Rūpagosvāmin: Nāṭakacandrikā

Header

This file is an html transformation of sa_rUpagosvAmin-nATakacandrikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from rnatc__u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Rupa Gosvami: Natakacandrika (RNc)

[14-16, 51, 53, 106, 261 missing(?)]

Revisions:


Text

Nāṭakacandrikā

śrī-śrī-kṛṣṇa-caitanya-candrāya namaḥ |

vīkṣya bharata-muni-śāstraṃ rasapūrvasudhākaraṃ ca ramaṇīyam |
lakṣaṇam ati-saṃkṣepād vilikhyate nāṭakasyedam // RNc_1 //

nātīva-saṅgatatvād bharata-muner mata-virodhāc ca |
sāhitya-darpaṇīyā na gṛhītā prakriyā prāyaḥ // RNc_2 //

divyena divyādivyena tathā'divyena vā yutam |
dhīreṇāḍhyam udāttena kṛṣṇaś ca lalitena ca // RNc_3 //

śṛṅgāra-vīrānyatara-mukhyaṃ ramye'nivṛttayuk |
prastāvanānta-sambandhaṃ sandhi-sandhy-aṅga-saṅgatam // RNc_4 //

sandhyantaraikaviṃśatyā ṣaṭ-triṃśad-bhūṣaṇair yutam |
patākā-sthānakair yuktam athopekṣepakais tathā // RNc_5 //

bhāṣāvidhāna-saṃyuktaṃ satkāvya-guṇa-garbhitam |
nāṭakaṃ doṣa-rahitaṃ sarvāmanda-pradāyakam // RNc_6 //

tatra nāyakaḥ --

svayaṃ prakaṭitaiśvaryo divyaḥ kṛṣṇādir īritaḥ |
divyo'pi nara-ceṣṭatvād divyādivyo raghūdvahaḥ // RNc_7 //

adivyo dharma-putrādir eṣu kṛṣṇo guṇādhikaḥ |
nāyakānāṃ guṇāḥ sarve yatra sarva-vidhāḥ smṛtāḥ // RNc_8 //

lālityaudattyayor atra vyaktā śobhābharo'dhikaḥ |
tenaiṣa nāyako yuktaḥ śṛṅgārottara-nāṭake // RNc_9 //

yat-paroḍhopapatyos tu gauṇatvaṃ kathitaṃ budhaiḥ |
tat tu kṛṣṇaṃ ca gopīś ca vineti pratipāditam // RNc_10 //

tathā coktam rasa-vilāse (sudeva-kṛte) --

neṣṭā yad aṅgini rase kavibhiḥ paroḍhā
tad gokulāmbuja-dṛśāṃ kulam antareṇa |
āśaṃsayā rasa-vidher avatārikāṇāṃ
kaṃsāriṇā rasika-maṇḍala-śekhareṇa // RNc_11 //

atha rasāḥ --

rasāḥ śṛṅgāra-vīrādyā jñeyā rasa-sudhārṇave |
anye hāsyādayaḥ kāryā asminn aṅgatayā budhaiḥ // RNc_12 //

athetivṛttam --

itivṛttaṃ bhavet khyātaṃ k ptaṃ miśram iti tridhā |

śāstra-prasiddhaṃ khyātaṃ syāt k ptaṃ kavi-vinirmitam |
tayoḥ saṅkulatā miśraṃ k ptaṃ ramyaṃ tu nāṭake |
nāṭakaṃ khyāta-vṛttaṃ syāt k pta-vṛttā tu nāṭikā |
īhāmṛgo miśra-vṛtta iti nāṭyāṅga-bhāṣitam ||

atha prastāvanā --

athāsya pratipādyasya tīrthaṃ prastāvanocyate |
prastāvanāyāṃ tu mukhe nāndī kāryā śubhāvahā ||

āśīrnamaskriyā-vastunirdeśānyatamānvitā |
aṣṭabhir daśabhir yuktā kiṃ vā dvādaśabhiḥ padaiḥ ||

candranāmāṅkitā prāyo maṅgalārtha-padojjvalā |
maṅgalaṃ cakra-kamala-cakrora-kumudādikam ||

tatrāśīr-anvitā, yathā lalita-mādhave (1.1) --

suraripu-sudṛśāṃm uroja-kokān
mukha-kamalāni ca khedayan nakhaṇḍaḥ |
ciram akhila-suhṛt cakoranandī
diśatu mukunda-yaśaḥ-śaśī mudaṃ vaḥ ||

namaskriyānvitā, yathā tatraiva (1.2)

aṣṭau prokṣya dig-aṅganā ghana-rasaiḥ patrāṅkurāṇāṃ śriyā
kurvan-mañjulatā-bharasya ca sadā rāmāvalī-maṇḍanam |
yaḥ pīne hṛdi bhānujām atulabhāṃ candrākṛtiṃ cojjvalāṃ
rundhānaḥ kramate tam atra mudiraṃ kṛṣṇaṃ namaskurmahe ||

vastu-nirdeśānvitā cātraiva aṣṭau prokṣya digaṅganā ityādir eva |

aṣṭapada-yuktā yathā vīra-carite prathamāṅke (prastāvanāyāḥ prathamaḥ ślokaḥ)-

antaḥ-svacchāya nityāya devāya hṛta-pāpmane |
tyakta-krama-vibhāgāya caitanya-jyotiṣe namaḥ ||

kaścid aṣṭa-padāṃ pādair aṣṭabhiḥ padyayor jagau // RNc_17 //

daśapadānvitā yathā abhirāma-rāghave --

kriyāsu kalyāṇaṃ bhujaga-śayanād utthitavataḥ |
kaṭākṣāḥ kāruṇya-prasara-rasa-veṇī-laharayaḥ |
harer lakṣmī-līlā-kamala-dala-saubhāgya-suhṛdaḥ
sudhāsāra-smerāḥ sucarita-viśeṣaika-sulabhāḥ ||

dvādaśa-padānvitā yathā sura-ripu-sudṛśām uroja-kokān ityādi (LalM 1.1) |

atraiva candra-nāmāṅkitā maṅgalārthatā cāsti |
bhāraty atrocitā vṛttir eṣā tu caturaṅgikā |
prarocanā mukhe caiva vīthī-prahasane tathā // RNc_18 //

tatra prarocanā --

deśa-kāla-kathā-nātha-sabhyādīnāṃ praśaṃsayā |
śrotṝṇām unmukhīkāraḥ kathiteyaṃ prarocanā // RNc_19 //

yathā lalita-mādhave (1.7) --

sūtradhāraḥ | kim ity evam ucyate | paśya paśya --

cakāsti śarad-utsavaḥ sphurati vaiṣṇavānāṃ sabhā
cirasya girir utdgiraty amala-kīrtidhārāṃ hareḥ |
kim anyad iha mādhavo madhura-mūrtir udbhāsate
tad eṣa paraodayas tava viśuddha-puṇya-śriyaḥ ||

atha āmukham --

sūtradhāro naṭīṃ brūte svakāryaṃ prati yuktitaḥ |
prastutākṣepi citroktyā yat tad āmukham īritam // RNc_20 //

yad āmukham iti proktaṃ saiva pratsāvanocyate |
pañcāmukhāṅgāny ucyante kathodghātaḥ pravartakam // RNc_21 //

prayogātiśayaś ceti tathā vīthy-aṅga-yugmakam |
udghātyakāvalagita-saṅgakaṃ muninoditam // RNc_22 //

tatra kathodghātaḥ --

sūtrivākyaṃ tad-arthaṃ vā svetivṛttasamaṃ yadā |
svīkṛtya praviśet pātraṃ kathodghātaḥ sa kīrtitaḥ // RNc_23 //

yathā harivilāse --

nirupama-mahima-dhurāṇāṃ jagatī-durbodha-bhāvānām |
lokottara-caritānāṃ hṛdayaṃ ko jñātum īśati ||

(nepathye) hanta bhoḥ satyam āttha lokottara-caritānāṃ hṛdayaṃ ko jñātum īśatīti ||

atha pravartakam --

ākṣiptaṃ kāla-sāmyena pravṛttiḥ syāt pravartakam // RNc_24 //

yathā keśava-carite --

ullāsayan sumanasāṃ paritaḥ kalāpaṃ
saṃvardhayan sapadi vaibhavam uddhavasya |
dhīraṃ numer api mano madayan samantād
ānandano milati sundari mādhavo'yam ||

iti niṣkrāntau tataḥ praviśati mādhavaḥ |

yathā vā vidagdha-mādhave (1.10) --

so'yaṃ vasanta-samayaḥ samiyāya yasmin
pūrṇaṃ tam īśvaram upoḍha-navānugāgam |
gūḍha-grahā rucirayā saha rādhayāsau
raṅgāya saṅgamayitā niśi paurṇamāsī ||

atha prayogātiśayaḥ --
eṣo'yam ity upakṣepāt sūtradhāra-prayogataḥ |
preveśa-sūcanaṃ yatra prayogātiśayo hi saḥ // RNc_25 //

yathā lalita-mādhave (4.16) garbhāṅke --

vṛddhayā śaśvad-ārabdha-nirodhām api rādhikām |
nirābādhaṃ sadā sādhu ramayaty eṣa mādhavaḥ ||

athodghātyakam --

padāni tv agatārthāni tad-artha-gataye narāḥ |
yojayanti padair anyais tad udghātyakam ucyate // RNc_26 //

yathā lalita-mādhave (1.11) --

naṭatā kirāta-rājaṃ nihatya raṅga-sthale kalānidhinā |
samaye tena vidheyaṃ guṇavati tārā-kara-grahaṇam ||

(nepathye) hanta rādhā-mādhavayoḥ pāṇibandhaṃ kaṃsa-bhūpater bhayād
abhivyaktam udāhartum asamartho naṭatā kirāta-rājam ity upadeśena bodhayan
dhanyaḥ ko'yaṃ cintā-viklavāṃ mām āśvāsayatīti tatra paurṇamāsī-praveśaḥ ||

athāvalagitam --

yatraikasmin samāveśya kāryam anyat prasādhyate |
purānurodhāt taj jñeyaṃ nāmnāvagalitaṃ budhaiḥ // RNc_27 //

yathā kaṃsa-vadhe --

naṭarāja-puruṣottama kathaṃ vilambase |

(nepathye) bhoḥ kas tvam asi yad atra māṃ tvarayasi |

sūtradhāraḥ -- katham ayaṃ gopāla-veśo bhagavān upasthita eva paśya paśya ityādi ||

śṛṅgāra-pracure nāṭye yuktam āmukham eva hi |
vīthī prahasanaṃ ceti dvividhe nātra lakṣite // RNc_28 //

ata evāmukhaṃ tatra bhavel lalita-mādhave |
prastāvanā-sthāpane dve āmukhasyāpare bhide |
ity ākhyāya sphuṭaṃ kecit tayoḥ kurvanti lakṣaṇam // RNc_29 //

yathā -
naṭī-vidūṣaka-naṭa-sūtra-saṃlāpa-saṅgatam |
stoka-vīthyādi-sahitaṃ bhavet prastāvanāmukham ||

sarva-vīthyādi-sahitaṃ tad eva sthāpanocyate |
vīrādbhutādi prāyeṣu bhavet prastāvanocitā ||

hāsya-bībhatsa-raudrādau prāyeṇa sthāpanā mateti |
vīthī-prahasane dve tu rūpakāṇāṃ bhide smṛte ||

atha sandhiḥ --

ekaikasyās tv avasthāyāḥ prakṛtyā caikayaikayā |
yogaḥ sandhir iti jñeyo nāṭya-vidyā-viśāradaiḥ // RNc_30 //

tatra prakṛtiḥ --

pāñcavidhyāt kathāyās tu prakṛtiḥ pañcadhā smṛtā |
bījaṃ binduḥ patākā ca prakarī kāryam eva ca // RNc_31 //

tatra bījam --

yat tu svalpam upakṣiptaṃ bahudhā vistṛtiṃ gatam |
kāryasya kāraṇaṃ dhīrais tad bījam iti kathyate // RNc_32 //

yathā lalita-mādhave prathama-dvitīyayor aṅkayoḥ kalpite mukha-sandhau nirūḍho rādhā-mādhavayor anurāgo bījam ucyate |

atha binduḥ --

phale pradhāne bījasya prasaṅgoktaiḥ phalāntaraiḥ |
vicchinne yad aviccheda-kāraṇaṃ bindur ucyate // RNc_33 //

yathā tatraive tṛtīya-caturthayoḥ kalpita pratimukha-sandhau kṛṣṇa-pura-gamanādinā mukhya-phale vicchinne tenaiva samāśāsanaṃ etās tūrṇaṃ nayata kiyatīḥ ity ādi sūrya-vākya-śravaṇa-janita-kṛṣṇa-pratyāśāṃ nīre maṅkṣu-mimaṅkṣum (4.10) ityādyuktyā garbhāṅkaś ca binduḥ |

atha patākā --

yat pradhānopakaraṇaṃ prasaṅgāt svārtham ṛcchati |
sā patākā budhaiḥ proktā yādavāmātya-vṛttavat // RNc_34 //

yathā tatraiva pañcama-ṣaṣṭhyoḥ kalpite garbha-sandhau paurṇamāsy-uddhava-vṛttaṃ patākā |

atha prakarī --

yat kevalaṃ parārthasya sādhakaṃ ca pradeśa-bhāk |
prakarī sā samuddiṣṭā nava-vṛndādi-vṛttavat // RNc_35 //

yathā tatraiva saptamāṣṭayoḥ kalpite vimarṣa-sandhau yathā nava-vṛndādi-kulādi-vṛttaṃ prakarī ||

atha kāryaṃ --

vastunas tu samastasya sādhyaṃ kāryam iti smṛtam |
rādhā-mādhavayoḥ saṅgo yathā lalita-mādhave // RNc_36 //

yathātra navama-daśamayoḥ kalpite nirvahaḥaṇa-sandhau rādhā-mādhavayoḥ punaḥ saṅgama-puraḥsara-krīḍādi ||

pradhānam aṅgam iti ca tat tu syād dvividhaṃ punaḥ |
pradhānaṃ netṛ-caritaṃ vyāpi kṛṣṇasya ceṣṭitam // RNc_37 //

nāyakārthaṃ kṛdaṅgaṃ syāt nāyaketara-ceṣṭitm |
nityaṃ patākā prakarī cāṅgaṃ bījādayaḥ kvacit // RNc_38 //

bījatvād bījam ādau syāt phalatvāt kāryam antataḥ |
tayoḥ sandhāna-hetutvāt madhye binduṃ muhuḥ kṣipet // RNc_39 //

yathāyogaṃ patākāyāḥ prakāryāś ca niveśanam // RNc_40 //

ataeva bindur, yathā pañcame (LalM 5.23) --

sphuran-maṇi-sarādhikaṃ navatamāla-nīlaṃ harer
udūḍha-nava-kuṅkumaṃ jayati hāri bakṣaḥ-sthalam |
uḍu-stavakitaṃ sadā taḍid-udīrṇa-lakṣmī-bharaṃ
yad abhram iva līlayā sphuṇam adabhram udbhrājate ||

evaṃ ṣaṣṭha-saptamādiṣv api bindur draṣṭavyaḥ ||

athāvasthā --

kāryasya pañcadhāvasthā nāyakādi-kriyā-vaśāt |
ārambha-yatna-prāpty-āśā-niyatāpti-phalāgamāḥ // RNc_41 //

tatrārambhaḥ --

budhair mukhya-phalodyoga ārambha iti kathyate |

yathā lalita-mādhave mukha-sandhau rādhā-mādhavayor anyonya-saṅgamāya vyavasāya ārambhaḥ |

atha yatnaḥ --

yatnas tu tat-phala-prāptāv autsukyena tu vartanam // RNc_42 //

yathā tatraiva pratimukha-sandhau rādhayā kṛṣṇasyānveṣaṇe kṛṣṇena ca gandharva-kṛta-nṛtyādau rādhāvalokāyodyamo yatnaḥ |

atha prāpty-āśā

prāpty-āśā tu nijārthasya siddhi-sambhāvanā matā ||

[*NOTE: siddha-sad-bhāvanā matā.]

tathā ca munināpy (19.11) uktam --

īṣat prāptir yadā kācit phalasya parikalpyate |
bhāva-mātreṇa taṃ prāhur vidhijñāḥ prāpti-sambhavam ||

yathā, tatraiva garbha-sandhau rādhāyāḥ satrājiti samarpaṇ kṛṣṇasya ca lalitā-śaṅkhacūḍa-ratnādi-lābhādinā sambhāvanāyogyatvāt prāptyāśā |

atha niyatāptiḥ --

niyatāptir avighnena kārya-saṃsiddhi-niścayaḥ |

yathā, tatraiva vimarśa-sandhau rādhā-darśanād avighnena phala-saṃsiddhi-niśayān niyatāptiḥ |

atha phalāgamaḥ --

nijābhīṣṭa-phalāvāptir bhaved eva phalāgamaḥ // RNc_43 //

yathā tatraiva nirvahaṇa-sandhau vraja-bandhu-samāgama-rādhā-lābha-ratnābhiṣekādiḥ phalāgamaḥ |

patākāyās tv avasthānaṃ kvacid asti na vā kvacit |
patākayā vihīne tu bīja-bindū niveśayet // RNc_44 //

atha sandhy-aṅgāni --

mukhya-prayojana-vaśāt kathāṅg.nāṃ samanvaye |
avāntarārtha-sambandhaḥ sandhoḥ sandhāna-rūpakaḥ // RNc_45 //

mukha-pratimukhe garbha-vimarśāv upasaṃhṛtiḥ |
pañcaite sandhayas teṣu mukha-lakṣaṇam ucyate // RNc_46 //

atha mukham --

mukhaṃ bīja-samutpattir nānārtha-rasa-sambhavā |
atra tu dvādaśāṅgāni bījārambhānurodhataḥ // RNc_47 //

rādhā-mādhavayor atra prema-bīja-samudbhavaḥ |
sūcitaḥ sauṣṭavāt tatra yathā lalita-mādhave // RNc_48 //

upakṣepaḥ parikaraḥ parinyāso vilobhanam |
yuktiḥ prāptiḥ samādhānaṃ vidhānaṃ paribhāvanā // RNc_49 //

udbheda-bheda-karaṇāny eṣāṃ lakṣaṇam ucyate |

tatropakṣepaḥ -- upakṣepas tu bījasya sūcanaṃ kathyate budhaiḥ // RNc_50 //

yathā lalita-mādhave prathame'ṅke (1.14)

paurṇamāsī -- (hanta rādhā-mādhavayor iti paṭhitvā) vatse gārgi śrūyatām |

kṛṣṇāpāṅga-taraṅgita-dyumaṇijāsambheda-veṇīkṛte
rādhāyāḥ smita-candrikā-suradhunī-pure nipīyāmṛtam |
antas toṣa-tuṣāra-sampravalava-vyālīḍhatāpoccayāḥ
krāntvā sapta jaganti samprati vayaṃ sarvordhvam adhyāsmahe ||

atra rādhā-mādhavayor anurāga-bījasya sūcanam upakṣepaḥ |

atha parikaraḥ --

bījasya bahulīkāro jñeyaḥ parikaro budhaiḥ |

yathā tatraiva (1.24) --

gārgī (saṃskṛtena)

hriyam avagṛhya gṛhebhyaḥ karṣati rādhāṃ vanāya yā nipuṇā |
sā jayati nisṛṣṭārthī vara-vaṃśaja-kākalī dūtī ||

