Rupa Gosvami: Hamsaduta




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






haṃsadūtaṃ

dukūlaṃ bibhrāṇo dalitaharitāladyutibharaṃ
javāpuṣpaśreṇīrucirucirapādāmbujatalaḥ |
tamālaśyāmāṅgo davahasitalīlāñcitamukhaḥ
parānandābhogaḥ sphuratu hṛdi me ko.api puruṣaḥ ||1

yadā yāto gopīhṛdayamadano nandasadanān
mukundo gāndinyāstanayamanuvindan madhupurīm |
tadāmānkṣīccintāsariti ghanaghūrṇāparicayair
agādhāyāṃ bādhāmayapayasi rādhā virahiṇī ||2

kadācit khedāgniṃ vighaṭayitumantargatamasau
sahālībhirlebhe taralitamanā yāmunataṭīm |
cirādasyāścittaṃ paricitakuṭīrakalanād
avasthā tastāra sphuṭamatha suṣupteḥ priyasakhī ||3

tadā niṣpandāṅgī kalitanalinīpallavakulaiḥ
parīṇāhāt premanāmakuśalaśatāśaṅkihṛdayaiḥ |
dṛgambhogambhīrīkṛtamihiraputrīlaharībhiḥ
vilīnā dhulīnāmupari parivavre parijanaiḥ ||4

tatastāṃ nyastāṅgīmurasi lalitāyāḥ kamalinī
palāśaiḥ kālindīsalilaśiśirairvījitatanum |
parāvṛtaśvāsāṅkuracalitakaṇṭhiṃ kalayatāṃ
sakhīsandohānāṃ pramadabharaśālī dhvanirabhūt ||5

nidhāyāṅke paṅkeruhadalaviṭaṅkasya lalitā
tato rādhāṃ nīrāharaṇasaraṇau nyastacaraṇā |
milantaṃ kālindīpulinabhuvi khelāñcitagatiṃ
dadarśāgre kaṃcin madhuravirutaṃ śvetagarutam ||6

tadālokastokocchvasitahṛdayā sādaramasau
praṇāmaṃ śaṃsantī laghu laghu samāsādya savidham |
dhṛtotkaṇṭhā sadyo harisadasi sandeśaharaṇe
varaṃ dūtaṃ mene tamatilalitaṃ hanta lalitā ||7

amarṣāt premerṣyāṃ sapadi dadhatī kaṃsamathane
pravṛttā haṃsāya svamabhilaṣitaṃ śaṃsitumasau |
na tasyā doṣo.ayaṃ yadiha vihagaṃ prārthitavatī
na kasmin viśrambhaṃ diśati haribhaktipraṇayitā ||8

pavitreṣu prāyo viracayasi toyeṣu vasatiṃ
pramodaṃ nālīke vahasi viśadātmā svayamasi |
tato.ahaṃ duḥkhārtā śaraṇamabalā tvāṃ gatavatī
na yācñā satpakṣe vrajati hi kadācidviphalatām ||9

ciraṃ vismṛtyāsmān virahadahanajvālavikalāḥ
kalāvān sānandaṃ vasati mukharāyāṃ madhuripuḥ |
tadetaṃ sandeśaṃ svamanasi svamādhāya nikhilaṃ
bhavān kṣipraṃ tasya śaraṇapadavīṃ saṅgamayatu ||10

nirastapratyūhaṃ bhavatu bhavato vartmani śivaṃ
samuttiṣṭha kṣipraṃ manasi mudamādhāya sadaraṃ |
adhastāddhāvanto laghu laghu samuttānanayanair
bhavantaṃ vīkṣantāṃ kutukataralā gopaśiśavaḥ ||11

sa vaidagdhīsindhuḥ kaṭhinamatinā dānapatinā
yayā ninye tūrṇaṃ paśupayuvatījīvanapatiḥ |
tayā gantavyā te nikhilajagadekaprathitayā
padavyā bhavyānāṃ tilaka kila dāśārhanagarī ||12

galadbāṣpāsāraplutadhavalagaṇḍā mṛgadṛśo
vidūyante yatra pramadamadanāveśavivaśāḥ |
tvayā vijñātavyā haricaraṇasaṅgapraṇayino
dhruvaṃ sā cakrāṅkīratisakha śatāṅgasya padavī ||13

piban jambūśyāmaṃ mihiraduhiturvāri madhuraṃ
mṛṇālīrbhuñjāno himakarakaṇākomalarucaḥ |
kṣaṇaṃ hṛṣṭastiṣṭhan niviḍaviṭape śākhini sakhe
sukhena prasthānaṃ racayatu bhavān vṛṣṇinagare ||14

balādākrandantī ratapathikamakrūramilitaṃ
vidūrādābhīrītatiranuyayau yena ramaṇam |
tamādau panthānaṃ racaya caritārthā bhavatu te
virājantī sarvopari paramahaṃsasthitiriyam ||15

akasmādasmākaṃ harirapaharann aṃśukacayaṃ
yamārūḍho gūḍhapraṇayalaharīṃ kandalayitum |
tavāśrāntasyāntaḥsthagitaravibimbaḥ kisalayaiḥ
kadambaḥ kādamba tvaritamavalambaḥ sa bhavitā ||16

kirantī lāvaṇyaṃ diśi diśi śikhaṇḍastavakinī
dadhānā sādhīyaḥ kanakavimalajyotivasanam |
tamālaśyāmāṅgī saralamuralīcumbitamukhī
jagau citraṃ yatra prakaṭaparamānandalaharī ||17

tayā bhūyaḥ krīḍārabhasavikasadvallavavadhūr
vapurvallī bhraśyanmṛgamadakaṇaśyāmalikayā |
vidhātavyo hallīsakadalitamallalatikayā
samantādullāsastava manasi rāsasthalikayā ||18

tadante vāsantīviracitamanaṅgotsavakalā-
catuḥśālaṃ śaureḥ sphurati na dṛśau tatra vikireḥ |
tadālokodbhedipramadabhavavismāritagati-
kriye jāte tāvat tvayi bata hatā gopavanitā ||19

mama syādarthānāṃ kṣatiriha vilambādyadapi te
vilokethāḥ sarvaṃ tadapi harikelisthalamidam |
taveyaṃ vyarthā bhavatu śucitā kaḥ sa hi sakhe
guṇo yaścāṇūradviṣi matiniveśāya na bhavet ||20

sakṛdvaṃśīnādaśravaṇamilitābhīrvanitā
rahaḥkrīḍāsākṣī pratipadalatāsadmasubhagaḥ |
sa dhenūnāṃ bandhurmadhumathanakhaṭṭāyitaśilaḥ
kariṣyaty ānandaṃ sapadi tava govardhanagiriḥ ||21

tamevādriṃ cakrāṅkitakarapariṣvaṅgirasikaṃ
mahīcakre śaṅkemahi śikhariṇāṃ śekharatayā |
arātiṃ jñātīnāṃ nanu hariharaṃ yaḥ paribhavan
yathārthaṃ svaṃ nāma vyadhita govardhana iti ||22

tamālasyālokād giri-parisare santi capalāḥ
pulindyo govinda-smaraṇa-rabhasottapta-vapuṣaḥ |
śanais tāsāṃ tāpaṃ kṣaṇam apanayan yāsyati bhavān
avaśyaṃ kālindī-salila-śiśiraiḥ pakṣa-pavanaiḥ ||23

tadante śrīkāntasmaraṇasamaraghāṭīpulakitā
kadambānāṃ vāṭī rasikaparipāṭī sphurayati |
tvamāsīnastasyāṃ na yadi parito nandasi tato
babhūva vyarthā te ghanarasanivāsavyasanitā ||24

śaranmeghaśreṇīpratibhaṭamariṣṭāsuraśiraś
ciraṃ śuṣkaṃ vṛndāvanaparisare drakṣyati bhavān |
yadāroḍhuṃ dūrān milati kila kailāsaśikhari-
bhramākrāntasvānto giriśasuhṛdaḥ kiṅkaragaṇaḥ ||25

ruvan yāhi svairaṃ caramadaśayā cumbitaruco
nitambinyo vṛndāvanabhuvi sakhe santi bahavaḥ |
parāvartiṣyante tulitamurajinnūpuraravāt
tavādhvānāt tāsāṃ bahirapi gatāḥ kṣipramasavaḥ ||26

tvamāsīnaḥ śākhāntaramilitacaṇḍatviṣi sukhaṃ
dadhīthā bhāṇḍīre kṣaṇamapi ghanaśyāmalarucau |
tato haṃsaṃ bibhrannikhilanabhasaścitramiṣayā
sa vardhiṣṇuṃ viṣṇuṃ kalitadaracakraṃ tulayitā ||27

tvamaṣṭābhirnetrairvigaladamalapremasalilair
muhuḥ siktastambāṃ catura caturāsyasthitibhuvam |
jihīthāḥ vikhyātāṃ sphutamiha bhavadbāndhavarathaṃ
praviṣṭaṃ maṃsyante vidhimaṭavidevyastvayi gate ||28

udañcannetrāmbhaḥprasaralaharīpicchilapatha-
skhalatpādanyāsapraṇihitavilambākuladhiyaḥ |
harau yasmin magne tvaritayamunākulagamana-
spṛhākṣiptā gopyo yayuranupadaṃ kāmapi daśām ||29

muhurlasyakrīḍāpramadamiladāhopuruṣikā
vikāśena bhraṣṭaiḥ phaṇimaṇikulairdhūmalarucau |
purastasmin nīpadrumakusumakiñjalkasurabhau
tvayā puṇye peyaṃ madhuramudakaṃ kāliyahrade ||30

tṛṇāvartārātervirahadavasantāpitatanoḥ
sadābhīrīvṛndapraṇayabahumānonnatividaḥ |
vidhātavyo navyastavakabharasaṃvardhitaśucas
tvayā vṛndādevyāḥ paramavinayādvandanavidhiḥ ||31

iti krāntvā kekākṛtavirutamekādaśavanaṃ
ghanībhūtaṃ cutairvraja madhuvanaṃ dvādaśamidam |
purī yasminn āste yadukulabhuvāṃ nirmayayaśo-
bharāṇāṃ dhārābhirvalitadharitrīparisarā ||32

niketairākīrṇā giriśagiriḍimbhapratibhaṭair
avaṣṭambhastambhāvalivilasitaiḥ puṣpitavanā |
niviṣṭā kālindītaṭabhuvi tavādhāsāti sakhe
samastādānandaṃ madhurajalavṛndā madhupurī ||33

vṛṣaḥ śambhoryasyāṃ daśati navamekatra yavasaṃ
viriñceranyasmin gilati kalahaṃso visalatām |
kvacit kroñcārāteḥ kavalayati kekī viṣadharaṃ
vilīḍhe śallakyā valaripukarī pallavamitaḥ ||34

arodhiṣṭhāḥ kāyān na hi vicalitāṃ pracchadapaṭīṃ
vimuktāmajñāsīḥ pathi pathi na muktāvalimapi |
ayi śrīgovindasmaraṇamadirāmattahṛdaye
satīti khyātiste hasati kulaṭānāṃ kulamidam ||35
asavyaṃ bibhrāṇā padamadhūtalākṣārasamasau
prayātāhaṃ mugdhe virama mama veśaiḥ kimadhunā |
amandādāśaṅke sakhi purapurandhrikalakalād
alindāgre vṛndāvanakusumadhanvā vijayate ||36
ayaṃ līlāpāṅgasnapitapuravīthīparisaro
navāśokottaṃsaścalati purataḥ kaṃsavijayī |
kimasmān etasmin maṇibhavanapṛṣṭhādvinudatī
tvamekā stabdhākṣī sthagayasi gavākṣāvalimapi ||37

muhuḥ śūnyāṃ dṛṣṭiṃ vahasi dhyāyasi sadā
śṛṇoṣi pratyakṣaṃ navaparijanavijñāpanaśataṃ |
tataḥ śaṅke paṅkeruhamukhi yayau śyāmalaruciḥ
sa yūno mūrtaṃ sambhava nayanavīthīpathikatām ||38

vilajjaṃ mā rodīriha sakhi punaryāsyati hari-
stavāpaṅgakrīḍāniviḍaparicaryāgrahilatām |
iti svairaṃ yasyāṃ pathi pathi murārerabhinava-
praveśe nārīṇāṃ ratirabhasajalpā vavṛdhire ||39

sakhe sākṣāddāmodaravadanacandrāvakalana-
sphuratpremānandaprakaralaharīcumbitadhiyaḥ |
muhuratrābhīrīsamudayaśironyastavipada-
stavākṣṇorānandaṃ vidadhīta purā pauravanitāḥ ||40

atha bhrāmaṃ bhrāmaṃ kramaghaṭanayā saṅkaṭatarān
nivāsān vṛṣṇīnāmanusara purīmadhavasitam |
murārāteryatra sthagitagagaṇābhirvijayate
patābhiḥ santāpitabhuvanamantaḥpuravaram ||41

yadutsaṅge tuṅgasphaṭikaracitāḥ santi parito
marālāmāṇikyaprakaraghaṭitatrauṭicaraṇāḥ |
suhṛdbuddhyā haṃsāḥ kalitamadhurasyāmbujabhuvaḥ
samaryādaṃ yeṣāṃ sapadi paricaryāṃ vidadhīta ||42

cirān mṛgyantīnāṃ paśuparamaṇīnāmapi kulair
alabdhaṃ kālindīpulinavipine {līnamaṇḍitaḥ} |
sadā lokollāsismitaparicitāsyaṃ sahacari
sphurantaṃ vīkṣiṣye punarapi kimagre murabhidam ||43

viṣādaṃ mā kārṣīdrutimavitatthavyāhṛtirasau
samāgantā rādhe dhṛtanavaśikhaṇḍastava sakhā |
iti brūte yasyāṃ śukamithunamindrānujakṛte
yadābhīrivṛndairupadhṛtamabhūduddhavakare ||44

ghanaśyāmā bhrāmyaty upari hariharmasya śikhibhiḥ
kṛtastotrā mugdhairagururacitā dhūmalatikā |
tadālokāddhīra sphurati tava cen mānasarucir
jitaṃ tarhi svairaṃ jalasahanivāsapriyatayā ||45

tato madhye kakṣaṃ prati navagavākṣastavakinaṃ
calanmuktālambasphuritamamalastambhanivaham |
bhavān draṣṭā hemollikhitadaśamaskandhacarito-
llasadbhittiprāntaṃ muravijayinaḥ kelinilayam ||46

alinde yasyāste marakatamayī yaṣṭiramalā
śayāluryāṃ rātrau madakalakalāpī kalayati |
nirāṭaṅkastsyāḥ śikharamadhiruhya śramanudaṃ
pratīkṣethā bhrātarvaramavasaraṃ yādavapateḥ ||47

niviṣṭaḥ palāṅke mṛdulataratulīdhavalite
trilokalakṣmīṇāṃ kakudi darasātīkṛtatanūḥ |
amandaṃ pūrṇendupratimamupadhānaṃ pramudito
nidhāyāgre tasminn upahitakaphonidvayabharam ||48

udañcat kālindīsalilasubhagaṃ bhāvukaruciḥ
kapolāntaḥ prekṣyanmaṇimakaramudrāmadhurimā |
vasānaḥ kauśeyaṃ jitakanakalakṣmī parimalaṃ
mukundaste sākṣāt pramadasudhayā sekṣyati dṛśoḥ ||49

vikadruḥ paurāṇīrakhilakulavṛddho yadupater
adūrādāsīno madhurabhanitīrgāsyati sadā |
purastādābhīrīgaṇabhayadanāmā sa kaṭhino
maṇistambhālambī kurukulakathāṃ saṅkalayitā ||50

śinīnāmuttaṃsaḥ kalitakṛtavarmāpy ubhayataḥ
praṇeṣyate bālavyajanayugalāndolanavidhim |
sa jānubhyāmaṣṭāpadabhuvanamavaṣṭabhya bhavitā
guroḥ śiṣyo nūnaṃ padakamalasaṃvāhanarataḥ ||51

vihaṅgendro yugmīkṛtakarasarojo bhuvi puraḥ
kṛtāsaṅgo bhāvī prajavini nirdeśe.arpitamanāḥ |
chadadvandve yasya dhvanati mathurāvāsibaṭavo
vyadasyante sāmasvarajanitamanyonyakalaham ||52

na nirvaktuṃ dāmodarapadakaniṣṭhāṅgulinakha-
dyutīnāṃ lāvaṇyaṃ bhavati caturāsyo.api caturaḥ |
tathāpi strīprajñāsulabhataralatvādahamasau
pravṛttā tanmūrtistavaratimahāsāhasavaśe ||53

virājante yasyavrajaśiśukulasteyavikala-
svayambhūcūḍāgrairlulitaśikharāḥ pādanakharāḥ |
kṣaṇaṃ yān ālokya prakaṭaparamānandavivaśaḥ
sa devarṣirmuktān api tanubhṛtaḥ śocati bhṛśam ||54

sarojānāṃ vyūhaḥ śriyamabhilaṣan yasya padayo-
ryayau rāgāḍhyānāṃ vidhuramudavāsavratavidhim |
himaṃ vande nīcairanucitavidhānavyasanināṃ
yadeṣāṃ prāṇāntaṃ damanamanuvarṣaṃ praṇayati ||55

rucīnamullāsairmarakatamayasthūlakadalī-
kadambāhaṃkāraṃ kavalayati yasyoruyugalam |
yadālānastambhadyūutimavalalambe kalavatāṃ
madāduddāmānāṃ paśuparamaṇīcittakariṇīm ||56

sakhe yasyābhīrīnayanasapharījīvanavidhau
nidānaṃ gāmbhīryaprasarakalitā nābhisarasī |
yataḥ kalpasyādau sajalajanakotpattivaḍabhī-
gabhīrāntaḥ kakṣādhṛtabhuvanamambhoruhamabhūt ||57

dyutiṃ dhatte yasya trivalilatikāsaṅkaṭataraṃ
sakhe dāmaśreṇīkṣapaṇaracanābhijñamudaram |
yaśodā yasyāntaḥ suranarabhujaṅgaiḥ parivṛtaṃ
mukhadvārā vāradvayamavaluloke tribhuvanam ||58

urau yasya sphāraṃ sphurati vanamālāvalayitaṃ
vitanvānaṃ tanvījanamanasi sadyo manasijam |
marīcībhiryasmin ravinivahatulyo.api vahate
sadā khadyotābhāṃ bhuvanamadhuraḥ kaustubhamaṇiḥ ||59

samantādunmīladvalabhidupalastambhayugala-
prabhājaitraṃ keśidvijadalitakeyūralalitam |
madaklāmyadgopīpaṭalahaṭakaṇṭhagrahaparaṃ
bhujadvandva,ṃ yasya sphuṭasurabhigandhaṃ vijayate ||60

jihīte sāmrājyaṃ jagati navalāvaṇyalaharī
parīpākasyāntarmuditamadanāveśamadhuram |
naṭadbhrūvallīkaṃ smitanavasudhākelisadanaṃ
sphuranmuktāpaṅktipratimaradanaṃ yasya vadanam ||61

kimebhirvyāhāraiḥ kalaya kathayāmi sphuṭamahaṃ
sakhe niḥsandehaṃ paricayapadaṃ kevalamidam |
parānando yasmin nayanapadavībhrāji bhavitā
tvayā vijñātavyā madhurarava so.ayaṃ madhuripuḥ ||62

vilokethāḥ kṛṣṇaḥ madakalamarālīratikalā-
vimugdha vyāmugdhaṃ yadi puravadhūvibhramabharaiḥ |
tadā nāsmān grāmyāḥ pravaṇapadavīṃ tasya gamayeḥ
sudhāpūrṇaṃ cetaḥ kathamapi na takraṃ mṛgayate ||63

yadā vṛndāraṇyasmaraṇalaharīheturamaṇaṃ
pikānāṃ veveṣṭi pratiharitamuccaiḥ kuhurutam |
vahante vā vātāḥ sphurati girimallīparimalā-
stadaivāsmākīnāṃ giramupaharethā murabhidi ||64

purātiṣṭhan goṣṭhān nikhilaramaṇībhyaḥ priyatayā
bhavān yasyāṃ gopīramaṇa vidadhe gauravabharam |
sakhī tasyā vijñāpayati lalitā dhīralalita
praṇamya śrīpādāmbujakanakapīṭhīparisare ||65

prayatnādābālyaṃ navakamalinīpallavakulai-
stvayā bhūyo yasyāḥ kṛtamahaha saṃvardhanamabhūt |
cirādūdhobhāraṃ sphuraṇaparamākrāntajaghanā
babhūva praṣṭhauhī muramathana seyaṃ kapalikā ||66

samīpe nīpānāṃ tricaturadalā hanta gamitā
tvayā yā mākandapriyasahacarībhāvaniyatim |
iyaṃ sā vāsantī galadamalamādhvīkapaṭalī-
miṣādagre gopīramaṇa rudatī rodayatī naḥ ||67

prasūto devakyā madhumathana yaḥ ko.api puruṣaḥ
sa yāto gopālābhyudayaparamānandavasatim |
dhṛto yo gāndhinyā kaṭhinajaṭhare samprati tataḥ
samantādevāstaṃ śiva śiva gatā gokulakathā ||68

ariṣṭenoddhatāḥ paśupasudṛśo yāti vipadaṃ
tṛṇāvartākrānto racayati bhayaṃ catvaracayaḥ |
amī vyomībhūtā vrajavasatibhūmī parisarā
vahante santāpaṃ murahara vidūraṃ tvayi gate ||69

tvayā nāgantavyaṃ kathamapi hare goṣṭhamadhunā
latā śreṇī vṛndāvanabhuvi yato.abhūdviṣamayī |
prasūnānāṃ gandhaṃ madhumathana tadā vātanihitaṃ
bhajan sadyo mūrcchāṃ vahati nivaho gopasudṛśām ||70

kathaṃ saṅgo.asmābhiḥ saha samucitaḥ samprati hare-
rayaṃ grāmyā nāryastvamasi nṛpakanyārcitapadaḥ |
gataḥ kālo yasmin paśuparamaṇīsaṅgamakṛte
bhavān vyagrastasthau tamasi gṛhavāṭiviṭapini ||71

vayaṃ tyaktāḥ svāmin yadi tava kiṃ dūṣaṇamidaṃ
nisargaḥ śyāmānāmayamatitarāṃ duṣpariharaḥ |
kuhūkaṇṭhairaṇḍāvadhi saha nivāsāt paricitā
visṛjyante sadyaḥ kalitanavapakṣairvalibhujaḥ ||72

ayaṃ pūrvo raṅgaḥ kila paricito yasya tarasā
rasādākhyātavyaṃ parikalaya tan nāṭakamidam |
mayā praṣṭavyo.asi prathamamiti vṛndāvanapate
kimāhā rādheti smarasi hatakaṃ varṇayugalam ||73

aye kuñjadroṇīkuharagṛhamedhin kimadhunā
parokṣaṃ vakṣyante paśuparamaṇīdurniyatayaḥ |
pravīṇā gopīnāṃ tava caraṇapadme.api yadiyaṃ
yayau rādhā sādhāraṇasamucitapraśnapadavīm ||74

tvayā goṣṭhaṃ goṣṭhītilaka kila cedvismṛtamidaṃ
na tūrṇaṃ dhūmorṇāpatirapi vidhatte yadi kṛpām |
aharvṛndaṃ vṛndāvanakusumapālīparimalair
darālokaṃ śokāspadamiva kathaṃ neṣyati sakhī ||75

taraṅgaiḥ kurvāṇā śamanabhaginīlāghavamasau
nadīṃ kāṃcidgoṣṭhe nayanajalapūrairajanayat |
itīvāsyā dveṣādabhimatadaśāprārthanamayīṃ
murāre vijñaptiṃ niśamayati mānī na śamanaḥ ||76

kṛtākṛṣṭikrīḍaṃ kimapi tava rūpaṃ mama sakhī
sakṛddṛṣṭvā dūrādahitahitabodhojjhitamatiḥ |
hatā seyaṃ premānalamanu viśantī sarabhasaṃ
pataṅgīvātmānaṃ murahara muhurdāhitavatī ||77

mayā vācyaḥ kiṃ vā tvamiha nijadoṣāt paramasau
yayau mandā vṛndāvanakusumabandho vidhuratām |
yadarthaṃ duḥkhāgnirvikṛśati tamadyāpi hṛdayān
na yasmāddurmedhā lavamapi bhavantaṃ davayati ||78

trivakrāho dhanyā hṛdayamiva te svaṃ puramasau
samāsādya svairaṃ yadiha vilasantī nivasati |
dhruvaṃ puṇyabhraṃśādajani saraleyaṃ mama sakhī
praveśastatrābhūt kṣaṇamapi yadasyā na sulabhaḥ ||79

kimāviṣṭā bhūtaiḥ sapadi yadi vākrūraphaṇinā
kṣatāpasmāreṇa cyutamatirakasmāt kimapatat |
iti vyagrairasyāṃ gurubhirabhitaḥ kīcakarava-
śravādaspandāyāṃ murahara vikalpā vidadhire ||80

navīneyaṃ sampratyakuśalaparīpākalaharī-
nirīṇarti svairaṃ mama sahacarīcittakuhare |
jagannetraśreṇīmadhuramathurāyāṃ nivasata-
ścirādārtā vārtāmapi tava yadeṣā na labhate ||81

janān siddhādaśān namati bhajate māntrikagaṇān
vidhatte śuśrūṣāmadhikavinayenauṣadhavidām |
tvadīkṣādīkṣāyai paricarati bhaktyā girisutāṃ
manīṣā hi vyagrā kimapi śubhahetuṃ na manute ||82

paśūnāṃ pātāraṃ bhujagaripuputrapraṇayinaṃ
smarodvardhikrīḍaṃ niviḍaghanasāradyutiharam |
sadābhyarṇe nandīśvaragiribhuvo raṅgarasikaṃ
bhavantaṃ kaṃsāre bhajati bhavadāptyai mama sakhī ||83

bhavantaṃ santaptā vidalitatamālāṅkurarasai-
rvilikhya bhrūbhaṅgīkