Rupa Gosvami (comp.): Padyavali

Input by ...




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







(Part I)

padyāvalī viracitā rasikair mukunda-
sambandha-bandhura-padā pramodormi-sindhuḥ |
ramyā samasta-tamasāṃ damanī krameṇa
saṃgṛhyate kṛti-kadambaka-kautukāya ||1||

granthaprārambhe maṅgalācaraṇam |

namo nalina-netrāya
veṇu-vādya-vinodine |
rādhādhara-sudhāpāna-
śāline vana-māline || 2 ||
kasyacit ||

bhakti-prahva-vilokana-praṇayinī nīlotpala-spardhinī
dhyānālambanatāṃ samadhi-niratair nīte hita-prāptaye |
lāvaṇyaika-mahā-nidhau rasikatāṃ rādhā-dṛśos tanvatī
yuṣmākaṃ kurutāṃ bhavārti-śamanaṃ netre tanur vā hareḥ ||3||
śrī-sāraṅgasya ||

ye govardhana-mūla-kardama-rasa-vyādaṣṭa-barha-cchadā
ye vṛndāvana-kukṣiṣu vraja-vadhū-līlopadhānāni ca |
ye cābhyaṅga-sugandhayaḥ kuvalayāpīḍasya dānāmbhasā
te vo maṅgalam ādiśantu satataṃ kaṃsa-dviṣo bāhavaḥ ||4||
śubhāṅkasya || (SKM 1.59.3)

sāyaṃ vyāvartamānakhila-surabhi-kulāhvāna-saṃketa-nāmāny
abhīrī-vṛnda-ceto haṭha-haraṇa-kalā-siddha-mantrākṣarāṇi |
saubhāgyaṃ vaḥ samantād dadhatu madhu-bhidaḥ keli-gopāla-mūrteḥ
sānandakṛṣṭa-vṛndāvana-rasika-mṛga-śreṇayo veṇu-nādāḥ ||5||
umāpatidharasya || (SKM 1.57.3)

atha śrī-kṛṣṇasya mahimā |

ambhobhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūlīlavaḥ śailatāṃ
śailī mṛt-kaṇatāṃ tṛṇaṃ kuliśatāṃ vajraṃ tṛṇa-kṣīṇatām |
vahniḥ śītalatāṃ himaṃ vahanatām āyāti yasyecchayā
līlā-durlalitādbhuta-vyasaninaṃ kṛṣṇāya tasmai namaḥ ||6||
kasyacit ||

vātsalyād abhaya-pradāna-samayād ārtārti-nirvāpaṇād
audāryād agha-śoṣaṇād agaṇita-śreyaḥ-pada-prāpaṇāt |
sevyaḥ śrī-patir eva sarva-jagatām ete yataḥ sākṣiṇaḥ
prahlādaś ca vibhīṣaṇaś ca karirāṭ pāñcalya-halyā dhruvaḥ ||7||
kasyacit ||

atha bhajana-māhātmyam |

vyādhasyācaraṇaṃ dhruvasya ca vayo vidyā gajendrasya kā
kubjāyāḥ kim u nāma rūpam adhikaṃ kiṃ tat sudāmno dhanam |
vaṃśaḥ ko vidurasya yādavapater ugrasya kiṃ pauruṣaṃ
bhaktyā tuṣyati kevalaṃ na ca guṇair bhakti-priyo mādhavaḥ || 8 ||
śrī-dākṣiṇātyasya ||

anucitam ucitaṃ vā karma ko'yaṃ vibhāgo
bhagavati param āstāṃ bhakti-yogo draḍhīyān |
kirati viṣa-mahīndraḥ sāndra-pīyūṣam indur
dvayam api sa maheśo nirviśeṣaṃ bibharti ||9||
śrī-viṣṇupurīpādānām ||

yadi madhu-mathana tvad-aṅghri-sevāṃ
hṛdi vidadhāti jahāti vā vivekī |
tad-akhilam api duṣkṛtaṃ triloke
kṛtam akṛtaṃ na kṛtaṃ kṛtaṃ ca sarvam ||10||
teṣam eva ||

kāṣāyān na ca bhojanādi-niyamān no vā vane vāsato
vyākhyānād atha vā muni-vrata-bharāc cittodbhavaḥ kṣīyate |
kintu sphīta-kalinda-śaila-tanayā-tīreṣu vikīḍato
govindasya padāravinda-bhajanārambhasya leśād api ||11||
kasyacit ||

alam alam iyam eva prāṇināṃ pātakānāṃ
nirasana-viṣaye yā kṛṣṇa kṛṣṇeti vāṇī |
yadi bhavati mukunde bhaktir ānanda-sāndrā
viluṭhati caraṇābje mokṣa-sāmrājya-lakṣmīḥ || 12 ||
śrī-sarvajñasya ||

nānopacāra-kṛta-pūjanam ārta-bandhoḥ
premṇaiva bhakta-hṛdayaṃ sukha-vidrutaṃ syāt |
yāvat kṣud asti jaṭhare jaraṭhā pipāsā
tāvat sukhāya bhavato nanu bhakṣya-peye ||13||
śrī-rāmānandarāyasya | (CCMK 13.42; CC 2.8.69)

kṛṣṇa-bhakti-rasa-bhāvita-matiḥ
kriyatāṃ yadi kuto'pi labhyate
tatra laulyam api mūlyam ekalaṃ
janma-koṭi-sukṛtair na labhyate ||14||
tasyaiva | (CC 2.8.70)

jñānam asti tulitaṃ ca tulāyāṃ
prema naiva tulitaṃ tu tulāyām |
siddhir eva tulitātra tulāyāṃ
kṛṣṇa-nāma tulitaṃ na tulāyām ||15||
śrī-śrī-dharasvāmipādānām ||

atha nāmamāhātmyam |

aṃhaḥ saṃharad akhilaṃ sakṛd
udayād eva sakala-lokasya |
taraṇir iva timira-jaladhiṃ
jayati jagan-maṅgalaṃ harer nāma ||16||
śrī-lakṣmīdharāṇām || (Nāmakaumudī 1.2; CC 3.3.180)

caturṇāṃ vedānāṃ hṛdayam idam ākṛṣya hariṇā
caturbhir yad varṇaiḥ sphuṭam aghaṭi nārāyaṇa-padam |
tad etad gāyanto vayam aniśam ātmānam adhunā
punīmo jānīmo na hari-paritoṣāya kim api ||17||
kasyacit ||

yoga-śruty-upapatti-nirjana-vana-dhyānādhva-sambhāvita-
svārājyaṃ pratipadya nirbhayam amī muktā bhavantu dvijāḥ |
asmākaṃ tu kadamba-kuñja-kuhara-pronmīlad-indīvara-
śreṇī-śyāmala-dhāma-nāma juṣatāṃ janmāstu lakṣāvadhi ||18||
śrī- īśvara-purī-pādānām ||

kalyāṇānāṃ nidhānaṃ kali-mala-mathanaṃ pāvanaṃ pāvanānāṃ
pātheyaṃ yan mumukṣoḥ sapadi parapadaprāptaye procyamānam |
viśrāma-sthānam ekaṃ kavi-vara-vacasāṃ jīvanaṃ sajjanānāṃ
bījaṃ dharma-drumasya prabhavatu bhavatāṃ bhūtaye kṛṣṇa-nāma ||19||
kasyacit ||

vepante duritāni moha-mahimā sammoham ālambate
sātaṅkaṃ nakha-rajanīṃ kalayati śrī-citraguptaḥ kṛtī |
sānandaṃ madhuparka-sambhṛti-vidhau vedhāḥ karoty udyamaṃ
vaktuṃ nāmni taveśvarābhilaṣite brūmaḥ kim anyat param ||20||
kasyacit ||

kaḥ pareta-nagarī-purandaraḥ
ko bhaved atha tadīya-kiṅkaraḥ |
kṛṣṇa-nāma jagad-eka-maṅgalaṃ
kaṇṭha-pīṭham urarīkaroti cet ||21||
śrī- ānandācāryasya |

ceto-darpaṇa-mārjanaṃ bhava-mahā-dāvāgni-nirvāpaṇaṃ
śreyaḥ-kairava-candrikā-vitaraṇaṃ vidyā-vadhū-jīvanam |
ānandāmbudhi-vardhanaṃ prati-padaṃ pūrṇāmṛtāsvādanaṃ
sarvātma-snapanaṃ paraṃ vijayate śrī-kṛṣṇa-saṅkīrtanam ||22||
śrī-śrī-bhagavataḥ || (CC 3.20.12)
brahmāṇḍānāṃ koṭi-saṅkhyādhikānām
aiśvaryaṃ yac cetanā vā yad aṃśaḥ |
āvirbhūtaṃ tan-mahaḥ kṛṣṇa-nāma
tan me sādhyaṃ sādhanaṃ jīvanaṃ ca ||23||
keṣāṃcit ||

viṣṇor nāmaiva puṃsāḥ śamalam apaharat puṇyam utpādayac ca
brahmādi-sthāna-bhogād viratim atha guroḥ śrī-pada-dvandva-bhaktim |
Tattva-jñānaṃ ca viṣṇor iha mṛti-janana-bhrānti-bījaṃ ca dagdhvā
saṃpūrṇānanda-bodhe mahati ca puruṣaṃ sthāpayitvā nivṛttam ||24||
śrī-bhagavad-vyāsa-pādānām ||

nāma cintāmaṇiḥ kṛṣṇaś
caitanya-rasa-vigrahaḥ |
pūrṇaḥ śuddho nitya-mukto
'bhinnatvān nāma-nāminoḥ || 25 ||
teṣām eva || (Padmapurāṇa, CC 2.17.133, HBV 11.503)

madhura-madhuram etan maṅgalaṃ maṅgalānāṃ
sakala-nigama-vallī-sat-phalaṃ cit-svarūpam |
sakṛdapi parigītaṃ śraddhayā helayā vā
bhṛgu-vara nara-mātraṃ tārayet kṛṣṇa-nāma ||26 ||
teṣām eva || (HBV 11.451; Skāndapurāṇa, Prabhāsa-khaṇḍe)

svargārthīyā vyavasitir asau dīnayaty eva lokān
mokṣāpekṣā janayati janaṃ kevalaṃ kleśabhājam |
yogābhyāsaḥ parama-virasas tādṛśaiḥ kiṃ prayāsaiḥ
sarvaṃ tyaktvā mama tu rasanā kṛṣṇa kṛṣṇeti rautu ||27||
kasyacit ||

sadā sarvatrāste nanu vimalam ādyaṃ tava padaṃ
tathāpy ekaṃ stokaṃ na hi bhava-taroḥ patram abhinat |
kṣaṇaṃ jihvāgra-sthaṃ tava tu bhagavan-nāma nikhilaṃ
sa-mūlaṃ sambhāraṃ kaṣati katarat sevyam anayoḥ ||28||
śrī-śrī-dharasvāmipādānām ||

ākṛṣṭiḥ kṛta-cetasāṃ sumanasām uccāṃanaṃ cāṃhasām
ācaṇḍālam amūka-loka-sulabho vaśyaś ca mukti-śriyaḥ |
no dīkṣāṃ na ca sat-kriyāṃ na ca puraścaryāṃ manāg īkṣate
mantro 'yaṃ rasanā-spṛg eva phalati śrī-kṛṣṇa-nāmātmakaḥ ||29||
śrī-lakṣmīdharāṇām || (Bhagavan-nāma-kaumudī 133; CC Madhya 15.110)

viceyāni vicāryāṇi
vicintyāni punaḥ punaḥ |
kṛpaṇasya dhanānīva
tvan-nāmāni bhavantu naḥ ||30||
śrī-bhavānandasya ||

nāmnām akāri bahudhā nija-sarva-śaktis
tatrārpitā niyamitaḥ smaraṇe na kālaḥ |
etādṛśī tava kṛpā bhagavan mamāpi
durdaivam īdṛśam ihājani nānurāgaḥ ||31||
śrī-bhagavataḥ | (CC 3.20.16)

atha nāmakīrtanam |

tṛṇād api sunīcena
taror iva sahiṣṇunā |
amāninā mānadena
kīrtanīyaḥ sadā hariḥ ||32|| tasyaiva || (CC 3.20.21)

śrī-rāmeti janārdaneti jagatāṃ nātheti nārāyaṇe-
tyānandeti dayāpareti kamalākānteti kṛṣṇeti ca |
śrī-man-nāma-mahāmṛtābdhi-laharī-kallolamagnaṃ muhu-
rmuhyantaṃ galad-aśru-netramavaśaṃ māṃ nātha nityaṃ kuru ||33||
śrī-lakṣmīdharāṇām || (DCP 2)

śrī-kānta kṛṣṇa karuṇāmaya kañjanābha
kaivalyavallabha mukunda murāntaketi |
nāmāvalīṃ vimalamauktikahāralakṣmī-
lāvaṇya-vañcanakarīṃ karavāṇi kaṇṭhe ||34||
teṣāmeva || (DCP 3)

kṛṣṇa rāma mukunda vāmana vāsudeva jagadguro
matsya kacchapa nārasiṃha varāha rāghava pāhi mām |
devadānavanāradādimunīndravandya dayānidhe
devakīsuta dehi me tava pādabhaktimacañcalām ||35||
kasyacit || (DCP 4)

he gopālaka he kṛpā-jala-nidhe he sindhu-kanyā-pate
he kaṃsāntaka he gajendra-karuṇā-pārīṇa he mādhava |
he rāmānuja he jagat-traya-guro he puṇḍarīkākṣa māṃ
he gopījana-nātha pālaya paraṃ jānāmi na tvāṃ vinā ||36||
śrī-vaiṣṇavasya || (KK 2.108, DCP 5)

śrī-nārāyaṇa puṇḍarīka-nayana śrī-rāma sītā-pate
govindācyuta nanda-nandana mukundānanda dāmodara |
viṣṇo rāghava vāsudeva nṛ-hare devendra-cūḍāmaṇe
saṃsārārṇava-karṇa-dhāraka hare śrī-kṛṣṇa tubhyaṃ namaḥ ||37||
tasyaiva ||

bhāṇḍīreśa śikhaṇḍa-maṇḍana vara śrī-khaṇḍa-liptāṅga he
vṛndārarṇya-purandara sphurad-amandendīvara-śyāmala |
kālindī-priya nanda-nandana parānandāravindekṣaṇa
śrī-govinda mukunda sundara-tano māṃ dīnam ānandaya ||38||
śrī-gopāla-bhaṭṭānām ||


śrī-kṛṣṇakathāmāhātmyam |

śrutam apy aupaniṣadaṃ
dūre hari-kathāmṛtāt |
yan na santi dravac-citta-
kampāśru-pulakādayaḥ ||39||
śrī-bhagavadvyāsapādānām || [Bhakti-sandarbha 69]

naiva divya-sukha-bhogam arthaye
nāpavargam api nātha kāmaye |
yāntu karṇa-vivara dine dine
kṛṣṇa-keli-caritāmṛtāni me ||40||
śrī-kaviratnasya ||

aho ahobhir na kaler vidūyate
sudhā-sudhārām adhuraṃ pade pade |
dine dine candana-candra-śītalaṃ
yaśo yaśodā-tanayasya gīyate ||41||
tasyaiva ||

nanda-nandana-kaiśora-
līlāmṛta-mahāmbudhau |
nimagnānāṃ kim asmākaṃ
nirvāṇa-lavaṇāmbhasā ||42||
śrī-yādavendrapurīpādānām ||

tvat-kathāmṛta-pāthodhau
viharanto mahā-mudaḥ |
kurvanti kṛtinaḥ kecic
catur-vargaṃ tṛṇopamam ||43||
śrī-śrī-dharasvāmipādānām ||

tatraiva gaṅgā yamunā ca tatra
tatra godāvarī tatra sarasvatī ca |
sarvāṇi tīrthāni vasanti tatra
yatrācyutodāra-kathā-prasaṅgaḥ ||44||
kasyacit ||

yā bhukti-lakṣmīr bhuvi kāmukānāṃ
yā mukti-lakṣmīr hṛdi yogabhājām |
yānanda-lakṣmī rasikendra-mauleḥ
sā kāpi līlāvatu mādhavasya ||45||
śrī-śaṅkarasya ||

atha śrī-kṛṣṇadhyānam |

phullendīvara-kāntim indu-vadanaṃ barhāvataṃsa-priyaṃ
śrī-vatsāṅkam udāra-kaustubha-dharaṃ pītāmbaraṃ sundaram |
gopīnāṃ nayanotpalārcita-tanuṃ go-gopa-saṅghāvṛtaṃ
govindaṃ kala-veṇu-vādana-paraṃ divyāṅga-bhūṣaṃ bhaje ||46 ||

śrī-śāradākārasya || [KK 3.82; KṛṣṇaS 106 (p49fn) attributed to Mṛtyu-sañjaya-tantra; ibid. HBV 3.114 (sāradā-tilake ca). In RKAD to Svāyambhuvāgama.]

aṃsālambita-vāma-kuṇḍala-dharaṃ mandonnata-bhrū-lataṃ
kiñcit-kuñcita-komalādhara-puṭaṃ sāci-prasārekṣaṇam |
ālolāṅguli-pallavair muralikām āpūrayantaṃ mudā
mule kalpa-taros tribhaṅga-lalitaṃ dhyāyej jagan-mohanam ||47||
kasyacit || (KK 2.102)

adhare vinihita-vaṃśaṃ
campaka-kusumena kalpitottaṃsam |
vinataṃ dadhānam aṃsaṃ
vāmaṃ satataṃ namāmi jitakaṃsam ||48||
śrī-puruṣottama-devasya |

vyatyasta-pāda-kamalaṃ lalita-tribhaṅgī-
saubhāgyam aṃsa-viralīkṛta-keśa-pāśam |
piñchāvataṃsam urarīkṛta-vaṃśa-nālam
avyāja-mohanam upaimi kṛpā-viśeṣam ||49||
śrī-nāradasya |

atha bhakta-vātsalyam |

atandrita-camū-pati-prahita-hastam asvīkṛta-
praṇīta-maṇi-pādukaṃ kim iti vismṛtāntaḥ puram |
avāhana-pariṣkriyaṃ pataga-rājam ārohataḥ
kari-pravara-bṛṃhite bhagavatas tvarāyai namaḥ ||50||
śrī-dākṣiṇātyasya |

