Rūpagosvāmin: Padyāvalī (comp.)

Header

This file is an html transformation of sa_rUpagosvAmin-padyAvalI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from padyavlu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Rupa Gosvami (comp.): Padyavali

Input by ...

Revisions:


Text

(Part I)

padyāvalī viracitā rasikair mukunda-
sambandha-bandhura-padā pramodormi-sindhuḥ |
ramyā samasta-tamasāṃ damanī krameṇa
saṃgṛhyate kṛti-kadambaka-kautukāya ||1||

granthaprārambhe maṅgalācaraṇam |

namo nalina-netrāya
veṇu-vādya-vinodine |
rādhādhara-sudhāpāna-
śāline vana-māline || 2 ||

kasyacit ||

bhakti-prahva-vilokana-praṇayinī nīlotpala-spardhinī
dhyānālambanatāṃ samadhi-niratair nīte hita-prāptaye |
lāvaṇyaika-mahā-nidhau rasikatāṃ rādhā-dṛśos tanvatī
yuṣmākaṃ kurutāṃ bhavārti-śamanaṃ netre tanur vā hareḥ ||3||

śrī-sāraṅgasya ||

ye govardhana-mūla-kardama-rasa-vyādaṣṭa-barha-cchadā
ye vṛndāvana-kukṣiṣu vraja-vadhū-līlopadhānāni ca |
ye cābhyaṅga-sugandhayaḥ kuvalayāpīḍasya dānāmbhasā
te vo maṅgalam ādiśantu satataṃ kaṃsa-dviṣo bāhavaḥ ||4||

śubhāṅkasya || (SKM 1.59.3)

sāyaṃ vyāvartamānakhila-surabhi-kulāhvāna-saṃketa-nāmāny
abhīrī-vṛnda-ceto haṭha-haraṇa-kalā-siddha-mantrākṣarāṇi |
saubhāgyaṃ vaḥ samantād dadhatu madhu-bhidaḥ keli-gopāla-mūrteḥ
sānandakṛṣṭa-vṛndāvana-rasika-mṛga-śreṇayo veṇu-nādāḥ ||5||

umāpatidharasya || (SKM 1.57.3)

atha śrī-kṛṣṇasya mahimā |

ambhobhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūlīlavaḥ śailatāṃ
śailī mṛt-kaṇatāṃ tṛṇaṃ kuliśatāṃ vajraṃ tṛṇa-kṣīṇatām |
vahniḥ śītalatāṃ himaṃ vahanatām āyāti yasyecchayā
līlā-durlalitādbhuta-vyasaninaṃ kṛṣṇāya tasmai namaḥ ||6||

kasyacit ||

vātsalyād abhaya-pradāna-samayād ārtārti-nirvāpaṇād
audāryād agha-śoṣaṇād agaṇita-śreyaḥ-pada-prāpaṇāt |
sevyaḥ śrī-patir eva sarva-jagatām ete yataḥ sākṣiṇaḥ
prahlādaś ca vibhīṣaṇaś ca karirāṭ pāñcalya-halyā dhruvaḥ ||7||

kasyacit ||

atha bhajana-māhātmyam |

vyādhasyācaraṇaṃ dhruvasya ca vayo vidyā gajendrasya kā
kubjāyāḥ kim u nāma rūpam adhikaṃ kiṃ tat sudāmno dhanam |
vaṃśaḥ ko vidurasya yādavapater ugrasya kiṃ pauruṣaṃ
bhaktyā tuṣyati kevalaṃ na ca guṇair bhakti-priyo mādhavaḥ || 8 ||

śrī-dākṣiṇātyasya ||

anucitam ucitaṃ vā karma ko'yaṃ vibhāgo
bhagavati param āstāṃ bhakti-yogo draḍhīyān |
kirati viṣa-mahīndraḥ sāndra-pīyūṣam indur
dvayam api sa maheśo nirviśeṣaṃ bibharti ||9||

śrī-viṣṇupurīpādānām ||

yadi madhu-mathana tvad-aṅghri-sevāṃ
hṛdi vidadhāti jahāti vā vivekī |
tad-akhilam api duṣkṛtaṃ triloke
kṛtam akṛtaṃ na kṛtaṃ kṛtaṃ ca sarvam ||10||

teṣam eva ||

kāṣāyān na ca bhojanādi-niyamān no vā vane vāsato
vyākhyānād atha vā muni-vrata-bharāc cittodbhavaḥ kṣīyate |
kintu sphīta-kalinda-śaila-tanayā-tīreṣu vikīḍato
govindasya padāravinda-bhajanārambhasya leśād api ||11||

kasyacit ||

alam alam iyam eva prāṇināṃ pātakānāṃ
nirasana-viṣaye yā kṛṣṇa kṛṣṇeti vāṇī |
yadi bhavati mukunde bhaktir ānanda-sāndrā
viluṭhati caraṇābje mokṣa-sāmrājya-lakṣmīḥ || 12 ||

śrī-sarvajñasya ||

nānopacāra-kṛta-pūjanam ārta-bandhoḥ
premṇaiva bhakta-hṛdayaṃ sukha-vidrutaṃ syāt |
yāvat kṣud asti jaṭhare jaraṭhā pipāsā
tāvat sukhāya bhavato nanu bhakṣya-peye ||13||

śrī-rāmānandarāyasya | (CCMK 13.42; CC 2.8.69)

kṛṣṇa-bhakti-rasa-bhāvita-matiḥ

kriyatāṃ yadi kuto'pi labhyate
tatra laulyam api mūlyam ekalaṃ
janma-koṭi-sukṛtair na labhyate ||14||

tasyaiva | (CC 2.8.70)

jñānam asti tulitaṃ ca tulāyāṃ
prema naiva tulitaṃ tu tulāyām |
siddhir eva tulitātra tulāyāṃ
kṛṣṇa-nāma tulitaṃ na tulāyām ||15||

śrī-śrī-dharasvāmipādānām ||

atha nāmamāhātmyam |

aṃhaḥ saṃharad akhilaṃ sakṛd
udayād eva sakala-lokasya |
taraṇir iva timira-jaladhiṃ
jayati jagan-maṅgalaṃ harer nāma ||16||

śrī-lakṣmīdharāṇām || (Nāmakaumudī 1.2; CC 3.3.180)

caturṇāṃ vedānāṃ hṛdayam idam ākṛṣya hariṇā
caturbhir yad varṇaiḥ sphuṭam aghaṭi nārāyaṇa-padam |
tad etad gāyanto vayam aniśam ātmānam adhunā
punīmo jānīmo na hari-paritoṣāya kim api ||17||

kasyacit ||

yoga-śruty-upapatti-nirjana-vana-dhyānādhva-sambhāvita-
svārājyaṃ pratipadya nirbhayam amī muktā bhavantu dvijāḥ |
asmākaṃ tu kadamba-kuñja-kuhara-pronmīlad-indīvara-
śreṇī-śyāmala-dhāma-nāma juṣatāṃ janmāstu lakṣāvadhi ||18||

śrī- īśvara-purī-pādānām ||

kalyāṇānāṃ nidhānaṃ kali-mala-mathanaṃ pāvanaṃ pāvanānāṃ
pātheyaṃ yan mumukṣoḥ sapadi parapadaprāptaye procyamānam |
viśrāma-sthānam ekaṃ kavi-vara-vacasāṃ jīvanaṃ sajjanānāṃ
bījaṃ dharma-drumasya prabhavatu bhavatāṃ bhūtaye kṛṣṇa-nāma ||19||

kasyacit ||

vepante duritāni moha-mahimā sammoham ālambate
sātaṅkaṃ nakha-rajanīṃ kalayati śrī-citraguptaḥ kṛtī |
sānandaṃ madhuparka-sambhṛti-vidhau vedhāḥ karoty udyamaṃ
vaktuṃ nāmni taveśvarābhilaṣite brūmaḥ kim anyat param ||20||

kasyacit ||

kaḥ pareta-nagarī-purandaraḥ
ko bhaved atha tadīya-kiṅkaraḥ |
kṛṣṇa-nāma jagad-eka-maṅgalaṃ
kaṇṭha-pīṭham urarīkaroti cet ||21||

śrī- ānandācāryasya |

ceto-darpaṇa-mārjanaṃ bhava-mahā-dāvāgni-nirvāpaṇaṃ
śreyaḥ-kairava-candrikā-vitaraṇaṃ vidyā-vadhū-jīvanam |
ānandāmbudhi-vardhanaṃ prati-padaṃ pūrṇāmṛtāsvādanaṃ
sarvātma-snapanaṃ paraṃ vijayate śrī-kṛṣṇa-saṅkīrtanam ||22||

śrī-śrī-bhagavataḥ || (CC 3.20.12)

brahmāṇḍānāṃ koṭi-saṅkhyādhikānām
aiśvaryaṃ yac cetanā vā yad aṃśaḥ |
āvirbhūtaṃ tan-mahaḥ kṛṣṇa-nāma
tan me sādhyaṃ sādhanaṃ jīvanaṃ ca ||23||

keṣāṃcit ||

viṣṇor nāmaiva puṃsāḥ śamalam apaharat puṇyam utpādayac ca
brahmādi-sthāna-bhogād viratim atha guroḥ śrī-pada-dvandva-bhaktim |
Tattva-jñānaṃ ca viṣṇor iha mṛti-janana-bhrānti-bījaṃ ca dagdhvā
saṃpūrṇānanda-bodhe mahati ca puruṣaṃ sthāpayitvā nivṛttam ||24||

śrī-bhagavad-vyāsa-pādānām ||

nāma cintāmaṇiḥ kṛṣṇaś
caitanya-rasa-vigrahaḥ |
pūrṇaḥ śuddho nitya-mukto
'bhinnatvān nāma-nāminoḥ || 25 ||

teṣām eva || (Padmapurāṇa, CC 2.17.133, HBV 11.503)

madhura-madhuram etan maṅgalaṃ maṅgalānāṃ
sakala-nigama-vallī-sat-phalaṃ cit-svarūpam |
sakṛdapi parigītaṃ śraddhayā helayā vā
bhṛgu-vara nara-mātraṃ tārayet kṛṣṇa-nāma ||26 ||

teṣām eva || (HBV 11.451; Skāndapurāṇa, Prabhāsa-khaṇḍe)

svargārthīyā vyavasitir asau dīnayaty eva lokān
mokṣāpekṣā janayati janaṃ kevalaṃ kleśabhājam |
yogābhyāsaḥ parama-virasas tādṛśaiḥ kiṃ prayāsaiḥ
sarvaṃ tyaktvā mama tu rasanā kṛṣṇa kṛṣṇeti rautu ||27||

kasyacit ||

sadā sarvatrāste nanu vimalam ādyaṃ tava padaṃ
tathāpy ekaṃ stokaṃ na hi bhava-taroḥ patram abhinat |
kṣaṇaṃ jihvāgra-sthaṃ tava tu bhagavan-nāma nikhilaṃ
sa-mūlaṃ sambhāraṃ kaṣati katarat sevyam anayoḥ ||28||

śrī-śrī-dharasvāmipādānām ||

ākṛṣṭiḥ kṛta-cetasāṃ sumanasām uccāṃanaṃ cāṃhasām
ācaṇḍālam amūka-loka-sulabho vaśyaś ca mukti-śriyaḥ |
no dīkṣāṃ na ca sat-kriyāṃ na ca puraścaryāṃ manāg īkṣate
mantro 'yaṃ rasanā-spṛg eva phalati śrī-kṛṣṇa-nāmātmakaḥ ||29||

śrī-lakṣmīdharāṇām || (Bhagavan-nāma-kaumudī 133; CC Madhya 15.110)

viceyāni vicāryāṇi
vicintyāni punaḥ punaḥ |
kṛpaṇasya dhanānīva
tvan-nāmāni bhavantu naḥ ||30||

śrī-bhavānandasya ||

nāmnām akāri bahudhā nija-sarva-śaktis
tatrārpitā niyamitaḥ smaraṇe na kālaḥ |
etādṛśī tava kṛpā bhagavan mamāpi
durdaivam īdṛśam ihājani nānurāgaḥ ||31||

śrī-bhagavataḥ | (CC 3.20.16)

atha nāmakīrtanam |

tṛṇād api sunīcena taror iva sahiṣṇunā | amāninā mānadena kīrtanīyaḥ sadā hariḥ ||32|| tasyaiva || (CC 3.20.21)

śrī-rāmeti janārdaneti jagatāṃ nātheti nārāyaṇe-
tyānandeti dayāpareti kamalākānteti kṛṣṇeti ca |
śrī-man-nāma-mahāmṛtābdhi-laharī-kallolamagnaṃ muhu-
rmuhyantaṃ galad-aśru-netramavaśaṃ māṃ nātha nityaṃ kuru ||33||

śrī-lakṣmīdharāṇām || (DCP 2)

śrī-kānta kṛṣṇa karuṇāmaya kañjanābha
kaivalyavallabha mukunda murāntaketi |
nāmāvalīṃ vimalamauktikahāralakṣmī-
lāvaṇya-vañcanakarīṃ karavāṇi kaṇṭhe ||34||

teṣāmeva || (DCP 3)

kṛṣṇa rāma mukunda vāmana vāsudeva jagadguro
matsya kacchapa nārasiṃha varāha rāghava pāhi mām |
devadānavanāradādimunīndravandya dayānidhe
devakīsuta dehi me tava pādabhaktimacañcalām ||35||

kasyacit || (DCP 4)

he gopālaka he kṛpā-jala-nidhe he sindhu-kanyā-pate
he kaṃsāntaka he gajendra-karuṇā-pārīṇa he mādhava |
he rāmānuja he jagat-traya-guro he puṇḍarīkākṣa māṃ
he gopījana-nātha pālaya paraṃ jānāmi na tvāṃ vinā ||36||

śrī-vaiṣṇavasya || (KK 2.108, DCP 5)

śrī-nārāyaṇa puṇḍarīka-nayana śrī-rāma sītā-pate
govindācyuta nanda-nandana mukundānanda dāmodara |
viṣṇo rāghava vāsudeva nṛ-hare devendra-cūḍāmaṇe
saṃsārārṇava-karṇa-dhāraka hare śrī-kṛṣṇa tubhyaṃ namaḥ ||37||

tasyaiva ||

bhāṇḍīreśa śikhaṇḍa-maṇḍana vara śrī-khaṇḍa-liptāṅga he
vṛndārarṇya-purandara sphurad-amandendīvara-śyāmala |
kālindī-priya nanda-nandana parānandāravindekṣaṇa
śrī-govinda mukunda sundara-tano māṃ dīnam ānandaya ||38||

śrī-gopāla-bhaṭṭānām ||

śrī-kṛṣṇakathāmāhātmyam |

śrutam apy aupaniṣadaṃ
dūre hari-kathāmṛtāt |
yan na santi dravac-citta-
kampāśru-pulakādayaḥ ||39||

śrī-bhagavadvyāsapādānām || [Bhakti-sandarbha 69]

naiva divya-sukha-bhogam arthaye
nāpavargam api nātha kāmaye |
yāntu karṇa-vivara dine dine
kṛṣṇa-keli-caritāmṛtāni me ||40||

śrī-kaviratnasya ||

aho ahobhir na kaler vidūyate
sudhā-sudhārām adhuraṃ pade pade |
dine dine candana-candra-śītalaṃ
yaśo yaśodā-tanayasya gīyate ||41||

tasyaiva ||

nanda-nandana-kaiśora-
līlāmṛta-mahāmbudhau |
nimagnānāṃ kim asmākaṃ
nirvāṇa-lavaṇāmbhasā ||42||

śrī-yādavendrapurīpādānām ||

tvat-kathāmṛta-pāthodhau
viharanto mahā-mudaḥ |
kurvanti kṛtinaḥ kecic
catur-vargaṃ tṛṇopamam ||43||

śrī-śrī-dharasvāmipādānām ||

tatraiva gaṅgā yamunā ca tatra
tatra godāvarī tatra sarasvatī ca |
sarvāṇi tīrthāni vasanti tatra
yatrācyutodāra-kathā-prasaṅgaḥ ||44||

kasyacit ||

yā bhukti-lakṣmīr bhuvi kāmukānāṃ
yā mukti-lakṣmīr hṛdi yogabhājām |
yānanda-lakṣmī rasikendra-mauleḥ
sā kāpi līlāvatu mādhavasya ||45||

śrī-śaṅkarasya ||

atha śrī-kṛṣṇadhyānam |

phullendīvara-kāntim indu-vadanaṃ barhāvataṃsa-priyaṃ
śrī-vatsāṅkam udāra-kaustubha-dharaṃ pītāmbaraṃ sundaram |
gopīnāṃ nayanotpalārcita-tanuṃ go-gopa-saṅghāvṛtaṃ
govindaṃ kala-veṇu-vādana-paraṃ divyāṅga-bhūṣaṃ bhaje ||46 ||

śrī-śāradākārasya || [KK 3.82; KṛṣṇaS 106 (p49fn) attributed to Mṛtyu-sañjaya-tantra; ibid. HBV 3.114 (sāradā-tilake ca). In RKAD to Svāyambhuvāgama.]

aṃsālambita-vāma-kuṇḍala-dharaṃ mandonnata-bhrū-lataṃ
kiñcit-kuñcita-komalādhara-puṭaṃ sāci-prasārekṣaṇam |
ālolāṅguli-pallavair muralikām āpūrayantaṃ mudā
mule kalpa-taros tribhaṅga-lalitaṃ dhyāyej jagan-mohanam ||47||

kasyacit || (KK 2.102)

adhare vinihita-vaṃśaṃ
campaka-kusumena kalpitottaṃsam |
vinataṃ dadhānam aṃsaṃ
vāmaṃ satataṃ namāmi jitakaṃsam ||48||

śrī-puruṣottama-devasya |

vyatyasta-pāda-kamalaṃ lalita-tribhaṅgī-
saubhāgyam aṃsa-viralīkṛta-keśa-pāśam |
piñchāvataṃsam urarīkṛta-vaṃśa-nālam
avyāja-mohanam upaimi kṛpā-viśeṣam ||49||

