Ratnagunasamcayagatha
Based on the ed. by P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1.
Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17)


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 28.


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.



TEXT WITH PADA MARKERS





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



Ratnaguṇasaṃcayagāthā /


om namo bhagavatyai āryaprajñāpāramitāratnaguṇasaṃcayagāthāyai /

namo āryamañjuśriye /

1 atha khalu bhagavāṃstāsāṃ catasṛṇāṃ parṣadāṃ saṃpraharṣaṇārthaṃ punarapīmāṃ prajñāpāramitāṃ paridīpayamānastasyāṃ velāyāmimā gāthā abhāṣata -


para prema gaurava prasāda upasthapitvā $ prajahitva āvaraṇa kleśamalātikrāntāḥ &
śṛṇutā jagārthamabhiprasthita sura(vra?)tānāṃ % prajñāya pāramita yatra caranti śūrāḥ // Rgs_1.1 //

yāvanti nadya pravahantiha jambudvīpe $ phala puṣpa auṣadhā(dhi) vanaspati rohayanti &
bhūja(ta) gajendranāgapatiniśrayanovata(na)sya(?) % tasyānubhāvaśriya sābhu jagādhipasya // Rgs_1.2 //

yāvanti dharma jinaśrāvaka deśayanti $ bhāṣanti yuktisahitāṃśca udīrayanti &
paramārthasaukhyakriya tatphalaprāptitā ca % sarvo ayaṃ puruṣakāru tathāgatasya // Rgs_1.3 //

kiṃ kāraṇaṃ ya jina bhāṣati dharmanetrīṃ $ tatrābhiśikṣita nararṣabhaśiṣyabhūtāḥ &
sākṣātkaritva yatha śikṣita deśayanti % buddhānubhāva puna ātmabalānubhāvā // Rgs_1.4 //

yasminna prajñavarapāramitopalabdhiḥ $ na ca bodhisattvaupalabdhi na cittabodheḥ &
evaṃ śruṇitva na ca muhyati nāsti trāso % so bodhi(sa)ttva carate sugatāna prajñām // Rgs_1.5 //

na ca rupa vedana na saṃjña na cetanā ca $ vijñāna sthānu aṇumātra na bhonti tasya &
so sarvadharmaasthito aniketacārī % aparī(ri)gṛhīta labhate sugatāna bodhim // Rgs_1.6 //

atha śreṇikasya abhutī parivrājakasya $ jñānopalambhu na hi skandhavibhāvanā ca &
yo bodhisattva parijānati eva dharmāṃ % na ca nirvṛtiṃ spṛśati so viharāti prajñām // Rgs_1.7 //

vyuparīkṣate punarayaṃ katareṣu prajñā $ kasmātkuto va imi śūnyaka sarva dharmāḥ &
vyuparīkṣamāṇu na ca līyati nāsti trāso % āsannu so bhavati bodhayi bodhisattvo // Rgs_1.8 //

saci rupa saṃjña api vedana cetanā ca $ vijñāna skandha caratī aprajānamāno &

imi skandha śūnya parikalpayi bodhisattvo % caratī nimittaanupādapade asakto // Rgs_1.9 //

na ca rupa vedana na saṃjña na cetanāyā $ vijñāni yo na caratī aniketacārī &
caratīti so na upagacchati prajñadhārī % anupādadhī spṛśati śānti samādhi śreṣṭhām // Rgs_1.10 //


evātmaśānti viharanniha bodhisattvo $ so vyākṛto puramakehi tathāgatehi &
na ca manyate ahu samādhitu vyutthito vā % kasmārtha dharmaprakṛtiṃ parijānayitvā // Rgs_1.11 //

evaṃ carantu caratī sugatāna prajñāṃ $ no cāpi so labhati yatra carāti dharmam &
caraṇaṃ ca so 'caraṇaṃ ca prajānayitvā % eṣā sa prajñavarapāramitāya caryā // Rgs_1.12 //


yo 'sau na vidyati sa eṣa avidyamāno $ tāṃ bālu kalpayi avidya karoti vidyām &
vidyā avidya ubhi eti asanta dharmā % niryāti yo iti prajānati bodhisattvo // Rgs_1.13 //


māyopamāṃ ya iha jānati pañca skandhāṃ $ na ca māya anya na ca skandha karoti anyān &
nānātvasaṃjñavigato upaśāntacārī % eṣā sa prajñavarapāramitāya caryā // Rgs_1.14 //


kalyāṇamitrasahitasya vipaśyakasya $ trāso na bheṣyati śruṇitva jināna mātrām &
yo pāpamitrasahito ca parapraṇeyo % so āmabhājana yathodakaspṛṣṭa bhinno // Rgs_1.15 //


kiṃ kāraṇaṃ ayu pravucyati bodhisattvo $ sarvatra saṅgakriya icchati saṅgachedī &
bodhiṃ spṛśiṣyati jināna asaṅgabhūtāṃ % tasmāddhi nāma labhate ayu bodhisattvo // Rgs_1.16 //


mahasattva so 'tha kenocyati kāraṇena $ mahatāya atra ayu bheṣyati sattvarāśeḥ &
dṛṣṭīgatāṃ mahati chindati sattvadhātoḥ % mahasattva tena hi pravucyati kāraṇena // Rgs_1.17 //


mahanāyako mahatabuddhi mahānubhāvo $ mahayāna uttamajināna samādhirūḍho &
mahatā sanaddhu namuciṃ śaṭha dharṣayiṣye % mahasattva tena hi pravucyati kāraṇena // Rgs_1.18 //


māyākaro yatha catuṣpathi nirmiṇitvā $ mahato janasya bahu chindati śīrṣakoṭī &
yatha te ca māya tatha jānati sarvasattvāṃ % nirmāṇu sarva jagato na ca tasya trāso // Rgs_1.19 //


rupaṃ ca saṃjña api vedana cetanā ca $ vijñāna bandhu na ca mukta asaṅgabhūto &
evaṃ ca bodhi kramate na ca līnacitto % saṃnā ha eṣa varapudgalauttamānām // Rgs_1.20 //


kiṃ kāraṇaṃ ayu pravucyati bodhiyāno $ yatrāruhitva sa nirvāpayi sarvasattvān &
ākāśatulya ayu yāna mahāvimāno % sukhasaukhyakṣemabhiprāpaṇu yānaśreṣṭho // Rgs_1.21 //

na ca labhyate ya vrajate diśa āruhitvā $ nirvāṇaokagamanaṃ gati nopalabdhiḥ &
yatha agni nirvṛtu na tasya gatipracāro % so tena nirvṛti pravucyati kāraṇena // Rgs_1.22 //


pūrvāntato na upalabhyati bodhisattvo $ aparāntato 'pi pratiupanna triyadhvaśuddho &
yo śuddha so anabhisaṃskṛtu niṣprapañco % eṣā sa prajñavarapāramitāya caryā // Rgs_1.23 //


yasmiṃś ca kāli samaye vidu bodhisattvo $ evaṃ carantu anupādu vicintayitvā &
mahatīṃ janeti karuṇāṃ na ca sattvasaṃjñā % eṣā sa prajñavarapāramitāya caryā // Rgs_1.24 //


saci sattvasaṃjña dukhasaṃjña upādayātī $ hariṣyāmi duḥkha jagatīṃ kariṣyāmi artham &
so ātmasa(ttva) parikalpaku bodhisattvo % na ca eṣa prajñavarapāramitāya caryā // Rgs_1.25 //


yatha ātmanaṃ tatha prajānati sarvasattvāṃ $ yatha sarvasattva tatha prajānati sarvadharmān &
anupādupādu ubhaye avikalpamāno % eṣā sa prajñavarapāramitāya caryā // Rgs_1.26 //


yāvanti loki parikīrtita dharmanāma $ sarveṣupādasamatikramu nirgamitvā &
amṛtaṃ ti jñānu paramaṃ na tu yo pareṇa % ekārtha prajña ayu pāramiteti nāmā // Rgs_1.27 //


evaṃ carantu na ca kāṅkṣati bodhisattvo $ jñātavya yo vihara te sa upāyaprajño &
prakṛtīasanta parijānayamāna dharmāṃ % eṣā sa prajñavarapāramitāya caryā // Rgs_1.28 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sarvākārajñatācaryāparivarto nāma prathamaḥ //


____________________________________________________________________________




rupasmi yo na sthihate na ca vedanāyāṃ $ saṃjñāya yo na sthihate na ca cetanāyām &
vijñāni yo na sthihate sthitu dharmatāyāṃ % eṣā sa prajñavarapāramitāya caryā // Rgs_2.1 //


nityamanityasukhaduḥkhaśubhāśubhaṃ ti $ ātmanyanātmi tathatā ta(tha) śūnyatāyām &
phalaprāptitāya athito arahantabhūmau % pratyekabhūmiathito tatha buddhabhūmau // Rgs_2.2 //


yatha nāyako 'sthitaku dhātuasaṃskṛtāyā $ tatha saṃskṛtāya athito aniketacārī &
evaṃ ca sthānu athito sthita bodhisattvo % asthānu sthānu ayu sthānu jinena ukto // Rgs_2.3 //


yo icchatī sugataśrāvaka haṃ bhaveyaṃ $ pratyekabuddha bhaviyāṃ tatha dharmarājo &
imu kṣāntyanāgami na śakyati prāpuṇetuṃ % yatha ārapāragamanāya atītadarśī // Rgs_2.4 //


yo dharma bhāṣyati ya bhāṣyati bhāṣyamāṇāṃ $ phalaprāpta pratyayajino tatha lokanātho &
nirvāṇato adhigato vidupaṇḍitehi % sarve ta ātmaja nidṛṣṭa tathāgatena // Rgs_2.5 //


catvāri pudgala ime na trasanti ye 'smin $ jinaputra satyakuśalo avivartiyaśca &
arhaṃ vidhūtamalakleśa prahīṇakāṅkṣo % kalyāṇamitraparipācita yaścaturthaḥ // Rgs_2.6 //


evaṃ carantu vidu paṇḍitu bodhisattvo $ nārhaṃmi śikṣati na pratyayabuddhabhūmau &
sarvajñatāya anuśikṣati buddhadharme % śikṣāaśikṣa na ya śikṣati eṣa śikṣā // Rgs_2.7 //


na ca rupavṛddhiparihāṇiparigrahāye $ na ca śikṣati vividhadharmaparigrahāye &
sarvajñatāṃ ca parigṛhṇati śikṣamāṇo % niryāyatī ya iya śikṣa guṇe ratānām // Rgs_2.8 //


rupe na prajña iti rupi na asti prajñā $ vijñāna saṃjña api vedana cetanā ca &
na ca eti prajña iti teṣa na asti prajñā % ākāśadhātusama tasya na cāsti bhedaḥ // Rgs_2.9 //