śrī-draupadī-trāṇe tad-vākyam |

tamasi ravir ivodyan-majjatām aplavānāṃ
plava iva tṛṣitānāṃ svādu-vaṛsīva meghaḥ |
nidhir iva nidhanānāṃ tīvra-duḥkhāmayānāṃ
bhiṣag iva kuśalaṃ no dātum āyāti śauriḥ ||51||
śrī-vyāsa-pādānām |

atha tad-bhaktānāṃ māhātmyam |

prahlāda-nārada-parāśara-puṇḍarīka-
vyāsāmbarīṣa-śuka-śaunaka-bhīṣma-dālbhyān |
rukmāṅgadoddhava-vibhīṣaṇa-phālgunādīn
puṇyānimān paramabhāgavatān namāmi ||52||

śrī-dākṣiṇātyasya ||

śrī-viṣṇoḥ śravaṇe parīkṣid abhavad vaiyāsakiḥ kīrtane
prahlādaḥ smaraṇe tad-aṅghri-bhajane lakṣmīḥ pṛthuḥ pūjane |
akrūras tv abhivandane kapi-patir dāsye 'tha sakhye 'rjunaḥ
sarvasvātma-nivedane balir abhūt kṛṣṇāptir eṣāṃ parā ||53||
kasyacit || (CC 2.22.136; BRS 1.2.365)

tebhyo namo'stu bhava-vāridhi-jīrṇa-paṅka-
saṃlagna-mokṣaṇa-vicakṣaṇa-pādukebhyaḥ |
kṛṣṇeti varṇa-yugala-śravaṇena yeṣām
ānandathur bhavati nartita-roma-vṛndaḥ ||54||
autkalasya ||

hari-smṛtyāhlāda-stimita-manaso yasya kṛtinaḥ
sa-romāñcaḥ kāyo nayanam api sānanda-salilam |
tam evācandrārkaṃ vaha puruṣa-dhaureyam avane
kim anyais tair bhārair yama-sadana-gatyāgati-paraiḥ ||55||
śrī-sarvānandasya |

tvad-bhaktaḥ saritāṃ patiṃ culukavat khadyotavad bhāskaraṃ
meruṃ paśyati loṣṭravat kim aparaṃ bhūmeḥ patiṃ bhṛtyavat |
cintāratna-cayaṃ śilā-śakalavat kalpa-drumaṃ kāṣṭhavat
saṃsāraṃ tṛṇa-rāśivat kim aparaṃ dehaṃ nijaṃ bhāravat ||56||
śrī-sarvajñasya |

mīmāṃsā-rajasā malīmasa-dṛśāṃ tāvan na dhīr īśvare
garvodarka-kutarka-karkaśa-dhiyāṃ dūre'pi vārtā hareḥ |
jānanto'pi na jānate śruti-sukhaṃ śrī-raṅgi-saṅgād ṛte
susvāduṃ pariveṣayanty api rasaṃ gurvī na darvī spṛśet ||57||
śrī-mādhava-sarasvatī-pādānām |

jñānāvalambakāḥ kecit
kecit karmāvalambakāḥ |
vayaṃ tu hari-dāsānāṃ
pāda-trāṇāvalambakāḥ ||58||
kasyacit |

atha bhaktānāṃ dainyoktiḥ

nāmāni praṇayena te sukṛtināṃ tanvanti tuṇḍotsavaṃ
dhāmāni prathayanti hanta jaladaśyāmāni netrāñjanam |
sāmāni śrutiśuṣkalīṃ muralikājātānyalaṃkurvate
kāmānirvṛtacetasām api vibho nāśāpi naḥ śobhate ||59||
samāhartuḥ ||

saṃsārāmbhasi sambhṛta-bhrama-bhare gambhīra-tāpa-traya-
grāheṇābhigṛhītam ugragatinā krośantam antar-bhayāt |
dīpreṇādya sudarśanena vibudha-klānti-cchidākāriṇā
cintā-santati-ruddham uddhara hare mac-citta-dantīśvaram ||60||
samāhartuḥ ||

vivṛta-vividha-bādhe bhrānti-vegād agādhe
balavati bhava-pūre majjato me vidūre |
aśaraṇa-gaṇa-bandho hā kṛpā-kaumudīndo
sakṛd akṛta-vilambaṃ dehi hastāvalambam ||61||
samāhartuḥ |

nṛtyan vāyu-vighūrṇitaiḥ sva-viṭapair gāyann alīnāṃ rutair
muñcann aśru maranda-bindubhir alaṃ romāñcavān aṅkuraiḥ |
mākando'pi mukunda mūrcchati tava smṛtyā tu vṛndāvane
brūhi prāṇasamāna cetasi kathaṃ nāmāpi nāyāti te ||62||
śrī- īśvarapurīpādānām |

yā draupadī-paritrāṇe
yā gajendrasya mokṣaṇe |
mayy ārte karuṇāmūrte
sā tvarā kva gatā hare ||63||
śrī- autkalasya

dīna-bandhur iti nāma te smaran
yādavendra patito'ham utsahe |
bhakta-vatsalatayā tvayi śrute
māmakaṃ hṛdayam āśu kampate ||64||
śrī-jagannāthasenasya |

stāvakās tava caturmukhādayo
bhāvakās tu bhagavan bhavādayaḥ |
sevakāḥ śatamukhādayaḥ surā
vāsudeva yadi ke tadā vayam ||65||
śrī-dhanañjayasya |

parama-kāruṇiko na bhavat-paraḥ
parama-śocyatamo na ca mat-paraḥ |
iti vicintya hareḥ mayi pāmare
yad ucitaṃ yadunātha tad ācara ||66||
kasyacit |

bhavodbhava-kleśa-kaśā-śatāhataḥ
paribhramann indriya-kāpathāntare |
niyamyatāṃ mādhava me mano-hayas
tvad-aṅghri-śaṅkau dṛḍha-bhakti-bandhane ||67||
kasyacit |

na dhyāto'si na kīrtito'si na manāg ārādhito'si prabho
no janmāntara-gocare tava padāmbhoje ca bhaktiḥ kṛtā |
tenāhaṃ bahu-duḥkha-bhājanatayā prāpto daśām īdṛśīṃ
tvaṃ kāruṇya-nidhe vidhehi karuṇāṃ śrī-kṛṣṇa dīne mayi ||68||
śrī-śaṅkarasya |

śaraṇam asi hare prabho murāre
jaya madhusūdana vāsudeva viṣṇo
niravadhi-kaluṣaugha-kāriṇaṃ māṃ
gati-rahitaṃ jagadīśa rakṣa rakṣa ||69||
kasyacit ||

dinādau murāre niśādau murāre
dinārdhe murāre niśārdhe murāre |
dinānte murāre niśānte murāre
tvam eko gatir nas tvam eko gatir naḥ ||70||
śrī-dākṣiṇātyasya ||

ayi nanda-tanuja kiṅkaraṃ
patitaṃ māṃ viṣame bhavāmbudhau
kṛpayā tava pāda-paṅkaja-
sthita-dhūlī-sadṛśaṃ vicintaya ||71||
śrī-bhagavataḥ | (CC 3.20.32)

atha bhaktānāṃ niṣṭhā

na vayaṃ kavayo na tārkikā
na ca vedāntanitāntapāragāḥ |
na ca vādinivārakāḥ paraṃ
kapaṭābhīrakiśorakiṅkarāḥ ||72||
śrī-sārvabhauma-bhaṭṭācāryāṇām ||
parivadatu jano yathā tathā vā
nanu mukharo na vayaṃ vicārayāmaḥ
hari-rasa-madirā madātimattā
bhuvi viluṭhāma naṭāma nirviśāma ||73||
teṣām eva || (BRS 2.2.15)

nāhaṃ vipro na ca narapatir nāpi vaiśyo na śūdro
nāhaṃ varṇī na ca gṛhapatir no vanastho yatir vā |
kintu prodyan-nikhila-paramānanda-pūrṇāmṛtābdher
gopī-bhartuḥ pada-kamalayor dāsa-dāsānudāsaḥ ||74||
śrī-bhagavataḥ | (CC 2.13.80)

dhanyānāṃ hṛdi bhāsatāṃ giri-vara-pratyagra-kuñjaukasāṃ
satyānanda-rasaṃ vikāra-vibhava-vyāvṛttam antar-mahaḥ |
asmākaṃ kila vallavī-rati-raso vṛndāṭavī-lālaso
gopaḥ ko'pi mahendra-nīla-ruciraś citte muhuḥ krīḍatu ||75||
śrī- īśvara-purīpādānām |
rasaṃ praśaṃsantu kavitā-niṣṭhā
brahmāmṛtaṃ veda-śiro-niviṣṭhāḥ |
vayaṃ tu guñjākalitāvataṃsaṃ
gṛhīta-vaṃśaṃ kam api śrayāmaḥ ||76||
śrī-yādavendra-purīpādānām ||

dhyānātītaṃ kim api paramaṃ ye tu jānanti tattvaṃ
teṣām āstāṃ hṛdaya-kuhare śuddha-cinmātra ātmā |
asmākaṃ tu prakṛti-madhuraḥ smera-vaktrāravindo
megha-śyāmaḥ kanaka-paridhiḥ paṅkajākṣo'yam ātmā ||77||
śrī-kavi-ratnasya || (BRS 3.2.28)

jātu prārthayate na pārthiva-padaṃ nendre pade modate
sandhatte na ca yoga-siddhiṣu dhiyaṃ mokṣaṃ ca nākāṅkṣati |
kālindī-vana-sīmani sthira-taḍin-megha-dūtau kevalaṃ
śuddhe brahmaṇi vallavī-bhuja-latā-baddhe mano dhāvati ||78||
tasyaiva ||

sandhyā-vandana bhadram astu bhavato bhoḥ snāna tubhyaṃ namo
bho devāḥ pitaraś ca tarpaṇa-vidhau nāhaṃ kṣamaḥ kṣamyatām |
yatra kvāpi niṣadya yādava-kulottamasya kaṃsa-dviṣaḥ
smāraṃ smāram aghaṃ harāmi tad alaṃ manye kim anyena me ||79||
śrī-mādhavendra-purī-pādānām ||

devakī-tanaya-sevakībhavan
yo bhavāni sa bhavāni kiṃ tataḥ |
utpathe kvacana satpathe'pi vā
mānasaṃ vrajatu daiva-deśitaṃ ||80||
kasyacit ||

mugdhaṃ māṃ nigadantu nīti-nipuṇā bhrāntaṃ muhur vaidikāḥ
mandaṃ bāndhava-sañcayā jaḍa-dhiyaṃ muktādarāḥ sodarāḥ |
unmattaṃ dhanino viveka-caturāḥ kāmaṃ mahā-dāmbhikaṃ
moktuṃ na kṣamate manāg api mano govinda-pāda-spṛhām ||81||
śrī-mādhavasya ||

śyāmam eva paraṃ rūpaṃ
purī madhu-purī varā |
vayaḥ kaiśorakaṃ dhyeyam
ādya eva paro rasaḥ ||82||
raghupatyupādhyāyasya | (CC 2.19.106)

purataḥ sphuratu vimuktiś
ciram iha rājyaṃ karotu vairājyam |
paśupāla-bālaka-pateḥ
sevām evābhivāñchāmi ||83||
śrī-surottamācāryasya ||

kṣauṇī-patitvam athavaikam akiñcanatvaṃ
nityaṃ dadāsi bahu-mānam athāpamānam |
vaikuṇṭha-vāsam athavā narake nivāsaṃ
hā vāsudeva mama nāsti gatis tvad-anyā ||84||
śrī-garbhakavīndrasya ||

diśatu svārājyaṃ vā
vitaratu tāpa-trayaṃ vāpi |
sukhitaṃ duḥkhitam api māṃ
na vimuñcatu keśavaḥ || 85 ||
śrī-kavirājamiśrasya ||

atha bhaktānāṃ sotkaṇṭhāprārthanā |

nandanandana-padāravindayoḥ
syandamāna-makaranda-bindavaḥ |
sindhavaḥ parama-saukhya-sampadāṃ
nandayantu hṛdayaṃ mamāniśam ||86||
śrī-karācāryāṇām |

iha vatsān samacārayad
iha naḥ svāmī jagau vaṃśīm |
iti sāsraṃ gadato me
yamunātīre dinaṃ yāyāt ||87||
śrī-raghupatyupādhyāyasya |

anuśīlana-kuñja-vāṭikāyāṃ
jaghanālambita-pīta-śāṭikāyām |
muralī-kala-kūjite ratāyāṃ
mama ceto'stu kadamba-devatāyām ||88||
śrī-govindasya |

ārakta-dīrgha-nayano nayanābhirāmaḥ
kandarpa-koṭi-lalitaṃ vapur ādadhānaḥ |
bhūyāt sa me'dya hṛdayāmburuhādhivartī
vṛndāṭavī-nagara-nāgara-cakravartī ||89||
śrī-bhavānandasya |

lāvaṇyāmṛta-vanyā
madhurima-laharī-parīpākaḥ |
kāruṇyānāṃ hṛdayaṃ
kapaṭa-kiśoraḥ parisphuratu ||90||
śrī-sārvabhauma-bhaṭṭācāryāṇām |

bhavantu tatra janmāni
yatra te muralīkalaḥ |
karṇapeyastvam āyāti
kiṃ me nirvāṇavārtayā ||91||
teṣam eva |

āsvādyaṃ pramadārada-cchadam iva śravyaṃ navaṃ jalpitaṃ
bālāyā iva dṛśyam uttama-vadhū-lāvaṇya-lakṣmīr iva |
prodghoṣyaṃ cira-viprayukta-vanitā-sandeśa-vāṇīva me
naivedyaṃ caritaṃ ca rūpam aniśaṃ śrī-kṛṣṇa nāmāstu me ||92||
keṣāṃcit |

nayanaṃ galad-aśru-dhārayā
vadanaṃ gadgada-ruddhayā girā |
pulakair nicitaṃ vapuḥ kadā
tava nāma-grahaṇe bhaviṣyati ||93||
śrī-bhagavataḥ | (CC 3.20.36)

na dhanaṃ na janaṃ na sundarīṃ
kavitāṃ vā jagad-īśa kāmaye
mama janmani janmanīśvare
bhavatād bhaktir ahaitukī tvayi ||94||
tasyaiva | (CC 3.20.29)

govardhana-prastha-navāmbuvāhaḥ
kalinda-kanyā-nava-nīla-padmam |
vṛndāvanodāra-tamāla-śākhī
tāpa-trayasyābhinavaṃ karotu ||95||
śrī-gauḍīyasya |

anaṅga-rasa-cāturī-capala-cāru-netrāñcalaś
calan-makara-kuṇḍala-sphurita-kānti-gaṇḍa-sthalaḥ |
vrajollasita-nāgarī-nikara-rāsa-lāsyotsukaḥ
sa me sapadi mānase sphuratu ko'pi gopālakaḥ ||96||
śrī-mādhavendra-purīpādānām |

atha bhaktānām utkaṇṭhā |

śrutayaḥ palālakalpāḥ
kim iha vayaṃ sāmprataṃ cinumaḥ |
āhriyata puraiva nayanair
ābhīrībhiḥ paraṃ brahma ||97||
śrī-raghupatyupādhyayasya ||

kaṃ prati kathayitum īśe
samprati ko vā pratītim āyātu
go-pati-tanayā-kuñje
gopa-vadhṚṃī-viṃaṃ brahma ||98||
tasyaiva ||(CC 2.19.98)

jñātaṃ kāṇa-bhujaṃ mataṃ paricitaivānvīkṣikī śikṣitā
mīmāṃsā viditaiva sāṅkhya-saraṇir yoge vitīrṇā matiḥ |
vedāntāṃ pariśīlitāḥ sarabhasaṃ kiṃ tu sphuran-mādhurī-
dhārā kācana nandasūnu-muralī mac-cittam ākarṣati ||99||
śrī-sārvabhauma-bhaṭṭācāryāṇām |

amarī-mukha-sīdhu-mādhurīṇāṃ
laharī kācana cāturī kalānām |
taralīkurute mano madīyaṃ
muralī-nāda-paramparā murāreḥ ||100||
teṣām eva |

apaharati mano me ko'py ayaṃ kṛṣṇa-cauraḥ
praṇata-durita-coraḥ pūtanā-prāṇa-cauraḥ |
valaya-vasana-cauro bāla-gopī-janānāṃ
nayana-hṛdaya-cauraḥ paśyatām sajjanānām ||101||
kasyacit |

alaṃ tri-diva-vārtayā kim iti sārvabhauma-śriyā
vidūratara-vartinī bhavatu mokṣa-lakṣmīr api |
kalinda-giri-nandinī-taṭa-nikuñja-puñjodare
mano harati kevalaṃ nava-tamāla-nīlaṃ mahaḥ ||102||
śrī-hari-dāsasya |

avalokitamanumoditam
āliṅgitam aṅganābhir anurāgaiḥ |
adhivṛndāvana-kuñjaṃ
marakata-puñjaṃ namasyāmaḥ ||103||
śrī-sarva-vidyā-vinodānām |

kadā drakṣyāmi nandasya
bālakaṃ nīpa-mālakam |
pālakaṃ sarva-sattvānāṃ
lasat-tilaka-bhālakam ||104||
śrī-mādhavendra-purī-pādānām |

kadā vṛndāraṇye mihira-duhituḥ saṅga-māhite
muhur bhrāmaṃ bhrāmaṃ carita-laharīṃ gokula-pateḥ |
lapann uccair uccair nayana-payasāṃ veṇibhir ahaṃ
kariṣye sotkaṇṭhaṃ niviḍam upasekaṃ viṭapinām ||105||
samāhartuḥ |

durārohe lakṣmīvati bhagavatīnām api padaṃ
dadhānā dhammille naṭati kaṭhine yopaniṣadām |
rutir vaṃśī-janmā dhṛta-madhurimā sā madhuripor
akasmād asmākaṃ śruti-śikharam ārokṣyati ||106||
samāhartuḥ |

atrāsīt kila nanda-sadma śakaṭasyātrābhavad bhañjanaṃ
bandha-cchedakaro'pi dāmabhir abhūd baddho'tra dāmodaraḥ |
itthaṃ mathurā-vṛddha-vaktra-vigalat-pīyūṣa-dhārāṃ piban
ānandāśrudharaḥ kadā madhupurīṃ dhanyaś cariṣyāmy aham ||

(Quoted in BRS 1.3.40 - yathā padyāvalyām, but not found in this edition)

utphullatā-piñcha-manorama-śrī-r
mātuḥ stana-nyasta-mukhāravindaḥ |
sañcālayan pāda-saroruhāgraṃ
kṛṣṇaḥ kadā yāsyati dṛk-pathaṃ me ||107||
kasyacit |

atha mokṣānādaraḥ |

bhaktiḥ sevā bhagavato
muktis tat-pada-laṅghanam |
ko mūḍho dāsatāṃ prāpya
prābhavaṃ padamicchati ||110||
śrī-śiva-mauninām |

bhava-bandha-cchide tasyai
spṛhayāmi na muktaye |
bhavān prabhur ahaṃ dāsa
iti yatra vilupyate ||111||
śrī-hanumataḥ |

hanta citrīyate mitra
smṛtvā tān mama mānasam |
vivekitno'pi ye kuryus
tṛṣṇām ātyantike laye ||112||
keṣāṃcit |

kā tvaṃ muktir upāgatāsmi bhavatī kasmād akasmād iha
śrī-kṛṣṇa-smaraṇena deva bhavatī dāsī-padaṃ prāpitā |
dūre tiṣṭha manāg anāgasi katha kuryād anāryaṃ mayi
tvad-gandhān nija-nāma-candana-rasālepasya lopo bhavet ||113||
kasyacit |

atha śrī-bhagavaddharmatattvam |

arcye viṣṇau śilā-dhīr guruṣu nara-matir vaiṣṇave jāti-buddhir
viṣṇor vā vaiṣṇavānāṃ kali-mala-mathane pāda-tīrthe 'mbu-buddhiḥ |
śrī-viṣṇor nāmni mantre sakala-kaluṣa-he śabda-sāmānya-buddhir
viṣṇau sarveśvareśe tad-itara-sama-dhīr yasya vā nārakī saḥ ||114||
śrī-dākṣiṇātyasya ||

hatyāṃ hanti yad-aṅghri-saṅga-tulasī steyaṃ ca toyaṃ pador
naivedyaṃ bahu-madya-pāna-duritaṃ gurv-aṅganā-saṅgajam |
śrī-śādhina-matiḥ sthitir hari-janais tat-saṅgajaṃ kilbiṣaṃ
śālāgrāma-śilā-nṛsiṃha-mahimā ko'py eṣa lokottaraḥ ||115||
śrī-āgamasya | (HBV 5.446)

atha naivedyārpaṇe vijñaptiḥ |

dvija-strīṇāṃ bhakte mṛduni vidurānne vraja-gavāṃ
dadhikṣere sakhyuḥ sphuṭa-cipiṭa-mṛṣṭau muraripo |
yaśodāyāḥ stanye vraja-yuvati-datte madhuni te
yathāsīd āmodas tam imam upahāre'pi kurutām ||116||
śrī-rāmānujasya |

yā prītir vidurārpite muraripo kunty-arpite yādṛśī
yā govardhana-mūrdhni yā ca pṛthuke stane yaśodārpite |
bhāradvāja-samarpite śabarikā-datte'dhare yoṣitāṃ
yā vā te muni-bhāminī-vinihite'nne'trāpi tām arpaye ||117||
kasyacit |

kṣīre śyāmalayārpite kamalayā viśrāṇite phāṇite
datte laḍḍūni bhadrayā madhurase sobhābhayā lambhite |
tuṣṭiryā bhavatas tataḥ śataguṇāṃ rādhā-nideśān mayā
naste'smin puratas tvam arpaya hare ramyopahāre ratim ||118||
samāhartuḥ ||

atha śrī-mathurāmahimā |

he mātur mathure tvam eva niyataṃ dhanyāsi bhūmī-tale
nirvyājaṃ natayaḥ śataṃ savidhayas tubhyaṃ sadā santu naḥ |
hitvā hanta nitāntam adbhuta-guṇaṃ vaikuṇṭham utkaṇṭhayā
tvayy ambhoja-vilocanaḥ sa bhagavān yenāvatīrṇo hariḥ ||119||
kasyacit |

atrāsīt kila nanda-sadma śakaṭasyātrābhavad bhañjanaṃ
bandha-ccheda-karo'pi dāmabhir abhūd baddho'tra dāmodaraḥ |
itthaṃ mathurā-vṛddha-vaktra-vigalat-pīyūṣa-dhārāṃ piban
nāndāśru-dharaḥ kadā madhu-purīṃ dhanyaś cariṣyāmy aham ||120||
śrī-kavi-śekharasya | (BRS 1.3.40)

yatrākhilādi-gurur ambuja-sambhavo'pi
stambātmanā janur anuspṛhayāmbabhūva |
cakradhvajāṅkuśa-lasat-pada-rāji-ramyā
sā rājate'dya mathurā hari-rāja-dhānī ||121||
kasyacit ||

bījaṃ mukti-taror anartha-paṭalī-nistārakaṃ tārakaṃ
dhāma prema-rasasya vāñchita-dhurā-sampārakaṃ pārakam |
etad yatra nivāsinām udayate cic-chakti-vṛtti-dvayaṃ
mathnātu vyasanāni māthura-purī sā vaḥ śriyaṃ ca kriyāt ||122||
samāhartuḥ ||

vitarati mura-mardanaḥ prabhuste
na hi bhajamāna-janāya yaṃ kadāpi |
vitarasi bata bhakti-yogam etaṃ
tava mathure mahimā girām abhūmiḥ ||123||
tasyaiva ||

śravaṇe mathurā nayane mathurā
vadane mathurā hṛdaye mathurā |
purato mathurā parato mathurā
madhurā madhurā mathurā mathurā ||124||
śrī-govinda-miśrāṇām |

atha śrī-vṛndāṭavī-vandanam |

tvaṃ bhaja hiraṇyagarbhaṃ
tvam api haraṃ tvaṃ ca tat-paraṃ brahma |
vinihita-kṛṣṇānandām
ahaṃ tu vṛndāṭavīṃ vande ||125||
kasyacit |

atha śrī-nandapraṇāmaḥ |

śrutim apare smṛtim itare
bhāratam anye bhajantu bhava-bhītāḥ
aham iha nandaṃ vande
yasyālinde paraṃ brahma ||126||
raghupatyupādhyāyasya | (CC 2.19.96)

bandhūkāruṇa-vasanaṃ
sundara-kūrcaṃ mukunda-hṛta-nayanam |
nandaṃ tundila-vapuṣaṃ
candana-gaura-tviṣaṃ vande ||127||
samāhartuḥ |

atha śrī-yaśodāvandanam |

aṅkaga-paṅkaja-nābhāṃ
nava-ghanābhāṃ vicitra-ruci-sicayām |
viracita-jagat-pramodāṃ
muhur yaśodāṃ namasyāmi ||128||
samāhartuḥ |

atha śrī-kṛṣṇaśaiśavam |

atilohita-kara-caraṇaṃ
mañjula-gorocanā-tilakam |
haṭha-parivartita-śakaṭaṃ
muraripum uttāna-śāyinaṃ vande ||129||
kasyacit |

ardhonmīlita-locanasya pibataḥ paryāptam ekaṃ stanaṃ
sadyaḥ prastuta-dugdha-digdham aparaṃ hastena sammārjataḥ |
mātrā cāṅguli-lāsitasya vadane smerāyamāne muhur
viṣṇoḥ kṣīra-kaṇoru-dhāma-dhavalā danta-dyutiḥ pātu vaḥ ||130||
śrī-maṅgalasya | (BRK 5.1736)

gopeśvarī-vadana-phūt-kṛti-lola-netraṃ
jānu-dvayena dharaṇīm anu sañcarantam |
kañcin nava-smita-sudhā-madhurādharābhaṃ
bālaṃ tamāla-dala-nīlam ahaṃ bhajāmi ||131||
śrī-raghunātha-dāsasya | (BRK 5.1738)

kvānanaṃ kva nayanaṃ kva nāsikā
kva śrutiḥ kva śikheti deśitaḥ |
tatra tatra nihitāṅgulī-dalo
vallavī-kulam anandayat prabhuḥ ||132||
kavi-sārvabhaumasya || (BRK 5.1740)

idānīm aṅgam akṣāli
racitaṃ cānulepanam |
idānīm eva te kṛṣṇa
dhūli-dhūsaritaṃ vapuḥ ||133||
sārvabhauma-bhaṭṭācāryāṇām | (BRK 5.1742)

pañca-varṣam atilolam aṅgane
dhāvamānam alakākulekṣaṇam |
kiñkiṇī-valaya-hāra-nūpuraṃ
rañjitaṃ namata nanda-nandanam ||134||
āgamasya | (BRK 5.1749)

atha śaiśave tāruṇyam

adhara-madhure kaṇṭhaṃ kaṇṭhe sacāṭu dṛśau dṛśor
alikam alike kṛtvā gopījanena sa-sambhramam |
śiśur iti rudan kṛṣṇo vakṣaḥ-sthale nihitaś cirān
nibhṛta-pulakaḥ smeraḥ pāyāt smarālasa-vigrahaḥ ||135||
divākarasya | (SKM 1.51.4; BRK 5.1751)

brūmas tvac-caritaṃ tavādhijanani cchadmātibālyākṛte
tvaṃ yādṛg giri-kandareṣu nayanānandaḥ kuraṅgī-dṛśām |
ity uktaḥ parilehana-cchalatayā nyastāṅguliḥ svānane
gopībhiḥ purataḥ punātu jagatīm uttāna-supto hariḥ ||136||
vanamālinaḥ || (SKM 1.51.5)

vanamālini pitur aṅke
racayati bālyocitaṃ caritam |
navanava-gopa-vadhūṭī-
smita-paripāṭī parisphurati ||137||
śrī-mukunda-bhaṭṭācāryasya | (BRK 5.1752)

nītaṃ navanavanītaṃ kiyad
iti kṛṣṇao yaśodayā pṛṣṭaḥ |
iyad iti guru-jana-savidhe
vidhṛta-dhaniṣṭhā-payodharaḥ ||138||
kasyacit || (rāṅgasya) (BRK 5.1753)

kva yāsi nanu caurike pramuṣitaṃ sphuṭaṃ dṛśyate
dvitīyam iha māmakaṃ vahasi kañcuke kandukam |
tyajeti nava-gopikā-kuca-yugaṃ nimathnan balāl
lasat-pulaka-maṇḍalo jayati gokule keśavaḥ ||139||
dīpakasya || (Spd 74, Smv; BRK 5.1754)

atha gavya-haraṇam

dūra-dṛṣṭa-nava-nīta-bhājanaṃ
jānu-caṅkramaṇa-jāta-sambhramam |
mātṛ-bhīti-parivartitānanaṃ
keśavaṃ kim api śaiśavaṃ bhaje ||140||
kasyacit || (BRK 5.1756)

sammuṣṇan navanītam antika-maṇi-stambhe sva-bimbodgamaṃ
dṛṣṭvā mugdhatayā kumāram aparaṃ sañcintayan śaṅkayā |
man-mitraṃ hi bhavān mayātra bhavato bhāgaḥ samaḥ kalpito
mā māṃ sūcaya sūcayety anunayan bālo hariḥ pātu vaḥ ||141||
keṣāṃcit ||

dadhimathananinādaistyaktanidraḥ prabhāte
nibhṛtapadamagāraṃ vallavīnāṃ praviṣṭaḥ |
mukhakamalasamīrairāśu nirvāpya dīpān
kavalitanavanītaḥ pātu māṃ bālakṛṣṇaḥ || 142 ||
kasyacit ||

savye pāṇau niyamita-ravaṃ kiñkiṇī-dāma dhṛtvā
kubjībhūya prapada-gatibhir manda-mandaṃ vihasya |
akṣṇor bhaṅgyā vihasita-mukhīr vārayan sammukhīnā
mātuḥ paścād aharata harir jātu haiyaṅgavīnam || 143 ||
śrī-śrīmataḥ ||

pada-nyāsān dvārāñcala-bhuvi vidhāya tri-caturān
samantād ālolaṃ nayana-yugalaṃ dikṣu vikiran |
smitaṃ bibhrad vyaktaṃ dadhi-haraṇa-līlā-caṭula-dhīḥ
saśaṅkaṃ gopīnāṃ madhuripur agāraṃ praviśati || 144 ||
samāhartuḥ ||

mṛdnan kṣīrādi-cauryān masṛṇa-surabhiṇī sṛkvaṇī pāṇi-dharṣair
āghrāyāghrāya hastaṃ sapadi paruṣayan kiṅkiṇī-mekhalāyām |
vāraṃ vāraṃ viśāle diśi diśi vikiran locane lolatāre
mandaṃ mandaṃ jananyāḥ parisaram ayate kūṭa-gopāla-bālaḥ || 145 ||
kasyacit ||

atha hareḥ svapnāyitam

śambho svāgatam āsyatām ita ito vāmena padmodbhava
krauñcāre kuśalaṃ sukhaṃ surapate vitteśa no dṛśyate |
itthaṃ svapna-gatasya kaiṭabha-ripoḥ śrutvā jananyā giraḥ
kiṃ kiṃ bālaka jalpasīty anucitaṃ thūthūt-kṛtaṃ pātu vaḥ ||146||
mayūrasya || (SKM 1.53.1; BRK 5.1758)

dhīrā dharitri bhāva bhāram avehi śāntaṃ
nanv eṣa kaṃsa-hatakaṃ vinipātayāmi |
ity adbhuta-stimita-gopa-vadhū-śrutāni
svapnāyitāni vasudeva-śiśor jayanti ||147||
sudevasya || (SKM 1.53.2)

atha pitror vismāpana-śikṣaṇādi

kālindī-puline mayā na na mayā śīlopaśalye na na
nyagrodhasya tale mayā na na mayā rādhā-pituḥ prāṅgane |
dṛṣṭaḥ kṛṣṇa itīrite saniyamaṃ gopair yaśodā-pater
vismerasya puro hasan nija-gṛhān niryan hariḥ pātu vaḥ ||148||
umāpatidharasya || (SKM 1.52.4)

vatsa sthavara-kandareṣu vicaran dūra-pracāre gavāṃ
hiṃsrān vīkṣya puraḥ purāṇa-puruṣaṃ nārāyaṇaṃ dhyāsyasi |
ity uktasya yaśodayā murāripor avyāj jaganti sphurad-
bimboṣṭha-dvaya-gāḍha-pīḍana-vaśād avyakta-bhāvaṃ smitam ||149||
abhinandasya || (SKM 1.52.1)

rāmo nāma babhūva huṃ tad abalā sīteti huṃ tāṃ pitur
vācā pañcavaṭī-vane nivasatas tasyāharad rāvaṇaḥ |
kṛṣṇasyeti purātanīṃ nija-kathām ākarṇya mātreritāṃ
saumitre kva dhanur dhanur dhanur iti vyagrā giraḥ pāntu vaḥ ||150||
kasyacit | (RSAK; KK 2.72; BRK 5.1760)

śyāmoccandrā svapiti na śiśo naiti mām amba nidrā
nidrāhetoḥ śṛṇu kathāṃ kām apūrvāṃ kuruṣva |
vyaktaḥ stambhān naraharir abhūd dānavaṃ dārayiṣyann
ity uktasya smitam udayate devakī-nandanasya ||151||
sarvānandasya | (SRK 123; SKM 1.52.2; śatānandasya; BRK 5.1761)

atha gorakṣādilīlā

devas tvām eka-jaṅghāvalayita-guḍī-mūrdhni vinyasta-bāhu-
rgāyan goyuddhagītir uparacita-śiraḥśekharaḥ pragraheṇa |
darpa-sphūrjan mahokṣa-dvaya-samara-kalā-baddha-dīrghānubandhaḥ
krīḍā-gopāla-mūrtir muraripur avatād ātta-gorakṣa-līlaḥ ||152||
yogeśvarasya | (SKM 1.58.3)

yāvad gopā madhura-muralī-nāda-mattā mukundaṃ
manda-spandair ahaha sakalair locanair āpibanti |
gāvas tāvan masṛṇa-yavasa-grāsa-lubdhā vidūraṃ
yātā govardhana-giri-darī-droṇikābhyantareṣu ||153||
śrī-keśava-cchatriṇaḥ |

atha gopīnāṃ premotkarṣaḥ |

dhairyaṃ nāma-parigrahe'pi jaghane yady aṃśukālambanaṃ
gopīnāṃ ca vivecanaṃ nidhuvanārambhe raho-mārgaṇam |
sādhvī-sac-caritaṃ vilāsa-viratau patyur gṛhānveṣaṇaṃ
tat tad raurava-rakṣaṇaṃ muraripor vaṃśī-ravāpekṣaṇam ||154||
sarva-vidyāvinodānām |

vilokya kṛṣṇaṃ vraja-vāma-netrāḥ
sarvendriyāṇāṃ nayanatvam eva |
ākarṇya tad-veṇu-nināda-bhaṅgīm
aicchan punas tāḥ śravaṇatvam eva ||155||
kasyacit |

atha gopībhiḥ saha līlā

kālindī-jala-keli-lola-taruṇīr āvīta-cīnāṃśukā
nirgatyāṅga-jalāni sāritavatīr ālokya sarvā diśaḥ |
tīropānta-milan-nikuñja-bhavane gūḍhaṃ cirāt paśyataḥ
śaureḥ sambhramayann imā vijayate sākūta-veṇur dhvaniḥ ||156||
puruṣottamadevasya |

tāsu kṛṣṇasya bhāvaḥ |

svedāplāvita-pāṇi-padma-mukula-prakrānta-kampodayād
visrastām avijānato muralikāṃ pādāravindopari |
līlā-vellita-vallavī-kavalita-svāntasya vṛndāvane
jīyāt kaṃsaripos tribhaṅga-vapuṣaḥ śūnyodayaḥ phūtkṛtiḥ ||157||
cirañjīvasya |


śrī-kṛṣṇasya prathama-darśane rādhā-praśnaḥ

bhrūvalli-tāṇḍava-kalā-madhurānana-śrī-ḥ
kaṅkelli-koraka-karambita-karṇa-pūraḥ |
ko'yaṃ navīna-nikaṣopala-tulya-veṣo
vaṃśīraveṇa sakhi mām avaśīkaroti ||158||
kasyacit | (BRS 3.5.20)

indīvarodara-sahodara-medura-śrī-r
vāso dravat-kanaka-vṛnda-nibhaṃ dadhānaḥ |
āmukta-mauktika-manohara-hāra-vakṣāḥ
ko'yaṃ yuvā jagad-anaṅga-mayaṃ karoti ||159||
sarva-vidyā-vinodānām || (UN 15.7)

sakhyā uttaram

asti ko'pi timira-stanandhayaḥ
kiñcid añcita-padaṃ sa gāyati |
yan manāg api niśamya kā vadhūr
nāvadhūta-hṛdayopajāyate || 160 ||
kasyacit |

śrī-rādhāyāḥ pūrva-rāgaḥ

manogatāṃ manmatha-bāṇa-bādhām
āvedayantīva tanor vikāraiḥ |
dīnānanā vācam uvāca rādhā
tadā tadālī-jana-sammukhe sā ||161||
śrī-puruṣottama-devasya |

yadavadhi yāmuna-kuñje
ghana-rucir avalokitaḥ ko'pi |
nalinī-dala iva salilaṃ
tadavadhi taralāyate ||162||
kavicandrasya ||

akasmād ekasmin pathi sakhi mayā yāmuna-taṭaṃ
vrajantyā dṛṣṭo yo nava-jaladhara-śyāmala-tanuḥ |
sa dṛg-bhaṅgyā kiṃ vākuruta na hi jāne tata idaṃ
mano me vyālolaṃ kvacana gṛhakṛtyo na lagate ||163||
jayantasya | (Bhakti-rasāyana; BRS 3.5.27)

puro nīla-jyotsnā tad anu mṛganābhī-parimalas
tato līlā-veṇu-kvaṇitam anu kāṇcī-kala-ravaḥ |
tato vidyud-vallī-valayita-camatkāra-laharī-
taraṅgāl lāvaṇyaṃ tad anu sahajānanda udagāt ||164||
kasyacit |

adya sundari kalinda-nandinī-
tīra-kuñja-bhuvi keli-lampaṭaḥ |
vādayan muralikāṃ muhur muhur
mādhavo harati māmakaṃ manaḥ ||165||
kasyacit | (similar Premāmṛta 4.13)

yadavadhi yamunāyās tīra-vānīra-kuñje
muraripu-pada-līlā locanābhyām aloki |
tadavadhi mama cittaṃ kutracit kārya-mātre
na hi lagati muhūrtaṃ kiṃ vidheyaṃ na jāne ||166||
kavicandrasya |

yadavadhi yadunandanānanenduḥ
sahacari locana-gocarībabhūva |
tadavadhi malayānile'nale vā
sahaja-vicāra-parāṅmukhaṃ mano me ||167||
sañjaya-kaviśekharasya |

asamañjasam asamañjasam
asamañjasam etad āpatitam |
vallava-kumāra-buddhyā
hari hari harir īkṣitaḥ kutukāt ||168||
śaraṇasya ||

śuṣyati mukham ūru-yugaṃ puṣyati
jaḍatāṃ pravepate hṛdayam |
svidyati kapolapālī sakhi
vanamālī kim āloki ||169||
mukunda-bhaṭṭācāryasya |

upari tamāla-taroḥ sakhi
pariṇata-śarad-indu-maṇḍalaḥ ko'pi |
tatra ca muralī-khuralī
kula-maryādām adho nayati ||170||
sañjaya-kaviśekharasya |

hanta kāntam api taṃ didṛkṣate
mānasaṃ mama na sādhu yat-kṛte |
indur indumukhi manda-mārutaś
candanaṃ ca vitanoti vedanāṃ ||171||
kasyacit |

guru-jana-gañjanam ayaśo
gṛhapaticaritaṃ ca dāruṇaṃ kim api |
vismārayati samastaṃ
śiva śiva muralī murārāteḥ || 172 ||
sarva-vidyā-vinodānām | (BRS 3.5.12)
draviṇaṃ bhavanam apatyaṃ tāvan
mitraṃ tathābhijātyaṃ ca |
upayamunaṃ vanamālī
yāvan netre na nartayati ||173||
teṣām eva

tṛpyantu me chidram avāpya śatravaḥ
karotu me śāsti-bharaṃ gṛheśvaraḥ |
maṇis tu vakṣoruha-madhya-bhūṣaṇaṃ
mamāstu vṛndāvana-kṛṣṇa-candramā || 174 || kasyacit |

svāmī nihantu vihasantu puraḥ sapatnyo
bhartur bhajantu guravaḥ pitaraś ca lajjām |
etāvatā yadi kalaṅki kulaṃ tathāstu
rāmānuje mama tanotu mano'nurāgam ||175|| kasyacit |

svāmī kupyati kupyatāṃ parijanā nindanti nindantu mām,
anyat kiṃ prathatām ayaṃ ca jagati prauḍho mamopadravaḥ |
āśāsyaṃ punar etad eva yad idaṃ cakṣuś ciraṃ vardhatāṃ
yenedaṃ paripīyate muraripoḥ saundarya-sāraṃ vapuḥ ||176 ||
puṣkarākṣasya |

kiṃ durmilena mama dūti manorathena
tāvanti hanta sukṛtāni kayā kṛtāni |
etāvad eva mama janma-phalaṃ murārir
yan netrayoḥ pathi bibharti gatāgatāni ||177||
kasyacit ||

sakhi mama niyati-hatāyās
tad-darśana-bhāgyam astu vā mā vā |
punar api sa veṇu-nādo
yadi karṇapathe patet tad evālam ||178||
kasyacit |

tārābhisāraka caturtha-niśā-śaśāṅka
kāmāmbu-rāśi-parivardhana deva tubhyam |
argho namo bhavatu me saha tena yūnā
mithyāpavāda-vacasāpy abhimāna-siddhiḥ ||179||
kasyacit | (UN 14.128)

athānya-catura-sakhī-vitarkaḥ

siddhāntayati na kiñcid
bhramayati dṛśām eva kevalaṃ rādhā |
tad avagataṃ sakhi lagnaṃ
kadamba-taru-devatāmarutā ||180||
rāṅgasya |

atha rādhāṃ prati praśnaḥ |

kāmaṃ vapuḥ pulakitaṃ nayane dhṛtāsre
vācaḥ sagadgadapadāḥ sakhi kampi vakṣaḥ |
jñātaṃ Mukunda-muralī-rava-mādhurī te
cetaḥ sudhāṃśu-vadane taralīkaroti ||181||
tasyaiva | (BRS 3.5.15)

gataṃ kula-vadhū-vrataṃ viditam eva tat-tad-vacas
tathāpi taralāśaye na vimatāsi ko durgrahaḥ |
karomi sakhi kiṃ śrute danuja-vairi-vaṃśī-rave
manāg api mano na me sumukhi dhairyam ālambate ||182||
kasyacit |

āstāṃ tāvad akīrtir me
tvayā tathyaṃ tu kathyatām |
cittaṃ katham ivāsīt te
harir vaṃśī-rava-śrutau ||183||
kasyacit |

satyaṃ jalpasi duḥsahāḥ khala-giraḥ satyaṃ kulaṃ nirmalaṃ
satyaṃ niṣkaruṇo'py ayaṃ sahacaraḥ satyaṃ sudūre sarit |
tat sarvaṃ sakhi vismarāmi jhaṭiti śrotrātithir jāyate
ced unmāda-mukunda-mañju-muralī-nisvāna-rāgodgatiḥ || 184 ||
govinda-bhaṭṭasya |

atha rādhāṃ prati sakhī-narmāśvāsaḥ |

niśā jalada-saṅkulā timira-garbha-līnaṃ jagad-
dvayas tava navaṃ navaṃ vapur apūrva-līlāmayam |
alaṃ sumukhi nidrayā vraja gṛhe'pi naktaṃ carī
kadamba-vana-devatā nava-tamāla-nīla-dyutiḥ ||185||
sarvavidyāvinodānām |

kṛṣṇaṃ prati rādhānurāga-kathanam |

tvām añjanīyati phalāsu vilokayantī
tvāṃ śṛṇvatī kuvalayīyati karṇapūram |
tvāṃ pūrṇimā-vidhu-mukhī hṛdi bhāvayantī
vakṣonilīna-nava-nīlamaṇiṃ karoti ||186||
kasyacit | (MSN 5.12)

gṛhītaṃ tāmbūlaṃ parijana-vacobhir na sumukhī
smaraty antaḥśūnyā murahara gatāyām api niśi |
tatevāste hastaḥ kalita-phaṇi-vallī-kisalayas
tathavāsyaṃ tasyāḥ kramuka-phala-phālī-paricitam ||187||
hariharasya | (UN 13.59)

prema-pāvaka-līḍhāṅgī
rādhā tava jagat-pate |
śayyāyāḥ skhalitā bhūmau
punas tāṃ gantum akṣamā ||188||

murahara sāhasa-garimā
katham iva vācyaḥ kuraṅga-śāvākṣyāḥ |
khedārṇava-patitāpi
prema-madhurāṃ te na sā tyajati ||189||
kavicandrasyemau | (UN 8.100)

gāyati gīte śaṃsati vaṃśe
vādayati sā vipañcīṣu
pāṭhayati pañjara-śukaṃ tava
sandeśākṣaraṃ rādhā ||190||
govardhanācāryasya | (Ārya-śataka 211/265)

rādhāṃ prati kṛṣṇānurāga-kathanam

kelikalāsu kuśalā nagare murārer
ābhīra-nīraja-dṛśaḥ kati vā na santi |
rādhe tvayā mahad akāri tapo yad eṣa
dāmodaras tvayi paraṃ paramānurāgaḥ ||191||
kasyacit || (UN 8.101)


vatsān na cārayati vādayate na veṇum
āmodate na yamunā-vana-mārutena |
kuñje nilīya śithilaṃ valitottamāṅgam
antas tvayā śvasiti sundari nanda-sūnuḥ ||192||
daityāri-paṇḍitasya ||

sarvādhikaḥ sakala-keli-kalā-vidagdhaḥ
snigdhaḥ sa eṣa mura-śatrur anargha-rūpaḥ |
tvāṃ yācate yadi bhaja vraja-nāgari tvaṃ
sādhyaṃ kim anyad adhikaṃ bhuvane bhavatyāḥ ||193|| rāṅgasya ||

atha rādhābhisāraḥ |

mandaṃ nidhehi caraṇau paridhehi nīlaṃ
vāsaḥ pidhehi valayāvalim añcalena |
mā jalpa sāhasini śārada-candra-kānti-
dantāṃśavas tava tamāṃsi samāpayanti || 194 ||
ṣāṇmāsikasya || (SKM 2.61.2 nālasya, Spd 3620, Smv 71.8 hariharasya)

kim uttīrṇaḥ panthāḥ kupita-bhujagī-bhoga-viṣamo
viṣoḍhā bhūyasyaḥ kim iti kulapālī-kaṭu-giraḥ |
iti smāraṃ smāraṃ daradalita-śīta-dyuti-rucau
sarojākṣī śoṇaṃ diśi nayana-koṇaṃ vikirati ||195||
sarvavidyāvinodānām ||

citrotkīrṇād api viṣadharād bhītibhājo rajanyāṃ
kiṃ vā brūmas tvad-abhisaraṇe sāhasaṃ mādhavāsyāḥ |
dhvānte yāntyā yad atinibhṛtaṃ rādhayātma-prakāśa-
trāsāt pāṇiḥ pathi phaṇi-phaṇāratna-rodhī vyadhāyī ||196||
kasyacit || (Spd 3494 hariharasya)

rādhāṃ prati sakhī-vākyam

manmathonmathitam acyutaṃ prati
brūhi kiñcana samullasat-smitam |
kiṃ ca siñca mṛga-śāva-locane
locaneṅgita-sudhaugha-nirjharaiḥ ||197||
kasyacit ||

govinde svayam akaroḥ sarojanetre
premāndhā varavapur arpaṇaṃ sakhi |
kārpaṇyaṃ na kuru darāvaloka-dāne
vikrīte kariṇi kim añkuśe vivādaḥ ||198||
kasyacit | (BRS 2.4.114, Bhaktirasāyana; DKK; MSN 5.15)

atha krīḍā |

paramānurāga-parayātha rādhayā
parirambha-kauśala-vikāśi-bhāvayā |
sa tayā saha smara-sabhājanotsavaṃ
niravāhayac chikhi-śikhaṇḍa-śekharaḥ ||199||
kavirāja-miśrasya | (BRS 3.5.35)

asmin kuñje vināpi pracalati pavanaṃ vartate ko'pi nūnaṃ
paśyāmaḥ kiṃ na gatvety anusarati gaṇe bhīta-bhīte'rbhakāṇām |
tasmin rādhāsakho vaḥ sukhayatu vilasan krīḍayā kaiṭabhārir
vyātanvāno mṛgāri-pravala-ghuraghurārāva-raudroccanādān || 200 ||
kasyacit || (Spd 116)

atha krīḍānantaraṃ tatra jānatīnāṃ sakhīnāṃ narmoktiḥ

iha nicula-nikuñje madhya-madhyāsya rantur
vijanam ajani śayyā kasya bāla-pravālaiḥ |
iti nigadati vṛnde yoṣitāṃ pāntu yuṣmān
smita-śavalita-rādhā-mādhavālokitāni || 201 ||
rūpa-devasya || (SKM 1.55.1)

atha mugdha-bāla-vākyam

kṛṣṇa tvad-vanamālayā saha kṛtaṃ kenāpi kuñjāntare
gopī-kuntala-barha-dāma tad idaṃ prāptaṃ mayā gṛhyatām |
itthaṃ dugdha-mukhena gopa-śiśunākhyāne trapānamrayo
rādhā-mādhavayor jayanti balita-smerālasā dṛṣṭayaḥ ||202||
lakṣmaṇa-sena-devasya || (SKM 1.55.2)

atha rādhayā saha dināntare keliḥ tatra sakhī-vākyam

adhunā dadhi-manthanānubandhaṃ
kuruṣe kiṃ guru-vibhramālasāṅgi |
kalasa-stani lālasīti kuñje
muralī-komala-kākalī murāreḥ ||203||
samāhartuḥ ||

atha tasyāḥ sākūta-vākyam |

śvaśrūr iṅgita-daivataṃ nayanayor īhāliho yātaraḥ
svāmī niḥśvasite'py asūyati manojighraḥ sapatnī-janaḥ |
tad-dūrād ayam añjaliḥ kim adhunā dṛgbhaṅgi-bhāvena te
vaidagdhī-vividha-prabandha-rasika vyartho'yam atra śramaḥ ||204||
kasyacit ||

saṅketīkṛta-kokilādi-ninadaṃ kaṃsa-dviṣaḥ kurvato
dvāronmocana-lola-śaṅkha-valaya-kvāṇaṃ muhuḥ śṛṇvataḥ |
keyaṃ keyam iti pragalbha-jaratī-vākyena dūnātmano
rādhā-prāṅgaṇa-koṇa-koli-viṭapi-kroḍe gatā śarvarī ||205||
harasya | (SKM 1.55.5 ācārya gopīkasya; BRK 5.1159)