śrī-nāradasya |

atha bhakta-vātsalyam |

atandrita-camū-pati-prahita-hastam asvīkṛta-
praṇīta-maṇi-pādukaṃ kim iti vismṛtāntaḥ puram |
avāhana-pariṣkriyaṃ pataga-rājam ārohataḥ
kari-pravara-bṛṃhite bhagavatas tvarāyai namaḥ ||50||

śrī-dākṣiṇātyasya |

śrī-draupadī-trāṇe tad-vākyam |

tamasi ravir ivodyan-majjatām aplavānāṃ
plava iva tṛṣitānāṃ svādu-vaṛsīva meghaḥ |
nidhir iva nidhanānāṃ tīvra-duḥkhāmayānāṃ
bhiṣag iva kuśalaṃ no dātum āyāti śauriḥ ||51||

śrī-vyāsa-pādānām |

atha tad-bhaktānāṃ māhātmyam |

prahlāda-nārada-parāśara-puṇḍarīka-
vyāsāmbarīṣa-śuka-śaunaka-bhīṣma-dālbhyān |
rukmāṅgadoddhava-vibhīṣaṇa-phālgunādīn
puṇyānimān paramabhāgavatān namāmi ||52||

śrī-dākṣiṇātyasya ||

śrī-viṣṇoḥ śravaṇe parīkṣid abhavad vaiyāsakiḥ kīrtane
prahlādaḥ smaraṇe tad-aṅghri-bhajane lakṣmīḥ pṛthuḥ pūjane |
akrūras tv abhivandane kapi-patir dāsye 'tha sakhye 'rjunaḥ
sarvasvātma-nivedane balir abhūt kṛṣṇāptir eṣāṃ parā ||53||

kasyacit || (CC 2.22.136; BRS 1.2.365)

tebhyo namo'stu bhava-vāridhi-jīrṇa-paṅka-
saṃlagna-mokṣaṇa-vicakṣaṇa-pādukebhyaḥ |
kṛṣṇeti varṇa-yugala-śravaṇena yeṣām
ānandathur bhavati nartita-roma-vṛndaḥ ||54||

autkalasya ||

hari-smṛtyāhlāda-stimita-manaso yasya kṛtinaḥ
sa-romāñcaḥ kāyo nayanam api sānanda-salilam |
tam evācandrārkaṃ vaha puruṣa-dhaureyam avane
kim anyais tair bhārair yama-sadana-gatyāgati-paraiḥ ||55||

śrī-sarvānandasya |

tvad-bhaktaḥ saritāṃ patiṃ culukavat khadyotavad bhāskaraṃ
meruṃ paśyati loṣṭravat kim aparaṃ bhūmeḥ patiṃ bhṛtyavat |
cintāratna-cayaṃ śilā-śakalavat kalpa-drumaṃ kāṣṭhavat
saṃsāraṃ tṛṇa-rāśivat kim aparaṃ dehaṃ nijaṃ bhāravat ||56||

śrī-sarvajñasya |

mīmāṃsā-rajasā malīmasa-dṛśāṃ tāvan na dhīr īśvare
garvodarka-kutarka-karkaśa-dhiyāṃ dūre'pi vārtā hareḥ |
jānanto'pi na jānate śruti-sukhaṃ śrī-raṅgi-saṅgād ṛte
susvāduṃ pariveṣayanty api rasaṃ gurvī na darvī spṛśet ||57||

śrī-mādhava-sarasvatī-pādānām |

jñānāvalambakāḥ kecit
kecit karmāvalambakāḥ |
vayaṃ tu hari-dāsānāṃ
pāda-trāṇāvalambakāḥ ||58||

kasyacit |

atha bhaktānāṃ dainyoktiḥ

nāmāni praṇayena te sukṛtināṃ tanvanti tuṇḍotsavaṃ
dhāmāni prathayanti hanta jaladaśyāmāni netrāñjanam |
sāmāni śrutiśuṣkalīṃ muralikājātānyalaṃkurvate
kāmānirvṛtacetasām api vibho nāśāpi naḥ śobhate ||59||

samāhartuḥ ||

saṃsārāmbhasi sambhṛta-bhrama-bhare gambhīra-tāpa-traya-
grāheṇābhigṛhītam ugragatinā krośantam antar-bhayāt |
dīpreṇādya sudarśanena vibudha-klānti-cchidākāriṇā
cintā-santati-ruddham uddhara hare mac-citta-dantīśvaram ||60||

samāhartuḥ ||

vivṛta-vividha-bādhe bhrānti-vegād agādhe
balavati bhava-pūre majjato me vidūre |
aśaraṇa-gaṇa-bandho hā kṛpā-kaumudīndo
sakṛd akṛta-vilambaṃ dehi hastāvalambam ||61||

samāhartuḥ |

nṛtyan vāyu-vighūrṇitaiḥ sva-viṭapair gāyann alīnāṃ rutair
muñcann aśru maranda-bindubhir alaṃ romāñcavān aṅkuraiḥ |
mākando'pi mukunda mūrcchati tava smṛtyā tu vṛndāvane
brūhi prāṇasamāna cetasi kathaṃ nāmāpi nāyāti te ||62||

śrī- īśvarapurīpādānām |

yā draupadī-paritrāṇe
yā gajendrasya mokṣaṇe |
mayy ārte karuṇāmūrte
sā tvarā kva gatā hare ||63||

śrī- autkalasya

dīna-bandhur iti nāma te smaran
yādavendra patito'ham utsahe |
bhakta-vatsalatayā tvayi śrute
māmakaṃ hṛdayam āśu kampate ||64||

śrī-jagannāthasenasya |

stāvakās tava caturmukhādayo
bhāvakās tu bhagavan bhavādayaḥ |
sevakāḥ śatamukhādayaḥ surā
vāsudeva yadi ke tadā vayam ||65||

śrī-dhanañjayasya |

parama-kāruṇiko na bhavat-paraḥ
parama-śocyatamo na ca mat-paraḥ |
iti vicintya hareḥ mayi pāmare
yad ucitaṃ yadunātha tad ācara ||66||

kasyacit |

bhavodbhava-kleśa-kaśā-śatāhataḥ
paribhramann indriya-kāpathāntare |
niyamyatāṃ mādhava me mano-hayas
tvad-aṅghri-śaṅkau dṛḍha-bhakti-bandhane ||67||

kasyacit |

na dhyāto'si na kīrtito'si na manāg ārādhito'si prabho
no janmāntara-gocare tava padāmbhoje ca bhaktiḥ kṛtā |
tenāhaṃ bahu-duḥkha-bhājanatayā prāpto daśām īdṛśīṃ
tvaṃ kāruṇya-nidhe vidhehi karuṇāṃ śrī-kṛṣṇa dīne mayi ||68||

śrī-śaṅkarasya |

śaraṇam asi hare prabho murāre

jaya madhusūdana vāsudeva viṣṇo
niravadhi-kaluṣaugha-kāriṇaṃ māṃ
gati-rahitaṃ jagadīśa rakṣa rakṣa ||69||

kasyacit ||

dinādau murāre niśādau murāre
dinārdhe murāre niśārdhe murāre |
dinānte murāre niśānte murāre
tvam eko gatir nas tvam eko gatir naḥ ||70||

śrī-dākṣiṇātyasya ||

ayi nanda-tanuja kiṅkaraṃ

patitaṃ māṃ viṣame bhavāmbudhau
kṛpayā tava pāda-paṅkaja-
sthita-dhūlī-sadṛśaṃ vicintaya ||71||

śrī-bhagavataḥ | (CC 3.20.32)

atha bhaktānāṃ niṣṭhā

na vayaṃ kavayo na tārkikā
na ca vedāntanitāntapāragāḥ |
na ca vādinivārakāḥ paraṃ
kapaṭābhīrakiśorakiṅkarāḥ ||72||

śrī-sārvabhauma-bhaṭṭācāryāṇām ||

parivadatu jano yathā tathā vā

nanu mukharo na vayaṃ vicārayāmaḥ
hari-rasa-madirā madātimattā
bhuvi viluṭhāma naṭāma nirviśāma ||73||

teṣām eva || (BRS 2.2.15)

nāhaṃ vipro na ca narapatir nāpi vaiśyo na śūdro
nāhaṃ varṇī na ca gṛhapatir no vanastho yatir vā |
kintu prodyan-nikhila-paramānanda-pūrṇāmṛtābdher
gopī-bhartuḥ pada-kamalayor dāsa-dāsānudāsaḥ ||74||

śrī-bhagavataḥ | (CC 2.13.80)

dhanyānāṃ hṛdi bhāsatāṃ giri-vara-pratyagra-kuñjaukasāṃ
satyānanda-rasaṃ vikāra-vibhava-vyāvṛttam antar-mahaḥ |
asmākaṃ kila vallavī-rati-raso vṛndāṭavī-lālaso
gopaḥ ko'pi mahendra-nīla-ruciraś citte muhuḥ krīḍatu ||75||

śrī- īśvara-purīpādānām |

rasaṃ praśaṃsantu kavitā-niṣṭhā
brahmāmṛtaṃ veda-śiro-niviṣṭhāḥ |
vayaṃ tu guñjākalitāvataṃsaṃ
gṛhīta-vaṃśaṃ kam api śrayāmaḥ ||76||

śrī-yādavendra-purīpādānām ||

dhyānātītaṃ kim api paramaṃ ye tu jānanti tattvaṃ
teṣām āstāṃ hṛdaya-kuhare śuddha-cinmātra ātmā |
asmākaṃ tu prakṛti-madhuraḥ smera-vaktrāravindo
megha-śyāmaḥ kanaka-paridhiḥ paṅkajākṣo'yam ātmā ||77||

śrī-kavi-ratnasya || (BRS 3.2.28)

jātu prārthayate na pārthiva-padaṃ nendre pade modate
sandhatte na ca yoga-siddhiṣu dhiyaṃ mokṣaṃ ca nākāṅkṣati |
kālindī-vana-sīmani sthira-taḍin-megha-dūtau kevalaṃ
śuddhe brahmaṇi vallavī-bhuja-latā-baddhe mano dhāvati ||78||

tasyaiva ||

sandhyā-vandana bhadram astu bhavato bhoḥ snāna tubhyaṃ namo
bho devāḥ pitaraś ca tarpaṇa-vidhau nāhaṃ kṣamaḥ kṣamyatām |
yatra kvāpi niṣadya yādava-kulottamasya kaṃsa-dviṣaḥ
smāraṃ smāram aghaṃ harāmi tad alaṃ manye kim anyena me ||79||

śrī-mādhavendra-purī-pādānām ||

devakī-tanaya-sevakībhavan
yo bhavāni sa bhavāni kiṃ tataḥ |
utpathe kvacana satpathe'pi vā
mānasaṃ vrajatu daiva-deśitaṃ ||80||

kasyacit ||

mugdhaṃ māṃ nigadantu nīti-nipuṇā bhrāntaṃ muhur vaidikāḥ
mandaṃ bāndhava-sañcayā jaḍa-dhiyaṃ muktādarāḥ sodarāḥ |
unmattaṃ dhanino viveka-caturāḥ kāmaṃ mahā-dāmbhikaṃ
moktuṃ na kṣamate manāg api mano govinda-pāda-spṛhām ||81||

śrī-mādhavasya ||

śyāmam eva paraṃ rūpaṃ
purī madhu-purī varā |
vayaḥ kaiśorakaṃ dhyeyam
ādya eva paro rasaḥ ||82||

raghupatyupādhyāyasya | (CC 2.19.106)

purataḥ sphuratu vimuktiś
ciram iha rājyaṃ karotu vairājyam |
paśupāla-bālaka-pateḥ
sevām evābhivāñchāmi ||83||

śrī-surottamācāryasya ||

kṣauṇī-patitvam athavaikam akiñcanatvaṃ
nityaṃ dadāsi bahu-mānam athāpamānam |
vaikuṇṭha-vāsam athavā narake nivāsaṃ
hā vāsudeva mama nāsti gatis tvad-anyā ||84||

śrī-garbhakavīndrasya ||

diśatu svārājyaṃ vā
vitaratu tāpa-trayaṃ vāpi |
sukhitaṃ duḥkhitam api māṃ
na vimuñcatu keśavaḥ || 85 ||

śrī-kavirājamiśrasya ||

atha bhaktānāṃ sotkaṇṭhāprārthanā |

nandanandana-padāravindayoḥ
syandamāna-makaranda-bindavaḥ |
sindhavaḥ parama-saukhya-sampadāṃ
nandayantu hṛdayaṃ mamāniśam ||86||

śrī-karācāryāṇām |

iha vatsān samacārayad
iha naḥ svāmī jagau vaṃśīm |
iti sāsraṃ gadato me
yamunātīre dinaṃ yāyāt ||87||

śrī-raghupatyupādhyāyasya |

anuśīlana-kuñja-vāṭikāyāṃ
jaghanālambita-pīta-śāṭikāyām |
muralī-kala-kūjite ratāyāṃ
mama ceto'stu kadamba-devatāyām ||88||

śrī-govindasya |

ārakta-dīrgha-nayano nayanābhirāmaḥ
kandarpa-koṭi-lalitaṃ vapur ādadhānaḥ |
bhūyāt sa me'dya hṛdayāmburuhādhivartī
vṛndāṭavī-nagara-nāgara-cakravartī ||89||

śrī-bhavānandasya |

lāvaṇyāmṛta-vanyā
madhurima-laharī-parīpākaḥ |
kāruṇyānāṃ hṛdayaṃ
kapaṭa-kiśoraḥ parisphuratu ||90||

śrī-sārvabhauma-bhaṭṭācāryāṇām |

bhavantu tatra janmāni
yatra te muralīkalaḥ |
karṇapeyastvam āyāti
kiṃ me nirvāṇavārtayā ||91||

teṣam eva |

āsvādyaṃ pramadārada-cchadam iva śravyaṃ navaṃ jalpitaṃ
bālāyā iva dṛśyam uttama-vadhū-lāvaṇya-lakṣmīr iva |
prodghoṣyaṃ cira-viprayukta-vanitā-sandeśa-vāṇīva me
naivedyaṃ caritaṃ ca rūpam aniśaṃ śrī-kṛṣṇa nāmāstu me ||92||

keṣāṃcit |

nayanaṃ galad-aśru-dhārayā
vadanaṃ gadgada-ruddhayā girā |
pulakair nicitaṃ vapuḥ kadā
tava nāma-grahaṇe bhaviṣyati ||93||

śrī-bhagavataḥ | (CC 3.20.36)

na dhanaṃ na janaṃ na sundarīṃ

kavitāṃ vā jagad-īśa kāmaye
mama janmani janmanīśvare
bhavatād bhaktir ahaitukī tvayi ||94||

tasyaiva | (CC 3.20.29)

govardhana-prastha-navāmbuvāhaḥ
kalinda-kanyā-nava-nīla-padmam |
vṛndāvanodāra-tamāla-śākhī
tāpa-trayasyābhinavaṃ karotu ||95||

śrī-gauḍīyasya |

anaṅga-rasa-cāturī-capala-cāru-netrāñcalaś
calan-makara-kuṇḍala-sphurita-kānti-gaṇḍa-sthalaḥ |
vrajollasita-nāgarī-nikara-rāsa-lāsyotsukaḥ
sa me sapadi mānase sphuratu ko'pi gopālakaḥ ||96||

śrī-mādhavendra-purīpādānām |

atha bhaktānām utkaṇṭhā |

śrutayaḥ palālakalpāḥ
kim iha vayaṃ sāmprataṃ cinumaḥ |
āhriyata puraiva nayanair
ābhīrībhiḥ paraṃ brahma ||97||

śrī-raghupatyupādhyayasya ||

kaṃ prati kathayitum īśe

samprati ko vā pratītim āyātu
go-pati-tanayā-kuñje
gopa-vadhṚṃī-viṃaṃ brahma ||98||

tasyaiva ||(CC 2.19.98)

jñātaṃ kāṇa-bhujaṃ mataṃ paricitaivānvīkṣikī śikṣitā
mīmāṃsā viditaiva sāṅkhya-saraṇir yoge vitīrṇā matiḥ |
vedāntāṃ pariśīlitāḥ sarabhasaṃ kiṃ tu sphuran-mādhurī-
dhārā kācana nandasūnu-muralī mac-cittam ākarṣati ||99||

śrī-sārvabhauma-bhaṭṭācāryāṇām |

amarī-mukha-sīdhu-mādhurīṇāṃ
laharī kācana cāturī kalānām |
taralīkurute mano madīyaṃ
muralī-nāda-paramparā murāreḥ ||100||

teṣām eva |

apaharati mano me ko'py ayaṃ kṛṣṇa-cauraḥ
praṇata-durita-coraḥ pūtanā-prāṇa-cauraḥ |
valaya-vasana-cauro bāla-gopī-janānāṃ
nayana-hṛdaya-cauraḥ paśyatām sajjanānām ||101||

kasyacit |

alaṃ tri-diva-vārtayā kim iti sārvabhauma-śriyā
vidūratara-vartinī bhavatu mokṣa-lakṣmīr api |
kalinda-giri-nandinī-taṭa-nikuñja-puñjodare
mano harati kevalaṃ nava-tamāla-nīlaṃ mahaḥ ||102||

śrī-hari-dāsasya |

avalokitamanumoditam
āliṅgitam aṅganābhir anurāgaiḥ |
adhivṛndāvana-kuñjaṃ
marakata-puñjaṃ namasyāmaḥ ||103||

śrī-sarva-vidyā-vinodānām |

kadā drakṣyāmi nandasya
bālakaṃ nīpa-mālakam |
pālakaṃ sarva-sattvānāṃ
lasat-tilaka-bhālakam ||104||