atra vanākarṣaṇādinā anurāga-bījasya bahulīkaraṇāt parikaraḥ ||

atha parinyāsaḥ --

bīja-niṣpatti-kathanaṃ parinyāsa itīryate // RNc_52 //

yathā tatraiva prathame'ṅke --
rādhā (saromāñcam): lalide kā kkhu kahnatti sunīadi jeṇa kealaṃ kaṇṇassa jjea
adidhīhonteṇa ummatīkijjahmi || [lalite, kaḥ khalu kṛṣṇa iti śrūyate? Yena kevalaṃ

karṇasyaiva atithībhavatā unmattīkriye'ham |]

atra unmattīkaraṇena bīja-niṣpattikathanāt parinyāsaḥ |

atha vilobhanam --

nāyakādi-guṇānāṃ yad varṇanaṃ tad vilobhanam |

yathā tatraiva prathame'ṅke --

tatra kṛṣṇaḥ (sannidhāya)

samīkṣya tava rādhike vadana-bimbam udbhāsvaraṃ
trapā-bhara-parīta-dhīḥ śrayitum asya tulya-śriyam |
śaśī kila kṛsībhavan suradhunī-taraṅgokṣitāṃ
tapasyati kapardinaḥ sphuṭa-jaṭāṭavīm āsthitaḥ ||

tatra rādhā-saundarya-guṇa-varṇanād vilobhanam |

atha yuktiḥ --

samyak prayojanānāṃ hi nirṇayo yuktir iṣyate // RNc_54 //

yathā tatraiva (para 1.111-2)--

yaśodā -- bhaadi candāalī ṇomāliā rāhā māharia sabbāo maha āsāo guṇāsohara-pūreṇa purei | tatthabi baccho bia baccā laiī ṇetta-bhiṅgaṃ sondara-marandeṇa āṇandei || [bhagavati candrāvalī nava-mālikā rādhā mādhavī ca sarvathā mama āśā guṇa-saurabha-pūreṇa pūrayati | tatrāpi vatsa iva vatsā laghvī netra-bhṛṅgaṃ saundarya-makarandena ānandayati | ]

bhagavatī: gokuleśvari | sarveṣāṃ gokula-vāsināṃ īdṛg eva samudācāra iti |

atra rādhāyāṃ sarvato'dhikānāṃ guṇotkarṣāṇāṃ nirṇayo yuktiḥ |

atha prāptiḥ --

prājñaiḥ sukhasya samprāptiḥ prāptir ity abhidhīyate // RNc_55 //

yathā tatraiva (1.51) -- tatra kṛṣṇaḥ (punar utkarṇo bhavan sapulakam)

madhurima-laharībhiḥ stambhayaty ambare yā
smara-mada-sarasānāṃ sārasānāṃ rutāni |
iyam udayati rādhā-kiṅkinī-jhaṅkṛtir me
hṛdi pariṇamayantī vikriyāḍambarāṇi ||

atra rādhā-jhaṅkṛti-śravaṇāt kṛṣṇasya sukha-samprāptiḥ prāptiḥ |

atha samādhānaṃ --

bījasya punar ādhānaṃ samādhānam ihocyate // RNc_56 //

yathā tatraiva --

rādhā (sāsraṃ): kundalaie, abi ṇāma imassa ekassa bi hadaṇttassa maggaṃ kkhaṇaṃ bi ārohissadi so maha dhaṇṇassa kaṇṇassa adidhī | [kundalate! api nāma tasyaikasyāpi hata-netrasya mārgaṃ kṣaṇam api ārohiṣyati sa me dhanyasya karṇasyātithiḥ |]

atra svayaṃ rādhayā punar anurāga-bījasyādhānāt samādhānam |

atha vidhānaṃ --

sukha-duḥkha-karaṃ yat tu tad-vidhānaṃ budhā viduḥ // RNc_57 //

yathā tatraiva dvitīyāṅke --

rādhikā - (dūrataḥ kṛṣṇam īṣad avalokya, janāntikaṃ saṃskṛtena)

sahacari nirātaṅkaḥ ko'yaṃ yuvā mudira-dyutir
vraja-bhuvi kutaḥ prāpto mādyan-mataṅgaja-vibhramaḥ |
ahaha caṭulair utsarpadbhir dṛga-aṅcala-taskarair
mama dhṛtir-dhanaṃ cetaḥ-koṣād viluṇṭhayatīha yaḥ || (2.11)

(punar avekṣya) haddhī haddhī ppamādo, lalide pekkha pekkha eṇaṃ bamhaāriṇaṃ daṭṭhūṇa vikkhuhidaṃ maha hadahiaam | tā imassa mahāpābassa aggippaveso jebba parāacittam | [ha dhik hā dhik pramādaḥ | lalite prekṣya prekṣya | etaṃ brahmacāriṇaṃ dṛṣṭvā vikṣbdhaṃ me hata-hṛdayam | tad etasya mahā-pāpasya agni-praveśa eva prāyaścittam |]

lalitā : halā, saccaṃ kadhesi | tā ṇūṇaṃ sabaṇṇataṇaṃ bhāmedi | [halā, satyaṃ kathayasi, tan nūnaṃ savarṇatvaṃ bhramayati |]

rādhikā : (punar nibhālya, saṃskṛtena) -

sahacari harir eṣa brahma-veśaṃ prapannaḥ
kim ayam itarathā me vidravaty antarātmā |
śaśadhara-maṇi-vedī sveda-dhārāṃ prasūte
na kila kumuda-bandhoḥ kaumudīm antareṇa || (2.12)

atra rādhāyāḥ kṛṣṇa-buddhyā viprabuddhyā ca sukha-duḥkha-kathanād vidhānam | atha paribhāvanā -

ślāghyaiś citta-camatkāro guṇaughaiḥ paribhāvanā // RNc_58 //

yathā tatraiva prathame'ṅke --

rādhā (sacamatkāraṃ saṃskṛtena) -

kula-varatanu-dharma-grāva-vṛndāni bhindan

sumukhi niśita-dīrghāpāṅga-ṭaṅka-cchaṭābhiḥ
yugapad ayam apūrvaḥ kaḥ puro viśva-karmā
marakata-maṇi-lakṣair goṣṭha-kakṣāṃ cinoti || 52 ||

lalitā: halā, so eso de parāṇa-nādho | [halā, sa eṣa te prāṇanāthaḥ |]

rādhā: (sonmādaṃ punaḥ saṃskṛtena)

sa eṣa kim u gopikā-kumudinī-sudhā-dīdhitiḥ
sa eṣa kim u gokula-sphurita-yauvarājyotsavaḥ |
sa eṣa kim u man-manaḥ-pika-vinoda-puṣpākaraḥ
kṛśodari dṛśor dvaīm amṛta-vīcibhiḥ siñcati || (1.53)

atra kṛṣṇasya vaidagdha-saundaryādi-guṇa-nidarśanena ca rādhā-camatkāra-kathanāt paribhāvanā |

athodbhedaḥ -

bījasya tu ya udghātaḥ sa udbheda iti smṛtaḥ // RNc_59 //

yathā tatraiva dvitīyāṅke -

rādhikā (apavārya, saṃskṛtena)

calākṣi-guru-lokataḥ sphurati tāvad antarbhayaṃ
kula-sthitir alaṃ tu me manasi tāvad unmīlati |
calan-makara-kuṇḍala-sphurita-phulla-gaṇḍa-sthalaṃ
na yāvad aparokṣatām idam apaiti vaktrāmbujam || (2.26)

atrādau saṃvṛttasyānurāga-bījasya svamukhenaivodhghātanād udbhedaḥ |

atha bhedaḥ

bījasyottejanaṃ bhedo yad vā saṅghāta-bhedanam // RNc_60 //

yathā tatraiva -

kundalatā - rāhe, akkhalidaṃ tumha sadībbadaṃ, tā alaṃ saaṃ vikkhābideṇa | [rādhe, jāne saskhalitaṃ tava satī-vrataṃ, tad alaṃ svayaṃ vikhyāpitena | ]

viśākhā - (sa-praṇayābhyasūyam) kundalade! kā kkhu abarā tumaṃ bia vaṃsīe tiṇṇi-sañjhaṃ āaḍḍhīadi ? [rādhe, kā khalv aparā tvām iva vaṃśyā trisandhyam ākṛṣyate |] kundalatā (sanarma-smitaṃ, saṃskṛtena) -

dadāmi sadayaṃ sadā viśada-buddhi-rāśīḥ-śataṃ
bhavādṛśi pativratā-vratam akhaṇḍitaṃ tiṣṭhatu |
śrutair nikhila-mādhurī-pariṇate'pi veṇu-dhvanau
manaḥ sakhi manāg api tyajati vo na dhairyaṃ yathā || (2.20)

atra kundalatayā rādhādi-premasyottejanād bhedanāc cātmanas tābhyo bhedaḥ |

atha karaṇam -

prastutārtha-samārambhaṃ karaṇaṃ paricakṣate // RNc_61 //

yathā, tatraiva -

kundalatā -(saṃskṛtena)

trapāṃ tyaja kuḍaṅgakaṃ praviśa santu te maṅgalā-
ny anaṅga-samarāṅgaṇe parama-sāṃyugīnā bhava |
vivasvad-udaye bhavad-vijaya-kīrti-gāthāvalī
puraḥ skahi muradviṣaḥ sahacarībhir udgīyatām || 2.24 ||

atra prastutasya krīḍārūpasyārthasya samārambha-kathanāt karaṇam |

atha pratimukha-sandhiḥ -

bhavet pratimukhaṃ dṛśyaṃ bīja-prakāśanam |
bindu-prayatnopagamād aṅgāny asya trayodaśa // RNc_62 //

viṣamātyanta-viśleṣād rādhāmādhavayor iha |
dṛśyādṛśyaṃ prema-bījaṃ yathā lalita-mādhave // RNc_63 //

vilāsaḥ parisarpaś ca vidhutaṃ śamanarmaṇī |
narma-dyutiḥ pragamanaṃ virodhaḥ paryupāsanam |
puṣpaṃ vajram upanyāso varṇa-saṃhāra ity api // RNc_64 //

tatra vilāsaḥ -

vilāsaḥ saṅgamārthas tu vyāpāraḥ parikīrtitaḥ // RNc_65 //

yathā tatraiva caturthāṅke -

mādhavaḥ - (adhare veṇuṃ vinyasya) -

akṣṇor bandhuṃ hari-haya-harin-nāgari-prāg-ariktāṃ
rogeṇāviṣkuru guru-rucaṃ bhānavīyāṃ navīnām |
cakrābhikhyaḥ kim api virahād ākulaḥ kākū-lakṣaṃ
kurvan mukhyas tvayi sa vayasām arthibhāvaṃ tanoti ||4.22||

atra mādhavasya saṅgamārtha-vyāpāra-kathanād vilāsaḥ |

atha parisarpaḥ -

smṛtir naṣṭasya bījasya parisarpa iti smṛtaḥ // RNc_66 //

yathā tatraiva -

kṛṣṇaḥ - sakhe satyam āśayaiva kadarthyamāno'smi | yataḥ -

nīre maṅkṣu-mimaṅkṣum ārta-mukharām uddiśya caṇḍa-dyuter
dūrān maṇḍalataḥ kṛpāturatayā yat prādurāsīt tadā |
hā dhig vāg-amṛtena tena janitas tasyāḥ punaḥ saṅgama-
pratyāśāṅkura uccakair mama sakhe svāntaṃ haṭhād vidhyati ||10||

atra rādhā-tirodhānān naṣṭasyānurāga-bījasya punaḥ sūrya-vacanenānusmaraṇāt parisarpaḥ |

atha vidhutam -

vidhutaṃ kathitaṃ duḥkham abhīṣṭārthān avāptitaḥ |
athavānunayādīnāṃ vidhutaṃ syān nirākṛtiḥ // RNc_67 //

yathā tatraiva tṛtīyāṅke -

rādhā (sākrandam) -

nipītā na svairaṃ śruti-puṭikayā narma-bhaṇitir
na dṛṣṭā niḥśaṅkaṃ sumukhi mukha-paṅkeruha-rucaḥ |
harer vakṣaḥ-pīṭhaṃ na kila ghanam āliṅgitam abhūd
iti dhyāyaṃ dhyāyaṃ sphuṭati luṭhad antar mama manaḥ || (3.26)

atra prakaṭam eva duḥkhaṃ vidhutam | yathā vā tatraiva -

paurṇamāsī: samākarṇaya vara-varṇinī-varṇitam (nepathye) -

nāśvāsanaṃ viracaya tvam idaṃ hatāśo
śuṣyan-mukhī mama guṇaṃ parikīrtayantī |
dūrād amārdava-bhṛto'pi muhuḥ kṣamāyāḥ
kukṣiṃ vidārayati paśya rathāṅga-nemiḥ || (3.17)

atra viśākhā-kṛtānunayasya rādhayā grahaṇād vidhutam |

atha śamaḥ -

arateḥ śamanaṃ dhīraiḥ śama ity abhidhīyate // RNc_68 //

yathā tatraiva caturthe'ṅke -

vṛndā - nāgarendra! muñca vaimanasyam | sāmprataṃ bhavad-abhīṣṭa-siddhaye śārikāmukhena lalitāṃ sandiśya viśākhayā bhavantaṃ nivedayiṣyāmi |

atra jaṭilayā rādhāyāṃ nītāyāṃ vṛndayā mādhavasyārati-śamanāc chamaḥ |

apaṭhitvā śamaṃ kaścit sa paṭhaty atra tāpanam |

tathā hi (Sāhitya-darpaṇam 6.91),

upāyādarśanaṃ yat tu tāpanaṃ nāma tad bhavet || iti |

yathā tṛtīye'ṅke -

vṛndā - hā dhik, hā hā dhik | paśya -

na vaktuṃ nāvaktuṃ pura-gamana-vārtāṃ murabhidaḥ
kṣamante rādhāyai katham api viśākhā-prabhṛtayaḥ |
samantād ākrāntā niviḍa-jaḍima-śreṇibhir imāḥ
paraṃ karṇākarṇi-vyavasitim adhīro vidadhati || (3.12)

atropāya-darśanaṃ prakaṭam eva |

atha narma -

parihāsa-pradhānaṃ yad vacanaṃ narma tad viduḥ // RNc_69 //

yathā tatraiva caturthe'ṅke -

jaṭilā (nāsikāgre tarjanīṃ vinyasya sthitā dhunvantī sāścaryam) are bāliā-bhujaṅga! kaṃ ḍaṃsiduṃ ettha bhammasi | [are bālikā-bhujaṅga! kāṃ ḍaṃśitum atra bhrāmyasi |]

mādhavaḥ - lamboṣṭhi! bhavatīm eva goṣṭha-piśācīm |

atra prakaṭam eva narma |

atha narma-dyutiḥ -

narma-jātā ruciḥ prājñaiḥ narma-dyutir udāhṛtā // RNc_70 //

yathā tatraiva -

lalitā (smitvā) api sarale, tujjha hiae katthūriāpattabhaṃgaṃ lihantīe mae paccakkhīkidā siviṇa-saṃgiṇāara-kuṃjara bibbhamāsi | tā phuḍaṃ kadhehi, taiajaṇasaṃgajogge tasmiṃ osare dīhasuttā nīvī-sahaarī jhatti ṇikkantā ṇa vetti | [ayi sarale! tava hṛdaye kastūrikāpatra-bhaṅgaṃ likhantyā mayā pratyakṣīkṛtā svapna-saṅgināgara-kuñjara-vibhramāsi | tat sphuṭaṃ kathaya | tṛtīya-jana-saṃyogye tasminn avasare dīrgha-sūtrā nīvī-sahacarī jhaṭiti niṣkrāntā na veti ]

rādhikā (svagatam) kadhaṃ takkidaṃ akkhidhuttāe | (prakāśam, sa-bhrū-bhaṅgam) vāme, kitti aliaṃ āsaṃkasi? [kathaṃ tarkitam atidhūrtayā? vāme, kim ity alīkam āśaṅkase?] (Act 4, paras. 92-93) atra lalitā-narma-jātayā rādhāyā rucyā dhṛtyā vā narma-dyutiḥ |

atha pragamaṇam -

uttarottara-vākyaṃ tu bhavet pragamanaṃ punaḥ // RNc_71 //

yathā tatraiva -

rādhā - baa-ṇaravaī-ṇandaṇaṃ sabandhuṃ, raha-pabarobari pekkhia phphurantam | [vraja-nṛpati-nandanaṃ sabandhuṃ

ratha-pravaropari prekṣya sphurantam]
skhalati mama vapuḥ kathaṃ dharitrī
bhramati kutaḥ kim amī naṭanti nīpāḥ || (3.14)

lalitā - sahi rāhe, mā visīda | pabbada-parikkamobakkamo eso | [sakhi rādhe, mā viṣīda, parvata-parikramopakrama eṣaḥ |]

rādhikā -

sahacari, parijñātaṃ sadya samastam idaṃ mayā
paṭima-pañalais tvaṃ nihnotuṃ kiyat prabhaviṣyasi |
virama kṛpaṇe bhāvī nāyaṃ harer viraha-klamo
mama kim abhavan kaṇṭhe prāṇā muhur nirapatrapāḥ || (3.15)

ity atra rādhā-lalitayor uttarottaraṃ pragamanam | atha virodhaḥ -

yatra vyasanam āyāti virodhaḥ sa nigadyate // RNc_72 //

yathā tatraiva -

rādhikā -

cetaḥ khinna-jane hareḥ pariṇataṃ kāruṇya-vīcī-bharair
ity ābhīra-nata-bhruvāṃ tvai bhavad āloka-sambhāvanā |
marma-grantha-vikṛntana-vyasaninī taṃ tādṛśaṃ vairiṇī
krūreyaṃ viraha-vyathā na sahate mad-bhāga-dheyotsavam || (3.27)

atra spaṣṭa eva rādhāgamanena virodhaḥ |

atha paryupāsanam

ruṣṭasyānunayo dhīraiḥ paryupāsanam īritam // RNc_73 //

yathā tatraiva caturthe -

jaṭilā - ai ahisārasaggāvejjhāiṇi lalide, eṇhiṃ puttau me ahimaṇṇu bidūre gadotthi, tā suṇṇaṃ gharaṃ mukkia kīsa tue āṇīdā bahuḍī | [ayi abhisāra-mārgopādhyāyini lalite! idānīṃ putrako me'bhimanyur vidūre gato'sti | tat śūnyaṃ gṛhaṃ muktvā kasmāt tvayā nītātra vadhūṭī ?]

lalitā (saśaṅkam ātma-gatam) haddhī, ḍāinīe aḍāhiṇa-paidīe ḍdahiṭhammi buṭhṭhiāe | (prakāśam) ayye gaggīe bhaṇidaṃ ajja māhabīpupphehiṃ pūido sūro surahikoḍppado hodutti māhabī-maṇḍabaṃ laṃhikhadā mae rāhiā, tā ppasīda ppasīda | [hā dhik! ḍākinyā dakṣiṇa-pravṛttyā dagdhāsmi vṛddhayā | ārye, gārgyā bhaṇitam, adya mādhavī-puṣpaiḥ pūjitaḥ sūryaḥ surabhi-koṭi-prado bhavati | iti mādhavī-maṇḍapaṃ lambhitā mayā rādhikā | tat prasīda prasīda |

atra ruṣṭāyā jaṭilāyā lalitayāpy anunayāt paryupāsanam |

atha puṣpam -

pariśeṣo vidhānaṃ yat puṣpaṃ tad iti saṃjñitam // RNc_74 //

yathā tatraiva tṛtīye -

vidūre kaṃsārir mukuṭita-śikhaṇḍāvalir asau pure gaurāṅgībhiḥ kalita-parirambho vilasati |

