Rūpagosvāmin: Haṃsadūta

Header

This file is an html transformation of sa_rUpagosvAmin-haMsadUta.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ruphamdu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Rupa Gosvami: Hamsaduta

Revisions:


Text

haṃsadūtaṃ

dukūlaṃ bibhrāṇo dalitaharitāladyutibharaṃ
javāpuṣpaśreṇīrucirucirapādāmbujatalaḥ |
tamālaśyāmāṅgo davahasitalīlāñcitamukhaḥ
parānandābhogaḥ sphuratu hṛdi me ko.api puruṣaḥ ||1

yadā yāto gopīhṛdayamadano nandasadanān
mukundo gāndinyāstanayamanuvindan madhupurīm |
tadāmānkṣīccintāsariti ghanaghūrṇāparicayair
agādhāyāṃ bādhāmayapayasi rādhā virahiṇī ||2

kadācit khedāgniṃ vighaṭayitumantargatamasau
sahālībhirlebhe taralitamanā yāmunataṭīm |
cirādasyāścittaṃ paricitakuṭīrakalanād
avasthā tastāra sphuṭamatha suṣupteḥ priyasakhī ||3

tadā niṣpandāṅgī kalitanalinīpallavakulaiḥ
parīṇāhāt premanāmakuśalaśatāśaṅkihṛdayaiḥ |
dṛgambhogambhīrīkṛtamihiraputrīlaharībhiḥ
vilīnā dhulīnāmupari parivavre parijanaiḥ ||4

tatastāṃ nyastāṅgīmurasi lalitāyāḥ kamalinī
palāśaiḥ kālindīsalilaśiśirairvījitatanum |
parāvṛtaśvāsāṅkuracalitakaṇṭhiṃ kalayatāṃ
sakhīsandohānāṃ pramadabharaśālī dhvanirabhūt ||5

nidhāyāṅke paṅkeruhadalaviṭaṅkasya lalitā
tato rādhāṃ nīrāharaṇasaraṇau nyastacaraṇā |
milantaṃ kālindīpulinabhuvi khelāñcitagatiṃ
dadarśāgre kaṃcin madhuravirutaṃ śvetagarutam ||6

tadālokastokocchvasitahṛdayā sādaramasau
praṇāmaṃ śaṃsantī laghu laghu samāsādya savidham |
dhṛtotkaṇṭhā sadyo harisadasi sandeśaharaṇe
varaṃ dūtaṃ mene tamatilalitaṃ hanta lalitā ||7

amarṣāt premerṣyāṃ sapadi dadhatī kaṃsamathane
pravṛttā haṃsāya svamabhilaṣitaṃ śaṃsitumasau |
na tasyā doṣo.ayaṃ yadiha vihagaṃ prārthitavatī
na kasmin viśrambhaṃ diśati haribhaktipraṇayitā ||8

pavitreṣu prāyo viracayasi toyeṣu vasatiṃ
pramodaṃ nālīke vahasi viśadātmā svayamasi |
tato.ahaṃ duḥkhārtā śaraṇamabalā tvāṃ gatavatī
na yācñā satpakṣe vrajati hi kadācidviphalatām ||9

ciraṃ vismṛtyāsmān virahadahanajvālavikalāḥ
kalāvān sānandaṃ vasati mukharāyāṃ madhuripuḥ |
tadetaṃ sandeśaṃ svamanasi svamādhāya nikhilaṃ
bhavān kṣipraṃ tasya śaraṇapadavīṃ saṅgamayatu ||10

nirastapratyūhaṃ bhavatu bhavato vartmani śivaṃ
samuttiṣṭha kṣipraṃ manasi mudamādhāya sadaraṃ |
adhastāddhāvanto laghu laghu samuttānanayanair
bhavantaṃ vīkṣantāṃ kutukataralā gopaśiśavaḥ ||11

sa vaidagdhīsindhuḥ kaṭhinamatinā dānapatinā
yayā ninye tūrṇaṃ paśupayuvatījīvanapatiḥ |
tayā gantavyā te nikhilajagadekaprathitayā
padavyā bhavyānāṃ tilaka kila dāśārhanagarī ||12

galadbāṣpāsāraplutadhavalagaṇḍā mṛgadṛśo
vidūyante yatra pramadamadanāveśavivaśāḥ |
tvayā vijñātavyā haricaraṇasaṅgapraṇayino
dhruvaṃ sā cakrāṅkīratisakha śatāṅgasya padavī ||13

piban jambūśyāmaṃ mihiraduhiturvāri madhuraṃ
mṛṇālīrbhuñjāno himakarakaṇākomalarucaḥ |
kṣaṇaṃ hṛṣṭastiṣṭhan niviḍaviṭape śākhini sakhe
sukhena prasthānaṃ racayatu bhavān vṛṣṇinagare ||14

balādākrandantī ratapathikamakrūramilitaṃ
vidūrādābhīrītatiranuyayau yena ramaṇam |
tamādau panthānaṃ racaya caritārthā bhavatu te
virājantī sarvopari paramahaṃsasthitiriyam ||15

akasmādasmākaṃ harirapaharann aṃśukacayaṃ
yamārūḍho gūḍhapraṇayalaharīṃ kandalayitum |
tavāśrāntasyāntaḥsthagitaravibimbaḥ kisalayaiḥ
kadambaḥ kādamba tvaritamavalambaḥ sa bhavitā ||16

kirantī lāvaṇyaṃ diśi diśi śikhaṇḍastavakinī
dadhānā sādhīyaḥ kanakavimalajyotivasanam |
tamālaśyāmāṅgī saralamuralīcumbitamukhī
jagau citraṃ yatra prakaṭaparamānandalaharī ||17