śrī-mādhavendra-purī-pādānām |

kadā vṛndāraṇye mihira-duhituḥ saṅga-māhite
muhur bhrāmaṃ bhrāmaṃ carita-laharīṃ gokula-pateḥ |
lapann uccair uccair nayana-payasāṃ veṇibhir ahaṃ
kariṣye sotkaṇṭhaṃ niviḍam upasekaṃ viṭapinām ||105||

samāhartuḥ |

durārohe lakṣmīvati bhagavatīnām api padaṃ
dadhānā dhammille naṭati kaṭhine yopaniṣadām |
rutir vaṃśī-janmā dhṛta-madhurimā sā madhuripor
akasmād asmākaṃ śruti-śikharam ārokṣyati ||106||

samāhartuḥ |

atrāsīt kila nanda-sadma śakaṭasyātrābhavad bhañjanaṃ
bandha-cchedakaro'pi dāmabhir abhūd baddho'tra dāmodaraḥ |
itthaṃ mathurā-vṛddha-vaktra-vigalat-pīyūṣa-dhārāṃ piban
ānandāśrudharaḥ kadā madhupurīṃ dhanyaś cariṣyāmy aham ||

(Quoted in BRS 1.3.40 - yathā padyāvalyām, but not found in this edition)

utphullatā-piñcha-manorama-śrī-r
mātuḥ stana-nyasta-mukhāravindaḥ |
sañcālayan pāda-saroruhāgraṃ
kṛṣṇaḥ kadā yāsyati dṛk-pathaṃ me ||107||

kasyacit |

atha mokṣānādaraḥ |

bhaktiḥ sevā bhagavato
muktis tat-pada-laṅghanam |
ko mūḍho dāsatāṃ prāpya
prābhavaṃ padamicchati ||110||

śrī-śiva-mauninām |

bhava-bandha-cchide tasyai
spṛhayāmi na muktaye |
bhavān prabhur ahaṃ dāsa
iti yatra vilupyate ||111||

śrī-hanumataḥ |

hanta citrīyate mitra
smṛtvā tān mama mānasam |
vivekitno'pi ye kuryus
tṛṣṇām ātyantike laye ||112||

keṣāṃcit |

kā tvaṃ muktir upāgatāsmi bhavatī kasmād akasmād iha
śrī-kṛṣṇa-smaraṇena deva bhavatī dāsī-padaṃ prāpitā |
dūre tiṣṭha manāg anāgasi katha kuryād anāryaṃ mayi
tvad-gandhān nija-nāma-candana-rasālepasya lopo bhavet ||113||

kasyacit |

atha śrī-bhagavaddharmatattvam |

arcye viṣṇau śilā-dhīr guruṣu nara-matir vaiṣṇave jāti-buddhir
viṣṇor vā vaiṣṇavānāṃ kali-mala-mathane pāda-tīrthe 'mbu-buddhiḥ |
śrī-viṣṇor nāmni mantre sakala-kaluṣa-he śabda-sāmānya-buddhir
viṣṇau sarveśvareśe tad-itara-sama-dhīr yasya vā nārakī saḥ ||114||

śrī-dākṣiṇātyasya ||

hatyāṃ hanti yad-aṅghri-saṅga-tulasī steyaṃ ca toyaṃ pador
naivedyaṃ bahu-madya-pāna-duritaṃ gurv-aṅganā-saṅgajam |
śrī-śādhina-matiḥ sthitir hari-janais tat-saṅgajaṃ kilbiṣaṃ
śālāgrāma-śilā-nṛsiṃha-mahimā ko'py eṣa lokottaraḥ ||115||

śrī-āgamasya | (HBV 5.446)

atha naivedyārpaṇe vijñaptiḥ |

dvija-strīṇāṃ bhakte mṛduni vidurānne vraja-gavāṃ
dadhikṣere sakhyuḥ sphuṭa-cipiṭa-mṛṣṭau muraripo |
yaśodāyāḥ stanye vraja-yuvati-datte madhuni te
yathāsīd āmodas tam imam upahāre'pi kurutām ||116||

śrī-rāmānujasya |

yā prītir vidurārpite muraripo kunty-arpite yādṛśī
yā govardhana-mūrdhni yā ca pṛthuke stane yaśodārpite |
bhāradvāja-samarpite śabarikā-datte'dhare yoṣitāṃ
yā vā te muni-bhāminī-vinihite'nne'trāpi tām arpaye ||117||

kasyacit |

kṣīre śyāmalayārpite kamalayā viśrāṇite phāṇite
datte laḍḍūni bhadrayā madhurase sobhābhayā lambhite |
tuṣṭiryā bhavatas tataḥ śataguṇāṃ rādhā-nideśān mayā
naste'smin puratas tvam arpaya hare ramyopahāre ratim ||118||

samāhartuḥ ||

atha śrī-mathurāmahimā |

he mātur mathure tvam eva niyataṃ dhanyāsi bhūmī-tale
nirvyājaṃ natayaḥ śataṃ savidhayas tubhyaṃ sadā santu naḥ |
hitvā hanta nitāntam adbhuta-guṇaṃ vaikuṇṭham utkaṇṭhayā
tvayy ambhoja-vilocanaḥ sa bhagavān yenāvatīrṇo hariḥ ||119||

kasyacit |

atrāsīt kila nanda-sadma śakaṭasyātrābhavad bhañjanaṃ
bandha-ccheda-karo'pi dāmabhir abhūd baddho'tra dāmodaraḥ |
itthaṃ mathurā-vṛddha-vaktra-vigalat-pīyūṣa-dhārāṃ piban
nāndāśru-dharaḥ kadā madhu-purīṃ dhanyaś cariṣyāmy aham ||120||

śrī-kavi-śekharasya | (BRS 1.3.40)

yatrākhilādi-gurur ambuja-sambhavo'pi
stambātmanā janur anuspṛhayāmbabhūva |
cakradhvajāṅkuśa-lasat-pada-rāji-ramyā
sā rājate'dya mathurā hari-rāja-dhānī ||121||

kasyacit ||

bījaṃ mukti-taror anartha-paṭalī-nistārakaṃ tārakaṃ
dhāma prema-rasasya vāñchita-dhurā-sampārakaṃ pārakam |
etad yatra nivāsinām udayate cic-chakti-vṛtti-dvayaṃ
mathnātu vyasanāni māthura-purī sā vaḥ śriyaṃ ca kriyāt ||122||

samāhartuḥ ||

vitarati mura-mardanaḥ prabhuste
na hi bhajamāna-janāya yaṃ kadāpi |
vitarasi bata bhakti-yogam etaṃ
tava mathure mahimā girām abhūmiḥ ||123||

tasyaiva ||

śravaṇe mathurā nayane mathurā
vadane mathurā hṛdaye mathurā |
purato mathurā parato mathurā
madhurā madhurā mathurā mathurā ||124||

śrī-govinda-miśrāṇām |

atha śrī-vṛndāṭavī-vandanam |

tvaṃ bhaja hiraṇyagarbhaṃ
tvam api haraṃ tvaṃ ca tat-paraṃ brahma |
vinihita-kṛṣṇānandām
ahaṃ tu vṛndāṭavīṃ vande ||125||

kasyacit |

atha śrī-nandapraṇāmaḥ |

śrutim apare smṛtim itare

bhāratam anye bhajantu bhava-bhītāḥ
aham iha nandaṃ vande
yasyālinde paraṃ brahma ||126||

raghupatyupādhyāyasya | (CC 2.19.96)

bandhūkāruṇa-vasanaṃ
sundara-kūrcaṃ mukunda-hṛta-nayanam |
nandaṃ tundila-vapuṣaṃ
candana-gaura-tviṣaṃ vande ||127||

samāhartuḥ |

atha śrī-yaśodāvandanam |

aṅkaga-paṅkaja-nābhāṃ
nava-ghanābhāṃ vicitra-ruci-sicayām |
viracita-jagat-pramodāṃ
muhur yaśodāṃ namasyāmi ||128||

samāhartuḥ |

atha śrī-kṛṣṇaśaiśavam |

atilohita-kara-caraṇaṃ
mañjula-gorocanā-tilakam |
haṭha-parivartita-śakaṭaṃ
muraripum uttāna-śāyinaṃ vande ||129||

kasyacit |

ardhonmīlita-locanasya pibataḥ paryāptam ekaṃ stanaṃ
sadyaḥ prastuta-dugdha-digdham aparaṃ hastena sammārjataḥ |
mātrā cāṅguli-lāsitasya vadane smerāyamāne muhur
viṣṇoḥ kṣīra-kaṇoru-dhāma-dhavalā danta-dyutiḥ pātu vaḥ ||130||

śrī-maṅgalasya | (BRK 5.1736)

gopeśvarī-vadana-phūt-kṛti-lola-netraṃ
jānu-dvayena dharaṇīm anu sañcarantam |
kañcin nava-smita-sudhā-madhurādharābhaṃ
bālaṃ tamāla-dala-nīlam ahaṃ bhajāmi ||131||

śrī-raghunātha-dāsasya | (BRK 5.1738)

kvānanaṃ kva nayanaṃ kva nāsikā
kva śrutiḥ kva śikheti deśitaḥ |
tatra tatra nihitāṅgulī-dalo
vallavī-kulam anandayat prabhuḥ ||132||

kavi-sārvabhaumasya || (BRK 5.1740)

idānīm aṅgam akṣāli
racitaṃ cānulepanam |
idānīm eva te kṛṣṇa
dhūli-dhūsaritaṃ vapuḥ ||133||

sārvabhauma-bhaṭṭācāryāṇām | (BRK 5.1742)

pañca-varṣam atilolam aṅgane
dhāvamānam alakākulekṣaṇam |
kiñkiṇī-valaya-hāra-nūpuraṃ
rañjitaṃ namata nanda-nandanam ||134||

āgamasya | (BRK 5.1749)

atha śaiśave tāruṇyam

adhara-madhure kaṇṭhaṃ kaṇṭhe sacāṭu dṛśau dṛśor
alikam alike kṛtvā gopījanena sa-sambhramam |
śiśur iti rudan kṛṣṇo vakṣaḥ-sthale nihitaś cirān
nibhṛta-pulakaḥ smeraḥ pāyāt smarālasa-vigrahaḥ ||135||

divākarasya | (SKM 1.51.4; BRK 5.1751)

brūmas tvac-caritaṃ tavādhijanani cchadmātibālyākṛte
tvaṃ yādṛg giri-kandareṣu nayanānandaḥ kuraṅgī-dṛśām |
ity uktaḥ parilehana-cchalatayā nyastāṅguliḥ svānane
gopībhiḥ purataḥ punātu jagatīm uttāna-supto hariḥ ||136||

vanamālinaḥ || (SKM 1.51.5)

vanamālini pitur aṅke
racayati bālyocitaṃ caritam |
navanava-gopa-vadhūṭī-
smita-paripāṭī parisphurati ||137||

śrī-mukunda-bhaṭṭācāryasya | (BRK 5.1752)

nītaṃ navanavanītaṃ kiyad
iti kṛṣṇao yaśodayā pṛṣṭaḥ |
iyad iti guru-jana-savidhe
vidhṛta-dhaniṣṭhā-payodharaḥ ||138||

kasyacit || (rāṅgasya) (BRK 5.1753)

kva yāsi nanu caurike pramuṣitaṃ sphuṭaṃ dṛśyate
dvitīyam iha māmakaṃ vahasi kañcuke kandukam |
tyajeti nava-gopikā-kuca-yugaṃ nimathnan balāl
lasat-pulaka-maṇḍalo jayati gokule keśavaḥ ||139||

dīpakasya || (Spd 74, Smv; BRK 5.1754)

atha gavya-haraṇam

dūra-dṛṣṭa-nava-nīta-bhājanaṃ
jānu-caṅkramaṇa-jāta-sambhramam |
mātṛ-bhīti-parivartitānanaṃ
keśavaṃ kim api śaiśavaṃ bhaje ||140||

kasyacit || (BRK 5.1756)

sammuṣṇan navanītam antika-maṇi-stambhe sva-bimbodgamaṃ
dṛṣṭvā mugdhatayā kumāram aparaṃ sañcintayan śaṅkayā |
man-mitraṃ hi bhavān mayātra bhavato bhāgaḥ samaḥ kalpito
mā māṃ sūcaya sūcayety anunayan bālo hariḥ pātu vaḥ ||141||

keṣāṃcit ||

dadhimathananinādaistyaktanidraḥ prabhāte
nibhṛtapadamagāraṃ vallavīnāṃ praviṣṭaḥ |
mukhakamalasamīrairāśu nirvāpya dīpān
kavalitanavanītaḥ pātu māṃ bālakṛṣṇaḥ || 142 ||

kasyacit ||

savye pāṇau niyamita-ravaṃ kiñkiṇī-dāma dhṛtvā
kubjībhūya prapada-gatibhir manda-mandaṃ vihasya |
akṣṇor bhaṅgyā vihasita-mukhīr vārayan sammukhīnā
mātuḥ paścād aharata harir jātu haiyaṅgavīnam || 143 ||

śrī-śrīmataḥ ||

pada-nyāsān dvārāñcala-bhuvi vidhāya tri-caturān
samantād ālolaṃ nayana-yugalaṃ dikṣu vikiran |
smitaṃ bibhrad vyaktaṃ dadhi-haraṇa-līlā-caṭula-dhīḥ
saśaṅkaṃ gopīnāṃ madhuripur agāraṃ praviśati || 144 ||

samāhartuḥ ||

mṛdnan kṣīrādi-cauryān masṛṇa-surabhiṇī sṛkvaṇī pāṇi-dharṣair
āghrāyāghrāya hastaṃ sapadi paruṣayan kiṅkiṇī-mekhalāyām |
vāraṃ vāraṃ viśāle diśi diśi vikiran locane lolatāre
mandaṃ mandaṃ jananyāḥ parisaram ayate kūṭa-gopāla-bālaḥ || 145 ||

kasyacit ||

atha hareḥ svapnāyitam

śambho svāgatam āsyatām ita ito vāmena padmodbhava
krauñcāre kuśalaṃ sukhaṃ surapate vitteśa no dṛśyate |
itthaṃ svapna-gatasya kaiṭabha-ripoḥ śrutvā jananyā giraḥ
kiṃ kiṃ bālaka jalpasīty anucitaṃ thūthūt-kṛtaṃ pātu vaḥ ||146||

mayūrasya || (SKM 1.53.1; BRK 5.1758)

dhīrā dharitri bhāva bhāram avehi śāntaṃ
nanv eṣa kaṃsa-hatakaṃ vinipātayāmi |
ity adbhuta-stimita-gopa-vadhū-śrutāni
svapnāyitāni vasudeva-śiśor jayanti ||147||

sudevasya || (SKM 1.53.2)

atha pitror vismāpana-śikṣaṇādi

kālindī-puline mayā na na mayā śīlopaśalye na na
nyagrodhasya tale mayā na na mayā rādhā-pituḥ prāṅgane |
dṛṣṭaḥ kṛṣṇa itīrite saniyamaṃ gopair yaśodā-pater
vismerasya puro hasan nija-gṛhān niryan hariḥ pātu vaḥ ||148||

umāpatidharasya || (SKM 1.52.4)

vatsa sthavara-kandareṣu vicaran dūra-pracāre gavāṃ
hiṃsrān vīkṣya puraḥ purāṇa-puruṣaṃ nārāyaṇaṃ dhyāsyasi |
ity uktasya yaśodayā murāripor avyāj jaganti sphurad-
bimboṣṭha-dvaya-gāḍha-pīḍana-vaśād avyakta-bhāvaṃ smitam ||149||

abhinandasya || (SKM 1.52.1)

rāmo nāma babhūva huṃ tad abalā sīteti huṃ tāṃ pitur
vācā pañcavaṭī-vane nivasatas tasyāharad rāvaṇaḥ |
kṛṣṇasyeti purātanīṃ nija-kathām ākarṇya mātreritāṃ
saumitre kva dhanur dhanur dhanur iti vyagrā giraḥ pāntu vaḥ ||150||

kasyacit | (RSAK; KK 2.72; BRK 5.1760)

śyāmoccandrā svapiti na śiśo naiti mām amba nidrā
nidrāhetoḥ śṛṇu kathāṃ kām apūrvāṃ kuruṣva |
vyaktaḥ stambhān naraharir abhūd dānavaṃ dārayiṣyann
ity uktasya smitam udayate devakī-nandanasya ||151||

sarvānandasya | (SRK 123; SKM 1.52.2; śatānandasya; BRK 5.1761)

atha gorakṣādilīlā

devas tvām eka-jaṅghāvalayita-guḍī-mūrdhni vinyasta-bāhu-
rgāyan goyuddhagītir uparacita-śiraḥśekharaḥ pragraheṇa |
darpa-sphūrjan mahokṣa-dvaya-samara-kalā-baddha-dīrghānubandhaḥ
krīḍā-gopāla-mūrtir muraripur avatād ātta-gorakṣa-līlaḥ ||152||

yogeśvarasya | (SKM 1.58.3)

yāvad gopā madhura-muralī-nāda-mattā mukundaṃ
manda-spandair ahaha sakalair locanair āpibanti |
gāvas tāvan masṛṇa-yavasa-grāsa-lubdhā vidūraṃ
yātā govardhana-giri-darī-droṇikābhyantareṣu ||153||

śrī-keśava-cchatriṇaḥ |

atha gopīnāṃ premotkarṣaḥ |

dhairyaṃ nāma-parigrahe'pi jaghane yady aṃśukālambanaṃ
gopīnāṃ ca vivecanaṃ nidhuvanārambhe raho-mārgaṇam |
sādhvī-sac-caritaṃ vilāsa-viratau patyur gṛhānveṣaṇaṃ
tat tad raurava-rakṣaṇaṃ muraripor vaṃśī-ravāpekṣaṇam ||154||

sarva-vidyāvinodānām |

vilokya kṛṣṇaṃ vraja-vāma-netrāḥ
sarvendriyāṇāṃ nayanatvam eva |
ākarṇya tad-veṇu-nināda-bhaṅgīm
aicchan punas tāḥ śravaṇatvam eva ||155||

kasyacit |

atha gopībhiḥ saha līlā

kālindī-jala-keli-lola-taruṇīr āvīta-cīnāṃśukā
nirgatyāṅga-jalāni sāritavatīr ālokya sarvā diśaḥ |
tīropānta-milan-nikuñja-bhavane gūḍhaṃ cirāt paśyataḥ
śaureḥ sambhramayann imā vijayate sākūta-veṇur dhvaniḥ ||156||

puruṣottamadevasya |

tāsu kṛṣṇasya bhāvaḥ |

svedāplāvita-pāṇi-padma-mukula-prakrānta-kampodayād
visrastām avijānato muralikāṃ pādāravindopari |
līlā-vellita-vallavī-kavalita-svāntasya vṛndāvane
jīyāt kaṃsaripos tribhaṅga-vapuṣaḥ śūnyodayaḥ phūtkṛtiḥ ||157||

cirañjīvasya |

śrī-kṛṣṇasya prathama-darśane rādhā-praśnaḥ

bhrūvalli-tāṇḍava-kalā-madhurānana-śrī-ḥ
kaṅkelli-koraka-karambita-karṇa-pūraḥ |
ko'yaṃ navīna-nikaṣopala-tulya-veṣo
vaṃśīraveṇa sakhi mām avaśīkaroti ||158||

kasyacit | (BRS 3.5.20)

indīvarodara-sahodara-medura-śrī-r
vāso dravat-kanaka-vṛnda-nibhaṃ dadhānaḥ |
āmukta-mauktika-manohara-hāra-vakṣāḥ
ko'yaṃ yuvā jagad-anaṅga-mayaṃ karoti ||159||

sarva-vidyā-vinodānām || (UN 15.7)

sakhyā uttaram

asti ko'pi timira-stanandhayaḥ
kiñcid añcita-padaṃ sa gāyati |
yan manāg api niśamya kā vadhūr
nāvadhūta-hṛdayopajāyate || 160 ||

kasyacit |

śrī-rādhāyāḥ pūrva-rāgaḥ

manogatāṃ manmatha-bāṇa-bādhām
āvedayantīva tanor vikāraiḥ |
dīnānanā vācam uvāca rādhā
tadā tadālī-jana-sammukhe sā ||161||

śrī-puruṣottama-devasya |

yadavadhi yāmuna-kuñje
ghana-rucir avalokitaḥ ko'pi |
nalinī-dala iva salilaṃ
tadavadhi taralāyate ||162||

kavicandrasya ||

akasmād ekasmin pathi sakhi mayā yāmuna-taṭaṃ
vrajantyā dṛṣṭo yo nava-jaladhara-śyāmala-tanuḥ |
sa dṛg-bhaṅgyā kiṃ vākuruta na hi jāne tata idaṃ
mano me vyālolaṃ kvacana gṛhakṛtyo na lagate ||163||

jayantasya | (Bhakti-rasāyana; BRS 3.5.27)

puro nīla-jyotsnā tad anu mṛganābhī-parimalas
tato līlā-veṇu-kvaṇitam anu kāṇcī-kala-ravaḥ |
tato vidyud-vallī-valayita-camatkāra-laharī-
taraṅgāl lāvaṇyaṃ tad anu sahajānanda udagāt ||164||

kasyacit |

adya sundari kalinda-nandinī-
tīra-kuñja-bhuvi keli-lampaṭaḥ |
vādayan muralikāṃ muhur muhur
mādhavo harati māmakaṃ manaḥ ||165||

kasyacit | (similar Premāmṛta 4.13)

yadavadhi yamunāyās tīra-vānīra-kuñje
muraripu-pada-līlā locanābhyām aloki |
tadavadhi mama cittaṃ kutracit kārya-mātre
na hi lagati muhūrtaṃ kiṃ vidheyaṃ na jāne ||166||

kavicandrasya |

yadavadhi yadunandanānanenduḥ
sahacari locana-gocarībabhūva |
tadavadhi malayānile'nale vā
sahaja-vicāra-parāṅmukhaṃ mano me ||167||

sañjaya-kaviśekharasya |

asamañjasam asamañjasam
asamañjasam etad āpatitam |
vallava-kumāra-buddhyā
hari hari harir īkṣitaḥ kutukāt ||168||

śaraṇasya ||

śuṣyati mukham ūru-yugaṃ puṣyati
jaḍatāṃ pravepate hṛdayam |
svidyati kapolapālī sakhi
vanamālī kim āloki ||169||

mukunda-bhaṭṭācāryasya |

upari tamāla-taroḥ sakhi
pariṇata-śarad-indu-maṇḍalaḥ ko'pi |
tatra ca muralī-khuralī
kula-maryādām adho nayati ||170||

sañjaya-kaviśekharasya |

hanta kāntam api taṃ didṛkṣate
mānasaṃ mama na sādhu yat-kṛte |
indur indumukhi manda-mārutaś
candanaṃ ca vitanoti vedanāṃ ||171||

kasyacit |

guru-jana-gañjanam ayaśo
gṛhapaticaritaṃ ca dāruṇaṃ kim api |
vismārayati samastaṃ
śiva śiva muralī murārāteḥ || 172 ||

sarva-vidyā-vinodānām | (BRS 3.5.12)

draviṇaṃ bhavanam apatyaṃ tāvan
mitraṃ tathābhijātyaṃ ca |
upayamunaṃ vanamālī
yāvan netre na nartayati ||173||

teṣām eva

tṛpyantu me chidram avāpya śatravaḥ karotu me śāsti-bharaṃ gṛheśvaraḥ | maṇis tu vakṣoruha-madhya-bhūṣaṇaṃ mamāstu vṛndāvana-kṛṣṇa-candramā || 174 || kasyacit |

svāmī nihantu vihasantu puraḥ sapatnyo bhartur bhajantu guravaḥ pitaraś ca lajjām | etāvatā yadi kalaṅki kulaṃ tathāstu rāmānuje mama tanotu mano'nurāgam ||175|| kasyacit |

svāmī kupyati kupyatāṃ parijanā nindanti nindantu mām,
anyat kiṃ prathatām ayaṃ ca jagati prauḍho mamopadravaḥ |
āśāsyaṃ punar etad eva yad idaṃ cakṣuś ciraṃ vardhatāṃ
yenedaṃ paripīyate muraripoḥ saundarya-sāraṃ vapuḥ ||176 ||

puṣkarākṣasya |

kiṃ durmilena mama dūti manorathena
tāvanti hanta sukṛtāni kayā kṛtāni |
etāvad eva mama janma-phalaṃ murārir
yan netrayoḥ pathi bibharti gatāgatāni ||177||

kasyacit ||

sakhi mama niyati-hatāyās
tad-darśana-bhāgyam astu vā mā vā |
punar api sa veṇu-nādo
yadi karṇapathe patet tad evālam ||178||

kasyacit |

tārābhisāraka caturtha-niśā-śaśāṅka
kāmāmbu-rāśi-parivardhana deva tubhyam |
argho namo bhavatu me saha tena yūnā
mithyāpavāda-vacasāpy abhimāna-siddhiḥ ||179||

kasyacit | (UN 14.128)

athānya-catura-sakhī-vitarkaḥ

siddhāntayati na kiñcid
bhramayati dṛśām eva kevalaṃ rādhā |
tad avagataṃ sakhi lagnaṃ
kadamba-taru-devatāmarutā ||180||

rāṅgasya |

atha rādhāṃ prati praśnaḥ |

kāmaṃ vapuḥ pulakitaṃ nayane dhṛtāsre
vācaḥ sagadgadapadāḥ sakhi kampi vakṣaḥ |
jñātaṃ Mukunda-muralī-rava-mādhurī te
cetaḥ sudhāṃśu-vadane taralīkaroti ||181||

tasyaiva | (BRS 3.5.15)

gataṃ kula-vadhū-vrataṃ viditam eva tat-tad-vacas
tathāpi taralāśaye na vimatāsi ko durgrahaḥ |
karomi sakhi kiṃ śrute danuja-vairi-vaṃśī-rave
manāg api mano na me sumukhi dhairyam ālambate ||182||

kasyacit |

āstāṃ tāvad akīrtir me
tvayā tathyaṃ tu kathyatām |
cittaṃ katham ivāsīt te
harir vaṃśī-rava-śrutau ||183||

kasyacit |

satyaṃ jalpasi duḥsahāḥ khala-giraḥ satyaṃ kulaṃ nirmalaṃ
satyaṃ niṣkaruṇo'py ayaṃ sahacaraḥ satyaṃ sudūre sarit |
tat sarvaṃ sakhi vismarāmi jhaṭiti śrotrātithir jāyate
ced unmāda-mukunda-mañju-muralī-nisvāna-rāgodgatiḥ || 184 ||

govinda-bhaṭṭasya |

atha rādhāṃ prati sakhī-narmāśvāsaḥ |

niśā jalada-saṅkulā timira-garbha-līnaṃ jagad-
dvayas tava navaṃ navaṃ vapur apūrva-līlāmayam |
alaṃ sumukhi nidrayā vraja gṛhe'pi naktaṃ carī
kadamba-vana-devatā nava-tamāla-nīla-dyutiḥ ||185||

sarvavidyāvinodānām |

kṛṣṇaṃ prati rādhānurāga-kathanam |

tvām añjanīyati phalāsu vilokayantī
tvāṃ śṛṇvatī kuvalayīyati karṇapūram |
tvāṃ pūrṇimā-vidhu-mukhī hṛdi bhāvayantī
vakṣonilīna-nava-nīlamaṇiṃ karoti ||186||

kasyacit | (MSN 5.12)

gṛhītaṃ tāmbūlaṃ parijana-vacobhir na sumukhī
smaraty antaḥśūnyā murahara gatāyām api niśi |
tatevāste hastaḥ kalita-phaṇi-vallī-kisalayas
tathavāsyaṃ tasyāḥ kramuka-phala-phālī-paricitam ||187||

hariharasya | (UN 13.59)

prema-pāvaka-līḍhāṅgī
rādhā tava jagat-pate |
śayyāyāḥ skhalitā bhūmau
punas tāṃ gantum akṣamā ||188||

murahara sāhasa-garimā
katham iva vācyaḥ kuraṅga-śāvākṣyāḥ |
khedārṇava-patitāpi
prema-madhurāṃ te na sā tyajati ||189||

kavicandrasyemau | (UN 8.100)

gāyati gīte śaṃsati vaṃśe

vādayati sā vipañcīṣu
pāṭhayati pañjara-śukaṃ tava
sandeśākṣaraṃ rādhā ||190||

govardhanācāryasya | (Ārya-śataka 211/265)

rādhāṃ prati kṛṣṇānurāga-kathanam

kelikalāsu kuśalā nagare murārer
ābhīra-nīraja-dṛśaḥ kati vā na santi |
rādhe tvayā mahad akāri tapo yad eṣa
dāmodaras tvayi paraṃ paramānurāgaḥ ||191||

kasyacit || (UN 8.101)

vatsān na cārayati vādayate na veṇum
āmodate na yamunā-vana-mārutena |
kuñje nilīya śithilaṃ valitottamāṅgam
antas tvayā śvasiti sundari nanda-sūnuḥ ||192||

daityāri-paṇḍitasya ||

sarvādhikaḥ sakala-keli-kalā-vidagdhaḥ snigdhaḥ sa eṣa mura-śatrur anargha-rūpaḥ | tvāṃ yācate yadi bhaja vraja-nāgari tvaṃ sādhyaṃ kim anyad adhikaṃ bhuvane bhavatyāḥ ||193|| rāṅgasya ||

atha rādhābhisāraḥ |

mandaṃ nidhehi caraṇau paridhehi nīlaṃ
vāsaḥ pidhehi valayāvalim añcalena |
mā jalpa sāhasini śārada-candra-kānti-
dantāṃśavas tava tamāṃsi samāpayanti || 194 ||

ṣāṇmāsikasya || (SKM 2.61.2 nālasya, Spd 3620, Smv 71.8 hariharasya)

kim uttīrṇaḥ panthāḥ kupita-bhujagī-bhoga-viṣamo
viṣoḍhā bhūyasyaḥ kim iti kulapālī-kaṭu-giraḥ |
iti smāraṃ smāraṃ daradalita-śīta-dyuti-rucau
sarojākṣī śoṇaṃ diśi nayana-koṇaṃ vikirati ||195||

sarvavidyāvinodānām ||

citrotkīrṇād api viṣadharād bhītibhājo rajanyāṃ
kiṃ vā brūmas tvad-abhisaraṇe sāhasaṃ mādhavāsyāḥ |
dhvānte yāntyā yad atinibhṛtaṃ rādhayātma-prakāśa-
trāsāt pāṇiḥ pathi phaṇi-phaṇāratna-rodhī vyadhāyī ||196||

kasyacit || (Spd 3494 hariharasya)

rādhāṃ prati sakhī-vākyam

manmathonmathitam acyutaṃ prati
brūhi kiñcana samullasat-smitam |
kiṃ ca siñca mṛga-śāva-locane
locaneṅgita-sudhaugha-nirjharaiḥ ||197||

kasyacit ||

govinde svayam akaroḥ sarojanetre
premāndhā varavapur arpaṇaṃ sakhi |
kārpaṇyaṃ na kuru darāvaloka-dāne
vikrīte kariṇi kim añkuśe vivādaḥ ||198||

kasyacit | (BRS 2.4.114, Bhaktirasāyana; DKK; MSN 5.15)

atha krīḍā |

paramānurāga-parayātha rādhayā
parirambha-kauśala-vikāśi-bhāvayā |
sa tayā saha smara-sabhājanotsavaṃ
niravāhayac chikhi-śikhaṇḍa-śekharaḥ ||199||

kavirāja-miśrasya | (BRS 3.5.35)

asmin kuñje vināpi pracalati pavanaṃ vartate ko'pi nūnaṃ
paśyāmaḥ kiṃ na gatvety anusarati gaṇe bhīta-bhīte'rbhakāṇām |
tasmin rādhāsakho vaḥ sukhayatu vilasan krīḍayā kaiṭabhārir
vyātanvāno mṛgāri-pravala-ghuraghurārāva-raudroccanādān || 200 ||

kasyacit || (Spd 116)

atha krīḍānantaraṃ tatra jānatīnāṃ sakhīnāṃ narmoktiḥ

iha nicula-nikuñje madhya-madhyāsya rantur
vijanam ajani śayyā kasya bāla-pravālaiḥ |
iti nigadati vṛnde yoṣitāṃ pāntu yuṣmān
smita-śavalita-rādhā-mādhavālokitāni || 201 ||

rūpa-devasya || (SKM 1.55.1)

atha mugdha-bāla-vākyam

kṛṣṇa tvad-vanamālayā saha kṛtaṃ kenāpi kuñjāntare
gopī-kuntala-barha-dāma tad idaṃ prāptaṃ mayā gṛhyatām |
itthaṃ dugdha-mukhena gopa-śiśunākhyāne trapānamrayo
rādhā-mādhavayor jayanti balita-smerālasā dṛṣṭayaḥ ||202||

lakṣmaṇa-sena-devasya || (SKM 1.55.2)

atha rādhayā saha dināntare keliḥ tatra sakhī-vākyam

adhunā dadhi-manthanānubandhaṃ
kuruṣe kiṃ guru-vibhramālasāṅgi |
kalasa-stani lālasīti kuñje
muralī-komala-kākalī murāreḥ ||203||

samāhartuḥ ||

atha tasyāḥ sākūta-vākyam |

śvaśrūr iṅgita-daivataṃ nayanayor īhāliho yātaraḥ
svāmī niḥśvasite'py asūyati manojighraḥ sapatnī-janaḥ |
tad-dūrād ayam añjaliḥ kim adhunā dṛgbhaṅgi-bhāvena te
vaidagdhī-vividha-prabandha-rasika vyartho'yam atra śramaḥ ||204||

kasyacit ||

saṅketīkṛta-kokilādi-ninadaṃ kaṃsa-dviṣaḥ kurvato
dvāronmocana-lola-śaṅkha-valaya-kvāṇaṃ muhuḥ śṛṇvataḥ |
keyaṃ keyam iti pragalbha-jaratī-vākyena dūnātmano
rādhā-prāṅgaṇa-koṇa-koli-viṭapi-kroḍe gatā śarvarī ||205||

harasya | (SKM 1.55.5 ācārya gopīkasya; BRK 5.1159)

āhūtādya mayotsave niśi gṛhaṃ śūnyaṃ vimucyāgatā
kṣīvaḥ preṣyajanaḥ kathaṃ kulavadhūr ekākinī yāsyati |
vatsa tvaṃ tad imāṃ nayālayam iti śrutvā yaśodā-giro
rādhā-mādhavayor jayanti madhura-smerālasā dṛṣṭayaḥ ||206||