ārambaṇāna prakṛtī sa a(na)ntapārā $ sattvāna yā ca prakṛtī sa anantapārā &
ākāśadhātuprakṛtī sa anantapārā % prajñā pi lokavidunāṃ sa anantapārā // Rgs_2.10 //


saṃjñeti nāma parikīrtitu nāyakena $ saṃjñāṃ vibhāviya prahāṇa vrajanti pāram &
ye atra saṃjñavigamaṃ anuprāpnuvanti % te pāraprāpta sthita pāramite hu bhonti // Rgs_2.11 //


saci gaṅgavālukasamāni sthihitva kalpāṃ $ sattveti śabda parikīrtayi nāyako 'yam &
sattvasyupādu kutu bheṣyati ādiśuddho % eṣā sa prajñavarapāramitāya caryā // Rgs_2.12 //


evaṃ jino bhaṇati apratikūlabhāṇī $ yadahaṃ imāya varapāramitāya āsī &
tada vyākṛto 'hu parāpuruṣottamena % buddho bhaviṣyasi anāgataadhvanasmin // Rgs_2.13 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śakraparivarto nāma dvitīyaḥ //


____________________________________________________________________________




ya imāṃ grahīṣyati paryāpuṇatī sa nityaṃ $ prajñāya pāramita yatra caranti nāthāḥ &
viṣa vahni śastra udakaṃ na kramāti tasyo % otāru māru na ca vindati mārapakṣo // Rgs_3.1 //


parinirvṛtasya sugatasya kareyya stūpāṃ $ pūjeya saptaratanāmayu kaścideva &
tehi prapūrṇa siya kṣetrasahasrakoṭyo % yatha gaṅgavālikasamaiḥ sugatasya stūpaiḥ // Rgs_3.2 //


yāvanta sattva puna tāntaka kṣetrakoṭyo $ te sarvi pūjana kareyuranantakalpān &
divyehi puṣpavaragandhavilepanehi % kalpāṃstriyadhvaparikalpa tato 'pi bhūyaḥ // Rgs_3.3 //


yaśco imāṃ sugatamāta likhitva puste $ yata utpatī daśabalāna vināyakānām &
dhāreyi satkarayi puṣpavilepanehi % kala puṇya bhonti na sa stūpi karitva pūjām // Rgs_3.4 //


mahavidya prajña ayu pāramitā janānāṃ $ dukhadharmaśokaśamanī pṛthusattvadhātoḥ &
ye 'tīta ye 'pi ca daśaddiśa lokanāthā % ima vidya śikṣita anuttaravaidyarājāḥ // Rgs_3.5 //


ye vā caranti cariyāṃ hitasānukampām $ iha vidyaśikṣita vidu spṛśiṣyanti bodhim &
ye saukhya saṃskṛta asaṃskṛta ye ca saukhyā % sarve ca saukhya prasutā itu veditavyāḥ // Rgs_3.6 //


bījāḥ prakīrṇa pṛthivīsthita saṃbhavanti $ sāmagri labdhva viruhanti anekarupāḥ &
yāvanti bodhiguṇa pāramitāśca pañca % prajñāya pāramita te viruhanti sarve // Rgs_3.7 //


yenaiva rāja vrajate sa ha cakravartī $ tenaiva sapta ratanā balakāya sarve &
yenaiva prajña iya pāramitā jinānāṃ % tenaiva sarvaguṇadharma samāgamanti // Rgs_3.8 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmaprameyaguṇadhāraṇapāramitāstūpasatkāraparivarto nāma tṛtīyaḥ //



____________________________________________________________________________




śakro jinena paripṛcchitu praśnamāhu $ saci gaṅgavālikasamā siya buddhakṣetrāḥ &
jinadhātu sarvi paripūrita cūḍibaddhā % imameva prajñavarapāramitāhu gṛhṇe // Rgs_4.1 //


kiṃ kāraṇaṃ na mi śarīri agauravatvaṃ $ api tū khu prajñaparibhāvita pūjayanti &
yatha rājaniśrita naro labhi sarvi pūjāṃ % tatha prajñapāramitaniśrita buddhadhātuḥ // Rgs_4.2 //


maṇiratna sarvi guṇayukta anarghaprāpto $ yasmiṃ karaṇḍaki bhave sa namasyanīyaḥ &
tasyāpi uddhṛta spṛhanti karaṇḍakasmiṃ % tasyaiva te guṇa mahāratanasya bhonti // Rgs_4.3 //


emeva prajñavarapāramitāguṇāni $ yannirvṛte 'pi jinadhātu labhanti pūjām &
tasmā hu tān jinaguṇā(n) parighettukāmo % so prajñapāramita gṛhṇatu eṣa mokṣo // Rgs_4.4 //


pūrvaṃgamā bhavatu dānu dadantu prajñā $ śīle ca kṣānti tatha vīrya tathaiva dhyāne &
parigrāhikā kuśaladharmaavipraṇāśe % ekā ca sā api nidarśayi sarvadharmān // Rgs_4. 5 //


yatha jambudvīpi bahuvṛkṣasahasrakoṭī $ nānāprakāra vividhāśca anekarūpāḥ &
na vi chāyanānatu bhaveta viśeṣatāpi % anyatra chāyagatasaṃkhya prabhāṣamāṇā // Rgs_4.6 //


emeva pañca imi pāramitā jinānāṃ $ prajñāya pāramita nāmatayā bhavanti &
sarvajñatāya pariṇāmayamāṇa sarve % ṣaḍapīha ekanayamarchati bodhināmā // Rgs_4.7 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ guṇaparikīrtanaparivarto nāma caturthaḥ //



____________________________________________________________________________




saci rūpa saṃjña api vedana cetanāyāṃ $ cittaṃ anitya pariṇāmayi bodhisattvo &
pra(ti)varṇikāya carate aprajānamāno % na hi dharma paṇḍita vināśa karoti jātu // Rgs_5.1 //


yasmin na rūpa api vedana cāpi saṃjñā $ vijñāna naiva na pi cetanayopalabdhiḥ &
anupādu śūnya na ya jānati sarvadharmān % eṣā sa prajñavarapāramitāya caryā // Rgs_5.2 //


yāvanti gaṅganadivālikatulyakṣetre $ tāvanti sattva arahanti vineya kaścit &
yaścaiva prajña ima pāramitā likhitvā % parasattvi pustaku dadeya viśiṣṭapuṇyaḥ // Rgs_5.3 //


kiṃ kāraṇaṃ ta iha śikṣita vādiśreṣṭhā $ gamayanti dharma nikhilāniha śūnyatāyām &
yāṃ śrutva śrāvaka spṛśanti vimukti śīghraṃ % pratyekabodhi spṛśayanti ca buddhabodhim // Rgs_5.4 //


asato 'ṅkurasya drumasaṃbhavu nāsti loke $ kuta śākhapatraphalapuṣpaupādu tatra &
vina bodhicitta jinasaṃbhavu nāsti loke % kuta śakrabrahmaphala śrāvakaprādubhāvaḥ // Rgs_5.5 //


ādityamaṇḍalu yadā prabhajāla muñcī $ karmakriyāsu tada sattva parākramanti &
tatha bodhicitta sada lokavidusya jñāto % jñānena sarvaguṇadharma samāgamanti // Rgs_5.6 //


yatha nopatapta asato bhujagādhipasya $ kuta nadyaprasravu bhavediha jambudvīpe &
asatā nadīya phalapuṣpa na saṃbhaveyuḥ % na ca sāgarāṇa ratanā bhavi naikarūpāḥ // Rgs_5.7 //


tatha bodhicitta asatīha tathāgatasya $ kuta jñānaprasravu bhavediha sarvaloke &
jñānasya co asati nāsti guṇāna vṛddhiḥ % na ca bodhi sāgarasamā na ca buddhadharmāḥ // Rgs_5.8 //


yāvanti loki kvaci jotikaprāṇabhūtā $ obhāsanārtha prabha osarayanti sarve &
varasūryamaṇḍalaviniḥsṛta ekaraśmī % na kalā pi jyotikagaṇe siya sarvaābhāḥ // Rgs_5.9 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ puṇyaparyāyaparivarto nāma pañcamaḥ //



____________________________________________________________________________



yāvanti śrāvakagaṇāḥ prasavanti puṇyaṃ $ dānaṃ ca śīlamapi bhāvanasaṃprayuktam &
sa hi bodhisattva anumodana ekacitte % na ca sarvaśrāvakagaṇe siya puṇyaskandho // Rgs_6.1 //


ye buddhakoṭiniyutā purimā vyatītā $ ye vā anantabahukṣetrasahasrakoṭayaḥ &
tiṣṭhanti ye 'pi parinirvṛta lokanāthā % deśanti dharmaratanaṃ dukhasaṃkṣayāya // Rgs_6.2 //


prathamaṃ upādu varabodhayi cittupādo $ yāvat su dharmakṣayakālu vināyakānām &
ekasmi tatra ciya teṣa jināna puṇyaṃ % saha yukta pāramita ye 'pi ca buddhadharmāḥ // Rgs_6.3 //


yaścaiva buddhatanayāna(ca) śrāvakāṇāṃ $ śaikṣa aśaikṣa kuśalāsrava nāsravāśca &
paripiṇḍayitva anumodayi bodhisattvo % sarvaṃ ca nāmayi jagārthanidāna bodhi // Rgs_6.4 //


pariṇāmayantu yadi vartati cittasaṃjñā $ tatha bodhisattvapariṇāmana sattvasaṃjñā &
saṃjñāya dṛṣṭisthitu citta trisaṅgayukto % pariṇāmitaṃ na bhavatī upalabhyamānam // Rgs_6.5 //


saci eva jānati nirudhyati kṣīṇadharmā $ taccaita kṣīṇa pariṇāmayiṣyanti yatra &
na ca dharma dharmi pariṇāmayate kadācit % pariṇāmitaṃ bhavati eva prajānamāne // Rgs_6.6 //


saci so nimitta kurute na ca mānayāti $ atha ānimitta pariṇāmita bhonti bodhau &
viṣasṛṣṭa bhojanu yathaiva kriyāpraṇīto % tatha śukladharmaupalambha jinena ukto // Rgs_6.7 //


tasmā hu nāmapariṇāmana śikṣitavyā $ yatha te jinā kuśala eva prajānayanti &
yajjātiyo 'yaṃ prabhavo yadalakṣaṇaṃ ca % anumodamī tatha tathā pariṇāmayāmi // Rgs_6.8 //


evaṃ ca puṇya pariṇāmayamāna bodhau $ na ca so hi buddha kṣipate jina uktavādī &
yāvanti loki upalambhikabodhisattvā % abhibhonti sarvi pariṇāmayamāna śūro // Rgs_6.9 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmanumodanāparivarto nāma ṣaṣṭhamaḥ //