tayā bhūyaḥ krīḍārabhasavikasadvallavavadhūr
vapurvallī bhraśyanmṛgamadakaṇaśyāmalikayā |
vidhātavyo hallīsakadalitamallalatikayā
samantādullāsastava manasi rāsasthalikayā ||18

tadante vāsantīviracitamanaṅgotsavakalā-
catuḥśālaṃ śaureḥ sphurati na dṛśau tatra vikireḥ |
tadālokodbhedipramadabhavavismāritagati-
kriye jāte tāvat tvayi bata hatā gopavanitā ||19

mama syādarthānāṃ kṣatiriha vilambādyadapi te
vilokethāḥ sarvaṃ tadapi harikelisthalamidam |
taveyaṃ vyarthā bhavatu śucitā kaḥ sa hi sakhe
guṇo yaścāṇūradviṣi matiniveśāya na bhavet ||20

sakṛdvaṃśīnādaśravaṇamilitābhīrvanitā
rahaḥkrīḍāsākṣī pratipadalatāsadmasubhagaḥ |
sa dhenūnāṃ bandhurmadhumathanakhaṭṭāyitaśilaḥ
kariṣyaty ānandaṃ sapadi tava govardhanagiriḥ ||21

tamevādriṃ cakrāṅkitakarapariṣvaṅgirasikaṃ
mahīcakre śaṅkemahi śikhariṇāṃ śekharatayā |
arātiṃ jñātīnāṃ nanu hariharaṃ yaḥ paribhavan
yathārthaṃ svaṃ nāma vyadhita govardhana iti ||22

tamālasyālokād giri-parisare santi capalāḥ
pulindyo govinda-smaraṇa-rabhasottapta-vapuṣaḥ |
śanais tāsāṃ tāpaṃ kṣaṇam apanayan yāsyati bhavān
avaśyaṃ kālindī-salila-śiśiraiḥ pakṣa-pavanaiḥ ||23

tadante śrīkāntasmaraṇasamaraghāṭīpulakitā
kadambānāṃ vāṭī rasikaparipāṭī sphurayati |
tvamāsīnastasyāṃ na yadi parito nandasi tato
babhūva vyarthā te ghanarasanivāsavyasanitā ||24

śaranmeghaśreṇīpratibhaṭamariṣṭāsuraśiraś
ciraṃ śuṣkaṃ vṛndāvanaparisare drakṣyati bhavān |
yadāroḍhuṃ dūrān milati kila kailāsaśikhari-
bhramākrāntasvānto giriśasuhṛdaḥ kiṅkaragaṇaḥ ||25

ruvan yāhi svairaṃ caramadaśayā cumbitaruco
nitambinyo vṛndāvanabhuvi sakhe santi bahavaḥ |
parāvartiṣyante tulitamurajinnūpuraravāt
tavādhvānāt tāsāṃ bahirapi gatāḥ kṣipramasavaḥ ||26

tvamāsīnaḥ śākhāntaramilitacaṇḍatviṣi sukhaṃ
dadhīthā bhāṇḍīre kṣaṇamapi ghanaśyāmalarucau |
tato haṃsaṃ bibhrannikhilanabhasaścitramiṣayā
sa vardhiṣṇuṃ viṣṇuṃ kalitadaracakraṃ tulayitā ||27

tvamaṣṭābhirnetrairvigaladamalapremasalilair
muhuḥ siktastambāṃ catura caturāsyasthitibhuvam |
jihīthāḥ vikhyātāṃ sphutamiha bhavadbāndhavarathaṃ
praviṣṭaṃ maṃsyante vidhimaṭavidevyastvayi gate ||28

udañcannetrāmbhaḥprasaralaharīpicchilapatha-
skhalatpādanyāsapraṇihitavilambākuladhiyaḥ |
harau yasmin magne tvaritayamunākulagamana-
spṛhākṣiptā gopyo yayuranupadaṃ kāmapi daśām ||29

muhurlasyakrīḍāpramadamiladāhopuruṣikā
vikāśena bhraṣṭaiḥ phaṇimaṇikulairdhūmalarucau |
purastasmin nīpadrumakusumakiñjalkasurabhau
tvayā puṇye peyaṃ madhuramudakaṃ kāliyahrade ||30

tṛṇāvartārātervirahadavasantāpitatanoḥ
sadābhīrīvṛndapraṇayabahumānonnatividaḥ |
vidhātavyo navyastavakabharasaṃvardhitaśucas
tvayā vṛndādevyāḥ paramavinayādvandanavidhiḥ ||31

iti krāntvā kekākṛtavirutamekādaśavanaṃ
ghanībhūtaṃ cutairvraja madhuvanaṃ dvādaśamidam |
purī yasminn āste yadukulabhuvāṃ nirmayayaśo-
bharāṇāṃ dhārābhirvalitadharitrīparisarā ||32

niketairākīrṇā giriśagiriḍimbhapratibhaṭair
avaṣṭambhastambhāvalivilasitaiḥ puṣpitavanā |
niviṣṭā kālindītaṭabhuvi tavādhāsāti sakhe
samastādānandaṃ madhurajalavṛndā madhupurī ||33

vṛṣaḥ śambhoryasyāṃ daśati navamekatra yavasaṃ
viriñceranyasmin gilati kalahaṃso visalatām |
kvacit kroñcārāteḥ kavalayati kekī viṣadharaṃ
vilīḍhe śallakyā valaripukarī pallavamitaḥ ||34

arodhiṣṭhāḥ kāyān na hi vicalitāṃ pracchadapaṭīṃ
vimuktāmajñāsīḥ pathi pathi na muktāvalimapi |
ayi śrīgovindasmaraṇamadirāmattahṛdaye
satīti khyātiste hasati kulaṭānāṃ kulamidam ||35

