Rupa Gosvami: Natakacandrika (RNc)

[14-16, 51, 53, 106, 261 missing(?)]




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Nāṭakacandrikā

śrī-śrī-kṛṣṇa-caitanya-candrāya namaḥ |

vīkṣya bharata-muni-śāstraṃ rasapūrvasudhākaraṃ ca ramaṇīyam |
lakṣaṇam ati-saṃkṣepād vilikhyate nāṭakasyedam // RNc_1 //

nātīva-saṅgatatvād bharata-muner mata-virodhāc ca |
sāhitya-darpaṇīyā na gṛhītā prakriyā prāyaḥ // RNc_2 //
divyena divyādivyena tathā'divyena vā yutam |
dhīreṇāḍhyam udāttena kṛṣṇaś ca lalitena ca // RNc_3 //
śṛṅgāra-vīrānyatara-mukhyaṃ ramye'nivṛttayuk |
prastāvanānta-sambandhaṃ sandhi-sandhy-aṅga-saṅgatam // RNc_4 //
sandhyantaraikaviṃśatyā ṣaṭ-triṃśad-bhūṣaṇair yutam |
patākā-sthānakair yuktam athopekṣepakais tathā // RNc_5 //
bhāṣāvidhāna-saṃyuktaṃ satkāvya-guṇa-garbhitam |
nāṭakaṃ doṣa-rahitaṃ sarvāmanda-pradāyakam // RNc_6 //

tatra nāyakaḥ --

svayaṃ prakaṭitaiśvaryo divyaḥ kṛṣṇādir īritaḥ |
divyo'pi nara-ceṣṭatvād divyādivyo raghūdvahaḥ // RNc_7 //
adivyo dharma-putrādir eṣu kṛṣṇo guṇādhikaḥ |
nāyakānāṃ guṇāḥ sarve yatra sarva-vidhāḥ smṛtāḥ // RNc_8 //
lālityaudattyayor atra vyaktā śobhābharo'dhikaḥ |
tenaiṣa nāyako yuktaḥ śṛṅgārottara-nāṭake // RNc_9 //
yat-paroḍhopapatyos tu gauṇatvaṃ kathitaṃ budhaiḥ |
tat tu kṛṣṇaṃ ca gopīś ca vineti pratipāditam // RNc_10 //

tathā coktam rasa-vilāse (sudeva-kṛte) --

neṣṭā yad aṅgini rase kavibhiḥ paroḍhā
tad gokulāmbuja-dṛśāṃ kulam antareṇa |
āśaṃsayā rasa-vidher avatārikāṇāṃ
kaṃsāriṇā rasika-maṇḍala-śekhareṇa // RNc_11 //

atha rasāḥ --

rasāḥ śṛṅgāra-vīrādyā jñeyā rasa-sudhārṇave |
anye hāsyādayaḥ kāryā asminn aṅgatayā budhaiḥ // RNc_12 //

athetivṛttam --

itivṛttaṃ bhavet khyātaṃ k ptaṃ miśram iti tridhā |
śāstra-prasiddhaṃ khyātaṃ syāt k ptaṃ kavi-vinirmitam |
tayoḥ saṅkulatā miśraṃ k ptaṃ ramyaṃ tu nāṭake |
nāṭakaṃ khyāta-vṛttaṃ syāt k pta-vṛttā tu nāṭikā |
īhāmṛgo miśra-vṛtta iti nāṭyāṅga-bhāṣitam ||

atha prastāvanā --

athāsya pratipādyasya tīrthaṃ prastāvanocyate |
prastāvanāyāṃ tu mukhe nāndī kāryā śubhāvahā ||
āśīrnamaskriyā-vastunirdeśānyatamānvitā |
aṣṭabhir daśabhir yuktā kiṃ vā dvādaśabhiḥ padaiḥ ||
candranāmāṅkitā prāyo maṅgalārtha-padojjvalā |
maṅgalaṃ cakra-kamala-cakrora-kumudādikam ||

tatrāśīr-anvitā, yathā lalita-mādhave (1.1) --

suraripu-sudṛśāṃm uroja-kokān
mukha-kamalāni ca khedayan nakhaṇḍaḥ |
ciram akhila-suhṛt cakoranandī
diśatu mukunda-yaśaḥ-śaśī mudaṃ vaḥ ||

namaskriyānvitā, yathā tatraiva (1.2)

aṣṭau prokṣya dig-aṅganā ghana-rasaiḥ patrāṅkurāṇāṃ śriyā
kurvan-mañjulatā-bharasya ca sadā rāmāvalī-maṇḍanam |
yaḥ pīne hṛdi bhānujām atulabhāṃ candrākṛtiṃ cojjvalāṃ
rundhānaḥ kramate tam atra mudiraṃ kṛṣṇaṃ namaskurmahe ||

vastu-nirdeśānvitā cātraiva aṣṭau prokṣya digaṅganā ityādir eva |

aṣṭapada-yuktā yathā vīra-carite prathamāṅke (prastāvanāyāḥ prathamaḥ
ślokaḥ)-

antaḥ-svacchāya nityāya devāya hṛta-pāpmane |
tyakta-krama-vibhāgāya caitanya-jyotiṣe namaḥ ||

kaścid aṣṭa-padāṃ pādair aṣṭabhiḥ padyayor jagau // RNc_17 //

daśapadānvitā yathā abhirāma-rāghave --

kriyāsu kalyāṇaṃ bhujaga-śayanād utthitavataḥ |
kaṭākṣāḥ kāruṇya-prasara-rasa-veṇī-laharayaḥ |
harer lakṣmī-līlā-kamala-dala-saubhāgya-suhṛdaḥ
sudhāsāra-smerāḥ sucarita-viśeṣaika-sulabhāḥ ||

dvādaśa-padānvitā yathā sura-ripu-sudṛśām uroja-kokān ityādi (LalM 1.1) |

atraiva candra-nāmāṅkitā maṅgalārthatā cāsti |
bhāraty atrocitā vṛttir eṣā tu caturaṅgikā |
prarocanā mukhe caiva vīthī-prahasane tathā // RNc_18 //

tatra prarocanā --

deśa-kāla-kathā-nātha-sabhyādīnāṃ praśaṃsayā |
śrotṝṇām unmukhīkāraḥ kathiteyaṃ prarocanā // RNc_19 //

yathā lalita-mādhave (1.7) --

sūtradhāraḥ | kim ity evam ucyate | paśya paśya --

cakāsti śarad-utsavaḥ sphurati vaiṣṇavānāṃ sabhā
cirasya girir utdgiraty amala-kīrtidhārāṃ hareḥ |
kim anyad iha mādhavo madhura-mūrtir udbhāsate
tad eṣa paraodayas tava viśuddha-puṇya-śriyaḥ ||

atha āmukham --

sūtradhāro naṭīṃ brūte svakāryaṃ prati yuktitaḥ |
prastutākṣepi citroktyā yat tad āmukham īritam // RNc_20 //
yad āmukham iti proktaṃ saiva pratsāvanocyate |
pañcāmukhāṅgāny ucyante kathodghātaḥ pravartakam // RNc_21 //
prayogātiśayaś ceti tathā vīthy-aṅga-yugmakam |
udghātyakāvalagita-saṅgakaṃ muninoditam // RNc_22 //

tatra kathodghātaḥ --

sūtrivākyaṃ tad-arthaṃ vā svetivṛttasamaṃ yadā |
svīkṛtya praviśet pātraṃ kathodghātaḥ sa kīrtitaḥ // RNc_23 //

yathā harivilāse --

nirupama-mahima-dhurāṇāṃ jagatī-durbodha-bhāvānām |
lokottara-caritānāṃ hṛdayaṃ ko jñātum īśati ||

(nepathye) hanta bhoḥ satyam āttha lokottara-caritānāṃ hṛdayaṃ ko jñātum
īśatīti ||

atha pravartakam --

ākṣiptaṃ kāla-sāmyena pravṛttiḥ syāt pravartakam // RNc_24 //

yathā keśava-carite --

ullāsayan sumanasāṃ paritaḥ kalāpaṃ
saṃvardhayan sapadi vaibhavam uddhavasya |
dhīraṃ numer api mano madayan samantād
ānandano milati sundari mādhavo'yam ||

iti niṣkrāntau tataḥ praviśati mādhavaḥ |

yathā vā vidagdha-mādhave (1.10) --

so'yaṃ vasanta-samayaḥ samiyāya yasmin
pūrṇaṃ tam īśvaram upoḍha-navānugāgam |
gūḍha-grahā rucirayā saha rādhayāsau
raṅgāya saṅgamayitā niśi paurṇamāsī ||

atha prayogātiśayaḥ --
eṣo'yam ity upakṣepāt sūtradhāra-prayogataḥ |
preveśa-sūcanaṃ yatra prayogātiśayo hi saḥ // RNc_25 //

yathā lalita-mādhave (4.16) garbhāṅke --

vṛddhayā śaśvad-ārabdha-nirodhām api rādhikām |
nirābādhaṃ sadā sādhu ramayaty eṣa mādhavaḥ ||

athodghātyakam --

padāni tv agatārthāni tad-artha-gataye narāḥ |
yojayanti padair anyais tad udghātyakam ucyate // RNc_26 //

yathā lalita-mādhave (1.11) --

naṭatā kirāta-rājaṃ nihatya raṅga-sthale kalānidhinā |
samaye tena vidheyaṃ guṇavati tārā-kara-grahaṇam ||

(nepathye) hanta rādhā-mādhavayoḥ pāṇibandhaṃ kaṃsa-bhūpater bhayād
abhivyaktam udāhartum asamartho naṭatā kirāta-rājam ity upadeśena bodhayan
dhanyaḥ ko'yaṃ cintā-viklavāṃ mām āśvāsayatīti tatra paurṇamāsī-praveśaḥ ||

athāvalagitam --

yatraikasmin samāveśya kāryam anyat prasādhyate |
purānurodhāt taj jñeyaṃ nāmnāvagalitaṃ budhaiḥ // RNc_27 //

yathā kaṃsa-vadhe --

naṭarāja-puruṣottama kathaṃ vilambase |

(nepathye) bhoḥ kas tvam asi yad atra māṃ tvarayasi |

sūtradhāraḥ -- katham ayaṃ gopāla-veśo bhagavān upasthita eva paśya paśya
ityādi ||

śṛṅgāra-pracure nāṭye yuktam āmukham eva hi |
vīthī prahasanaṃ ceti dvividhe nātra lakṣite // RNc_28 //
ata evāmukhaṃ tatra bhavel lalita-mādhave |
prastāvanā-sthāpane dve āmukhasyāpare bhide |
ity ākhyāya sphuṭaṃ kecit tayoḥ kurvanti lakṣaṇam // RNc_29 //

yathā -
naṭī-vidūṣaka-naṭa-sūtra-saṃlāpa-saṅgatam |
stoka-vīthyādi-sahitaṃ bhavet prastāvanāmukham ||
sarva-vīthyādi-sahitaṃ tad eva sthāpanocyate |
vīrādbhutādi prāyeṣu bhavet prastāvanocitā ||
hāsya-bībhatsa-raudrādau prāyeṇa sthāpanā mateti |
vīthī-prahasane dve tu rūpakāṇāṃ bhide smṛte ||

atha sandhiḥ --

ekaikasyās tv avasthāyāḥ prakṛtyā caikayaikayā |
yogaḥ sandhir iti jñeyo nāṭya-vidyā-viśāradaiḥ // RNc_30 //

tatra prakṛtiḥ --

pāñcavidhyāt kathāyās tu prakṛtiḥ pañcadhā smṛtā |
bījaṃ binduḥ patākā ca prakarī kāryam eva ca // RNc_31 //

tatra bījam --

yat tu svalpam upakṣiptaṃ bahudhā vistṛtiṃ gatam |
kāryasya kāraṇaṃ dhīrais tad bījam iti kathyate // RNc_32 //

yathā lalita-mādhave prathama-dvitīyayor aṅkayoḥ kalpite mukha-sandhau nirūḍho
rādhā-mādhavayor anurāgo bījam ucyate |

atha binduḥ --

phale pradhāne bījasya prasaṅgoktaiḥ phalāntaraiḥ |
vicchinne yad aviccheda-kāraṇaṃ bindur ucyate // RNc_33 //
yathā tatraive tṛtīya-caturthayoḥ kalpita pratimukha-sandhau
kṛṣṇa-pura-gamanādinā mukhya-phale vicchinne tenaiva samāśāsanaṃ etās tūrṇaṃ
nayata kiyatīḥ ity ādi sūrya-vākya-śravaṇa-janita-kṛṣṇa-pratyāśāṃ nīre
maṅkṣu-mimaṅkṣum (4.10) ityādyuktyā garbhāṅkaś ca binduḥ |

atha patākā --

yat pradhānopakaraṇaṃ prasaṅgāt svārtham ṛcchati |
sā patākā budhaiḥ proktā yādavāmātya-vṛttavat // RNc_34 //

yathā tatraiva pañcama-ṣaṣṭhyoḥ kalpite garbha-sandhau
paurṇamāsy-uddhava-vṛttaṃ patākā |

atha prakarī --

yat kevalaṃ parārthasya sādhakaṃ ca pradeśa-bhāk |
prakarī sā samuddiṣṭā nava-vṛndādi-vṛttavat // RNc_35 //

yathā tatraiva saptamāṣṭayoḥ kalpite vimarṣa-sandhau yathā
nava-vṛndādi-kulādi-vṛttaṃ prakarī ||

atha kāryaṃ --

vastunas tu samastasya sādhyaṃ kāryam iti smṛtam |
rādhā-mādhavayoḥ saṅgo yathā lalita-mādhave // RNc_36 //

yathātra navama-daśamayoḥ kalpite nirvahaḥaṇa-sandhau rādhā-mādhavayoḥ
punaḥ saṅgama-puraḥsara-krīḍādi ||

pradhānam aṅgam iti ca tat tu syād dvividhaṃ punaḥ |
pradhānaṃ netṛ-caritaṃ vyāpi kṛṣṇasya ceṣṭitam // RNc_37 //
nāyakārthaṃ kṛdaṅgaṃ syāt nāyaketara-ceṣṭitm |
nityaṃ patākā prakarī cāṅgaṃ bījādayaḥ kvacit // RNc_38 //
bījatvād bījam ādau syāt phalatvāt kāryam antataḥ |
tayoḥ sandhāna-hetutvāt madhye binduṃ muhuḥ kṣipet // RNc_39 //
yathāyogaṃ patākāyāḥ prakāryāś ca niveśanam // RNc_40 //

ataeva bindur, yathā pañcame (LalM 5.23) --

sphuran-maṇi-sarādhikaṃ navatamāla-nīlaṃ harer
udūḍha-nava-kuṅkumaṃ jayati hāri bakṣaḥ-sthalam |
uḍu-stavakitaṃ sadā taḍid-udīrṇa-lakṣmī-bharaṃ
yad abhram iva līlayā sphuṇam adabhram udbhrājate ||

evaṃ ṣaṣṭha-saptamādiṣv api bindur draṣṭavyaḥ ||

athāvasthā --

kāryasya pañcadhāvasthā nāyakādi-kriyā-vaśāt |
ārambha-yatna-prāpty-āśā-niyatāpti-phalāgamāḥ // RNc_41 //

tatrārambhaḥ --

budhair mukhya-phalodyoga ārambha iti kathyate |

yathā lalita-mādhave mukha-sandhau rādhā-mādhavayor anyonya-saṅgamāya
vyavasāya ārambhaḥ |

atha yatnaḥ --

yatnas tu tat-phala-prāptāv autsukyena tu vartanam // RNc_42 //

yathā tatraiva pratimukha-sandhau rādhayā kṛṣṇasyānveṣaṇe kṛṣṇena ca
gandharva-kṛta-nṛtyādau rādhāvalokāyodyamo yatnaḥ |

atha prāpty-āśā

prāpty-āśā tu nijārthasya siddhi-sambhāvanā matā ||
[*NOTE: siddha-sad-bhāvanā matā.]

tathā ca munināpy (19.11) uktam --

īṣat prāptir yadā kācit phalasya parikalpyate |
bhāva-mātreṇa taṃ prāhur vidhijñāḥ prāpti-sambhavam ||

yathā, tatraiva garbha-sandhau rādhāyāḥ satrājiti samarpaṇ kṛṣṇasya ca
lalitā-śaṅkhacūḍa-ratnādi-lābhādinā sambhāvanāyogyatvāt prāptyāśā |

atha niyatāptiḥ --

niyatāptir avighnena kārya-saṃsiddhi-niścayaḥ |

yathā, tatraiva vimarśa-sandhau rādhā-darśanād avighnena phala-saṃsiddhi-niśayān
niyatāptiḥ |

atha phalāgamaḥ --

nijābhīṣṭa-phalāvāptir bhaved eva phalāgamaḥ // RNc_43 //

yathā tatraiva nirvahaṇa-sandhau
vraja-bandhu-samāgama-rādhā-lābha-ratnābhiṣekādiḥ phalāgamaḥ |

patākāyās tv avasthānaṃ kvacid asti na vā kvacit |
patākayā vihīne tu bīja-bindū niveśayet // RNc_44 //

atha sandhy-aṅgāni --

mukhya-prayojana-vaśāt kathāṅg.nāṃ samanvaye |
avāntarārtha-sambandhaḥ sandhoḥ sandhāna-rūpakaḥ // RNc_45 //
mukha-pratimukhe garbha-vimarśāv upasaṃhṛtiḥ |
pañcaite sandhayas teṣu mukha-lakṣaṇam ucyate // RNc_46 //

atha mukham --

mukhaṃ bīja-samutpattir nānārtha-rasa-sambhavā |
atra tu dvādaśāṅgāni bījārambhānurodhataḥ // RNc_47 //
rādhā-mādhavayor atra prema-bīja-samudbhavaḥ |
sūcitaḥ sauṣṭavāt tatra yathā lalita-mādhave // RNc_48 //
upakṣepaḥ parikaraḥ parinyāso vilobhanam |
yuktiḥ prāptiḥ samādhānaṃ vidhānaṃ paribhāvanā // RNc_49 //
udbheda-bheda-karaṇāny eṣāṃ lakṣaṇam ucyate |

tatropakṣepaḥ --
upakṣepas tu bījasya sūcanaṃ kathyate budhaiḥ // RNc_50 //

yathā lalita-mādhave prathame'ṅke (1.14)

paurṇamāsī -- (hanta rādhā-mādhavayor iti paṭhitvā) vatse gārgi śrūyatām |

kṛṣṇāpāṅga-taraṅgita-dyumaṇijāsambheda-veṇīkṛte
rādhāyāḥ smita-candrikā-suradhunī-pure nipīyāmṛtam |
antas toṣa-tuṣāra-sampravalava-vyālīḍhatāpoccayāḥ
krāntvā sapta jaganti samprati vayaṃ sarvordhvam adhyāsmahe ||

atra rādhā-mādhavayor anurāga-bījasya sūcanam upakṣepaḥ |

atha parikaraḥ --

bījasya bahulīkāro jñeyaḥ parikaro budhaiḥ |

yathā tatraiva (1.24) --

gārgī (saṃskṛtena)

hriyam avagṛhya gṛhebhyaḥ karṣati rādhāṃ vanāya yā nipuṇā |
sā jayati nisṛṣṭārthī vara-vaṃśaja-kākalī dūtī ||