____________________________________________________________________________




jātyandhakoṭiniyutānyaviunāyakānāṃ $ mārge akovidu kuto nagarapraveśe &
vina prajña pañca imi pāramitā acakṣuḥ % avināyakā na prabhavanti spṛśetu bodhim // Rgs_7.1 //


yatrāntarasmi bhavate pragṛhīta prajñā $ tatu labdhacakṣu bhavatī imu nāmadheyam &
yatha citrakarmapariniṣṭhita cakṣuhīno % na ca tāva puṇyu labhate akaritva cakṣuḥ // Rgs_7.2 //


yada dharma saṃskṛta asaṃskṛta kṛṣṇaśuklo $ aṇumātru no labhati prajña vibhāvamānaḥ &
yada prajñapāramita gacchati saṃkhya loke % ākāśa yatra na pratiṣṭhitu kiṃci tatra // Rgs_7.3 //


saci manyate ahu carāmi jināna prajñāṃ $ mociṣya sattvaniyutāṃ bahurogaspṛṣṭān &
ayu sattvasaṃjñaparikalpaku bodhisattvo % na ca eṣa prajñavarapāramitāya caryā // Rgs_7.4 //


yo bodhisattva varapāramiteti cīrṇo $ paricārikā ya na ca kāṅkṣati paṇḍitehi &
saha śrutva tasya puna bheṣyati śāstṛsaṃjñā % so vā laghū anubudhiṣyati bodhi śāntām // Rgs_7.5 //


satkṛtya buddhaniyutāṃ paricārikāyāṃ $ na ca prajñapāramita śraddadhitā jinānām &
śrutvā ca so imu kṣipiṣyati so 'lpabuddhiḥ % sa kṣipitva yāsyati avīcimatrāṇabhūto // Rgs_7.6 //


tasmā hu śraddadhata eva jināna mātāṃ $ yadi icchathā spṛśitu uttamabuddhajñānam &
so vāṇijo yatha vrajitvana ratnadvīpaṃ % mūlātu chedana karitva puna āgameyā // Rgs_7.7 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ nirayaparivarto nāma saptamaḥ //



____________________________________________________________________________




rūpasya śuddhi phalaśuddhita veditavyā $ phalarūpaśuddhita sarvajñataśuddhimāhuḥ &
sarvajñatāya phalaśuddhita rūpaśuddhī % ākāśadhātusamatāya abhinnachinnāḥ // Rgs_8.1 //


traidhātukaṃ samatikrānta na bodhisattvā $ kleśāpanīta upapatti nidarśayanti &
jaravyādhimṛtyuvigatāścyuti darśayanti % prajñāya pāramita yatra caranti dhīrāḥ // Rgs_8.2 //


nāmeva rūpi jagatī ayu paṅkasaktā $ saṃsāracakri bhramate 'nilacakratulye &
jānitva bhrāntu jagatī mṛgavāgureva % ākāśa pakṣisadṛśā vicaranti prajñāḥ // Rgs_8.3 //


rūpasmi yo na carate pariśuddhacārī $ vijñāna saṃjña api vedana cetanāyām &
evaṃ carantu parivarjayi sarvasaṅgāṃ % saṅgādvimucya carate sugatāna prajñām // Rgs_8.4 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ viśuddhiparivarto nāmāṣṭamaḥ //



____________________________________________________________________________




evaṃ carantu vidu paṇḍitu bodhisattvo $ saṅgā uchinnu vrajate jagatī asakto &
sūryo va rāhugrahamukta virocamāno % agnīva yukta tṛṇakāṣṭhavanaṃ dahāti // Rgs_9.1 //


prakṛtīya śuddha pariśuddhimi sarvadharmāṃ $ prajñāya pāramita paśyati bodhisattvo &
na ca paśyakaṃ labhati nāpi ca sarvadharmān % eṣā sa prajñavarapāramitāya caryā // Rgs_9.2 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ stutiparivarto nāma navamaḥ //



____________________________________________________________________________




śakro jinasya paripṛcchati devarājo $ caramāṇa prajña katha yujyati bodhisattvo &
aṇumātra yo na khalu yujyati skandhadhātau % yo eva yujyati(sa yujyati)bodhisattvaḥ // Rgs_10.1 //


cirayānaprasthitu sa vedayitavya sattvo $ bahubuddhakoṭinayutehi kṛtādhikāro &
yo śrutva dharmi imi nirmitamāyakalpāṃ % na ca kāṅkṣate ayu prayujyati śikṣamāṇaḥ // Rgs_10.2 //


kāntāramārgi puruṣo bahu(bhī)janehi $ gopāla sīma vanasaṃpada paśyate yo &
āśvāsaprāpta bhavatī na ca tasya trāso % abhyāśa grāmanagarāṇa ime nimittāḥ // Rgs_10.3 //


emeva prajñavarapāramitā jinānāṃ $ śṛṇu tāta yo labhati bodhi gaveṣamāṇaḥ &
āśvāsaprāpta bhavatī na ca tasya trāso % nārhantabhūmi na pi pratyayabuddhabhūmī // Rgs_10.4 //


puruṣo hi sāgarajalaṃ vraji paśyanāya $ saci paśyate drumavanaspatiśailarājam &
athavā na paśyati nimitta nikāṅkṣa bhoti % a(bhyāśa)to mahasamudra na so 'tidūre // Rgs_10.5 //


emeva bodhivaraprasthitu veditavyo $ śruṇamāṇa prajña imi pāramitā jinānām &
yadyāpi saṃmukha na vyākṛtu nāyakeno % tathapi spṛśiṣyati nacireṇa hu buddhabodhim // Rgs_10.6 //


suvasanti kāli patite tṛṇapatraśākhā $ nacireṇa patraphalapuṣpa samāgamanti &
prajñāya pāramita yasyimu hastaprāptā % nacireṇa bodhivara prāpsyati nāyakānām // Rgs_10.7 //


yatha istri gurviṇi ya ceṣṭati vedanābhi $ jñātavyu kālu ayamasya prajāyanāya &
tatha bodhisattva śruṇamāṇu jināna prajñāṃ % rati chanda vīkṣati spṛśiṣyati bodhi śīghram // Rgs_10.8 //


caramāṇu prajñavarapāramitāya yogī $ na ca rūpavṛddhi na ca paśyati pārihāṇim &
dharmā adharma imu paśyati dharmadhātuṃ % na ca nirvṛtiṃ spṛśati so viharāti prajñām // Rgs_10.9 //


caramāṇu yo na iha kalpayi buddhadharmāṃ $ bala ṛddhipāda na ca kalpayi bodhi śāntām &
avikalpakalpavigato 'dhiṣṭhānacārī % eṣā sa prajñavarapāramitāya caryā // Rgs_10.10 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ dhāraṇīguṇaparivarto nāma daśamaḥ //


____________________________________________________________________________



buddhaṃ subhūti paripṛcchati vādicandraṃ $ kyantantarāyu bhaviṣyanti guṇe ratānām &
bahu antarāyu bhaviṣyanti bhaṇāti śāsta % tatu alpamātra parikīrtayiṣyāmi tāvat // Rgs_11.1 //


pratibhāna neka vividhāni upapadyiṣyanti $ likhamāna prajña imu pāramitā jinānām &
yuta śīghra vidyuta yathā parihāyiṣyanti % akaritva artha jagatī imu mārakarma // Rgs_11.2 //


kāṅkṣā ca keṣaci bhaviṣyati bhāṣamāṇe $ na mamātra nāma parikīrtitu nāyakena &
na ca jāti bhūmi parikīrtitu nāpi gotraṃ % na ca so śruṇiṣyati kṣipiṣyati mārakarma // Rgs_11.3 //


evaṃ ta mūlamapahāya ajānamāno $ śākhāpalāśa parieṣayiṣyanti mūḍhāḥ &
hastiṃ labhitva yatha hastipadaṃ gaveṣe % tatha prajñapāramita śrutva sūtrānta eṣet // Rgs_11.4 //


yatha bhojanaṃ śatarasaṃ labhiyāna kaścit $ mārgeṣu ṣaṣṭiku labhitva sa bhojanāgryam &
tatha bodhisattva ima pāramitāṃ labhitvā % (a)rhantabhūmi(ta) gaveṣayiṣyanti bodhim // Rgs_11.5 //


satkārakāma bhaviṣyanti ca lābhakāmāḥ $ sāpekṣacitta kulasaṃstavasaṃprayuktāḥ &
choritva dharma kariṣyanti adharmakāryaṃ % patha hitva utpathagatā ima mārakarma // Rgs_11.6 //


ye cāpi tasmi samaye imu dharma śreṣṭhaṃ $ śruṇanāya chandika utpādayiṣyanti śraddhām &
te dharmabhāṇaka viditvana kāryayuktaṃ % premāpanīta gamiṣyanti sudurmanāśca // Rgs_11.7 //


imi mārakarma bhaviṣyanti ya tasmi kāle $ anye ca neka vividhā bahu antarāyā &
yehī samākulikṛtā bahu bhikṣu tatra % prajñāya pāramita etu na dhārayanti // Rgs_11.8 //


ye te bhavanti ratanā ya anarghaprāptā $ te durlabhā bahupratyarthika nityakālam &
emeva prajñavarapāramitā jinānāṃ % durlābhu dharmaratanaṃ baddupadravaṃ ca // Rgs_11.9 //


navayānaprasthita sa sattva parīttabuddhiḥ $ ya imaṃ durlābhu dharmaratanaṃ parāpuṇanti &
māro 'tra utsuku bhaviṣyati antarāye % buddhā daśaddiśi parigrahasaṃprayuktāḥ // Rgs_11.10 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ mārakarmaparivarto nāmaikādaśamaḥ //


____________________________________________________________________________





mātrāya putra bahu santi gilāni kāye $ te sarvi durmanasa tatra prayujyayeyuḥ &
emeva buddha(piṃ) daśaddiśi lokadhātau % ima prajñapāramita mātra samanvāharanti // Rgs_12.1 //


ye 'tīta ye 'pi ca daśaddiśi lokanāthā $ itu te prasūta bhaviṣyantyanāgatāśca &
loka(sya) darśika janetri jināna mātā % parasattvacittacaritāna nidarśitā(kā) ca // Rgs_12.2 //


lokasya yā tathata yā tathatārhatānāṃ / $ pratyekabuddhatathatā tathatā jinānām &
ekaiva bhāvavigatā tathatā ananyā % prajñāya pāramita buddha tathāgatena // Rgs_12.3 //


tiṣṭhantu lokavidunāṃ parinirvṛtānāṃ $ [sthita eṣa dharmataniyāma śūnyadharmā &
tāṃ bodhisattva tathatāmanubuddhayanti % tasmā hu buddha kṛta nāma tathāgatebhiḥ // Rgs_12.4 //


ayu gocaro daśabalāna vināyakānāṃ] $ prajñāya pāramita ramyavanāśritānām &
dukhitāṃśca sattva triapāya samuddharanti % na pi sattvasaṃjña api teṣu kadāci bhoti // Rgs_12.5 //


siṃho yathaiva girikandari niśrayitvā $ nadate achambhi mṛga kṣudraka trāsayanto &
tatha prajñapāramitaniśraya narāṇa siṃho % nadate achambhi pṛthutīrthika trāsayanto // Rgs_12.6 //


ākāśaniśrita yathaiva hi sūrya[raśmi] $ tāpetimāṃ dharaṇi darśayate ca rūpam &
tatha prajñapāramitaniśrita dharmarājo % tāpeti tṛṣṇanadi dharma nidarśayāti // Rgs_12.7 //


rūpasya darśanu adarśanu vedanāye $ saṃjñāya darśanu adarśanu cetanāye &
vijñānacittamanudarśanu yatra nāsti % aya dharmadarśanu nidiṣṭu tathāgatena // Rgs_12.8 //


ākāśa dṛṣṭu iti sattva pravyāharanti $ nabhadarśanaṃ kutu vimṛṣyatha etamartham &
tatha dharmadarśanu nidiṣṭa tathāgatena % na hi darśanaṃ bhaṇitu śakya nidarśanena // Rgs_12.9 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ lokasaṃdarśanaparivarto nāma dvādaśamaḥ //



____________________________________________________________________________




yo eva paśyati sa paśyati sarvadharmān $ sarvānamātyakiriyā ti upekṣya rājā &
yāvanti buddhakriya dharmata śrāvakāṇāṃ % prajñāya pāramita sarva karoti tāni // Rgs_13.1 //


na ca rāja grāma vrajate na ca rājyarāṣṭrān $ sarvaṃ ca ādadati so viṣayātu āyam &
na ca bodhisattva calate kvaci dharmatāyāṃ % sarvāṃśca ādadati ye guṇa buddhadharme // Rgs_13.2 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmacintyaparivarto nāma trayodaśamaḥ //



____________________________________________________________________________




yasyāmi śraddha sugate dṛḍha bodhisattvo $ varaprajñapāramitaāśayasaṃprayogo &
atikramya bhūmidvaya śrāvakapratyayānāṃ % laghu prāpsyate anabhibhū(tu) jināna bodhim // Rgs_14.1 //


sāmudriyāya yatha nāvi praluptikāye $ bhṛtakaṃ manuṣya tṛṇakāṣṭhamagṛhṇamāno &
vilayaṃ prayāti jalamadhya aprāptatīro % yo gṛhṇate vrajati pārasthalaṃ prayāti // Rgs_14.2 //


emeva śraddhasaṃgato ya prasādaprāpto $ prajñāya pāramita mātra vivarjayanti &
saṃsārasāgara tadā sada saṃsaranti % jātījarāmaraṇaśokataraṃgabhaṅge // Rgs_14.3 //


ye te bhavanti varaprajñaparigṛhītā $ bhāvasvabhāvakuśalā paramārthadarśī &
te puṇyajñānadhanasaṃbhṛtayānapātrāḥ % paramādbhutāṃ sugatabodhi spṛśanti śīghram // Rgs_14.4 //


ghaṭake apakvi yatha vāri vaheya kācit $ jñātavyu kṣipra ayu bhetsyati durbalatvāt &
paripakvi vāri ghaṭake vahamānu mārge % na ca bhedanādbhayamupaiti ca svasti geham // Rgs_14.5 //


kiṃcāpi śraddhabahulo siya bodhisattvo $ prajñāvihīna vilayaṃ laghu prāpuṇāti &
taṃ caiva śraddha parigṛhṇayamāna prajñā % atikramya bodhidvaya prāpsyati agrabodhim // Rgs_14.6 //


nāvā yathā aparikarmakṛtā samudre $ vilayamupaiti sadhanā saha vāṇijebhiḥ &
sā caiva nāva parikarmakṛtā suyuktā % na ca bhidyate dhanasamagramupaiti tīram // Rgs_14.7 //


emeva śraddhaparibhāvitu bodhisattvo $ prajñāvihīnu laghu bodhimupaiti hānim &
so caiva prajñavarapāramitāsuyukto % 'kṣato 'nupāhatu spṛśāti jināna bodhim // Rgs_14.8 //


puruṣo hi jīrṇa dukhito śataviṃśavarṣo $ kiṃcāpi utthitu svayaṃ na prabhoti gantum &
so vāmadakṣiṇadvaye puruṣe gṛhīte % patanādbhayaṃ na bhavate vrajate sukhena // Rgs_14.9 //


emeva prajña iha durbalu bodhisattvo $ kiṃcāpi prasthihati bhajyati antareṇa &
so vā upāyabalaprajñaparigṛhīto % na ca bhajyate spṛśati bodhi nararṣabhāṇām // Rgs_14.10 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmaupamyaparivarto nāma caturdaśamaḥ //



____________________________________________________________________________




yo ādikarma sthitu bhūmiya bodhisattvo $ adhyāśayena vara prasthita buddhabodhim &
tehī suśiṣyagurugauravasaṃprayukto % kalyāṇamitra sada sevayitavya vijñaiḥ // Rgs_15.1 //


kiṃ kāraṇaṃ tatu guṇāgamu paṇḍitānāṃ $ prajñāya pāramita te anuśāsayanti &
evaṃ jino bhaṇati sarvaguṇāgradhārī % kalyāṇamitramupaniśrita buddhadharmāḥ // Rgs_15.2 //


dānaṃ ca śīlamapi kṣānti tathaiva vīryaṃ $ dhyānāni prajña pariṇāmayitavya bodhau &
na ca bodhiskandha vimṛśitva parāmṛśeyā % ye ādikarmika na deśayitavya evam // Rgs_15.3 //


evaṃ caranta guṇasāgara vādicandrāḥ $ trāṇā bhavanti jagatī śaraṇā ca lenā &
gati buddhi dvīpa pariṇāyaka arthakāmāḥ % pradyota ulka varadharmakathī akṣobhyāḥ // Rgs_15.4 //


saṃnāhu duṣkarū mahāyaśu saṃnahantī $ na ca skandhadhātu na ca āyatanaiḥ sanaddhāḥ &
tribhi yānasaṃjñavigatā aparigṛhītā % avivartikā acalitāśca akopyadharmāḥ // Rgs_15.5 //


te eva dharmasamudāgata niṣprapañcā $ kāṅkṣāvilekhavimatīvigatārthayuktāḥ &
prajñāya pāramita śrutva na sīdayanti % aparapraṇeya avivartiya veditavyāḥ // Rgs_15.6 //


gambhīra dharma ayu durdṛśu nāyakānāṃ $ na ca kenacīdadhigato na ca prāpuṇanti &
etārthu bodhimadhigamya hitānukampī % alpotsuko ka imu jñāsyati sattvakāyo // Rgs_15.7 //


sattvaśca ālayarato viṣayābhilāṣī $ sthita agrahe abudha yo mahaandhabhūto &
dharmo anālayu anāgrahu prāpitavyo % lokena sārdha ayu vigrahu prādubhūto // Rgs_15.8 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ devaparivarto nāma pañcadaśamaḥ //


____________________________________________________________________________




ākāśadhātu purimādiśi dakṣiṇāyāṃ $ tatha paścimottaradiśāya anantapārā &
uparādharāya daśaddiśi yāvadasti % nānātvatā na bhavate na viśeṣaprāptā // Rgs_16.1 //


atikrānta yā tathata yā tathatā aprāptā $ pratyutpanna yā tathata yā tathatārhatānām &
yā sarvadharmatathatā tathatārhatānāṃ % sarveṣa dharmatathatā na viśeṣaprāptā // Rgs_16.2 //


yo bodhisattva imi icchati prāpuṇetuṃ $ nānātvadharmavigatāṃ sugatāna bodhim &
prajñāya pāramita yujyatu yāya yukto % vina prajña nāstyadhigamo naranāyakānām // Rgs_16.3 //


pakṣisya yojanaśataṃ mahatātmabhāvo $ pañcāśatā pi abalobhayakṣīṇapakṣo &
so trāyatriṃśabhavanādiṣu jambudvīpe % ātmānamosariyi taṃ vilayaṃ vrajeyyā // Rgs_16.4 //


yadyāpi pañca ima pāramitā jinānāṃ $ bahukalpakoṭiniyutāṃ samudānayeyyā &
praṇidhīnanantavipulāṃ sada sevya loke % anupāya prajñavikalā pari śrāvakatve // Rgs_16.5 //


niryāyanāya ya icchati buddhajñāne $ samacitta sarvajagatī pitṛmātṛsaṃjñā &
hitacitta maitramana eva parākrameyyā % akhilārjavo mṛdugirāya parākrameyyā // Rgs_16.6 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ tathatāparivarto nāma ṣoḍaśamaḥ //


____________________________________________________________________________




sthaviro subhūti paripṛcchati lokanāthaṃ $ araṇāya liṅga bhaṇahī guṇasāgarāṇām &
avivartiyā yatha bhavanti mahānubhāvā % tāṃ vyākuruṣva jinaguṇāna pradeśamātram // Rgs_17.1 //


nānātvasaṃjñavigatā gira yuktabhāṇī $ na ca anya te śramaṇa brāhmaṇa āśrayanti &
triyapāyavarjita vidū sadakāli bhonti % daśabhiśca te kuśalakarmapathebhi yuktā // Rgs_17.2 //


dharmaṃ nirāmiṣu jagasyanuśāsayanti $ ekāntadharmaniyatāḥ sada snigdhavākyāḥ &
sthiticaṃkramaṃ śayaniṣadya susaṃprajānā % yugamātraprekṣiṇa vrajantyabhrāntacintā // Rgs_17.3 //


śuciśaucaambaradharā trivivekaśuddhā $ na ca lābhakāma vṛṣabhā sada dharmakāmāḥ &
mārasyatītaviṣayā aparapraṇeyā % catudhyānadhyāyi na ca niśrita tatra dhyāne // Rgs_17.4 //


na ca kīrtikāma na ca krodhaparītacittā $ gṛhibhūta nitya anadhyoṣita sarva vastuṃ &
na ca jīvikāviṣayabhoga gaveṣayanti % abhicāramantra na ca istriprayogamantrāḥ // Rgs_17.5 //


na ca ādiśanti puruṣaiḥ striya icchakarmāṃ $ pravivikta prajñavarapāramitābhiyuktāḥ &
kalahāvivādavigatā dṛḍhamaitracittā % sarvajñakāma sada śāsani nimnacittāḥ // Rgs_17.6 //


pratyantamlecchajanavarjitaantadeśāḥ $ svakabhūmi kāṅkṣavigatāḥ sada merukalpāḥ &
dharmārtha jīvita tyajanti prayuktayogā % avivartiyāna imi liṅga prajānitavyā // Rgs_17.7 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmavinivartanīyaliṅgākāraparivarto nāma saptadaśamaḥ //