asavyaṃ bibhrāṇā padamadhūtalākṣārasamasau
prayātāhaṃ mugdhe virama mama veśaiḥ kimadhunā |
amandādāśaṅke sakhi purapurandhrikalakalād
alindāgre vṛndāvanakusumadhanvā vijayate ||36

ayaṃ līlāpāṅgasnapitapuravīthīparisaro
navāśokottaṃsaścalati purataḥ kaṃsavijayī |
kimasmān etasmin maṇibhavanapṛṣṭhādvinudatī
tvamekā stabdhākṣī sthagayasi gavākṣāvalimapi ||37

muhuḥ śūnyāṃ dṛṣṭiṃ vahasi dhyāyasi sadā
śṛṇoṣi pratyakṣaṃ navaparijanavijñāpanaśataṃ |
tataḥ śaṅke paṅkeruhamukhi yayau śyāmalaruciḥ
sa yūno mūrtaṃ sambhava nayanavīthīpathikatām ||38

vilajjaṃ mā rodīriha sakhi punaryāsyati hari-
stavāpaṅgakrīḍāniviḍaparicaryāgrahilatām |
iti svairaṃ yasyāṃ pathi pathi murārerabhinava-
praveśe nārīṇāṃ ratirabhasajalpā vavṛdhire ||39

sakhe sākṣāddāmodaravadanacandrāvakalana-
sphuratpremānandaprakaralaharīcumbitadhiyaḥ |
muhuratrābhīrīsamudayaśironyastavipada-
stavākṣṇorānandaṃ vidadhīta purā pauravanitāḥ ||40

atha bhrāmaṃ bhrāmaṃ kramaghaṭanayā saṅkaṭatarān
nivāsān vṛṣṇīnāmanusara purīmadhavasitam |
murārāteryatra sthagitagagaṇābhirvijayate
patābhiḥ santāpitabhuvanamantaḥpuravaram ||41

yadutsaṅge tuṅgasphaṭikaracitāḥ santi parito
marālāmāṇikyaprakaraghaṭitatrauṭicaraṇāḥ |
suhṛdbuddhyā haṃsāḥ kalitamadhurasyāmbujabhuvaḥ
samaryādaṃ yeṣāṃ sapadi paricaryāṃ vidadhīta ||42

cirān mṛgyantīnāṃ paśuparamaṇīnāmapi kulair
alabdhaṃ kālindīpulinavipine {līnamaṇḍitaḥ} |
sadā lokollāsismitaparicitāsyaṃ sahacari
sphurantaṃ vīkṣiṣye punarapi kimagre murabhidam ||43

viṣādaṃ mā kārṣīdrutimavitatthavyāhṛtirasau
samāgantā rādhe dhṛtanavaśikhaṇḍastava sakhā |
iti brūte yasyāṃ śukamithunamindrānujakṛte
yadābhīrivṛndairupadhṛtamabhūduddhavakare ||44

ghanaśyāmā bhrāmyaty upari hariharmasya śikhibhiḥ
kṛtastotrā mugdhairagururacitā dhūmalatikā |
tadālokāddhīra sphurati tava cen mānasarucir
jitaṃ tarhi svairaṃ jalasahanivāsapriyatayā ||45

tato madhye kakṣaṃ prati navagavākṣastavakinaṃ
calanmuktālambasphuritamamalastambhanivaham |
bhavān draṣṭā hemollikhitadaśamaskandhacarito-
llasadbhittiprāntaṃ muravijayinaḥ kelinilayam ||46

alinde yasyāste marakatamayī yaṣṭiramalā
śayāluryāṃ rātrau madakalakalāpī kalayati |
nirāṭaṅkastsyāḥ śikharamadhiruhya śramanudaṃ
pratīkṣethā bhrātarvaramavasaraṃ yādavapateḥ ||47

niviṣṭaḥ palāṅke mṛdulataratulīdhavalite
trilokalakṣmīṇāṃ kakudi darasātīkṛtatanūḥ |
amandaṃ pūrṇendupratimamupadhānaṃ pramudito
nidhāyāgre tasminn upahitakaphonidvayabharam ||48

udañcat kālindīsalilasubhagaṃ bhāvukaruciḥ
kapolāntaḥ prekṣyanmaṇimakaramudrāmadhurimā |
vasānaḥ kauśeyaṃ jitakanakalakṣmī parimalaṃ
mukundaste sākṣāt pramadasudhayā sekṣyati dṛśoḥ ||49

vikadruḥ paurāṇīrakhilakulavṛddho yadupater
adūrādāsīno madhurabhanitīrgāsyati sadā |
purastādābhīrīgaṇabhayadanāmā sa kaṭhino
maṇistambhālambī kurukulakathāṃ saṅkalayitā ||50

śinīnāmuttaṃsaḥ kalitakṛtavarmāpy ubhayataḥ
praṇeṣyate bālavyajanayugalāndolanavidhim |
sa jānubhyāmaṣṭāpadabhuvanamavaṣṭabhya bhavitā
guroḥ śiṣyo nūnaṃ padakamalasaṃvāhanarataḥ ||51

vihaṅgendro yugmīkṛtakarasarojo bhuvi puraḥ
kṛtāsaṅgo bhāvī prajavini nirdeśe.arpitamanāḥ |
chadadvandve yasya dhvanati mathurāvāsibaṭavo
vyadasyante sāmasvarajanitamanyonyakalaham ||52

na nirvaktuṃ dāmodarapadakaniṣṭhāṅgulinakha-
dyutīnāṃ lāvaṇyaṃ bhavati caturāsyo.api caturaḥ |
tathāpi strīprajñāsulabhataralatvādahamasau
pravṛttā tanmūrtistavaratimahāsāhasavaśe ||53