śrī-mat-keśava-sena-devasya || (SKM 1.54.5)

gacchāmy acyuta darśanena bhavataḥ kiṃ tṛptir utpadyate
kiṃ tv evaṃ vijana-sthayor hata-janaḥ sambhāvayaty anyathā |
ity āmantraṇa-bhaṅgi-sūcita-vṛthāvasthāna-khedāsalām
āśliṣyan pulakotkarāñcita-tanur gopīṃ hariḥ pātu vaḥ ||207||

kasyacit dākṣiṇātyasya | (Nāṭaka-candrikā 624 (260); RASK)

atha sakhī-narma |

sakhi pulakinī sakampā
bahiḥ-sthalītas tvam ālayaṃ prāptā |
vikṣobhitāsi nūnaṃ
kṛṣṇa-bhujaṅgena kalyāṇi ||208||

samāhartuḥ ||

atha punar anyedyur abhisārikā tatra sakhī-vākyam |

aklānta-dyutibhir vasanta-kusumair uttaṃsayan kuntalā-
nantaḥ khelati khañjarīṭa-nayane kuñjeṣu kuñjekṣaṇaḥ |
asmān mandira-karmatas tava karau nādyāpi viśrāmyataḥ
kiṃ brūmo rasaikāgraṇīr asi ghaṭī neyaṃ vilamba-kṣamā ||209 ||

tasyaiva | (MSN 5.16)

parīkṣaṇa-kāriṇīṃ sakhīṃ prati rādhā-vākyam |

lajjaivodghaṭitā kim atra kulśodbaddhā kapāṭa-sthitir
maryādaiva vilaṅghitā pathi punaḥ keyaṃ kalindātmajā |
ākṣiptā khala-dṛṣṭir eva sahasā vyālāvalī kīdṛśī
prāṇā eva samarpitāḥ sakhi ciraṃ tasmai kim eṣā tanuḥ ||210||

kasyacit |

dvitraiḥ keli-saroruhaṃ tri-caturair dhammilla-mallī-srajaṃ
kaṇṭhān mauktika-mālikāṃ tad anu ca tyaktvā padaiḥ pañcamaiḥ |
kṛṣṇa-prema-vighūrṇitāntaratayā dūrābhisārāturā
tanvaṅgī nirupāyam adhvani paraṃ śreṇībharaṃ nindati || 211 ||

kasyacit | (UN 13.19)

atha vāsaka-sajjā |

talpaṃ kalpaya dūti pallava-kuler antarlatā-maṇḍape
nirbandhaṃ mama puṣpa-maṇḍana-vidhau nādyāpi kiṃ muñcati |
paśya krīḍad-amandam andha-tamasaṃ vṛndāṭavīṃ tastare
tad gopendra-kumāram atra milita-prāyaṃ manaḥ śaṅkate ||212||

śrī-raghunāthasya ||

athotkaṇṭhitā |

sakhi sa vijito vīṇā-vādyaiḥ kayāpy apara-striyā
paṇitam abhavat tābhyāṃ tava kṣapā-lalitaṃ dhruvam |
katham itarathā śephālīṣu skhalat-kusumāsv api
prasarati nabho-madhye'pīndau priyeṇa vilambyae ||213||

kasyacit | (SKM 2.39.3 rudraṭasya; Daśarūpaka 2.23; ST 1.78ad)

aratir iyam upaiti māṃ na nidrā
gaṇayati tasya guṇān mano na doṣān |
viramati rajanī na saṅgam āśā
vrajati tanus tanutāṃ na cānurāgaḥ ||214||

kaṅkasya || (SKM 2.37.5 pravarasenasya, Spd 3427 bilhaṇasya, Srk 723)

atha vipralabdhā |

uttiṣṭha dūti yāmo yāmo
yātas tathāpi nāyātaḥ |
yā'taḥ param api jīvej
jīvitanātho bhavet tasyāḥ ||215 ||

tasyaiva | (SD 3.83, Daś 2.26f)

atha khaṇḍitā |

lākṣā-lakṣma-lalāṭa-paṭṭam abhitaḥ keyūra-mudrā gale
vaktre kajjala-kālimā nayanayors tāmbūla-rāgo ghanaḥ |
dṛṣṭā kopa-vidhāyi maṇḍanam idaṃ prātaś ciraṃ preyaso
līlā-tāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ ||216||

autkalasya || (Amaru 71/60; SKM 2.24.4; Spd 3740, Sbhv 2215; Smv 82.17; Daśarūpaka 2.6)

tasyā vākyam

kṛtaṃ mithyā-jalpair virama viditaṃ kāmuka cirāt
priyāṃ tām evoccair abhisara yadīyair nakha-padaiḥ |
vilāsaiś ca prāptaṃ tava hṛdi padaṃ raga-bahulair
mayā kiṃ te kṛtyaṃ dhruvam akuṭilācāra-parayā ||217||

rudraṭasya || (ST 1.80; Smv 58.8)

sārdhaṃ manoratha-śatais tava dhūrta kāntā
saiva sthitā manasi kṛtrima-bhāva-ramyā |
asmākam asti na hi kaścid ihāvakāśas
tasmāt kṛtaṃ caraṇa-pāta-viḍambanābhiḥ ||218||

tasyaiva || (ST 1.41d; SKM 2.23.2; Spd 3563; Smv 57.16)

analaṅkṛto'pi mādhava
harasi mano me sadā prasabham |
kiṃ nālaṅkṛtas tvaṃ
samprati nakha-kṣatais tasyāḥ ||219||

viśvanāthasya | (SD 3.63)

khaṇḍanāpta-nirvedāyās tasyā vākyam |

vaytītāḥ prārambhāḥ praṇaya-bahumāno vigalito
durāśā yātā me pariṇatir iyaṃ prāṇitum api |
yatheṣṭhaṃ ceṣṭantāṃ virahi-vadha-vihyāta-yaśaso
vibhāvā mayy ete pika-madhu-sudhāṃśu-prabhṛtayaḥ ||220||

puruṣottamadevasya ||

mā muñca pañcaśara pañcaśarīṃ śarīre
mā siñca sāndra-makaranda-rasena vāyo |
aṅgāni tat-praṇaya-bhaṅga-vigarhitāni
nālambituṃ katham api kṣamate'dya jīvaḥ ||221 ||

tasyaiva | (BRS 3.5.17)

punaḥ sāyam āyāti mādhave

kañcana vañcana-cature
prapañcaya tvaṃ murāntake mānam |
bahu-vallabhe hi puruṣe
dākṣiṇyaṃ duḥkham udvahati ||222||

samāhartuḥ || (UN 8.33)

atha māninī

bhavatu viditaṃ chadmālāpair alaṃ priya gamyatāṃ
tanur api na te doṣo'smākaṃ vidhis tu parāṅmukhaḥ |
tava yathā tathābhūtaṃ prema prapannam imāṃ daśāṃ
prakṛti-capale kā naḥ pīḍā gate hata-jīvite || 223 ||

amaroḥ || (Amaru 28/30; SKM 2.47.3)

kas tvaṃ tāsu yadṛcchayā kitava yās tiṣṭhanti gopāṅganāḥ
premāṇaṃ na vidanti yās tava hare kiṃ tāsu te kaitavam |
eṣā hanta hatāśayā yad abhavaṃ tvayy ekatānā paraṃ
tenāsyāḥ praṇayo'dhunā khalu mama prāṇaiḥ samaṃ yāsyati || 224 ||

puruṣottamadevasya |

niṣkrāmati kṛṣṇe sakhī-vākyam

sāci-kandharam amuṃ kim īkṣase
yātu yātu sakhi pūtanārdanaḥ |
vāmarīticaturāṃ hi pāmrīṃ
sevatāṃ parama-devatām iva || 225 ||

samāhartuḥ |

kṛṣṇa-dūtī-vākyam

premāvagāhana-kṛte mānaṃ mā kuru cirāya karabhoru |
nākarṇi kiṃ nu mugdhe jātaṃ pīyūṣa-manthane garalam ||226||

vidhumukhi vimukhībhāvaṃ bhāvini mad-bhāṣaṇe mā gāḥ |
mūḍhe nigama-nigūḍhaḥ katipaya-kalyāṇato milati ||227||

rāṅgasyaitau ||

dūtīṃ prati rādhā-vākyam

alam alam aghṛṇasya tasya nāmnā
punar api saiva katha gataḥ sa kālaḥ |
kathaya kathaya vā tathāpi dūti
prativacanaṃ dviṣato'pi mānanīyam ||228||

aṅgadasya || (Sbhv 1418; Spd 3513; Smv 47.3)

atha kalahāntaritā |

tāṃ prati dakṣiṇa-sakhī-vākyam

anālocya premṇaḥ pariṇatim anādṛtya suhṛdas
tvayākāṇḍe mānaḥ kim iti sarale preyasi kṛtaḥ |
samākṛṣṭā hy ete viraha-dahanodbhāsura-śikhāḥ
sva-hastenāñgārās tad alam adhunāraṇya-ruditaiḥ ||229||

amaroḥ || (Amaru 112/80; Sbhv 1170; SKM 2.42.1, Smv 56.9, Srk 659 Vikaṭanitambā)

atha karkaśa-sakhī-vākyam

māna-bandham abhitaḥ ślathayantī
gauravaṃ na khalu hāraya gauri |
ārjavaṃ na bhajate danujārir
vañcake saralatā na hi sādhvī || 230 ||

samāhartuḥ ||

tāṃ prati rādhā-vākyam

bhrū-bhaṅgo guṇitaś ciraṃ nayanayor abhyastam āmīlanaṃ
roddhuṃ śikṣitam ādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ |
dhairyaṃ kartum api sthirīkṛtam idaṃ cetaḥ kathañcin mayā
baddho māna-parigrahe parikaraḥ siddhis tu daive sthitā || 231 ||

amaroḥ ||(Amaru 118/97)

jānāmi maunam alasāñgi vaco-vibhaṅgīr bhañgī-śataṃ nayanayor api cāturīṃ ca | ābhīra-nandana-mukhāmbuja-saṅga-śaṃsī vaṃśīravo yadi na mām avaśīkaroti ||232|| kasyacit ||

satyaṃ śṛṇomi sakhi nitya-nava-priyo'sau
gopas tathāpi hṛdayaṃ madano dunoti |
yuktyā kathañcana samaṃ gamite'pi tasmin
māṃ tasya kāla-muralī kavalīkaroti ||233||

śrī-mat-prabhūnām |

na jāne sammukhāyāte
priyāṇi vadati priye |
prayānti mama gātrāṇi
śrotratāṃ kim u netratām ||234||

kasyacit || (Amaru 63/64)

murāriṃ paśyantyāḥ sakhi sakalam aṅgaṃ na nayanaṃ
kṛtaṃ yac chṛṇvantyāḥ hari-guṇa-gaṇaṃ śrotra-nicitam |
samaṃ tenālāpaṃ sapadi racayantyā mukham ayaṃ
vidhātur naivāyaṃ ghaṭan-paripāṭī-madhurimā ||235||

śaraṇasya |

atha sakhyāḥ sābhyusūyā-vākyam |

tvam asi viśuddhā sarale
muralī-vaktras tridhā vakraḥ |
bhaṅgurayā khalu sulabhaa
tad uraḥ sakhi vejayanty eva || 236 ||

samāhartuḥ |

atha kṣubhita-rādhikoktiḥ |

niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlam unmathyate
nidrā neti na dṛśyate priyamukhaṃ rātrindivaṃ rudyate |
aṅgaṃ śoṣam upaiti pāda-patitaḥ preyāṃs tathopekṣitaḥ
sakhyaḥ kaṃ guṇam ākalayya dayite mānaṃ vayaṃ kāritāḥ ||237||

amaroḥ | (Amaru 98/92; SKM 2.41.2)

mānaja-viraheṇa dhyāyantīṃ tāṃ prati kasyāścid vākyam |

āhāre viratiḥ samasta-viṣaya-grāme nivṛttiḥ parā
nāsāgre nayanaṃ yad etad aparaṃ yac caikatānaṃ manaḥ |
maunaṃ cedam idaṃ ca śūnyam akhilaṃ yad viśvam ābhāti te
tad brūyāḥ sakhi yoginī kim asi bhoḥ kiṃ viyoginy api ||238||

(SKM 2.25.2, Srk 703 Rajasekhara, UN 13.75)

taṃ prati rādhā-vākyam |

saṅgama-viraha-vikalpe
varam iha viraho na tu saṅgamas tasya |
ekaḥ sa eva saṅge
tribhuvanam api tanmayaṃ virahe ||239||

kasyacit | (SKM 2.99.4)

atha kṛṣṇa-virahaḥ |

sañjāte virahe kayāpi hṛdaye sandānite cintayā
kālindī-taṭa-vetasī-vana-ghana-cchāyā-niṣaṇṇātmanaḥ |
pāyāsuḥ kalakaṇṭha-kūjita-kalā gopasya kaṃsa-dviṣo
jihvā-varjita-tālu-mūrcchita-marud-visphāritā gītayaḥ ||240||

kasyacit || (SKM 1.58.1)

atha rādhā-prasādanam |

śiraś chāyāṃ kṛṣṇaḥ svayam akṛta rādhā-caraṇayor
bhujāvallī-cchāyām iyam api tadīya-pratikṛtau |
iti krīḍā-kope nibhṛtam ubhayor apy anunaya-
prasādau jīyās tām api guru-samakṣaṃ sthitavatoḥ ||241||

harasya |

kṛṣṇaṃ prati rādhā-sakhī-vākyam |

sā sarvathaiva raktā rāgaṃ
guñjeva na tu mukhe vahati |
vacana-paṭos tava rāgaḥ
kevalam āsye śukasyeva ||242||

govardhanācāryasya | (Aryas 649/703)

subhaga bhavatā hṛdye tasyā jvalat-smara-pāvake'py
abhiniveśatā premādhikyaṃ cirāt prakaṭīkṛtam |
tava tu hṛdaye śīte'py evaṃ sadaiva sukhāptaye
mama sahacarī sā niḥsnehā manāg api na sthitā ||243||

rudrasya | (Śṛṅgāra-tilaka 2.108)

atha dināntara-vārtā |

āgatya praṇipāta-sāntvita-sakhī-dattāntaraṃ sāgasi
svairaṃ kurvati talpa-pārśva-nibhṛte dhūrte'ṅga-saṃvāhanam |
jñātvā sparśa-vaśāt tayā kila sakhī-bhrānty eva vakṣaḥ śanaiḥ
khinnāsīty abhidhāya mīlita-dṛśā sānandam āropitaḥ ||244||

kasyacit | (Spd 3576; Sbhv 2083; Smv 58.5)

vastutas tu guru-bhītayā tayā
vyañjite kapaṭamāna-kuṭmale |
peśala-priya-sakhī-dṛśā harir
bodhitas taṭa-latā-gṛhaṃ yayau ||245||

mādhavo madhura-mādhavī-latā-
maṇḍape paṭu-raṭan-madhuvrate |
saṃjagau śravaṇa-cāru gopikā-
māna-mīna-vaḍiśena veṇunā ||246||

kayościd imau | (UN 10.64, RSAK 1.100f)

puṣpa-cchalena kṛṣṇam anveṣayantīṃ rādhāṃ prati kasyāścid uktiḥ |

panthāḥ kṣemamayo'stu te parihara pratyūha-sambhāvanām
etan-mātram adhāri sundari mayā netra-praṇālī-pathe |
nīre nīla-sarojam ujjvala-guṇaṃ tīre tamālālaṅkāraḥ
kuñje ko'pi kalinda-śaila-duhituḥ puṃskokilaḥ khelati ||247||

sarva-vidyāvinodānām |

tatra yamunā-tīre gatayā rādhayā saha saṃkathā |

kā tvaṃ mādhava-dūtikā vadasi kiṃ mānaṃ jahīti priye
dhūrtaḥ so'nyamanā manāg api sakhi tvayy ādaraṃ nojjhati |
ity anyonya-kathā-rasaiḥ pramuditāṃ rādhāṃ sakhī-veśavān
nītvā kuñja-gṛhaṃ prakāśitatanuḥ smero hariḥ pātu vaḥ ||248||

vāsavasya ||

vasantaḥ sannaddho vipinam ajanaṃ tvaṃ ca taruṇī sphurat-kāmāveśe vayasi vayam apy āhita-padāḥ | vraja tvaṃ vā rādhe kṣaṇam atha vilambasva yadi vā sphuṭaṃ jātas tāvac catura-vacanānām avasaraḥ ||249|| kasyacit ||

tatra rādhā-vākyam

svāmī mugdhataro vanaṃ ghanam idaṃ bālāham ekākinī
kṣauṇīm āvṛṇute tamāla-malina-cchāyā-tamaḥ-santatiḥ |
tan me sundara kṛṣṇa muñca sahasā vartmeti rādhā-giraḥ
śrutvā tāṃ parirabhya manmatha-kalāsakto hariḥ pātu vaḥ || 250 ||

kasyacit ||

atha svādhīna-bhartṛkā |

makarī-viracana-bhaṅgyā rādhā-kuca-kalasa-mardana-vyasanī | ṛjum api rekhāṃ lumpan vallava-veśo harir jayati ||251|
kasyacit || (Spd 77 hariharasya)

krīḍānantaraṃ kṛṣṇasya svapnāyitam |

ete lakṣmaṇa jānakī-virahiṇaṃ māṃ khedayanty ambudā
marmāṇīva ca ghaṭṭayanty alam amī krūrāḥ kadambānilāḥ |
itthaṃ vyāhṛta-pūrva-janma-viraho yo rādhayā vīkṣitaḥ
serṣyaṃ śaṅkitayā sa vaḥ sukhayatu svapnāyamāno hariḥ ||252||

śubhāṅkasya | (KK 2.69(70); Srk 131)

atha vaṃśī-cauryam |

nīcair nyāsād atha caraṇayor nūpura mūkayantī
dhṛtvā dhṛtvā kataka-valayāny utkṣipantī bhujānte |
mudrām akṣṇoś cakitaṃ śaśvad ālokayantī
smitvā smitvā harati muralīm aṅkato mādhavasya ||253||

daityāri-paṇḍitasya | (UN 15.238)

tāṃ prati rādhā-vākyam |

acchidram astu hṛdayaṃ paripūrṇam astu
maukharyam astamitam astu gurutvam astu |
kṛṣṇa-priye sakhi diśāmi sadāśiṣas te
yad vāsare murali me karuṇāṃ karoṣi ||254||

śrī-govinda-miśrāṇām ||

śūnyatvaṃ hṛdaye salāghavam idaṃ śuṣkatvam aṅgeṣu me
maukharyaṃ vraja-nātha-nāma-kathane dattaṃ bhavatyā nijam |
tat kiṃ no murali prayaccasi pnar govinda-vaktrāsavaṃ
yaṃ pītvā bhuvanaṃ vaśe vidadhatī nirlajjam udgāyasi ||255||

teṣām eva ||

atha sāyaṃ harer vrajāgamanam |

mandra-kvāṇita-veṇur ahni śithile vyāvartayan gokulaṃ
barhāpīḍakam uttamāṅga-racitaṃ godhūli-dhumraṃ dadhat |
mlāyantyā vana-mālayā parigataḥ śrānto'pi ramyākṛtir
gopa-strī-nayanotsavo vitaratu śreyāṃsi vaḥ keśavaḥ ||256||

kasyacit || (Kvs 22, SKM 1.57.4, Srk 110)

tatra kasyāścid uktiḥ |

dṛṣṭyā keśava gopa-rāga-hatayā kiñcin na dṛṣṭaṃ mayā
tenādya skhalitāsmi nātha patitāṃ kiṃ nāma nālambase |
ekas tvaṃ viṣameṣu khinna-manasāṃ sarvābalānāṃ gatir
gopyaivaṃ gaditaḥ saleśam avatād goṣṭhe harir vaś ciram || 257 ||

kasyacit || (Dhvan, Vakro, SD 4.14; Smv 2.93; different kinds of vyaṅgya)

nābhi-deśa-viniveśita-veṇur
dhenu-puccha-nihitaika-karābjaḥ |
anya-pāṇi-parimaṇḍita-daṇḍaḥ
puṇḍarīka-nayano vrajam āpa ||258||

kasyacit ||

tatraiva rādhāyāḥ saubhāgyam |

bhrūvallī-calanaiḥ kayāpi nayanonmeṣaiḥ kayāpi smita-
jyotsnāvicchuritaiḥ kayāpi nibhṛtaṃ sambhāvitasyādhvani |
garvād bheda-kṛtāvahela-vinaya-śrī-bhāji rādhānane
sātaṅkānunayaṃ jayanti patitāḥ kaṃsadviṣaḥ dṛṣṭayaḥ ||259||

umāpatidharasya || (SKM 1.55.3, RKAD 129)

tiryak-kandharam aṃsadeśa-milita-śrotrāvataṃsaṃ sphurad-
barhottambhita-keśa-pāśam anṛju-bhrū-vallarī-vibhramam |
guñjad-veṇu-niveśitādhara-puṭaṃ sākūta-rādhānana-
nyastāmīlita-dṛṣṭi gopa-vapuṣo viṣṇor mukhaṃ pātu vaḥ ||260||

lakṣmaṇa-sena-devasya || (SKM 1.55.2)

aṃsāsakta-kapola-vaṃśa-vadana-vyāsakta-bimbādhara-
dvandvodīrita-manda-manda-pavana-prārabdha-mugdha-dhvaniḥ |
īṣad-vakrima-lola-hāra-nikaraḥ pratyekarokānana-
nyañcac-cañcad-udañcad-aṅguli-cayas tvāṃ pātu rādhā-dhavaḥ ||261||

nāthokasya || (SKM 1.57.5 keśara-kīlīya-nāthokasya)

aṅguṣṭhāgrima-yantritāṅgulir asau pādārtha-nīruddha-bhūr
ārdrīkṛtya payodharāñcalam alaṃ sadyaḥ payo-bindubhiḥ |
nyag-jānu-dvaya-madhya-yantrita-gahṭī-vaktrāntarāla-skhalad-
dhārādhvāna-manoharaṃ sakhi payo gāṃ dogdhi dāmodaraḥ || 262 ||

śaraṇasya || (SKM 5.1.1; Srk 1157, Upādhyāya Dāmarasya; UN 10.50)

śāṭhān yasyāḥ kāñcī-maṇi-raṇitam ākarṇya sahasā
yad āśliṣyann eva praśithila-bhuja-granthir abhavaḥ |
tad etat kvācakṣe ghṛtamadhumaya tvad-bahu-vaco-
viṣeṇāghūrṇantī kim api na sakhī me gaṇayati ||263||

kasyacit || (Amaru 73/109, SD 3.37) śaṭha-nāyaka

atha govardhanoddharaṇam |

satrāsarti yaśodayā priya-guṇa-prītekṣaṇaṃ rādhayā
lagnair vallava-sūnubhiḥ sarabhasaṃ sambhāvitātmorjitaiḥ |
bhītānandita-vismitena viṣamaṃ nandena cālokitaḥ
pāyād vaḥ kara-padma-susthita-mahā-śailaḥ salīlo hariḥ ||264||

sohnokasya | (SKM 1.60.1 sollokasya; Srk 140 sonnokasya)

ekenaiva cirāya kṛṣṇa bhavatā govardhano'yaṃ dhṛtaḥ
śrānto'si kṣaṇam āssva sāmpratam amī sarve vayaṃ dadhmahe |
ity ullāsita-doṣṇi gopa-nivahe kiñcid bhujākuñcana-
nyañcac-chaila-bharārdite viruvati smero hariḥ pātu vaḥ ||265||

śaraṇasya || (SM 1.60.2)

khinno'si muñca śailaṃ
bibhṛmo vayam iti vadatsu śithila-bhujaḥ |
bhara-bhugna-vitata-
bāhuṣu gopeṣu hasan harir jayati || 266 ||

subandhoḥ || (Vāsavadatta, 2; Spd 78; Smv 1.41 hariharasya)

dūraṃ dṛṣṭi-pathāt tirobhava harer govardhanaṃ vibhratas tvayy āsakta-dṛśaḥ kṛśodari kara-srasto'sya mā bhūd ayam | gopīnām iti jalpitaṃ kalayato rādhā-nirodhāśrayaṃ śvāsāḥ śaila-bhara-śrama-bhrama-karāḥ kaṃsa-dviṣaḥ pāntu vaḥ || 267 || śubhāṅkasya | (SKM 1.60.4)

atha nau-krīḍā |

kuru pāraṃ yamunāyā
muhur iti gopībhir utkarāhūtaḥ |
tari-taṭa-kapaṭa-śayālur
dviguṇālasyo harir jayati ||268||

sañjaya-kaviśekharasya | (BRK 5.1706)

uttiṣṭhārāt tarau me taruṇi mama taroḥ śaktir ārohaṇe kā
sākṣād ākhyāmi mugdhe taraṇim iha raver ākhyayā kā ratir me |
vārteyaṃ nau-prasaṅge katham api bhavitā nāvayoḥ saṅgamārthā
vārtāpīti smitāsyaṃ jita-girim ajitaṃ rādhayārādhayāmi ||269||

(UN 11.86)

muktā taraṅga-nivahena pataṅga-putrī
navyā ca naur iti vacas tava tathyam eva |
śaṅkā-nidānam idam eva mamātimātraṃ
tvaṃ cañcalo yad iha mādhava nāviko'si ||270||

samāhartur imau | (UN 15.236)

jīrṇā tariḥ sarid atīva-gabhīra-nīrā
bālā vayaṃ sakalam ittham anartha-hetuḥ |
nistāra-bījam idam eva kṛśodarāṇāṃ
yan mādhava tvam asi samprati karṇadhāraḥ ||271||

jagadānanada-rāyasya | (BRK 5.1709)

ambhasi taraṇi-sutāyāḥ
stambhita-taraṇiḥ sa devakī-sutaḥ |
ātara-virahita-gopyāḥ
kātara-mukham īkṣate smeraḥ || 272 ||

sūryadāsasya |

vācā tavaiva yadunandana gavya-bhāro
hāro'pi vāriṇi mayā sahasā vikīrṇaḥ |
dūrīkṛtaṃ ca kucayor anayor dukūlaṃ
kūlaṃ kalinda-duhitur na tathāpy adūram ||273||

kasyacit | (Premāmṛta 3.18; BRK 5.1710)

payaḥ-pūraiḥ pūrṇā sapadi gataghūrṇā ca pavanair
gabhīre kālindī-payasi tarir eṣā praviśati |
aho me durdaivaṃ parama-kutukākrānta-hṛdayo
harir vāraṃ vāraṃ tad api karatāliṃ racayati ||274||

manoharasya | (Premāmṛta 3.19; BRK 5.1711)

pānīya-secana-vidhau mama naiva pāṇī
viśrāmyatas tad api te parihāsa-vāṇī |
jīvāmi cet punar ahaṃ na tadā kadāpi
kṛṣṇa tvadīya-taraṇau caraṇau dadāmi ||275||

tasyaiva | (Premāmṛta 3.12; BRK 5.1712)

idam uddiśya vayasyāḥ
sva-samīhita-daivataṃ namata |
yamunaiva jānu-dadhnī
bhavatu na vā nāviko'stv aparaḥ ||276||

mukunda-bhaṭṭācāryasya |

tarir uttaralā sarid gabhīrā
taralo nanda-sutaś ca karṇa-dhāraḥ |
abalāham upaiti bhānur astaṃ
sakhi dūre nagarīha kiṃ karomi ||277||

kascyacit ||

nāpekṣate stuti-kathāṃ na śṛṇoti kākuṃ
śaśvat kṛtaṃ na manute praṇipāta-jātam |
hā kiṃ vidheyam adhunā sakhi nanda-sūnur
madhye-taraṅgiṇi tariṃ taralo dhunoti ||278||

tasyaiva |

Extra verse found in only one edition.

ātara-lāghava-hetor
murahara tariṃ tavāvalambe |
apaṇaṃ paṇam iha kuruṣe
nāvika-puruṣe na viśvāsaḥ ||

kasyacit |

eṣottuṅga-taraṅga-laṅghita-taṭotsaṅgā pataṅgātmajā
pūrṇeyaṃ tarir ambubhir na hi hareḥ śaṅkā kalaṅkād api |
kāṭhiṇyaṃ bhaja nādya sundari vayaṃ rādhe prasādena te
jīvāmaḥ sphuṭam ātarīkuru giri-droṇī-vinodotsavam ||279||

kākuṃ karoṣi gṛha-koṇa-karīṣa-puñja-
gūḍhāṅga kiṃ nanu vṛthā kitava prayāhi |
kutrādya jīrṇa-taraṇi-bhramaṇātibhīta-
gopāṅganā-gaṇa-viḍambana-cāturī ||280||

trayaḥ samāhartuḥ | (UN 5.49)

atha rādhayā saha harer vākovākyam |

aṅgulyā kaḥ kavāṭaṃ praharati kuṭile mādhavaḥ kiṃ vasanto no cakrī kiṃ kulālo na hi dharaṇī-dharaḥ kiṃ dvijihvaḥ phaṇīndraḥ | nāhaṃ ghorāhi-mardī kim asi khaga-patir no hariḥ kiṃ kapīśo rādhā-vāṇībhir itthaṃ prahasita-vadanaḥ pātu vaś cakra-pāṇiḥ ||281|| kasyacit || (Sbhv 130; KK 3.105; Srk 7.19)

kas tvaṃ bho niśi keśavaḥ śirasijai :y kiṃ nāma garvāyase
bhadre śaurir ahaṃ guṇaiḥ pitṛ-gataiḥ putrasya kiṃ syād iha |
cakrī candramukhi prayacchasi na me kuṇḍīṃ ghaṭīṃ dohanīm
itthaṃ gopa-vadhū-jitottaratayā hrīṇo hariḥ pātu vaḥ ||282||

cakrapāṇeḥ || (SKM 1.56.3)

vāsaḥ samprati keśava kva bhavato mugdhekṣaṇe nanv idaṃ
vāsaṃ brūhi śaṭha prakāma-subhage tvad-gātra-saṃsargataḥ |
yāminyām uṣitaḥ kva dhūrta vitanur muṣṇāti kiṃ yāminī
śaurir gopavadhūṃ chalaiḥ parihasann evaṃvidhaiḥ pātu vaḥ ||283||

kasyacit || (SKM 1.56.4; BRS 2.1.83)

rādhe tvaṃ kupitā tvam eva kupitā ruṣṭāsi bhūmer yato
mātā tvaṃ jagatāṃ tvam eva jagatāṃ mātā na vijño'paraḥ |
devi tvaṃ parihāsa-keli-kalahe'nantā tvam evety asau
smero vallava-sundarīm avanamac chauriḥ śriyaḥ vaḥ kriyāt ||284||

hariharasya || (SKM 1.56.1 vākpateḥ; Srk 108)

atha rāsaḥ |

vṛndāraṇye pramada-sadane mallikā-puṣpa-mode
śrī-śubhrāṃśoḥ kiraṇa-rucire kokilādyair manojñe |
rātrau citre paśupa-vanitā-citta-dehāpahārī
kaṃsārāter madhura-muralī-vādya-rājo rarāja ||285||

kasyacit |

adharāmṛta-mādhurī-dhurīṇo
hari-līlā-muralī-nināda eṣaḥ |
pratatāna manaḥpramodam uccair
hariṇīnāṃ hariṇī-dṛśāṃ munīnām ||286||

śrī-mādhavendrapurīpādānām |

līlā-mukharita-muralī-
kṛta-gopa-bhāvinī-nivahaḥ |
tad-adhara-madhuni satṛṣṇaḥ
kṛṣṇaḥ pāyād apāyato bhavataḥ || 287||

mādhava-cakravartinaḥ ||

kāraya nāmba vilambaṃ
muñca karaṃ me hariṃ yāmi |
na sahe sthātuṃ yad asau
garjati muralī pragalbha-dūtīva ||288||

samāhartuḥ ||

cūḍā-cumbita-cāru-candra-kacayaṃ cāmīkarābhāmbaraṃ
karṇottaṃsita-karṇikāra-kusumaṃ kandarpa-kallolitam |
vaṃśī-vādana-vāvadūka-vadanaṃ vakrī-bhavad-vīkṣaṇaṃ
bhāgyaṃ bhaṅgura-madhyamāḥ pariṇataṃ kuñjāntaraṃ bjejire || 289 ||

jīva-dāsa-vāhinī-pateḥ |

śrī-kṛṣṇa-vākyam |

duṣṭaḥ ko'pi karoti vaḥ paribhavaṃ śaṅke muhur gokule
dhāvantyaḥ skhalad-ambaraṃ niśi vane yūyaṃ yad-abhyāgatāḥ |
āḥ kā bhītir amanda-dānava-vadhū-sindūra-mudrāhare
dordaṇḍe mama bhāti dīvyata pati-kroḍe kuraṅgī-dṛśaḥ ||290||

dhūtottāpe vahati gahane dharma-pūre vrajāntaḥ
kā vas tṛṣṇā valati hṛdaye durmadeyaṃ satīnām |
sīmantinyaḥ spṛhayata gṛhān mā viruddhaṃ kurudhvaṃ
nāyaṃ dṛṣṭau mama vighaṭate hanta puṇyasya panthāḥ || 291 ||

atha vrajadevīnām uttaram |

kathaṃ vīthīm asmān upadiśasi dharma-praṇayinīṃ
prasīda svāṃ śiṣyām atikhilamukhīṃ śādhi muralīm |
harantī maryādāṃ śiva śiva pare puṃsi hṛdayaṃ
nayantī dhṛṣṭeyaṃ yaduvara yathā nāhvayati naḥ ||292 ||

trayaḥ samāhartuḥ ||

gopījanāliṅgita-madhya-bhāgaṃ
veṇuṃ dhamantaṃ bhṛśa-lola-netram |
kalevare prasphuṭa-roma-vṛndaṃ
namāmi kṛṣṇaṃ jagad-eka-kandam ||293||

śrī-puruṣottamadevasya ||

kālindyāḥ pulineṣu keli-kupitām utsṛjya rāse rasaṃ
gacchantīm anugacchato'śrukaluṣāṃ kaṃsadviṣo rādhikām |
tat-pāda-pratimāniveśita-padasyodbhūtaromodgater
akṣuṇṇo'nunayaḥ prasanna-dayitā-dṛṣṭasya puṣṇātu vaḥ || 294 ||

bhaṭṭa-nārāyaṇasya || (Veṇisaṃhāra 1.2)

kṛṣṇāntardhāne tāsāṃ praśnaḥ |

tulasi vilasasi tvaṃ malli jātāsi phullā
sthala-kamalini bhṛṅge saṅgatāṅgī vibhāsi |
kathayata bata sakhyaḥ kṣipram asmāsu kasmin
vasati kapaṭa-kandaḥ kandare nanda-sūnuḥ ||295||

samāhartuḥ | (UN 10.94)

dṛṣṭaḥ kvāpi sa mādhavo vraja-vadhūm ādāya kāñcid gataḥ
sarvā eva hi vañcitāḥ sakhi vayaṃ so'nveṣaṇīyo yadi |
dve dve gacchatam ity udīrya sahasā rādhāṃ gṛhītvā kare
gopī-veśa-dharo nikuñja-kuharaṃ prāpto hariḥ pātu vaḥ ||296||

kasyacit || (Sbhv 100)

rādhā-sakhī-vākyam |

adoṣād doṣād vā tyajati vipine tāṃ yadi bhavān
abhadraṃ bhadraṃ vā tribhuvana-pate tvāṃ vadatu kaḥ |
idaṃ tu krūraṃ me smarati hṛdayaṃ yat kila tayā
tvad-arthaṃ kāntāre kula-tilaka nātmāpi gaṇitaḥ ||297||

rāmacandradāsasya | (UN 8.40)

lakṣmīṃ madhya-gatena rāsa-valaye vistārayann ātmanā
kastūrī-surabhir vilāsa-muralī-vinyasta-vaktrendunā |
krīḍā-tāṇḍava-maṇḍalena parito dṛṣṭena tuṣyad dṛśā
tvāṃ hallīśaka-śaṅku-saṅkula-padā pāyād vihārī hariḥ ||298||

kasyacit |

tatra khecarāṇām uktiḥ |

mukta-munīnāṃ mṛgyaṃ
kim api phalaṃ devakī phalati |
tat pālayati yaśodā
nikāmam upabhuñjate gopyaḥ ||299||

dākṣiṇātyasya ||

taptaṃ tapobhir anyaiḥ
phalitaṃ tad gopa-bālānām |
āsāṃ yat kuca-kumbhe
nīla-nicolayati brahma ||300||

śrī-raghupatyupādhyāyasya ||

atha jala-krīḍā |

jala-keli-tarala-karatala-
mukta-punaḥ-pihita-rādhikā-vadanaḥ |
jagad avatu koka-yūnor
vighaṭana-saṅghaṭana-kautukī kṛṣṇaḥ ||301||

kasyacit | (UN 15.235)

rādhāsakhīṃ prati candrāvalī-sakhyāḥ sāsūya-vākyam

mā garvam udvaha kapola-tale cakāsti
kṛṣṇa-svahasta-likhitā nava-mañjarīti |
anyāpi kiṃ na sakhi bhājanam īdṛśīnāṃ
vairī na ced bhavati vepathur antarāyaḥ ||302||

dāmodarasya | (Amaru 55; SKM 2.140.5 keśaṭasya; Smv 86.14; SD 3.105 mada; Daśa 2.22, etc.; BRS 2.4.165)

rādhā-sakhyāḥ sākūta-vākyam |

yadavadhi gokulam abhitaḥ
samajani kusumācitāsana-śreṇī |
pītāṃśuka-priyeyaṃ
tadavadhi candrāvalī jātā ||303||

govardhanācāryasya | (Aryas 436/531)

candrāvalīṃ prati sakhī-vākyam

saujanyena vaśīkṛtā vayam atas tvāṃ kiñcid ācakṣmahe
kālindīṃ yadi yāsi sundari punar mā gāḥ kadambāṭvaīm |
kaścit tatra nitānta-nirmala-tamaḥ-stomo'sti yasmin manāg
lagne locanasīmni notpaladṛśaḥ paśyantī patyur gṛham ||304||

govinda-bhaṭṭasya ||

śyāmo'yaṃ divasaḥ payoda-paṭalaiḥ sāyaṃ tathāpy utsukā
puṣpārthaṃ sakhi yāsi yāmuna-taṭaṃ yāhi vyathā kā mama |
kintv ekaṃ khara-kaṇṭaka-kakṣatam urasy ālokya sadyo'nyathā
śaṅkāṃ yat kuṭilaḥ kariṣyati jano jātāsmi tenākulā || 305 ||

karṇapūrasya ||

gantavyā te manasi yamunā vartate cet tadānīṃ
kuñjaṃ mā gāḥ sahaja-sarale vāñjulaṃ mad-vacobhiḥ |
gacches tatrāpy ahaha yadi vā mā murārer udāre
kutrāpy ekā rahasi muralī-nādam ākarṇayethāḥ ||306||

tairabhukta-kaveḥ |

tarale na kuru vilambaṃ
kumbhaṃ saṃsmṛtya mandiraṃ yāhi |
yāvan na mohana-mantraṃ
śaṃsati kaṃsadviṣo vaṃśī ||307||

samāhartuḥ ||

pṛṣṭhena nīpam avalambya kalindajāyāḥ
kūle vilāsa-muralīṃ kvaṇayan mukundaḥ |
prāk pūraṇāt kalasam ambhasi lolayantyā
vaktraṃ vivartayati gopakulāṅganāyāḥ ||308||

kasyacit ||

sakhyo yayr gṛham ahaṃ kalasīṃ vahantī
pūrṇām atīva-mahatīm anulambitāsmi |
ekākinīṃ spṛśasi māṃ yadi nandasūno
mokṣyāmi jīvanam idaṃ sahasā puras te ||309||

samāhartuḥ ||

tāṃ prati kasyāścid uktiḥ |

valgantyā vana-mālayā tava hṛtaṃ vakṣojayoś candanaṃ
gaṇḍasthā makarīghaṭā ca makarāndolena vidhvaṃsitā |
klāntā svaira-taraṅga-kelibhir iyaṃ tanvī ca dhūrte tanuḥ
satyaṃ jalpasi bhānujām abhi rase magnādya harṣād abhūḥ ||310||

samāhartuḥ ||

tad-bhartāraṃ prati sakhī-vākhyam |

subhaga mama priya-sakhyāḥ
kim iva saśaṅkaṃ muhur vilokayasi |
yāmuna-pavana-vikīrṇa-
priya-karajaḥ-piñjaraṃ pṛṣṭham ||311||

samāhartuḥ ||

candrāvalīṃ prati tasyā vākyam

kātyāyanī-kusuma-kāmanayā kim arthaṃ
kāntāra-kukṣi-kuharaṃ kutukād gatāsi |
paśya stana-stavakayos tava kaṇṭakāṅkaṃ
gopaḥ sukaṇṭhi bata paśyasi jāta-kopaḥ ||312||

samāhartur ime | (UN 3.38)

atha nitya-līlā

vṛndāvane mukundasya nitya-līlā virājate |
spaṣṭam eṣā rahasyatvāj jānadbhir api nocyate ||

tābhir nitya-vihāram eva tanute vṛndāvane mādhavo
goṣṭhāmbhojamukhībhir itya bhi manāk proce priyāyai haraḥ |
līlāratna-rahasyatā vrajapater bhūyasy aho paśya yat
tattvajño'pi purāntare ca gamanaṃ vyācaṣṭa vaiyāsakiḥ ||

tathā hi pādme pārvatyai vyājahāra haro rahaḥ |
gogopagopikāsaṅge yatra krīḍati kaṃsahā ||

atha bhāvini harer mathurā-prasthāne rādhā-sakhī-vākyam

adyaiva yat pratipad-udgata-candra-lekhā-
sakhyaṃ tvayā vapur idaṃ gamitaṃ varākyāḥ |
kṛṣṇe gate kusuma-sāyaka tat prabhāte
bāṇāvaliṃ kathaya kutra vimokṣyasi tvam ||313||

rudrasya || (ST 2.87)

prasthānaṃ valayaiḥ kṛtaṃ priyasakhair ajasraṃ gataṃ
dhṛtyā na kṣaṇam āsitaṃ vyavasitaṃ cittena gantuṃ puraḥ |
gantuṃ niścita-cetasi priyatame sarve samaṃ prasthitā
gantavye sati jīvita-priya-suhṛt-sārthaḥ kim u tyajyate || 314 ||

amaroḥ | (Amaru 31/36; Sbhv 1151; Spd 3424; SKM 2.54.1; Smv 37.19)

harer mathurā-praveśe

chāyāpi locana-pathaṃ na jagāma yasyāḥ
seyaṃ vadhūr nagara-madhyam alaṅkaroti |
kiṃ cāpakalayya mathurā-nagare mukundam
andho'pi bandhukaradattakaraḥ prayāti ||315||

vāṇīvilāsasya |

tatra pura-strī-vākyam |

asram ajasraṃ moktuṃ
dhiṅ naḥ karṇāyate nayane |
draṣṭavyaṃ paridṛṣṭaṃ
tat kaiśoraṃ vraja-strībhiḥ ||316||

tairabhuktasya ||

sāndrānandam anantam avyayam ajaṃ yad yogino'pi kṣaṇaṃ
sākṣāt kartum upāsate pratidinaṃ dhyānaikatānāḥ param |
dhanyās tā vrajavāsināṃ yuvatayas tad brahma yāḥ kautukād
āliṅganti samālapanti śatadhākarṣanti cumbanti ca ||317||

vāhinīpateḥ || (SD 6.314a)

Extra verse :

ānanda-kandam akhila-śruti-sāram ekam
adhyātma-dīpam atidustaram añjanābham |
ākṛṣya sāndra-kucayoḥ parirabhya kāmaṃ
samprāpya gopavanitā bata puṇya-puñjāḥ ||

priyasakhi na jagāma vāmaśīlaḥ
sphuṭam amunā nāgareṇa nandasūnuḥ |
adalita-nalinī-dalaiva vāpī
yad ahata-pallava eva kānanāntaḥ ||318||

kumārasya ||

yāsyāmīti samudyatasya vacanaṃ visrabdham ākarṇitaṃ gacchan dūram apekṣito muhur asau vyāvṛtya paśyann api | tac chūnye punar āgatāsmi bhavane prāṇās ta eva sthitāḥ sakhyaḥ paśyata jīvita-praṇayinī dambhād ahaṃ rodimi ||319|| rudraṭasya |

gato yāmo gatau yāmau
gatā yāmā gataṃ dinam |
hā hanta kiṃ kariṣyāmi
na paśyāmi harer mukham ||320||

śaṅkarasya ||

yamunā-puline samutkṣipan
naṭaveśaḥ kusumasya kandukam |
na punaḥ sakhi lokayiṣyate
kapaṭābhīra-kiśora-candramāḥ ||321 ||

ṣaṣṭhī-dāsasya ||

yāḥ paśyanti priyaṃ svapne

dhanyāstāḥ sakhi yoṣitaḥ
asmākaṃ tu gate kṛṣṇe
gatā nidrāpi vairiṇī ||322||

dhanyasya | (UN 15.169)

so'yaṃ vasanta-samayo vipinaṃ tad etat

so'yaṃ nikuñja-viṭapī nikhilaṃ tadāste
hā hanta kiṃ tu nava-nīrada-komalāṅgo
naloki puṣpa-dhanuṣaḥ prathamāvatāraḥ ||323||

sañjaya-kaviśekharasya ||

yugāyitaṃ nimeṣeṇa
cakṣuṣā prāvṛṣāyitam |
śūnyāyitaṃ jagat sarvaṃ
govinda-viraheṇa me ||324||

śrī-bhagavataḥ || (Śikṣāṣṭaka, 7)

dalati hṛdayaṃ gāḍhodvegaṃ dvidhā na tu bhidyate
vahati vikalaḥ kāyo mūrcchāṃ na muñcati cetanām |
jvalayati tanūm antardāhaḥ karoti na bhasmasāt
praharati vidhir marmacchedī na kṛntati jīvitam ||325||

(Mālatīmādhava 9.11, Uttararāmacarita 3.31, Brk; Smv 43.39)

bhramaya jaladān ambhogarbhān pramodaya cātakān
kalaya śikhinaḥ kekotkaṇṭhān kaṭhoraya ketakān |
virahiṇi jane mūrcchāṃ labdhvā vinodayati vyathā-
makaruṇa punaḥ saṃjñā-vyādhiṃ vidhāya kim īhase || 326 ||

etau bhavabhūteḥ | (Mālatīmādhava 9.42, Spd 3453; Smv 43.34)

dṛṣṭaṃ ketaka-dhūli-dhūsaram idaṃ vyoma kramād vīkṣitāḥ
kaccāntāś ca śilīndhra-kandala-bhṛtaḥ soḍhāḥ kadambānilāḥ |
sakhyaḥ saṃvṛṇutāśru muñcata bhayaṃ kasmān mudevākulā
etān apy adhunāsmi vajraghaṭitā nūnaṃ sahiṣye dhanān ||327||

rudrasya || (SKM 2.55.3, ST 2.60a)

seyaṃ nadī kumuda-badnhukarās ta eva
tad yāmunaṃ taṭam idaṃ vipinaṃ tad etat |
te mallikā-surabhayo marutas tvam eva
hā prāṇa-vallabha sudurlabhatāṃ gato'si ||328||

haribhaṭṭasya ||

yadunātha bhavantam āgataṃ
kathayiṣyanti kadā madālayaḥ |
yugapat paritaḥ pradhāvitaḥ
vikasadbhir vadanendu-maṇḍalaiḥ ||329 ||

tairabhuktakaveḥ ||

ayi dīnadayārdra nātha he,
mathurānātha kadāvalokyase |
hṛdayaṃ tvad-aloka-kātaraṃ
dayita bhrāmyati kiṃ karomy aham ||330||

śrī-mādhavendra-purī-pādānām | (CC 2.4.197, 3.8.32)

prathayati na tathā mamārtim uccaiḥ
sahacari vallava-candra-viprayogaḥ |
kaṭubhir asura-maṇḍalaiḥ parīte
danujapater nagare yathāsya vāsaḥ ||331||

śrī-raghunātha-dāsasya | (BRS 2.4.52)

cūtāṅkure sphurati hanta nave nave'smin jīvo'pi yāsyatitarāṃ tarala-svabhāvaḥ | kiṃ tv ekam eva mama duḥkham abhūd analpaṃ prāṇeśvareṇa sahito yad ayaṃ na yātaḥ ||332|||

rāṅgasya |

āśaika-tantum avalambya vilamamānā
rakṣāmi jīvam avadhir niyato yadi syāt |
no ced vidhiḥ sakala-loka-hitaikakārī
yat kāla-kūṭam asṛjat tad idaṃ kim artham ||333||

hareḥ |

prasara śiśirāmodaṃ kaundaṃ samīra samīraya
prakaṭaya śaśinn āśāḥ kāmaṃ manoja samullasa |
avadhi-divasaḥ pūrṇaḥ sakhyo vimuñcata tat-kathāṃ
hṛdayam adhunā kiñcit kartuṃ mamānyad ihecchati ||334 ||

rudrasya || (SKM 2.55.5; ST 2.58e, Smv 40.18)

nāyāti ced yadupatiḥ sakhi naitu kāmaṃ
prāṇās tadīya-virahād yadi yānti yāntu |
ekaḥ paraṃ hṛdi mahān mama vajra-pāto
bhūyo yad induvadanaṃ na vilokitaṃ tat || 335 ||

hari-bhaṭṭasya ||

pañcatvaṃ tanur etu bhūta-nivahāu svāṃśe viśantu sphuṭaṃ
dhātāraṃ praṇipatya hanta śirasā tatrāpi yāce varam |
tad-vāpīṣu payas tadīya-mukure jyotis tadīyāṅgana-
vyomni vyoma tadīya-vartmani dharā tat-tāla-vṛnte'nilaḥ || 336 ||

ṣaṇmāsikasya | (Spd 3428; Smv 43.32; Sbhv 1355; UN 14.189)

āśliṣya vā pāda-ratāṃ pinaṣṭu mām
adarśanān marma-hatāṃ karotu vā |
yathā tathā vā vidadhātu lampaṭo
mat-prāṇa-nāthas tu sa eva nāparaḥ ||337||

śrī-bhagavataḥ || (CC 3.20.47, UN 13.79)

mathurāyāṃ yaśodā-smṛtyā kṛṣṇa-vākyam |

tāmbūlaṃ sva-mukhārdhaṃ carvitam itaḥ ko me mukhe nikṣiped unmārga-prasṛtaṃ ca cāṭu-vacanaiḥ ko māṃ vaśe sthāpayet | ehy ehīti vidūra-sārita-bhujaḥ svāṅke nidyāyādhunā keli-srasta-śikhaṇḍakaṃ mama punar vyādhūya badhnātu kaḥ ||338|| tairabhuktasya ||

atha śrī-rādhā-smṛtyā harer vākyam |

yadi nibhṛtam araṇyaṃ prāntaraṃ vāpy apānthaṃ
katham api cirakālaṃ puṇyapākena lapsye |
avirala-galad-asrair ghaghara-dhvāna-miśraiḥ
śaśimukhi tava śokaiḥ plāvayiṣye jaganti ||339||

tairabhuktakaveḥ ||

uddhavaṃ prati harer vākyam |

viṣayeṣu tāvad abalās
tāsv api gopyaḥ svabhāva-mṛdu-vācaḥ |
madhye tāsām api sā
tasyām api sācivīkṣitaṃ kim api || 340 ||

kasyacit ||

uddhavena rādhāyāṃ hareḥ sandeśaḥ |

āvirbhāva-dine na yena gaṇito hetus tanīyān api
kṣīyetāpi na cāparādha-vidhinā natyā nayo vardhate |
pīyūṣa-prativedinas trijagatī-duḥkha-druhaṃ sāmprataṃ
premṇas tasya guroḥ kathaṃ nu karavai vāṅ-niṣṭhatā-lāghavam ||341||

keṣāṃcit ||

āstāṃ tāvad vacana-racanā-bhājanatvaṃ vidūre
dūre cāstāṃ tava tanu-parīrambha-sambhāvanāpi |
bhūyo bhūyaḥ praṇatibhir idaṃ kiṃ tu yāce vidheyā
smāraṃ smāraṃ svajana-gaṇane kvāpi rekhā mamāpi ||342||

keśava-bhaṭṭācāryāṇām ||

vṛndāvanaṃ gacchata uddhavasya vākyam |

iyaṃ sā kālindī kuvalaya-dala-snigdha-madhurā
madāndha-vyākūja-tarala-jala-raṅku-praṇayinī |
purā yasyās tīre sarabhasa-satṛṣṇaṃ murabhido
gatāḥ prāyo gopī-nidhuvana-vinodena divasāḥ ||343 ||

daśarathasya | (SKM 5.11.4 śaraṇasya)

pureyaṃ kāllindī vraja-jana-vadhūnāṃ stana-taṭī-
tanūrāgair bhinnā cabala-salilābhūd anudinam |
aho tāsāṃ nityaṃ rudita-galitaiḥ kajjala-jalair
idānīṃ yāte'smin dviguṇa-mallinābhūn muraripau || 344 ||

sarvānandasya ||

idaṃ tat kālindī-pulinam iha kaṃsāsurabhido
yaśaḥ śṛṇvad vaktra-skhalita-kavalaṃ gokulam abhūt |
bhramad-veṇu-kvāṇa-śravaṇa-masṛṇottāra-madhura-
svarābhir gopībhir diśi diśi samudghūrṇam aniśam ||345 ||

moṭakasya || (SKM 5.11.5 keśaṭasya)

tābhyo namo vallava-vallabhābhyo yāsāṃ guṇais tair abhicintyamānaiḥ | vakṣaḥsthale niḥśvasitaiḥ kaduṣṇair lakṣmīpater mlāyati vaijayantī || 346 || kasyacit ||

vrajadevīkulaṃ praty uddhava-vākyam |

viyoginīnām api paddhatiṃ vo
na yogino gantum api kṣamante |
yad dhyeyarūpasya parasya puṃso
yūyaṃ gatā dhyeya-padaṃ durāpam ||347||

kasyacit ||

uddhave dṛṣṭe sakhīṃ prati rādhā-vākyam |

kalyāṇaṃ kathayāmi kiṃ sahacari svaireṣu śaśvat purā
yasyā nāma samīritaṃ muraripoḥ prāṇeśvaīti tvayā |
sāhaṃ premabhidābhayāt priyatamaṃ dṛṣṭvāpi dūtaṃ prabhoḥ
sandiṣṭāsmi na veti saṃśayavatī pṛcchāmi no kiñcana ||348||

rāmacandra-dāsasya ||

śrī-rādhāṃ prati uddhava-vākyam |

malinaṃ nayanāñjanāmbubhir
mukhacandraṃ karabhoru mā kuru |
karuṇāvaruṇālayo haris
tvayi bhūyaḥ karuṇāṃ vidhāsyati ||349||