____________________________________________________________________________




gambhīra rupa api vedana cetanā ca $ vijñāna saṃjña prakṛtī animittaśāntā &
kāṇḍena gādha yatha sāgari eṣamāṇo % prajñāya skandha vimṛṣitva alabdhagādhā // Rgs_18.1 //


yo bodhisattva imu budhyati eva dharmāṃ $ gambhīrayānaparamārthanirupalepān &
yasmin na skandha na pi āyatanaṃ na dhātu % kiṃ vā svapuṇyasamudāgamu kiṃci tasya // Rgs_18.2 //


yatha rāgadharmacaritaḥ puruṣaḥ striyāye $ saṃketa kṛtva alabhantu vivartayeyā &
yāvanti cittacaritā divasena tasya % tāvanta kalpa anubudhyati bodhisattvo // Rgs_18.3 //


yo bodhisattva bahukalpasahasrakoṭayo $ dānaṃ dadeyu vimalaṃ tatha śīla rakṣe &
yaścaiva prajñavarapāramitāprayukto % dharmaṃ bhaṇeya kala puṇya na dānaśīle // Rgs_18.4 //


yo bodhisattva varaprajña vibhāvayanto $ tata utthito kathayi dharma nirupalepam &
taṃ cāpi nāmayi jagārthanidāna bodhau % nāsti triloka śubha tena samaṃ bhaveyā // Rgs_18.5 //

taṃ caiva puṇya puna khyāyati riktameva $ tatha śūnya tuccha vaśikaṃ ca asārakaṃ ca &
evaṃ carantu caratī sugatāna prajñāṃ % caramāṇu puṇyu parigṛhṇati aprameyam // Rgs_18.6 //


abhilāpamātra ima jānati sarvadharmāṃ $ buddhena deśita prayukta prakāśitāṃśca &
kalpāna koṭinayutāṃ bahu bhāṣamāṇo % na ca kṣīyate na ca vivardhati dharmadhātuḥ // Rgs_18.7 //


ye cāpi pañca imi pāramitā jinānām $ ete 'pi dharma parikīrtita nāmamātrāḥ &
pariṇāmayāti na ca manyati bodhisattvo % na ca hīyate spṛśati uttamabuddhabodhim // Rgs_18.8 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śūnyatāparivarto nāmāṣṭādaśamaḥ


____________________________________________________________________________




tailasya varti jvalitā prathame nipāte $ na ca dagdha varti asatā na vinā ya dagdhā &
na hi arci paścimanipāta sa varti dagdhā % asatā pi paścima na dahyati dīpavarti // Rgs_19.1 //


prathameva citta spṛśatī na ca agrabodhim $ asatā na tasya spṛśatā puna śakya bhonti &
na ca citta paścima śivāmanuprāpuṇāti % asatā na tasya puna prāpaṇanāya śakyam // Rgs_19.2 //


bījātu stamba phala puṣpa samāgamanti $ so vāniruddha asato na hi tasya vṛkṣo &
emeva citta prathamaṃ tu nidāna bodheḥ % so vā niruddha asato na hi tasya bodhiḥ // Rgs_19.3 //


bījaṃ pratītya ca bhavedyavaśālikādes $ tattatphalaṃ na ca tadasti na cāpi nāsti &
utpattito bhavati bodhiriyaṃ jinānāṃ % bhāvasvabhāvavigatā bhavatīha māyā // Rgs_19.4 //


udakabindu kumbha paripūryati stokastokaṃ $ prathame nipāti anupūrva sa paścimena &
emeva citta prathamaṃ varabodhihetur % anupūrva śuklaguṇapūrṇa bhavanti buddhāḥ // Rgs_19.5 //


śūnyānimittapraṇidhiṃ caramāṇu dharmā $ na ca nirvṛtiṃ spṛśati no ca nimittacārī &
yatha nāviko kuśala gacchati ārapāram % ubhayānti asthitu na tiṣṭhati arṇavesmin // Rgs_19.6 //


evaṃ carantu na ca manyati bodhisattvo $ ahu vyākṛto daśabalehi spṛśeya bodhim &
na ca trāsu bodhi bhavate na ihāsti kiṃcid % evaṃ carantu caratī sugatāna prajñām // Rgs_19.7 //


kāntāramārgi durabhikṣi savyādhi lokāṃ $ paśyitva nāsti bhaya uttari saṃnahante &
aparāntakoṭi sada yukta prajānamāno % aṇumātra kheda manaso na upādiyāti // Rgs_19.8 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ gaṅgadevābhaginīparivarto nāmaikānnaviṃśatimaḥ //



____________________________________________________________________________



puna bodhisattva caramāṇu jināna prajñāṃ $ anupāda skandha imi jānati ādiśūnyān &
asamāhito karuṇa prekṣati sattvadhātum % atrāntare na parihāyati buddhadharmān // Rgs_20.1 //


puruṣo yathā kuśala sarvaguṇairupeto $ balavān dudharṣu kṛtayogya kalāvidhijño &
iṣvastrapāramigato pṛthuśilpayukto % māyāvidhijñaparamo jagadarthakāmo // Rgs_20.2 //


mātā pitā ca parigṛhya saputradāraṃ $ kāntāramārgi pratipadya bahūamitro &
so nirmiṇitva puruṣān bahu śūravīrān % kṣemeṇa gatva puna gehamupāgameyyā // Rgs_20.3 //


emeva yasmi samaye vidu bodhisattvo $ mahamaitri sarvi upabandhati sattvadhātau &
caturo sa māra atikramya dvaye ca bhūmim % asmin samādhi sthitu no ca spṛśāti bodhim // Rgs_20.4 //


ākāśaniśrita samīraṇa āpaskandho $ ta hi niśritā iha mahāpṛthivī jagacca &
sattvāna karmaupabhoganidānameva % ākāśasthānu kutu cintayi etamartham // Rgs_20.5 //


emeva śūnyatapratiṣṭhitu eṣa sattvo $ jagati kriyāṃ vividha darśayate vicitrām &
sattvāna jñānapraṇidhānaadhiṣṭhānameva % na ca nirvṛtiṃ spṛśati śūnyata nāsti sthānam // Rgs_20.6 //


yasmiṃśca kāli vidu paṇḍitu bodhisattvo $ caratī imāṃ pravara śūnya samādhi śāntām &
atrāntare na ca nimitta prabhāvitavyo % na ca ānimittasthitu śānta praśāntacārī // Rgs_20.7 //


pakṣisya nāsti padu gacchata antarīkṣe $ no cāpi tatra sthitu no ca patāti bhūmau &
tatha bodhisattva caramāṇu vimokṣadvāre % na ca nirvṛtiṃ spṛśati no ca nimittacārī // Rgs_20.8 //


iṣvastraśikṣita yathā puruṣodha kāṇḍaṃ $ kṣepitva anya puna kāṇḍa paraspareṇa &
patanāya tasya purimasya na deya bhūmim % ākāṅkṣamāṇa puruṣasya pateya kāṇḍam // Rgs_20.9 //


emeva prajñavarapāramitāṃ caranto $ prajñā upāya bala ṛddhi vicāramāṇo &
tāvanna tāṃ paramaśūnyata prāpuṇoti % yāvanna te kuśalamūla bhavanti pūrṇāḥ // Rgs_20.10 //


bhikṣū yathā paramaṛddhibalenupeto $ gagane sthito yamaka kurvati prātihāryāṃ &
gaticaṃkramaṃ śayaniṣadya nidarśayāti % na nivartate na pi ca khidyati yāva tatra // Rgs_20.11 //


emeva śūnyatasthito vidu bodhisattvo $ jñānarddhipāramigato aniketacārī &
vividhāṃ kriyāṃ jagati darśayate anantāṃ % na ca bhajyatī na pi ca khidyati kalpakoṭī // Rgs_20.12 //

puruṣā yathā mahaprapāti sthihitva kecid $ ubhi pāṇi chatradvaya gṛhṇa upakṣayeyyā &
ākāli vāyuravasṛjya mahāprapāte % no ca prapāta patiyāti na yāva tatra // Rgs_20.13 //


emeva sthitva karuṇāṃ vidu bodhisattvo $ prajñāupāyadvayachatraparigṛhīto &
śūnyānimittapraṇidhiṃ vimṛṣāti dharmān % na ca nirvṛtiṃ spṛśati paśyati dharmacārī // Rgs_20.14 //


ratanārthiko yatha vrajitvana ratnadvīpaṃ $ labdhvāna ratna puna gehamupāgameyyā &
kiṃcāpi tatra sukha jīvati sārthavāho % api duḥkhito manasi bhoti sa jātisaṃgho // Rgs_20.15 //


emeva śūnyata vrajitvana ratnadvīpaṃ $ labdhvāna dhyāna bala indriya bodhisattvo &
kiṃcāpi nirvṛti spṛśedabhinandamāno % api sarvasattva dukhitā manasī bhavanti // Rgs_20.16 //


abhyantare ya nagare nigame ca grāme $ kāmārtha vāṇiju yathā gami jānanāya &
no cāpi tatra sthihatī na ca ratnadvīpe % na ca geha mārgi kuśalo puna bhoti vijño // Rgs_20.17 //


tatha jñāna śrāvakavimuktisapratyayānāṃ $ sarvatra bhoti kuśalo vidu bodhisattvo &
no cāpi tatra sthihate na ca buddhajñāne % na ca saṃskṛte bhavati mārgavidū vidhijño // Rgs_20.18 //


yaṃ kāli maitri jagatī anubandhayitvā $ śūnyānimittapraṇidhī carate samādhim &
asthānameva yadi nirvṛti prāpuṇeyā % athavāpi saṃskṛta sa prajñapanāya śakyaḥ // Rgs_20.19 //


yatha nirmito puruṣa no va adṛśyakāyo $ nāmena vā puna sa prajñapanāya śakyaḥ &
tatha bodhisattva caramāṇu vimokṣadvāraṃ % nāmena vā puna sa prajñapanāya śakyaḥ // Rgs_20.20 //


yadi pṛcchamāna cari indriya bodhisattvo $ gambhīradharmaparidīpana no karoti &
śūnyānimitta avivartiyabodhidharmāṃ % na ca śocatī na ca sa vyākṛtu veditavyo // Rgs_20.21 //


arhantabhūmimapi pratyayabuddhabhūmau $ traidhātukaṃ na spṛśate supināntare 'pi &
buddhāṃśca paśyati katheti janasya dharmaṃ % avivartiyeti ayu vyākṛtu veditavyo // Rgs_20.22 //


triapāyaprāptu supinasmi viditva sattvān $ praṇidheti tatkṣaṇa apāya ucchoṣayeyam &
satyādhiṣṭhāni praśameti sa cāgniskandham % avivartiyeti ayu vyākṛtu veditavyo // Rgs_20.23 //


bhūtagrahā vividha vyādhaya martyaloke $ satyādhiṣṭhāni praśameti hitānukampī &
na ca tena manyanupapadyati nāpi mānam % avivartiyeti ayu vyākṛtu veditavyaḥ // Rgs_20.24 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmupāyakauśalyamīmāṃsāparivarto nāma viṃśatitamaḥ //