āhūtādya mayotsave niśi gṛhaṃ śūnyaṃ vimucyāgatā
kṣīvaḥ preṣyajanaḥ kathaṃ kulavadhūr ekākinī yāsyati |
vatsa tvaṃ tad imāṃ nayālayam iti śrutvā yaśodā-giro
rādhā-mādhavayor jayanti madhura-smerālasā dṛṣṭayaḥ ||206||
śrī-mat-keśava-sena-devasya || (SKM 1.54.5)

gacchāmy acyuta darśanena bhavataḥ kiṃ tṛptir utpadyate
kiṃ tv evaṃ vijana-sthayor hata-janaḥ sambhāvayaty anyathā |
ity āmantraṇa-bhaṅgi-sūcita-vṛthāvasthāna-khedāsalām
āśliṣyan pulakotkarāñcita-tanur gopīṃ hariḥ pātu vaḥ ||207||
kasyacit dākṣiṇātyasya | (Nāṭaka-candrikā 624 (260); RASK)

atha sakhī-narma |

sakhi pulakinī sakampā
bahiḥ-sthalītas tvam ālayaṃ prāptā |
vikṣobhitāsi nūnaṃ
kṛṣṇa-bhujaṅgena kalyāṇi ||208||
samāhartuḥ ||

atha punar anyedyur abhisārikā tatra sakhī-vākyam |

aklānta-dyutibhir vasanta-kusumair uttaṃsayan kuntalā-
nantaḥ khelati khañjarīṭa-nayane kuñjeṣu kuñjekṣaṇaḥ |
asmān mandira-karmatas tava karau nādyāpi viśrāmyataḥ
kiṃ brūmo rasaikāgraṇīr asi ghaṭī neyaṃ vilamba-kṣamā ||209 ||
tasyaiva | (MSN 5.16)

parīkṣaṇa-kāriṇīṃ sakhīṃ prati rādhā-vākyam |

lajjaivodghaṭitā kim atra kulśodbaddhā kapāṭa-sthitir
maryādaiva vilaṅghitā pathi punaḥ keyaṃ kalindātmajā |
ākṣiptā khala-dṛṣṭir eva sahasā vyālāvalī kīdṛśī
prāṇā eva samarpitāḥ sakhi ciraṃ tasmai kim eṣā tanuḥ ||210||
kasyacit |

dvitraiḥ keli-saroruhaṃ tri-caturair dhammilla-mallī-srajaṃ
kaṇṭhān mauktika-mālikāṃ tad anu ca tyaktvā padaiḥ pañcamaiḥ |
kṛṣṇa-prema-vighūrṇitāntaratayā dūrābhisārāturā
tanvaṅgī nirupāyam adhvani paraṃ śreṇībharaṃ nindati || 211 ||
kasyacit | (UN 13.19)

atha vāsaka-sajjā |

talpaṃ kalpaya dūti pallava-kuler antarlatā-maṇḍape
nirbandhaṃ mama puṣpa-maṇḍana-vidhau nādyāpi kiṃ muñcati |
paśya krīḍad-amandam andha-tamasaṃ vṛndāṭavīṃ tastare
tad gopendra-kumāram atra milita-prāyaṃ manaḥ śaṅkate ||212||
śrī-raghunāthasya ||

athotkaṇṭhitā |

sakhi sa vijito vīṇā-vādyaiḥ kayāpy apara-striyā
paṇitam abhavat tābhyāṃ tava kṣapā-lalitaṃ dhruvam |
katham itarathā śephālīṣu skhalat-kusumāsv api
prasarati nabho-madhye'pīndau priyeṇa vilambyae ||213||
kasyacit | (SKM 2.39.3 rudraṭasya; Daśarūpaka 2.23; ST 1.78ad)

aratir iyam upaiti māṃ na nidrā
gaṇayati tasya guṇān mano na doṣān |
viramati rajanī na saṅgam āśā
vrajati tanus tanutāṃ na cānurāgaḥ ||214||
kaṅkasya || (SKM 2.37.5 pravarasenasya, Spd 3427 bilhaṇasya, Srk 723)

atha vipralabdhā |

uttiṣṭha dūti yāmo yāmo
yātas tathāpi nāyātaḥ |
yā'taḥ param api jīvej
jīvitanātho bhavet tasyāḥ ||215 ||
tasyaiva | (SD 3.83, Daś 2.26f)

atha khaṇḍitā |
lākṣā-lakṣma-lalāṭa-paṭṭam abhitaḥ keyūra-mudrā gale
vaktre kajjala-kālimā nayanayors tāmbūla-rāgo ghanaḥ |
dṛṣṭā kopa-vidhāyi maṇḍanam idaṃ prātaś ciraṃ preyaso
līlā-tāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ ||216||
autkalasya || (Amaru 71/60; SKM 2.24.4; Spd 3740, Sbhv 2215; Smv 82.17; Daśarūpaka 2.6)

tasyā vākyam

kṛtaṃ mithyā-jalpair virama viditaṃ kāmuka cirāt
priyāṃ tām evoccair abhisara yadīyair nakha-padaiḥ |
vilāsaiś ca prāptaṃ tava hṛdi padaṃ raga-bahulair
mayā kiṃ te kṛtyaṃ dhruvam akuṭilācāra-parayā ||217||
rudraṭasya || (ST 1.80; Smv 58.8)

sārdhaṃ manoratha-śatais tava dhūrta kāntā
saiva sthitā manasi kṛtrima-bhāva-ramyā |
asmākam asti na hi kaścid ihāvakāśas
tasmāt kṛtaṃ caraṇa-pāta-viḍambanābhiḥ ||218||
tasyaiva || (ST 1.41d; SKM 2.23.2; Spd 3563; Smv 57.16)

analaṅkṛto'pi mādhava
harasi mano me sadā prasabham |
kiṃ nālaṅkṛtas tvaṃ
samprati nakha-kṣatais tasyāḥ ||219||
viśvanāthasya | (SD 3.63)

khaṇḍanāpta-nirvedāyās tasyā vākyam |

vaytītāḥ prārambhāḥ praṇaya-bahumāno vigalito
durāśā yātā me pariṇatir iyaṃ prāṇitum api |
yatheṣṭhaṃ ceṣṭantāṃ virahi-vadha-vihyāta-yaśaso
vibhāvā mayy ete pika-madhu-sudhāṃśu-prabhṛtayaḥ ||220||
puruṣottamadevasya ||

mā muñca pañcaśara pañcaśarīṃ śarīre
mā siñca sāndra-makaranda-rasena vāyo |
aṅgāni tat-praṇaya-bhaṅga-vigarhitāni
nālambituṃ katham api kṣamate'dya jīvaḥ ||221 ||
tasyaiva | (BRS 3.5.17)

punaḥ sāyam āyāti mādhave

kañcana vañcana-cature
prapañcaya tvaṃ murāntake mānam |
bahu-vallabhe hi puruṣe
dākṣiṇyaṃ duḥkham udvahati ||222||
samāhartuḥ || (UN 8.33)

atha māninī

bhavatu viditaṃ chadmālāpair alaṃ priya gamyatāṃ
tanur api na te doṣo'smākaṃ vidhis tu parāṅmukhaḥ |
tava yathā tathābhūtaṃ prema prapannam imāṃ daśāṃ
prakṛti-capale kā naḥ pīḍā gate hata-jīvite || 223 ||
amaroḥ || (Amaru 28/30; SKM 2.47.3)

kas tvaṃ tāsu yadṛcchayā kitava yās tiṣṭhanti gopāṅganāḥ
premāṇaṃ na vidanti yās tava hare kiṃ tāsu te kaitavam |
eṣā hanta hatāśayā yad abhavaṃ tvayy ekatānā paraṃ
tenāsyāḥ praṇayo'dhunā khalu mama prāṇaiḥ samaṃ yāsyati || 224 ||
puruṣottamadevasya |

niṣkrāmati kṛṣṇe sakhī-vākyam

sāci-kandharam amuṃ kim īkṣase
yātu yātu sakhi pūtanārdanaḥ |
vāmarīticaturāṃ hi pāmrīṃ
sevatāṃ parama-devatām iva || 225 ||
samāhartuḥ |

kṛṣṇa-dūtī-vākyam

premāvagāhana-kṛte mānaṃ mā kuru cirāya karabhoru |
nākarṇi kiṃ nu mugdhe jātaṃ pīyūṣa-manthane garalam ||226||
vidhumukhi vimukhībhāvaṃ bhāvini mad-bhāṣaṇe mā gāḥ |
mūḍhe nigama-nigūḍhaḥ katipaya-kalyāṇato milati ||227||
rāṅgasyaitau ||

dūtīṃ prati rādhā-vākyam

alam alam aghṛṇasya tasya nāmnā
punar api saiva katha gataḥ sa kālaḥ |
kathaya kathaya vā tathāpi dūti
prativacanaṃ dviṣato'pi mānanīyam ||228||
aṅgadasya || (Sbhv 1418; Spd 3513; Smv 47.3)

atha kalahāntaritā |

tāṃ prati dakṣiṇa-sakhī-vākyam

anālocya premṇaḥ pariṇatim anādṛtya suhṛdas
tvayākāṇḍe mānaḥ kim iti sarale preyasi kṛtaḥ |
samākṛṣṭā hy ete viraha-dahanodbhāsura-śikhāḥ
sva-hastenāñgārās tad alam adhunāraṇya-ruditaiḥ ||229||
amaroḥ || (Amaru 112/80; Sbhv 1170; SKM 2.42.1, Smv 56.9, Srk 659 Vikaṭanitambā)

atha karkaśa-sakhī-vākyam

māna-bandham abhitaḥ ślathayantī
gauravaṃ na khalu hāraya gauri |
ārjavaṃ na bhajate danujārir
vañcake saralatā na hi sādhvī || 230 ||
samāhartuḥ ||

tāṃ prati rādhā-vākyam

bhrū-bhaṅgo guṇitaś ciraṃ nayanayor abhyastam āmīlanaṃ
roddhuṃ śikṣitam ādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ |
dhairyaṃ kartum api sthirīkṛtam idaṃ cetaḥ kathañcin mayā
baddho māna-parigrahe parikaraḥ siddhis tu daive sthitā || 231 ||
amaroḥ ||(Amaru 118/97)

jānāmi maunam alasāñgi vaco-vibhaṅgīr
bhañgī-śataṃ nayanayor api cāturīṃ ca |
ābhīra-nandana-mukhāmbuja-saṅga-śaṃsī
vaṃśīravo yadi na mām avaśīkaroti ||232|| kasyacit ||

satyaṃ śṛṇomi sakhi nitya-nava-priyo'sau
gopas tathāpi hṛdayaṃ madano dunoti |
yuktyā kathañcana samaṃ gamite'pi tasmin
māṃ tasya kāla-muralī kavalīkaroti ||233||
śrī-mat-prabhūnām |

na jāne sammukhāyāte
priyāṇi vadati priye |
prayānti mama gātrāṇi
śrotratāṃ kim u netratām ||234||
kasyacit || (Amaru 63/64)

murāriṃ paśyantyāḥ sakhi sakalam aṅgaṃ na nayanaṃ
kṛtaṃ yac chṛṇvantyāḥ hari-guṇa-gaṇaṃ śrotra-nicitam |
samaṃ tenālāpaṃ sapadi racayantyā mukham ayaṃ
vidhātur naivāyaṃ ghaṭan-paripāṭī-madhurimā ||235||
śaraṇasya |

atha sakhyāḥ sābhyusūyā-vākyam |

tvam asi viśuddhā sarale
muralī-vaktras tridhā vakraḥ |
bhaṅgurayā khalu sulabhaa
tad uraḥ sakhi vejayanty eva || 236 ||
samāhartuḥ |

atha kṣubhita-rādhikoktiḥ |

niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlam unmathyate
nidrā neti na dṛśyate priyamukhaṃ rātrindivaṃ rudyate |
aṅgaṃ śoṣam upaiti pāda-patitaḥ preyāṃs tathopekṣitaḥ
sakhyaḥ kaṃ guṇam ākalayya dayite mānaṃ vayaṃ kāritāḥ ||237||
amaroḥ | (Amaru 98/92; SKM 2.41.2)

mānaja-viraheṇa dhyāyantīṃ tāṃ prati kasyāścid vākyam |

āhāre viratiḥ samasta-viṣaya-grāme nivṛttiḥ parā
nāsāgre nayanaṃ yad etad aparaṃ yac caikatānaṃ manaḥ |
maunaṃ cedam idaṃ ca śūnyam akhilaṃ yad viśvam ābhāti te
tad brūyāḥ sakhi yoginī kim asi bhoḥ kiṃ viyoginy api ||238||
(SKM 2.25.2, Srk 703 Rajasekhara, UN 13.75)

taṃ prati rādhā-vākyam |

saṅgama-viraha-vikalpe
varam iha viraho na tu saṅgamas tasya |
ekaḥ sa eva saṅge
tribhuvanam api tanmayaṃ virahe ||239||
kasyacit | (SKM 2.99.4)

atha kṛṣṇa-virahaḥ |

sañjāte virahe kayāpi hṛdaye sandānite cintayā
kālindī-taṭa-vetasī-vana-ghana-cchāyā-niṣaṇṇātmanaḥ |
pāyāsuḥ kalakaṇṭha-kūjita-kalā gopasya kaṃsa-dviṣo
jihvā-varjita-tālu-mūrcchita-marud-visphāritā gītayaḥ ||240||
kasyacit || (SKM 1.58.1)

atha rādhā-prasādanam |

śiraś chāyāṃ kṛṣṇaḥ svayam akṛta rādhā-caraṇayor
bhujāvallī-cchāyām iyam api tadīya-pratikṛtau |
iti krīḍā-kope nibhṛtam ubhayor apy anunaya-
prasādau jīyās tām api guru-samakṣaṃ sthitavatoḥ ||241||
harasya |

kṛṣṇaṃ prati rādhā-sakhī-vākyam |

sā sarvathaiva raktā rāgaṃ
guñjeva na tu mukhe vahati |
vacana-paṭos tava rāgaḥ
kevalam āsye śukasyeva ||242||
govardhanācāryasya | (Aryas 649/703)

subhaga bhavatā hṛdye tasyā jvalat-smara-pāvake'py
abhiniveśatā premādhikyaṃ cirāt prakaṭīkṛtam |
tava tu hṛdaye śīte'py evaṃ sadaiva sukhāptaye
mama sahacarī sā niḥsnehā manāg api na sthitā ||243||
rudrasya | (Śṛṅgāra-tilaka 2.108)

atha dināntara-vārtā |

āgatya praṇipāta-sāntvita-sakhī-dattāntaraṃ sāgasi
svairaṃ kurvati talpa-pārśva-nibhṛte dhūrte'ṅga-saṃvāhanam |
jñātvā sparśa-vaśāt tayā kila sakhī-bhrānty eva vakṣaḥ śanaiḥ
khinnāsīty abhidhāya mīlita-dṛśā sānandam āropitaḥ ||244||
kasyacit | (Spd 3576; Sbhv 2083; Smv 58.5)

vastutas tu guru-bhītayā tayā
vyañjite kapaṭamāna-kuṭmale |
peśala-priya-sakhī-dṛśā harir
bodhitas taṭa-latā-gṛhaṃ yayau ||245||

mādhavo madhura-mādhavī-latā-
maṇḍape paṭu-raṭan-madhuvrate |
saṃjagau śravaṇa-cāru gopikā-
māna-mīna-vaḍiśena veṇunā ||246||
kayościd imau | (UN 10.64, RSAK 1.100f)

puṣpa-cchalena kṛṣṇam anveṣayantīṃ rādhāṃ prati kasyāścid uktiḥ |

panthāḥ kṣemamayo'stu te parihara pratyūha-sambhāvanām
etan-mātram adhāri sundari mayā netra-praṇālī-pathe |
nīre nīla-sarojam ujjvala-guṇaṃ tīre tamālālaṅkāraḥ
kuñje ko'pi kalinda-śaila-duhituḥ puṃskokilaḥ khelati ||247||
sarva-vidyāvinodānām |

tatra yamunā-tīre gatayā rādhayā saha saṃkathā |

kā tvaṃ mādhava-dūtikā vadasi kiṃ mānaṃ jahīti priye
dhūrtaḥ so'nyamanā manāg api sakhi tvayy ādaraṃ nojjhati |
ity anyonya-kathā-rasaiḥ pramuditāṃ rādhāṃ sakhī-veśavān
nītvā kuñja-gṛhaṃ prakāśitatanuḥ smero hariḥ pātu vaḥ ||248||
vāsavasya ||

vasantaḥ sannaddho vipinam ajanaṃ tvaṃ ca taruṇī
sphurat-kāmāveśe vayasi vayam apy āhita-padāḥ |
vraja tvaṃ vā rādhe kṣaṇam atha vilambasva yadi vā
sphuṭaṃ jātas tāvac catura-vacanānām avasaraḥ ||249|| kasyacit ||

tatra rādhā-vākyam

svāmī mugdhataro vanaṃ ghanam idaṃ bālāham ekākinī
kṣauṇīm āvṛṇute tamāla-malina-cchāyā-tamaḥ-santatiḥ |
tan me sundara kṛṣṇa muñca sahasā vartmeti rādhā-giraḥ
śrutvā tāṃ parirabhya manmatha-kalāsakto hariḥ pātu vaḥ || 250 ||
kasyacit ||

atha svādhīna-bhartṛkā |

makarī-viracana-bhaṅgyā
rādhā-kuca-kalasa-mardana-vyasanī |
ṛjum api rekhāṃ lumpan
vallava-veśo harir jayati ||251|
kasyacit || (Spd 77 hariharasya)

krīḍānantaraṃ kṛṣṇasya svapnāyitam |

ete lakṣmaṇa jānakī-virahiṇaṃ māṃ khedayanty ambudā
marmāṇīva ca ghaṭṭayanty alam amī krūrāḥ kadambānilāḥ |
itthaṃ vyāhṛta-pūrva-janma-viraho yo rādhayā vīkṣitaḥ
serṣyaṃ śaṅkitayā sa vaḥ sukhayatu svapnāyamāno hariḥ ||252||
śubhāṅkasya | (KK 2.69(70); Srk 131)

atha vaṃśī-cauryam |

nīcair nyāsād atha caraṇayor nūpura mūkayantī
dhṛtvā dhṛtvā kataka-valayāny utkṣipantī bhujānte |
mudrām akṣṇoś cakitaṃ śaśvad ālokayantī
smitvā smitvā harati muralīm aṅkato mādhavasya ||253||
daityāri-paṇḍitasya | (UN 15.238)

tāṃ prati rādhā-vākyam |

acchidram astu hṛdayaṃ paripūrṇam astu
maukharyam astamitam astu gurutvam astu |
kṛṣṇa-priye sakhi diśāmi sadāśiṣas te
yad vāsare murali me karuṇāṃ karoṣi ||254||
śrī-govinda-miśrāṇām ||

śūnyatvaṃ hṛdaye salāghavam idaṃ śuṣkatvam aṅgeṣu me
maukharyaṃ vraja-nātha-nāma-kathane dattaṃ bhavatyā nijam |
tat kiṃ no murali prayaccasi pnar govinda-vaktrāsavaṃ
yaṃ pītvā bhuvanaṃ vaśe vidadhatī nirlajjam udgāyasi ||255||
teṣām eva ||

atha sāyaṃ harer vrajāgamanam |

mandra-kvāṇita-veṇur ahni śithile vyāvartayan gokulaṃ
barhāpīḍakam uttamāṅga-racitaṃ godhūli-dhumraṃ dadhat |
mlāyantyā vana-mālayā parigataḥ śrānto'pi ramyākṛtir
gopa-strī-nayanotsavo vitaratu śreyāṃsi vaḥ keśavaḥ ||256||
kasyacit || (Kvs 22, SKM 1.57.4, Srk 110)

tatra kasyāścid uktiḥ |

dṛṣṭyā keśava gopa-rāga-hatayā kiñcin na dṛṣṭaṃ mayā
tenādya skhalitāsmi nātha patitāṃ kiṃ nāma nālambase |
ekas tvaṃ viṣameṣu khinna-manasāṃ sarvābalānāṃ gatir
gopyaivaṃ gaditaḥ saleśam avatād goṣṭhe harir vaś ciram || 257 ||
kasyacit || (Dhvan, Vakro, SD 4.14; Smv 2.93; different kinds of vyaṅgya)

nābhi-deśa-viniveśita-veṇur
dhenu-puccha-nihitaika-karābjaḥ |
anya-pāṇi-parimaṇḍita-daṇḍaḥ
puṇḍarīka-nayano vrajam āpa ||258||
kasyacit ||

tatraiva rādhāyāḥ saubhāgyam |

bhrūvallī-calanaiḥ kayāpi nayanonmeṣaiḥ kayāpi smita-
jyotsnāvicchuritaiḥ kayāpi nibhṛtaṃ sambhāvitasyādhvani |
garvād bheda-kṛtāvahela-vinaya-śrī-bhāji rādhānane
sātaṅkānunayaṃ jayanti patitāḥ kaṃsadviṣaḥ dṛṣṭayaḥ ||259||
umāpatidharasya || (SKM 1.55.3, RKAD 129)

tiryak-kandharam aṃsadeśa-milita-śrotrāvataṃsaṃ sphurad-
barhottambhita-keśa-pāśam anṛju-bhrū-vallarī-vibhramam |
guñjad-veṇu-niveśitādhara-puṭaṃ sākūta-rādhānana-
nyastāmīlita-dṛṣṭi gopa-vapuṣo viṣṇor mukhaṃ pātu vaḥ ||260||
lakṣmaṇa-sena-devasya || (SKM 1.55.2)

aṃsāsakta-kapola-vaṃśa-vadana-vyāsakta-bimbādhara-
dvandvodīrita-manda-manda-pavana-prārabdha-mugdha-dhvaniḥ |
īṣad-vakrima-lola-hāra-nikaraḥ pratyekarokānana-
nyañcac-cañcad-udañcad-aṅguli-cayas tvāṃ pātu rādhā-dhavaḥ ||261||
nāthokasya || (SKM 1.57.5 keśara-kīlīya-nāthokasya)

aṅguṣṭhāgrima-yantritāṅgulir asau pādārtha-nīruddha-bhūr
ārdrīkṛtya payodharāñcalam alaṃ sadyaḥ payo-bindubhiḥ |
nyag-jānu-dvaya-madhya-yantrita-gahṭī-vaktrāntarāla-skhalad-
dhārādhvāna-manoharaṃ sakhi payo gāṃ dogdhi dāmodaraḥ || 262 ||
śaraṇasya || (SKM 5.1.1; Srk 1157, Upādhyāya Dāmarasya; UN 10.50)

śāṭhān yasyāḥ kāñcī-maṇi-raṇitam ākarṇya sahasā
yad āśliṣyann eva praśithila-bhuja-granthir abhavaḥ |
tad etat kvācakṣe ghṛtamadhumaya tvad-bahu-vaco-
viṣeṇāghūrṇantī kim api na sakhī me gaṇayati ||263||
kasyacit || (Amaru 73/109, SD 3.37) śaṭha-nāyaka

atha govardhanoddharaṇam |

satrāsarti yaśodayā priya-guṇa-prītekṣaṇaṃ rādhayā
lagnair vallava-sūnubhiḥ sarabhasaṃ sambhāvitātmorjitaiḥ |
bhītānandita-vismitena viṣamaṃ nandena cālokitaḥ
pāyād vaḥ kara-padma-susthita-mahā-śailaḥ salīlo hariḥ ||264||
sohnokasya | (SKM 1.60.1 sollokasya; Srk 140 sonnokasya)


ekenaiva cirāya kṛṣṇa bhavatā govardhano'yaṃ dhṛtaḥ
śrānto'si kṣaṇam āssva sāmpratam amī sarve vayaṃ dadhmahe |
ity ullāsita-doṣṇi gopa-nivahe kiñcid bhujākuñcana-
nyañcac-chaila-bharārdite viruvati smero hariḥ pātu vaḥ ||265||
śaraṇasya || (SM 1.60.2)

khinno'si muñca śailaṃ
bibhṛmo vayam iti vadatsu śithila-bhujaḥ |
bhara-bhugna-vitata-
bāhuṣu gopeṣu hasan harir jayati || 266 ||
subandhoḥ || (Vāsavadatta, 2; Spd 78; Smv 1.41 hariharasya)

dūraṃ dṛṣṭi-pathāt tirobhava harer govardhanaṃ vibhratas
tvayy āsakta-dṛśaḥ kṛśodari kara-srasto'sya mā bhūd ayam |
gopīnām iti jalpitaṃ kalayato rādhā-nirodhāśrayaṃ
śvāsāḥ śaila-bhara-śrama-bhrama-karāḥ kaṃsa-dviṣaḥ pāntu vaḥ || 267 || śubhāṅkasya | (SKM 1.60.4)

atha nau-krīḍā |

kuru pāraṃ yamunāyā
muhur iti gopībhir utkarāhūtaḥ |
tari-taṭa-kapaṭa-śayālur
dviguṇālasyo harir jayati ||268||
sañjaya-kaviśekharasya | (BRK 5.1706)

uttiṣṭhārāt tarau me taruṇi mama taroḥ śaktir ārohaṇe kā
sākṣād ākhyāmi mugdhe taraṇim iha raver ākhyayā kā ratir me |
vārteyaṃ nau-prasaṅge katham api bhavitā nāvayoḥ saṅgamārthā
vārtāpīti smitāsyaṃ jita-girim ajitaṃ rādhayārādhayāmi ||269||
(UN 11.86)

muktā taraṅga-nivahena pataṅga-putrī
navyā ca naur iti vacas tava tathyam eva |
śaṅkā-nidānam idam eva mamātimātraṃ
tvaṃ cañcalo yad iha mādhava nāviko'si ||270||
samāhartur imau | (UN 15.236)

jīrṇā tariḥ sarid atīva-gabhīra-nīrā
bālā vayaṃ sakalam ittham anartha-hetuḥ |
nistāra-bījam idam eva kṛśodarāṇāṃ
yan mādhava tvam asi samprati karṇadhāraḥ ||271||
jagadānanada-rāyasya | (BRK 5.1709)

ambhasi taraṇi-sutāyāḥ
stambhita-taraṇiḥ sa devakī-sutaḥ |
ātara-virahita-gopyāḥ
kātara-mukham īkṣate smeraḥ || 272 ||
sūryadāsasya |

vācā tavaiva yadunandana gavya-bhāro
hāro'pi vāriṇi mayā sahasā vikīrṇaḥ |
dūrīkṛtaṃ ca kucayor anayor dukūlaṃ
kūlaṃ kalinda-duhitur na tathāpy adūram ||273||
kasyacit | (Premāmṛta 3.18; BRK 5.1710)

payaḥ-pūraiḥ pūrṇā sapadi gataghūrṇā ca pavanair
gabhīre kālindī-payasi tarir eṣā praviśati |
aho me durdaivaṃ parama-kutukākrānta-hṛdayo
harir vāraṃ vāraṃ tad api karatāliṃ racayati ||274||
manoharasya | (Premāmṛta 3.19; BRK 5.1711)

pānīya-secana-vidhau mama naiva pāṇī
viśrāmyatas tad api te parihāsa-vāṇī |
jīvāmi cet punar ahaṃ na tadā kadāpi
kṛṣṇa tvadīya-taraṇau caraṇau dadāmi ||275||
tasyaiva | (Premāmṛta 3.12; BRK 5.1712)

idam uddiśya vayasyāḥ
sva-samīhita-daivataṃ namata |
yamunaiva jānu-dadhnī
bhavatu na vā nāviko'stv aparaḥ ||276||
mukunda-bhaṭṭācāryasya |

tarir uttaralā sarid gabhīrā
taralo nanda-sutaś ca karṇa-dhāraḥ |
abalāham upaiti bhānur astaṃ
sakhi dūre nagarīha kiṃ karomi ||277||
kascyacit ||

nāpekṣate stuti-kathāṃ na śṛṇoti kākuṃ
śaśvat kṛtaṃ na manute praṇipāta-jātam |
hā kiṃ vidheyam adhunā sakhi nanda-sūnur
madhye-taraṅgiṇi tariṃ taralo dhunoti ||278||
tasyaiva |

Extra verse found in only one edition.

ātara-lāghava-hetor
murahara tariṃ tavāvalambe |
apaṇaṃ paṇam iha kuruṣe
nāvika-puruṣe na viśvāsaḥ ||
kasyacit |
eṣottuṅga-taraṅga-laṅghita-taṭotsaṅgā pataṅgātmajā
pūrṇeyaṃ tarir ambubhir na hi hareḥ śaṅkā kalaṅkād api |
kāṭhiṇyaṃ bhaja nādya sundari vayaṃ rādhe prasādena te
jīvāmaḥ sphuṭam ātarīkuru giri-droṇī-vinodotsavam ||279||

kākuṃ karoṣi gṛha-koṇa-karīṣa-puñja-
gūḍhāṅga kiṃ nanu vṛthā kitava prayāhi |
kutrādya jīrṇa-taraṇi-bhramaṇātibhīta-
gopāṅganā-gaṇa-viḍambana-cāturī ||280||
trayaḥ samāhartuḥ | (UN 5.49)

atha rādhayā saha harer vākovākyam |

aṅgulyā kaḥ kavāṭaṃ praharati kuṭile mādhavaḥ kiṃ vasanto
no cakrī kiṃ kulālo na hi dharaṇī-dharaḥ kiṃ dvijihvaḥ phaṇīndraḥ |
nāhaṃ ghorāhi-mardī kim asi khaga-patir no hariḥ kiṃ kapīśo
rādhā-vāṇībhir itthaṃ prahasita-vadanaḥ pātu vaś cakra-pāṇiḥ ||281|| kasyacit || (Sbhv 130; KK 3.105; Srk 7.19)

kas tvaṃ bho niśi keśavaḥ śirasijai :y kiṃ nāma garvāyase
bhadre śaurir ahaṃ guṇaiḥ pitṛ-gataiḥ putrasya kiṃ syād iha |
cakrī candramukhi prayacchasi na me kuṇḍīṃ ghaṭīṃ dohanīm
itthaṃ gopa-vadhū-jitottaratayā hrīṇo hariḥ pātu vaḥ ||282||
cakrapāṇeḥ || (SKM 1.56.3)

vāsaḥ samprati keśava kva bhavato mugdhekṣaṇe nanv idaṃ
vāsaṃ brūhi śaṭha prakāma-subhage tvad-gātra-saṃsargataḥ |
yāminyām uṣitaḥ kva dhūrta vitanur muṣṇāti kiṃ yāminī
śaurir gopavadhūṃ chalaiḥ parihasann evaṃvidhaiḥ pātu vaḥ ||283||
kasyacit || (SKM 1.56.4; BRS 2.1.83)


rādhe tvaṃ kupitā tvam eva kupitā ruṣṭāsi bhūmer yato
mātā tvaṃ jagatāṃ tvam eva jagatāṃ mātā na vijño'paraḥ |
devi tvaṃ parihāsa-keli-kalahe'nantā tvam evety asau
smero vallava-sundarīm avanamac chauriḥ śriyaḥ vaḥ kriyāt ||284||
hariharasya || (SKM 1.56.1 vākpateḥ; Srk 108)

atha rāsaḥ |

vṛndāraṇye pramada-sadane mallikā-puṣpa-mode
śrī-śubhrāṃśoḥ kiraṇa-rucire kokilādyair manojñe |
rātrau citre paśupa-vanitā-citta-dehāpahārī
kaṃsārāter madhura-muralī-vādya-rājo rarāja ||285||
kasyacit |

adharāmṛta-mādhurī-dhurīṇo
hari-līlā-muralī-nināda eṣaḥ |
pratatāna manaḥpramodam uccair
hariṇīnāṃ hariṇī-dṛśāṃ munīnām ||286||
śrī-mādhavendrapurīpādānām |

līlā-mukharita-muralī-
kṛta-gopa-bhāvinī-nivahaḥ |
tad-adhara-madhuni satṛṣṇaḥ
kṛṣṇaḥ pāyād apāyato bhavataḥ || 287||
mādhava-cakravartinaḥ ||

kāraya nāmba vilambaṃ
muñca karaṃ me hariṃ yāmi |
na sahe sthātuṃ yad asau
garjati muralī pragalbha-dūtīva ||288||
samāhartuḥ ||

cūḍā-cumbita-cāru-candra-kacayaṃ cāmīkarābhāmbaraṃ
karṇottaṃsita-karṇikāra-kusumaṃ kandarpa-kallolitam |
vaṃśī-vādana-vāvadūka-vadanaṃ vakrī-bhavad-vīkṣaṇaṃ
bhāgyaṃ bhaṅgura-madhyamāḥ pariṇataṃ kuñjāntaraṃ bjejire || 289 ||
jīva-dāsa-vāhinī-pateḥ |

śrī-kṛṣṇa-vākyam |

duṣṭaḥ ko'pi karoti vaḥ paribhavaṃ śaṅke muhur gokule
dhāvantyaḥ skhalad-ambaraṃ niśi vane yūyaṃ yad-abhyāgatāḥ |
āḥ kā bhītir amanda-dānava-vadhū-sindūra-mudrāhare
dordaṇḍe mama bhāti dīvyata pati-kroḍe kuraṅgī-dṛśaḥ ||290||

dhūtottāpe vahati gahane dharma-pūre vrajāntaḥ
kā vas tṛṣṇā valati hṛdaye durmadeyaṃ satīnām |
sīmantinyaḥ spṛhayata gṛhān mā viruddhaṃ kurudhvaṃ
nāyaṃ dṛṣṭau mama vighaṭate hanta puṇyasya panthāḥ || 291 ||

atha vrajadevīnām uttaram |

kathaṃ vīthīm asmān upadiśasi dharma-praṇayinīṃ
prasīda svāṃ śiṣyām atikhilamukhīṃ śādhi muralīm |
harantī maryādāṃ śiva śiva pare puṃsi hṛdayaṃ
nayantī dhṛṣṭeyaṃ yaduvara yathā nāhvayati naḥ ||292 ||
trayaḥ samāhartuḥ ||

gopījanāliṅgita-madhya-bhāgaṃ
veṇuṃ dhamantaṃ bhṛśa-lola-netram |
kalevare prasphuṭa-roma-vṛndaṃ
namāmi kṛṣṇaṃ jagad-eka-kandam ||293||
śrī-puruṣottamadevasya ||

kālindyāḥ pulineṣu keli-kupitām utsṛjya rāse rasaṃ
gacchantīm anugacchato'śrukaluṣāṃ kaṃsadviṣo rādhikām |
tat-pāda-pratimāniveśita-padasyodbhūtaromodgater
akṣuṇṇo'nunayaḥ prasanna-dayitā-dṛṣṭasya puṣṇātu vaḥ || 294 ||
bhaṭṭa-nārāyaṇasya || (Veṇisaṃhāra 1.2)

kṛṣṇāntardhāne tāsāṃ praśnaḥ |

tulasi vilasasi tvaṃ malli jātāsi phullā
sthala-kamalini bhṛṅge saṅgatāṅgī vibhāsi |
kathayata bata sakhyaḥ kṣipram asmāsu kasmin
vasati kapaṭa-kandaḥ kandare nanda-sūnuḥ ||295||
samāhartuḥ | (UN 10.94)

dṛṣṭaḥ kvāpi sa mādhavo vraja-vadhūm ādāya kāñcid gataḥ
sarvā eva hi vañcitāḥ sakhi vayaṃ so'nveṣaṇīyo yadi |
dve dve gacchatam ity udīrya sahasā rādhāṃ gṛhītvā kare
gopī-veśa-dharo nikuñja-kuharaṃ prāpto hariḥ pātu vaḥ ||296||
kasyacit || (Sbhv 100)

rādhā-sakhī-vākyam |

adoṣād doṣād vā tyajati vipine tāṃ yadi bhavān
abhadraṃ bhadraṃ vā tribhuvana-pate tvāṃ vadatu kaḥ |
idaṃ tu krūraṃ me smarati hṛdayaṃ yat kila tayā
tvad-arthaṃ kāntāre kula-tilaka nātmāpi gaṇitaḥ ||297||
rāmacandradāsasya | (UN 8.40)

lakṣmīṃ madhya-gatena rāsa-valaye vistārayann ātmanā
kastūrī-surabhir vilāsa-muralī-vinyasta-vaktrendunā |
krīḍā-tāṇḍava-maṇḍalena parito dṛṣṭena tuṣyad dṛśā
tvāṃ hallīśaka-śaṅku-saṅkula-padā pāyād vihārī hariḥ ||298||
kasyacit |

tatra khecarāṇām uktiḥ |

mukta-munīnāṃ mṛgyaṃ
kim api phalaṃ devakī phalati |
tat pālayati yaśodā
nikāmam upabhuñjate gopyaḥ ||299||
dākṣiṇātyasya ||

taptaṃ tapobhir anyaiḥ
phalitaṃ tad gopa-bālānām |
āsāṃ yat kuca-kumbhe
nīla-nicolayati brahma ||300||
śrī-raghupatyupādhyāyasya ||

atha jala-krīḍā |

jala-keli-tarala-karatala-
mukta-punaḥ-pihita-rādhikā-vadanaḥ |
jagad avatu koka-yūnor
vighaṭana-saṅghaṭana-kautukī kṛṣṇaḥ ||301||
kasyacit | (UN 15.235)

rādhāsakhīṃ prati candrāvalī-sakhyāḥ sāsūya-vākyam

mā garvam udvaha kapola-tale cakāsti
kṛṣṇa-svahasta-likhitā nava-mañjarīti |
anyāpi kiṃ na sakhi bhājanam īdṛśīnāṃ
vairī na ced bhavati vepathur antarāyaḥ ||302||
dāmodarasya | (Amaru 55; SKM 2.140.5 keśaṭasya; Smv 86.14; SD 3.105 mada; Daśa 2.22, etc.; BRS 2.4.165)

rādhā-sakhyāḥ sākūta-vākyam |

yadavadhi gokulam abhitaḥ
samajani kusumācitāsana-śreṇī |
pītāṃśuka-priyeyaṃ
tadavadhi candrāvalī jātā ||303||
govardhanācāryasya | (Aryas 436/531)

candrāvalīṃ prati sakhī-vākyam

saujanyena vaśīkṛtā vayam atas tvāṃ kiñcid ācakṣmahe
kālindīṃ yadi yāsi sundari punar mā gāḥ kadambāṭvaīm |
kaścit tatra nitānta-nirmala-tamaḥ-stomo'sti yasmin manāg
lagne locanasīmni notpaladṛśaḥ paśyantī patyur gṛham ||304||
govinda-bhaṭṭasya ||

śyāmo'yaṃ divasaḥ payoda-paṭalaiḥ sāyaṃ tathāpy utsukā
puṣpārthaṃ sakhi yāsi yāmuna-taṭaṃ yāhi vyathā kā mama |
kintv ekaṃ khara-kaṇṭaka-kakṣatam urasy ālokya sadyo'nyathā
śaṅkāṃ yat kuṭilaḥ kariṣyati jano jātāsmi tenākulā || 305 ||
karṇapūrasya ||

gantavyā te manasi yamunā vartate cet tadānīṃ
kuñjaṃ mā gāḥ sahaja-sarale vāñjulaṃ mad-vacobhiḥ |
gacches tatrāpy ahaha yadi vā mā murārer udāre
kutrāpy ekā rahasi muralī-nādam ākarṇayethāḥ ||306||
tairabhukta-kaveḥ |

tarale na kuru vilambaṃ
kumbhaṃ saṃsmṛtya mandiraṃ yāhi |
yāvan na mohana-mantraṃ
śaṃsati kaṃsadviṣo vaṃśī ||307||
samāhartuḥ ||

pṛṣṭhena nīpam avalambya kalindajāyāḥ
kūle vilāsa-muralīṃ kvaṇayan mukundaḥ |
prāk pūraṇāt kalasam ambhasi lolayantyā
vaktraṃ vivartayati gopakulāṅganāyāḥ ||308||
kasyacit ||

sakhyo yayr gṛham ahaṃ kalasīṃ vahantī
pūrṇām atīva-mahatīm anulambitāsmi |
ekākinīṃ spṛśasi māṃ yadi nandasūno
mokṣyāmi jīvanam idaṃ sahasā puras te ||309||
samāhartuḥ ||

tāṃ prati kasyāścid uktiḥ |

valgantyā vana-mālayā tava hṛtaṃ vakṣojayoś candanaṃ
gaṇḍasthā makarīghaṭā ca makarāndolena vidhvaṃsitā |
klāntā svaira-taraṅga-kelibhir iyaṃ tanvī ca dhūrte tanuḥ
satyaṃ jalpasi bhānujām abhi rase magnādya harṣād abhūḥ ||310||
samāhartuḥ ||

tad-bhartāraṃ prati sakhī-vākhyam |

subhaga mama priya-sakhyāḥ
kim iva saśaṅkaṃ muhur vilokayasi |
yāmuna-pavana-vikīrṇa-
priya-karajaḥ-piñjaraṃ pṛṣṭham ||311||
samāhartuḥ ||



candrāvalīṃ prati tasyā vākyam

kātyāyanī-kusuma-kāmanayā kim arthaṃ
kāntāra-kukṣi-kuharaṃ kutukād gatāsi |
paśya stana-stavakayos tava kaṇṭakāṅkaṃ
gopaḥ sukaṇṭhi bata paśyasi jāta-kopaḥ ||312||
samāhartur ime | (UN 3.38)

atha nitya-līlā

vṛndāvane mukundasya nitya-līlā virājate |
spaṣṭam eṣā rahasyatvāj jānadbhir api nocyate ||

tābhir nitya-vihāram eva tanute vṛndāvane mādhavo
goṣṭhāmbhojamukhībhir itya bhi manāk proce priyāyai haraḥ |
līlāratna-rahasyatā vrajapater bhūyasy aho paśya yat
tattvajño'pi purāntare ca gamanaṃ vyācaṣṭa vaiyāsakiḥ ||

tathā hi pādme pārvatyai vyājahāra haro rahaḥ |
gogopagopikāsaṅge yatra krīḍati kaṃsahā ||

atha bhāvini harer mathurā-prasthāne rādhā-sakhī-vākyam

adyaiva yat pratipad-udgata-candra-lekhā-
sakhyaṃ tvayā vapur idaṃ gamitaṃ varākyāḥ |
kṛṣṇe gate kusuma-sāyaka tat prabhāte
bāṇāvaliṃ kathaya kutra vimokṣyasi tvam ||313||
rudrasya || (ST 2.87)

prasthānaṃ valayaiḥ kṛtaṃ priyasakhair ajasraṃ gataṃ
dhṛtyā na kṣaṇam āsitaṃ vyavasitaṃ cittena gantuṃ puraḥ |
gantuṃ niścita-cetasi priyatame sarve samaṃ prasthitā
gantavye sati jīvita-priya-suhṛt-sārthaḥ kim u tyajyate || 314 ||
amaroḥ | (Amaru 31/36; Sbhv 1151; Spd 3424; SKM 2.54.1; Smv 37.19)

harer mathurā-praveśe

chāyāpi locana-pathaṃ na jagāma yasyāḥ
seyaṃ vadhūr nagara-madhyam alaṅkaroti |
kiṃ cāpakalayya mathurā-nagare mukundam
andho'pi bandhukaradattakaraḥ prayāti ||315||
vāṇīvilāsasya |

tatra pura-strī-vākyam |

asram ajasraṃ moktuṃ
dhiṅ naḥ karṇāyate nayane |
draṣṭavyaṃ paridṛṣṭaṃ
tat kaiśoraṃ vraja-strībhiḥ ||316||
tairabhuktasya ||

sāndrānandam anantam avyayam ajaṃ yad yogino'pi kṣaṇaṃ
sākṣāt kartum upāsate pratidinaṃ dhyānaikatānāḥ param |
dhanyās tā vrajavāsināṃ yuvatayas tad brahma yāḥ kautukād
āliṅganti samālapanti śatadhākarṣanti cumbanti ca ||317||
vāhinīpateḥ || (SD 6.314a)

Extra verse :

ānanda-kandam akhila-śruti-sāram ekam
adhyātma-dīpam atidustaram añjanābham |
ākṛṣya sāndra-kucayoḥ parirabhya kāmaṃ
samprāpya gopavanitā bata puṇya-puñjāḥ ||

priyasakhi na jagāma vāmaśīlaḥ
sphuṭam amunā nāgareṇa nandasūnuḥ |
adalita-nalinī-dalaiva vāpī
yad ahata-pallava eva kānanāntaḥ ||318||
kumārasya ||

yāsyāmīti samudyatasya vacanaṃ visrabdham ākarṇitaṃ
gacchan dūram apekṣito muhur asau vyāvṛtya paśyann api |
tac chūnye punar āgatāsmi bhavane prāṇās ta eva sthitāḥ
sakhyaḥ paśyata jīvita-praṇayinī dambhād ahaṃ rodimi ||319|| rudraṭasya |

gato yāmo gatau yāmau
gatā yāmā gataṃ dinam |
hā hanta kiṃ kariṣyāmi
na paśyāmi harer mukham ||320||
śaṅkarasya ||

yamunā-puline samutkṣipan
naṭaveśaḥ kusumasya kandukam |
na punaḥ sakhi lokayiṣyate
kapaṭābhīra-kiśora-candramāḥ ||321 ||
ṣaṣṭhī-dāsasya ||

yāḥ paśyanti priyaṃ svapne
dhanyāstāḥ sakhi yoṣitaḥ
asmākaṃ tu gate kṛṣṇe
gatā nidrāpi vairiṇī ||322||
dhanyasya | (UN 15.169)

so'yaṃ vasanta-samayo vipinaṃ tad etat
so'yaṃ nikuñja-viṭapī nikhilaṃ tadāste
hā hanta kiṃ tu nava-nīrada-komalāṅgo
naloki puṣpa-dhanuṣaḥ prathamāvatāraḥ ||323||
sañjaya-kaviśekharasya ||

yugāyitaṃ nimeṣeṇa
cakṣuṣā prāvṛṣāyitam |
śūnyāyitaṃ jagat sarvaṃ
govinda-viraheṇa me ||324||
śrī-bhagavataḥ || (Śikṣāṣṭaka, 7)

dalati hṛdayaṃ gāḍhodvegaṃ dvidhā na tu bhidyate
vahati vikalaḥ kāyo mūrcchāṃ na muñcati cetanām |
jvalayati tanūm antardāhaḥ karoti na bhasmasāt
praharati vidhir marmacchedī na kṛntati jīvitam ||325||
(Mālatīmādhava 9.11, Uttararāmacarita 3.31, Brk; Smv 43.39)

bhramaya jaladān ambhogarbhān pramodaya cātakān
kalaya śikhinaḥ kekotkaṇṭhān kaṭhoraya ketakān |
virahiṇi jane mūrcchāṃ labdhvā vinodayati vyathā-
makaruṇa punaḥ saṃjñā-vyādhiṃ vidhāya kim īhase || 326 ||
etau bhavabhūteḥ | (Mālatīmādhava 9.42, Spd 3453; Smv 43.34)

dṛṣṭaṃ ketaka-dhūli-dhūsaram idaṃ vyoma kramād vīkṣitāḥ
kaccāntāś ca śilīndhra-kandala-bhṛtaḥ soḍhāḥ kadambānilāḥ |
sakhyaḥ saṃvṛṇutāśru muñcata bhayaṃ kasmān mudevākulā
etān apy adhunāsmi vajraghaṭitā nūnaṃ sahiṣye dhanān ||327||
rudrasya || (SKM 2.55.3, ST 2.60a)

seyaṃ nadī kumuda-badnhukarās ta eva
tad yāmunaṃ taṭam idaṃ vipinaṃ tad etat |
te mallikā-surabhayo marutas tvam eva
hā prāṇa-vallabha sudurlabhatāṃ gato'si ||328||
haribhaṭṭasya ||

yadunātha bhavantam āgataṃ
kathayiṣyanti kadā madālayaḥ |
yugapat paritaḥ pradhāvitaḥ
vikasadbhir vadanendu-maṇḍalaiḥ ||329 ||
tairabhuktakaveḥ ||

ayi dīnadayārdra nātha he,
mathurānātha kadāvalokyase |
hṛdayaṃ tvad-aloka-kātaraṃ
dayita bhrāmyati kiṃ karomy aham ||330||
śrī-mādhavendra-purī-pādānām | (CC 2.4.197, 3.8.32)

prathayati na tathā mamārtim uccaiḥ
sahacari vallava-candra-viprayogaḥ |
kaṭubhir asura-maṇḍalaiḥ parīte
danujapater nagare yathāsya vāsaḥ ||331||
śrī-raghunātha-dāsasya | (BRS 2.4.52)

cūtāṅkure sphurati hanta nave nave'smin
jīvo'pi yāsyatitarāṃ tarala-svabhāvaḥ |
kiṃ tv ekam eva mama duḥkham abhūd analpaṃ
prāṇeśvareṇa sahito yad ayaṃ na yātaḥ ||332|||
rāṅgasya |

āśaika-tantum avalambya vilamamānā
rakṣāmi jīvam avadhir niyato yadi syāt |
no ced vidhiḥ sakala-loka-hitaikakārī
yat kāla-kūṭam asṛjat tad idaṃ kim artham ||333||
hareḥ |

prasara śiśirāmodaṃ kaundaṃ samīra samīraya
prakaṭaya śaśinn āśāḥ kāmaṃ manoja samullasa |
avadhi-divasaḥ pūrṇaḥ sakhyo vimuñcata tat-kathāṃ
hṛdayam adhunā kiñcit kartuṃ mamānyad ihecchati ||334 ||
rudrasya || (SKM 2.55.5; ST 2.58e, Smv 40.18)

nāyāti ced yadupatiḥ sakhi naitu kāmaṃ
prāṇās tadīya-virahād yadi yānti yāntu |
ekaḥ paraṃ hṛdi mahān mama vajra-pāto
bhūyo yad induvadanaṃ na vilokitaṃ tat || 335 ||
hari-bhaṭṭasya ||

pañcatvaṃ tanur etu bhūta-nivahāu svāṃśe viśantu sphuṭaṃ
dhātāraṃ praṇipatya hanta śirasā tatrāpi yāce varam |
tad-vāpīṣu payas tadīya-mukure jyotis tadīyāṅgana-
vyomni vyoma tadīya-vartmani dharā tat-tāla-vṛnte'nilaḥ || 336 ||
ṣaṇmāsikasya | (Spd 3428; Smv 43.32; Sbhv 1355; UN 14.189)

āśliṣya vā pāda-ratāṃ pinaṣṭu mām
adarśanān marma-hatāṃ karotu vā |
yathā tathā vā vidadhātu lampaṭo
mat-prāṇa-nāthas tu sa eva nāparaḥ ||337||
śrī-bhagavataḥ || (CC 3.20.47, UN 13.79)

mathurāyāṃ yaśodā-smṛtyā kṛṣṇa-vākyam |

tāmbūlaṃ sva-mukhārdhaṃ carvitam itaḥ ko me mukhe nikṣiped
unmārga-prasṛtaṃ ca cāṭu-vacanaiḥ ko māṃ vaśe sthāpayet |
ehy ehīti vidūra-sārita-bhujaḥ svāṅke nidyāyādhunā
keli-srasta-śikhaṇḍakaṃ mama punar vyādhūya badhnātu kaḥ ||338|| tairabhuktasya ||


atha śrī-rādhā-smṛtyā harer vākyam |

yadi nibhṛtam araṇyaṃ prāntaraṃ vāpy apānthaṃ
katham api cirakālaṃ puṇyapākena lapsye |
avirala-galad-asrair ghaghara-dhvāna-miśraiḥ
śaśimukhi tava śokaiḥ plāvayiṣye jaganti ||339||
tairabhuktakaveḥ ||

uddhavaṃ prati harer vākyam |

viṣayeṣu tāvad abalās
tāsv api gopyaḥ svabhāva-mṛdu-vācaḥ |
madhye tāsām api sā
tasyām api sācivīkṣitaṃ kim api || 340 ||
kasyacit ||

uddhavena rādhāyāṃ hareḥ sandeśaḥ |

āvirbhāva-dine na yena gaṇito hetus tanīyān api
kṣīyetāpi na cāparādha-vidhinā natyā nayo vardhate |
pīyūṣa-prativedinas trijagatī-duḥkha-druhaṃ sāmprataṃ
premṇas tasya guroḥ kathaṃ nu karavai vāṅ-niṣṭhatā-lāghavam ||341||
keṣāṃcit ||

āstāṃ tāvad vacana-racanā-bhājanatvaṃ vidūre
dūre cāstāṃ tava tanu-parīrambha-sambhāvanāpi |
bhūyo bhūyaḥ praṇatibhir idaṃ kiṃ tu yāce vidheyā
smāraṃ smāraṃ svajana-gaṇane kvāpi rekhā mamāpi ||342||
keśava-bhaṭṭācāryāṇām ||

vṛndāvanaṃ gacchata uddhavasya vākyam |

iyaṃ sā kālindī kuvalaya-dala-snigdha-madhurā
madāndha-vyākūja-tarala-jala-raṅku-praṇayinī |
purā yasyās tīre sarabhasa-satṛṣṇaṃ murabhido
gatāḥ prāyo gopī-nidhuvana-vinodena divasāḥ ||343 ||
daśarathasya | (SKM 5.11.4 śaraṇasya)

pureyaṃ kāllindī vraja-jana-vadhūnāṃ stana-taṭī-
tanūrāgair bhinnā cabala-salilābhūd anudinam |
aho tāsāṃ nityaṃ rudita-galitaiḥ kajjala-jalair
idānīṃ yāte'smin dviguṇa-mallinābhūn muraripau || 344 ||
sarvānandasya ||

idaṃ tat kālindī-pulinam iha kaṃsāsurabhido
yaśaḥ śṛṇvad vaktra-skhalita-kavalaṃ gokulam abhūt |
bhramad-veṇu-kvāṇa-śravaṇa-masṛṇottāra-madhura-
svarābhir gopībhir diśi diśi samudghūrṇam aniśam ||345 ||
moṭakasya || (SKM 5.11.5 keśaṭasya)

tābhyo namo vallava-vallabhābhyo
yāsāṃ guṇais tair abhicintyamānaiḥ |
vakṣaḥsthale niḥśvasitaiḥ kaduṣṇair
lakṣmīpater mlāyati vaijayantī || 346 || kasyacit ||

vrajadevīkulaṃ praty uddhava-vākyam |

viyoginīnām api paddhatiṃ vo
na yogino gantum api kṣamante |
yad dhyeyarūpasya parasya puṃso
yūyaṃ gatā dhyeya-padaṃ durāpam ||347||
kasyacit ||

uddhave dṛṣṭe sakhīṃ prati rādhā-vākyam |

kalyāṇaṃ kathayāmi kiṃ sahacari svaireṣu śaśvat purā
yasyā nāma samīritaṃ muraripoḥ prāṇeśvaīti tvayā |
sāhaṃ premabhidābhayāt priyatamaṃ dṛṣṭvāpi dūtaṃ prabhoḥ
sandiṣṭāsmi na veti saṃśayavatī pṛcchāmi no kiñcana ||348||
rāmacandra-dāsasya ||

śrī-rādhāṃ prati uddhava-vākyam |

malinaṃ nayanāñjanāmbubhir
mukhacandraṃ karabhoru mā kuru |
karuṇāvaruṇālayo haris
tvayi bhūyaḥ karuṇāṃ vidhāsyati ||349||
ṣaṣṭhī-dāsasya || (UN 12.30)

uddhavaṃ prati rādhā-sakhī-vākyam |

hastodare vinihitaikakapolapāler
aśrāntalocanajalasnapitānanāyāḥ |
prasthānamaṅgaladināvadhi mādhavasya
nidrālavo'pi kuta eva saroruhākṣyāḥ ||350||
hariharasya || (BRS 3.5.32)

rādhā-sakhyā eva kṛṣṇe sandeśaḥ |

niścandanāni vaṇijām api mandirāṇi
niṣpallavāni ca digantara-kānanāni |
niṣpaṅkajāny api sarit-sarasīkulāni
jātāni tad-viraha-vedanayā na śāntam ||351 ||
tasyaiva ||


prāṇas tvaṃ jagatāṃ harer api purā saṅketa-veṇu-svanān
ādāya vraja-subhruvām iha bhavān mārgopadeśe guru |
haṃho mathurā-niṣkuṭānila sakhe sampraty api śrī-pater
aṅga-sparśa-pavitra-śītila-tanus trātā tvam eko'si naḥ ||352||
rāmacandra-dāsasya ||

rādhāsakhyā eva kṛṣṇe sandeśaḥ |

tvad-deśāgata-mārutena mṛdunā sañjāta-romāñcayā
tvad-rūpāṅkita-cāru-citra-phalake santarpayantyā dṛśam |
tvan-nāmāmṛta-sikta-karṇa-puṭayā tvan-mārga-vātāyane
tanvyā pañcama-gīta-garbhita-girā rātrindivaṃ sthīyate ||353||
trivikramasya || (Nalacampū 6.23; Smv 44.5)

aṅge'naṅga-jvara-huta-vahaś cakṣuṣi dhyāna-mudrā
kaṇḍhe jīvaḥ karakiśalaye dīrgha-śāyī kapolaḥ |
aṃse veṇī kuca-parisare candanaṃ vāci maunaṃ
tasyāḥ sarvaṃ sthitam iti na ca tvāṃ vinā kvāpi cetaḥ ||354||
kṣemendrasya || (Spd 3474; Smv 44.6; Kavikaṇṭhābharaṇa 3.2)

dṛṣṭe candramasi pralupta-tamasi vyomāṅgana-stheyasi
sphūrjan-nirmala-tejasi tvayi gate dūraṃ nija-preyasi |
śvāsaḥ kairava-korakīyati mukhaṃ tasyāḥ sarojīyati
kṣīrodīyati manmatho dṛgapi ca drāk candrakāntīyati ||355||
bhīmabhaṭṭasya || (Spd 3480, Smv 44.10; SKM 2.36.1 first two lines somewhat different)

asyās tāpam ahaṃ mukunda kathayāmy eṇīdṛśas te kathaṃ
padminyāḥ sarasaṃ dalaṃ vinihitaṃ yasyāḥ satāpe hṛdi |
ādau śuṣyati saṅkucaty anu tataś cūrṇatvam āpadyate
paścān murmuratāṃ dadhad dahati ca śvāsāvadhūtaḥ śikhī ||356||
śāntikarasya | (Smv 44.25; SKM 2.31.1; Srk 553 kasyacit; utpalarāja)

uddhūyeta tanū-lateti nalinī-patreṇa no bījyate
sphoṭaḥ syād iti nāṅgakaṃ malayaja-kṣodāmbhasā sicyate |
syād asyātibharāt parābhava iti prāyo na vā pallavā-
ropo vakṣasi tat katha kṛśatanor adhiḥ samādhīyatām || 358 ||
ānandasya ||

nivasasi yadi tava hṛdaye
sā rādhā vajra-ghaṭite'smin
tat khalu kuśalaṃ tasyāḥ
smara-viśikhais tāḍyam ānayoḥ ||359 ||
kasyacit || (Smv 44.11)

unmīlanti nakhair lunīhi vahati kṣaumāñcalenāvṛṇu
krīḍā-kānanam āviśanti valaya-kvāṇaiḥ samutrāsaya |
itthaṃ pallava-dakṣiṇānila-kuhū-kaṇṭhīṣu sāṅketika-
vyāhārāḥ subhaga tvadīya-virahe rādhā-sakhīnāṃ mithaḥ ||360||
śambhoḥ || (SKM 2.30.4 amaroḥ; Spd 3489 satkavicandrasya; Smv 44.13; SD 10.79)

galaty ekā mūrcchā bhavati punar anyā yad anayoḥ
kim apy āsīn madhyaṃ subhaga nikhilāyām api niśi |
likhantyās tatrāsyāḥ kusuma-śara-lekhaṃ tava kṛte
samāptiṃ svastīti prathama-pada-bhāgo'pi na gataḥ || 361 ||
śacīpateḥ || (Spd 3477; Smv 44.20)

citrāya tvayi cintite tanubhuvā cakre tatajyaṃ dhanur-
vartiṃ dhartum upāgate'ṅguli-yuge bāṇo guṇe yojitaḥ |
prārabdhe tava citra-karmaṇi dhanur muktāstra-bhinnā bhṛśaṃ
bhittiṃ drag avalambya keśava ciraṃ sā tatra citrāyate ||362||
bāṇasya || (Smv 44.21 siṃhalapateḥ)

tvām antaḥsthirabhāvanā-pariṇataṃ matvā puro'vasthitaṃ
yāvad dorvalayaṃ karoti rabhasād agre samāliṅgitum |
tāvat taṃ nijam eva deham acirād aliṅgya romāñcitāṃ
dṛṣṭvā vṛṣṭijalacchalena ruditaṃ manye payodair api ||363||
kasyacit || (Smv 44.22)

acchinnaṃ nayanāmbu bandhuṣu kṛtaṃ tāpaḥ sakhīṣv āhito
dainyaṃ nyastam aśeṣataḥ parijane cintā gurubhyo'rpitā |
adya śvaḥ kila nirvṛtiṃ vrajati sā śvāsaiḥ paraiḥ khidyate
visrabdho bhava viprayoga-janitaṃ duḥkhaṃ vibhaktaṃ tayā ||364||
(Amaru 78/110; Sbhv 1407; Smv 44.20; Spd 3486; SKM 2.32.2; Daśa 4.27)

athāsyā eva spraṇayerṣyaṃ jalpitam |

mukha-mādhurya-samṛddhyā
parahṛdayasya grahītari prasabham |
kṛṣṇātmani para-puruṣe
sauhṛdakāmasya kā śarīrāśā ||365||
jagannātha-senasya |

atha vrajadevīnāṃ sotprāsaḥ sandeśaḥ |

vācā tṛtīya-jana-saṅkaṭa-duḥsthayā kiṃ
kiṃ vā nimeṣa-virasena vilokitena |
he nātha nanda-suta gokula-sundarīṇām
antaścarī sahacarī tvayi bhaktir eva || 366 ||
kasyacit |

atha yathārtha-sandeśaḥ |

muralī-kala-nikvaṇair yā
guru-lajjā-bharam apy ajīgaṇat |
virahe tava gopikāḥ kathaṃ
samayaṃ tā gamayantu mādhava || 367 ||
ṣaṣṭhīdāsasya ||

mathurā-pathika murārer
upageyaṃ dvāri vallavī-vacanam |
punar api yamunā-salile
kāliya-garalānalo jvalati || 368 ||
vīrasarasvatyāḥ || (SKM 1.62,5; UN 10.98)

atha dvāravatīsthasya harer virahaḥ |

kalindīm anukūla-komala-rayām indīvara-śyāmalāḥ
śailopāntabhuvaḥ kadamba-kusumair āmodinaḥ kandarāt |
rādhāṃ ca prathamābhisāra-madhurāṃ jātānutāāḥ smarann
astu dvāravatī-patis tribhuvanāmodāya dāmodaraḥ ||369 ||
śaraṇasya || (SKM 1.61.2)

kāmaṃ kāmayate na keli-nalinīṃ nāmodate kaumudī-
nisyandair na samīhate mṛga-dṛśām ālāpa-līlām api |
sīdann eṣa niśāsu niḥsaha-tanur bhogābhilāṣālasair
aṅgais tāmyati cetasi vrajavadhūm ādhāya mugdho hariḥ || 370 ||
tasyaiva || (SKM 1.61.3)

ratna-cchāyā-cchurita-jaladhau mandire dvārakāyā
rukmiṇyāpi prabala-pulakodbhedam āliṅgitasya |
viśvaṃ pāyān masṛṇa-yamunā-tīra-vānīra-kuñje
rādhā-kelī-parimala-bhara-dhyāna-mūrcchā murāreḥ ||371||
umāpatidharasya || (SKM 1.61.1; UN 14.184; Jīva and VCT to BRS 2.4.178)

nirmagnena mayāmbhasi praṇayataḥ pālī samāliṅgitā
kenālīkam idaṃ tavādya kathitaṃ rādhe mudhā tāmyasi |
ity utsavapna-paramparāsu śayane śrutvā giraṃ śārṅgiṇo
rukmiṇyā śithilīkṛtaḥ sakapataṃ kaṇṭha-grahaḥ pātu vaḥ ||372||
umāpatidharasya || (SKM 1.53.5,kasyacit)

SKM version:
nirmagnena mayāmbhasi smara-bhayād ālī samāliṅgitā
kenālīkam idaṃ tavādya kathitaṃ rādhe mudhā tāmyasi |
itthaṃ svapna-paramparāsu śayane śrutvā giraṃ śārṅgiṇaḥ
savyājaṃ śithilīkṛtaḥ kamalayā kaṇṭha-grahaḥ pātu vaḥ || kasyacit ||

atha vṛndāvanādhīśvarī-viraha-gītam |

yāte dvāravatī-puraṃ muraripau tad-vastra-saṃvyānayā
kālindī-taṭa-kuñja-vañjula-latām ālāmbya sotkaṇṭhayā |
udgītaṃ guru-bāṣpa-gadgada-galat-tārasvaraṃ rādhayā
yenāntarjalacāribhir jalacarair apy utkam utkūjitam ||373||
aparājitasya || (SKM 1.58.4 kasyacit; Dhv, Vak 2.59; etc.; UN 14.188)

atha vrajadevīnāṃ sandeśaḥ |

pāntha dvāravatīṃ prayāsi yadi he tad devakīnandano
vaktavyaḥ smara-mohamantra-vivaśo gopyo'pi nāmojjhitāḥ |
etāḥ keli-kadamba-dhūli-paṭalair āloka-śūnyā diśaḥ
kālindī-taṭa-bhūmayo bhavato nāyānti cittāspadam ||374||
govardhanācāryasya || (SKM 1.62.2; Śṛṅgāra-prakāśa, check Srk)

te govardhana-kandarāḥ sa yamunā-kacchaḥ sa ceṣṭāraso
bhāṇḍīraḥ sa vamaspatiḥ sahacarās te tac ca goṣṭhāṅganam |
kiṃ dvāravatī-bhujaṅga hṛdayaṃ nāyāti doṣair apīty
avyād vo hṛdi duḥsahaṃ vraja-vadhū-sandeśa-śalyaṃ hareḥ ||375 ||
nīlasya || (SKM 1.62.1)

kālindyāḥ pulinaṃ pradoṣa-maruto ramyāḥ śaśaṅkāṃśavaḥ
santāpaṃ na harantu nāma nitarāṃ kurvanti kasmāt punaḥ |
sandiṣṭaṃ vraja-yoṣitām iti hareḥ saṃśṛṇvato'ntaḥpure
niḥśvāsāḥ prasṛtā jayanti ramaṇī-saubhāgya-garva-cchidaḥ ||376||
pañcatantra-kṛtaḥ || (SKM 1.62.4, UN 15.164)

mudāmānaṃ prati śrī-dvārakeśvara-vacanam

mā gā ity apamaṅgalaṃ vraja sakhe snehena śūnyaṃ vacaḥ
tiṣṭheti prabhutā yathābhilapitaṃ kurv ity udāsīnatā |
brūmo hanta mudāma mitra vacanaṃ naivopacārād idaṃ
smartavyā vayam ādareṇa bhavatā yāvad bhavad-darśanam ||377||
hareḥ ||

sva-gṛhādikaṃ dṛṣṭvā tasya vacanam |

tad-gehaṃ nata-bhitti mandiram idaṃ labdhāvakāśaṃ divaḥ
sā dhenur jaratī caranti kariṇām etā ghanābhā ghaṭāḥ |
sa kṣudro muṣala-dhvaniḥ kalam idaṃ saṅgītakaṃ yoṣitāṃ
citraṃ hanta kathaṃ dvijo'yam iyatīṃ bhūmiṃ samāropitaḥ ||378|| kasyacit ||

atha kurukṣetre śrī-vṛndāvanādhīśvara-ceṣṭitam

yenaiva sūcita-navābhyudaya-prasaṅgā
mīnāhati-sphurita-tāmarasopamena |
anyan nimīlya nayanaṃ muditaiva rādhā
vāmena tena nayanena dadarśa kṛṣṇam || 379 ||
harasya || (Smv 54.8 utprekṣāvallabhasya)

ānandodgata-bāṣpa-pūra-pihitaṃ cakṣuḥ kṣamaṃ nekṣituṃ
bāhū sīdata eva kampa-vidhurau śaktau na kaṇṭha-grahe |
vāṇī sambhram-gadgadākṣara-padā saṃkṣobha-lolaṃ manaḥ
satyaṃ vallabha-saṅgamo'pi sucirāj jāto viyogāyate ||380||
śubhrasya || (SKM 2.132.1 kasyacit; Sbhv 2065 śrī-ḍāmarasya; Smv 54.10 kasyāpi)

atha rahasy anunayantaṃ kṛṣṇaṃ prati |

kiṃ pādānte luṭhasi vimanāḥ svāmino hi svatantrāḥ
kañcit kālaṃ kvacid abhiratas tatra kas te'parādhaḥ |
āgaskāriṇy aham iha yayā jīvitaṃ tad-viyoge
bhartṛ-prāṇāḥ striya iti nanu tvaṃ mamaivānuneyaḥ ||381||
kasyacit || (SKM 2.47.1 bhāvadevyāḥ; Srk 643 vākkūṭasya; Smv 57.14)

yaḥ kaumāra-haraḥ sa eva hi varas tā eva caitra-kṣapās
te conmīlita-mālatī-surabhayaḥ prauéhāḥ kadambānilāḥ
sā caivāsmi tathāpi tatra surata-vyāpāra-līlā-vidhau
revā-rodhasi vetasī-taru-tale cetaḥ samutkaṇṃhate ||382||
kasyacit (SKM 2.12.3; Spd 3768; Smv 87.9; SD 1.2, CC 2.1.58, 2.13.121, 3.1.78.)

priyaḥ so'yaṃ kṛṣṇaḥ sahacari kurukṣetra-militas
tathāhaṃ sā rādhā tad idam ubhayoḥ saṅgama-sukham |
tathāpy antaḥ-khelan-madhura-muralī-pañcama-juṣe
mano me kālindī-pulina-vipināya spṛhayati ||383||
samāhartuḥ || (Caitanya-caritāmṛta, 2.1.76)
samāptau maṅgalācaraṇam |

mugdhe muñca viṣādam atra balabhit kampo gurus tyajyatāṃ
sad-bhāvaṃ bhaja puṇḍarīka-nayane mānyān imān mānaya |
lakṣmīṃ śikṣayataḥ svayaṃvara-vidhau dhanvantarer vākchalād
ity anya-pratiṣedham ātmani vidhiṃ śṛṇvan hariḥ pātu vaḥ ||384||
kasyacit || (Sbhv 84 dākṣiṇātyasya kasyāpi, SKM 1.67.5 puṇḍarīkasya)

yaduvaṃśāvataṃsāya
vṛndāvana-vihāriṇe |
saṃsāra-sāgarottāra-
tāraye haraye namaḥ || 385 ||
avilamba-sarasvatyāḥ ||

bhrāmyad-bhāsvara-mandarādri-śikhara-vyāghaṭṭanād visphurat
keyūrāḥ puruhūta-kuñjara-kara-prāg-bhāra-saṃvardhinaḥ |
daityendra-pramadā-kapola-vilasat-patrāṅkura-cchedino
dor-daṇḍāḥ kalil-kāla-kalmaṣa-muṣaḥ kaṃsa-dviṣo pātu vaḥ ||386||
yogeśvarasya|| (SKM 1.59.1 kasyacit)

jayadeva-bilvamaṅgala-mukhaiḥ
kṛtā ye'tra santi sandarbhāḥ |
teṣāṃ padyāni vinā
samāhṛtānītarāṇy atra ||387||

lasad-ujjvala-rasastamanā
gokula-kula-pālikālinī-valitaḥ |
yad abhīpsitam abhidadyāt
taruṇa-tamāla-kalpa-pādapaḥ ko'pi ||388||

iti śrī-mad-rūpa-gosvāmi-samāhṛtā padyāvalī samāptā |

Extra verses:

kṛtaṃ na sukṛtaṃ mayā kṛtam aho mahā-duṣkṛtaṃ
kṛtānta-nagare gatir bhavatu me tatra kīdṛśī |
na bho na dinabhoga-dig-bhramaṇam asmāt paraṃ punas
tathā kuru yathā taṭe tava ghaṭeta vāso mama ||

rādhādhara-sudhādhāra-
dharāyādya-rasa-śriye
gopāla-pura-rājñāya
namaḥ pītāmbarāya te ||