(iti sābhyasūyaṃ punar nirūpya, sakhedam)

na kānto'yaṃ śaṅke surapatidhanur dhāma-madhuras taḍil-lekhāhārī girim avalalambe jaladharaḥ || (3.40)

atra punar jaladharatayā viśeṣa-jñānāt puṣpam |

atha vajram --

vajraṃ tad iti vijñeyaṃ sākṣān niṣṭhura-bhāṣaṇam // RNc_75 //

yathā tatraiva caturthe -

jaṭilā (pṛṣṭhataḥ parikramya putrasya hastam ākarṣantī sākṣepam) re goula-kisorī-laṃpaḍao, are paraghara-laṇṭhanao | kahaṃ tumaṃ bi appaṇo puttaṃ maṇṇissadi jaḍilā ? [re gokula-kiśorī-lampaṭa, are paragṛha-luṇṭhaka | kathaṃ tvām apy ātmanaḥ putraṃ maṃsyati jaṭilā |]

atra jaṭilāyāḥ putraṃ prati niṣṭhura-bhāṣaṇaṃ vajram |

athopanyāsaḥ -

yuktibhiḥ sahito yo'rthaḥ upanyāsaḥ sa ucyate // RNc_76 //

yathā tatraiva tṛtīye - (nepathye)

adya prāṇa-parārdhato'pi dayite dūraṃ prayāte harau
hā dhig duḥsaha-śoka-śaṅkubhir abhūd viddhāntarā rādhikā |
tenāsyāḥ pratiṣedham artha-carite tvaṃ mā kṛthā mā kṛthāḥ
kṣīṇeyaṃ kṣaṇam atra suṣṭhu viluṭhaty ārta-svaraṃ roditum || (3.29)

atra yukti-sahitārthatā prakaṭaiva | kecit upanyāsaḥ prasādanam iti (SāhD 6.93)

vadanti | tatrodāharaṇaṃ caturthe -

jaṭilā - kulaputti, sireṇa me sābidāsi | [kulaputri, śirasā me śāpitāsi |]

atra jaṭilāyāḥ rādhā-prasādanam |

atha varṇa-saṃhāraḥ -

savarṇopagamanaṃ varṇa-saṃhāra iṣyate // RNc_77 //

yathā tatraiva, caturthe -

daityācāryas tad-āsye vikṛtim aruṇatāṃ malla-varyāḥ sakhāyo
gaṇḍaunnatyaṃ khaleśāḥ pralayam ṛṣi-gaṇā dhyāna-muñcāsram ambā |
romāñcaṃ sāṃyugīnāḥ kam api nava-camatkāram antaḥ surendrāḥ
lāsyaṃ dāsāḥ kaṭākṣaṃ yayur asita-dṛśāṃ prekṣya raṅge mukundam || (4.4)

atra daityācārya-nāradādayaḥ brāhmaṇāḥ kṣitīśa-sāṃyugīnādayaḥ kṣatriyāḥ, mallā dāsādayo vaiśyāḥ śūdrādayaś ca iti varṇa-saṃhāraḥ |

atha garbha-sandhiḥ -

dṛṣṭādṛṣṭasya bījasya garbho hāsa-gaveṣaṇāt |
dvādaśāṅgo bhaved eṣa patākāṃśānusārataḥ // RNc_78 //

rājendratā prasaṅgena hāso vandi-janoktitaḥ |
punar anveṣaṇaṃ jātaṃ prasenānveṣaṇāt // RNc_79 //

hrāsodbhūḥ punar anveṣṭir lalitā-darśanād abhūt |
hareḥ praṇaya-bījasya yathā lalita-mādhave // RNc_80 //

abhūtāharaṇaṃ mārgo rūpodāharaṇe kramaḥ |
saṅgrahaś cānumānaṃ ca toṭakādhibale tathā // RNc_81 //

udvegaḥ sambhramāksepāveṣāṃ lakṣaṇam ucyate |

tatrābhūtāharaṇam -

abhūtāharaṇam tat syād vākyaṃ yat-kapaṭāśrayam // RNc_82 //

yathā tatraiva pañcame'ṅke -

viracayan janaīm ativismitāṃ
bhuja-catusṭayavān ajaniṣṭa yaḥ |
sa bhaginīṃ tava śūrasutātmajo
yadu-varaḥ pariṇeṣyati rukmiṇīm || (5.9)

atha kapaṭa-vākyam idam abhūtāharaṇam |

atha mārgaḥ -

mārgas tattvārtha-kathanam...

yathā tatraiva -

kṛṣṇaḥ (patrikāṃ vācayitvā) [*v.l. for kṛṣṇaḥ: nāradaḥ]

nikhilā śikhini nayann api sukhāni jātyāsitāpāṅgī |
ramayati kṛṣṇaḥ sughano vṛndāvana-gandhinīr eva || (5.10)

atra hariṇā hṛdayatva-prakaṭanān mārgaḥ |

atha rūpam -

... rūpaṃ vākyaṃ vitarkavat // RNc_83 //

yathā tatraiva -

kṛṣṇaḥ (sānandam) - sakhe, katham anubhūta-pūrveva kāpi śiñjita-saraṇī prasahya mām ādrīkaroti | [*NOTE: kṛṣṇaḥsāśaṅkam]

atra candrāvalī-nūpurādi-śiṅjita-śravaṇāt kṛṣṇasya vitarko rūpam |

athodāharaṇam -

sotkarṣaṃ vacanaṃ yat tu tad udāharaṇaṃ matam // RNc_84 //

yathā tatraiva -

suparṇāḥ (nirvarṇya savismayam) -

saundaryāmbu-nidher vidhāya mathanaṃ dambhena dugdhāmbudher
gīrvāṇair udahāri hāri parito yā sāra-sampan-mayī |
sā lakṣmīr api cakṣuṣāṃ cira-camatkāra-kriyā-cāturīṃ
dhatte hanta tathā na kāntibhir iyaṃ rājñaḥ kumārī yathā || (5.30)

atra candrāvalī-rūpotkarṣa-kathanam udāharaṇam |

atha kramaḥ -

bhāva-jñānaṃ kramo yad vā cintyamānārtha-saṅgatiḥ // RNc_85 //

yathā ṣaṣṭhe -

navavṛndā (svagatam) -

janita-kamala-lakṣmī-vibhrame netravīthīṃ
gatavati cira-kālād aṃśuke kaṃsa-hantuḥ |
alaghubhir api yatnair dustarāṃ saṃvarītuṃ
vikṛtim atula-bādhāṃ hanta rādhā dadhāti || (6.25)

atra nava-vṛndāyā rādhāyā bhāva-jñānāt citnyamāna-hari-cihnasya rādhayā darśanād vā kramaḥ |

atha saṅgrahaḥ -

saṅgrahaḥ sāmadānārtha-saṃyogaḥ parikīrtitaḥ // RNc_86 //

yathā tatraiva pañcame -

bhīṣmaḥ (sānandam) - [*NOTE: bhīṣmakaḥ (sādaram)]

aviditas tanayām anayān nayann
upakṛtiṃ kṛtavān mama jāmbavān |
muni-manaḥ-praṇidheya-padāmbujas
tvam asi yena varo duhitur varaḥ || (5.37)

atra sāmanimittakanyāsam arpaṇādinā saṅgrahaḥ |

athānumānam -

liṅgād ūho'numānatā...

yathā tatraiva ṣaṣṭhe -

candrāvalī (saṃskṛtena) -

sādharmyaṃ madhuripu-viprayoga-bhājāṃ
tanvaṅgī muhur iyam aṅgakais tanoti |
ākṛtyā śriyam api mādhavīṃ kim enāṃ
dainye'pi prathayitum ārtayaḥ kṣamante || (6.23)

atra dainye'pi mādhurī-darśanena liṅgena kṛṣṇa-viprayoga-bhāktvasyābhyūho'numānam |

atha toṭakam -

... vacaḥ saṃrambhi toṭakam // RNc_87 //

yathā tatraiva ṣaṣṭhe -

nāradaḥ --

maṇīndraṃ pārīndra-pravaram aharan nighna-tanayaṃ
vinighnante taṃ ca prabalam atha bhallūka-nṛpatiḥ |
parābhūya svairī tam api mura-vairī tava dhanaṃ
tad-āhartā pāpa tvam asi patitas tāpa-jaladhau || (6.15)

atra saṃrambhena toṭakaṃ prakaṭam eva |

athādhibalam -

budhair adhibalaṃ proktaṃ kapaṭenādhivañcanam // RNc_88 //

yathā tatraiva pañcame -

śrī-kṛṣṇaḥ -

paryaśīli paśubāla-ghaṭāyāṃ
keli-raṅga-ghaṭanāya mayā yaḥ |
suṣṭhu so'yam akaort para-durge
vaiśayan sacivatāṃ naṭa-veṣaḥ || (5.27)

atra naṭa-veṣa-kapaṭena para-vañcanam adhibalam |

athodvegaḥ -

śatru-vairādi-sambhūtaṃ bhayam udvega ucyate // RNc_89 //

yathā tatraiva ṣaṣṭhe -

candrāvalī (janāntikam) sahi māhavi ! pekkha | eso ajja-uttassa sacca-saṃkappidā seibimaddaṇo saccabhāmāe sondera-pūro dhīraṃ bi maṃ āndoledi | [sakhi mādhavi, paśya | eṣa āryaputrasya satya-saṅkalpitā setu-vimardanaḥ satyabhāmāyāḥ saundarya-pūro dhīrām api mām āndolayati |]

atrāvirbhūta-sapatnī-darśanāc candrāvalyā udvegaḥ |

atha sambhramaḥ -

śatru-vyāghrādi-sambhūtā śaṅkā syād iha sambhramaḥ // RNc_90 //

yathā tatraiva pañcame -

(nepathye)

saptiḥ saptī ratha iha rathaḥ kuñjaro me
tūṇas tūṇo dhanur uta dhanur bhoḥ kṛpāṇī kṛpāṇī |
kā bhĪḥ kā bhīr ayam ayam ahaṃ hā tvaradhvaṃ tvaradhvaṃ
rājñaḥ putrī bata hṛta-hṛtā kāminā vallavena ||(5.30)

atra spaṣṭa eva sambhramaḥ |

athākṣepaḥ -

garbha-bīja-samutkṣepam ākṣepaṃ paricakṣate // RNc_91 //

yathā tatraiva ṣaṣṭhe -

kṛṣṇaḥ (savaiklavyam) -

nikhila-suhṛdām arthārambhe vilambita-cetasā
masṛṇita-śikho yaḥ prāptodbhūd manāg iva mārdavam |
sa khalu lalitāsāndrasrehaprasaṅga-ghanībhavan
punar api balād indhe rādhā-viyoga-mayaḥ śikhī || (6.43)

asya suhṛdartha-sampādane garbhitasya punaḥ lalitā-darśanenotkṣepād ākṣepaḥ |

atha vimarśa-sandhiḥ -

yatra pralobhana-krodhay-vyasanādyair vimṛśyate |
bījavān garbha-nirbhinnaḥ sa vimarśa itīryate // RNc_92 //

prakarī-niyatāptānuguṇyād atrāṅga-kalpanam |
bakulā-nava-vṛndādi-pralobhana-vaśād yathā // RNc_93 //

devī śaṅkāditaś cātra prema-bīja-vimarśanam |
rādhā-mādhavayoḥ proktaṃ sphuṭaṃ lalita-mādhave // RNc_94 //

avavādo'yaṃ sampheṭo vidrava-drava-śaktayaḥ |
dyuti-prasaṅgaś chalanaṃ vyavasāyo virodhanam |
prarocanā vivalanam ādānaṃ syus trayodaśa // RNc_95 //

athāvavādaḥ - doṣa-prakhyāvavādaḥ syāt...

yathā tatraiva saptame -

rādhikā - (savyatham)

cirād adya svapne mama vividha-yatnād upagate
prapede govindaḥ sakhi nayanayor akṣaṇabhuvam |
gṛhītvā hā hanta tvaritam atha tasminn api rathaṃ
kathaṃ pratyāsannaḥ sa khalu puruṣo rāja-puruṣaḥ || (7.22)

atrāturasya kraurya-kīrtanād avavādaḥ |

atha sampheṭaḥ -

sampheṭo roṣa-bhāṣaṇam |

yathā tatraiva -

rādhikā (saṃskṛtena)

śāstu dvāravatī-patiṃs trijagatīṃ saundarya-paryācitaḥ
kiṃ nas tena viramyatāṃ katham asau śokāgnir ujjvālyate |
yuṣmābhiḥ sphuṭayukti-koṭi-garima-vyāhāriṇībhir balād
ākarṣṭuṃ vraja-rāja-nandana-padāmbhojān na śakyā vayam || 7.2 ||

atra bakulāṃ prati gūḍha-doṣoktyā sampheṭaḥ |

atha vidravaḥ -

vidravo vadha-bandhādiḥ...

yathā tatraivāṣṭame -

kṛṣṇaḥ - priye, yuṣmākam adbhutam ākarṇyatāṃ sāmpratam ahaṃ sūra-saugandhikam āhariṣyan pāṇḍavena saha khāṇḍavāḍavīṃ prāviśam | tatra mṛgān āhaṇḍino gāṇḍīvinaḥ śyenābhyāṃ nigṛhītayoḥ pakṣiṇor ekaḥ prāhety ādi |

atra pakṣi-nigrahādinā vidravaḥ |

atha dravaḥ -

...dravo guru-tiriskriyā // RNc_96 //

yathā tatraiva -

mādhavī - bhaṭṭo-dārie kāsāre pasāridaṇi abbadaṃ vagīṃ samaria hasāmi | [bhartṛ-dārike kāsāre prasārita-nija-vratāṃ bakīṃ smṛtvā hasāmi |]

atra svāminyā rādhāyā upahāsena dravaḥ |

atha śaktiḥ -

virodha-śamanaṃ śaktiḥ...

yathā tatraiva

nava-vṛndā (latāntare sthitvā) hanta katham aṅgīkṛta-rādhā-prasādhanā devīyam upalabdhā | tad eṣa mādhavo yāvad enāṃ rādhikāṃ pratītya na pramādam ādadhāti tāvad ahaṃ padyam ekaṃ hārītena hārayāmīti |

atra rādhātvena candrāvalī-jñānād utpannasya virodhasya śamanāt śaktiḥ |

atha dyutiḥ -

...tarjanodvejane dyutiḥ // RNc_97 //

yathā tatraiva -

rādhā (sabhayam) hanta, caṃcala caṃcarīa ciṭṭha ciṭṭha | esā līlā-kamaleṇa tāḍemi tumaṃ dhiṭhṭhaṃ | [cañcala cañcarīka tiṣṭha tiṣṭha | eṣā līlā-kamalena tāḍayāmi tvāṃ dhṛṣṭam |]

ity atra bhramarādy-udvegena bhramaraṃ prati tarjanena ca dyutiḥ |

atha prasaṅgaḥ -

prastutārthasya śamanaṃ prasaṅgaḥ parikīrtitaḥ |
prasaṅgaṃ kathayanty anye gurūṇāṃ parikīrtanam // RNc_98 //

tatrādyaṃ, yathā tatraivāṣṭame -

carcāṃ siñcati śoṣayaty api mitho vispardhate vāsakṛt
netra-dvandvam uraś ca yad-virahato bāṣpāyamāṇaṃ mama |
hanta svapna-śate'pi durlabhatara-prekṣyotsavā preyasī
prāpyotsaṅgam atarkitaṃ mama kathaṃ sā rādhikā vartate || 8.3 ||

atra prastutasya viraha-duḥkhasya śamāt prasaṅgaḥ |

dvitīyaṃ yathā saptame -

rādhā (saṃskṛtena) -

khelan-mañjula-veṇu-maṇḍita-mukhī sāci-bhramaṃl locanā
mugdhe mūrdhni śikhaṇḍinī dhṛta-vapur bhaṅgī-trayāṅgī-kṛtiḥ |
kaiśore kṛta-saṅgatiḥ suramuner ārādhyate śāsanād
asmābhiḥ pitur ālaye jaladhara-śyāma-cchavir devatā || 7.24 ||

atreṣṭa-deva-nāradayoḥ pituś ca kīrtanād guru-kīrtanam |

atha chalanam -

apamānādi-karaṇaṃ chalanaṃ parikīrtitam // RNc_99 //

yathāṣṭame -

kṛṣṇaḥ - hanta kali-kaṇḍūla-tuṇḍa-mātra-sarvasve tamomayi mādhavike! viramyatām | dvayoḥ paraṃ jetum aśakyeyaṃ candrāvalī |

atra mādhavī-bhartsanāpamānāc chalanam |

atha vyavasāyaḥ -

vyavasāyas tu sāmarthyasyākhyāpanam udīryate // RNc_100 //

yathā saptame -

rādhikā (sannivṛtya salajjaṃ saṃskṛtena) -

kaṃsārer avaloka-maṅgala-vinābhāvād adhanyedhunā
bibhrāṇā hata-jīvite praṇayitāṃ nāhaṃ sakhi prāṇimi |
krūreyaṃ na virodhinī yadi bhaved āśāmayī śṛṅkhalā
prāṇānāṃ dhruvam arbudāny api tasya tyaktuṃ sukhenotsahe || 7.13 ||

atra prāṇārbuda-tyāgārtha-sāmānya-kathanād vyavasāyaḥ |

kaścit tu, vyavasāyas tu vijñeyaḥ pratijñā-hetu-sambhavaḥ || ity āha (SāhD 6.103) |

yathā tatraiva saptame -

yasyottaṃsaḥ sphurati cikure keki-patra-praṇīto
hāraḥ kaṇṭhe viluṭhati kṛtaḥ sthūla-guñjāvalībhiḥ |
veṇur vaktre racayati ruciṃ hanta cetas tato me
rūpaṃ viśvottaram api harer nānyad aṅgīkaroti || (7.6)

atha virodhanam -

virodhanaṃ virodhoktiḥ saṃrabdhānāṃ parasparam // RNc_101 //

yathāṣṭame -

candrāvalī (solluṇṭha-smitam) ai loluhe āli, kīsa maṃ anāpekkhia taṃ ṇiamahābbadaṃ tue suṭṭhu paḍiṭṭhidam | [ayi lolupe āli, kasmān mām anāpṛcchya tan nija-mahā-vrataṃ tvayā suṣṭhu pratiṣṭhitam |] rādhikā - dei, saraṇṇassa jaṇassa saṃrakkhaṇe akkhamāsi tahabi parihasesi | ṇūṇaṃ īsarīṇāṃ kkhu juttaṃ edaṃ | [devi, śaraṇyasya janasya saṃrakṣaṇe akṣamāsi tathāpi parihasasi | nūnaṃ īśvarīṇāṃ khalu yuktam etat |]

atra nigūḍha-saṃrambhayoś candrāvalīrādhayoḥ virodhoktyā virodhanam |

atha prarocanā - siddhavad bhāvino'rthasya sūcanāt syāt prarocanā // RNc_102 //

yathā tatraiva saptame -

nava-vṛndā -

alaṃ vilāpaiḥ samaya-kramasya
durūha-rūpā gatayo bhavanit |
śaran-mukhe paśya saras-taṭīṣu
khelanty akasmāt khalu khañjarīṭāḥ || 7.5 ||

ity atra kañjarīṭa-dṛṣṭāntena bhāvi-kṛṣṇa-saṅgamasya sūcanāt prarocanā |

yad vā tatraiva -

rādhā (saṃskṛtena) -

ajani saphalaḥ saukhyaṃ bhūyān kalevara-dhāraṇe
sahacari parikleśo yo'bhūn mayā kila sevitaḥ |
ahaha yad imāḥ śyāma-śyāmā puro mama vallavī-
kula-kumudinī-bandhos tās tāḥ sphuranti marīcayaḥ || 7.27 ||

atra pratimā-sandarśanānandena bhāvi-kṛṣṇa-saṅgamanasya siddhavat sūcanāt prarocanā |

atha vivalanam -

ātma-ślāghā vivalanam |

yathā tatraivāṣṭame -

kṛṣṇaḥ (savismayam) ko'yaṃ mādhuryeṇa mamāpi mano haran maṇi-kuḍyam avaṣṭambya puro virājate | (punar nibhālya) hanta katham atrāham eva pratibimbito'smi | (iti sautsukyam)

aparikalita-pūrvaḥ kaś camatkāra-kārī sphurati mama garīyān eṣa mādhurya-pūraḥ | ayam aham api hanta prekṣya yaṃ lubdha-cetāḥ sarabhasam upabhoktuṃ kāmaye rādhikeva ||8.34|

atra vismayena nija-rūpa-ślāghanaṃ vivalanam |

athādānaṃ -

ādānaṃ kārya-saṅgrahaḥ // RNc_103 //

yathā tatraivāṣṭame -

navavṛndā (rādhām avekṣya) hanta hanta!