____________________________________________________________________________




athavāsya manyanupapadyati vyākṛto 'smi $ satyādhiṣṭhāna vividhāni samṛddhyayanti &
yadi anya vyākṛtaku manyati bodhisattvo % jñātavya manyanasthito ayu alpabuddhiḥ // Rgs_21.1 //


nāmādhiṣṭhāna puna māra upāgamitvā $ evaṃ vadiṣyati idaṃ tava nāmadheyam &
mātāpitāya anusaptamupaiti vaṃśo % buddho yadā bhavi idaṃ tava nāmadheyam // Rgs_21.2 //


dhutavṛtta yādṛśu sa bheṣyati yuktayogī $ pūrvaṃ pi tubhya imi āsi guṇovarūpā &
yo eva śrutva abhimanyati bodhisattvo % jñātavyu māru paryutthitu alpabuddhiḥ // Rgs_21.3 //


pravivikta grāmanagare girikandarāṇi $ raṇyā vivikta vanaprastha niṣevamāṇo &
ātmānukarṣi para paṃsayi bodhisattvo % jñātavyu māru paryutthitu alpabuddhiḥ // Rgs_21.4 //


grāme ca rāṣṭri nigame viharanti nityaṃ $ rahapratyayāni spṛhatāṃ janayanti tatra &
anyatra sattvaparipācanabodhiyuktā % eṣo viveku kathito sugatātmajānām // Rgs_21.5 //


yo pañcayojanaśate girikandareṣu $ vyālāvakīrṇi nivasedbahuvarṣakoṭī &
no cā viveku imu jānati bodhisattvo % saṃkīrṇa so viharate adhimānaprāptaḥ // Rgs_21.6 //


so caṃkramārthamabhiyuktakabodhisattvān $ baladhyānaindriyavimokṣasamādhiprāptān &
abhimanyate na imi raṇyavivekacārī % na vivekagocaru ayaṃ hi jinena ukto // Rgs_21.7 //


grāmānti yo viharate athavā araṇye $ dvayayānacittavigato niyato 'grabodhim &
eṣo viveku jagadarthabhiprasthitānāṃ % ātmā kṣiṇoti tulayeya sa bodhisattvo // Rgs_21.8 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ mārakarmaparivarto nāmaikaviṃśatitamaḥ /



____________________________________________________________________________




tasmā hu mānu nihanitvana paṇḍitena $ guruāśayena varabodhi gaveṣamāṇaḥ &
vaidyo va ātura svarogacikitsanārthaṃ % kalyāṇamitra bhajitavya atandritena // Rgs_22.1 //


buddhā ya bodhivaraprasthita bodhisattvā $ kalyāṇamitra imi pāramitā nidiṣṭāḥ &
te cānuśāsaka iyaṃ pratipattibhūmī % duvi kāraṇena anubudhyati buddhabodhim // Rgs_22.2 //


atikrāntanāgata jinā sthita ye diśāsu $ sarveṣu mārgu ayu pāramitā ananyo &
obhāsa ulka varabodhayi prasthitānām % āloka śāstri imi pāramitā pradiṣṭāḥ // Rgs_22.3 //


yatha prajñapāramita śūnyata lakṣaṇena $ tathalakṣaṇā ya imi jānati sarvadharmān &
śūnyānalakṣaṇa prajānayamāna dharmān % evaṃ carantu caratī sugatāna prajñām // Rgs_22.4 //


āhārakāma parikalpayamāna sattvāḥ $ saṃsāri yuktamanasaḥ sada saṃsmaranti &
ahu mahya dharma ubhi eti abhūta śūnyā % ākāśagaṇṭhi ayu ātmana baddha bāle // Rgs_22.5 //


yatha śaṅkitena viṣasaṃjñata abhyupaiti $ no cāsya koṣṭhagatu so viṣu pātyate ca &
emeva bālupagato ahu mahya eṣo % ahasaṃjñi jāyi mriyate ca sadā abhūto // Rgs_22.6 //


yatha udgraho tatha prakāśitu saṃkileśo $ vyodāna ukta ahu mahya anopalabdhi &
na hi atra kaści yo kliśyati śudhyate vā % prajñāya pāramita budhyati bodhisattve // Rgs_22.7 //


yāvanta sattva nikhile iha jambudvipe $ te sarvi bodhivaracitta upādayitvā &
dānaṃ daditva bahuvarṣasahasrakoṭīḥ % sarvaṃ ca nāmayi jagārthanidāna bodhau // Rgs_22.8 //


yaścaiava prajñavarapāramitābhiyukto $ divasaṃ pi antamaśa ekanuvartayeyā &
kalapuṇya so na bhavatī iha dānaskandho % tadatandritena sada osaritavya prajñā // Rgs_22.9 //


caramāṇu prajñavarapāramitāya yogī $ mahatīṃ janeti karuṇāṃ na ca sattvasaṃjñā &
tada bhonti sarvajagatī vidu dakṣiṇīyā % satataṃ amoghu paribhuñjati rāṣṭrapiṇḍam // Rgs_22.10 //


cirabuddhadevamanujān triapāyi sattvān $ parimocituṃ ya iha icchati bodhisattvo &
pṛthumārgu tīru upadarśayi sattvadhātau % prajñāya pāramita yukta divā ca rātrau // Rgs_22.11 //


puruṣo ya agru ratanasya alabdhapūrvo $ aparasmi kāli puna labdhva bhaveya tuṣṭo &
sa ha labdhva nāśayi puno 'pi pramādabhūto % nāśitva duḥkhi satataṃ ratanābhikāṅkṣī // Rgs_22.12 //


emeva bodhivaraprasthita ratnatulyo $ prajñāya pāramita yogu na riñcitavyo &
ratanaṃ va labdhva gṛhamāṇu abhinnasattvo % anubuddhayati tvarito śivamabhyupaiti // Rgs_22.13 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ kalyāṇamitraparivarto nāma dvāviṃśatitamaḥ //



____________________________________________________________________________



udayāti sūryu vigatāśca marīcimālā $ vidhamitva sarva tamasākulamandhakāram &
avibhonti sarva krimijotikaprāṇabhūtāṃ % sarvāṃśca tārakagaṇānapi candraābhām // Rgs_23.1 //


emeva prajñavarapāramitāṃ caranto $ vidhamitva dṛṣṭigahanaṃ vidu bodhisattvo &
abhibhonti sarvajagatī rahapratyayāṃśca % śūnyānimittacarito pṛthu bodhisattvo // Rgs_23.2 //


yatha rājaputra dhanadāyaku arthakāmo $ sarveṣu śreṣṭha bhavate abhigāminīye &
sa hyeṣa etarahi sattva pramocayāti % prāgeva rājyasthitu bheṣyati paṭṭadhārī // Rgs_23.3 //


emeva prajñacarito vidu bodhisattvo $ amṛtasya dāyaku priyo marumānuṣāṇām &
ayu eṣa eṣati hi sattvasukhābhiyukto % prāgeva yāva sthitu bheṣyati dharmarājo // Rgs_23.4 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śakraparivarto nāma trayoviṃśatitamaḥ //



____________________________________________________________________________




māro 'pi tasmi samaye bhavate saśalyo $ śokātu duḥkhitu anantamano 'lpasthāmo &
diśadāha ulka kṣipate bhayadarśanārthaṃ % kathameṣa dīnamanaso bhavi bodhisattvo // Rgs_24.1 //


[yatha te bhavanti vidu āśayasaṃprayuktā $ divarātri prajñavarapāramitārthadarśī] &
tada kāyacitta khagapakṣisatulyabhūtā % avatāru so kutu labhiṣyati kṛṣṇabandhuḥ // Rgs_24.2 //


kalahāvivādupagatā yada bodhisattvā $ bhonti parasparaviruddhaka ruṣṭacittāḥ &
tada māra tuṣṭu bhavatī paramaṃ udagro % ubhi eti dūra bhaviṣyanti jināna jñāne // Rgs_24.3 //


ubhi eti dūri bhaviṣyanti piśācatulyā $ ubhi eti ātma kariṣyanti pratijñahānim &
duṣṭāna kṣāntivikalāna kuto 'sti bodhi % tada māru tuṣṭu bhavatī namucīsapakṣo // Rgs_24.4 //


yo bodhisattva ayu vyākṛtu vyākṛtasmiṃ $ cittaṃ pradūṣayi vivādu samārabheyyā &
yāvanti cittakṣaṇikā khiladoṣayuktās % tāvanta kalpa puna saṃnahitavya bhonti // Rgs_24.5 //


atha tasyupadyati matīti aśobhanā ti $ kṣāntīya pāramita bodhi spṛśanti buddhāḥ &
pratidarśayāti puna āyati saṃvarāṇi % apayāti vā sa iha śikṣati buddhadharme // Rgs_24.6 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmabhimānaparivarto nāma caturviṃśatitamaḥ //



____________________________________________________________________________


yo śikṣamāṇu na upaiti kahiṃci śikṣāṃ $ na ca śikṣakaṃ labhati nāpi ca śikṣadharmān &
śikṣā aśikṣa ubhayo avikalpamāno % yo śikṣate sa iha śikṣati buddhadharme // Rgs_25.1 //


yo bodhisattva imu jānati eva śikṣāṃ $ na sa jātu śikṣavikalo bhavate duśīlo &
ārādhiteṣu iha śikṣati buddhadharmaṃ % śikṣātiśikṣakuśalo ti nirūpalambho // Rgs_25.2 //


śikṣantu eva vidu prajña prabhaṃkarāṇāṃ $ notpadyate akuśalamapi ekacittam &
sūrye yathā gagani gacchati antarīkṣe % raśmīgate na sthihate purato 'ndhakāram // Rgs_25.3 //


prajñāya pāramita śikṣita saṃskṛtānāṃ $ sarveṣa pāramita bhontiha saṃgṛhītāḥ &
satkāyadṛṣṭi yatha ṣaṣṭi duve ca dṛṣṭī % antargatāstathami pāramitā bhavanti // Rgs_25.4 //


yatha jīvitendriya niruddhi ya kecidanye $ bhontī niruddha pṛthu indriya yāvadasti &
emeva prajñacarite vidu uttamānāṃ % sarveta pāramita ukta ya saṃgṛhītā // Rgs_25.5 //


ye cāpi śrāvakaguṇā tatha pratyayānāṃ $ sarveṣu bhonti vidu śikṣitu bodhisattvā &
no cāpi tatra sthihatāna spṛheti teṣām % ayu śikṣitavyamati śikṣati etamartham // Rgs_25.6 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śikṣāparivarto nāma pañcaviṃśatimaḥ //



____________________________________________________________________________




avivartiyasya varabodhayi prasthitasya $ yo cittupādu anumoditu āśayena &
trisahasra meru tulayitva siyāpramāṇo % na tveva tasya kuśalasyanumodanāye // Rgs_26.1 //


yāvanta sattva kuśalārthika mokṣakāmā $ sarveṣa bhonti anumoditu puṇyarāśi &
sattvarthi te jinaguṇa ananta prāpuṇitvā % dāsyanti dharma jagatī dukhasaṃkṣayāye // Rgs_26.2 //


yo bodhisattva avikalpaku sarvadharmān $ śūnyānimitta parijānati niṣprapañcān &
na ca prajña bodhi parieṣati āśayena % so yukta prajñavarapāramitāya yogī // Rgs_26.3 //


ākāśadhātu gaganasya siyā virodho $ na hi tena tasya kutu kenacideṣa prāptā &
emeva prajñacarito vidu bodhisattvo % abhyovakāśasadṛśo upaśāntacārī // Rgs_26.4 //


yatha māyakārapuruṣasya na eva bhoti $ te śiṣya māṃ janata so ca karoti kāryam &
paśyanti taṃ vividha kāryu nidarśayantaṃ % na ca tasya kāyu na pi citta na nāmadheyam // Rgs_26.5 //


emeva prajñacarite na kadāci bhoti $ buddhitva bodhi jagatī parimocayitvā &
ātmopapatti vividhāṃ kriyasaṃprayogāṃ % darśeti māyasadṛśo na vikalpacārī // Rgs_26.6 //


yatha buddha nirmita karoti ca buddhakāryaṃ $ na ca tasyupadyati mado karamāṇu kiṃcit &
emeva prajñacarito vidu bodhisattvo % darśeti sarva kriya nirmitamāyatulyam // Rgs_26.7 //


palagaṇḍa dakṣa vidunā kṛtu dāruyantro $ puruṣe stritulya sa karoti ha sarvakāryam &
emeva prajñacarito vidu bodhisattvo % jñānena sarva kriya kurvati nirvikalpo // Rgs_26.8 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ māyopamaparivarto nāma ṣaḍviṃśatimaḥ //



____________________________________________________________________________




evaṃ carantu vidu nā pṛthudevasaṃghāḥ $ kṛtaañjalīpuṭa praṇamya namasyayanti &
buddhā pi yāvata daśaddiśi lokadhātau % guṇavarṇamālaparikīrtana kurvayanti // Rgs_27.1 //


yāvanti gaṅganadivālisame hi kṣetre $ sattvā ta sarvi parikalpa bhaveyu mārāḥ &
ekaika roma puna tāntaka nirmiṇeyyā % sarve na śakya karaṇe vidu antarāyam // Rgs_27.2 //


catukāraṇehi balavāṃ vidu bodhisattvo $ bhavate dugharṣu catumāraasaṃprakampyo &
śūnyāvihāri bhavate na ca sattvatyāgī % yathavādi sattvakaruṇānugatāvasthānaḥ // Rgs_27.3 //


yo bodhisattva adhimucyati bhāṣyamāṇām $ ima prajñapāramita māta tathāgatānām &
pratipattiyā ca abhiyujyati āśayena % sarvajñatāya abhiprasthitu veditavyo // Rgs_27.4 //


na ca dharmadhātutathatāya upaiti sthānaṃ $ bhavatī athānasthita so laghu antarīkṣe &
vidyādharo va abhilambhu vanābhiprāyā % khagu kālahīna druma mantrabalādhiṣṭhāno // Rgs_27.5 //


evaṃ carantu vidu paṇḍitu bodhisattvo $ na ca budhyakaṃ labhati nāpi ca buddhadharmān &
na ca deśikaṃ na pi ca paśyaka dharmatāyāṃ % śāntaiṣiṇāmayu vihāra guṇe ratānām // Rgs_27.6 //


yāvanta śrāvakavihāra sapratyayānāṃ $ śāntā samādhipraśame sukhasaṃprayuktā &
arhanvimokṣa sthapayitva tathāgatānāṃ % sarveṣu agra ayu vihāru niruttaraśca // Rgs_27.7 //


ākāśi pakṣi viharāti na co patāti $ dakamadhyi matsya viharāti na co marāti &
emeva dhyānabalapāragu bodhisattvo % śūnyāvihāri na ca nirvṛti prāpuṇāti // Rgs_27.8 //


yo sarvasattvaguṇaagratu gantukāmo $ agraṃ spṛśeya paramādbhuta buddhajñānam &
agraṃ dadeya vara uttamadharmadānam % imu agru sevatu vihāru hitaṃkarāṇām // Rgs_27.9 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sāraparivarto nāma saptaviṃśatimaḥ //



____________________________________________________________________________




yāvanti śikṣa paridīpita nāyakena $ sarveṣa śikṣa ayu agru niruttarā ca &
yaḥ sarvaśikṣavidu icchati pāra gantum % imu prajñapāramita śikṣati buddhaśikṣām // Rgs_28.1 //


agraṃ nidhāna ayu uttamadharmakośa $ buddhāna gotrajananaṃ sukhasaukhyagañjo &
atikrāntanāgata daśaddiśi lokanāthā % itu te prasūta na ca kṣīyati dharmadhātuḥ // Rgs_28.2 //


yāvanti vṛkṣa phalapuṣpavanaspatī yā $ sarve ca medinisamudgata prādubhūtāḥ &
na ca medinī kṣayamupaiti na cāpi vṛddhiṃ % na ca khidyatī na parihāyati nirvikalpā // Rgs_28.3 //


yāvanta buddhasama śrāvakapratyayāśca $ marutaśca sarvajagatī sukhasaukhyadharmāḥ &
sarve ti prajñavarapāramitāprasūtā % na ca kṣīyate na ca vivardhati jātu prajñā // Rgs_28.4 //


yāvanta sattva mṛdumadhyamutkṛṣṭa loke $ sarve avidyaprabhavā sugatena uktāḥ &
sāmagripratyayu pravartati duḥkhayantro % na ca yantra kṣīyati avidya na cāpi vṛddhiḥ // Rgs_28.5 //


yāvanti jñāna nayadvāra uyāyamūlāḥ $ sarve ti prajñavarapāramitāprasūtāḥ &
sāmagripratyaya pravartati jñānayantro % na ca prajñapāramita vardhati hīyate vā // Rgs_28.6 //


yo tu pratītyasamutpādu anudbhavāye $ imu prajña akṣayata budhyati bodhisattvo &
so sūrya abhrapaṭale yatha muktaraśmī % vidhamitvavidyapaṭalaṃ bhavate svayaṃbhūḥ // Rgs_28.7 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmavakīrṇakusumaparivarto nāmāṣṭāviṃśatimaḥ //



____________________________________________________________________________




caturbhī ca dhyāna viharanti mahānubhāvā $ na ca ālayo na pi ca niśrayu kurvayāti &
api kho punāśrayu ime catudhyāna sāṅgā % bheṣyanti bodhivarauttamaprāpaṇāya // Rgs_29.1 //


dhyāne sthito 'tra bhavatī varaprajñalābhī $ ārūpyarūpi ca samādhi catasra śreṣṭhā &
upakāribhūta imi dhyāna varāgrabodhau % na punāsravakṣati sa śikṣati bodhisattvo // Rgs_29.2 //


āścaryamadbhutamidaṃ guṇasaṃcayānāṃ $ dhyāne samādhi viharanti nimitta nāsti &
tatra sthitāna yadi bhajyati ātmabhāvo % puna kāmadhātu upapadyati yathābhiprāyā // Rgs_29.3 //


yatha jambudvīpaka manuṣya alabdhapūrvā $ divi devauttamapurā anuprāpuṇeyā &
paśyitva te viṣaya tatra parigṛhītā % punarāgameya na ca niśrayu tatra kuryāt // Rgs_29.4 //


emeva te guṇadharā varabodhisattvā $ dhyāne samādhi viharitva prayuktayogī &
puna kāmadhātusthita bhonti anopaliptā % padmeva vāriṇi aniśrita bāladharme // Rgs_29.5 //


anyatra sattvaparipācana kṣetraśodhī $ paripūraṇārtha imi pāramitā mahātmā &
ārūpyadhātuupapatti na prārthayantī % yatreha bodhiguṇapāramitāna hāni // Rgs_29.6 //


yatha kaścideva puruṣo ratanaṃ nidhānaṃ $ labdhvā tu tatra spṛhabuddhi na saṃjaneyyā &
ekāki so puna gṛhītva parasmi kāle % gṛhṇitva geha praviśitva na bhoti lubdho // Rgs_29.7 //


emeva dhyāna catureva samādhi śāntāṃ $ labdhvāna prīti sukhadāṃ vidu bodhisattvāḥ &
avasṛjya dhyānasukhaprītisamādhilābhaṃ % puna kāmadhātu praviśanti jagānukampī // Rgs_29.8 //


yadi bodhisattva viharāti samādhidhyāne $ rahapratyayāni spṛhabuddhi na saṃjaneyyā &
asamāhito bhavati uddhatakṣiptacitto % parihīnabuddhiguṇa nāvika bhinnanāvo // Rgs_29.9 //


kiṃcāpi rūpamapi śabda tathaiva gandho $ rasa sparśa kāmaguṇa pañcabhi yukta bhogī &
rahapratyayāna vigato 'nantabodhisattvo % satataṃ samāhitu prajānayitavya śūro // Rgs_29.10 //


parasattvapudgalanidāna viśuddhasattvā $ vicaranti vīryabalapāramitābhiyuktāḥ &
yatha kumbhadāsi avaśāvaśa bhartikasya % tatha sarvasattvavaśatāmupayānti dhīrāḥ // Rgs_29.11 //


na ca svāmikasya prativākyu dadāti dāsī $ ākruṣṭa cāpi athavā sada tāḍitā vā &
ekāntatrastamanasā sa bhayābhibhūtā % māmeva so anu vadhiṣyati kāraṇena // Rgs_29.12 //


emeva bodhivaraprasthitu bodhisattvo $ tiṣṭheya sarvajagatī yatha preṣyabhūto &
anu bodhiāgamu guṇāna ca pāripūrī % tṛṇa agni kāṣṭhaprabhavo dahate tameva // Rgs_29.13 //


avasṛjya ātma sugatāṃ parasattvakārye $ abhiyukta rātridiva niṣpratikāṅkṣacitto &
māteva ekasutake paricāryamāṇo % adhyāśaye na parikhinna upasthiheti // Rgs_29.14 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmanugamaparivarto nāmaikūnatriṃśatimaḥ //



____________________________________________________________________________




yo bodhisattva cirasaṃsaraṇābhiprāyo $ sattvārtha kṣetrapariśodhanayuktayogī &
na ca khedabuddhi aṇumātra upādiyāti % so vīryapāramitayukta atandritaśca // Rgs_30.1 //


saci kalpakoṭi gaṇaye vidu bodhisattvo $ cirasaṃjña bodhi samudāniya tena duḥkhe &
ciraduḥkha bheṣyati samācaramāṇu dharmaṃ % tatu vīryapāramitahīna kusīdarūpo // Rgs_30.2 //


prathamaṃ upādu varabodhayi cittupādo $ so vā anuttaraśivāmanuprāpuṇeyā &
rātriṃdivaikamanasā tamadhiṣṭhiheyā % ārambhavīrya vidu paṇḍitu veditavyo // Rgs_30.3 //


saci kaścideva vadayeya sumeruśailaṃ $ bhinditva paśca adhigamyasi agrabodhim &
saci khedabuddhi kurute ca pramāṇabuddhiṃ % kausīdyaprāpta bhavate tada bodhisattvo // Rgs_30.4 //


atha tasyupadyati matī kimutālpamātraṃ $ kṣaṇamātra bhasma nayatī vilayaṃ sumerum &
ārambhavīrya bhavate vidu bodhisattvo % nacireṇa bodhivara lapsyati nāyakānām // Rgs_30.5 //


saci kāyacittavacasā ca parākrameyyā $ paripācayitva jagatī kariṣyāmi artham &
kausīdyaprāpta bhavatī sthitu ātmasaṃjñaiḥ % nairātmabhāvanavidūri nabhaṃ va bhūmeḥ // Rgs_30.6 //


yasminna kāyu na pi citta na sattvasaṃjñā $ saṃjñāvivarti sthitu advayadharmacārī &
ayu vīryapāramita ukta hitaṃkareṇa % ākāṅkṣamāṇu śivamacyutamagrabodhim // Rgs_30.7 //


paruṣaṃ śruṇitva vacanaṃ parato duruktaṃ $ paritoṣayāti susukhaṃ vidu bodhisattvo &
ko bhāṣate ka śṛṇute kutu kasya kena % so yukta kṣāntivarapāramitāya vijño // Rgs_30.8 //


so bodhisattva kṣamate guṇadharmayukto $ yaścaiva ratnabharitaṃ trisahasra dadyāt &
buddhāna lokavidunārhatapratyayānāṃ % kalapuṇya so na bhavate iha dānaskandhe // Rgs_30.9 //


kṣāntīsthitasya pariśudhyati ātmabhāvo $ dvātriṃśalakṣaṇaprabhāva anantapāro &
[sattvāna śūnyavaradharma niśāmayātī % priyu bhoti sarvajagatī kṣamamāṇu vijño // Rgs_30.10 //


saci kaści candanapuṭaṃ grahiyāna sattvo $ abhyokireya gurupremata bodhisattvam &
dvitīyo 'pi] agni sakale śirasi kṣipeyā % ubhayatra tulyu manu tena upāditavyo // Rgs_30.11 //


evaṃ kṣamitva vidu paṇḍitu bodhisattvo $ taṃ cittupādu pariṇāmayi agrabodhau &
yāvanti kṣānti rahapratyayasattvadhātoḥ % abhibhoti sarvajagatī kṣamamāṇu śūraḥ // Rgs_30.12 //


kṣamamāṇu eva puna citta upāditavyo $ narakeṣu tiryayamaloki aneka duḥkhā &
anubhūya kāmaguṇahetu akāmakārā % kasmā hu adya na kṣameya nidāna bodhau // Rgs_30.13 //


kaśadaṇḍaśastravadhabandhanatāḍanāśca $ śirachedakarṇacaraṇākaranāsachedāḥ &
yāvanti duḥkha jagatī ahu tatsahāmi % kṣāntīya pāramita tiṣṭhati bodhisattvo // Rgs_30.14 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sadāpraruditaparivarto nāma triṃśatimaḥ //



____________________________________________________________________________




śīlena udgata bhavanti samādhikāṅkṣī $ sthita gocare daśabalāna akhaṇḍaśīlāḥ &
yāvanti saṃvarakriya anuvartayanti % tāṃ sarvasattvahita bodhayi nāmayanti // Rgs_31.1 //


saci pratyayānarahabodhi spṛhāṃ janeti $ [duḥśīla bhoti]viduṣāṃ tatha chidracārī &
atha bodhi uttamaśivāṃ pariṇāmayanti % sthitu śīlapāramita kāmaguṇebhi yukto // Rgs_31.2 //


yo dharma bodhiguṇaāgamu sūratānāṃ $ so śīlaarthu guṇadharmasamanvitānām &
yo dharma bodhiguṇahāni hitaṃkarāṇāṃ % duḥśīlatā ayu prakāśitu nāyakena // Rgs_31.3 //


yadi pañca kāmaguṇa bhuñjati bodhisattvo $ buddhaṃ ca dharma śaraṇāgatu āryasaṃgham &
sarvajñatā ca manasī bhaviṣyāmi buddho % sthitu śīlapāramita vedayitavya vijño // Rgs_31.4 //


yadi kalpakoṭi daśabhī kuśalaiḥ pathebhiś $ caramāṇu pratyayarahatvaspṛhāṃ janeti &
tada khaṇḍaśīlu bhavate api chidraśīlo % pārājiko gurutaro ayu cittupādo // Rgs_31.5 //


rakṣantu śīla pariṇāmayi agrabodhiṃ $ na ca tena manyati na ātmana karṣayethā &
ahusaṃjñatā ca parivarjita sattvasaṃjñā % sthitu śīlapāramiti vucyati bodhisattvo // Rgs_31.6 //


yadi bodhisattva caramāṇu jināna mārge $ imi śīlavānimi duśīla karoti sattvān &
nānātvasaṃjñaprasṛto paramaṃ duśīlo % api chidraśīlu na tu so pariśuddhaśīlo // Rgs_31.7 //


yasyo na asti ahasaṃjña na sattvasaṃjñā $ saṃjñāvirāgu kutu tasya asaṃvaro 'sti &
yasyo na saṃvari asaṃvari manyanāsti % ayu śīlasaṃvaru prakāśitu nāyakena // Rgs_31.8 //


yo evaśīlasamanvāgatu niṣprapañco $ anapekṣako bhavati sarvapriyāpriyeṣu &
śirahastapāda tyajamāna adīnacitto % sarvāstityāgi bhavate satataṃ alīno // Rgs_31.9 //


jñātvā ca dharmaprakṛtīṃ vaśikā nirātmyaṃ $ ātmāna māṃsa tyajamānu adīnacitto &
prāgeva vastu tada bāhira nātyajeyā % asthānameta yadi matsari so kareyā // Rgs_31.10 //


ahasaṃjñatastu mamatā bhavate ca rāgo $ kutu tyāgabuddhi bhaviṣyati sā muhānām &
mātsarya preta bhavate upapadyayātī % athavā manuṣya tada bhoti daridrarūpo // Rgs_31.11 //


tada bodhisattva imi jñātva daridrasattvān $ dānādhimukta bhavatī sada muktatyāgī &
catvāri dvīpi samalaṃkṛtu kheṭatulyaṃ % dattvā udagra bhavate na hi dvīpalabdho // Rgs_31.12 //


dānaṃ daditva vidu paṇḍitu bodhisattvo $ yāvanti sattva tribhave samanvāharitvā &
sarveṣu teṣu bhavate ayu dattadānaṃ % taṃ cāgrabodhi pariṇāmayate jagārtham // Rgs_31.13 //


na ca vastuniśrayu karoti daditva dānaṃ $ vidu pāku naiva pratikāṅkṣati so kadācit &
evaṃ tyajitva bhavate vidu sarvatyāgī % alpaṃ tyajitva labhate bahu aprameyam // Rgs_31.14 //


yāvanta sattva tribhave nikhilena asti $ te sarvi dāna dadayanti anantakalpān &
buddhānuloki vidu nārhatipratyayānāṃ % yāvanti śrāvakaguṇān parikalpa sthāne // Rgs_31.15 //


yaśco upāyakuśalo vidu bodhisattvo $ teṣāṃ sa puṇyakriyavastvanumodayitvā &
sattvārtha agravarabodhayi nāmayeyā % abhibhoti sarvajagatī pariṇāmayukto // Rgs_31.16 //


kācasya vā maṇina rāśi siyā mahanto $ vaiḍūryaratna abhibhoti sa sarva eko &
emeva sarvajagatī pṛthu dānaskandho % abhibhoti sarvapariṇāmaku bodhisattvo // Rgs_31.17 //


yadi bodhisattva dadamāna jagasya dānaṃ $ mamatāṃ na tatra karayenna ca vastuprema &
tatu vardhate kuśalamūla mahānubhāvo % candro va tatra prabhamaṇḍalu śuklapakṣe // Rgs_31.18 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ dharmodgataparivarto nāmaikatriṃśatimaḥ //



____________________________________________________________________________




dānena pretagati chindati bodhisattvo $ dāridrakaṃ ca chinatī tatha sarvakleśān &
bhogāṃścanantavipulāṃ labhate caranto % dānena sattva paripācayi kṛcchraprāptān // Rgs_32.1 //


śīlena tīryagati varjayi nekarupām $ aṣṭau ca akṣaṇa kṣaṇāṃ labhate sa nityam &
kṣāntīya rupa labhate paramaṃ udāraṃ % suvarṇacchavi priyu jagasya udīkṣaṇīyo // Rgs_32.2 //


vīryeṇa śuklaguṇa hāni na abhyupaiti $ jñānaṃ ananta labhate jinakośagañjam &
dhyānena kāmaguṇa utsṛjate jugupsyān % vidyā abhijña abhinirharate samādhim // Rgs_32.3 //


prajñāya dharmaprakṛtī parijānayitvā $ traidhātukānta samatikramate apāyān &
vartitva cakraratanaṃ puruṣarṣabhāṇāṃ % deśeti dharma jagatī dukhasaṃkṣayāye // Rgs_32.4 //


paripūrayitva imi dharma sa bodhisattvo $ api kṣetraśuddhi parigṛhṇati sattvaśuddhim &
api buddhavaṃśa parigṛhṇati dharmavaṃśaṃ % tatha saṃghavaṃśa parigṛhṇati sarvadharmān // Rgs_32.5 //


vaidyottamo jagati rogacikitsakārī $ prajñopadeśa kathito ayu bodhimārgo &
nāmena ratnaguṇasaṃcaya bodhimārgaḥ % taṃ sarvasattva itu mārgatu prāpnuvanti // Rgs_32.6 //



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ parīndanāparivarto nāma dvātriṃśatimaḥ //




____________________________________________________________________________




[ācāryaharibhadrakṛtā praśastiḥ] /



lokaṃ prāpayituṃ sukhena padavīṃ saṃpaddūyāvāhinīṃ $ kāruṇyāhitacetasā bhagavatā buddhena saṃdīpitam &
śrutvā te 'khiladharmatattvanilayaṃ sūtraṃ samādānato % gatvā sthānamaharniśaṃ nijamalaṃ dhmāyantu ye 'bhyāgatāḥ // Rgs_HPr_1 //



kāle 'smin bahudṛṣṭisaṃkulakalau pāṭhe 'pi dūraṃ gate $ gāthābhedamanekapustakagataṃ dṛṣṭvādhunā nyāyataḥ &
kūpaṃ vādigajendrakumbhadaraṇe bhadreṇa yā śodhitā % lokārthaṃ hariṇā mayā suvihitā seyaṃ budhairgṛhyatām // Rgs_HPr_2 //



āryāṣṭasāhasrikāyā bhagavatyāḥ prajñāpāramitāyāḥ parivartānusāreṇa bhagavatī ratnaguṇasaṃcayagāthā samāptā //


ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat /

teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ //


[lekhakapraśastiḥ] /


yo 'sau dharmaṃ sugatagaditaṃ paṭhate bhaktibhāvān $ mātrāhīnaṃ kathamapi padaṃ pādagāthākṣaraṃ vā &
jihvādoṣaiḥ pavanacaritaiḥ śleṣmadoṣapracārair % yūyaṃ buddhāḥ subhavanagatā bodhisattvāḥ kṣamadhvam // Rgs_LPr_1 //


samāptam /
śubham //