virājante yasyavrajaśiśukulasteyavikala-
svayambhūcūḍāgrairlulitaśikharāḥ pādanakharāḥ |
kṣaṇaṃ yān ālokya prakaṭaparamānandavivaśaḥ
sa devarṣirmuktān api tanubhṛtaḥ śocati bhṛśam ||54

sarojānāṃ vyūhaḥ śriyamabhilaṣan yasya padayo-
ryayau rāgāḍhyānāṃ vidhuramudavāsavratavidhim |
himaṃ vande nīcairanucitavidhānavyasanināṃ
yadeṣāṃ prāṇāntaṃ damanamanuvarṣaṃ praṇayati ||55

rucīnamullāsairmarakatamayasthūlakadalī-
kadambāhaṃkāraṃ kavalayati yasyoruyugalam |
yadālānastambhadyūutimavalalambe kalavatāṃ
madāduddāmānāṃ paśuparamaṇīcittakariṇīm ||56

sakhe yasyābhīrīnayanasapharījīvanavidhau
nidānaṃ gāmbhīryaprasarakalitā nābhisarasī |
yataḥ kalpasyādau sajalajanakotpattivaḍabhī-
gabhīrāntaḥ kakṣādhṛtabhuvanamambhoruhamabhūt ||57

dyutiṃ dhatte yasya trivalilatikāsaṅkaṭataraṃ
sakhe dāmaśreṇīkṣapaṇaracanābhijñamudaram |
yaśodā yasyāntaḥ suranarabhujaṅgaiḥ parivṛtaṃ
mukhadvārā vāradvayamavaluloke tribhuvanam ||58

urau yasya sphāraṃ sphurati vanamālāvalayitaṃ
vitanvānaṃ tanvījanamanasi sadyo manasijam |
marīcībhiryasmin ravinivahatulyo.api vahate
sadā khadyotābhāṃ bhuvanamadhuraḥ kaustubhamaṇiḥ ||59

samantādunmīladvalabhidupalastambhayugala-
prabhājaitraṃ keśidvijadalitakeyūralalitam |
madaklāmyadgopīpaṭalahaṭakaṇṭhagrahaparaṃ
bhujadvandva,ṃ yasya sphuṭasurabhigandhaṃ vijayate ||60

jihīte sāmrājyaṃ jagati navalāvaṇyalaharī
parīpākasyāntarmuditamadanāveśamadhuram |
naṭadbhrūvallīkaṃ smitanavasudhākelisadanaṃ
sphuranmuktāpaṅktipratimaradanaṃ yasya vadanam ||61

kimebhirvyāhāraiḥ kalaya kathayāmi sphuṭamahaṃ
sakhe niḥsandehaṃ paricayapadaṃ kevalamidam |
parānando yasmin nayanapadavībhrāji bhavitā
tvayā vijñātavyā madhurarava so.ayaṃ madhuripuḥ ||62

vilokethāḥ kṛṣṇaḥ madakalamarālīratikalā-
vimugdha vyāmugdhaṃ yadi puravadhūvibhramabharaiḥ |
tadā nāsmān grāmyāḥ pravaṇapadavīṃ tasya gamayeḥ
sudhāpūrṇaṃ cetaḥ kathamapi na takraṃ mṛgayate ||63

yadā vṛndāraṇyasmaraṇalaharīheturamaṇaṃ
pikānāṃ veveṣṭi pratiharitamuccaiḥ kuhurutam |
vahante vā vātāḥ sphurati girimallīparimalā-
stadaivāsmākīnāṃ giramupaharethā murabhidi ||64

purātiṣṭhan goṣṭhān nikhilaramaṇībhyaḥ priyatayā
bhavān yasyāṃ gopīramaṇa vidadhe gauravabharam |
sakhī tasyā vijñāpayati lalitā dhīralalita
praṇamya śrīpādāmbujakanakapīṭhīparisare ||65

prayatnādābālyaṃ navakamalinīpallavakulai-
stvayā bhūyo yasyāḥ kṛtamahaha saṃvardhanamabhūt |
cirādūdhobhāraṃ sphuraṇaparamākrāntajaghanā
babhūva praṣṭhauhī muramathana seyaṃ kapalikā ||66

samīpe nīpānāṃ tricaturadalā hanta gamitā
tvayā yā mākandapriyasahacarībhāvaniyatim |
iyaṃ sā vāsantī galadamalamādhvīkapaṭalī-
miṣādagre gopīramaṇa rudatī rodayatī naḥ ||67

prasūto devakyā madhumathana yaḥ ko.api puruṣaḥ
sa yāto gopālābhyudayaparamānandavasatim |
dhṛto yo gāndhinyā kaṭhinajaṭhare samprati tataḥ
samantādevāstaṃ śiva śiva gatā gokulakathā ||68

ariṣṭenoddhatāḥ paśupasudṛśo yāti vipadaṃ
tṛṇāvartākrānto racayati bhayaṃ catvaracayaḥ |
amī vyomībhūtā vrajavasatibhūmī parisarā
vahante santāpaṃ murahara vidūraṃ tvayi gate ||69

tvayā nāgantavyaṃ kathamapi hare goṣṭhamadhunā
latā śreṇī vṛndāvanabhuvi yato.abhūdviṣamayī |
prasūnānāṃ gandhaṃ madhumathana tadā vātanihitaṃ
bhajan sadyo mūrcchāṃ vahati nivaho gopasudṛśām ||70

kathaṃ saṅgo.asmābhiḥ saha samucitaḥ samprati hare-
rayaṃ grāmyā nāryastvamasi nṛpakanyārcitapadaḥ |
gataḥ kālo yasmin paśuparamaṇīsaṅgamakṛte
bhavān vyagrastasthau tamasi gṛhavāṭiviṭapini ||71