atra vanākarṣaṇādinā anurāga-bījasya bahulīkaraṇāt parikaraḥ ||

atha parinyāsaḥ --

bīja-niṣpatti-kathanaṃ parinyāsa itīryate // RNc_52 //

yathā tatraiva prathame'ṅke --
rādhā (saromāñcam): lalide kā kkhu kahnatti sunīadi jeṇa kealaṃ kaṇṇassa jjea
adidhīhonteṇa ummatīkijjahmi || [lalite, kaḥ khalu kṛṣṇa iti śrūyate? Yena kevalaṃ
karṇasyaiva atithībhavatā unmattīkriye'ham |]

atra unmattīkaraṇena bīja-niṣpattikathanāt parinyāsaḥ |

atha vilobhanam --

nāyakādi-guṇānāṃ yad varṇanaṃ tad vilobhanam |

yathā tatraiva prathame'ṅke --

tatra kṛṣṇaḥ (sannidhāya)

samīkṣya tava rādhike vadana-bimbam udbhāsvaraṃ
trapā-bhara-parīta-dhīḥ śrayitum asya tulya-śriyam |
śaśī kila kṛsībhavan suradhunī-taraṅgokṣitāṃ
tapasyati kapardinaḥ sphuṭa-jaṭāṭavīm āsthitaḥ ||

tatra rādhā-saundarya-guṇa-varṇanād vilobhanam |

atha yuktiḥ --

samyak prayojanānāṃ hi nirṇayo yuktir iṣyate // RNc_54 //

yathā tatraiva (para 1.111-2)--

yaśodā -- bhaadi candāalī ṇomāliā rāhā māharia sabbāo maha āsāo
guṇāsohara-pūreṇa purei | tatthabi baccho bia baccā laiī ṇetta-bhiṅgaṃ
sondara-marandeṇa āṇandei || [bhagavati candrāvalī nava-mālikā rādhā mādhavī
ca sarvathā mama āśā guṇa-saurabha-pūreṇa pūrayati | tatrāpi vatsa iva vatsā
laghvī netra-bhṛṅgaṃ saundarya-makarandena ānandayati | ]

bhagavatī: gokuleśvari | sarveṣāṃ gokula-vāsināṃ īdṛg eva samudācāra iti |

atra rādhāyāṃ sarvato'dhikānāṃ guṇotkarṣāṇāṃ nirṇayo yuktiḥ |

atha prāptiḥ --

prājñaiḥ sukhasya samprāptiḥ prāptir ity abhidhīyate // RNc_55 //

yathā tatraiva (1.51) --
tatra kṛṣṇaḥ (punar utkarṇo bhavan sapulakam)

madhurima-laharībhiḥ stambhayaty ambare yā
smara-mada-sarasānāṃ sārasānāṃ rutāni |
iyam udayati rādhā-kiṅkinī-jhaṅkṛtir me
hṛdi pariṇamayantī vikriyāḍambarāṇi ||

atra rādhā-jhaṅkṛti-śravaṇāt kṛṣṇasya sukha-samprāptiḥ prāptiḥ |

atha samādhānaṃ --

bījasya punar ādhānaṃ samādhānam ihocyate // RNc_56 //

yathā tatraiva --

rādhā (sāsraṃ): kundalaie, abi ṇāma imassa ekassa bi hadaṇttassa maggaṃ kkhaṇaṃ
bi ārohissadi so maha dhaṇṇassa kaṇṇassa adidhī | [kundalate! api nāma
tasyaikasyāpi hata-netrasya mārgaṃ kṣaṇam api ārohiṣyati sa me dhanyasya
karṇasyātithiḥ |]

atra svayaṃ rādhayā punar anurāga-bījasyādhānāt samādhānam |

atha vidhānaṃ --

sukha-duḥkha-karaṃ yat tu tad-vidhānaṃ budhā viduḥ // RNc_57 //

yathā tatraiva dvitīyāṅke --

rādhikā - (dūrataḥ kṛṣṇam īṣad avalokya, janāntikaṃ saṃskṛtena)

sahacari nirātaṅkaḥ ko'yaṃ yuvā mudira-dyutir
vraja-bhuvi kutaḥ prāpto mādyan-mataṅgaja-vibhramaḥ |
ahaha caṭulair utsarpadbhir dṛga-aṅcala-taskarair
mama dhṛtir-dhanaṃ cetaḥ-koṣād viluṇṭhayatīha yaḥ || (2.11)

(punar avekṣya) haddhī haddhī ppamādo, lalide pekkha pekkha eṇaṃ bamhaāriṇaṃ
daṭṭhūṇa vikkhuhidaṃ maha hadahiaam | tā imassa mahāpābassa aggippaveso jebba
parāacittam | [ha dhik hā dhik pramādaḥ | lalite prekṣya prekṣya | etaṃ
brahmacāriṇaṃ dṛṣṭvā vikṣbdhaṃ me hata-hṛdayam | tad etasya mahā-pāpasya
agni-praveśa eva prāyaścittam |]

lalitā : halā, saccaṃ kadhesi | tā ṇūṇaṃ sabaṇṇataṇaṃ bhāmedi | [halā, satyaṃ
kathayasi, tan nūnaṃ savarṇatvaṃ bhramayati |]

rādhikā : (punar nibhālya, saṃskṛtena) -

sahacari harir eṣa brahma-veśaṃ prapannaḥ
kim ayam itarathā me vidravaty antarātmā |
śaśadhara-maṇi-vedī sveda-dhārāṃ prasūte
na kila kumuda-bandhoḥ kaumudīm antareṇa || (2.12)

atra rādhāyāḥ kṛṣṇa-buddhyā viprabuddhyā ca sukha-duḥkha-kathanād vidhānam |
atha paribhāvanā -

ślāghyaiś citta-camatkāro guṇaughaiḥ paribhāvanā // RNc_58 //

yathā tatraiva prathame'ṅke --

rādhā (sacamatkāraṃ saṃskṛtena) -

kula-varatanu-dharma-grāva-vṛndāni bhindan
sumukhi niśita-dīrghāpāṅga-ṭaṅka-cchaṭābhiḥ
yugapad ayam apūrvaḥ kaḥ puro viśva-karmā
marakata-maṇi-lakṣair goṣṭha-kakṣāṃ cinoti || 52 ||

lalitā: halā, so eso de parāṇa-nādho | [halā, sa eṣa te prāṇanāthaḥ |]

rādhā: (sonmādaṃ punaḥ saṃskṛtena)

sa eṣa kim u gopikā-kumudinī-sudhā-dīdhitiḥ
sa eṣa kim u gokula-sphurita-yauvarājyotsavaḥ |
sa eṣa kim u man-manaḥ-pika-vinoda-puṣpākaraḥ
kṛśodari dṛśor dvaīm amṛta-vīcibhiḥ siñcati || (1.53)

atra kṛṣṇasya vaidagdha-saundaryādi-guṇa-nidarśanena ca
rādhā-camatkāra-kathanāt paribhāvanā |

athodbhedaḥ -

bījasya tu ya udghātaḥ sa udbheda iti smṛtaḥ // RNc_59 //

yathā tatraiva dvitīyāṅke -

rādhikā (apavārya, saṃskṛtena)

calākṣi-guru-lokataḥ sphurati tāvad antarbhayaṃ
kula-sthitir alaṃ tu me manasi tāvad unmīlati |
calan-makara-kuṇḍala-sphurita-phulla-gaṇḍa-sthalaṃ
na yāvad aparokṣatām idam apaiti vaktrāmbujam || (2.26)

atrādau saṃvṛttasyānurāga-bījasya svamukhenaivodhghātanād udbhedaḥ |

atha bhedaḥ

bījasyottejanaṃ bhedo yad vā saṅghāta-bhedanam // RNc_60 //

yathā tatraiva -

kundalatā - rāhe, akkhalidaṃ tumha sadībbadaṃ, tā alaṃ saaṃ vikkhābideṇa | [rādhe,
jāne saskhalitaṃ tava satī-vrataṃ, tad alaṃ svayaṃ vikhyāpitena | ]

viśākhā - (sa-praṇayābhyasūyam) kundalade! kā kkhu abarā tumaṃ bia vaṃsīe
tiṇṇi-sañjhaṃ āaḍḍhīadi ? [rādhe, kā khalv aparā tvām iva vaṃśyā trisandhyam
ākṛṣyate |]
kundalatā (sanarma-smitaṃ, saṃskṛtena) -

dadāmi sadayaṃ sadā viśada-buddhi-rāśīḥ-śataṃ
bhavādṛśi pativratā-vratam akhaṇḍitaṃ tiṣṭhatu |
śrutair nikhila-mādhurī-pariṇate'pi veṇu-dhvanau
manaḥ sakhi manāg api tyajati vo na dhairyaṃ yathā || (2.20)

atra kundalatayā rādhādi-premasyottejanād bhedanāc cātmanas tābhyo bhedaḥ |

atha karaṇam -

prastutārtha-samārambhaṃ karaṇaṃ paricakṣate // RNc_61 //

yathā, tatraiva -

kundalatā -(saṃskṛtena)

trapāṃ tyaja kuḍaṅgakaṃ praviśa santu te maṅgalā-
ny anaṅga-samarāṅgaṇe parama-sāṃyugīnā bhava |
vivasvad-udaye bhavad-vijaya-kīrti-gāthāvalī
puraḥ skahi muradviṣaḥ sahacarībhir udgīyatām || 2.24 ||

atra prastutasya krīḍārūpasyārthasya samārambha-kathanāt karaṇam |

atha pratimukha-sandhiḥ -

bhavet pratimukhaṃ dṛśyaṃ bīja-prakāśanam |
bindu-prayatnopagamād aṅgāny asya trayodaśa // RNc_62 //
viṣamātyanta-viśleṣād rādhāmādhavayor iha |
dṛśyādṛśyaṃ prema-bījaṃ yathā lalita-mādhave // RNc_63 //
vilāsaḥ parisarpaś ca vidhutaṃ śamanarmaṇī |
narma-dyutiḥ pragamanaṃ virodhaḥ paryupāsanam |
puṣpaṃ vajram upanyāso varṇa-saṃhāra ity api // RNc_64 //

tatra vilāsaḥ -

vilāsaḥ saṅgamārthas tu vyāpāraḥ parikīrtitaḥ // RNc_65 //

yathā tatraiva caturthāṅke -

mādhavaḥ - (adhare veṇuṃ vinyasya) -

akṣṇor bandhuṃ hari-haya-harin-nāgari-prāg-ariktāṃ
rogeṇāviṣkuru guru-rucaṃ bhānavīyāṃ navīnām |
cakrābhikhyaḥ kim api virahād ākulaḥ kākū-lakṣaṃ
kurvan mukhyas tvayi sa vayasām arthibhāvaṃ tanoti ||4.22||

atra mādhavasya saṅgamārtha-vyāpāra-kathanād vilāsaḥ |

atha parisarpaḥ -

smṛtir naṣṭasya bījasya parisarpa iti smṛtaḥ // RNc_66 //
yathā tatraiva -

kṛṣṇaḥ - sakhe satyam āśayaiva kadarthyamāno'smi | yataḥ -

nīre maṅkṣu-mimaṅkṣum ārta-mukharām uddiśya caṇḍa-dyuter
dūrān maṇḍalataḥ kṛpāturatayā yat prādurāsīt tadā |
hā dhig vāg-amṛtena tena janitas tasyāḥ punaḥ saṅgama-
pratyāśāṅkura uccakair mama sakhe svāntaṃ haṭhād vidhyati ||10||

atra rādhā-tirodhānān naṣṭasyānurāga-bījasya punaḥ sūrya-vacanenānusmaraṇāt
parisarpaḥ |

atha vidhutam -

vidhutaṃ kathitaṃ duḥkham abhīṣṭārthān avāptitaḥ |
athavānunayādīnāṃ vidhutaṃ syān nirākṛtiḥ // RNc_67 //

yathā tatraiva tṛtīyāṅke -

rādhā (sākrandam) -

nipītā na svairaṃ śruti-puṭikayā narma-bhaṇitir
na dṛṣṭā niḥśaṅkaṃ sumukhi mukha-paṅkeruha-rucaḥ |
harer vakṣaḥ-pīṭhaṃ na kila ghanam āliṅgitam abhūd
iti dhyāyaṃ dhyāyaṃ sphuṭati luṭhad antar mama manaḥ || (3.26)

atra prakaṭam eva duḥkhaṃ vidhutam | yathā vā tatraiva -

paurṇamāsī: samākarṇaya vara-varṇinī-varṇitam (nepathye) -

nāśvāsanaṃ viracaya tvam idaṃ hatāśo
śuṣyan-mukhī mama guṇaṃ parikīrtayantī |
dūrād amārdava-bhṛto'pi muhuḥ kṣamāyāḥ
kukṣiṃ vidārayati paśya rathāṅga-nemiḥ || (3.17)

atra viśākhā-kṛtānunayasya rādhayā grahaṇād vidhutam |

atha śamaḥ -

arateḥ śamanaṃ dhīraiḥ śama ity abhidhīyate // RNc_68 //

yathā tatraiva caturthe'ṅke -

vṛndā - nāgarendra! muñca vaimanasyam | sāmprataṃ bhavad-abhīṣṭa-siddhaye
śārikāmukhena lalitāṃ sandiśya viśākhayā bhavantaṃ nivedayiṣyāmi |

atra jaṭilayā rādhāyāṃ nītāyāṃ vṛndayā mādhavasyārati-śamanāc chamaḥ |

apaṭhitvā śamaṃ kaścit sa paṭhaty atra tāpanam |

tathā hi (Sāhitya-darpaṇam 6.91),

upāyādarśanaṃ yat tu tāpanaṃ nāma tad bhavet || iti |

yathā tṛtīye'ṅke -

vṛndā - hā dhik, hā hā dhik | paśya -

na vaktuṃ nāvaktuṃ pura-gamana-vārtāṃ murabhidaḥ
kṣamante rādhāyai katham api viśākhā-prabhṛtayaḥ |
samantād ākrāntā niviḍa-jaḍima-śreṇibhir imāḥ
paraṃ karṇākarṇi-vyavasitim adhīro vidadhati || (3.12)

atropāya-darśanaṃ prakaṭam eva |

atha narma -

parihāsa-pradhānaṃ yad vacanaṃ narma tad viduḥ // RNc_69 //

yathā tatraiva caturthe'ṅke -

jaṭilā (nāsikāgre tarjanīṃ vinyasya sthitā dhunvantī sāścaryam) are
bāliā-bhujaṅga! kaṃ ḍaṃsiduṃ ettha bhammasi | [are bālikā-bhujaṅga! kāṃ
ḍaṃśitum atra bhrāmyasi |]

mādhavaḥ - lamboṣṭhi! bhavatīm eva goṣṭha-piśācīm |

atra prakaṭam eva narma |

atha narma-dyutiḥ -

narma-jātā ruciḥ prājñaiḥ narma-dyutir udāhṛtā // RNc_70 //

yathā tatraiva -

lalitā (smitvā) api sarale, tujjha hiae katthūriāpattabhaṃgaṃ lihantīe mae
paccakkhīkidā siviṇa-saṃgiṇāara-kuṃjara bibbhamāsi | tā phuḍaṃ kadhehi,
taiajaṇasaṃgajogge tasmiṃ osare dīhasuttā nīvī-sahaarī jhatti ṇikkantā ṇa vetti | [ayi
sarale! tava hṛdaye kastūrikāpatra-bhaṅgaṃ likhantyā mayā pratyakṣīkṛtā
svapna-saṅgināgara-kuñjara-vibhramāsi | tat sphuṭaṃ kathaya | tṛtīya-jana-saṃyogye
tasminn avasare dīrgha-sūtrā nīvī-sahacarī jhaṭiti niṣkrāntā na veti ]

rādhikā (svagatam) kadhaṃ takkidaṃ akkhidhuttāe | (prakāśam,
sa-bhrū-bhaṅgam) vāme, kitti aliaṃ āsaṃkasi? [kathaṃ tarkitam atidhūrtayā? vāme,
kim ity alīkam āśaṅkase?] (Act 4, paras. 92-93)
atra lalitā-narma-jātayā rādhāyā rucyā dhṛtyā vā narma-dyutiḥ |

atha pragamaṇam -

uttarottara-vākyaṃ tu bhavet pragamanaṃ punaḥ // RNc_71 //

yathā tatraiva -

rādhā -
baa-ṇaravaī-ṇandaṇaṃ sabandhuṃ,
raha-pabarobari pekkhia phphurantam |
[vraja-nṛpati-nandanaṃ sabandhuṃ
ratha-pravaropari prekṣya sphurantam]
skhalati mama vapuḥ kathaṃ dharitrī
bhramati kutaḥ kim amī naṭanti nīpāḥ || (3.14)

lalitā - sahi rāhe, mā visīda | pabbada-parikkamobakkamo eso | [sakhi rādhe, mā
viṣīda, parvata-parikramopakrama eṣaḥ |]

rādhikā -

sahacari, parijñātaṃ sadya samastam idaṃ mayā
paṭima-pañalais tvaṃ nihnotuṃ kiyat prabhaviṣyasi |
virama kṛpaṇe bhāvī nāyaṃ harer viraha-klamo
mama kim abhavan kaṇṭhe prāṇā muhur nirapatrapāḥ || (3.15)

ity atra rādhā-lalitayor uttarottaraṃ pragamanam |
atha virodhaḥ -

yatra vyasanam āyāti virodhaḥ sa nigadyate // RNc_72 //

yathā tatraiva -

rādhikā -

cetaḥ khinna-jane hareḥ pariṇataṃ kāruṇya-vīcī-bharair
ity ābhīra-nata-bhruvāṃ tvai bhavad āloka-sambhāvanā |
marma-grantha-vikṛntana-vyasaninī taṃ tādṛśaṃ vairiṇī
krūreyaṃ viraha-vyathā na sahate mad-bhāga-dheyotsavam || (3.27)

atra spaṣṭa eva rādhāgamanena virodhaḥ |

atha paryupāsanam

ruṣṭasyānunayo dhīraiḥ paryupāsanam īritam // RNc_73 //

yathā tatraiva caturthe -

jaṭilā - ai ahisārasaggāvejjhāiṇi lalide, eṇhiṃ puttau me ahimaṇṇu bidūre gadotthi,
tā suṇṇaṃ gharaṃ mukkia kīsa tue āṇīdā bahuḍī | [ayi abhisāra-mārgopādhyāyini
lalite! idānīṃ putrako me'bhimanyur vidūre gato'sti | tat śūnyaṃ gṛhaṃ muktvā
kasmāt tvayā nītātra vadhūṭī ?]

lalitā (saśaṅkam ātma-gatam) haddhī, ḍāinīe aḍāhiṇa-paidīe ḍdahiṭhammi
buṭhṭhiāe | (prakāśam) ayye gaggīe bhaṇidaṃ ajja māhabīpupphehiṃ pūido sūro
surahikoḍppado hodutti māhabī-maṇḍabaṃ laṃhikhadā mae rāhiā, tā ppasīda
ppasīda | [hā dhik! ḍākinyā dakṣiṇa-pravṛttyā dagdhāsmi vṛddhayā | ārye, gārgyā
bhaṇitam, adya mādhavī-puṣpaiḥ pūjitaḥ sūryaḥ surabhi-koṭi-prado bhavati | iti
mādhavī-maṇḍapaṃ lambhitā mayā rādhikā | tat prasīda prasīda |

atra ruṣṭāyā jaṭilāyā lalitayāpy anunayāt paryupāsanam |

atha puṣpam -

pariśeṣo vidhānaṃ yat puṣpaṃ tad iti saṃjñitam // RNc_74 //

yathā tatraiva tṛtīye -

vidūre kaṃsārir mukuṭita-śikhaṇḍāvalir asau
pure gaurāṅgībhiḥ kalita-parirambho vilasati |

(iti sābhyasūyaṃ punar nirūpya, sakhedam)

na kānto'yaṃ śaṅke surapatidhanur dhāma-madhuras
taḍil-lekhāhārī girim avalalambe jaladharaḥ || (3.40)

atra punar jaladharatayā viśeṣa-jñānāt puṣpam |

atha vajram --

vajraṃ tad iti vijñeyaṃ sākṣān niṣṭhura-bhāṣaṇam // RNc_75 //

yathā tatraiva caturthe -

jaṭilā (pṛṣṭhataḥ parikramya putrasya hastam ākarṣantī sākṣepam) re
goula-kisorī-laṃpaḍao, are paraghara-laṇṭhanao | kahaṃ tumaṃ bi appaṇo puttaṃ
maṇṇissadi jaḍilā ? [re gokula-kiśorī-lampaṭa, are paragṛha-luṇṭhaka | kathaṃ
tvām apy ātmanaḥ putraṃ maṃsyati jaṭilā |]

atra jaṭilāyāḥ putraṃ prati niṣṭhura-bhāṣaṇaṃ vajram |

athopanyāsaḥ -

yuktibhiḥ sahito yo'rthaḥ upanyāsaḥ sa ucyate // RNc_76 //
yathā tatraiva tṛtīye -
(nepathye)

adya prāṇa-parārdhato'pi dayite dūraṃ prayāte harau
hā dhig duḥsaha-śoka-śaṅkubhir abhūd viddhāntarā rādhikā |
tenāsyāḥ pratiṣedham artha-carite tvaṃ mā kṛthā mā kṛthāḥ
kṣīṇeyaṃ kṣaṇam atra suṣṭhu viluṭhaty ārta-svaraṃ roditum || (3.29)

atra yukti-sahitārthatā prakaṭaiva | kecit upanyāsaḥ prasādanam iti (SāhD 6.93)
vadanti | tatrodāharaṇaṃ caturthe -

jaṭilā - kulaputti, sireṇa me sābidāsi | [kulaputri, śirasā me śāpitāsi |]

atra jaṭilāyāḥ rādhā-prasādanam |

atha varṇa-saṃhāraḥ -

savarṇopagamanaṃ varṇa-saṃhāra iṣyate // RNc_77 //
yathā tatraiva, caturthe -

daityācāryas tad-āsye vikṛtim aruṇatāṃ malla-varyāḥ sakhāyo
gaṇḍaunnatyaṃ khaleśāḥ pralayam ṛṣi-gaṇā dhyāna-muñcāsram ambā |
romāñcaṃ sāṃyugīnāḥ kam api nava-camatkāram antaḥ surendrāḥ
lāsyaṃ dāsāḥ kaṭākṣaṃ yayur asita-dṛśāṃ prekṣya raṅge mukundam || (4.4)

atra daityācārya-nāradādayaḥ brāhmaṇāḥ kṣitīśa-sāṃyugīnādayaḥ kṣatriyāḥ,
mallā dāsādayo vaiśyāḥ śūdrādayaś ca iti varṇa-saṃhāraḥ |

atha garbha-sandhiḥ -

dṛṣṭādṛṣṭasya bījasya garbho hāsa-gaveṣaṇāt |
dvādaśāṅgo bhaved eṣa patākāṃśānusārataḥ // RNc_78 //
rājendratā prasaṅgena hāso vandi-janoktitaḥ |
punar anveṣaṇaṃ jātaṃ prasenānveṣaṇāt // RNc_79 //
hrāsodbhūḥ punar anveṣṭir lalitā-darśanād abhūt |
hareḥ praṇaya-bījasya yathā lalita-mādhave // RNc_80 //
abhūtāharaṇaṃ mārgo rūpodāharaṇe kramaḥ |
saṅgrahaś cānumānaṃ ca toṭakādhibale tathā // RNc_81 //
udvegaḥ sambhramāksepāveṣāṃ lakṣaṇam ucyate |

tatrābhūtāharaṇam -

abhūtāharaṇam tat syād vākyaṃ yat-kapaṭāśrayam // RNc_82 //

yathā tatraiva pañcame'ṅke -

viracayan janaīm ativismitāṃ
bhuja-catusṭayavān ajaniṣṭa yaḥ |
sa bhaginīṃ tava śūrasutātmajo
yadu-varaḥ pariṇeṣyati rukmiṇīm || (5.9)

atha kapaṭa-vākyam idam abhūtāharaṇam |

atha mārgaḥ -

mārgas tattvārtha-kathanam...

yathā tatraiva -

kṛṣṇaḥ (patrikāṃ vācayitvā)
[*v.l. for kṛṣṇaḥ: nāradaḥ]

nikhilā śikhini nayann api sukhāni jātyāsitāpāṅgī |
ramayati kṛṣṇaḥ sughano vṛndāvana-gandhinīr eva || (5.10)

atra hariṇā hṛdayatva-prakaṭanān mārgaḥ |

atha rūpam -

... rūpaṃ vākyaṃ vitarkavat // RNc_83 //
yathā tatraiva -

kṛṣṇaḥ (sānandam) - sakhe, katham anubhūta-pūrveva kāpi śiñjita-saraṇī prasahya
mām ādrīkaroti |
[*NOTE: kṛṣṇaḥsāśaṅkam]

atra candrāvalī-nūpurādi-śiṅjita-śravaṇāt kṛṣṇasya vitarko rūpam |

athodāharaṇam -

sotkarṣaṃ vacanaṃ yat tu tad udāharaṇaṃ matam // RNc_84 //

yathā tatraiva -

suparṇāḥ (nirvarṇya savismayam) -

saundaryāmbu-nidher vidhāya mathanaṃ dambhena dugdhāmbudher
gīrvāṇair udahāri hāri parito yā sāra-sampan-mayī |
sā lakṣmīr api cakṣuṣāṃ cira-camatkāra-kriyā-cāturīṃ
dhatte hanta tathā na kāntibhir iyaṃ rājñaḥ kumārī yathā || (5.30)

atra candrāvalī-rūpotkarṣa-kathanam udāharaṇam |

atha kramaḥ -

bhāva-jñānaṃ kramo yad vā cintyamānārtha-saṅgatiḥ // RNc_85 //

yathā ṣaṣṭhe -

navavṛndā (svagatam) -

janita-kamala-lakṣmī-vibhrame netravīthīṃ
gatavati cira-kālād aṃśuke kaṃsa-hantuḥ |
alaghubhir api yatnair dustarāṃ saṃvarītuṃ
vikṛtim atula-bādhāṃ hanta rādhā dadhāti || (6.25)

atra nava-vṛndāyā rādhāyā bhāva-jñānāt citnyamāna-hari-cihnasya rādhayā
darśanād vā kramaḥ |

atha saṅgrahaḥ -

saṅgrahaḥ sāmadānārtha-saṃyogaḥ parikīrtitaḥ // RNc_86 //

yathā tatraiva pañcame -

bhīṣmaḥ (sānandam) -
[*NOTE: bhīṣmakaḥ (sādaram)]

aviditas tanayām anayān nayann
upakṛtiṃ kṛtavān mama jāmbavān |
muni-manaḥ-praṇidheya-padāmbujas
tvam asi yena varo duhitur varaḥ || (5.37)
atra sāmanimittakanyāsam arpaṇādinā saṅgrahaḥ |

athānumānam -

liṅgād ūho'numānatā...

yathā tatraiva ṣaṣṭhe -

candrāvalī (saṃskṛtena) -

sādharmyaṃ madhuripu-viprayoga-bhājāṃ
tanvaṅgī muhur iyam aṅgakais tanoti |
ākṛtyā śriyam api mādhavīṃ kim enāṃ
dainye'pi prathayitum ārtayaḥ kṣamante || (6.23)

atra dainye'pi mādhurī-darśanena liṅgena
kṛṣṇa-viprayoga-bhāktvasyābhyūho'numānam |

atha toṭakam -

... vacaḥ saṃrambhi toṭakam // RNc_87 //

yathā tatraiva ṣaṣṭhe -

nāradaḥ --

maṇīndraṃ pārīndra-pravaram aharan nighna-tanayaṃ
vinighnante taṃ ca prabalam atha bhallūka-nṛpatiḥ |
parābhūya svairī tam api mura-vairī tava dhanaṃ
tad-āhartā pāpa tvam asi patitas tāpa-jaladhau || (6.15)

atra saṃrambhena toṭakaṃ prakaṭam eva |

athādhibalam -

budhair adhibalaṃ proktaṃ kapaṭenādhivañcanam // RNc_88 //

yathā tatraiva pañcame -

śrī-kṛṣṇaḥ -

paryaśīli paśubāla-ghaṭāyāṃ
keli-raṅga-ghaṭanāya mayā yaḥ |
suṣṭhu so'yam akaort para-durge
vaiśayan sacivatāṃ naṭa-veṣaḥ || (5.27)

atra naṭa-veṣa-kapaṭena para-vañcanam adhibalam |

athodvegaḥ -

śatru-vairādi-sambhūtaṃ bhayam udvega ucyate // RNc_89 //

yathā tatraiva ṣaṣṭhe -

candrāvalī (janāntikam) sahi māhavi ! pekkha | eso ajja-uttassa sacca-saṃkappidā
seibimaddaṇo saccabhāmāe sondera-pūro dhīraṃ bi maṃ āndoledi | [sakhi mādhavi,
paśya | eṣa āryaputrasya satya-saṅkalpitā setu-vimardanaḥ satyabhāmāyāḥ
saundarya-pūro dhīrām api mām āndolayati |]

atrāvirbhūta-sapatnī-darśanāc candrāvalyā udvegaḥ |

atha sambhramaḥ -

śatru-vyāghrādi-sambhūtā śaṅkā syād iha sambhramaḥ // RNc_90 //

yathā tatraiva pañcame -

(nepathye)

saptiḥ saptī ratha iha rathaḥ kuñjaro me
tūṇas tūṇo dhanur uta dhanur bhoḥ kṛpāṇī kṛpāṇī |
kā bhĪḥ kā bhīr ayam ayam ahaṃ hā tvaradhvaṃ tvaradhvaṃ
rājñaḥ putrī bata hṛta-hṛtā kāminā vallavena ||(5.30)

atra spaṣṭa eva sambhramaḥ |

athākṣepaḥ -

garbha-bīja-samutkṣepam ākṣepaṃ paricakṣate // RNc_91 //

yathā tatraiva ṣaṣṭhe -

kṛṣṇaḥ (savaiklavyam) -

nikhila-suhṛdām arthārambhe vilambita-cetasā
masṛṇita-śikho yaḥ prāptodbhūd manāg iva mārdavam |
sa khalu lalitāsāndrasrehaprasaṅga-ghanībhavan
punar api balād indhe rādhā-viyoga-mayaḥ śikhī || (6.43)

asya suhṛdartha-sampādane garbhitasya punaḥ lalitā-darśanenotkṣepād ākṣepaḥ |

atha vimarśa-sandhiḥ -

yatra pralobhana-krodhay-vyasanādyair vimṛśyate |
bījavān garbha-nirbhinnaḥ sa vimarśa itīryate // RNc_92 //
prakarī-niyatāptānuguṇyād atrāṅga-kalpanam |
bakulā-nava-vṛndādi-pralobhana-vaśād yathā // RNc_93 //
devī śaṅkāditaś cātra prema-bīja-vimarśanam |
rādhā-mādhavayoḥ proktaṃ sphuṭaṃ lalita-mādhave // RNc_94 //
avavādo'yaṃ sampheṭo vidrava-drava-śaktayaḥ |
dyuti-prasaṅgaś chalanaṃ vyavasāyo virodhanam |
prarocanā vivalanam ādānaṃ syus trayodaśa // RNc_95 //

athāvavādaḥ -
doṣa-prakhyāvavādaḥ syāt...

yathā tatraiva saptame -

rādhikā - (savyatham)

cirād adya svapne mama vividha-yatnād upagate
prapede govindaḥ sakhi nayanayor akṣaṇabhuvam |
gṛhītvā hā hanta tvaritam atha tasminn api rathaṃ
kathaṃ pratyāsannaḥ sa khalu puruṣo rāja-puruṣaḥ || (7.22)

atrāturasya kraurya-kīrtanād avavādaḥ |

atha sampheṭaḥ -

sampheṭo roṣa-bhāṣaṇam |

yathā tatraiva -

rādhikā (saṃskṛtena)

śāstu dvāravatī-patiṃs trijagatīṃ saundarya-paryācitaḥ
kiṃ nas tena viramyatāṃ katham asau śokāgnir ujjvālyate |
yuṣmābhiḥ sphuṭayukti-koṭi-garima-vyāhāriṇībhir balād
ākarṣṭuṃ vraja-rāja-nandana-padāmbhojān na śakyā vayam || 7.2 ||

atra bakulāṃ prati gūḍha-doṣoktyā sampheṭaḥ |

atha vidravaḥ -

vidravo vadha-bandhādiḥ...

yathā tatraivāṣṭame -

kṛṣṇaḥ - priye, yuṣmākam adbhutam ākarṇyatāṃ sāmpratam ahaṃ
sūra-saugandhikam āhariṣyan pāṇḍavena saha khāṇḍavāḍavīṃ prāviśam | tatra
mṛgān āhaṇḍino gāṇḍīvinaḥ śyenābhyāṃ nigṛhītayoḥ pakṣiṇor ekaḥ prāhety ādi |

atra pakṣi-nigrahādinā vidravaḥ |

atha dravaḥ -

...dravo guru-tiriskriyā // RNc_96 //

yathā tatraiva -

mādhavī - bhaṭṭo-dārie kāsāre pasāridaṇi abbadaṃ vagīṃ samaria hasāmi |
[bhartṛ-dārike kāsāre prasārita-nija-vratāṃ bakīṃ smṛtvā hasāmi |]

atra svāminyā rādhāyā upahāsena dravaḥ |

atha śaktiḥ -

virodha-śamanaṃ śaktiḥ...

yathā tatraiva

nava-vṛndā (latāntare sthitvā) hanta katham aṅgīkṛta-rādhā-prasādhanā devīyam
upalabdhā | tad eṣa mādhavo yāvad enāṃ rādhikāṃ pratītya na pramādam
ādadhāti tāvad ahaṃ padyam ekaṃ hārītena hārayāmīti |

atra rādhātvena candrāvalī-jñānād utpannasya virodhasya śamanāt śaktiḥ |

atha dyutiḥ -

...tarjanodvejane dyutiḥ // RNc_97 //

yathā tatraiva -

rādhā (sabhayam) hanta, caṃcala caṃcarīa ciṭṭha ciṭṭha | esā līlā-kamaleṇa
tāḍemi tumaṃ dhiṭhṭhaṃ | [cañcala cañcarīka tiṣṭha tiṣṭha | eṣā līlā-kamalena
tāḍayāmi tvāṃ dhṛṣṭam |]

ity atra bhramarādy-udvegena bhramaraṃ prati tarjanena ca dyutiḥ |

atha prasaṅgaḥ -

prastutārthasya śamanaṃ prasaṅgaḥ parikīrtitaḥ |
prasaṅgaṃ kathayanty anye gurūṇāṃ parikīrtanam // RNc_98 //

tatrādyaṃ, yathā tatraivāṣṭame -

carcāṃ siñcati śoṣayaty api mitho vispardhate vāsakṛt
netra-dvandvam uraś ca yad-virahato bāṣpāyamāṇaṃ mama |
hanta svapna-śate'pi durlabhatara-prekṣyotsavā preyasī
prāpyotsaṅgam atarkitaṃ mama kathaṃ sā rādhikā vartate || 8.3 ||

atra prastutasya viraha-duḥkhasya śamāt prasaṅgaḥ |

dvitīyaṃ yathā saptame -

rādhā (saṃskṛtena) -

khelan-mañjula-veṇu-maṇḍita-mukhī sāci-bhramaṃl locanā
mugdhe mūrdhni śikhaṇḍinī dhṛta-vapur bhaṅgī-trayāṅgī-kṛtiḥ |
kaiśore kṛta-saṅgatiḥ suramuner ārādhyate śāsanād
asmābhiḥ pitur ālaye jaladhara-śyāma-cchavir devatā || 7.24 ||

atreṣṭa-deva-nāradayoḥ pituś ca kīrtanād guru-kīrtanam |

atha chalanam -

apamānādi-karaṇaṃ chalanaṃ parikīrtitam // RNc_99 //
yathāṣṭame -

kṛṣṇaḥ - hanta kali-kaṇḍūla-tuṇḍa-mātra-sarvasve tamomayi mādhavike!
viramyatām | dvayoḥ paraṃ jetum aśakyeyaṃ candrāvalī |

atra mādhavī-bhartsanāpamānāc chalanam |

atha vyavasāyaḥ -

vyavasāyas tu sāmarthyasyākhyāpanam udīryate // RNc_100 //

yathā saptame -

rādhikā (sannivṛtya salajjaṃ saṃskṛtena) -

kaṃsārer avaloka-maṅgala-vinābhāvād adhanyedhunā
bibhrāṇā hata-jīvite praṇayitāṃ nāhaṃ sakhi prāṇimi |
krūreyaṃ na virodhinī yadi bhaved āśāmayī śṛṅkhalā
prāṇānāṃ dhruvam arbudāny api tasya tyaktuṃ sukhenotsahe || 7.13 ||

atra prāṇārbuda-tyāgārtha-sāmānya-kathanād vyavasāyaḥ |

kaścit tu, vyavasāyas tu vijñeyaḥ pratijñā-hetu-sambhavaḥ || ity āha (SāhD 6.103) |

yathā tatraiva saptame -

yasyottaṃsaḥ sphurati cikure keki-patra-praṇīto
hāraḥ kaṇṭhe viluṭhati kṛtaḥ sthūla-guñjāvalībhiḥ |
veṇur vaktre racayati ruciṃ hanta cetas tato me
rūpaṃ viśvottaram api harer nānyad aṅgīkaroti || (7.6)

atha virodhanam -

virodhanaṃ virodhoktiḥ saṃrabdhānāṃ parasparam // RNc_101 //

yathāṣṭame -

candrāvalī (solluṇṭha-smitam) ai loluhe āli, kīsa maṃ anāpekkhia taṃ
ṇiamahābbadaṃ tue suṭṭhu paḍiṭṭhidam | [ayi lolupe āli, kasmān mām anāpṛcchya
tan nija-mahā-vrataṃ tvayā suṣṭhu pratiṣṭhitam |]
rādhikā - dei, saraṇṇassa jaṇassa saṃrakkhaṇe akkhamāsi tahabi parihasesi | ṇūṇaṃ
īsarīṇāṃ kkhu juttaṃ edaṃ | [devi, śaraṇyasya janasya saṃrakṣaṇe akṣamāsi tathāpi
parihasasi | nūnaṃ īśvarīṇāṃ khalu yuktam etat |]

atra nigūḍha-saṃrambhayoś candrāvalīrādhayoḥ virodhoktyā virodhanam |

atha prarocanā -
siddhavad bhāvino'rthasya sūcanāt syāt prarocanā // RNc_102 //

yathā tatraiva saptame -

nava-vṛndā -
alaṃ vilāpaiḥ samaya-kramasya
durūha-rūpā gatayo bhavanit |
śaran-mukhe paśya saras-taṭīṣu
khelanty akasmāt khalu khañjarīṭāḥ || 7.5 ||

ity atra kañjarīṭa-dṛṣṭāntena bhāvi-kṛṣṇa-saṅgamasya sūcanāt prarocanā |

yad vā tatraiva -

rādhā (saṃskṛtena) -

ajani saphalaḥ saukhyaṃ bhūyān kalevara-dhāraṇe
sahacari parikleśo yo'bhūn mayā kila sevitaḥ |
ahaha yad imāḥ śyāma-śyāmā puro mama vallavī-
kula-kumudinī-bandhos tās tāḥ sphuranti marīcayaḥ || 7.27 ||

atra pratimā-sandarśanānandena bhāvi-kṛṣṇa-saṅgamanasya siddhavat sūcanāt
prarocanā |

atha vivalanam -

ātma-ślāghā vivalanam |

yathā tatraivāṣṭame -

kṛṣṇaḥ (savismayam) ko'yaṃ mādhuryeṇa mamāpi mano haran maṇi-kuḍyam
avaṣṭambya puro virājate | (punar nibhālya) hanta katham atrāham eva
pratibimbito'smi | (iti sautsukyam)

aparikalita-pūrvaḥ kaś camatkāra-kārī
sphurati mama garīyān eṣa mādhurya-pūraḥ |
ayam aham api hanta prekṣya yaṃ lubdha-cetāḥ
sarabhasam upabhoktuṃ kāmaye rādhikeva ||8.34|

atra vismayena nija-rūpa-ślāghanaṃ vivalanam |

athādānaṃ -

ādānaṃ kārya-saṅgrahaḥ // RNc_103 //

yathā tatraivāṣṭame -

navavṛndā (rādhām avekṣya) hanta hanta!

āloke kamaleṣaṇasya sajalāsāre dṛśau na kṣame
nāśleṣe kila śaktibhāg atipṛthu-stambhā bhujā-vallarī |
vāṇī gadgada-kuṇṭhitottara-vidhau nālaṃ ciropasthite
vṛttiḥ kāpi babhūva saṅgamanaye vighnaḥ kuraṅgī-dṛśaḥ || 8.11 ||

atra kṛṣṇa-darśanādi-rūpa-kārya-saṅgrahād ādānam |

kaścit tu vidrava-vivalana-chalanādy atra na paṭhitvā kheda-pratiṣedha-chādanāni
paṭhanti lakṣayanti ca |

tatra khedaḥ -

manaś-ceṣṭā-samutpannaḥ śramaḥ kheda itīryate // RNc_104 //

yathā tatraiva saptame -

rādhikā (saṃskṛtena) -

mamāyāsīd dūre dig api hari-saṅga-praṇayinī
prapede khedena truṭir api mahā-kalpa-padavīm |
dahaty āśā-sarpir viracita-pada-prāṇa-dahano
balān māṃ durlīlaḥ kam iva karavai hanta śaraṇam || 7.1 ||

atha pratiṣedhaḥ -

īpsitārtha-pratīghātaḥ pratiṣedha itīryate // RNc_105 //

yathā tatraiva -

rādhā (samīkṣya sakhedam ātmagatam) - kahaṃ iṃdīareṇa rahaṃgīe
saṃgamiṭṭhaṃ ahiṇaṃdide maccharā kalahaṃsī milidā | [kathaṃ indīvareṇa
rahaṅgyā saṅgamituṃ abhinandite matsarā kalahaṃsī militā |

atra devyāgamanāt kṛṣṇa-saṅga-pratīghātaḥ |

atha chādanam -

kāryārtham apamānādeḥ sahanaṃ chādanaṃ matam |

yathā saptame nava-vṛndā (praviśya) sakhi, mā viṣādaṃ kṛthāḥ paśya -

pāde nipatya badarīm avalambamānā
kāntaṃ rasālam anuvindati mādhavīyam |
prāṇeśa-saṅgama-vidhau viniviṣṭa-cittā
no pāravaśyakadanaṃ manute hi sādhvī || (7.3)

spaṣṭam eva chādanam |

atha nirvahaṇa-sandhiḥ -

mukha-sandhyādayo yatra vikīrṇā bīja-saṃyutāḥ |
mahat-prayojanaṃ yānti tan-nirvahaṇam ucyate // RNc_107 //
atrāṅga-kalpanākārya-phalāgama-samāgamāt |
rādhādīnāṃ tu sarvāsāṃ kumārīṇām avāptitaḥ // RNc_108 //
udvāhādy-utsavaḥ prokto yathā lalita-mādhave |
sandhir virodho grahtanaṃ nirṇayaḥ paribhāṣaṇam // RNc_109 //
prasādānanda-samayāḥ kṛtir bhāṣopagūhane |
pūrva-bhāvopasaṃhārau praśastiś ca manīṣibhiḥ // RNc_110 //
iti nirvahaṇasyāṅgāny uktāny asya caturdaśa |
tatra sandhiḥ -

bījopagamanaṃ sandhiḥ...

yathā tatraiva navame'ṅke -

nihnūtāmṛta-mādhurī-parimalaḥ kalyāṇi bimbādharau
vaktraṃ paṅkaja-saurabhaṃ kuharita-ślāghābhidas te giraḥ |
aṅkaś candana-śītalas tanur iyaṃ saundarya-sarvasva-bhāk
tvām āsādya mamedam indriya-kulaṃ rādhe muhur modate || (9.9)

atrānurāga-bījopagamanāt sandhiḥ |

atha virodhaḥ -

... virodhaḥ kārya-mārgaṇam // RNc_111 //

yathā tatraiva navamāṅke nava-vṛndā --

mādhavī-virahitāṃ madhuvīraḥ
kuṇḍineśvara-sutāṃ niśamayya |
nandayan sphurad-amanda-vilāsair
hāsakandala-lasan-mukham āha || (9.7)

satyākhyasya vilokāya lokasyātma-bhuvārthitaḥ |
pratiṣṭhāsurahaṃ devi tatrānujñā vidhīyatām || (9.8)

atra rādhā-saṅgama-kāryasya māraṇād virodhaḥ |

atha grathanam -

grathanaṃ sad-upekṣepaḥ...

yathā tatraiva rādhikā (kṛṣṇaṃ paśyantī)
aṃjalim ettaṃ salilaṃ sabharīe ahilasaṃtīe |
obari saaṃ ṇaajaladā dhārāvarisī samullasaī || 9.19

[añjali-mātraṃ salilaṃ śapharyā ahilaṣantyā |
upari svayaṃ navajalado dhārāvarṣī samullasati ||]

atra punaḥ sahasā kṛṣṇa-darśana-rūpasya sad-arthasyopakṣepād grathanam |

atha nirṇayaḥ -

nirṇayas tv anubhūtoktiḥ // RNc_112 //

yathā tatraiva kṛṣṇaḥ -

nava-madana-vinodaiḥ keli-kuñjeṣu rādhe
nimiṣavad uparāmaṃ kāma āseduṣīṇām |
upacita-paritoṣa-proṣitāpatrapāṇāṃ
smarasi kim iva tāsāṃ śāradīnāṃ kṣapāṇām || (9.47)
atra spaṣṭa eva nirṇayaḥ |

atha paribhāṣaṇam -

paribhāṣā mitho jalpaḥ parivādo'thavā bhavet // RNc_113 //

tatrādyaṃ yathā tatraiva -

madhumaṅgalaḥ -bhodi kiṃ ti āadāsi? [bhavati kim ity āgatāsi?]

sukaṇṭhī - imassa paṇhottarassa sadikkhaṃ aṇṇaṃ bi mahuraṃ suṇidum | [asya
praśnottarasya sadṛkṣam anyad api madhuraṃ śrotum |]

madhumaṅgalaḥ -bhodi paṇṇottaraṃ bi tue suṇidam? [bhavati praśnottaram api
tvayā śrutam]

sukaṇṭhī - ṇa keaṇaṃ idaṃ jjeba | [na kevalam idam eva |]

madhumaṅgalaḥ -abaraṃ kiṃ? [aparaṃ kim ?]

sukaṇṭhī - jā kiṃ pi diṭhṭhaṃ taṃ gadua deie ṇivedissaṃ | [yat kim api dṛṣṭaṃ tad
gatvā devyai nivedayiṣyāmi |]

atra vidūṣaka-sukaṇṭhyor mitho jalpaḥ | dvitīyo yathā tatraiva -

madhumaṅgalaḥ -(saṃskṛtena)

asi viṣakaṇṭhī-kaṭhine kim iti sukaṇṭhīti bhaṇyate ceṭi |
athavā kā mama śastā bhadrety abhidhīyate viṣṭiḥ || 9.21

atra sukaṇṭhyāḥ doṣa-darśanāt parīvādaḥ |

atha prasādaḥ -

śuśrūṣādy-upasampannā yat prasādaḥ prasannatā // RNc_114 //

yathā navame -

kṛṣṇaḥ (saharṣam) sukaṇṭhike! bāḍham asminn arthe duṣkaras te mayā
niṣkrayaḥ |

atra śrī-kṛṣṇasya prasādaḥ spaṣṭa eva |

athānandaḥ -

ānando'bhīṣṭa-samprāptiḥ...

yathā tatraiva daśame -

nayanayoḥ stanayor api yugmataḥ
paripatadbhir asau payasāñjhiraiḥ |
ahaha vallava-rāja-gṛheśvarī
svatanayaṃ praṇayād abhiṣiñcati ||(10.14)||

atra yaśodāyā ānandaḥ |

yathā vā tatraiva -

kṛṣṇaḥ (sānandam) cireṇādya gokula-vāsinām ivātmānam abhimanyamānaḥ
pramoda-mugdho'smi |

atra kṛṣṇasyānandaḥ |

atha samayaḥ -

samayo duḥkha-saṅkṣayaḥ // RNc_115 //

yathā tatraiva daśame -

rādhikā (mukhād añcalam apāsya, savikrośam) hā hā kadhaṃ piasahī me lalidā |
hā kadhaṃ baccalā bhaavadī | hā kadhaṃ ajjiā muharā | [hā hā kathaṃ priyasakhī
me lalitā | hā kathaṃ vatsahā bhagavatī | hā kathaṃ āryā mukharā |] (ity ānandena
ghūrṇantī bhūmau skhalati |)

atra suhṛd-darśanād rādhāyā duḥkha-saṅkṣayaḥ |

atha kṛtiḥ
labdhārthasya kṛtiḥ sthairyam ...

yathā tatraiva candrāvalī (janāntikam) -

bhaavadi bahiṇīe karaṃ geṇhiduṃ maha baaṇeṇa abbhatthīadu... ajja-utto |
[bhagavati bhaginyāḥ karaṃ grahītuṃ mama vacanena abhyarthyatām āryaputraḥ |]

atra yaśodādi-samāgamāl labdhyasya rādhikā-rūpārthasya candrāvalī-prārthanena
sthairya-kṛtiḥ |

atha bhāṣaṇam -

mānādyāptiś ca bhāṣaṇam // RNc_116 //

yathā tatraiva -

(bhaginyau paurṇamāsīm antarākṛtya gopendraṃ praṇamataḥ)

nandaḥ - vatse, parasparasya prāṇādhikyaṃ bhajantyau saubhāgyavatyau bhūyāsam |

atra nanda-kṛtāśīrvādādimāna-prāptyā bhāṣaṇam |

athopagūhanam -

adbhutārtha-pariprāptir upagūhanam ucyate // RNc_117 //

yatha tatraiva -
rādhā (sarvāsāṃ pādān abhivādya sotkaṇṭham) -- kusaliṇī kiṃ me bahiṇī
candāalī | [kuśalinī kiṃ me bhaginī candrāvalī |]

candrāvalī (gāḍhaṃ pariṣvajya) - bahiṇī esāmhi dujjaṇī-hata-candāaliā | [bhaginī,
eṣāsmi durjanī hata-candrāvalikā |] (iti roditi)

rādhikā (sānandaṃ sasambhramaṃ pādayoḥ patantī) haddhi haddhi, biḍambidahmi
hada-debbeṇa | [hā dhik! hā dhik!, viḍambitāsmi hata-daivena |]

atrādṛṣṭa-pūrva-bhaginyoḥ parasparāliṅganādy-adbhutārtha-pariprāptir
upagūhanam |

atha pūrva-bhāvaḥ -

mukhya-kāryasya saṃsargaḥ pūrva-bhāvaḥ prakīrtitaḥ // RNc_118 //

yathā tatraiva -

paurṇamāsī - yaśodā-mātaḥ, upasthito'yaṃ sarvo'bhiṣeka-sambhāraḥ | tad
alaṅkriyatāṃ prathamaṃ rādhayā saha parva-vedī tataḥ krameṇa kumārībhiś ca |

atra mukhya-kāryasya rādhā-mādhavayoḥ pariṇaya-mahotsavasya saṃsargāt
pūrva-bhāvaḥ | kecit pūrva-vākyaṃ kecit pūrva-bhāṣām iti paṭhanto lakṣayanti
(SāhD 6.113) - pūrva-vākyaṃ tu vijñeyaṃ yathoktārthopadarśanam | yathā tatraiva
(nepathye) -

vinīte rādhāyāḥ pariṇaya-vidhānānumatibhiḥ
svayaṃ devyā tasmin pitur iha nibandhe muditayā |
kumārīṇāṃ tāsām ayam upanayan ṣoḍaśa kṛtī
sahasrāṇi smeraḥ praviśati śatāḍhyāni garuḍaḥ || (10.31)

atra pūrvaṃ kṛṣṇena tṛtīyāṅke yad uktaṃ etās tūrṇaṃ nayata kiyatīr ity ādinā
punaḥ svayaṃ gamanaṃ tasyaivopadarśanam |

athopasaṃhāraḥ -

kṛtārthatopasaṃhāraḥ sarvābhīṣṭopalaksitaḥ // RNc_119 //

yathā tatraiva daśame -

kṛṣṇaḥ (sarvam abhinandya janāntikam) prāṇeśvari rādhe prārthayasva kim ataḥ
paraṃ te priyaṃ karavāṇi | (ity ārabhya)

rādhikā (sānandam saṃskṛtena) -

sakhyas tā militā nisarga-madhura-premābhirāmīkṛtā
yāmī me samagaṃs tu saṃstavavatī śvaśrūś ca goṣṭheśvarī |
vṛndāraṇya-nikuñja-dhāmni bhavatā saṅgo'yaṃ raṅgavān
saṃvṛttaḥ kim ataḥ paraṃ priyataraṃ kartavyam atrāsmi me || (10.36) ||

atra prakaṭam evopasaṃhāraḥ |

atha praśastiḥ -

maṅgalāśaṃsanaṃ samyak praśastir abhidhīyate // RNc_120 //

yathā tatraiva -

tathāpīdam astu -

cirād āśā-mātraṃ tvayi viracayantu sthira-dhiyo
vidadhyur ye vāsaṃ madhurima-gabhīre madhupure |
dadhānaḥ kaiśore vayasi sakhitāṃ gokula-pateḥ
prapadyethās teṣāṃ paricayam avaśyaṃ nayanayoḥ || 10.37 ||

atra māthura-mañjula-nibaddha-vāsānāṃ netra-pathe
kṛṣṇāvāpti-rūpa-maṅgalāśaṃsanāt praśastiḥ |

pañcānām eva sandhīnāṃ catuṣaṣṭiḥ kramād iha |
kīrtirāni mayāṅgāni samyag lalita-mādhave // RNc_121 //
rasa-bhāvānubodhena prayojanam avekṣa ca |
sāphalyaṃ kāryam aṅgānām ity ācāryāḥ pracakṣate // RNc_122 //
keṣāṃcid eṣām aṅgānāṃ vaiphalyaṃ kecid ūcire |
daśarūpaka-kārādyās tat sarveṣāṃ na sammatam // RNc_123 //
mukhādi-sandhiṣv aṅgānāṃ kramo'yaṃ na vivakṣitaḥ |
kramasyānādarādādyaiḥ lakṣyeṣu vyutkramād api // RNc_124 //
aṅgān niṣpādayed etān nāyakā pratināyakā |
tad-abhāve patākādyās tad-abhāve tathetaraḥ // RNc_125 //

atha sandhy-antarāṇi -

sukhādi-sandhiṣv aṅgānām aśaithilyāya sarvadā |
sandhy-antarāṇi yojyāni tac ca tatraikaviṃśatiḥ // RNc_126 //
sāma-dāne bheda-daṇḍau pratyutpanna-matir vadhaḥ |
gotra-skhalitam ojaś ca dhīḥ krodhaḥ sāhasaṃ bhayam // RNc_127 //
māyā ca saṃvṛtir bhrāntir dūtyaṃ hetv-avadhāraṇam |
svapna-lekhau madaś citram eṣāṃ lakṣaṇam ucyate // RNc_128 //

tatra sāma -

bhavet sāma priyaṃ vākyaṃ svānuvṛtti-prakāśanam // RNc_129 //

yathā lalita-mādhave daśame'ṅke -

kṛṣṇaḥ - priye maivaṃ bravīḥ -

santu bhrāmyad-apāḍga-bhaṅgi-khuralī-khelābhuvaḥ subhruvaḥ
svasti syān madirekṣaṇe kṣaṇam api tvām antarā me kutaḥ |
tārāṇāṃ nikurumbakena vṛtayā śliṣṭe'pi somābhayā
nākāśe vṛṣabhānujāṃ śriyam ṛte niṣpadyate svaś-chaṭā || (10.10)

atha dānaṃ -

dānaṃ tu kathitaṃ dhīraiḥ priayavastu-samarpaṇam // RNc_130 //
yathā tatraiva aṣṭame -
mādhavī - bhaṭṭi-dārie sahattheṇa tue gaṃṭhidā esā sūrasoaṃdhia-mālā |
[bhartṛ-dārike, svahastena tvayā grathitaiṣā sūra-saugandhika-mālā |] 21

candrāvalī (mālām ādāya) ajja-utta, esā kautthuhassa sahabāsiṇī hodu |
[ārya-putra, eṣā kaustubhasya saha-vāsinī bhavatu |] (iti vakṣasi vinyasyati |) 22

atha bhedaḥ -

bhedas tu kapaṭālāpaiḥ suhṛdāṃ bheda-kalpanā // RNc_131 //

yathā caturthe -

jaṭilā - (apavārya, sālīka-sneham) ayi bacche, sadā maṃ palohia lalidā ahisāredi tti
maha puttassa purado bahūḍiā aliaṃ jebba tumaṃ sandūsedi | tā kitti lāhavaṃ sahesi |
[ayi vatse, sadā māṃ pralobhya lalitā abhisārayati iti mama putrasya purato
vadhūṭikālīkam eva tvāṃ dūṣayati | tat kim iti lāghavaṃ sahase? |] 105

atra jaṭilayā kapaṭena lalitāyā bhedaḥ kṛtaḥ |

atha daṇḍaḥ -

daṇḍas tv avinayādīnāṃ dṛṣṭyā śrutyā ca tarjanam // RNc_132 //

yathā dvitīye -

kṛṣṇaḥ (sāṭopam) re re duṣṭa!

rādhāparādhini muhus tvayi yan na śastaṃ
śakṣyāmi kartum akhilāṃ gurur eṣa khedaḥ |
sarvāṅgileyam abhidhāvati lupta-dharmā
tvāṃ mukti-kāla-rajanī bata kiṃ kariṣye || 2.28 ||

atra śaṅkha-cūḍa-tarjanaṃ daṇḍaḥ |

atha pratyutpanna-matiḥ -

tāt-kālikī ca pratibhā pratyutpanna-matir matā // RNc_133 //

yathā tatraiva dvitīye -

lalitā - kundalade, assudapubbā esā kīrisī ricā bahueṇa paḍijjai | [kundalate,
aśruta-pūrvaiṣā kīdṛśī ṛg baḍukena paṭhyate |]

madhumaṅgalaḥ (sāṭṭahāsam) buṭṭie, āhīrīmuddhiā tumaṃ rī rī gīdaṃ ccea
jāṇāsi | amhaa vedassa tumaṃ kāsi | tā suṇāhi kosum esvaīe sāhāe taia vaggassa
lalaṇāsuhaarī ricā esā | [vṛddhe, ābhīrī-mugdhikā tvam, rī rī gītam eva jānāsi |
asmad-vedasya tvaṃ kāsi | tat śṛṇu kausumeṣavyāḥ śākhāyās tṛtīya-vargasya
lalanāśubhakarī ṛg eṣā |]

atra madhumaṅgalasya pratibhā |

atha vadhaḥ -

vadhas tu jīvita-droha-kriyā syād ātatāyinaḥ // RNc_134 //

yathā dvitīye - (nepathye)

muṣṭinā jhaṭiti puṇajano'yaṃ
hanta pāpa-viniveśita-cetāḥ |
puṇḍarīka-nayanena sakhelaṃ
daṇḍitaḥ sakala-jīvita-vittam || (2.30)

atha gotra-skhalitam -

tad-gotra-skhalitaṃ yat tu nāma-vyatyaya-bhāṣaṇam // RNc_135 //

yathā saptame -

candrāvalī - kaṇha (ity ardhokte salajjam) ajjautta!

kṛṣṇaḥ (sānanda-smitam) priye! diṣṭyā sudhādhārāṃ pāyito'smi | tad alam
āryaputreti kūpāmbunā |

atra candrāvalyāḥ samayollaṅghanād gotra-skhalitam |

athaujaḥ -

ojas tu vāg-upanyāso nija-śakti-prakāśakaḥ // RNc_136 //

yathā pañcame -

suparṇaḥ - deva bāḍham ātapatra-phaṇāpaṭalīla-dhīyasaḥ kiṅkarasyāsya
garutmataḥ sakṛt-pakṣa-vikṣepa-kelaye'pi na paryāptim eṣyati, dūre viśrāmyatu
sakhā me sudarśanaḥ kalpānta-kuśalaḥ |

atra garuḍena sva-śakti-prakāśanād ojaḥ |

atha dhīḥ -

iṣṭārtha-siddhi-paryantā cintā dhīr iti kathyate // RNc_137 //

yathā dvitīye --

rādhikā - kundalade! ppasīda anukampehi | ajja sā kkhu sāmalā komudī jeṇa
pīdā | tā jebba puṇṇavantaṃ appaṇo vāmaloaṇaṃcalaṃ ettha khiṇṇe manda-bhāiṇi
jaṇe khaṇaṃ appehi | [kundalate! prasīda anukampaya | adya sā khalu śyāmalā
kaumudī yena pītā | tam eva puṇyavantam ātmano vāmalocanāñcalam etasmin
khinne manda-bhāgini jane kṣaṇam arpaya |] 38

kundalatā - (sāsūyam ivālokya) alaṃ para-purise giñcantīhiṃ tumhehiṃ
saṃbhāsaṇeṇa (iti dhāvantī jaṭilām upetya) ajje! kahaṃ paḍhamaṃ brahmaṇaṃ ṇa
maggesi, jo kkhu suraṃ puābaissadi | [alaṃ para-puruṣe gṛdhyantībhir yuṣmābhiḥ
sambhāṣaṇena | ārye kathaṃ prathamaṃ brāhmaṇaṃ na mṛgayase, yaḥ khalu sūryaṃ
pūjāpayiṣyati |] 39

jaṭilā - bacche, saccaṃ kahesi | tā pasīda | āṇehi ekkaṃ biakkhaṇaṃ bamhaṇam |
[vatse, satyaṃ kathayasi | tasmāt prasīda | ānayaikaṃ vicakṣaṇaṃ brāhmaṇam |] 40

atra rādhikotkaṇṭhātiśaya-darśanena jaṭilā-samaksam eva vipraveśena
kṛṣṇa-praveśa-cintanaṃ kundalatāyāḥ dhīḥ |

atha krodhaḥ -

krodhas tu manaso dīptir aparādhādi-darśanāt // RNc_138 //

yathā dvitīye (nepathye) -
phullaty ārān nava-vicakile keli-kuñjeṣu phullā
śephālīnāṃ skhalati kusume hanta caskhāla bālā |
mīlaty uccaiḥ kuvalaya-vane mīlitākṣī kilāsīt
vācyaṃ kiṃ vā param upahasīr mā praṇāma-cchalena || (2.7)

atra padmā-sakhīnāṃ haraye roṣaḥ |

atha sāhasam -

svajīvita-nirākāṅkṣo vyāpāraḥ sāhasaṃ bhavet // RNc_139 //

yathā daśame -

rādhikā (sakhedam ātmagatam) sāhu re kīra sāhu | bāṭṭhaṃ aṇuggahidamhi, tā
dāṇiṃ dullahā-hiṭṭhadāṇadacchiṇaṃ titthavaraṃ kāliadehaṃ ppavisiya appāṇaṃ
sappāṇaṃ turiaṃ ubahirassam | [sādhu re kīra sādhu | bāḍhaṃ anugṛhītāsmi, tad
idānīṃ durlabhābhīṣṭha-dāna-dakṣiṇaṃ tīrtha-varaṃ kāliya-hradaṃ praviśya
ātmānaṃ sarpebhyas tvaritam upahariṣyāmi |] 98

atra rādhāyāḥ kāliya-hrada-praveśaḥ sāhasam |

atha bhayam -

bhayaṃ tv ākasmika-trāsaḥ...

yathā navame citra-darśane -

madhumaṅgalaḥ - eso saṃkhaūḍo | [eṣa śaṅkhacūḍaḥ |]

rādhā (sabhayam) - parittāhi parittāhi (iti kṛṣṇam āliṅgati) |

atra śaṅkhacūḍa-prasaṅgena rādhā-trāso bhayam |

atha māyā -

... māyā kaitava-kalpanā // RNc_140 //

yathā caturthe -

vṛndā (sānandam) kiṃ nāma rādhā-sakhīnāṃ dhiyām akṣuṇṇaṃ paśya paśya |

mandā sāndhya-payoda-sodara-ruciḥ saivābhimanyos tanur
vaktraṃ hanta tad eva kharvaṭa-ghaṭī-ghoṇaṃ vigāḍhekṣaṇam |
vyastā saiva gatiḥ karīra-kusuma-cchāyaṃ tad evāmbaraṃ
mudrā kāpi tathāpy asau piśunayaty asya svarūpa-cchaṭām || (4.33)

atra saṃvṛttiḥ -

saṃvṛttiḥ svayam uktasya svayam ācchādanā bhavet // RNc_141 //

yathā navame -

kṛṣṇaḥ (vṛndām avalokya) satyabhāmā, mayi katham (ity ardhokteḥ | navavṛndā
dṛśaṃ kūṇayati |)

candrāvalī (sakhedaṃ nīcaiḥ) viṇṇādaṃ pemma-goravam | [vijñātaṃ
prema-gauravam |]

kṛṣṇaḥ (vibhāvya, svagatam) hanta, katham asau devī | bhavatu saṃvarītuṃ
prayatiṣye | (prakāśam)

satī katham asau bhāmā devī nādya prasīdati |
nidānam avidaṃ sadyaḥ khidyate hṛdayaṃ mama || (9.59)

atra svayam uktasya satyabhāmety asya śabdasya satī katham abhāmā ity
arthāntareṇa saṃvaraṇāt saṃvṛttiḥ |

atha bhrāntiḥ -

bhrāntir viparyaya-jñānaṃ prasaṅgasyāpi niścayāt // RNc_142 //

yathā navame kṛṣṇaḥ -

atra bhāvi nirātaṅka-māro me ramaṇaṃ mama |
duratyante kuśasthalyā yadi darbhāṅgabhūr iyam || (9.58)

candrāvalī - māhavi, ṇūṇaṃ diṭṭhahmi jaṃ vidabbhaṃgabhutti bāharīadi |
[mādhavi nūnaṃ dṛṣṭāsmi, yad vidarbhaāṅga-bhūr iti vyāhriyate |]

atra vidarbhāṅgabhūr ity asya vigata-darbha-bhūmitvājñānaṃ devyāḥ bhrāntiḥ |

bhrāntis tu kecid icchanti bhṛṅga-bādhā-viceṣṭitam |

atha dūtyam -

dūtyaṃ tu sahakāritvaṃ durghaṭe kārya-vastuni // RNc_143 //

yathā prathame, kundalatā -

tihṇāulā caūrī pañjariā-sañjadā ciraṃ jalai |
pāaṃ baṃjula-kuñje tārāhī sappadhārehi || (1.58)
[tṛṣṇākulā cakorī pañjarikā-saṃyatā ciraṃ jvalati |
pādaṃ bañjula-kuñje tārādhīśa prasāraya ||]

atra jaṭilā-prātikūlyena kundalatāyā durghaṭe rādhā-saṅgama-kārye sahakāritvaṃ
dūtyam |

atha hetv-avadhāraṇam -

niścayo hetunārthasya mataṃ hetv-avadhāraṇam // RNc_144 //

yathā dvitīye -

vṛndā - sthāne khalv iyaṃ tava cintā | tathyam eṣā duṣṭenākrāntā trilokīm eva
santāpayet | yataḥ -

vidyotante guṇa-parimalair yāḥ samastopariṣṭāt
tāḥ kasyārtaṃ dadhati na khal-sparśa-dagdhās taruṇyaḥ |
bhūyo bhūyaḥ svayam anupamāṃ klāntim āsādayantī
mandākrāntā bhavati jagataḥ kleśa-dātrī hi cintā || (2.9)

atra citra-nidarśanopabṛṃhitena sarva-guṇottama-strī-duḥkha-rūpeṇa hetunā
sarva-jana-duḥkhasya niścayād dhetv-avadhāraṇam |

atha svapnaḥ -

svapno nidrāntare kiñcij jalpitaṃ paricakṣate // RNc_145 //

yathā saptame -

nava-vṛndā -

śvāphalkeḥ saphalībabhūva lalite hṛl-lālasā-vallarī
hā dhik paśya murāntako'yam urarīcakre rathārohaṇam |
itthaṃ te karuṇa-svara-stavakitaṃ svapnāyitaṃ śṛṇvatī
manye tanvi patat tuṣāra-kapaṭāc cakranda yāminy api || (7.10)
atra rādhāyāḥ svapnāyitam |

atha lekhaḥ -

vivakṣitārtha-kalitā patrikā lekha īritaḥ // RNc_146 //

yathā pañcame -

paurṇamāsī -

aciraṃ nirasya rasitaiḥ pratipakṣaṃ rājahaṃsa-nikurambam |
kṛṣṇa-ghanas tvām amṛtais tṛṣitāṃ candrakavatīṃ siñca || (5.7)

ity asau candrāvalī-patrikā-lekhaḥ |

atha madaḥ -

madas tu madyajaḥ...

yathā pañcame -

bhīṣmaḥ (punar avadhāya, sasmitam)

bile kva nu vililyire nṛpa-pipīlikāḥ pīḍitāḥ
pinasmi jagadaṇḍakaṃ nanu hariḥ krudhaṃ dhāsyati |
śacī-gṛha-kuraṅga re hasasi kiṃ tvam ity unnadann
udeti mad-aḍambara-skhalita-cūḍam agre halī ||(5.41)||

atra baladevasya madaḥ |

atha citram -

citraṃ tv ākārāṇāṃ vilokanam // RNc_147 //

yathā navame -

nava-vṛndā (praviśya) samīkṣyatāṃ vicitram idaṃ citram |

atra māthura-caritraṃ citra-likhitam |

sandhyantarāṇāṃ vijñeyaḥ prayogas tv avibhāgataḥ |
tathaiva darśanād eṣām anaiyatyena sandhiṣu // RNc_148 //

atha vibhūṣaṇāni -

evam aṅgair upāṅgaiś ca suśliṣṭaṃ rūpaka-śriyaḥ |
śarīraṃ vas tv alaṅkuryāt ṣaḍ-triṃśad bhūṣaṇaiḥ sphuṭam // RNc_149 //
bhūṣaṇākṣara-saṅghātau hetuḥ prāptir udāhṛtiḥ |
śobhā-saṃśaya-dṛṣṭāntāv abhiprāyo nidarśanam // RNc_150 //
siddhi-prasiddhir dākṣiṇyam arthāpattir vibhūṣaṇam |
padoccayas tulyatarko vicāras tad-viparyayaḥ // RNc_151 //
guṇātipāto'tiśayo niruktaṃ guṇa-kīrtanam |
garhaṇānunayau bhraṃśo leśaḥ kṣobho manorathaḥ // RNc_152 //
anukti-siddhiḥ sārūpyaṃ mālā madhura-bhāṣaṇam |
pṛcchopadiṣṭa-dṛṣṭāni ṣaḍ-triṃśad-bhūṣaṇāni hi // RNc_153 //

tatra bhūṣaṇam -

guṇālaṅkāra-bahulaṃ bhāṣaṇaṃ bhūṣaṇaṃ smṛtam // RNc_154 //

yathā navame -

kṛṣṇaḥ (samantād avalokya)

lakṣmīḥ kairava-kānaneṣu paritaḥ śuddheṣu vidyotate
san-mārga-druhi sarva-śārvara-kule pronmīlati kṣīṇatā |
nakṣatreṣu kilodbhavaty apacitiḥ kṣudrātmasu prāyikī
śaṅke śaṅkara-maulir abhyudayate rājā purastād diśi ||9.10||

atra prasāda-mādhuryādi-guṇānām anuprāsa-śleṣānumānādy-alaṅkārāṇāṃ ca
sattayā bhūṣaṇam |

athākṣara-saṅghātaḥ -

vākyam akṣara-saṅghāto bhinnārthaṃ śliṣṭa-śabdakam // RNc_155 //

yathā pañcame -

suparṇaḥ - deva! paśya paśya -

vaktrāṇi bhānti parito hariṇekṣaṇānām
āruḍha-harmya-śirasāṃ bhavad-īkṣaṇāya |
yair nirmitāni tarasā sarasīruhākṣa
candrāvalī-paricitāni nabhas-talāni || (5.32)

atra candrāṇām āvalyā paricitānīty atra candrāvalī nāma pratibhānād
akṣara-saṅghātaḥ |

atha hetuḥ -

sa hetur iti nirdiṣṭo yat sādhyārtha-prasādhakam // RNc_156 //

yathā saptame -

madhumaṅgalaḥ (nirīkṣya) piabaassa! pekkha kāe bi aṇurāiṇīe sevā kidatthi |
[priya-vayasya, paśya kayāpy anurāgiṇyā sevā kṛtāsti |]

kṛṣṇaḥ - sakhe! sādhu lakṣitam |

asau vyastanyāsā viśadayati mālā vivaśatāṃ
vibhakteyaṃ carcā nayana-jala-vṛṣṭiṃ kathayati |
karotkampaṃ tasyā vadati tilakaṃ kuñcitam idaṃ
kṛśāṅgyāḥ premāṇaṃ varivasitam eva prathayati || (7.32)

atrānurāga-sādhanāya vivaśatvādi-hethetūnāṃ kathanād ayaṃ hetuḥ |

atha prāptiḥ -

eka-deśa-vilokena prāptiḥ śeṣābhiyojanam // RNc_157 //

yathā navame -

kṛṣṇaḥ (parikramya)

labdhā kuraṅgi nava-jaṅgama-hema-vallī
ramyā sphuṭaṃ vipinasīmani rādhikātra |
asyās tvayā sakhi guror yad iyaṃ gṛhītā
mādhurya-vallita-vilocana-keli-dīkṣā || 9.17 ||

atra locanasaundarya-dīkṣā-lālasasya ekadeśasya tvayi vilokanena sālaṃ tvayā
labdheti viśeṣārthasya yojanāt prāptiḥ |

athodāharaṇam -

vākyaṃ yad-gūḍha-tulyārthaṃ tad udāharaṇaṃ matam // RNc_158 //

yathā dvitīye -

kundalatā (sasmitam) rāhi, dehi me pāritosiaṃ, yaṃ suṭṭhu dullahaṃ de
abbhatthidaṃ mae ṇibbāhidam | [rādhe, dehi me pāritoṣikam | yat suṣṭhu durlabhaṃ
te'bhyarthitaṃ mayā nirvāhitam |] 80

rādhikā (vakram avekṣya) kundaladie, kiṃ me abbhatthidaṃ? [kundalate, kiṃ
me'bhyarthitam?] 81

kundalatā - aī, kīsa bhuaṃ bhaṃguresi, jaa sūrārāhaṇaṃ bhaṇāmi | [ayi, kasmād
bhruvaṃ bhaṅgurayasi, yat sūryārādhanaṃ bhaṇāmi |] 82

atra kundalatā bhaṇitasya sābhiprāya-gūḍhārthatayā udāharaṇam |

yatra tulyārtha-yuktena vākyenābhipradarśanāt |
sādhyate'bhimataś cārthas tad-udāharaṇaṃ matam || iti (SāhD 6.117)

tad yathā, ṣaṣṭhe -

nāradaḥ - tatas tenoktam -

jvalito janaḥ kṛśānau śāmyati taptaḥ kṛśānunaivāyam |
bhagavati kṛtāgaso me bhagavān evādhunā śaraṇam || (6.17)

atha śobhā -

śobhā svabhāva-prākaṭyaṃ yūnor anyonyam ucyate |

yathā caturthe -

rādhikā (mādhavam avalokya, sānandam ātmagatam) bho bhaavaṃ,
āṇanda-pajjaṇṇa, ṇa kkhu rundhīai jalāsāreṇa ukkaṃṭhidā tavassiṇīhi me
diṭṭhīcaurī | kkhaṇaṃ pibedu esā dullahaṃ imassa muhacandassa joṇham | [bho
bhagavan, ānanda-parjanya, na khalu rundhyatāṃ jalāsāreṇotkaṇṭhitā tapasvinī me
dṛṣṭ-cakorī | kṣaṇaṃ pibatv eṣā durlabhām asya mukha-candrasya jyotsnam |] 99

kṛṣṇaḥ (rādhām avekṣya, saharṣam) -

dhāvaty ākramituṃ muhuḥ śravaṇayoḥ sīmānam akṣṇor dvayī
pauṣkalyaṃ harataḥ kucau bali-guṇair ārabdhamānaṃ tataḥ |
muṣṇītaś calatāṃ bhruvau caraṇayor udyad-dhanur bibhrame
rādhāyāḥ tanu-pattane narapatau bālyābhidhe śīryati || (4.27) 101

atra paraspara-bhāva-prākaṭyāc chobhā | kaiścit tu -

siddhair arthaiḥ samaṃ yatrāprasiddho'rthaḥ prakāśate |
śliṣṭa-lakṣaṇa-citrārthā sā śobhety abhidhīyate || ity āha | (SāhD 6.176)

yathā navame -

navavṛndā - (puro'valokya, saharṣam)

nirmita-bhuvana-viśuddhir vidhur madhurāloka-sādhane nipuṇā |
ullasita-paramahaṃsā bhaktir iveyaṃ śaran miliati || 9.1 ||

atha saṃśayaḥ -

aniścayāt tu yad vākyaṃ sandehasya nigadyate // RNc_159 //

yathā dvitīye (nepathye) -

sthūlas tāla-bhujonnatir giri-taṭī-vakṣāḥ kva yakṣādhamaḥ
kvāyaṃ bāla-tamāla-kandala-mṛduḥ kandarpa-kāntaḥ śiśuḥ |
nāsty anyaḥ sahakāritā-paṭur iha prāṇī na jānīmahe
hā goṣṭheśvari kīdṛg adya tapasāṃ pākas tavonmīlati || (2.29)

atra saṃśayenaiva vākya-samāpter ayaṃ saṃśayaḥ |

atha dṛṣṭāntaḥ -

sva-pakṣe darśanaṃ hetor dṛṣṭāntaḥ sādhya-siddhaye // RNc_160 //

yathā navame -

kṛṣṇaḥ (vimṛśya) athavā -

dhīraḥ prakṛtyāpi janaḥ kadācid
dhatte vikāraṃ samayānurodhāt |
kṣāntiṃ hi muktvā balavac calantī
sarvaṃsahā bhūr api bhūri dṛṣṭā || (9.20)

atra dhīre'pi jane vikāra-sad-bhāve sādhye tat-sādhakasya calana-rūpa-vikārasya
hetoḥ sarvaṃsahāyāṃ bhuvi darśitatvād dṛṣṭāntaḥ |

athābhiprāyaḥ -

abhiprāyas tv abhūtārtho hṛdyaḥ sāmyena kalpitaḥ |
abhiprāyaṃ pare prāhur mamatāṃ hṛdy avastuni // RNc_161 //

yathā caturthe -

kṛṣṇaḥ (sotsukaṃ romāñcam unmīlya)

udgīrṇādbhuta-mādhurī-parimalasyābhīra-līlasya me
dvaitaṃ hanta samakṣayan muhur asau citrīyate cāraṇaḥ |
cetaḥ keli-kutūhalottaralitāṃ sadyaḥ sakhe māmakaṃ
yasya prekṣya surūpatāṃ vraja-vadhū-sārūpyam anviṣyati || (4.19)
atrābhūtārtha-rūpasya bhagavad-dvitīyatvasya naṭe kalpanam abhiprāyaḥ | hṛdy
avastuni sva-saundarye bhogecchayā mamatā vā |

atha nidarśanaṃ-

yathārthānāṃ prasiddhānāṃ kriyate parikīrtanam |
paropekṣāvyudāsārthaṃ tan nidarśanam ucyate // RNc_162 //

yathā caturthe -

gārgī (saṃskṛtena) -

kāmaṃ sarvābhīṣṭa-kandaṃ mukundaṃ
yā nirbandhāt prāhiṇod indhanāya |
ācāryānī sā karoti sma paṇyaṃ
piṇyākārthaṃ hanta cintāmaṇīndram || (4.6)
atra bimbānubimba-vastu-bodhanāt nidarśanam |

atha siddhiḥ -

atarkitopapannaḥ syāt siddhir iṣṭārtha-saṅgamaḥ |

yathā ṣaṣṭhe -

kṛṣṇaḥ (yathā kṛtvā sagadgadam)

upataru lalitāṃ tāṃ pratyabhikṣāya sadyaḥ
prakṛti-madhura-rūpāṃ vīkṣya rādhākṛtiṃ ca |
maṇim api paricinvan śaṅkha-cūḍāvataṃsaṃ
muhur aham udghūrṇaṃ bhūriṇā sambhrameṇa || (6.40)

atra iṣṭasya lalitā-darśanasyātarkitopapannatvāt siddhiḥ | kaścit tu bahūnāṃ
kīrtanaṃ siddhir abhipretārtha-siddhaye ity (SāhD 6.186) āha | tad yathā daśame
--

kṛṣṇaḥ - priye tvad-āsyaṃ paśyato me nopamāna-vastūni hṛdayam ārohanti naḥ |
yataḥ -

dhatte na sthiti-yogyatāṃ caraṇayor aṅke'pi paṅkeruhaṃ
nāpy aṅguṣṭha-nakhasya ratna-mukuraḥ kakṣāsu dakṣāyate |
caṇḍi tvan-mukha-maṇḍalasya parito nirmañchane'py añjasā
naucityaṃ bhajane samujjvala-kalā sāndrāpi candrāvalī || (10.11)

atra spaṣṭaṃ guṇa-kīrtanam |

atha prasiddhiḥ -

prasiddhir loka-vikhyātair arthaiḥ svārtha-prasādhanam // RNc_163 //

yathā ṣaṣṭhe -

nava-vṛndā (svagatam)
vasantī śuddhānte madhurima-parītā madhuripor
iyaṃ tanvī sadyaḥ svayam iha bhavitrī karagatā |
vṛtāṅgīm uttuṅgair avikalamadhūlī-parimalaiḥ
praphullāṃ rolambe nava-kamalinīṃ kaḥ kathayati || (6.28)

atra loka-vikhyātasya praphulla-kamalinī-rolamba-saṅgamasya kathanena svārthasya
rādhā-mādhavayoḥ saṅgamasya sādhanaṃ prasiddhiḥ |

atha dāksiṇyam -

dākṣiṇyaṃ tu bhaved vācā paracittānuvartanam // RNc_164 //

yathā dvitīye --

lalitā (sālīkam) ajje, pekkha | eso kaṇho moṭṭimaṃ ahma viḍambaṇaṃ karedi |
[ārye, paśya | eṣa kṛṣṇaḥ balād asmad-viḍambanaṃ karoti |] 117

atra lalitayā mukharāyāḥ cittānuvṛttir dākṣiṇyam |

athārthāpattiḥ -

uktārthānupapattyā'nyo yasminn arthaḥ prakalpate |
vākyān mādhurya-saṃyuktāt sārthāpattir udāhṛtā // RNc_165 //

yathā navame -

navavṛndā -

kundadanti dṛśor dvandvaṃ candrakāntamayaṃ tava |
udeti hari-vaktrendau syandate katham anyathā || 9.13

atra syandanānyathānupapattyā netrasya candrakāntamayatvaa-kalpanād iyam
arthāpattiḥ | yathā vā daśame -

candrāvalī - dea! tuhma vilāsa sokkhāṇaṃ bāhādeṇa kida mahāparāhamhi | tā
kāruṇṇeṇa āṇabehi jadhā goṭhṭhabaiṇo goṭṭhaṃ gadua basaṃtī tumaṃ suhiṇaṃ
karemi | [deva! tava vilāsasaukhyānāṃ vyāghātena kṛta-mahāparādhāsmi | tat
kāruṇyena ājñāpaya yathā goṣṭhapater goṣṭhaṃ gatvā vasantī tvāṃ sukhinaṃ
karomi | 102

atra goṣṭha-gamanārthasyānupapattyā satyā-saṅgama-niṣedhaḥ prakalpyate |

atha viśeṣaṇam -

siddhān bahūn pradhānārthān uktvā yatra prayuñjate |
viśeṣa-yuktaṃ vacanaṃ vijñeyaṃ tad viśeṣaṇam // RNc_166 //

yathā caturthe, kṛṣṇaḥ -

lakṣmīvān iha dakṣiṇānila-sakhaḥ sākṣān madhur modate
mādyad bhṛṅga-vihaṅga-hāri-vihasaty atrāpi vṛndāvanam |
rādhā yady abhisāram atra kurute so'yaṃ mahān eva me
sāndrānanda-vilāsa-sindhu-laharī-hindola-kolāhalaḥ || (4.17)

atra prasiddhārthān madhu-vṛndāvanādīn uktvā rādhābhisārasya
vaiśiṣya-kathanād viśeṣaṇam | kaścit tu lekhiṣyamāṇaṃ
nava-nava-sudhā-sambandho'pi (1.33)
ity ādi-padyam atrodāharati |
[*NOTE: Full verse given below, at 171 (atiśayaḥ).]

atha padoccayaḥ -

bahūnāṃ tu prayuktānāṃ padānāṃ bahubhiḥ padaiḥ |
uccayaḥ sadṛśārtho yaḥ sa vijñeyaḥ padoccayaḥ // RNc_167 //

yathā caturthe, kṛṣṇaḥ -

matir aghūrṇata sārdham ali-vrajaiḥ
dhṛtir abhūn madhubhiḥ saha vicyutā |
vyakasad utkalikā kalikālibhiḥ
samam iha priyayā viyutasya me || (4.21)

atra matyādīnāṃ ghūrṇādi-kriyāsu alivrajādibhiḥ samāveśād ayaṃ padoccayaḥ |
kaścit tu uccayo'rthānurūpo yaḥ padānāṃ sa padoccayaḥ ity (SāhD 6.180) āha |
yathā daśame -
[*NOTE: saṃcayo]

sutanu kiñcid udañcaya locane
cala-cakora-camatkṛti-cumbinī |
smita-sudhāṃ ca sudhākara-mādhavī
vidhurato vidhaye'tra dhurandharām ||10.8||

atha tulyārthakaḥ -

rūpakair upamābhir vā tulyārthābhiḥ prayojitaḥ |
apratyakṣārtha-saṃsparśaḥ tulya-tarka itīritaḥ // RNc_168 //

yathā tatraiva navame, kṛṣṇaḥ -

kadarthanād apy urubālya-cāpalair
utsarpato sneha-bhareṇa viklavām |
vilokamānasya mamādya mātaraṃ
havir vilāyaṃ hṛdayaṃ vilīyate || (9.26)

atra havir vilāyam iti luptopamayā'pratyakṣasya citta-dravasya kathanaṃ
tulya-tarkaḥ | kaścit tu tulyatarko yad arthena tarkaḥ prakṛta-gāminā ity (SāhD
6.180) āha | yathā caturthe -

jaṭilā - ṇūṇaṃ nūurasahena āhaḍiṭṭā ede haṃsā haṃsaṇaṃdi-ṇījalādo vaṇe
dhāanti | tā bahūḍiā ṇādidūre habissadi | [nūnaṃ nūpura-śabdena ākarṣitā ete
haṃsā haṃsa-nandinī-jalāt vane dhāvanti | tad vadhūṭikā nātidūre bhaviṣyati |]

atha vicāraḥ -

vicāras tv eka-sādhyasya bahu-sādhana-varṇanam |

yathā prathame, kṛṣṇaḥ --

sakhe, madhumaṅgala, paśya -

atanu-tṛṇa-kadambāsv>ada-śaithilya-bhājām
aviralatara-haṃbhārambhatāmyanmukhīyam |
caṭulita-nayana-śrīr avalī naicikīnāṃ
pathi suvalita-kaṇṭhī gokulotkaṇṭhitābhūt || (1.28)

atrotkaṇṭhitasyaa sādhyasya sādhanāni tṛṇāsvāda-śaithilyādīni | yad vā agre
lekhyaṃ śaraṇam iha yo bhrātuḥ (5.25) ity ādi padyam atrodāharaṇaṃ jñeyam |
kaścit tu vicāro yukti-vākyair yad apratyakṣārtha-darśanam ity (SāhD 6.182) āha |
atroktam udāharaṇam api saṅgacchate |

atha tad-viparyayaḥ -

vicārasyānyathābhāvo vijñeyas tad-viparyayaḥ // RNc_169 //

yathā ṣaṣṭhe -

rādhā (savyatham ākāśe saṃskṛtam āśritya) -

vicitrāyāṃ kṣauṇyām ajaniṣata kanyāḥ kati na vā
kaṭhorāṅgī nānyā nivasati mayā kāpi sadṛśī |
mukundaṃ yan muktvā samayam aham adyāpi gamaye
dhig astu pratyāśām ahaha dhig asūn dhiṅ mama dhiyam || (6.21)

atrodvegātiśayena pratyāśādhikaraṇād viparyayaḥ |

atha guṇātipātaḥ -

guṇātipāto vyatyasta-guṇākhyānam udāhṛtaḥ // RNc_170 //

yathā caturthe -

jaṭilā (solluṇṭhaṃ vihasya, saṃskṛtena)

vrajeśvara-sutasya kaḥ paravadhūvinoda-kriyā-
praśasti-bhara-bhūṣitaṃ guṇam avaiti nāsya kṣitau |
yad eṣa rati-taskaraḥ pathi nirudhya sādhvīr balāt
tadīya-kuca-kuṭmale karajam oṃ namo viṣṇave || (4.31)

atra prakaṭaś ca guṇātipātaḥ | kaścit tu guṇātipātaḥ kārye yad viparītaṃ guṇān
prati ity āha (SāhD 6.184), yathā pañcame candrāvalī (saṃskṛtena) -

śaraṇam iha yo bhrātus tasya pratīpa-vidhāyinā
hita-kṛd api tā devyās tasyāḥ samagram upekṣaṇam |
gatir avikalo yo me tasya priyasya ca vismṛtir
bata hatavidho vāme sarvaṃ prayāti viparyayam || (5.25)

atha atiśayaḥ -

bahūn guṇān kīrtayitvā sāmānyena ca saṃśritān |
viśeṣaḥ kīrtyate yatra jñeyaḥ so'tiśayo budhaiḥ // RNc_171 //

yathā prathame kṛṣṇaḥ -

nava-nava-sudhā-sambandho'pi priyo'pi dṛśāṃ sadā
sarasija-vanīṃ mlānāṃ kurvann api prabhayā svayā |
vidhur api kalā-pūrṇo'py uccaiḥ kuraṅga-dharaḥ śaśī
vraja-mṛga-dṛśāṃ vaktrair ebhiḥ suraṅga-dharair jitaḥ || 1.33

atra candra-mukhayoḥ sudhā-sambandhatvādi-sāmānya-guṇa-kīrtanānantaraṃ
mukheṣu suraṅgatva-kīrtanaṃ viśeṣaḥ |

atha niruktam -

niruktaṃ niravadyoktir nāmāny artha-prasiddhaye // RNc_172 //

yathā prathame kṛṣṇaḥ (candrāvalīm āsādya sānandam) -

nītas tanvi mukhena te paribhavaṃ bhrū-kṣepaivikrīḍayā
bibhyad viṣṇu-padaṃ jagāma śaraṇaṃ tatrāpy adhairyaṃ gataḥ |
āsādya dvija-rājitāṃ vijayinaḥ sevārtham asyojjvalac-
candro'yaṃ dvija-rāja-tāpadam agāt tenāsi candrāvalī || (1.40)

atra candrāvalī nāma niruktam |

atha guṇa-kīrtanam -

loke guṇātirikānāṃ bahūnāṃ yatra nāmabhiḥ |
ekaḥ saṃśabdyate tat tu vijñeyaṃ guṇa-kīrtanam // RNc_173 //

yathā dvitīye, kṛṣṇaḥ (puro rādhāṃ paśyann apavārya) -

vihāra suradīrghikā mama manaḥ-karīndrasya yā
vilocana-cakorayoḥ śarad-amanda-candra-prabhā |
urombara-taṭasya cābharaṇa-cāru-tārāvalī
mayonnata-manorathair iyam alambi sā rādhikā || 2.10 ||

atra sura-dīrghikā-śabdaiḥ rādhā-saṃśabdanaṃ guṇa-kīrtanam |

atha garhaṇam -

yatra saṅkīrtayan doṣān guṇam arthena darśayet |
guṇān vā kīrtayan doṣaṃ darśayed garhaṇaṃ hi tat // RNc_174 //

trtrādyaṃ yathā saptame,

mādhavī - dea, kaṭorappā esā bhaṭṭi-dāriā suṭṭhu tābaṃ soḍhuṃ pāredi jaṃ
tumha paccakkhaṃ ccea caṃdabhāāmaṃdire jalaṃtaṃ jalana-kuṃḍaṃ jala-keli-kuṇḍaṃ
biṇṇādabadī | [deva, kaṭhorātmaiṣā bhartṛdārikā suṣṭhu tāpaṃ soḍhuṃ pārayati
tat tava pratyakṣam eva candrabhāgā-mandire jvalantaṃ jvalanta-kuṇḍaṃ
jala-keli-kuṇḍaṃ vijñātavatī |] 149

kṛṣṇaḥ (svagatam) - mādhavi, sādhu sādhu yad atra snehātirekaṃ sūcayantī samaye
sakhya-sevāṃ vitanoṣi | 150

atra kaṭhorādi-rūpasya doṣasya kathanam api
kṛṣṇa-viṣayānurāga-guṇa-kīrtanatayā paryavasitam | dvitīyaṃ yathā caturthe -

kundalatā - bīrāhimaṇṇo, puṇṇabadī me sahī rāhā | jāe dakkhiṇā saccabādiṇī
siṇiddhā tumha mādā sussū laddhā | [vīrābhimanyo! puṇyavatī me sakhī rādhā,
yayā dakṣiṇā satyavādinī snigdhā tava mātā śvaśrūr labdhā |] 133

atra guṇakīrtanam apy arthato doṣa iti garhaṇam |

athānunayaḥ -

abhyarthanā-paraṃ vākyaṃ vijñeyo'nunayo budhaiḥ |

yathā pañcame, kṛṣṇaḥ sāsram -

ayaṃ kaṇṭhe lagnaḥ śaśimukhi janas te praṇayavān
yad-aprāptyā dhanyāṃ tanum atanu-rūpāṃ tṛṇayasi |
prasīdādya prāṇeśvari virama māsminn anugate
kṛthāḥ patyāvatyāhitam idam uro me vidalati || 5.35 ||

atra kṛṣṇena candrāvalī-prārthanam anunayaḥ |

atha bhraṃśaḥ -

patanāt prakṛtād arthād anyasmin bhraṃśa īritaḥ // RNc_175 //

yathā navame, mādhavī -

dea, imāṇaṃ pemma-komalāṇaṃ akkharāṇaṃ mā kkhu ṇaṃ ahirūbaṃ jāṇāhi | jaṃ
esā ṇa hodi | [deva, eṣā prema-komalānām akṣarāṇāṃ mā khalv etām abhirūpāṃ
jānīhi | yad eṣā satyā na bhavati |] 194

kṛṣṇaḥ - sādhu mādhavike! sādhu | madīya-hṛdayāśaṅkā tvayā nirastā | tad
indra-jālābhijñayā nava-vṛndayaiva nirmiteyaṃ māyikī devī rasālamūla-vartinī
khalu satyā |

atra satyā-śabdasya prakṛtārthaṃ satyabhāmā-rūpaṃ parityajya tathārtha-lakṣaṇasya
kathanād bhraṃśaḥ | kaścit tu kathayanti budhāḥ bhraṃśaṃ vācyād anyatarad-vacaḥ
ity āha | yathā prathame, kṛṣṇaḥ -
[*NOTE: SāhD 6.187 has dṛptādīnāṃ bhavad bhraṃśo vācyād anyatarad vacaḥ |]

sarojākṣi parokṣaṃ te kadāpi hṛdayaṃ mama |
na spraṣṭum apy alaṃ bādhā rādhā tvākramya gāhate || 1.42

atra vācyād rādhāyā asparśād anyad bādhākramaṇaṃ bhraṃśaḥ |

atha leśaḥ -

leśaḥ syād iṅgita-jñāna-kṛd viśeṣaṇavad vacaḥ ||

yathā pañcame, bhīṣmakaḥ -

ayam iha kila kanyā-bāndhavānāṃ nibandhaḥ
samucita iti lakṣmī-kānta vijñāpayāmi |
mama duhitur anujñollaṅghanād aṅganāyāḥ
katham api na parasyāḥ pāṇisaṅgo vidheyaḥ || 5.38||

(ity ādy uktau śrī-kṛṣṇaḥ pauramāsī-mukham īkṣate)

paurṇamāsī - mukunda! gokula-kumārī-kulāni candrāvalī-mātrāvaśeṣāṇi
durvidagdhena vidhinā kṛtāni | tad atra kā kṣatiḥ?

atra candrāvalī-mātrāvaśeṣāṇīti viśeṣaṇavad vacaḥ kṛṣṇeṅgita-jñāpakatayā
saṃvṛttam iti leśaḥ |

atra kṣobhaḥ

kṣobhas tv anya-gate hetāv anyasmin kārya-kalpanaṃ // RNc_176 //

yathā saptame, kṛṣṇaḥ -

tvad-aṅga-saṅgatair ebhis tapto'smi mihirātapaiḥ |
vindantī vandana-cchāyāṃ māṃ devi śiśirīkuru || 7.37 ||

atra sūryātapeṣu candrāvaly-aṅga-saṅgateṣu tat-kārya-bhūtasya tāpasya kṛṣṇena
svasmin kalpanāt kṣobhaḥ | kaścit tu kṣobha-sthāne saṅkṣepaṃ pañhan lakṣayanti -
saṅkṣepo yat tu saṅkṣepād ātmāny arthe prayujyate | (SāhD 6.192) yathāṣṭame -


kṛṣṇaḥ - devi, triloka-kakṣāsu kiṃ tavābhīṣṭaṃ? tad abhivyajya
nija-nideśa-bhājanam anyatayaiva paryāpta-samasta-niśreyase preyasi vidhehi
prasāda-mādhurīm |

atha manorathaḥ -

manorathas tu vyājena vivakṣita-nivedanam // RNc_177 //

yathā caturthe --

rādhikā - (sautsukyaṃ puro dṛṣṭvā) halā lalide, pekkha pekha dhaṇṇā esā
taraṃga-lehā jā khu sevāla-ballī ṇibaddha-pāaṃ ṇaṃ haṃsiaṃ moābedi | tā phuḍaṃ
bhisiṇīpattantarideṇa kalahaṃseṇa saṃghaḍaissadi | [halā lalite, paśya paśya dhanyā
eṣā taraṅga-lekhā yā khalu śaivāla-vallī-nibaddha-pādām enāṃ haṃsikāṃ
mocayati | tat sphuṭaṃ bisinī-patrāntaritena kalahaṃsena saṃghaṭṭiṣyati |] 71

atra haṃsī-vyājena rādhāyāḥ kṛṣṇa-saṅgamābhilāṣa-kathanaṃ manorathaḥ |

athānukta-siddhiḥ -
prastāvanaiva śeṣārtho yatrānukto'pi buddhyate |
anukta-siddhir eṣā syād ity āha bharato muniḥ // RNc_178 //
[*NOTE: First reference to Bharata, whom he has not been following very closely.
Nāṭ 16.169 = prastāvenaiva śeṣo'rthaḥ kṛtsno yan na pratīyate | vacanena
vinānukta-siddhiḥ sā parikīrtitā ||]

yathā caturthe - rādhā

halā labaṃga-kuḍuṅge āharantī tumaṃ buṃdāaṇa-bāsiṇā matta-kalahindeṇa āadua
hattheṇa gahīdahatthāsi saṃbuttā | tado saṃbhamena ghusmantīe tuha haḍheṇa
oṭṭha-pallaaṃ ḍaṃsanteṇa tinā bāme tthabaasmi phurantatikkhakāmaṅkusaṃ
kara-pukkharaṃ | [halā lavaṅga-kuñje āharantī tvaṃ vṛndāvana-vāsinā
matta-kalabhendreṇa āgatya hastena gṛhīta-hastāsi saṃvṛttā | tataḥ sambhramena
ghūrṇantyas tava haṭheṇa oṣṭha-pallavaṃ daṃśatā tena vāme stavake
sphurat-tīkṣṇa-kāmāṅkuśaṃ kara-puṣkaram |] 91

atrānuktasyāpi stane nakharārpaṇasya bodhād anukta-siddhiḥ |

atha sārūpyaṃ -

dṛṣṭa-śrutānubhūtārtha-kathanādi-samudbhavam |
sādṛśyaṃ yatra saṅkṣobhāt tat sārūpyaṃ nirūpyate // RNc_179 //

yathā caturthe -

jaṭilā - are āhiṇḍiā kīsa mukhaṃ ḍhakesi? jaṃ de bijjā na bikkāidā | [are āhiṇḍika"
kasmān mukham ācchādayasi? yat te vidyā na vikrītā |] (iti prasahya
sammukhayati) 126

abhimanyuḥ - (svagatam) haddhī haddhī bāuliaāe ammāe lajjāpajjāulo kidamhi |
tā ido abakkamissam | [hā dhik, hā dhik! bātūlikayā ambayā lajjā-paryākulaḥ
kṛto'smi | tad ito'pakramiṣyāmi |] 127

atra sārikā-mukha-śruta-kṛṣṇa-praveśa-saṅkṣobhāj jaṭilāyāḥ sva-putre
kṛṣṇa-buddhi-kathanāt sārūpyam |

atha mālā -

bahūni kāraṇāny eva sā mālety abhidhīyate // RNc_180 //

yathā dvitīye -

rādhā - lalide ppasīda ppasīda suṭhṭhu saṃkaulamhi | [lalite prasīda prasīda
suṣṭhu śaṅkākulāsmi |] (punaḥ saṃskṛtena)

gata-prāyaṃ sāyaṃ carita-pariśaṅkī gurujanaḥ
parīvādas tuṅgo jagati saralāhaṃ kulavatī |
vayasyas te lolaḥ sakala-paśupālī-suhṛd asau
tadā namraṃ yāce sakhi rahasi saṅcāraya na mām || 2.19

atra sāyaṃ gamanādi-bahu-kāraṇānāṃ sveṣṭa-sañcāraṇābhāvāya kathitatvāt mālā |

atha madhura-bhāṣaṇam -

yat prasannena manasā pūjyaṃ pūjayitur vacaḥ |
stuti-prakāśanaṃ tat tu jñeyaṃ madhura-bhāṣaṇam // RNc_181 //

yathā pañcame -

nṛpau (sapraśrayam) -

ekasminn iha roma-kūpa-kuhare brahmāṇḍa-bhāṇḍāvalī
yasya prekṣayate gavākṣa-padavī-ghūrṇat-parāṇūpamā |
keyaṃ tasya samṛddhaye tava vibho rājendratā-grāmaṭī
śauṭīryeṇa camatkṛtiṃ tad api naḥ kām apy asau puṣyati ||(5.17)

atra prakaṭam eva madhu-bhāṣaṇam |

atha pṛcchā -

praśna evottare yatra sā pṛcchā parikīrtitā ||

yathā navame -

kṛṣṇaḥ (puro dāḍimīm upetya)

kāntiṃ pītāṃśuka-sphītāṃ bibhratī vikṣitā vane |
mayādya mṛgyamāṇā sā tvayā mṛga-vilocanā || (9.18)

atra he śuka, pītāṃ kāntiṃ bibhratī mayā mṛgyamāṇā sā dṛṣṭeti praścne, he
pītāṃśuka, tvayā mṛgyamāṇā sā mayā dṛṣṭety uttareṇa pṛcchā |

athopadiṣṭam -

śāstrānusāri yad vākyam upadiṣṭaṃ tad ucyate // RNc_182 //

yathā ṣaṣṭhe - nāradaḥ -

preyasyaḥ paśupālikā viharato yās tatra vṛndāvane
lakṣmī-durlabha-citra-keli-kalikā kāntasya kaṃsa-dviṣaḥ |
rādhā tatra varīyasīti nagarīṃ tām āśritāyāṃ kṣitau
sevāṃ devi samasta-maṅgala-karī yasyās tvam aṅgīkuru || (6.19)

atra hari-priya-jana-sevā samasta-maṅgala-karīti śāstrānusāritvam |

atha dṛṣṭam -

jātyādi-varṇanaṃ dhīrair dṛṣṭam ity abhidhīyate // RNc_183 //

yathā dvitīye -

vṛndā (puro dṛṣṭiṃ kṣipantī) -

karoti dadhi-manthanaṃ sphuṭa-visarpi-phena-cchaṭā
vicitrita-gṛhāṅgaṇaṃ gahana-gargarī-garjitam |
muhur guṇa-vikarṣaṇa-pravaṇatā-kramākuñcita-
prasārita-kara-dvayī-kvaṇita-kaṅkaṇaṃ mālatī || (2.3)

atra dadhi-mathana-kriyā-svabhāva-varṇanaṃ dṛṣṭam ||

sandhy-antarāṇy anuktvaiva bhūṣaṇaṃ lakṣaṇākhyayā |
procyate'nyat traystriṃśat saṅkhyā kaścid vibhūṣaṇam // RNc_184 //
muner asammattatvena tat tu sarvam upekṣitam |
keṣāñcid atra sandhy-aṅga-guṇālaṅkāra-lakṣmaṇām // RNc_185 //
antarbhāve'pi yatnena kartavyatvāya kīrtitam |

atha patākā-sthānāni -

arthasya tu pradhānasya bhāvyavasthasya sūcakam // RNc_186 //
yad-āgantuka-bhāvena patākā-sthānakaṃ hi tat |
etad dvidhā tulya-saṃvidhānaṃ tulya-viśeṣaṇam // RNc_187 //
tatrādyaṃ triprakāraṃ syād dvitīyaṃ tv ekam eva hi |
evaṃ caturvidhaṃ jñeyaṃ patākā-sthānakaṃ budhaiḥ // RNc_188 //

tatrādyam -

sahasiavārtha-sampattir guṇavaty upacārataḥ |
patākā-sthānakam idaṃ prathamaṃ parikīrtitam // RNc_189 //

yathā lalita-mādhave saptame -

rādhikā (parikramya pītottarīyāñcalaṃ gṛhṇantī sakampam) -

dagdhaṃ hanta dadhānayā vapur idaṃ yasyāvalokāśayā
soḍhā marma-vipāṭane paṭur iyaṃ pīḍātivṛṣṭir mayā |
kālindīya-taṭī-kuṭīra-kuhara-krīḍābhisāra-vratī
so'yaṃ jīvita-bandhur indu-vadane bhūyaḥ samāliṅgitaḥ || 7.18 ||

atra pratibimbe so'yaṃ jīvita-bandhur ity upacāra-prayogeṇa bhāvinaḥ kṛṣṇasya
sūcanāt sahasārtha-sampatti-rūpam idaṃ patākā-sthānakam |

atha dvitīyam -

vacaḥ-sātiśaya-śliṣṭaṃ kāvya-vastu-sāśrayam |
patākā-sthānakam idaṃ dvitīyaṃ parikīrtitam // RNc_190 //

yathā dvitīye'ṅke - kṛṣṇaḥ -

smara-rodhanānubandhī krama-vistārita-kalā-vilāsa-bhavaḥ |
kṣaṇadā-patir iva dṛṣṭaḥ kṣaṇa-dāyī rādhikā-saṅgaḥ || (2.17)

(nepathye) durlabhaḥ puṇḍarīkākṣa vṛttas te viprakarṣataḥ | 90

kṛṣṇaḥ - (savyatham uccaiḥ) bhoḥ ko'yaṃ durlabhaḥ? 91

(punar nepathye)
yatnād anviṣyamāṇo'pi vallavaiḥ paśu-maṇḍalaḥ || (2.18) 92

atra bhaviṣyato rādhā-saṅgama-durlabhatvasya sūcanād idaṃ śliṣṭaṃ nāma
dvitīyaṃ patākā-sthānakam |

atha tṛtīyam -

arthopakṣepaṇaṃ yat tu līnaṃ savinayaṃ bhavet |
śliṣṭottara-yutaṃ nāma tṛtīyaṃ parikalpitam // RNc_191 //
yathā saptame, kṛṣṇaḥ -

(sarvataḥ prekṣya) priya-vayasya! kiyad dūre sā vṛndāṭavī ?

madhumaṅgalaḥ (saṃskṛtena) -

sphuṭac-caṭula-campaka-prakara-rocir ullāsinī
madottarala-kokilāvali-kala-svarālāpinī |
marāla-gati-śālinī kalaya kṛṣṇa-sārādhikā
(ity ardhokte)

kṛṣṇaḥ (sasambhramautsukyam) vatsa kvāsau ?

madhumaṅgalaḥ (aṅgulyā darśayan)

puraḥ sphurati vallabhā tava -

kṛṣṇaḥ (savyagram) vayasya! nāhaṃ paśyāmi | tad āśu darśaya | kva sā me
rādhikā ?

madhumaṅgalaḥ -- ... mukunda vṛndāṭavī || (7.17)

atra sajjalpitena madhu-maṅgala-vākyena bhāvino rādhā-darśanasya
sūcanācchliṣṭottaraṃ nāma tṛtīyaṃ patākā-sthānam |

atha darśanam -

dvyartho vacana-vinyāsaḥ suśliṣṭaḥ kāvya-yojitaḥ |
upanyāsena yuktas tu caturthaṃ parikīrtitam // RNc_192 //

yathā pañcame suparṇaḥ -

nabhasi rabhasavadbhiḥ ślāghamānā munīndrair
mahita-kuvalayākṣī kīrti-śubhrāṃśu-vaktrā |
nṛpakulam iha hitvā cedi-rāja-pradhānaṃ
muradamana gamiṣyaty utsukāṃ tvāṃ jaya-śrīḥ || (5.28)

atra suparṇasya dvyartha-vacanena candrāvalī-prāpti-sūcanāt tulya-viśeṣaṇam |

athārthopakṣepakāḥ -

vastu sarvaṃ dvidhā sūcyam asūcyam iti bhedataḥ |
rasa-hīnaṃ bhaved atra vastu tat sūcyam ucyate // RNc_193 //
adarśanīyam aṅke tad avaśyaṃ vācyam eva cet |
arthopakṣepakair etat sūcayet suṣṭhu paṇḍitaḥ // RNc_194 //
viṣkambha-cūlikāṅkāsyāṅkāvatāra-praveśakaiḥ |

atha viṣkambhaḥ -

bhaved viṣkambhako bhūta-bhāvi-vastv aṃśa-sūcakaḥ // RNc_195 //
amukhya-pātraiḥ saṅkṣepād ādāv aṅkasya darśitaḥ |
sa śuddho miśra ity u kto miśraḥ syān nīca-madhyamaiḥ // RNc_196 //
vidagdha-mādhave yadvad dvitīyāṅka-mukhe kṛtaḥ |
mukharāyuktayā nānīdmukhyāsau miśra-saṃjñakaḥ // RNc_197 //
śuddhaḥ kevala-madhye'yam ekāneka-kṛto bhavet |
vinirmito bahutrāyaṃ tasmin lalita-mādhave // RNc_198 //

atha cūlikā -
prājñair yavanikāntaḥsthair adṛśyair yā tu nirmitāḥ |
ādāv aṅkasya madhye vā cūlikā nāma sā bhavet // RNc_199 //

spaṣṭaṃ bahutrodāharaṇam |

athāṅkāsyam -

yatra syād aṅka ekasminn aṅkānāṃ sūcanākhilā |
tad-aṅkāsyam iti prāhur bījārtha-khyāpakaṃ ca yat // RNc_200 //
gārgī-saṃyuktayā paurṇamāsyā lalita-mādhave |
prathamāṅke yathā suṣṭhu suhitaṃ nikhilaṃ sphuṭam // RNc_201 //

kecit tu -
pūrvāṅkānte sampraviṣṭaiḥ pātrair bhāvy-aṅka-vastunaḥ |
sūcanaṃ tad avicchedyair yat tad aṅkāsyam īritam // RNc_202 //
iti lakṣayanti |

etad-aṅkāvatāreṇa gatārthatvāt tu kecana |
prathamoktārtham evedaṃ vadanty aṅka-mukhaṃ budhāḥ // RNc_203 //

athāṅkāvatāraḥ -
aṅkāvatāraḥ pātrāṇāṃ pūrvāṅkārthānuvartinām |
avibhāgena sarveṣāṃ bhāviny aṅke praveśanam // RNc_204 //
spaṣṭam udāharaṇam |

atha praveśakaḥ -
yan nīcaiḥ kevalaṃ pātrair bhāvibhūtārtha-sūcanam |
aṅkayor ubhayor madhye sa vijñeyaḥ praveśakaḥ // RNc_205 //
yadā syān nīrasaṃ sūcyam āmukhānantaraṃ tadā |
viṣkambho'ṅkāsyakaṃ vā syād āmukhākṣipta-pātrakam // RNc_206 //
yadā tu sarasaṃ vastu mūlād eva pravartate |
ādāv eva tadāṅkaḥ syād āmukhākṣepa-saṃśrayaḥ // RNc_207 //
asūcyaṃ tu śobhodāra-rasa-bhāva-nirantaram |
prārambhe yady asūcyaṃ syād aṅkam evātra kalpayet // RNc_208 //
asūcyaṃ tu dvidhā dṛśyaṃ śravyaṃ cādyaṃ tu darśayet |
dvedhā dvitīyaṃ svagataṃ prakāśaṃ ceti bhedataḥ // RNc_209 //
svagataṃ svaika-vijñeyaṃ prakāśaṃ tad dvidhā bhavet |
sarva-prakāśaṃ niyata-prakāśaṃ ceti bhedataḥ // RNc_210 //
sarva-prakāśaṃ sarveṣāṃ sthitānāṃ śravaṇocitam |
dvidhā vibhajyate tac ca janāntam apavāritam // RNc_211 //
tripatāka-kareṇānyān apavāryāntarā kathām |
yā mithaḥ kriyate dvābhyāṃ taj janāntikam ucyate // RNc_212 //
rahasyaṃ kathyate'nyasya parāvṛtyāpavāritam |

athāṅka-svarūpam -
pratyakṣanetṛ-caritaḥ kṣudra-cūrṇaka-saṃyutaḥ // RNc_213 //
nātīvagūḍha-śabdārtho nātipracura-padyavān |
ayuto bahubhiḥ kāryair bīja-saṃharaṇena ca // RNc_214 //
aneka-dina-nirvartyakathayā ca vivarjitaḥ |
dinārdha-dinayor yogya-vastunā parikalpitaḥ // RNc_215 //
vadhena dūrāhvānena yuddha-rājyādi-viplavaiḥ |
śāpotsarga-vihārābhyāṃ rata-bhojana-mṛtyubhiḥ // RNc_216 //
snānānulepa-nidrādyaiś cumbanāliṅganādibhiḥ |
vrīḍā-heturbhir anyaiś ca bībhataiś ca vinā kṛtaḥ // RNc_217 //
anta-niṣkrānta-nikhila-pātro'ṅka iti kīrtitaḥ |

atha garbhāṅkaḥ
aṅka-prasaṅgād garbhāṅka-lakṣaṇaṃ vakṣyate mayā // RNc_218 //
aṅkasya madhye yo'ṅkaḥ syād asau garbhāṅka īritaḥ |
vastu-sūcaka-nāndīko diṅ-mātra-mukha-saṅgataḥ // RNc_219 //
arthopakṣepakair hīno yutaḥ pātrais tu pañcaṣaiḥ |
anveṣya-vastu-viṣayaḥ svādhārāṅkānta-śobhitaḥ // RNc_220 //
nātiprapañcetivṛttaḥ prastutārthānubandhakaḥ|
prathamāṅke na kartavyaḥ so'yaṃ kāvya-viśāradaiḥ // RNc_221 //
caturthe'ṅke tu garbhāṅko yathā lalita-mādhave |

atha sāmānya-nirṇayaḥ -
nāṭake'ṅkā na kartavyā pañca-nyūnā daśādhikāḥ // RNc_222 //
viṣkambhakādyair api no vadho vācyo'dhikāriṇaḥ |
anyonyena tirodhānaṃ na kuryād rasa-vastunoḥ // RNc_223 //
yat syād anucitaṃ vastu nāyakasya rasasya vā |
viruddhaṃ tat parityājyam anyathā vā prakalpayet // RNc_224 //
aviruddhaṃ ca yad vṛttaṃ rasābhivyaktaye'dhikam |
tad apy anyathayed dhīmān na vaded vā kadācana // RNc_225 //
lāsyāṅgāni daśa tathā vīthy-aṅgāni trayodaśa |
aṅkeṣv api nibadhyāni kecid evaṃ pracaksate // RNc_226 //
prāyas tāny api santy eva tasmin lalita-mādhave |
kvacid atra viniṣpādyaṃ dhīrair ākāśa-bhāṣitam // RNc_227 //
anyenānuktam apy anyo vacaḥ śrutvaiva yad vadet |
iti kiṃ bhaṇasīty etad bhaved ākāśa-bhāṣitam // RNc_228 //

atha bhāṣā-vidhānam -
nāṭake tatra pātrāṇāṃ bhāṣā-rūpaṃ nirūpyate |
tatra bhāṣā dvidhā bhāṣā vibhāṣā ceti bhedataḥ // RNc_229 //
caturdaśa vibhāṣāḥ syuḥ prācyādyā vākya-vṛttibhiḥ |
āsāṃ saṃskāra-rāhityād viniyogo na gadyate // RNc_230 //
bhāṣā dvidhā saṃskṛtā ca prākṛtī ceti bhedataḥ |

tatra saṃskṛtā -
saṃskṛtā devatādīnāṃ munīnāṃ nāyakasya ca // RNc_231 //
liṅgi-vipra-vaṇik-kṣatra-mantrikañcukinām api |
araṇya-devī-gaṇikā-mantrijādhītiyoṣitām // RNc_232 //
yoginy-apsarasoḥ śilpa-kāriṇyā api kīrtitā |

tatra prākṛtī -
ṣoḍhāntimā prākṛtī syāc chaurasenī ca māgadhī // RNc_233 //
paiśācī cūlikā-paiśācy-apabhraṃśa iti kramāt |
atra tu prākṛtaṃ strīṇāṃ sarvāsāṃ niyataṃ bhavet // RNc_234 //
aiśvaryeṇa pramattānāṃ dāridryopahatātmanām |
ye nīcāḥ karmaṇā jātyā teṣāṃ ca prākṛtaṃ smṛtam // RNc_235 //
tatrāpi nāyikādīnāṃ śaurasenī prakīrtitā |
āsām eva tu gāthāsu mahārāṣṭrī smṛtā budhaiḥ // RNc_236 //
atroktā māgadhī bhāṣā rājāntaḥpura-cāriṇām |
tathā vidūṣakādīnāṃ ceṭānām api kīrtitā // RNc_237 //
rakṣaḥ-piśāca-nīceṣu paiśācī-dvitayaṃ bhavet |
apabhraṃśas tu caṇḍālayavanādiṣu yujyate // RNc_238 //
sarveṣāṃ kāraṇa-vaśāt kāryo bhāṣā-vyatikramaḥ |
māhātmyasya paribhraṃśān madasyātiśayāt tathā // RNc_239 //
pracchādanaṃ ca vibhrāntir yathālikhita-vācanam |
kadācid anuvādaṃ ca kāraṇāni pracakṣate // RNc_240 //
nāyikānāṃ sakhī-veśyā-kitavāpsarasāṃ tathā |
vaidagdhyārthaṃ prayoktavyaṃ saṃskṛtaṃ cāntarāntarā // RNc_241 //
spaṣṭāny eṣām udāharaṇāni |

atha vṛttayaḥ -
athocyante svabhāvena vṛttayaḥ paramādbhutāḥ |
jātā nārāyaṇād etā madhu-kaiṭabhayor vadhe // RNc_242 //
netṛ-vyāpāra-rūpās tu rasāvasthāna-sūcikāḥ |
catasro vṛttayo dhīraiḥ proktā nāṭyasya mātaraḥ // RNc_243 //
bhāraty ārabhaṭī caiva sātvatī kaiśikī tathā |
tatra bhāratī -
eṣā vāṇī-pradhānatvād bhāratīti nigadyate // RNc_244 //
prastāvanopayogitvāt tatraiva parikīrtitā |
strī-hīnā puruṣa-śreṣṭha-prayojyā vāk-pradhānikā // RNc_245 //
bhāratī saṃskṛtair yuktā vṛttiḥ syāc caturaṅgikā |

athārabhaṭī -
māyendra-jāla-pracura-citra-yuddha-kriyā-mayā // RNc_246 //
āṭopa-cchedya-bhedāḍhyā vṛttir ārabhaṭī matā |
aṅgāny asyās tu catvāri saṅkṣiptir avapātanam // RNc_247 //
vastūtthāpana-sampheṭāv ity āha bharato muniḥ |

tatra saṅkṣiptiḥ -
saṅkṣiptir uktā saṅkṣipta-vastu-sṛṣṭir mahādbhutā // RNc_248 //

yathā-
vidhinā hate śiśu-kule tādṛśam aparaṃ haris tathā vyatanot |
viramatu parasya vārtāṃ svayam eva visismaye sa yathā ||

athāvapātanam -
vibhrāntir avapātaḥ syāt praveśa-drava-vidravaiḥ |
yathā -
nighnan vighnam ivāgrataḥ kuvalayāpīḍaṃ mṛdu-krīḍayā
tuṅgāṃ raṅga-bhuvaṃ praviśya tarasā pratyarthināṃ trāsanaḥ |
dṛpyan-malla-davāmbudaś cala-dṛśā kṣudrān api drāvayan
paśyārād garuḍāyate saruḍayaṃ kaṃsorage keśavaḥ ||

atha vastūtthāpanam -
tad-vastūtthāpanaṃ yat tu vastu māyopakalpitam // RNc_249 //

yathā -
daurjanyāni hṛdi sphuṭāni kapaṭa-snehena saṃvṛṇvatī
māyā-kalpita-sundarī madhurimā lebhe vrajaṃ pūtanā |
tasyāḥ suṣṭhu tathā payodhara-rasaḥ prītaḥ śiśu-krīḍayā
vaikuṇṭhena haṭhād yathā na sa punaḥ mātus tathā pāsyate ||

atha sampheṭaḥ -
sampheṭaḥ syāt samāghātaḥ kruddha-saṅkruddhayojitaḥ // RNc_250 //

yathā -
cāṇūra-mallena yathā murārer
anyonyam āsīd guru-samprahāraḥ |
kaṃsasya yenānakadundubheś ca
santāpa-cintābhir uraḥ paphāla ||

atha sātvatī -
sāttvikena guṇenPai tyāga-śauryādinā yutā |
harṣa-pradhānā niḥśokā sātvatī parikīrtiāt // RNc_251 //
aṅgāny asyās tu catvāri saṃlāpottāpakāv api |
saṅghātya-parivartau cety eṣāṃ lakṣaṇam ucyate // RNc_252 //

atha saṃlāpaḥ -
īrṣyā-krodhādibhir bhāvai rasair vīrādbhutādibhiḥ |
parasparaṃ gabhīroktiḥ saṃlāpa iti kīrtyate // RNc_253 //

yathā -
vayaṃ bālās tulyaiḥ saha racayituṃ yuddham ucitaṃ
puro yūyaṃ mallāḥ prakaṭita-karālācala-rucaḥ |
madenonmattānāṃ mṛdula-tanubhiḥ kaḥ kalabhakaiḥ
karīndrāṇāṃ dhīraḥ pariṇamana-raṅgaṃ racayati ||

avitatham asi bālaḥ kāla-rūpaṃ vibhindan
dvirada-patim udagraṃ bāla-vikrīḍayaiva |
iha kila bhuja-yuddha-prastuter uccaleyaṃ
tava tanu-kṛta-sakhyā sākṣiṇī bāla-rājiḥ ||

athotthāpakaḥ -
preraṇaṃ yat parasyādau yuddhāyotthāpakas tu saḥ |

yathā -
luñchann asmi puras triviṣṭapa-purī-saubhāgya-sāra-śryaṃ
gīrvāṇśvara-pārijātam amarīkandarpa-sandarpadam |
paulomī-kuca-kumbhakeli-makarī-vyāpāra-vaijñānikaḥ
pāṇis tena hi dakṣiṇaḥ katham asua dambholim udyac-chate ||

atha saṅghātyaḥ -
prabhāva-mantra-devādyaiḥ saṅghātyaḥ saṅgha-bhedanam // RNc_254 //

tatra prabhāvena, yathā -

dukūlaṃ dhunvānā jaya-jaya-jayety ucca-bhaṇitiḥ
sthitā raṅgābhyarṇe praṇaya-garimoddāmita-mukhī |
prabhāvaṃ paśyantī kam api kamanīyādbhuta-rasaṃ
hareḥ kaṃsopekṣāṃ vadhita bata sākṣān madhupurī ||

mantreṇa, yathā -

niśamya yuktiṃ danujārdanasya
govardhanārādhana-baddha-rāgām |
ābhīra-goṣṭhī rabhasena sarvā
gīrvāṇa-rājasya makhād vyaraṃsīt ||

atha parivartakaḥ -
prārabdha-kāryād anyasya karaṇaṃ parivartakaḥ |

yathā -
vrajabhuvi guru-garvāt kurvatas tīvra-vṛṣṭiṃ
hṛdi bhavad-anubhāvād adya-bhītir mamāsīt |
tvam asi kila kṛpālur dogdhu-kāmo'pi kāmaṃ
tad iha mayi śaraṇye gokulendra prasīda ||

atha kauśikī -
nṛtya-gīta-vilāsādi-mṛdu-śṛṅgāra-ceṣṭitaiḥ |
samanvitā bhaved vṛttiḥ kaiśikī ślakṣṇa-bhūṣaṇā // RNc_255 //
hareḥ keśābhisambandhāt kaiśikīti prathāṃ gatā |
aṅgāny asyās tu catvāri narma-tat-pūrvakā ime // RNc_256 //
sphañjaḥ sphoṭaś ca garbhaś cety eṣāṃ lakṣaṇam ucyate |

tatra narma -
śṛṅgāra-rasa-bhūyiṣṭhaḥ priya-cittānurañjakaḥ // RNc_257 //
agrāmyaḥ parihāsaḥ syān narma tat tu tridhā matam |
śṛṅgāra-hāsyajaṃ śuddha-hāsyajaṃ bhaya-hāsyajam // RNc_258 //
śṛṅgāra-hāsyajaṃ narma trividhaṃ parikīrtitam |
sambhogecchā-prakaṭanād anurāga-niveśanāt // RNc_259 //
tathā kṛtāparādhasya priyasya pratibhedanāt |
sambhogecchā-prakaṭanaṃ tridhā vāg-veṣa-ceṣṭitaiḥ // RNc_260 //

tatra vācā, yathā padyāvalyām (207)

gacchāmy acyuta darśanena bhavataḥ kiṃ tṛptir utpadyate
kiṃ tv evaṃ vijana-sthayor hata-janaḥ sambhāvayaty anyathā |
ity āmantraṇa-bhaṅgi-sūcita-vṛthāvasthāna-khedāsalām
āśliṣyan pulakotkarāñcita-tanur gopīṃ hariḥ pātu vaḥ ||

veśena yathā rasārṇava-sudhākare (1.273) -
abhyudyate śaśini peśala-kānta-dūtī
santāpa-saṃvalitamānasa-locanābhiḥ |
agrā hi maṇḍana-vidhir viparīta-bhūṣā
vinyāsa-hāsita-sakhījanam aṅganābhiḥ ||

ceṣṭayā, yathā -

śyāme yām anurodhasi priya-sakhī-vargāntara-sthāyinī
savyāṃ smeramukhī dṛśaṃ madhubhidaḥ smere mukhāmbhoruhe |
bhṛṅgodbhāsini dakṣiṇāṃ tu kiratī krīḍā-nikuñje muhuḥ
sūrye rajyati sacchalaṃ vicinute tapāya puṣpāvalim ||

anurāga-prakāśo'pi bhogecchānarmavat tridhā |

tatra vācā, yathā -

dehi kundam iti devi vakṣyatī
yan mukundam avilambam abravīḥ |
tāvakīna-kula-pālikā-vrataṃ
tena sāmpratam abhūd vikara-svaram ||

veśena, yathā -
yad upahasasi māṃ sadābhisārot-
suka-hṛdayām abhitas tad atra yuktam |
vapuṣi hari-kathā-prasaṅga-mātre
tava ca kathaṃ pulakālir unmimīla ||

cesṭayā, yathā -
sakhi kurvatī vivikte vanamālā-gumphanābhyāsam |
viditāsi tvam akhaṇḍita-pātivratye kṛtaṃ bhaṇitaiḥ ||

tatra vācā, yathā -
vraja-rāja-kumāra mā kṛthāḥ
stuti-mudrābhir analpa-cāturīm |
animitta-viśaṅkitena te
vacasāhaṃ guruṇāsmi bodhitā ||

veśena, yathā lalita-mādhave -

candrāvalī (sotprāsa-smitam) -

kajjala-sāmala-majjhaṃ pallaa-sāṇujjalaṃ muuṃdassa |
guṃjāphallaṃ bba aharaṃ sahi pekkhantī pamodāmi ||

[kajjala-śyāmala-madhyaṃ pallava-śoṇojjvalaṃ mukundasya |
guñjā-phalaṃ ivādharaṃ sakhi paśyantī pramode ||] 9.54

ceṣṭayā, yathā rasa-sudhākare (1.273) -

lola-bhrū-latayā vipakṣa-dig-upanyāse vidhūtaṃ śiras
tad vṛndasya niśāmane'kṛta namaskāraṃ vilakṣa-smitam |
roṣāt tāmarakapola-kāntini mukhe dṛṣṭyā nataṃ pādayor
utsṛṣṭo guru-sannidhāv api vidhir dvābhyāṃ na kālocitaḥ ||

atha śuddha-hāsyajam -
śuddha-hāsyajam apy uktaṃ tadvad eva tridhā budhaiḥ // RNc_262 //

tatra vācā, yathā -
vṛddhe candra iti pratāraya na mām ajñāsiṣaṃ mad-bhayān
nikṣiptaṃ navanīta-piṇḍam upari sthāne'dya rādhāmbayā |
gūḍhaṃ pātayitāsmi dīrghatarayā yaṣṭyeti vācaṃ harer
indu-nyasta-dṛśo niśamya mukharā kṣemaṃ hasantī kriyāt ||

veśa-ceṣṭābhyāṃ, yathā -
kambala-kṛta-vṛṣa-veṣaṃ bhṛṅgābhṛṅgī praṇīta-saṃrambham |
prekṣya hariṃ vidhir ahasīn mudira-cchanno gabhīro'pi ||

atha bhaya-hāsyajam -
hāsyād bhayena janitaṃ kathitaṃ bhaya-hāsyajam |
tad dvidhā mukham aṅgaṃ tu tad dvayaṃ pūrvavat tridhā // RNc_263 //

mukhyaṃ vācā, yathā -

śailendroddhṛti-līlayā kila paritrāte gavāṃ maṇḍale
tatra stotra-vidhitsayābhyupagataṃ dṛṣṭvā sahasrekṣaṇam |
pratyāsīdati paśya rākṣasa-patiḥ sākṣād ayaṃ pāhi māṃ
ity utkrośati mugdha-vallava-śiśau smero hariḥ pātu vaḥ ||

evaṃ veśa-ceṣṭābhyām apy udāhāryam |

athānyāṅgam | tatra vācā, yathā -

yady ullaṅghya giraṃ visarpati tataḥ svāṅge vraṇaṃ pāṇijaiḥ
kurvann eva kṛtaṃ tvayeti jaratī-laksāya vakṣyāmy aham |
ity ukte svaram ākulām iva bhayād ālokya rādhāṃ punaḥ
stabdhībhūta-gatiṃ hariḥ smita-mukhaḥ śliṣyan mudaṃ vaḥ kriyāt ||

veṣeṇa, yathā -

rādhā-puraḥ sphurati saṃvihitābhimanyu-
veṣe muradviṣi manāg upalabdha-bhītiḥ |
naisargikīṃ praṇayataḥ sva-manaḥ-pravṛttiṃ
tatrāvadhārya caturā smitam ātatāna ||

ceṣṭayā, yathā rasa-sudhākare (1.275)

prahlāda-vatsala vayaṃ bibhimo vihārād
asmād iti dhvanita-narmasu gopikāsu |
līlā-mṛdu stana-taṭeṣu nakhāṅkurāṇi
vyāpārayann avatu vaḥ śikhi-piccha-mauliḥ ||

narmedam aṣṭādaśadhā vispaṣñam abhidarśitam |

atha narma-sphañjaḥ -
narma-sphañjaḥ sukhodyogo bhayārto nava-saṅgamaḥ // RNc_264 //

yathā -
sāśaṅkaṃ kṣipator dṛśaṃ pratidiśaṃ vrīḍā-jaḍa-svāntayor
yātā kvāsi niśīti tīvra-jaratī-vācādhika-trastayoḥ |
goṣṭha-dvāri niveśitasya kuhare go-granthi-rāśes tadā
rādhā-mādhavayor abhūt kvaṇikaras tasmin navaḥ saṅgamaḥ ||

atha narma-sphoṭaḥ -
narma-sphoṭo bhāva-leśaiḥ sūcito'lpa-raso mataḥ // RNc_265 //

yathā vidagdha-mādhave -

madhumaṅgalaḥ (kṛṣṇaṃ paśyan svagatam) -

phulla-prasā̆na-paṭalais tapanīya-varṇam
ālokya campaka-latā kila kampate'sau |
śaṅke niraṅka-nava-kuṅkuma-paṅka-gaurī
rādhāsya citta-phalake tilakī-babhūva || (2.25)

atha narma-garbhaḥ -
netur vā nāyikāyā vā vyāpāraḥ svārtha-siddhaye |
pracchādana-paro yas tu narma-garbhaḥ sa ucyate // RNc_266 //

yathā, rasa-sudhākare (1.279) -

śriyo māna-glāner anuśaya-vikalpaiḥ smita-mukhe
sakhī-varge gūḍhaṃ kṛtavasatir utthāya sahasā |
samaneṣye dhūrtaṃ tam aham iti jalpan nata-mukhīṃ
priyāntām āliṅgan harir arati-khedaṃ haratu vaḥ ||

tisro'rtha-vṛttayaḥ proktā śabda-vṛttis tu bhāratī |
athaitāsāṃ catasṝṇāṃrasanaiyatyam ucyate // RNc_267 //
śānta-vīrādbhuta-prīta-vatsaleṣu tu sātvatī |
preyaḥ śṛṅgāra-hāsyeṣu proktā vṛttis tu kaiśikī // RNc_268 //
bībhatse karuṇe cārabhaṭī vīre bhayānake |
prāyo raseṣu sarvatra bhāratī karuṇādiṣu // RNc_269 //

iti dhvani-prasthāpana-paramācārya-śrīmad-rūpa-gosvāmi-prabhupāda-praṇītā
śrī-nāṭaka-candrikā samāptā ||