣaṇaprabhāva anantapāro
[sattvāna śūnyavaradharma niśāmayātī priyu bhoti sarvajagatī kṣamamāṇu vijño // Rgs_30.10

saci kaści candanapuṭaṃ grahiyāna sattvo abhyokireya gurupremata bodhisattvam
dvitīyo 'pi] agni sakale śirasi kṣipeyā ubhayatra tulyu manu tena upāditavyo // Rgs_30.11

evaṃ kṣamitva vidu paṇḍitu bodhisattvo taṃ cittupādu pariṇāmayi agrabodhau
yāvanti kṣānti rahapratyayasattvadhātoḥ abhibhoti sarvajagatī kṣamamāṇu śūraḥ // Rgs_30.12

kṣamamāṇu eva puna citta upāditavyo narakeṣu tiryayamaloki aneka duḥkhā
anubhūya kāmaguṇahetu akāmakārā kasmā hu adya na kṣameya nidāna bodhau // Rgs_30.13

kaśadaṇḍaśastravadhabandhanatāḍanāśca śirachedakarṇacaraṇākaranāsachedāḥ
yāvanti duḥkha jagatī ahu tatsahāmi kṣāntīya pāramita tiṣṭhati bodhisattvo // Rgs_30.14

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sadāpraruditaparivarto nāma triṃśatimaḥ //

śīlena udgata bhavanti samādhikāṅkṣī sthita gocare daśabalāna akhaṇḍaśīlāḥ
yāvanti saṃvarakriya anuvartayanti tāṃ sarvasattvahita bodhayi nāmayanti // Rgs_31.1

saci pratyayānarahabodhi spṛhāṃ janeti [duḥśīla bhoti]viduṣāṃ tatha chidracārī
atha bodhi uttamaśivāṃ pariṇāmayanti sthitu śīlapāramita kāmaguṇebhi yukto // Rgs_31.2

yo dharma bodhiguṇaāgamu sūratānāṃ so śīlaarthu guṇadharmasamanvitānām
yo dharma bodhiguṇahāni hitaṃkarāṇāṃ duḥśīlatā ayu prakāśitu nāyakena // Rgs_31.3

yadi pañca kāmaguṇa bhuñjati bodhisattvo buddhaṃ ca dharma śaraṇāgatu āryasaṃgham
sarvajñatā ca manasī bhaviṣyāmi buddho sthitu śīlapāramita vedayitavya vijño // Rgs_31.4

yadi kalpakoṭi daśabhī kuśalaiḥ pathebhiś caramāṇu pratyayarahatvaspṛhāṃ janeti
tada khaṇḍaśīlu bhavate api chidraśīlo pārājiko gurutaro ayu cittupādo // Rgs_31.5

rakṣantu śīla pariṇāmayi agrabodhiṃ na ca tena manyati na ātmana karṣayethā
ahusaṃjñatā ca parivarjita sattvasaṃjñā sthitu śīlapāramiti vucyati bodhisattvo // Rgs_31.6

yadi bodhisattva caramāṇu jināna mārge imi śīlavānimi duśīla karoti sattvān
nānātvasaṃjñaprasṛto paramaṃ duśīlo api chidraśīlu na tu so pariśuddhaśīlo // Rgs_31.7

yasyo na asti ahasaṃjña na sattvasaṃjñā saṃjñāvirāgu kutu tasya asaṃvaro 'sti
yasyo na saṃvari asaṃvari manyanāsti ayu śīlasaṃvaru prakāśitu nāyakena // Rgs_31.8

yo evaśīlasamanvāgatu niṣprapañco anapekṣako bhavati sarvapriyāpriyeṣu
śirahastapāda tyajamāna adīnacitto sarvāstityāgi bhavate satataṃ alīno // Rgs_31.9

jñātvā ca dharmaprakṛtīṃ vaśikā nirātmyaṃ ātmāna māṃsa tyajamānu adīnacitto
prāgeva vastu tada bāhira nātyajeyā asthānameta yadi matsari so kareyā // Rgs_31.10

ahasaṃjñatastu mamatā bhavate ca rāgo kutu tyāgabuddhi bhaviṣyati sā muhānām
mātsarya preta bhavate upapadyayātī athavā manuṣya tada bhoti daridrarūpo // Rgs_31.11

tada bodhisattva imi jñātva daridrasattvān dānādhimukta bhavatī sada muktatyāgī
catvāri dvīpi samalaṃkṛtu kheṭatulyaṃ dattvā udagra bhavate na hi dvīpalabdho // Rgs_31.12

dānaṃ daditva vidu paṇḍitu bodhisattvo yāvanti sattva tribhave samanvāharitvā
sarveṣu teṣu bhavate ayu dattadānaṃ taṃ cāgrabodhi pariṇāmayate jagārtham // Rgs_31.13

na ca vastuniśrayu karoti daditva dānaṃ vidu pāku naiva pratikāṅkṣati so kadācit
evaṃ tyajitva bhavate vidu sarvatyāgī alpaṃ tyajitva labhate bahu aprameyam // Rgs_31.14

yāvanta sattva tribhave nikhilena asti te sarvi dāna dadayanti anantakalpān
buddhānuloki vidu nārhatipratyayānāṃ yāvanti śrāvakaguṇān parikalpa sthāne // Rgs_31.15

yaśco upāyakuśalo vidu bodhisattvo teṣāṃ sa puṇyakriyavastvanumodayitvā
sattvārtha agravarabodhayi nāmayeyā abhibhoti sarvajagatī pariṇāmayukto // Rgs_31.16

kācasya vā maṇina rāśi siyā mahanto vaiḍūryaratna abhibhoti sa sarva eko
emeva sarvajagatī pṛthu dānaskandho abhibhoti sarvapariṇāmaku bodhisattvo // Rgs_31.17

yadi bodhisattva dadamāna jagasya dānaṃ mamatāṃ na tatra karayenna ca vastuprema
tatu vardhate kuśalamūla mahānubhāvo candro va tatra prabhamaṇḍalu śuklapakṣe // Rgs_31.18

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ dharmodgataparivarto nāmaikatriṃśatimaḥ //

dānena pretagati chindati bodhisattvo dāridrakaṃ ca chinatī tatha sarvakleśān
bhogāṃścanantavipulāṃ labhate caranto dānena sattva paripācayi kṛcchraprāptān // Rgs_32.1

śīlena tīryagati varjayi nekarupām aṣṭau ca akṣaṇa kṣaṇāṃ labhate sa nityam
kṣāntīya rupa labhate paramaṃ udāraṃ suvarṇacchavi priyu jagasya udīkṣaṇīyo // Rgs_32.2

vīryeṇa śuklaguṇa hāni na abhyupaiti jñānaṃ ananta labhate jinakośagañjam
dhyānena kāmaguṇa utsṛjate jugupsyān vidyā abhijña abhinirharate samādhim // Rgs_32.3

prajñāya dharmaprakṛtī parijānayitvā traidhātukānta samatikramate apāyān
vartitva cakraratanaṃ puruṣarṣabhāṇāṃ deśeti dharma jagatī dukhasaṃkṣayāye // Rgs_32.4

paripūrayitva imi dharma sa bodhisattvo api kṣetraśuddhi parigṛhṇati sattvaśuddhim
api buddhavaṃśa parigṛhṇati dharmavaṃśaṃ tatha saṃghavaṃśa parigṛhṇati sarvadharmān // Rgs_32.5

vaidyottamo jagati rogacikitsakārī prajñopadeśa kathito ayu bodhimārgo
nāmena ratnaguṇasaṃcaya bodhimārgaḥ taṃ sarvasattva itu mārgatu prāpnuvanti // Rgs_32.6

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ parīndanāparivarto nāma dvātriṃśatimaḥ //

[ācāryaharibhadrakṛtā praśastiḥ] /

lokaṃ prāpayituṃ sukhena padavīṃ saṃpaddūyāvāhinīṃ kāruṇyāhitacetasā bhagavatā buddhena saṃdīpitam
śrutvā te 'khiladharmatattvanilayaṃ sūtraṃ samādānato gatvā sthānamaharniśaṃ nijamalaṃ dhmāyantu ye 'bhyāgatāḥ // RgsHPr_1

kāle 'smin bahudṛṣṭisaṃkulakalau pāṭhe 'pi dūraṃ gate gāthābhedamanekapustakagataṃ dṛṣṭvādhunā nyāyataḥ
kūpaṃ vādigajendrakumbhadaraṇe bhadreṇa yā śodhitā lokārthaṃ hariṇā mayā suvihitā seyaṃ budhairgṛhyatām // RgsHPr_2

āryāṣṭasāhasrikāyā bhagavatyāḥ prajñāpāramitāyāḥ parivartānusāreṇa bhagavatī ratnaguṇasaṃcayagāthā samāptā //

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat /

teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ //

[lekhakapraśastiḥ] /

yo 'sau dharmaṃ sugatagaditaṃ paṭhate bhaktibhāvān mātrāhīnaṃ kathamapi padaṃ pādagāthākṣaraṃ vā
jihvādoṣaiḥ pavanacaritaiḥ śleṣmadoṣapracārair yūyaṃ buddhāḥ subhavanagatā bodhisattvāḥ kṣamadhvam // RgsLPr_1

samāptam / śubham //