ṣaṣṭhī-dāsasya || (UN 12.30)

uddhavaṃ prati rādhā-sakhī-vākyam |

hastodare vinihitaikakapolapāler
aśrāntalocanajalasnapitānanāyāḥ |
prasthānamaṅgaladināvadhi mādhavasya
nidrālavo'pi kuta eva saroruhākṣyāḥ ||350||

hariharasya || (BRS 3.5.32)

rādhā-sakhyā eva kṛṣṇe sandeśaḥ |

niścandanāni vaṇijām api mandirāṇi
niṣpallavāni ca digantara-kānanāni |
niṣpaṅkajāny api sarit-sarasīkulāni
jātāni tad-viraha-vedanayā na śāntam ||351 ||

tasyaiva ||

prāṇas tvaṃ jagatāṃ harer api purā saṅketa-veṇu-svanān
ādāya vraja-subhruvām iha bhavān mārgopadeśe guru |
haṃho mathurā-niṣkuṭānila sakhe sampraty api śrī-pater
aṅga-sparśa-pavitra-śītila-tanus trātā tvam eko'si naḥ ||352||

rāmacandra-dāsasya ||

rādhāsakhyā eva kṛṣṇe sandeśaḥ |

tvad-deśāgata-mārutena mṛdunā sañjāta-romāñcayā
tvad-rūpāṅkita-cāru-citra-phalake santarpayantyā dṛśam |
tvan-nāmāmṛta-sikta-karṇa-puṭayā tvan-mārga-vātāyane
tanvyā pañcama-gīta-garbhita-girā rātrindivaṃ sthīyate ||353||

trivikramasya || (Nalacampū 6.23; Smv 44.5)

aṅge'naṅga-jvara-huta-vahaś cakṣuṣi dhyāna-mudrā
kaṇḍhe jīvaḥ karakiśalaye dīrgha-śāyī kapolaḥ |
aṃse veṇī kuca-parisare candanaṃ vāci maunaṃ
tasyāḥ sarvaṃ sthitam iti na ca tvāṃ vinā kvāpi cetaḥ ||354||

kṣemendrasya || (Spd 3474; Smv 44.6; Kavikaṇṭhābharaṇa 3.2)

dṛṣṭe candramasi pralupta-tamasi vyomāṅgana-stheyasi
sphūrjan-nirmala-tejasi tvayi gate dūraṃ nija-preyasi |
śvāsaḥ kairava-korakīyati mukhaṃ tasyāḥ sarojīyati
kṣīrodīyati manmatho dṛgapi ca drāk candrakāntīyati ||355||

bhīmabhaṭṭasya || (Spd 3480, Smv 44.10; SKM 2.36.1 first two lines somewhat different)

asyās tāpam ahaṃ mukunda kathayāmy eṇīdṛśas te kathaṃ
padminyāḥ sarasaṃ dalaṃ vinihitaṃ yasyāḥ satāpe hṛdi |
ādau śuṣyati saṅkucaty anu tataś cūrṇatvam āpadyate
paścān murmuratāṃ dadhad dahati ca śvāsāvadhūtaḥ śikhī ||356||

śāntikarasya | (Smv 44.25; SKM 2.31.1; Srk 553 kasyacit; utpalarāja)

uddhūyeta tanū-lateti nalinī-patreṇa no bījyate
sphoṭaḥ syād iti nāṅgakaṃ malayaja-kṣodāmbhasā sicyate |
syād asyātibharāt parābhava iti prāyo na vā pallavā-
ropo vakṣasi tat katha kṛśatanor adhiḥ samādhīyatām || 358 ||

ānandasya ||

nivasasi yadi tava hṛdaye

sā rādhā vajra-ghaṭite'smin
tat khalu kuśalaṃ tasyāḥ
smara-viśikhais tāḍyam ānayoḥ ||359 ||

kasyacit || (Smv 44.11)

unmīlanti nakhair lunīhi vahati kṣaumāñcalenāvṛṇu
krīḍā-kānanam āviśanti valaya-kvāṇaiḥ samutrāsaya |
itthaṃ pallava-dakṣiṇānila-kuhū-kaṇṭhīṣu sāṅketika-
vyāhārāḥ subhaga tvadīya-virahe rādhā-sakhīnāṃ mithaḥ ||360||

śambhoḥ || (SKM 2.30.4 amaroḥ; Spd 3489 satkavicandrasya; Smv 44.13; SD 10.79)

galaty ekā mūrcchā bhavati punar anyā yad anayoḥ
kim apy āsīn madhyaṃ subhaga nikhilāyām api niśi |
likhantyās tatrāsyāḥ kusuma-śara-lekhaṃ tava kṛte
samāptiṃ svastīti prathama-pada-bhāgo'pi na gataḥ || 361 ||

śacīpateḥ || (Spd 3477; Smv 44.20)

citrāya tvayi cintite tanubhuvā cakre tatajyaṃ dhanur-
vartiṃ dhartum upāgate'ṅguli-yuge bāṇo guṇe yojitaḥ |
prārabdhe tava citra-karmaṇi dhanur muktāstra-bhinnā bhṛśaṃ
bhittiṃ drag avalambya keśava ciraṃ sā tatra citrāyate ||362||

bāṇasya || (Smv 44.21 siṃhalapateḥ)

tvām antaḥsthirabhāvanā-pariṇataṃ matvā puro'vasthitaṃ
yāvad dorvalayaṃ karoti rabhasād agre samāliṅgitum |
tāvat taṃ nijam eva deham acirād aliṅgya romāñcitāṃ
dṛṣṭvā vṛṣṭijalacchalena ruditaṃ manye payodair api ||363||

kasyacit || (Smv 44.22)

acchinnaṃ nayanāmbu bandhuṣu kṛtaṃ tāpaḥ sakhīṣv āhito
dainyaṃ nyastam aśeṣataḥ parijane cintā gurubhyo'rpitā |
adya śvaḥ kila nirvṛtiṃ vrajati sā śvāsaiḥ paraiḥ khidyate
visrabdho bhava viprayoga-janitaṃ duḥkhaṃ vibhaktaṃ tayā ||364||

(Amaru 78/110; Sbhv 1407; Smv 44.20; Spd 3486; SKM 2.32.2; Daśa 4.27)

athāsyā eva spraṇayerṣyaṃ jalpitam |

mukha-mādhurya-samṛddhyā
parahṛdayasya grahītari prasabham |
kṛṣṇātmani para-puruṣe
sauhṛdakāmasya kā śarīrāśā ||365||

jagannātha-senasya |

atha vrajadevīnāṃ sotprāsaḥ sandeśaḥ |

vācā tṛtīya-jana-saṅkaṭa-duḥsthayā kiṃ
kiṃ vā nimeṣa-virasena vilokitena |
he nātha nanda-suta gokula-sundarīṇām
antaścarī sahacarī tvayi bhaktir eva || 366 ||

kasyacit |

atha yathārtha-sandeśaḥ |

muralī-kala-nikvaṇair yā
guru-lajjā-bharam apy ajīgaṇat |
virahe tava gopikāḥ kathaṃ
samayaṃ tā gamayantu mādhava || 367 ||

ṣaṣṭhīdāsasya ||

mathurā-pathika murārer
upageyaṃ dvāri vallavī-vacanam |
punar api yamunā-salile
kāliya-garalānalo jvalati || 368 ||

vīrasarasvatyāḥ || (SKM 1.62,5; UN 10.98)

atha dvāravatīsthasya harer virahaḥ |

kalindīm anukūla-komala-rayām indīvara-śyāmalāḥ
śailopāntabhuvaḥ kadamba-kusumair āmodinaḥ kandarāt |
rādhāṃ ca prathamābhisāra-madhurāṃ jātānutāāḥ smarann
astu dvāravatī-patis tribhuvanāmodāya dāmodaraḥ ||369 ||

śaraṇasya || (SKM 1.61.2)

kāmaṃ kāmayate na keli-nalinīṃ nāmodate kaumudī-
nisyandair na samīhate mṛga-dṛśām ālāpa-līlām api |
sīdann eṣa niśāsu niḥsaha-tanur bhogābhilāṣālasair
aṅgais tāmyati cetasi vrajavadhūm ādhāya mugdho hariḥ || 370 ||

tasyaiva || (SKM 1.61.3)

ratna-cchāyā-cchurita-jaladhau mandire dvārakāyā
rukmiṇyāpi prabala-pulakodbhedam āliṅgitasya |
viśvaṃ pāyān masṛṇa-yamunā-tīra-vānīra-kuñje
rādhā-kelī-parimala-bhara-dhyāna-mūrcchā murāreḥ ||371||

umāpatidharasya || (SKM 1.61.1; UN 14.184; Jīva and VCT to BRS 2.4.178)

nirmagnena mayāmbhasi praṇayataḥ pālī samāliṅgitā
kenālīkam idaṃ tavādya kathitaṃ rādhe mudhā tāmyasi |
ity utsavapna-paramparāsu śayane śrutvā giraṃ śārṅgiṇo
rukmiṇyā śithilīkṛtaḥ sakapataṃ kaṇṭha-grahaḥ pātu vaḥ ||372||

umāpatidharasya || (SKM 1.53.5,kasyacit)

SKM version:

nirmagnena mayāmbhasi smara-bhayād ālī samāliṅgitā
kenālīkam idaṃ tavādya kathitaṃ rādhe mudhā tāmyasi |
itthaṃ svapna-paramparāsu śayane śrutvā giraṃ śārṅgiṇaḥ
savyājaṃ śithilīkṛtaḥ kamalayā kaṇṭha-grahaḥ pātu vaḥ || kasyacit ||

atha vṛndāvanādhīśvarī-viraha-gītam |

yāte dvāravatī-puraṃ muraripau tad-vastra-saṃvyānayā
kālindī-taṭa-kuñja-vañjula-latām ālāmbya sotkaṇṭhayā |
udgītaṃ guru-bāṣpa-gadgada-galat-tārasvaraṃ rādhayā
yenāntarjalacāribhir jalacarair apy utkam utkūjitam ||373||

aparājitasya || (SKM 1.58.4 kasyacit; Dhv, Vak 2.59; etc.; UN 14.188)

atha vrajadevīnāṃ sandeśaḥ |

pāntha dvāravatīṃ prayāsi yadi he tad devakīnandano
vaktavyaḥ smara-mohamantra-vivaśo gopyo'pi nāmojjhitāḥ |
etāḥ keli-kadamba-dhūli-paṭalair āloka-śūnyā diśaḥ
kālindī-taṭa-bhūmayo bhavato nāyānti cittāspadam ||374||

govardhanācāryasya || (SKM 1.62.2; Śṛṅgāra-prakāśa, check Srk)

te govardhana-kandarāḥ sa yamunā-kacchaḥ sa ceṣṭāraso
bhāṇḍīraḥ sa vamaspatiḥ sahacarās te tac ca goṣṭhāṅganam |
kiṃ dvāravatī-bhujaṅga hṛdayaṃ nāyāti doṣair apīty
avyād vo hṛdi duḥsahaṃ vraja-vadhū-sandeśa-śalyaṃ hareḥ ||375 ||

nīlasya || (SKM 1.62.1)

kālindyāḥ pulinaṃ pradoṣa-maruto ramyāḥ śaśaṅkāṃśavaḥ
santāpaṃ na harantu nāma nitarāṃ kurvanti kasmāt punaḥ |
sandiṣṭaṃ vraja-yoṣitām iti hareḥ saṃśṛṇvato'ntaḥpure
niḥśvāsāḥ prasṛtā jayanti ramaṇī-saubhāgya-garva-cchidaḥ ||376||

pañcatantra-kṛtaḥ || (SKM 1.62.4, UN 15.164)

mudāmānaṃ prati śrī-dvārakeśvara-vacanam

mā gā ity apamaṅgalaṃ vraja sakhe snehena śūnyaṃ vacaḥ
tiṣṭheti prabhutā yathābhilapitaṃ kurv ity udāsīnatā |
brūmo hanta mudāma mitra vacanaṃ naivopacārād idaṃ
smartavyā vayam ādareṇa bhavatā yāvad bhavad-darśanam ||377||

hareḥ ||

sva-gṛhādikaṃ dṛṣṭvā tasya vacanam |

tad-gehaṃ nata-bhitti mandiram idaṃ labdhāvakāśaṃ divaḥ sā dhenur jaratī caranti kariṇām etā ghanābhā ghaṭāḥ | sa kṣudro muṣala-dhvaniḥ kalam idaṃ saṅgītakaṃ yoṣitāṃ citraṃ hanta kathaṃ dvijo'yam iyatīṃ bhūmiṃ samāropitaḥ ||378|| kasyacit ||

atha kurukṣetre śrī-vṛndāvanādhīśvara-ceṣṭitam

yenaiva sūcita-navābhyudaya-prasaṅgā
mīnāhati-sphurita-tāmarasopamena |
anyan nimīlya nayanaṃ muditaiva rādhā
vāmena tena nayanena dadarśa kṛṣṇam || 379 ||

harasya || (Smv 54.8 utprekṣāvallabhasya)

ānandodgata-bāṣpa-pūra-pihitaṃ cakṣuḥ kṣamaṃ nekṣituṃ
bāhū sīdata eva kampa-vidhurau śaktau na kaṇṭha-grahe |
vāṇī sambhram-gadgadākṣara-padā saṃkṣobha-lolaṃ manaḥ
satyaṃ vallabha-saṅgamo'pi sucirāj jāto viyogāyate ||380||

śubhrasya || (SKM 2.132.1 kasyacit; Sbhv 2065 śrī-ḍāmarasya; Smv 54.10 kasyāpi)

atha rahasy anunayantaṃ kṛṣṇaṃ prati |

kiṃ pādānte luṭhasi vimanāḥ svāmino hi svatantrāḥ
kañcit kālaṃ kvacid abhiratas tatra kas te'parādhaḥ |
āgaskāriṇy aham iha yayā jīvitaṃ tad-viyoge
bhartṛ-prāṇāḥ striya iti nanu tvaṃ mamaivānuneyaḥ ||381||

kasyacit || (SKM 2.47.1 bhāvadevyāḥ; Srk 643 vākkūṭasya; Smv 57.14)

yaḥ kaumāra-haraḥ sa eva hi varas tā eva caitra-kṣapās

te conmīlita-mālatī-surabhayaḥ prauéhāḥ kadambānilāḥ
sā caivāsmi tathāpi tatra surata-vyāpāra-līlā-vidhau
revā-rodhasi vetasī-taru-tale cetaḥ samutkaṇṃhate ||382||

kasyacit (SKM 2.12.3; Spd 3768; Smv 87.9; SD 1.2, CC 2.1.58, 2.13.121, 3.1.78.)

priyaḥ so'yaṃ kṛṣṇaḥ sahacari kurukṣetra-militas
tathāhaṃ sā rādhā tad idam ubhayoḥ saṅgama-sukham |
tathāpy antaḥ-khelan-madhura-muralī-pañcama-juṣe
mano me kālindī-pulina-vipināya spṛhayati ||383||

samāhartuḥ || (Caitanya-caritāmṛta, 2.1.76)

samāptau maṅgalācaraṇam |

mugdhe muñca viṣādam atra balabhit kampo gurus tyajyatāṃ
sad-bhāvaṃ bhaja puṇḍarīka-nayane mānyān imān mānaya |
lakṣmīṃ śikṣayataḥ svayaṃvara-vidhau dhanvantarer vākchalād
ity anya-pratiṣedham ātmani vidhiṃ śṛṇvan hariḥ pātu vaḥ ||384||

kasyacit || (Sbhv 84 dākṣiṇātyasya kasyāpi, SKM 1.67.5 puṇḍarīkasya)

yaduvaṃśāvataṃsāya
vṛndāvana-vihāriṇe |
saṃsāra-sāgarottāra-
tāraye haraye namaḥ || 385 ||

avilamba-sarasvatyāḥ ||

bhrāmyad-bhāsvara-mandarādri-śikhara-vyāghaṭṭanād visphurat
keyūrāḥ puruhūta-kuñjara-kara-prāg-bhāra-saṃvardhinaḥ |
daityendra-pramadā-kapola-vilasat-patrāṅkura-cchedino
dor-daṇḍāḥ kalil-kāla-kalmaṣa-muṣaḥ kaṃsa-dviṣo pātu vaḥ ||386||

yogeśvarasya|| (SKM 1.59.1 kasyacit)

jayadeva-bilvamaṅgala-mukhaiḥ
kṛtā ye'tra santi sandarbhāḥ |
teṣāṃ padyāni vinā
samāhṛtānītarāṇy atra ||387||

lasad-ujjvala-rasastamanā
gokula-kula-pālikālinī-valitaḥ |
yad abhīpsitam abhidadyāt
taruṇa-tamāla-kalpa-pādapaḥ ko'pi ||388||

iti śrī-mad-rūpa-gosvāmi-samāhṛtā padyāvalī samāptā |

Extra verses:

kṛtaṃ na sukṛtaṃ mayā kṛtam aho mahā-duṣkṛtaṃ
kṛtānta-nagare gatir bhavatu me tatra kīdṛśī |
na bho na dinabhoga-dig-bhramaṇam asmāt paraṃ punas
tathā kuru yathā taṭe tava ghaṭeta vāso mama ||

rādhādhara-sudhādhāra-

dharāyādya-rasa-śriye
gopāla-pura-rājñāya
namaḥ pītāmbarāya te ||