āloke kamaleṣaṇasya sajalāsāre dṛśau na kṣame
nāśleṣe kila śaktibhāg atipṛthu-stambhā bhujā-vallarī |
vāṇī gadgada-kuṇṭhitottara-vidhau nālaṃ ciropasthite
vṛttiḥ kāpi babhūva saṅgamanaye vighnaḥ kuraṅgī-dṛśaḥ || 8.11 ||

atra kṛṣṇa-darśanādi-rūpa-kārya-saṅgrahād ādānam |

kaścit tu vidrava-vivalana-chalanādy atra na paṭhitvā kheda-pratiṣedha-chādanāni paṭhanti lakṣayanti ca |

tatra khedaḥ -

manaś-ceṣṭā-samutpannaḥ śramaḥ kheda itīryate // RNc_104 //

yathā tatraiva saptame -

rādhikā (saṃskṛtena) -

mamāyāsīd dūre dig api hari-saṅga-praṇayinī
prapede khedena truṭir api mahā-kalpa-padavīm |
dahaty āśā-sarpir viracita-pada-prāṇa-dahano
balān māṃ durlīlaḥ kam iva karavai hanta śaraṇam || 7.1 ||

atha pratiṣedhaḥ -

īpsitārtha-pratīghātaḥ pratiṣedha itīryate // RNc_105 //

yathā tatraiva -

rādhā (samīkṣya sakhedam ātmagatam) - kahaṃ iṃdīareṇa rahaṃgīe saṃgamiṭṭhaṃ ahiṇaṃdide maccharā kalahaṃsī milidā | [kathaṃ indīvareṇa rahaṅgyā saṅgamituṃ abhinandite matsarā kalahaṃsī militā |

atra devyāgamanāt kṛṣṇa-saṅga-pratīghātaḥ |

atha chādanam -

kāryārtham apamānādeḥ sahanaṃ chādanaṃ matam |

yathā saptame nava-vṛndā (praviśya) sakhi, mā viṣādaṃ kṛthāḥ paśya -

pāde nipatya badarīm avalambamānā
kāntaṃ rasālam anuvindati mādhavīyam |
prāṇeśa-saṅgama-vidhau viniviṣṭa-cittā
no pāravaśyakadanaṃ manute hi sādhvī || (7.3)

spaṣṭam eva chādanam |

atha nirvahaṇa-sandhiḥ -

mukha-sandhyādayo yatra vikīrṇā bīja-saṃyutāḥ |
mahat-prayojanaṃ yānti tan-nirvahaṇam ucyate // RNc_107 //

atrāṅga-kalpanākārya-phalāgama-samāgamāt |
rādhādīnāṃ tu sarvāsāṃ kumārīṇām avāptitaḥ // RNc_108 //

udvāhādy-utsavaḥ prokto yathā lalita-mādhave |
sandhir virodho grahtanaṃ nirṇayaḥ paribhāṣaṇam // RNc_109 //

prasādānanda-samayāḥ kṛtir bhāṣopagūhane |
pūrva-bhāvopasaṃhārau praśastiś ca manīṣibhiḥ // RNc_110 //

iti nirvahaṇasyāṅgāny uktāny asya caturdaśa | tatra sandhiḥ -

bījopagamanaṃ sandhiḥ...

yathā tatraiva navame'ṅke -

nihnūtāmṛta-mādhurī-parimalaḥ kalyāṇi bimbādharau
vaktraṃ paṅkaja-saurabhaṃ kuharita-ślāghābhidas te giraḥ |
aṅkaś candana-śītalas tanur iyaṃ saundarya-sarvasva-bhāk
tvām āsādya mamedam indriya-kulaṃ rādhe muhur modate || (9.9)

atrānurāga-bījopagamanāt sandhiḥ |

atha virodhaḥ -

... virodhaḥ kārya-mārgaṇam // RNc_111 //

yathā tatraiva navamāṅke nava-vṛndā --

mādhavī-virahitāṃ madhuvīraḥ
kuṇḍineśvara-sutāṃ niśamayya |
nandayan sphurad-amanda-vilāsair
hāsakandala-lasan-mukham āha || (9.7)

satyākhyasya vilokāya lokasyātma-bhuvārthitaḥ |
pratiṣṭhāsurahaṃ devi tatrānujñā vidhīyatām || (9.8)

atra rādhā-saṅgama-kāryasya māraṇād virodhaḥ |

atha grathanam -

grathanaṃ sad-upekṣepaḥ...

yathā tatraiva rādhikā (kṛṣṇaṃ paśyantī)
aṃjalim ettaṃ salilaṃ sabharīe ahilasaṃtīe |
obari saaṃ ṇaajaladā dhārāvarisī samullasaī || 9.19

[añjali-mātraṃ salilaṃ śapharyā ahilaṣantyā |
upari svayaṃ navajalado dhārāvarṣī samullasati ||]

atra punaḥ sahasā kṛṣṇa-darśana-rūpasya sad-arthasyopakṣepād grathanam |

atha nirṇayaḥ -

nirṇayas tv anubhūtoktiḥ // RNc_112 //

yathā tatraiva kṛṣṇaḥ -

nava-madana-vinodaiḥ keli-kuñjeṣu rādhe
nimiṣavad uparāmaṃ kāma āseduṣīṇām |
upacita-paritoṣa-proṣitāpatrapāṇāṃ
smarasi kim iva tāsāṃ śāradīnāṃ kṣapāṇām || (9.47)

atra spaṣṭa eva nirṇayaḥ |

atha paribhāṣaṇam -

paribhāṣā mitho jalpaḥ parivādo'thavā bhavet // RNc_113 //

tatrādyaṃ yathā tatraiva -

madhumaṅgalaḥ -bhodi kiṃ ti āadāsi? [bhavati kim ity āgatāsi?]

sukaṇṭhī - imassa paṇhottarassa sadikkhaṃ aṇṇaṃ bi mahuraṃ suṇidum | [asya praśnottarasya sadṛkṣam anyad api madhuraṃ śrotum |]

madhumaṅgalaḥ -bhodi paṇṇottaraṃ bi tue suṇidam? [bhavati praśnottaram api tvayā śrutam]

sukaṇṭhī - ṇa keaṇaṃ idaṃ jjeba | [na kevalam idam eva |]

madhumaṅgalaḥ -abaraṃ kiṃ? [aparaṃ kim ?]

sukaṇṭhī - jā kiṃ pi diṭhṭhaṃ taṃ gadua deie ṇivedissaṃ | [yat kim api dṛṣṭaṃ tad gatvā devyai nivedayiṣyāmi |]

atra vidūṣaka-sukaṇṭhyor mitho jalpaḥ | dvitīyo yathā tatraiva -

madhumaṅgalaḥ -(saṃskṛtena)

asi viṣakaṇṭhī-kaṭhine kim iti sukaṇṭhīti bhaṇyate ceṭi |
athavā kā mama śastā bhadrety abhidhīyate viṣṭiḥ || 9.21

atra sukaṇṭhyāḥ doṣa-darśanāt parīvādaḥ |

atha prasādaḥ -

śuśrūṣādy-upasampannā yat prasādaḥ prasannatā // RNc_114 //

yathā navame -

kṛṣṇaḥ (saharṣam) sukaṇṭhike! bāḍham asminn arthe duṣkaras te mayā niṣkrayaḥ |

atra śrī-kṛṣṇasya prasādaḥ spaṣṭa eva |

athānandaḥ -

ānando'bhīṣṭa-samprāptiḥ...

yathā tatraiva daśame -

nayanayoḥ stanayor api yugmataḥ
paripatadbhir asau payasāñjhiraiḥ |
ahaha vallava-rāja-gṛheśvarī
svatanayaṃ praṇayād abhiṣiñcati ||(10.14)||

atra yaśodāyā ānandaḥ |

yathā vā tatraiva -

kṛṣṇaḥ (sānandam) cireṇādya gokula-vāsinām ivātmānam abhimanyamānaḥ pramoda-mugdho'smi |

atra kṛṣṇasyānandaḥ |

atha samayaḥ -

samayo duḥkha-saṅkṣayaḥ // RNc_115 //

yathā tatraiva daśame -

rādhikā (mukhād añcalam apāsya, savikrośam) hā hā kadhaṃ piasahī me lalidā | hā kadhaṃ baccalā bhaavadī | hā kadhaṃ ajjiā muharā | [hā hā kathaṃ priyasakhī me lalitā | hā kathaṃ vatsahā bhagavatī | hā kathaṃ āryā mukharā |] (ity ānandena ghūrṇantī bhūmau skhalati |)

atra suhṛd-darśanād rādhāyā duḥkha-saṅkṣayaḥ |

atha kṛtiḥ labdhārthasya kṛtiḥ sthairyam ...

yathā tatraiva candrāvalī (janāntikam) -

bhaavadi bahiṇīe karaṃ geṇhiduṃ maha baaṇeṇa abbhatthīadu... ajja-utto | [bhagavati bhaginyāḥ karaṃ grahītuṃ mama vacanena abhyarthyatām āryaputraḥ |]

atra yaśodādi-samāgamāl labdhyasya rādhikā-rūpārthasya candrāvalī-prārthanena sthairya-kṛtiḥ |

atha bhāṣaṇam -

mānādyāptiś ca bhāṣaṇam // RNc_116 //

yathā tatraiva -

(bhaginyau paurṇamāsīm antarākṛtya gopendraṃ praṇamataḥ)

nandaḥ - vatse, parasparasya prāṇādhikyaṃ bhajantyau saubhāgyavatyau bhūyāsam |

atra nanda-kṛtāśīrvādādimāna-prāptyā bhāṣaṇam |

athopagūhanam -

adbhutārtha-pariprāptir upagūhanam ucyate // RNc_117 //

yatha tatraiva - rādhā (sarvāsāṃ pādān abhivādya sotkaṇṭham) -- kusaliṇī kiṃ me bahiṇī candāalī | [kuśalinī kiṃ me bhaginī candrāvalī |]

candrāvalī (gāḍhaṃ pariṣvajya) - bahiṇī esāmhi dujjaṇī-hata-candāaliā | [bhaginī, eṣāsmi durjanī hata-candrāvalikā |] (iti roditi)

rādhikā (sānandaṃ sasambhramaṃ pādayoḥ patantī) haddhi haddhi, biḍambidahmi hada-debbeṇa | [hā dhik! hā dhik!, viḍambitāsmi hata-daivena |]

atrādṛṣṭa-pūrva-bhaginyoḥ parasparāliṅganādy-adbhutārtha-pariprāptir upagūhanam |

atha pūrva-bhāvaḥ -

mukhya-kāryasya saṃsargaḥ pūrva-bhāvaḥ prakīrtitaḥ // RNc_118 //

yathā tatraiva -

paurṇamāsī - yaśodā-mātaḥ, upasthito'yaṃ sarvo'bhiṣeka-sambhāraḥ | tad alaṅkriyatāṃ prathamaṃ rādhayā saha parva-vedī tataḥ krameṇa kumārībhiś ca |

atra mukhya-kāryasya rādhā-mādhavayoḥ pariṇaya-mahotsavasya saṃsargāt pūrva-bhāvaḥ | kecit pūrva-vākyaṃ kecit pūrva-bhāṣām iti paṭhanto lakṣayanti (SāhD 6.113) - pūrva-vākyaṃ tu vijñeyaṃ yathoktārthopadarśanam | yathā tatraiva (nepathye) -

vinīte rādhāyāḥ pariṇaya-vidhānānumatibhiḥ
svayaṃ devyā tasmin pitur iha nibandhe muditayā |
kumārīṇāṃ tāsām ayam upanayan ṣoḍaśa kṛtī
sahasrāṇi smeraḥ praviśati śatāḍhyāni garuḍaḥ || (10.31)

atra pūrvaṃ kṛṣṇena tṛtīyāṅke yad uktaṃ etās tūrṇaṃ nayata kiyatīr ity ādinā punaḥ svayaṃ gamanaṃ tasyaivopadarśanam |

athopasaṃhāraḥ -

kṛtārthatopasaṃhāraḥ sarvābhīṣṭopalaksitaḥ // RNc_119 //

yathā tatraiva daśame -

kṛṣṇaḥ (sarvam abhinandya janāntikam) prāṇeśvari rādhe prārthayasva kim ataḥ paraṃ te priyaṃ karavāṇi | (ity ārabhya)

rādhikā (sānandam saṃskṛtena) -

sakhyas tā militā nisarga-madhura-premābhirāmīkṛtā
yāmī me samagaṃs tu saṃstavavatī śvaśrūś ca goṣṭheśvarī |
vṛndāraṇya-nikuñja-dhāmni bhavatā saṅgo'yaṃ raṅgavān
saṃvṛttaḥ kim ataḥ paraṃ priyataraṃ kartavyam atrāsmi me || (10.36) ||

atra prakaṭam evopasaṃhāraḥ |

atha praśastiḥ -

maṅgalāśaṃsanaṃ samyak praśastir abhidhīyate // RNc_120 //

yathā tatraiva -

tathāpīdam astu -

cirād āśā-mātraṃ tvayi viracayantu sthira-dhiyo
vidadhyur ye vāsaṃ madhurima-gabhīre madhupure |
dadhānaḥ kaiśore vayasi sakhitāṃ gokula-pateḥ
prapadyethās teṣāṃ paricayam avaśyaṃ nayanayoḥ || 10.37 ||

atra māthura-mañjula-nibaddha-vāsānāṃ netra-pathe kṛṣṇāvāpti-rūpa-maṅgalāśaṃsanāt praśastiḥ |

pañcānām eva sandhīnāṃ catuṣaṣṭiḥ kramād iha |
kīrtirāni mayāṅgāni samyag lalita-mādhave // RNc_121 //

rasa-bhāvānubodhena prayojanam avekṣa ca |
sāphalyaṃ kāryam aṅgānām ity ācāryāḥ pracakṣate // RNc_122 //

keṣāṃcid eṣām aṅgānāṃ vaiphalyaṃ kecid ūcire |
daśarūpaka-kārādyās tat sarveṣāṃ na sammatam // RNc_123 //

mukhādi-sandhiṣv aṅgānāṃ kramo'yaṃ na vivakṣitaḥ |
kramasyānādarādādyaiḥ lakṣyeṣu vyutkramād api // RNc_124 //

aṅgān niṣpādayed etān nāyakā pratināyakā |
tad-abhāve patākādyās tad-abhāve tathetaraḥ // RNc_125 //

atha sandhy-antarāṇi -

sukhādi-sandhiṣv aṅgānām aśaithilyāya sarvadā |
sandhy-antarāṇi yojyāni tac ca tatraikaviṃśatiḥ // RNc_126 //

sāma-dāne bheda-daṇḍau pratyutpanna-matir vadhaḥ |
gotra-skhalitam ojaś ca dhīḥ krodhaḥ sāhasaṃ bhayam // RNc_127 //

māyā ca saṃvṛtir bhrāntir dūtyaṃ hetv-avadhāraṇam |
svapna-lekhau madaś citram eṣāṃ lakṣaṇam ucyate // RNc_128 //

tatra sāma -

bhavet sāma priyaṃ vākyaṃ svānuvṛtti-prakāśanam // RNc_129 //

yathā lalita-mādhave daśame'ṅke -

kṛṣṇaḥ - priye maivaṃ bravīḥ -

santu bhrāmyad-apāḍga-bhaṅgi-khuralī-khelābhuvaḥ subhruvaḥ
svasti syān madirekṣaṇe kṣaṇam api tvām antarā me kutaḥ |
tārāṇāṃ nikurumbakena vṛtayā śliṣṭe'pi somābhayā
nākāśe vṛṣabhānujāṃ śriyam ṛte niṣpadyate svaś-chaṭā || (10.10)

atha dānaṃ -

dānaṃ tu kathitaṃ dhīraiḥ priayavastu-samarpaṇam // RNc_130 //

yathā tatraiva aṣṭame - mādhavī - bhaṭṭi-dārie sahattheṇa tue gaṃṭhidā esā sūrasoaṃdhia-mālā | [bhartṛ-dārike, svahastena tvayā grathitaiṣā sūra-saugandhika-mālā |] 21

candrāvalī (mālām ādāya) ajja-utta, esā kautthuhassa sahabāsiṇī hodu | [ārya-putra, eṣā kaustubhasya saha-vāsinī bhavatu |] (iti vakṣasi vinyasyati |) 22

atha bhedaḥ -

bhedas tu kapaṭālāpaiḥ suhṛdāṃ bheda-kalpanā // RNc_131 //

yathā caturthe -

jaṭilā - (apavārya, sālīka-sneham) ayi bacche, sadā maṃ palohia lalidā ahisāredi tti maha puttassa purado bahūḍiā aliaṃ jebba tumaṃ sandūsedi | tā kitti lāhavaṃ sahesi | [ayi vatse, sadā māṃ pralobhya lalitā abhisārayati iti mama putrasya purato vadhūṭikālīkam eva tvāṃ dūṣayati | tat kim iti lāghavaṃ sahase? |] 105

atra jaṭilayā kapaṭena lalitāyā bhedaḥ kṛtaḥ |

atha daṇḍaḥ -

daṇḍas tv avinayādīnāṃ dṛṣṭyā śrutyā ca tarjanam // RNc_132 //

yathā dvitīye -

kṛṣṇaḥ (sāṭopam) re re duṣṭa!