vayaṃ tyaktāḥ svāmin yadi tava kiṃ dūṣaṇamidaṃ
nisargaḥ śyāmānāmayamatitarāṃ duṣpariharaḥ |
kuhūkaṇṭhairaṇḍāvadhi saha nivāsāt paricitā
visṛjyante sadyaḥ kalitanavapakṣairvalibhujaḥ ||72

ayaṃ pūrvo raṅgaḥ kila paricito yasya tarasā
rasādākhyātavyaṃ parikalaya tan nāṭakamidam |
mayā praṣṭavyo.asi prathamamiti vṛndāvanapate
kimāhā rādheti smarasi hatakaṃ varṇayugalam ||73

aye kuñjadroṇīkuharagṛhamedhin kimadhunā
parokṣaṃ vakṣyante paśuparamaṇīdurniyatayaḥ |
pravīṇā gopīnāṃ tava caraṇapadme.api yadiyaṃ
yayau rādhā sādhāraṇasamucitapraśnapadavīm ||74

tvayā goṣṭhaṃ goṣṭhītilaka kila cedvismṛtamidaṃ
na tūrṇaṃ dhūmorṇāpatirapi vidhatte yadi kṛpām |
aharvṛndaṃ vṛndāvanakusumapālīparimalair
darālokaṃ śokāspadamiva kathaṃ neṣyati sakhī ||75

taraṅgaiḥ kurvāṇā śamanabhaginīlāghavamasau
nadīṃ kāṃcidgoṣṭhe nayanajalapūrairajanayat |
itīvāsyā dveṣādabhimatadaśāprārthanamayīṃ
murāre vijñaptiṃ niśamayati mānī na śamanaḥ ||76

kṛtākṛṣṭikrīḍaṃ kimapi tava rūpaṃ mama sakhī
sakṛddṛṣṭvā dūrādahitahitabodhojjhitamatiḥ |
hatā seyaṃ premānalamanu viśantī sarabhasaṃ
pataṅgīvātmānaṃ murahara muhurdāhitavatī ||77

mayā vācyaḥ kiṃ vā tvamiha nijadoṣāt paramasau
yayau mandā vṛndāvanakusumabandho vidhuratām |
yadarthaṃ duḥkhāgnirvikṛśati tamadyāpi hṛdayān
na yasmāddurmedhā lavamapi bhavantaṃ davayati ||78

trivakrāho dhanyā hṛdayamiva te svaṃ puramasau
samāsādya svairaṃ yadiha vilasantī nivasati |
dhruvaṃ puṇyabhraṃśādajani saraleyaṃ mama sakhī
praveśastatrābhūt kṣaṇamapi yadasyā na sulabhaḥ ||79

kimāviṣṭā bhūtaiḥ sapadi yadi vākrūraphaṇinā
kṣatāpasmāreṇa cyutamatirakasmāt kimapatat |
iti vyagrairasyāṃ gurubhirabhitaḥ kīcakarava-
śravādaspandāyāṃ murahara vikalpā vidadhire ||80

navīneyaṃ sampratyakuśalaparīpākalaharī-
nirīṇarti svairaṃ mama sahacarīcittakuhare |
jagannetraśreṇīmadhuramathurāyāṃ nivasata-
ścirādārtā vārtāmapi tava yadeṣā na labhate ||81

janān siddhādaśān namati bhajate māntrikagaṇān
vidhatte śuśrūṣāmadhikavinayenauṣadhavidām |
tvadīkṣādīkṣāyai paricarati bhaktyā girisutāṃ
manīṣā hi vyagrā kimapi śubhahetuṃ na manute ||82

paśūnāṃ pātāraṃ bhujagaripuputrapraṇayinaṃ
smarodvardhikrīḍaṃ niviḍaghanasāradyutiharam |
sadābhyarṇe nandīśvaragiribhuvo raṅgarasikaṃ
bhavantaṃ kaṃsāre bhajati bhavadāptyai mama sakhī ||83

bhavantaṃ santaptā vidalitatamālāṅkurarasai-
rvilikhya bhrūbhaṅgīkṛtamadanakodaṇḍakadanam |
nidhāsayantī kaṇṭhe tava nijabhujāvallarīmasau
dharanyāmunmīlajjāḍimaniviḍāṅgī viluṭhati ||84

kadācin mūḍheyaṃ niviḍabhavadīyasmṛtimadā-
damandādātmānaṃ kalayati bhavantaṃ mama sakhī |
tathāsyā rādhāyā virahadahanākalpitadhiyo
murāre duḥsādhyā kṣaṇamapi na bādhā viramati ||85

tvayā santāpānāmupari parimuktātirabhasā-
didānīmāpede tadapi tava ceṣṭāṃ priyasakhī |
yadeṣā kaṃsāre bhidurahṛdayaṃ tvāmavayati
satīnāṃ mūrdhanyā bhidurahṛdayābhūdanudinam ||86

samakṣaṃ sarveṣāṃ viharasi madādhipraṇayinām
iti śrutvā nūnaṃ gurutarasamādhiṃ kalayati |
sadā kaṃsārāte bhajasi yamināṃ netrapadavīm
iti vyaktaṃ sajjībhavati yamamālocitumapi ||87

murāre kālindīsaliladaladindīvararuce
mukunda śrīvṛndāvanamadana vṛndārakamaṇe |
vrajānandin nandīśvaradayita nandātmaja hare
sadeti krandantī parijanaśucaṃ kandalayati ||88

samantāduttaptastava virahadāvāgniśikharayā
kṛtodvegaḥ pañcāśugamṛgayuvedha vyatikaraiḥ |
tanūbhūtaṃ sadyastanuvanamidaṃ hāsyati hare
haṭhādadya śvo vā mama sahacarīprāṇahariṇaḥ ||89

payorāśisphītatviṣi himakarottaṃsamadhure
dadhāne dṛgbhaṅgyā smaravijayirūpaṃ mama sakhī |
hare dattasvāntā bhavati tadimāṃ kiṃ prabhavati
smaro hantuṃ kintu vyathayati bhavān eva kutukī ||90

vijānīme bhāvaṃ paśuparamaṇīnāṃ yadumaṇe
na jānīmaḥ kasmāt tadapi tava māyā racayati |
samantādadhyātmaṃ yadiha pavanavyādheralapa-
dbalādasyāstena vyasanakulameva dviguṇitam ||91

gurorantevāsī sa bhajati yadūnāṃ sacivatāṃ
sakhīyaṃ kālindī kila bhavati kālasya bhaginī |
bhavedanyaḥ ko vā narapatipure matparicito
daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet ||92

viśīrṇāṅgīmantarvraṇaviluṭhanādutkalikayā
parītāṃ bhūyasyā satatamuparāgavyatikarām |
paridhvastāmodāṃ viramitasamastālikutukāṃ
vidho pādasparśādapi sukhaya rādhākumudinīm ||93

vipattibhyaḥ prāṇān kathamapi bhavatsaṅgamasukha-
spṛhādhīnā śaure mama sahacarī rakṣitavatī |
atikrānte sampraty avadhidivase jīvanavidhau
hatāśā niḥśaṅkaṃ vitarati dṛśau cutamukule ||94

pratīkārārambhaślathamatibhirudyatpariṇate-
rvimuktāyā vyaktasmarakadanabhājaḥ parijanaiḥ |
amuñcantī saṅgaṃ kuvalayadṛśaḥ kevalamasau
kalādadya prāṇān avati bhavāśāsahacarī ||95

aye rāsakrīḍārasika mama sakhyāṃ navanavā
purā baddhā yena praṇayalaharī hanta gahanā |
sa cen muktāpekṣastvamapi dhig imāṃ tulaśakalaṃ
yadetasyā nāsānihitamidamadyāpi calati ||96

mukunda bhrāntākṣī kimapi yadasaṃkalpitaśataṃ
vidhatte tadvaktuṃ jagati manujaḥ kaḥ prabhavati |
kadācit kalyāṇī vilapati ya utkaṇṭhitamati-
stadākhyāmi svāmin gamaya makarottaṃsapadavīm ||97

abhūt ko.api premā mayi murariporyaḥ sakhi purā
parāṃ karmāpekṣāmapi tadavalambān na gaṇayet |
tathedānīṃ hā dhik samajani taṭasthaḥ sphuṭamahaṃ
bhaje lajjāṃ yena kṣaṇamapi punarjīvitumapi ||98

garīyān me premā tvayi paramiti snehalaghutā
na jīviṣyāmīti praṇayagarimakhyāpanavidhiḥ |
kathaṃ nāyāsīti smaraṇaparipāṭīprakaṭanaṃ
harau sandeśāya priyasakhi na me vāgavasaraḥ ||99

amī kuñjaḥ pūrvaṃ na mama dadhire kāmapi mudaṃ
drumālīyaṃ cetaḥ sakhi na katiśo nanditavatī |
idānīṃ paśyaite yugapadapatāpaṃ vidadhate
prabho muktopekṣe bhajati na hi ko vā vimukhatām ||100

kadā premonmīlanmadanamadirākṣī samudayāt
balādākarṣantaṃ madhuramuralīkākalikayā |
muhurbhrāmyaccillīculukitakulastrīvratamahaṃ
vilokeyaṃ līlāmadamiladapāṅgī murabhidam ||101

yayau kālaḥ kalyāṇy adhikalitakelī parimalāṃ
vilāsārthī yasminn acalakuhare līnavapuṣam |
sa māṃ dhṛtvā dhūrtaḥ kṛtakapaṭaroṣāṃ sakhi haṭhā-
dakārṣīdākarṣann urasi śaśilekhāśatavṛtām ||102

rāṇadbhṛṅgaśreṇīsuhṛdi śaradārambhamadhure
vanānte cāndrībhiḥ kiraṇalaharībhirdhavalite |
kadā premoddaṇḍasmarakalahavaitaṇḍikamahaṃ
kariṣye govindaṃ niviḍabhujabandhapraṇayinam ||103

mano me hā kaṣṭaṃ jvalati kimahaṃ hanta karavai
na pāraṃ nāvāraṃ kimapi kalayāmy asya jaladheḥ |
iyaṃ vande mūrdhnā sapadi tamupāyaṃ kathaya māṃ
{patāmṛṣye} yasmāddhṛtikaṇikayāpe kṣaṇikayā ||104

prayāto māṃ hitvā yadi kaṭhinacūḍāmaṇirasau
paryātu svacchandaṃ mama samayadharmaḥ kila gatiḥ |
idaṃ soḍhuṃ kā vā prabhavati yataḥ svapnakapaṭā-
dihāyāto vṛndāvanabhuvi kalān māṃ ramayati ||105

anaucityaṃ tasya vyathayati mano hanta mathurāṃ
tvamāsādya svairaṃ capalahṛdayaṃ vāraya harim |
sakhi svapnārambhe punarapi yathā vibhrama madā-
dihāyāto dhūrtaḥ kṣapayati na me kiṅkiniguṇam ||106

ayi svapno dūre viramatu samakṣaṃ śṛṇu haṭhā-
daviśvastā mā bhūriha sakhi manovibhramadhiyā |
vayasyaste govardhanavipinamāsādya kutukā-
dakāṇḍe yadbhūyaḥ smarakalahapāṇḍityamatanot ||107

amarṣāddhāvantīṃ gahanakuhare sūcitapathāṃ
tulākoṭikvānaiścakitapadapātadviguṇitaiḥ |
vidhīrṣan māṃ harṣottaralanayanāntaḥ sa kutukī
na vaṃśīmajñāsīdbhuvi karasarojādvigalitām ||108

aśaktāṃ gantavye kalitanavacelāñcalatayā
latālībhiḥ puṣpasmitaśavalitābhirvirudatīm |
parīhāsārambhī priyasakhi sa māṃ lambitamukhīṃ
prapede cumbāya sphuradadharabimbastava sakhā ||109

tato.ahaṃ dhammille sthagitamuralīkā sakhi śanai-
ralīkāmarṣeṇa bhramadaviralabhrūrudacalam |
kacākṛṣṭikrīḍākramaparicite cauryacarite
harirlabdhopādhiḥ prasabhamanayan māṃ giridarīm ||110

kadācidvāsantīkuharabhuvi dhṛṣṭaḥ sarabhasaṃ
hasan pṛṣṭhālambī sthagayati karābhyāṃ mama dṛśau |
didhīrṣau jāterṣyaṃ mayi sakhi tadīyāṅguliśikhāṃ
na jāne kutrāyaṃ vrajati kitavānāṃ kila guruḥ ||111

atīteyaṃ vārtā viramatu puraḥ paśya sarale
vayasyaste so.ayaṃ smitamadhurimonmṛṣṭavadanaḥ |
bhujastambhollāsādabhimataparīrambharabhasaḥ
smarakrīḍāsindhuḥ kṣipati mayi bandhukakusumam ||112

taduttiṣṭha vrīḍāvati niviḍamuktālatikayā
vadhānemaṃ dhūrtaṃ sakhi madhupurīṃ yāti na yathā |
iti premonmīladbhavadanubhavārūḍhajaḍimā
sakhīnāmākrandaṃ na kila katiśaḥ kandalayati ||113

aho kaṣṭ.aṃ bālyādahamiha sakhīṃ duṣṭahṛdayā
muhurmānagranthiṃ sahajasaralāṃ grāhitavatī |
tadārambhādgopīgaṇaratiguro nirbharamasau
na lebhe lubdhāpi tvadamalabhujastambharabhasam ||114

alinde kālindīkamalasurabhau kuñjavasate-
rvasantīṃ vāsantīnavaparimalodgāricikurām |
tvadutsaṅge nidrāsukhamukulitākṣīṃ punarimāṃ
kadāhaṃ seviṣye kiśalayakalāpavyajaninī ||115

dhṛtānandāṃvṛndāvanaparisare śāradaniśā-
vilāsollāsena glapitakavarīphullakusumām |
tava skandhopānte vinihitabhujāvallarimahaṃ
kadā kuñje līnā rahasi vihasiṣyāmi sumukhīm ||116

vidūrādāhartuṃ kusumamupayāmi tvamadhunā
purastīre tīre kalaya tulasīpallavamidam |
iti vyājādenāṃ viditabhavadīyasthitirahaṃ
kadā kuñje gopīramaṇa gamayiṣyāmi samaye ||117

iti śrīkaṃsāreḥ padakamalayorgokulakathāṃ
nivedya pratyekaṃ bhaja parijaneṣu praṇayitām |
nijāṅke kādambīsahacara vahan maṇḍanatayā
na yān uccaiḥ premapravaṇamanujagrāha bhagavān ||118

miladbhaṅgīṃ haṃsīramaṇa vanamālāṃ prathamato
mudā kṣemaṃ pṛcchann idamupaharethā mama vacaḥ |
ciraṃ kaṃsārāterurasi sahavāsapraṇayinīṃ
kimenāmenākṣīṃ guṇavati visasmāra bhavatī ||119

idaṃ kiṃ vā hanta smarasi rasike khaṇḍanaruṣā
parītāṅgī govardhanagirinitambe mama sakhī |
bhiyā sambhrāntākṣaṃ yadiha vicakarṣa tvayi balā-
dgṛhītvā vibhraśyan navaśikhiśikhaṃ gokulapatim ||120

tataḥ sambhāṣethāḥ śrutimakaramudrāmiti mudā
bhavatyāṃ kartavyaḥ kimiti kuśalapraśnajaḍimā |
rucismerā yā tvaṃ racayasi sadā cumbanakalām
apāṅgena spṛṣṭā sakhi murariporgaṇḍamukure ||121

nivāsaste devi śravaṇalatikāyāmiti dhiyā
prayatnāt tvāmeva praṇayahṛdayā yāmi śaraṇam |
parokṣaṃ vṛṣṇīnāṃ nibhṛtanibhṛtaṃ karṇakuhare
hareḥ kākūnmiśrāṃ kathaya sakhi rādhāvidhuratām ||122

parīrambhaṃ premṇā mama savinayaṃ kaustubhamaṇau
bruvāṇaḥ kurvīthāḥ patagavara vijñāpanamidam |
agādhā rādhāyāmapi tava sakhe vismṛtirabhūt
kathaṃ vā kalyāṇaṃ vahati tarale hi praṇayitā ||123

muhuḥ kūjatkāñcīmaṇivalayamañjīramuralī-
ravālambo bhrāmyadyuvatīkulagītaiḥ suramaṇe |
sa kiṃ sākṣādbhāvī punarapi harestāṇḍavarasai-
ramandaḥ kālindīpulinabhuvi tauryātrikabharaḥ ||124

navīnastvaṃ kambo paśuparamaṇībhiḥ paricayaṃ
na dhatse rādhāyāḥ guṇagarimagandho.api na kṛtī |
tathāpi tvāṃ yāce hṛdayanihitaṃ dohadamahaṃ
vahante hi klānte praṇayamavadātaprakṛtayaḥ ||125

gṛhītvā govindaṃ jaladhihṛdayānandana sakhe
sukhena śrīvṛndāvanaparisare nandatu bhavān |
kathaṃ vā te goṣṭhaṃ bhavatu dayitaṃ hanta balavān
yadetasmin veṇorjayati cirasaubhāgyamahimā ||126

iti premodgārapravaṇamanunīya kramavaśāṃ
parīvārān bhrātarniśamayati cāṇūramathane |
punaḥ kopodbhinnapraṇayacaṭulaṃ tasya nikaṭe
kathāmācakṣīthāḥ daśabhiravatārairvilasitām ||127

grahītuṃ tvāṃ premāmiṣaparivṛtaṃ cittavaḍiśaṃ
mahāmīna kṣipraṃ nādhita rasapūre mama sakhī |
vivekākhyaṃ chittvā guṇamatha tadagrāsi bhavatā
hatāśeyaṃ kiṃ vā śiva śiva vidhātuṃ prabhavati ||128

varākīyaṃ dṛṣṭvā subhagavapuṣo vibhramabharaṃ
tavābhyarṇaṃ bheje paramakutukollāsitamatiḥ |
tirodhāya svāṅgaṃ prakaṭayasi yat tvaṃ kaṭhinatāṃ
tadetat kiṃ na syāt tava kamaṭhamūrteḥ samucitam ||129

sadā kaṃsārate sphurati ciramadyāpi bhavataḥ
sphuṭaṃ kroḍākāre vapuṣi niviḍapremalaharī |
yataḥ sā sairandhrī malayaruhapaṅkapraṇayinī
tvayā kroḍīcakre paramarabhasādātmadayitā ||130

cirādantarbhūtā naraharimayī mūrtirabhita-
stadīyo vyāpārastava tu na yayau vismṛtipatham |
vinītaprahlādastvamiha paramakrūracarite
prasakto yadbhūyaḥ parahṛdayabhedaṃ janayasi ||131

yadātmānaṃ darpādagaṇitagururvāmana mudā
manorājyenāḍhyaṃ tvayi valitayā kalpitavatī |
prapede tasyedaṃ phalamucitameva priyasakhī
vidūre yat kṣiptā praṇayamayapāśe nigaḍitā ||132

iyaṃ nātha krūrā bhṛgupatanamakaṅkṣati tato
yadasyāṃ kaṭhināṃ tava samucitaṃ tadbhṛgupate |
asau te durbodhā kṛtiriha bhavadvismṛtipathaṃ
yato jātaḥ sākṣādgururapi sa nandīśvarapatiḥ ||133

nirānandā gāvaściramupasṛtā dūṣaṇakulaiḥ
kharāyante sadyo raghutilaka govardhanataṭīḥ |
virādhatvaṃ ghoṣo vrajati bhavadīyapravasanā-
didānīṃ mārīcaḥ sphuṭamiha narīṇarti paritaḥ ||134

prasannaḥ kālo.ayaṃ punarudayituṃ rāsabhajanai-
rvilāsinn adyāpi sphuṭamanaparādhā vayamapi |
vitanvānaḥ kāntiṃ vapuṣi śaradākāśavalitāṃ
kṛto na tvaṃ sīradhvaja bhajasi vṛndāvanamidam ||135

na rāgaṃ sarvajña kvacidapi vidhatte ratipatiṃ
muhurdveṣṭi drohaṃ kalayati balādiṣṭavidhaye |
ciraṃ dhyānāsaktā nivasati sadā saugatarati-
stathāpyasyāṃ haṃho sadayahṛdaya tvaṃ na dayase ||136

parikleśamlecchān samadamadhupālī madhurayā
nikṛntatrontapraṇayakalikākhaḍgalatayā |
tvamāsīnaḥ kalkinniha caturagopāhitaratiḥ
sadeśaṃ kurvīthāḥ pratimuditavīrādhikamidam ||137

iti premodghāṭasampuṭitavaco bhaṅgirakhilaṃ
tvamāvedya klidyan mukhaparisaro locanajalaiḥ |
tato govindasya prativacanamādhvīkapadapī-
mupāsīno dṛgbhyāṃ kṣaṇamavadhīthāḥ khagapate ||138

praṇetavyo dṛṣṭeranubhavapathaṃ nandatanayo
vidheyo gopīnāṃ bhuvanamahitānāmupakṛtiḥ |
iyaṃ yāmairgamyā catura mathurāpi tricaturai-
riti dvaidhaṃ nāntaḥ kalaya kalahaṃsīkulapate ||139

apūrvā yasyāntarvilasati mudā sāralaruci-
rvivektuṃ śakyete sapadi milite yena payasī |
kathaṃ kāraṃ yukto bhavatu bhavatastasya kṛtinā
vilambaḥ kādambīramaṇa mathurāsaṅgamavidhau ||140

prapannaḥ premāṇaṃ prabhavati sadā bhāgavatabhāk
parācīno janmāvadhibhavarasādbhaktimadhuraḥ |
ciraṃ ko.api śrīmān jayati viditaḥ śākaratayā
dhurīṇo dhīrāṇāmadhidharaṇi vaiyāsakiriva ||141

rasānāmādhārairaparicitadoṣaḥ sahṛdayai-
rmurārāteḥ krīḍāniviḍaghaṭanārūpamahitaḥ |
prabandho.ayaṃ bandhorakhilajagatāṃ tasya sarasāṃ
prabhorantaḥ sāndrāṃ pramadalaharīṃ pallavayatu ||142