rādhāparādhini muhus tvayi yan na śastaṃ
śakṣyāmi kartum akhilāṃ gurur eṣa khedaḥ |
sarvāṅgileyam abhidhāvati lupta-dharmā
tvāṃ mukti-kāla-rajanī bata kiṃ kariṣye || 2.28 ||

atra śaṅkha-cūḍa-tarjanaṃ daṇḍaḥ |

atha pratyutpanna-matiḥ -

tāt-kālikī ca pratibhā pratyutpanna-matir matā // RNc_133 //

yathā tatraiva dvitīye -

lalitā - kundalade, assudapubbā esā kīrisī ricā bahueṇa paḍijjai | [kundalate, aśruta-pūrvaiṣā kīdṛśī ṛg baḍukena paṭhyate |]

madhumaṅgalaḥ (sāṭṭahāsam) buṭṭie, āhīrīmuddhiā tumaṃ rī rī gīdaṃ ccea jāṇāsi | amhaa vedassa tumaṃ kāsi | tā suṇāhi kosum esvaīe sāhāe taia vaggassa lalaṇāsuhaarī ricā esā | [vṛddhe, ābhīrī-mugdhikā tvam, rī rī gītam eva jānāsi | asmad-vedasya tvaṃ kāsi | tat śṛṇu kausumeṣavyāḥ śākhāyās tṛtīya-vargasya lalanāśubhakarī ṛg eṣā |]

atra madhumaṅgalasya pratibhā |

atha vadhaḥ -

vadhas tu jīvita-droha-kriyā syād ātatāyinaḥ // RNc_134 //

yathā dvitīye - (nepathye)

muṣṭinā jhaṭiti puṇajano'yaṃ
hanta pāpa-viniveśita-cetāḥ |
puṇḍarīka-nayanena sakhelaṃ
daṇḍitaḥ sakala-jīvita-vittam || (2.30)

atha gotra-skhalitam -

tad-gotra-skhalitaṃ yat tu nāma-vyatyaya-bhāṣaṇam // RNc_135 //

yathā saptame -

candrāvalī - kaṇha (ity ardhokte salajjam) ajjautta!

kṛṣṇaḥ (sānanda-smitam) priye! diṣṭyā sudhādhārāṃ pāyito'smi | tad alam āryaputreti kūpāmbunā |

atra candrāvalyāḥ samayollaṅghanād gotra-skhalitam |

athaujaḥ -

ojas tu vāg-upanyāso nija-śakti-prakāśakaḥ // RNc_136 //

yathā pañcame -

suparṇaḥ - deva bāḍham ātapatra-phaṇāpaṭalīla-dhīyasaḥ kiṅkarasyāsya garutmataḥ sakṛt-pakṣa-vikṣepa-kelaye'pi na paryāptim eṣyati, dūre viśrāmyatu sakhā me sudarśanaḥ kalpānta-kuśalaḥ |

atra garuḍena sva-śakti-prakāśanād ojaḥ |

atha dhīḥ -

iṣṭārtha-siddhi-paryantā cintā dhīr iti kathyate // RNc_137 //

yathā dvitīye --

rādhikā - kundalade! ppasīda anukampehi | ajja sā kkhu sāmalā komudī jeṇa pīdā | tā jebba puṇṇavantaṃ appaṇo vāmaloaṇaṃcalaṃ ettha khiṇṇe manda-bhāiṇi jaṇe khaṇaṃ appehi | [kundalate! prasīda anukampaya | adya sā khalu śyāmalā kaumudī yena pītā | tam eva puṇyavantam ātmano vāmalocanāñcalam etasmin khinne manda-bhāgini jane kṣaṇam arpaya |] 38

kundalatā - (sāsūyam ivālokya) alaṃ para-purise giñcantīhiṃ tumhehiṃ saṃbhāsaṇeṇa (iti dhāvantī jaṭilām upetya) ajje! kahaṃ paḍhamaṃ brahmaṇaṃ ṇa maggesi, jo kkhu suraṃ puābaissadi | [alaṃ para-puruṣe gṛdhyantībhir yuṣmābhiḥ sambhāṣaṇena | ārye kathaṃ prathamaṃ brāhmaṇaṃ na mṛgayase, yaḥ khalu sūryaṃ pūjāpayiṣyati |] 39

jaṭilā - bacche, saccaṃ kahesi | tā pasīda | āṇehi ekkaṃ biakkhaṇaṃ bamhaṇam | [vatse, satyaṃ kathayasi | tasmāt prasīda | ānayaikaṃ vicakṣaṇaṃ brāhmaṇam |] 40

atra rādhikotkaṇṭhātiśaya-darśanena jaṭilā-samaksam eva vipraveśena kṛṣṇa-praveśa-cintanaṃ kundalatāyāḥ dhīḥ |

atha krodhaḥ -

krodhas tu manaso dīptir aparādhādi-darśanāt // RNc_138 //

yathā dvitīye (nepathye) -

phullaty ārān nava-vicakile keli-kuñjeṣu phullā
śephālīnāṃ skhalati kusume hanta caskhāla bālā |
mīlaty uccaiḥ kuvalaya-vane mīlitākṣī kilāsīt
vācyaṃ kiṃ vā param upahasīr mā praṇāma-cchalena || (2.7)

atra padmā-sakhīnāṃ haraye roṣaḥ |

atha sāhasam -

svajīvita-nirākāṅkṣo vyāpāraḥ sāhasaṃ bhavet // RNc_139 //

yathā daśame -

rādhikā (sakhedam ātmagatam) sāhu re kīra sāhu | bāṭṭhaṃ aṇuggahidamhi, tā dāṇiṃ dullahā-hiṭṭhadāṇadacchiṇaṃ titthavaraṃ kāliadehaṃ ppavisiya appāṇaṃ sappāṇaṃ turiaṃ ubahirassam | [sādhu re kīra sādhu | bāḍhaṃ anugṛhītāsmi, tad idānīṃ durlabhābhīṣṭha-dāna-dakṣiṇaṃ tīrtha-varaṃ kāliya-hradaṃ praviśya ātmānaṃ sarpebhyas tvaritam upahariṣyāmi |] 98

atra rādhāyāḥ kāliya-hrada-praveśaḥ sāhasam |

atha bhayam -

bhayaṃ tv ākasmika-trāsaḥ...

yathā navame citra-darśane -

madhumaṅgalaḥ - eso saṃkhaūḍo | [eṣa śaṅkhacūḍaḥ |]

rādhā (sabhayam) - parittāhi parittāhi (iti kṛṣṇam āliṅgati) |

atra śaṅkhacūḍa-prasaṅgena rādhā-trāso bhayam |

atha māyā -

... māyā kaitava-kalpanā // RNc_140 //

yathā caturthe -

vṛndā (sānandam) kiṃ nāma rādhā-sakhīnāṃ dhiyām akṣuṇṇaṃ paśya paśya |

mandā sāndhya-payoda-sodara-ruciḥ saivābhimanyos tanur
vaktraṃ hanta tad eva kharvaṭa-ghaṭī-ghoṇaṃ vigāḍhekṣaṇam |
vyastā saiva gatiḥ karīra-kusuma-cchāyaṃ tad evāmbaraṃ
mudrā kāpi tathāpy asau piśunayaty asya svarūpa-cchaṭām || (4.33)

atra saṃvṛttiḥ -

saṃvṛttiḥ svayam uktasya svayam ācchādanā bhavet // RNc_141 //

yathā navame -

kṛṣṇaḥ (vṛndām avalokya) satyabhāmā, mayi katham (ity ardhokteḥ | navavṛndā dṛśaṃ kūṇayati |)

candrāvalī (sakhedaṃ nīcaiḥ) viṇṇādaṃ pemma-goravam | [vijñātaṃ prema-gauravam |]

kṛṣṇaḥ (vibhāvya, svagatam) hanta, katham asau devī | bhavatu saṃvarītuṃ prayatiṣye | (prakāśam)

satī katham asau bhāmā devī nādya prasīdati |
nidānam avidaṃ sadyaḥ khidyate hṛdayaṃ mama || (9.59)

atra svayam uktasya satyabhāmety asya śabdasya satī katham abhāmā ity arthāntareṇa saṃvaraṇāt saṃvṛttiḥ |

atha bhrāntiḥ -

bhrāntir viparyaya-jñānaṃ prasaṅgasyāpi niścayāt // RNc_142 //

yathā navame kṛṣṇaḥ -

atra bhāvi nirātaṅka-māro me ramaṇaṃ mama |
duratyante kuśasthalyā yadi darbhāṅgabhūr iyam || (9.58)

candrāvalī - māhavi, ṇūṇaṃ diṭṭhahmi jaṃ vidabbhaṃgabhutti bāharīadi | [mādhavi nūnaṃ dṛṣṭāsmi, yad vidarbhaāṅga-bhūr iti vyāhriyate |]

atra vidarbhāṅgabhūr ity asya vigata-darbha-bhūmitvājñānaṃ devyāḥ bhrāntiḥ |

bhrāntis tu kecid icchanti bhṛṅga-bādhā-viceṣṭitam |

atha dūtyam -

dūtyaṃ tu sahakāritvaṃ durghaṭe kārya-vastuni // RNc_143 //

yathā prathame, kundalatā -

tihṇāulā caūrī pañjariā-sañjadā ciraṃ jalai |
pāaṃ baṃjula-kuñje tārāhī sappadhārehi || (1.58)

[tṛṣṇākulā cakorī pañjarikā-saṃyatā ciraṃ jvalati |
pādaṃ bañjula-kuñje tārādhīśa prasāraya ||]

atra jaṭilā-prātikūlyena kundalatāyā durghaṭe rādhā-saṅgama-kārye sahakāritvaṃ dūtyam |

atha hetv-avadhāraṇam -

niścayo hetunārthasya mataṃ hetv-avadhāraṇam // RNc_144 //

yathā dvitīye -

vṛndā - sthāne khalv iyaṃ tava cintā | tathyam eṣā duṣṭenākrāntā trilokīm eva santāpayet | yataḥ -

vidyotante guṇa-parimalair yāḥ samastopariṣṭāt
tāḥ kasyārtaṃ dadhati na khal-sparśa-dagdhās taruṇyaḥ |
bhūyo bhūyaḥ svayam anupamāṃ klāntim āsādayantī
mandākrāntā bhavati jagataḥ kleśa-dātrī hi cintā || (2.9)

atra citra-nidarśanopabṛṃhitena sarva-guṇottama-strī-duḥkha-rūpeṇa hetunā sarva-jana-duḥkhasya niścayād dhetv-avadhāraṇam |

atha svapnaḥ -

svapno nidrāntare kiñcij jalpitaṃ paricakṣate // RNc_145 //

yathā saptame -

nava-vṛndā -

śvāphalkeḥ saphalībabhūva lalite hṛl-lālasā-vallarī
hā dhik paśya murāntako'yam urarīcakre rathārohaṇam |
itthaṃ te karuṇa-svara-stavakitaṃ svapnāyitaṃ śṛṇvatī
manye tanvi patat tuṣāra-kapaṭāc cakranda yāminy api || (7.10)

atra rādhāyāḥ svapnāyitam |

atha lekhaḥ -

vivakṣitārtha-kalitā patrikā lekha īritaḥ // RNc_146 //

yathā pañcame -

paurṇamāsī -

aciraṃ nirasya rasitaiḥ pratipakṣaṃ rājahaṃsa-nikurambam |
kṛṣṇa-ghanas tvām amṛtais tṛṣitāṃ candrakavatīṃ siñca || (5.7)

ity asau candrāvalī-patrikā-lekhaḥ |

atha madaḥ -

madas tu madyajaḥ...

yathā pañcame -

bhīṣmaḥ (punar avadhāya, sasmitam)

bile kva nu vililyire nṛpa-pipīlikāḥ pīḍitāḥ
pinasmi jagadaṇḍakaṃ nanu hariḥ krudhaṃ dhāsyati |
śacī-gṛha-kuraṅga re hasasi kiṃ tvam ity unnadann
udeti mad-aḍambara-skhalita-cūḍam agre halī ||(5.41)||

atra baladevasya madaḥ |

atha citram -

citraṃ tv ākārāṇāṃ vilokanam // RNc_147 //

yathā navame -

nava-vṛndā (praviśya) samīkṣyatāṃ vicitram idaṃ citram |

atra māthura-caritraṃ citra-likhitam |

sandhyantarāṇāṃ vijñeyaḥ prayogas tv avibhāgataḥ |
tathaiva darśanād eṣām anaiyatyena sandhiṣu // RNc_148 //

atha vibhūṣaṇāni -

evam aṅgair upāṅgaiś ca suśliṣṭaṃ rūpaka-śriyaḥ |
śarīraṃ vas tv alaṅkuryāt ṣaḍ-triṃśad bhūṣaṇaiḥ sphuṭam // RNc_149 //

bhūṣaṇākṣara-saṅghātau hetuḥ prāptir udāhṛtiḥ |
śobhā-saṃśaya-dṛṣṭāntāv abhiprāyo nidarśanam // RNc_150 //

siddhi-prasiddhir dākṣiṇyam arthāpattir vibhūṣaṇam |
padoccayas tulyatarko vicāras tad-viparyayaḥ // RNc_151 //

guṇātipāto'tiśayo niruktaṃ guṇa-kīrtanam |
garhaṇānunayau bhraṃśo leśaḥ kṣobho manorathaḥ // RNc_152 //

anukti-siddhiḥ sārūpyaṃ mālā madhura-bhāṣaṇam |
pṛcchopadiṣṭa-dṛṣṭāni ṣaḍ-triṃśad-bhūṣaṇāni hi // RNc_153 //

tatra bhūṣaṇam -

guṇālaṅkāra-bahulaṃ bhāṣaṇaṃ bhūṣaṇaṃ smṛtam // RNc_154 //

yathā navame -

kṛṣṇaḥ (samantād avalokya)

lakṣmīḥ kairava-kānaneṣu paritaḥ śuddheṣu vidyotate
san-mārga-druhi sarva-śārvara-kule pronmīlati kṣīṇatā |
nakṣatreṣu kilodbhavaty apacitiḥ kṣudrātmasu prāyikī
śaṅke śaṅkara-maulir abhyudayate rājā purastād diśi ||9.10||

atra prasāda-mādhuryādi-guṇānām anuprāsa-śleṣānumānādy-alaṅkārāṇāṃ ca sattayā bhūṣaṇam |

athākṣara-saṅghātaḥ -

vākyam akṣara-saṅghāto bhinnārthaṃ śliṣṭa-śabdakam // RNc_155 //

yathā pañcame -

suparṇaḥ - deva! paśya paśya -

vaktrāṇi bhānti parito hariṇekṣaṇānām
āruḍha-harmya-śirasāṃ bhavad-īkṣaṇāya |
yair nirmitāni tarasā sarasīruhākṣa
candrāvalī-paricitāni nabhas-talāni || (5.32)

atra candrāṇām āvalyā paricitānīty atra candrāvalī nāma pratibhānād akṣara-saṅghātaḥ |

atha hetuḥ -

sa hetur iti nirdiṣṭo yat sādhyārtha-prasādhakam // RNc_156 //

yathā saptame -

madhumaṅgalaḥ (nirīkṣya) piabaassa! pekkha kāe bi aṇurāiṇīe sevā kidatthi | [priya-vayasya, paśya kayāpy anurāgiṇyā sevā kṛtāsti |]

kṛṣṇaḥ - sakhe! sādhu lakṣitam |

asau vyastanyāsā viśadayati mālā vivaśatāṃ
vibhakteyaṃ carcā nayana-jala-vṛṣṭiṃ kathayati |
karotkampaṃ tasyā vadati tilakaṃ kuñcitam idaṃ
kṛśāṅgyāḥ premāṇaṃ varivasitam eva prathayati || (7.32)

atrānurāga-sādhanāya vivaśatvādi-hethetūnāṃ kathanād ayaṃ hetuḥ |

atha prāptiḥ -

eka-deśa-vilokena prāptiḥ śeṣābhiyojanam // RNc_157 //

yathā navame -

kṛṣṇaḥ (parikramya)

labdhā kuraṅgi nava-jaṅgama-hema-vallī
ramyā sphuṭaṃ vipinasīmani rādhikātra |
asyās tvayā sakhi guror yad iyaṃ gṛhītā
mādhurya-vallita-vilocana-keli-dīkṣā || 9.17 ||

atra locanasaundarya-dīkṣā-lālasasya ekadeśasya tvayi vilokanena sālaṃ tvayā labdheti viśeṣārthasya yojanāt prāptiḥ |

athodāharaṇam -

vākyaṃ yad-gūḍha-tulyārthaṃ tad udāharaṇaṃ matam // RNc_158 //

yathā dvitīye -

kundalatā (sasmitam) rāhi, dehi me pāritosiaṃ, yaṃ suṭṭhu dullahaṃ de abbhatthidaṃ mae ṇibbāhidam | [rādhe, dehi me pāritoṣikam | yat suṣṭhu durlabhaṃ te'bhyarthitaṃ mayā nirvāhitam |] 80

rādhikā (vakram avekṣya) kundaladie, kiṃ me abbhatthidaṃ? [kundalate, kiṃ me'bhyarthitam?] 81

kundalatā - aī, kīsa bhuaṃ bhaṃguresi, jaa sūrārāhaṇaṃ bhaṇāmi | [ayi, kasmād bhruvaṃ bhaṅgurayasi, yat sūryārādhanaṃ bhaṇāmi |] 82

atra kundalatā bhaṇitasya sābhiprāya-gūḍhārthatayā udāharaṇam |

yatra tulyārtha-yuktena vākyenābhipradarśanāt |
sādhyate'bhimataś cārthas tad-udāharaṇaṃ matam || iti (SāhD 6.117)

tad yathā, ṣaṣṭhe -

nāradaḥ - tatas tenoktam -

jvalito janaḥ kṛśānau śāmyati taptaḥ kṛśānunaivāyam |
bhagavati kṛtāgaso me bhagavān evādhunā śaraṇam || (6.17)

atha śobhā -

śobhā svabhāva-prākaṭyaṃ yūnor anyonyam ucyate |

yathā caturthe -

rādhikā (mādhavam avalokya, sānandam ātmagatam) bho bhaavaṃ, āṇanda-pajjaṇṇa, ṇa kkhu rundhīai jalāsāreṇa ukkaṃṭhidā tavassiṇīhi me diṭṭhīcaurī | kkhaṇaṃ pibedu esā dullahaṃ imassa muhacandassa joṇham | [bho bhagavan, ānanda-parjanya, na khalu rundhyatāṃ jalāsāreṇotkaṇṭhitā tapasvinī me dṛṣṭ-cakorī | kṣaṇaṃ pibatv eṣā durlabhām asya mukha-candrasya jyotsnam |] 99

kṛṣṇaḥ (rādhām avekṣya, saharṣam) -

dhāvaty ākramituṃ muhuḥ śravaṇayoḥ sīmānam akṣṇor dvayī
pauṣkalyaṃ harataḥ kucau bali-guṇair ārabdhamānaṃ tataḥ |
muṣṇītaś calatāṃ bhruvau caraṇayor udyad-dhanur bibhrame
rādhāyāḥ tanu-pattane narapatau bālyābhidhe śīryati || (4.27) 101

atra paraspara-bhāva-prākaṭyāc chobhā | kaiścit tu -

siddhair arthaiḥ samaṃ yatrāprasiddho'rthaḥ prakāśate | śliṣṭa-lakṣaṇa-citrārthā sā śobhety abhidhīyate || ity āha | (SāhD 6.176)

yathā navame -

navavṛndā - (puro'valokya, saharṣam)

nirmita-bhuvana-viśuddhir vidhur madhurāloka-sādhane nipuṇā |
ullasita-paramahaṃsā bhaktir iveyaṃ śaran miliati || 9.1 ||

atha saṃśayaḥ -

aniścayāt tu yad vākyaṃ sandehasya nigadyate // RNc_159 //

yathā dvitīye (nepathye) -

sthūlas tāla-bhujonnatir giri-taṭī-vakṣāḥ kva yakṣādhamaḥ
kvāyaṃ bāla-tamāla-kandala-mṛduḥ kandarpa-kāntaḥ śiśuḥ |
nāsty anyaḥ sahakāritā-paṭur iha prāṇī na jānīmahe
hā goṣṭheśvari kīdṛg adya tapasāṃ pākas tavonmīlati || (2.29)

atra saṃśayenaiva vākya-samāpter ayaṃ saṃśayaḥ |

atha dṛṣṭāntaḥ -

sva-pakṣe darśanaṃ hetor dṛṣṭāntaḥ sādhya-siddhaye // RNc_160 //

yathā navame -

kṛṣṇaḥ (vimṛśya) athavā -

dhīraḥ prakṛtyāpi janaḥ kadācid
dhatte vikāraṃ samayānurodhāt |
kṣāntiṃ hi muktvā balavac calantī
sarvaṃsahā bhūr api bhūri dṛṣṭā || (9.20)

atra dhīre'pi jane vikāra-sad-bhāve sādhye tat-sādhakasya calana-rūpa-vikārasya hetoḥ sarvaṃsahāyāṃ bhuvi darśitatvād dṛṣṭāntaḥ |

athābhiprāyaḥ -

abhiprāyas tv abhūtārtho hṛdyaḥ sāmyena kalpitaḥ |
abhiprāyaṃ pare prāhur mamatāṃ hṛdy avastuni // RNc_161 //

yathā caturthe -

kṛṣṇaḥ (sotsukaṃ romāñcam unmīlya)

udgīrṇādbhuta-mādhurī-parimalasyābhīra-līlasya me
dvaitaṃ hanta samakṣayan muhur asau citrīyate cāraṇaḥ |
cetaḥ keli-kutūhalottaralitāṃ sadyaḥ sakhe māmakaṃ
yasya prekṣya surūpatāṃ vraja-vadhū-sārūpyam anviṣyati || (4.19)

atrābhūtārtha-rūpasya bhagavad-dvitīyatvasya naṭe kalpanam abhiprāyaḥ | hṛdy avastuni sva-saundarye bhogecchayā mamatā vā |

atha nidarśanaṃ-

yathārthānāṃ prasiddhānāṃ kriyate parikīrtanam |
paropekṣāvyudāsārthaṃ tan nidarśanam ucyate // RNc_162 //

yathā caturthe -

gārgī (saṃskṛtena) -

kāmaṃ sarvābhīṣṭa-kandaṃ mukundaṃ
yā nirbandhāt prāhiṇod indhanāya |
ācāryānī sā karoti sma paṇyaṃ
piṇyākārthaṃ hanta cintāmaṇīndram || (4.6)

atra bimbānubimba-vastu-bodhanāt nidarśanam |

atha siddhiḥ -

atarkitopapannaḥ syāt siddhir iṣṭārtha-saṅgamaḥ |

yathā ṣaṣṭhe -

kṛṣṇaḥ (yathā kṛtvā sagadgadam)

upataru lalitāṃ tāṃ pratyabhikṣāya sadyaḥ
prakṛti-madhura-rūpāṃ vīkṣya rādhākṛtiṃ ca |
maṇim api paricinvan śaṅkha-cūḍāvataṃsaṃ
muhur aham udghūrṇaṃ bhūriṇā sambhrameṇa || (6.40)

atra iṣṭasya lalitā-darśanasyātarkitopapannatvāt siddhiḥ | kaścit tu bahūnāṃ kīrtanaṃ siddhir abhipretārtha-siddhaye ity (SāhD 6.186) āha | tad yathā daśame

kṛṣṇaḥ - priye tvad-āsyaṃ paśyato me nopamāna-vastūni hṛdayam ārohanti naḥ | yataḥ -

dhatte na sthiti-yogyatāṃ caraṇayor aṅke'pi paṅkeruhaṃ
nāpy aṅguṣṭha-nakhasya ratna-mukuraḥ kakṣāsu dakṣāyate |
caṇḍi tvan-mukha-maṇḍalasya parito nirmañchane'py añjasā
naucityaṃ bhajane samujjvala-kalā sāndrāpi candrāvalī || (10.11)

atra spaṣṭaṃ guṇa-kīrtanam |

atha prasiddhiḥ -

prasiddhir loka-vikhyātair arthaiḥ svārtha-prasādhanam // RNc_163 //

yathā ṣaṣṭhe -

nava-vṛndā (svagatam)

vasantī śuddhānte madhurima-parītā madhuripor
iyaṃ tanvī sadyaḥ svayam iha bhavitrī karagatā |
vṛtāṅgīm uttuṅgair avikalamadhūlī-parimalaiḥ
praphullāṃ rolambe nava-kamalinīṃ kaḥ kathayati || (6.28)

atra loka-vikhyātasya praphulla-kamalinī-rolamba-saṅgamasya kathanena svārthasya rādhā-mādhavayoḥ saṅgamasya sādhanaṃ prasiddhiḥ |

atha dāksiṇyam -

dākṣiṇyaṃ tu bhaved vācā paracittānuvartanam // RNc_164 //

yathā dvitīye --

lalitā (sālīkam) ajje, pekkha | eso kaṇho moṭṭimaṃ ahma viḍambaṇaṃ karedi | [ārye, paśya | eṣa kṛṣṇaḥ balād asmad-viḍambanaṃ karoti |] 117

atra lalitayā mukharāyāḥ cittānuvṛttir dākṣiṇyam |

athārthāpattiḥ -

uktārthānupapattyā'nyo yasminn arthaḥ prakalpate |
vākyān mādhurya-saṃyuktāt sārthāpattir udāhṛtā // RNc_165 //

yathā navame -

navavṛndā -

kundadanti dṛśor dvandvaṃ candrakāntamayaṃ tava |
udeti hari-vaktrendau syandate katham anyathā || 9.13

atra syandanānyathānupapattyā netrasya candrakāntamayatvaa-kalpanād iyam arthāpattiḥ | yathā vā daśame -

candrāvalī - dea! tuhma vilāsa sokkhāṇaṃ bāhādeṇa kida mahāparāhamhi | tā kāruṇṇeṇa āṇabehi jadhā goṭhṭhabaiṇo goṭṭhaṃ gadua basaṃtī tumaṃ suhiṇaṃ karemi | [deva! tava vilāsasaukhyānāṃ vyāghātena kṛta-mahāparādhāsmi | tat kāruṇyena ājñāpaya yathā goṣṭhapater goṣṭhaṃ gatvā vasantī tvāṃ sukhinaṃ karomi | 102

atra goṣṭha-gamanārthasyānupapattyā satyā-saṅgama-niṣedhaḥ prakalpyate |

atha viśeṣaṇam -

siddhān bahūn pradhānārthān uktvā yatra prayuñjate |
viśeṣa-yuktaṃ vacanaṃ vijñeyaṃ tad viśeṣaṇam // RNc_166 //

yathā caturthe, kṛṣṇaḥ -

lakṣmīvān iha dakṣiṇānila-sakhaḥ sākṣān madhur modate
mādyad bhṛṅga-vihaṅga-hāri-vihasaty atrāpi vṛndāvanam |
rādhā yady abhisāram atra kurute so'yaṃ mahān eva me
sāndrānanda-vilāsa-sindhu-laharī-hindola-kolāhalaḥ || (4.17)

atra prasiddhārthān madhu-vṛndāvanādīn uktvā rādhābhisārasya vaiśiṣya-kathanād viśeṣaṇam | kaścit tu lekhiṣyamāṇaṃ nava-nava-sudhā-sambandho'pi (1.33) ity ādi-padyam atrodāharati | [*NOTE: Full verse given below, at 171 (atiśayaḥ).]

atha padoccayaḥ -

bahūnāṃ tu prayuktānāṃ padānāṃ bahubhiḥ padaiḥ |
uccayaḥ sadṛśārtho yaḥ sa vijñeyaḥ padoccayaḥ // RNc_167 //

yathā caturthe, kṛṣṇaḥ -

matir aghūrṇata sārdham ali-vrajaiḥ
dhṛtir abhūn madhubhiḥ saha vicyutā |
vyakasad utkalikā kalikālibhiḥ
samam iha priyayā viyutasya me || (4.21)

atra matyādīnāṃ ghūrṇādi-kriyāsu alivrajādibhiḥ samāveśād ayaṃ padoccayaḥ | kaścit tu uccayo'rthānurūpo yaḥ padānāṃ sa padoccayaḥ ity (SāhD 6.180) āha | yathā daśame - [*NOTE: saṃcayo]

sutanu kiñcid udañcaya locane
cala-cakora-camatkṛti-cumbinī |
smita-sudhāṃ ca sudhākara-mādhavī
vidhurato vidhaye'tra dhurandharām ||10.8||

atha tulyārthakaḥ -

rūpakair upamābhir vā tulyārthābhiḥ prayojitaḥ |
apratyakṣārtha-saṃsparśaḥ tulya-tarka itīritaḥ // RNc_168 //

yathā tatraiva navame, kṛṣṇaḥ -

kadarthanād apy urubālya-cāpalair
utsarpato sneha-bhareṇa viklavām |
vilokamānasya mamādya mātaraṃ
havir vilāyaṃ hṛdayaṃ vilīyate || (9.26)

atra havir vilāyam iti luptopamayā'pratyakṣasya citta-dravasya kathanaṃ tulya-tarkaḥ | kaścit tu tulyatarko yad arthena tarkaḥ prakṛta-gāminā ity (SāhD 6.180) āha | yathā caturthe -

jaṭilā - ṇūṇaṃ nūurasahena āhaḍiṭṭā ede haṃsā haṃsaṇaṃdi-ṇījalādo vaṇe dhāanti | tā bahūḍiā ṇādidūre habissadi | [nūnaṃ nūpura-śabdena ākarṣitā ete haṃsā haṃsa-nandinī-jalāt vane dhāvanti | tad vadhūṭikā nātidūre bhaviṣyati |]

atha vicāraḥ -

vicāras tv eka-sādhyasya bahu-sādhana-varṇanam |

yathā prathame, kṛṣṇaḥ --

sakhe, madhumaṅgala, paśya -

atanu-tṛṇa-kadambāsv>ada-śaithilya-bhājām
aviralatara-haṃbhārambhatāmyanmukhīyam |
caṭulita-nayana-śrīr avalī naicikīnāṃ
pathi suvalita-kaṇṭhī gokulotkaṇṭhitābhūt || (1.28)

atrotkaṇṭhitasyaa sādhyasya sādhanāni tṛṇāsvāda-śaithilyādīni | yad vā agre lekhyaṃ śaraṇam iha yo bhrātuḥ (5.25) ity ādi padyam atrodāharaṇaṃ jñeyam | kaścit tu vicāro yukti-vākyair yad apratyakṣārtha-darśanam ity (SāhD 6.182) āha | atroktam udāharaṇam api saṅgacchate |

atha tad-viparyayaḥ -

vicārasyānyathābhāvo vijñeyas tad-viparyayaḥ // RNc_169 //

yathā ṣaṣṭhe -

rādhā (savyatham ākāśe saṃskṛtam āśritya) -

vicitrāyāṃ kṣauṇyām ajaniṣata kanyāḥ kati na vā
kaṭhorāṅgī nānyā nivasati mayā kāpi sadṛśī |
mukundaṃ yan muktvā samayam aham adyāpi gamaye
dhig astu pratyāśām ahaha dhig asūn dhiṅ mama dhiyam || (6.21)

atrodvegātiśayena pratyāśādhikaraṇād viparyayaḥ |

atha guṇātipātaḥ -

guṇātipāto vyatyasta-guṇākhyānam udāhṛtaḥ // RNc_170 //

yathā caturthe -

jaṭilā (solluṇṭhaṃ vihasya, saṃskṛtena)

vrajeśvara-sutasya kaḥ paravadhūvinoda-kriyā-
praśasti-bhara-bhūṣitaṃ guṇam avaiti nāsya kṣitau |
yad eṣa rati-taskaraḥ pathi nirudhya sādhvīr balāt
tadīya-kuca-kuṭmale karajam oṃ namo viṣṇave || (4.31)

atra prakaṭaś ca guṇātipātaḥ | kaścit tu guṇātipātaḥ kārye yad viparītaṃ guṇān prati ity āha (SāhD 6.184), yathā pañcame candrāvalī (saṃskṛtena) -

śaraṇam iha yo bhrātus tasya pratīpa-vidhāyinā
hita-kṛd api tā devyās tasyāḥ samagram upekṣaṇam |
gatir avikalo yo me tasya priyasya ca vismṛtir
bata hatavidho vāme sarvaṃ prayāti viparyayam || (5.25)

atha atiśayaḥ -

bahūn guṇān kīrtayitvā sāmānyena ca saṃśritān |
viśeṣaḥ kīrtyate yatra jñeyaḥ so'tiśayo budhaiḥ // RNc_171 //

yathā prathame kṛṣṇaḥ -

nava-nava-sudhā-sambandho'pi priyo'pi dṛśāṃ sadā
sarasija-vanīṃ mlānāṃ kurvann api prabhayā svayā |
vidhur api kalā-pūrṇo'py uccaiḥ kuraṅga-dharaḥ śaśī
vraja-mṛga-dṛśāṃ vaktrair ebhiḥ suraṅga-dharair jitaḥ || 1.33

atra candra-mukhayoḥ sudhā-sambandhatvādi-sāmānya-guṇa-kīrtanānantaraṃ mukheṣu suraṅgatva-kīrtanaṃ viśeṣaḥ |

atha niruktam -

niruktaṃ niravadyoktir nāmāny artha-prasiddhaye // RNc_172 //

yathā prathame kṛṣṇaḥ (candrāvalīm āsādya sānandam) -

nītas tanvi mukhena te paribhavaṃ bhrū-kṣepaivikrīḍayā
bibhyad viṣṇu-padaṃ jagāma śaraṇaṃ tatrāpy adhairyaṃ gataḥ |
āsādya dvija-rājitāṃ vijayinaḥ sevārtham asyojjvalac-
candro'yaṃ dvija-rāja-tāpadam agāt tenāsi candrāvalī || (1.40)

atra candrāvalī nāma niruktam |

atha guṇa-kīrtanam -

loke guṇātirikānāṃ bahūnāṃ yatra nāmabhiḥ |
ekaḥ saṃśabdyate tat tu vijñeyaṃ guṇa-kīrtanam // RNc_173 //

yathā dvitīye, kṛṣṇaḥ (puro rādhāṃ paśyann apavārya) -

vihāra suradīrghikā mama manaḥ-karīndrasya yā
vilocana-cakorayoḥ śarad-amanda-candra-prabhā |
urombara-taṭasya cābharaṇa-cāru-tārāvalī
mayonnata-manorathair iyam alambi sā rādhikā || 2.10 ||

atra sura-dīrghikā-śabdaiḥ rādhā-saṃśabdanaṃ guṇa-kīrtanam |

atha garhaṇam -

yatra saṅkīrtayan doṣān guṇam arthena darśayet |
guṇān vā kīrtayan doṣaṃ darśayed garhaṇaṃ hi tat // RNc_174 //

trtrādyaṃ yathā saptame,

mādhavī - dea, kaṭorappā esā bhaṭṭi-dāriā suṭṭhu tābaṃ soḍhuṃ pāredi jaṃ tumha paccakkhaṃ ccea caṃdabhāāmaṃdire jalaṃtaṃ jalana-kuṃḍaṃ jala-keli-kuṇḍaṃ biṇṇādabadī | [deva, kaṭhorātmaiṣā bhartṛdārikā suṣṭhu tāpaṃ soḍhuṃ pārayati tat tava pratyakṣam eva candrabhāgā-mandire jvalantaṃ jvalanta-kuṇḍaṃ jala-keli-kuṇḍaṃ vijñātavatī |] 149

kṛṣṇaḥ (svagatam) - mādhavi, sādhu sādhu yad atra snehātirekaṃ sūcayantī samaye sakhya-sevāṃ vitanoṣi | 150

atra kaṭhorādi-rūpasya doṣasya kathanam api kṛṣṇa-viṣayānurāga-guṇa-kīrtanatayā paryavasitam | dvitīyaṃ yathā caturthe -

kundalatā - bīrāhimaṇṇo, puṇṇabadī me sahī rāhā | jāe dakkhiṇā saccabādiṇī siṇiddhā tumha mādā sussū laddhā | [vīrābhimanyo! puṇyavatī me sakhī rādhā, yayā dakṣiṇā satyavādinī snigdhā tava mātā śvaśrūr labdhā |] 133

atra guṇakīrtanam apy arthato doṣa iti garhaṇam |

athānunayaḥ -

abhyarthanā-paraṃ vākyaṃ vijñeyo'nunayo budhaiḥ |

yathā pañcame, kṛṣṇaḥ sāsram -

ayaṃ kaṇṭhe lagnaḥ śaśimukhi janas te praṇayavān
yad-aprāptyā dhanyāṃ tanum atanu-rūpāṃ tṛṇayasi |
prasīdādya prāṇeśvari virama māsminn anugate
kṛthāḥ patyāvatyāhitam idam uro me vidalati || 5.35 ||

atra kṛṣṇena candrāvalī-prārthanam anunayaḥ |

atha bhraṃśaḥ -

patanāt prakṛtād arthād anyasmin bhraṃśa īritaḥ // RNc_175 //

yathā navame, mādhavī -

dea, imāṇaṃ pemma-komalāṇaṃ akkharāṇaṃ mā kkhu ṇaṃ ahirūbaṃ jāṇāhi | jaṃ esā ṇa hodi | [deva, eṣā prema-komalānām akṣarāṇāṃ mā khalv etām abhirūpāṃ jānīhi | yad eṣā satyā na bhavati |] 194

kṛṣṇaḥ - sādhu mādhavike! sādhu | madīya-hṛdayāśaṅkā tvayā nirastā | tad indra-jālābhijñayā nava-vṛndayaiva nirmiteyaṃ māyikī devī rasālamūla-vartinī khalu satyā |

atra satyā-śabdasya prakṛtārthaṃ satyabhāmā-rūpaṃ parityajya tathārtha-lakṣaṇasya kathanād bhraṃśaḥ | kaścit tu kathayanti budhāḥ bhraṃśaṃ vācyād anyatarad-vacaḥ ity āha | yathā prathame, kṛṣṇaḥ - [*NOTE: SāhD 6.187 has dṛptādīnāṃ bhavad bhraṃśo vācyād anyatarad vacaḥ |]

sarojākṣi parokṣaṃ te kadāpi hṛdayaṃ mama |
na spraṣṭum apy alaṃ bādhā rādhā tvākramya gāhate || 1.42

atra vācyād rādhāyā asparśād anyad bādhākramaṇaṃ bhraṃśaḥ |

atha leśaḥ -

leśaḥ syād iṅgita-jñāna-kṛd viśeṣaṇavad vacaḥ ||

yathā pañcame, bhīṣmakaḥ -

ayam iha kila kanyā-bāndhavānāṃ nibandhaḥ
samucita iti lakṣmī-kānta vijñāpayāmi |
mama duhitur anujñollaṅghanād aṅganāyāḥ
katham api na parasyāḥ pāṇisaṅgo vidheyaḥ || 5.38||

(ity ādy uktau śrī-kṛṣṇaḥ pauramāsī-mukham īkṣate)

paurṇamāsī - mukunda! gokula-kumārī-kulāni candrāvalī-mātrāvaśeṣāṇi durvidagdhena vidhinā kṛtāni | tad atra kā kṣatiḥ?

atra candrāvalī-mātrāvaśeṣāṇīti viśeṣaṇavad vacaḥ kṛṣṇeṅgita-jñāpakatayā saṃvṛttam iti leśaḥ |

atra kṣobhaḥ

kṣobhas tv anya-gate hetāv anyasmin kārya-kalpanaṃ // RNc_176 //

yathā saptame, kṛṣṇaḥ -

tvad-aṅga-saṅgatair ebhis tapto'smi mihirātapaiḥ |
vindantī vandana-cchāyāṃ māṃ devi śiśirīkuru || 7.37 ||

atra sūryātapeṣu candrāvaly-aṅga-saṅgateṣu tat-kārya-bhūtasya tāpasya kṛṣṇena svasmin kalpanāt kṣobhaḥ | kaścit tu kṣobha-sthāne saṅkṣepaṃ pañhan lakṣayanti - saṅkṣepo yat tu saṅkṣepād ātmāny arthe prayujyate | (SāhD 6.192) yathāṣṭame -

kṛṣṇaḥ - devi, triloka-kakṣāsu kiṃ tavābhīṣṭaṃ? tad abhivyajya nija-nideśa-bhājanam anyatayaiva paryāpta-samasta-niśreyase preyasi vidhehi prasāda-mādhurīm |

atha manorathaḥ -

manorathas tu vyājena vivakṣita-nivedanam // RNc_177 //

yathā caturthe --

rādhikā - (sautsukyaṃ puro dṛṣṭvā) halā lalide, pekkha pekha dhaṇṇā esā taraṃga-lehā jā khu sevāla-ballī ṇibaddha-pāaṃ ṇaṃ haṃsiaṃ moābedi | tā phuḍaṃ bhisiṇīpattantarideṇa kalahaṃseṇa saṃghaḍaissadi | [halā lalite, paśya paśya dhanyā eṣā taraṅga-lekhā yā khalu śaivāla-vallī-nibaddha-pādām enāṃ haṃsikāṃ mocayati | tat sphuṭaṃ bisinī-patrāntaritena kalahaṃsena saṃghaṭṭiṣyati |] 71

atra haṃsī-vyājena rādhāyāḥ kṛṣṇa-saṅgamābhilāṣa-kathanaṃ manorathaḥ |

athānukta-siddhiḥ -
prastāvanaiva śeṣārtho yatrānukto'pi buddhyate |
anukta-siddhir eṣā syād ity āha bharato muniḥ // RNc_178 //

[*NOTE: First reference to Bharata, whom he has not been following very closely. Nāṭ 16.169 = prastāvenaiva śeṣo'rthaḥ kṛtsno yan na pratīyate | vacanena vinānukta-siddhiḥ sā parikīrtitā ||]

yathā caturthe - rādhā

halā labaṃga-kuḍuṅge āharantī tumaṃ buṃdāaṇa-bāsiṇā matta-kalahindeṇa āadua hattheṇa gahīdahatthāsi saṃbuttā | tado saṃbhamena ghusmantīe tuha haḍheṇa oṭṭha-pallaaṃ ḍaṃsanteṇa tinā bāme tthabaasmi phurantatikkhakāmaṅkusaṃ kara-pukkharaṃ | [halā lavaṅga-kuñje āharantī tvaṃ vṛndāvana-vāsinā matta-kalabhendreṇa āgatya hastena gṛhīta-hastāsi saṃvṛttā | tataḥ sambhramena ghūrṇantyas tava haṭheṇa oṣṭha-pallavaṃ daṃśatā tena vāme stavake sphurat-tīkṣṇa-kāmāṅkuśaṃ kara-puṣkaram |] 91

atrānuktasyāpi stane nakharārpaṇasya bodhād anukta-siddhiḥ |

atha sārūpyaṃ -

dṛṣṭa-śrutānubhūtārtha-kathanādi-samudbhavam |
sādṛśyaṃ yatra saṅkṣobhāt tat sārūpyaṃ nirūpyate // RNc_179 //

yathā caturthe -

jaṭilā - are āhiṇḍiā kīsa mukhaṃ ḍhakesi? jaṃ de bijjā na bikkāidā | [are āhiṇḍika" kasmān mukham ācchādayasi? yat te vidyā na vikrītā |] (iti prasahya sammukhayati) 126

abhimanyuḥ - (svagatam) haddhī haddhī bāuliaāe ammāe lajjāpajjāulo kidamhi | tā ido abakkamissam | [hā dhik, hā dhik! bātūlikayā ambayā lajjā-paryākulaḥ kṛto'smi | tad ito'pakramiṣyāmi |] 127

atra sārikā-mukha-śruta-kṛṣṇa-praveśa-saṅkṣobhāj jaṭilāyāḥ sva-putre kṛṣṇa-buddhi-kathanāt sārūpyam |

atha mālā -

bahūni kāraṇāny eva sā mālety abhidhīyate // RNc_180 //

yathā dvitīye -

rādhā - lalide ppasīda ppasīda suṭhṭhu saṃkaulamhi | [lalite prasīda prasīda suṣṭhu śaṅkākulāsmi |] (punaḥ saṃskṛtena)

gata-prāyaṃ sāyaṃ carita-pariśaṅkī gurujanaḥ
parīvādas tuṅgo jagati saralāhaṃ kulavatī |
vayasyas te lolaḥ sakala-paśupālī-suhṛd asau
tadā namraṃ yāce sakhi rahasi saṅcāraya na mām || 2.19

atra sāyaṃ gamanādi-bahu-kāraṇānāṃ sveṣṭa-sañcāraṇābhāvāya kathitatvāt mālā |

atha madhura-bhāṣaṇam -

yat prasannena manasā pūjyaṃ pūjayitur vacaḥ |
stuti-prakāśanaṃ tat tu jñeyaṃ madhura-bhāṣaṇam // RNc_181 //

yathā pañcame -

nṛpau (sapraśrayam) -

ekasminn iha roma-kūpa-kuhare brahmāṇḍa-bhāṇḍāvalī
yasya prekṣayate gavākṣa-padavī-ghūrṇat-parāṇūpamā |
keyaṃ tasya samṛddhaye tava vibho rājendratā-grāmaṭī
śauṭīryeṇa camatkṛtiṃ tad api naḥ kām apy asau puṣyati ||(5.17)

atra prakaṭam eva madhu-bhāṣaṇam |

atha pṛcchā -

praśna evottare yatra sā pṛcchā parikīrtitā ||

yathā navame -

kṛṣṇaḥ (puro dāḍimīm upetya)

kāntiṃ pītāṃśuka-sphītāṃ bibhratī vikṣitā vane |
mayādya mṛgyamāṇā sā tvayā mṛga-vilocanā || (9.18)

atra he śuka, pītāṃ kāntiṃ bibhratī mayā mṛgyamāṇā sā dṛṣṭeti praścne, he pītāṃśuka, tvayā mṛgyamāṇā sā mayā dṛṣṭety uttareṇa pṛcchā |

athopadiṣṭam -

śāstrānusāri yad vākyam upadiṣṭaṃ tad ucyate // RNc_182 //

yathā ṣaṣṭhe - nāradaḥ -

preyasyaḥ paśupālikā viharato yās tatra vṛndāvane
lakṣmī-durlabha-citra-keli-kalikā kāntasya kaṃsa-dviṣaḥ |
rādhā tatra varīyasīti nagarīṃ tām āśritāyāṃ kṣitau
sevāṃ devi samasta-maṅgala-karī yasyās tvam aṅgīkuru || (6.19)

atra hari-priya-jana-sevā samasta-maṅgala-karīti śāstrānusāritvam |

atha dṛṣṭam -

jātyādi-varṇanaṃ dhīrair dṛṣṭam ity abhidhīyate // RNc_183 //

yathā dvitīye -

vṛndā (puro dṛṣṭiṃ kṣipantī) -

karoti dadhi-manthanaṃ sphuṭa-visarpi-phena-cchaṭā
vicitrita-gṛhāṅgaṇaṃ gahana-gargarī-garjitam |
muhur guṇa-vikarṣaṇa-pravaṇatā-kramākuñcita-
prasārita-kara-dvayī-kvaṇita-kaṅkaṇaṃ mālatī || (2.3)

atra dadhi-mathana-kriyā-svabhāva-varṇanaṃ dṛṣṭam ||

sandhy-antarāṇy anuktvaiva bhūṣaṇaṃ lakṣaṇākhyayā |
procyate'nyat traystriṃśat saṅkhyā kaścid vibhūṣaṇam // RNc_184 //

muner asammattatvena tat tu sarvam upekṣitam |
keṣāñcid atra sandhy-aṅga-guṇālaṅkāra-lakṣmaṇām // RNc_185 //

antarbhāve'pi yatnena kartavyatvāya kīrtitam |

atha patākā-sthānāni -

arthasya tu pradhānasya bhāvyavasthasya sūcakam // RNc_186 //

yad-āgantuka-bhāvena patākā-sthānakaṃ hi tat |
etad dvidhā tulya-saṃvidhānaṃ tulya-viśeṣaṇam // RNc_187 //

tatrādyaṃ triprakāraṃ syād dvitīyaṃ tv ekam eva hi |
evaṃ caturvidhaṃ jñeyaṃ patākā-sthānakaṃ budhaiḥ // RNc_188 //

tatrādyam -

sahasiavārtha-sampattir guṇavaty upacārataḥ |
patākā-sthānakam idaṃ prathamaṃ parikīrtitam // RNc_189 //

yathā lalita-mādhave saptame -

rādhikā (parikramya pītottarīyāñcalaṃ gṛhṇantī sakampam) -

dagdhaṃ hanta dadhānayā vapur idaṃ yasyāvalokāśayā
soḍhā marma-vipāṭane paṭur iyaṃ pīḍātivṛṣṭir mayā |
kālindīya-taṭī-kuṭīra-kuhara-krīḍābhisāra-vratī
so'yaṃ jīvita-bandhur indu-vadane bhūyaḥ samāliṅgitaḥ || 7.18 ||

atra pratibimbe so'yaṃ jīvita-bandhur ity upacāra-prayogeṇa bhāvinaḥ kṛṣṇasya sūcanāt sahasārtha-sampatti-rūpam idaṃ patākā-sthānakam |

atha dvitīyam -

vacaḥ-sātiśaya-śliṣṭaṃ kāvya-vastu-sāśrayam |
patākā-sthānakam idaṃ dvitīyaṃ parikīrtitam // RNc_190 //

yathā dvitīye'ṅke - kṛṣṇaḥ -

smara-rodhanānubandhī krama-vistārita-kalā-vilāsa-bhavaḥ |
kṣaṇadā-patir iva dṛṣṭaḥ kṣaṇa-dāyī rādhikā-saṅgaḥ || (2.17)

(nepathye) durlabhaḥ puṇḍarīkākṣa vṛttas te viprakarṣataḥ | 90

kṛṣṇaḥ - (savyatham uccaiḥ) bhoḥ ko'yaṃ durlabhaḥ? 91

(punar nepathye) yatnād anviṣyamāṇo'pi vallavaiḥ paśu-maṇḍalaḥ || (2.18) 92

atra bhaviṣyato rādhā-saṅgama-durlabhatvasya sūcanād idaṃ śliṣṭaṃ nāma dvitīyaṃ patākā-sthānakam |

atha tṛtīyam -

arthopakṣepaṇaṃ yat tu līnaṃ savinayaṃ bhavet |
śliṣṭottara-yutaṃ nāma tṛtīyaṃ parikalpitam // RNc_191 //

yathā saptame, kṛṣṇaḥ -

(sarvataḥ prekṣya) priya-vayasya! kiyad dūre sā vṛndāṭavī ?

madhumaṅgalaḥ (saṃskṛtena) -

sphuṭac-caṭula-campaka-prakara-rocir ullāsinī madottarala-kokilāvali-kala-svarālāpinī | marāla-gati-śālinī kalaya kṛṣṇa-sārādhikā (ity ardhokte)

kṛṣṇaḥ (sasambhramautsukyam) vatsa kvāsau ?

madhumaṅgalaḥ (aṅgulyā darśayan)

puraḥ sphurati vallabhā tava -

kṛṣṇaḥ (savyagram) vayasya! nāhaṃ paśyāmi | tad āśu darśaya | kva sā me rādhikā ?

madhumaṅgalaḥ -- ... mukunda vṛndāṭavī || (7.17)

atra sajjalpitena madhu-maṅgala-vākyena bhāvino rādhā-darśanasya sūcanācchliṣṭottaraṃ nāma tṛtīyaṃ patākā-sthānam |

atha darśanam -

dvyartho vacana-vinyāsaḥ suśliṣṭaḥ kāvya-yojitaḥ |
upanyāsena yuktas tu caturthaṃ parikīrtitam // RNc_192 //

yathā pañcame suparṇaḥ -

nabhasi rabhasavadbhiḥ ślāghamānā munīndrair
mahita-kuvalayākṣī kīrti-śubhrāṃśu-vaktrā |
nṛpakulam iha hitvā cedi-rāja-pradhānaṃ
muradamana gamiṣyaty utsukāṃ tvāṃ jaya-śrīḥ || (5.28)

atra suparṇasya dvyartha-vacanena candrāvalī-prāpti-sūcanāt tulya-viśeṣaṇam |

athārthopakṣepakāḥ -

vastu sarvaṃ dvidhā sūcyam asūcyam iti bhedataḥ |
rasa-hīnaṃ bhaved atra vastu tat sūcyam ucyate // RNc_193 //

adarśanīyam aṅke tad avaśyaṃ vācyam eva cet |
arthopakṣepakair etat sūcayet suṣṭhu paṇḍitaḥ // RNc_194 //

viṣkambha-cūlikāṅkāsyāṅkāvatāra-praveśakaiḥ |

atha viṣkambhaḥ -

bhaved viṣkambhako bhūta-bhāvi-vastv aṃśa-sūcakaḥ // RNc_195 //

amukhya-pātraiḥ saṅkṣepād ādāv aṅkasya darśitaḥ |
sa śuddho miśra ity u kto miśraḥ syān nīca-madhyamaiḥ // RNc_196 //

vidagdha-mādhave yadvad dvitīyāṅka-mukhe kṛtaḥ |
mukharāyuktayā nānīdmukhyāsau miśra-saṃjñakaḥ // RNc_197 //

śuddhaḥ kevala-madhye'yam ekāneka-kṛto bhavet |
vinirmito bahutrāyaṃ tasmin lalita-mādhave // RNc_198 //

atha cūlikā -
prājñair yavanikāntaḥsthair adṛśyair yā tu nirmitāḥ |
ādāv aṅkasya madhye vā cūlikā nāma sā bhavet // RNc_199 //

spaṣṭaṃ bahutrodāharaṇam |

athāṅkāsyam -

yatra syād aṅka ekasminn aṅkānāṃ sūcanākhilā |
tad-aṅkāsyam iti prāhur bījārtha-khyāpakaṃ ca yat // RNc_200 //

gārgī-saṃyuktayā paurṇamāsyā lalita-mādhave |
prathamāṅke yathā suṣṭhu suhitaṃ nikhilaṃ sphuṭam // RNc_201 //

kecit tu -
pūrvāṅkānte sampraviṣṭaiḥ pātrair bhāvy-aṅka-vastunaḥ |
sūcanaṃ tad avicchedyair yat tad aṅkāsyam īritam // RNc_202 //

iti lakṣayanti |

etad-aṅkāvatāreṇa gatārthatvāt tu kecana |
prathamoktārtham evedaṃ vadanty aṅka-mukhaṃ budhāḥ // RNc_203 //

athāṅkāvatāraḥ -
aṅkāvatāraḥ pātrāṇāṃ pūrvāṅkārthānuvartinām |
avibhāgena sarveṣāṃ bhāviny aṅke praveśanam // RNc_204 //

spaṣṭam udāharaṇam |

atha praveśakaḥ -
yan nīcaiḥ kevalaṃ pātrair bhāvibhūtārtha-sūcanam |
aṅkayor ubhayor madhye sa vijñeyaḥ praveśakaḥ // RNc_205 //

yadā syān nīrasaṃ sūcyam āmukhānantaraṃ tadā |
viṣkambho'ṅkāsyakaṃ vā syād āmukhākṣipta-pātrakam // RNc_206 //

yadā tu sarasaṃ vastu mūlād eva pravartate |
ādāv eva tadāṅkaḥ syād āmukhākṣepa-saṃśrayaḥ // RNc_207 //

asūcyaṃ tu śobhodāra-rasa-bhāva-nirantaram |
prārambhe yady asūcyaṃ syād aṅkam evātra kalpayet // RNc_208 //

asūcyaṃ tu dvidhā dṛśyaṃ śravyaṃ cādyaṃ tu darśayet |
dvedhā dvitīyaṃ svagataṃ prakāśaṃ ceti bhedataḥ // RNc_209 //

svagataṃ svaika-vijñeyaṃ prakāśaṃ tad dvidhā bhavet |
sarva-prakāśaṃ niyata-prakāśaṃ ceti bhedataḥ // RNc_210 //

sarva-prakāśaṃ sarveṣāṃ sthitānāṃ śravaṇocitam |
dvidhā vibhajyate tac ca janāntam apavāritam // RNc_211 //

tripatāka-kareṇānyān apavāryāntarā kathām |
yā mithaḥ kriyate dvābhyāṃ taj janāntikam ucyate // RNc_212 //

rahasyaṃ kathyate'nyasya parāvṛtyāpavāritam |

athāṅka-svarūpam - pratyakṣanetṛ-caritaḥ kṣudra-cūrṇaka-saṃyutaḥ // RNc_213 //

nātīvagūḍha-śabdārtho nātipracura-padyavān |
ayuto bahubhiḥ kāryair bīja-saṃharaṇena ca // RNc_214 //

aneka-dina-nirvartyakathayā ca vivarjitaḥ |
dinārdha-dinayor yogya-vastunā parikalpitaḥ // RNc_215 //

vadhena dūrāhvānena yuddha-rājyādi-viplavaiḥ |
śāpotsarga-vihārābhyāṃ rata-bhojana-mṛtyubhiḥ // RNc_216 //

snānānulepa-nidrādyaiś cumbanāliṅganādibhiḥ |
vrīḍā-heturbhir anyaiś ca bībhataiś ca vinā kṛtaḥ // RNc_217 //

anta-niṣkrānta-nikhila-pātro'ṅka iti kīrtitaḥ |

atha garbhāṅkaḥ aṅka-prasaṅgād garbhāṅka-lakṣaṇaṃ vakṣyate mayā // RNc_218 //

aṅkasya madhye yo'ṅkaḥ syād asau garbhāṅka īritaḥ |
vastu-sūcaka-nāndīko diṅ-mātra-mukha-saṅgataḥ // RNc_219 //

arthopakṣepakair hīno yutaḥ pātrais tu pañcaṣaiḥ |
anveṣya-vastu-viṣayaḥ svādhārāṅkānta-śobhitaḥ // RNc_220 //

nātiprapañcetivṛttaḥ prastutārthānubandhakaḥ| prathamāṅke na kartavyaḥ so'yaṃ kāvya-viśāradaiḥ // RNc_221 //

caturthe'ṅke tu garbhāṅko yathā lalita-mādhave |

atha sāmānya-nirṇayaḥ - nāṭake'ṅkā na kartavyā pañca-nyūnā daśādhikāḥ // RNc_222 //

viṣkambhakādyair api no vadho vācyo'dhikāriṇaḥ |
anyonyena tirodhānaṃ na kuryād rasa-vastunoḥ // RNc_223 //

yat syād anucitaṃ vastu nāyakasya rasasya vā |
viruddhaṃ tat parityājyam anyathā vā prakalpayet // RNc_224 //

aviruddhaṃ ca yad vṛttaṃ rasābhivyaktaye'dhikam |
tad apy anyathayed dhīmān na vaded vā kadācana // RNc_225 //

lāsyāṅgāni daśa tathā vīthy-aṅgāni trayodaśa |
aṅkeṣv api nibadhyāni kecid evaṃ pracaksate // RNc_226 //

prāyas tāny api santy eva tasmin lalita-mādhave |
kvacid atra viniṣpādyaṃ dhīrair ākāśa-bhāṣitam // RNc_227 //

anyenānuktam apy anyo vacaḥ śrutvaiva yad vadet |
iti kiṃ bhaṇasīty etad bhaved ākāśa-bhāṣitam // RNc_228 //

atha bhāṣā-vidhānam -
nāṭake tatra pātrāṇāṃ bhāṣā-rūpaṃ nirūpyate |
tatra bhāṣā dvidhā bhāṣā vibhāṣā ceti bhedataḥ // RNc_229 //

caturdaśa vibhāṣāḥ syuḥ prācyādyā vākya-vṛttibhiḥ |
āsāṃ saṃskāra-rāhityād viniyogo na gadyate // RNc_230 //

bhāṣā dvidhā saṃskṛtā ca prākṛtī ceti bhedataḥ |

tatra saṃskṛtā - saṃskṛtā devatādīnāṃ munīnāṃ nāyakasya ca // RNc_231 //

liṅgi-vipra-vaṇik-kṣatra-mantrikañcukinām api |
araṇya-devī-gaṇikā-mantrijādhītiyoṣitām // RNc_232 //

yoginy-apsarasoḥ śilpa-kāriṇyā api kīrtitā |

tatra prākṛtī - ṣoḍhāntimā prākṛtī syāc chaurasenī ca māgadhī // RNc_233 //

paiśācī cūlikā-paiśācy-apabhraṃśa iti kramāt |
atra tu prākṛtaṃ strīṇāṃ sarvāsāṃ niyataṃ bhavet // RNc_234 //

aiśvaryeṇa pramattānāṃ dāridryopahatātmanām |
ye nīcāḥ karmaṇā jātyā teṣāṃ ca prākṛtaṃ smṛtam // RNc_235 //

tatrāpi nāyikādīnāṃ śaurasenī prakīrtitā |
āsām eva tu gāthāsu mahārāṣṭrī smṛtā budhaiḥ // RNc_236 //

atroktā māgadhī bhāṣā rājāntaḥpura-cāriṇām |
tathā vidūṣakādīnāṃ ceṭānām api kīrtitā // RNc_237 //

rakṣaḥ-piśāca-nīceṣu paiśācī-dvitayaṃ bhavet |
apabhraṃśas tu caṇḍālayavanādiṣu yujyate // RNc_238 //

sarveṣāṃ kāraṇa-vaśāt kāryo bhāṣā-vyatikramaḥ |
māhātmyasya paribhraṃśān madasyātiśayāt tathā // RNc_239 //

pracchādanaṃ ca vibhrāntir yathālikhita-vācanam |
kadācid anuvādaṃ ca kāraṇāni pracakṣate // RNc_240 //

nāyikānāṃ sakhī-veśyā-kitavāpsarasāṃ tathā |
vaidagdhyārthaṃ prayoktavyaṃ saṃskṛtaṃ cāntarāntarā // RNc_241 //

spaṣṭāny eṣām udāharaṇāni |

atha vṛttayaḥ -
athocyante svabhāvena vṛttayaḥ paramādbhutāḥ |
jātā nārāyaṇād etā madhu-kaiṭabhayor vadhe // RNc_242 //

netṛ-vyāpāra-rūpās tu rasāvasthāna-sūcikāḥ |
catasro vṛttayo dhīraiḥ proktā nāṭyasya mātaraḥ // RNc_243 //

bhāraty ārabhaṭī caiva sātvatī kaiśikī tathā |
tatra bhāratī -
eṣā vāṇī-pradhānatvād bhāratīti nigadyate // RNc_244 //

prastāvanopayogitvāt tatraiva parikīrtitā |
strī-hīnā puruṣa-śreṣṭha-prayojyā vāk-pradhānikā // RNc_245 //

bhāratī saṃskṛtair yuktā vṛttiḥ syāc caturaṅgikā |

athārabhaṭī - māyendra-jāla-pracura-citra-yuddha-kriyā-mayā // RNc_246 //

āṭopa-cchedya-bhedāḍhyā vṛttir ārabhaṭī matā |
aṅgāny asyās tu catvāri saṅkṣiptir avapātanam // RNc_247 //

vastūtthāpana-sampheṭāv ity āha bharato muniḥ |

tatra saṅkṣiptiḥ - saṅkṣiptir uktā saṅkṣipta-vastu-sṛṣṭir mahādbhutā // RNc_248 //

yathā-
vidhinā hate śiśu-kule tādṛśam aparaṃ haris tathā vyatanot |
viramatu parasya vārtāṃ svayam eva visismaye sa yathā ||

athāvapātanam - vibhrāntir avapātaḥ syāt praveśa-drava-vidravaiḥ | yathā -

nighnan vighnam ivāgrataḥ kuvalayāpīḍaṃ mṛdu-krīḍayā
tuṅgāṃ raṅga-bhuvaṃ praviśya tarasā pratyarthināṃ trāsanaḥ |
dṛpyan-malla-davāmbudaś cala-dṛśā kṣudrān api drāvayan
paśyārād garuḍāyate saruḍayaṃ kaṃsorage keśavaḥ ||

atha vastūtthāpanam - tad-vastūtthāpanaṃ yat tu vastu māyopakalpitam // RNc_249 //

yathā -

daurjanyāni hṛdi sphuṭāni kapaṭa-snehena saṃvṛṇvatī
māyā-kalpita-sundarī madhurimā lebhe vrajaṃ pūtanā |
tasyāḥ suṣṭhu tathā payodhara-rasaḥ prītaḥ śiśu-krīḍayā
vaikuṇṭhena haṭhād yathā na sa punaḥ mātus tathā pāsyate ||

atha sampheṭaḥ - sampheṭaḥ syāt samāghātaḥ kruddha-saṅkruddhayojitaḥ // RNc_250 //

yathā -

cāṇūra-mallena yathā murārer
anyonyam āsīd guru-samprahāraḥ |
kaṃsasya yenānakadundubheś ca
santāpa-cintābhir uraḥ paphāla ||

atha sātvatī -
sāttvikena guṇenPai tyāga-śauryādinā yutā |
harṣa-pradhānā niḥśokā sātvatī parikīrtiāt // RNc_251 //

aṅgāny asyās tu catvāri saṃlāpottāpakāv api |
saṅghātya-parivartau cety eṣāṃ lakṣaṇam ucyate // RNc_252 //

atha saṃlāpaḥ -
īrṣyā-krodhādibhir bhāvai rasair vīrādbhutādibhiḥ |
parasparaṃ gabhīroktiḥ saṃlāpa iti kīrtyate // RNc_253 //

yathā -

vayaṃ bālās tulyaiḥ saha racayituṃ yuddham ucitaṃ
puro yūyaṃ mallāḥ prakaṭita-karālācala-rucaḥ |
madenonmattānāṃ mṛdula-tanubhiḥ kaḥ kalabhakaiḥ
karīndrāṇāṃ dhīraḥ pariṇamana-raṅgaṃ racayati ||

avitatham asi bālaḥ kāla-rūpaṃ vibhindan
dvirada-patim udagraṃ bāla-vikrīḍayaiva |
iha kila bhuja-yuddha-prastuter uccaleyaṃ
tava tanu-kṛta-sakhyā sākṣiṇī bāla-rājiḥ ||

athotthāpakaḥ - preraṇaṃ yat parasyādau yuddhāyotthāpakas tu saḥ |

yathā -

luñchann asmi puras triviṣṭapa-purī-saubhāgya-sāra-śryaṃ
gīrvāṇśvara-pārijātam amarīkandarpa-sandarpadam |
paulomī-kuca-kumbhakeli-makarī-vyāpāra-vaijñānikaḥ
pāṇis tena hi dakṣiṇaḥ katham asua dambholim udyac-chate ||

atha saṅghātyaḥ - prabhāva-mantra-devādyaiḥ saṅghātyaḥ saṅgha-bhedanam // RNc_254 //

tatra prabhāvena, yathā -

dukūlaṃ dhunvānā jaya-jaya-jayety ucca-bhaṇitiḥ
sthitā raṅgābhyarṇe praṇaya-garimoddāmita-mukhī |
prabhāvaṃ paśyantī kam api kamanīyādbhuta-rasaṃ
hareḥ kaṃsopekṣāṃ vadhita bata sākṣān madhupurī ||

mantreṇa, yathā -

niśamya yuktiṃ danujārdanasya
govardhanārādhana-baddha-rāgām |
ābhīra-goṣṭhī rabhasena sarvā
gīrvāṇa-rājasya makhād vyaraṃsīt ||

atha parivartakaḥ - prārabdha-kāryād anyasya karaṇaṃ parivartakaḥ |

yathā -

vrajabhuvi guru-garvāt kurvatas tīvra-vṛṣṭiṃ
hṛdi bhavad-anubhāvād adya-bhītir mamāsīt |
tvam asi kila kṛpālur dogdhu-kāmo'pi kāmaṃ
tad iha mayi śaraṇye gokulendra prasīda ||

atha kauśikī -
nṛtya-gīta-vilāsādi-mṛdu-śṛṅgāra-ceṣṭitaiḥ |
samanvitā bhaved vṛttiḥ kaiśikī ślakṣṇa-bhūṣaṇā // RNc_255 //

hareḥ keśābhisambandhāt kaiśikīti prathāṃ gatā |
aṅgāny asyās tu catvāri narma-tat-pūrvakā ime // RNc_256 //

sphañjaḥ sphoṭaś ca garbhaś cety eṣāṃ lakṣaṇam ucyate |

tatra narma - śṛṅgāra-rasa-bhūyiṣṭhaḥ priya-cittānurañjakaḥ // RNc_257 //

agrāmyaḥ parihāsaḥ syān narma tat tu tridhā matam |
śṛṅgāra-hāsyajaṃ śuddha-hāsyajaṃ bhaya-hāsyajam // RNc_258 //

śṛṅgāra-hāsyajaṃ narma trividhaṃ parikīrtitam |
sambhogecchā-prakaṭanād anurāga-niveśanāt // RNc_259 //

tathā kṛtāparādhasya priyasya pratibhedanāt |
sambhogecchā-prakaṭanaṃ tridhā vāg-veṣa-ceṣṭitaiḥ // RNc_260 //

tatra vācā, yathā padyāvalyām (207)

gacchāmy acyuta darśanena bhavataḥ kiṃ tṛptir utpadyate
kiṃ tv evaṃ vijana-sthayor hata-janaḥ sambhāvayaty anyathā |
ity āmantraṇa-bhaṅgi-sūcita-vṛthāvasthāna-khedāsalām
āśliṣyan pulakotkarāñcita-tanur gopīṃ hariḥ pātu vaḥ ||

veśena yathā rasārṇava-sudhākare (1.273) -

abhyudyate śaśini peśala-kānta-dūtī
santāpa-saṃvalitamānasa-locanābhiḥ |
agrā hi maṇḍana-vidhir viparīta-bhūṣā
vinyāsa-hāsita-sakhījanam aṅganābhiḥ ||

ceṣṭayā, yathā -

śyāme yām anurodhasi priya-sakhī-vargāntara-sthāyinī
savyāṃ smeramukhī dṛśaṃ madhubhidaḥ smere mukhāmbhoruhe |
bhṛṅgodbhāsini dakṣiṇāṃ tu kiratī krīḍā-nikuñje muhuḥ
sūrye rajyati sacchalaṃ vicinute tapāya puṣpāvalim ||

anurāga-prakāśo'pi bhogecchānarmavat tridhā |

tatra vācā, yathā -

dehi kundam iti devi vakṣyatī
yan mukundam avilambam abravīḥ |
tāvakīna-kula-pālikā-vrataṃ
tena sāmpratam abhūd vikara-svaram ||

veśena, yathā -

yad upahasasi māṃ sadābhisārot-
suka-hṛdayām abhitas tad atra yuktam |
vapuṣi hari-kathā-prasaṅga-mātre
tava ca kathaṃ pulakālir unmimīla ||

cesṭayā, yathā -
sakhi kurvatī vivikte vanamālā-gumphanābhyāsam |
viditāsi tvam akhaṇḍita-pātivratye kṛtaṃ bhaṇitaiḥ ||

tatra vācā, yathā -

vraja-rāja-kumāra mā kṛthāḥ
stuti-mudrābhir analpa-cāturīm |
animitta-viśaṅkitena te
vacasāhaṃ guruṇāsmi bodhitā ||

veśena, yathā lalita-mādhave -

candrāvalī (sotprāsa-smitam) -

kajjala-sāmala-majjhaṃ pallaa-sāṇujjalaṃ muuṃdassa |
guṃjāphallaṃ bba aharaṃ sahi pekkhantī pamodāmi ||

[kajjala-śyāmala-madhyaṃ pallava-śoṇojjvalaṃ mukundasya |
guñjā-phalaṃ ivādharaṃ sakhi paśyantī pramode ||] 9.54

ceṣṭayā, yathā rasa-sudhākare (1.273) -

lola-bhrū-latayā vipakṣa-dig-upanyāse vidhūtaṃ śiras
tad vṛndasya niśāmane'kṛta namaskāraṃ vilakṣa-smitam |
roṣāt tāmarakapola-kāntini mukhe dṛṣṭyā nataṃ pādayor
utsṛṣṭo guru-sannidhāv api vidhir dvābhyāṃ na kālocitaḥ ||

atha śuddha-hāsyajam - śuddha-hāsyajam apy uktaṃ tadvad eva tridhā budhaiḥ // RNc_262 //

tatra vācā, yathā -

vṛddhe candra iti pratāraya na mām ajñāsiṣaṃ mad-bhayān
nikṣiptaṃ navanīta-piṇḍam upari sthāne'dya rādhāmbayā |
gūḍhaṃ pātayitāsmi dīrghatarayā yaṣṭyeti vācaṃ harer
indu-nyasta-dṛśo niśamya mukharā kṣemaṃ hasantī kriyāt ||

veśa-ceṣṭābhyāṃ, yathā -
kambala-kṛta-vṛṣa-veṣaṃ bhṛṅgābhṛṅgī praṇīta-saṃrambham |
prekṣya hariṃ vidhir ahasīn mudira-cchanno gabhīro'pi ||

atha bhaya-hāsyajam -
hāsyād bhayena janitaṃ kathitaṃ bhaya-hāsyajam |
tad dvidhā mukham aṅgaṃ tu tad dvayaṃ pūrvavat tridhā // RNc_263 //

mukhyaṃ vācā, yathā -

śailendroddhṛti-līlayā kila paritrāte gavāṃ maṇḍale
tatra stotra-vidhitsayābhyupagataṃ dṛṣṭvā sahasrekṣaṇam |
pratyāsīdati paśya rākṣasa-patiḥ sākṣād ayaṃ pāhi māṃ
ity utkrośati mugdha-vallava-śiśau smero hariḥ pātu vaḥ ||

evaṃ veśa-ceṣṭābhyām apy udāhāryam |

athānyāṅgam | tatra vācā, yathā -

yady ullaṅghya giraṃ visarpati tataḥ svāṅge vraṇaṃ pāṇijaiḥ
kurvann eva kṛtaṃ tvayeti jaratī-laksāya vakṣyāmy aham |
ity ukte svaram ākulām iva bhayād ālokya rādhāṃ punaḥ
stabdhībhūta-gatiṃ hariḥ smita-mukhaḥ śliṣyan mudaṃ vaḥ kriyāt ||

veṣeṇa, yathā -

rādhā-puraḥ sphurati saṃvihitābhimanyu-
veṣe muradviṣi manāg upalabdha-bhītiḥ |
naisargikīṃ praṇayataḥ sva-manaḥ-pravṛttiṃ
tatrāvadhārya caturā smitam ātatāna ||

ceṣṭayā, yathā rasa-sudhākare (1.275)

prahlāda-vatsala vayaṃ bibhimo vihārād
asmād iti dhvanita-narmasu gopikāsu |
līlā-mṛdu stana-taṭeṣu nakhāṅkurāṇi
vyāpārayann avatu vaḥ śikhi-piccha-mauliḥ ||

narmedam aṣṭādaśadhā vispaṣñam abhidarśitam |

atha narma-sphañjaḥ - narma-sphañjaḥ sukhodyogo bhayārto nava-saṅgamaḥ // RNc_264 //

yathā -

sāśaṅkaṃ kṣipator dṛśaṃ pratidiśaṃ vrīḍā-jaḍa-svāntayor
yātā kvāsi niśīti tīvra-jaratī-vācādhika-trastayoḥ |
goṣṭha-dvāri niveśitasya kuhare go-granthi-rāśes tadā
rādhā-mādhavayor abhūt kvaṇikaras tasmin navaḥ saṅgamaḥ ||

atha narma-sphoṭaḥ - narma-sphoṭo bhāva-leśaiḥ sūcito'lpa-raso mataḥ // RNc_265 //

yathā vidagdha-mādhave -

madhumaṅgalaḥ (kṛṣṇaṃ paśyan svagatam) -

phulla-prasā̆na-paṭalais tapanīya-varṇam
ālokya campaka-latā kila kampate'sau |
śaṅke niraṅka-nava-kuṅkuma-paṅka-gaurī
rādhāsya citta-phalake tilakī-babhūva || (2.25)

atha narma-garbhaḥ -
netur vā nāyikāyā vā vyāpāraḥ svārtha-siddhaye |
pracchādana-paro yas tu narma-garbhaḥ sa ucyate // RNc_266 //

yathā, rasa-sudhākare (1.279) -

śriyo māna-glāner anuśaya-vikalpaiḥ smita-mukhe
sakhī-varge gūḍhaṃ kṛtavasatir utthāya sahasā |
samaneṣye dhūrtaṃ tam aham iti jalpan nata-mukhīṃ
priyāntām āliṅgan harir arati-khedaṃ haratu vaḥ ||

tisro'rtha-vṛttayaḥ proktā śabda-vṛttis tu bhāratī |
athaitāsāṃ catasṝṇāṃrasanaiyatyam ucyate // RNc_267 //

śānta-vīrādbhuta-prīta-vatsaleṣu tu sātvatī |
preyaḥ śṛṅgāra-hāsyeṣu proktā vṛttis tu kaiśikī // RNc_268 //

bībhatse karuṇe cārabhaṭī vīre bhayānake |
prāyo raseṣu sarvatra bhāratī karuṇādiṣu // RNc_269 //

iti dhvani-prasthāpana-paramācārya-śrīmad-rūpa-gosvāmi-prabhupāda-praṇītā śrī-nāṭaka-candrikā samāptā ||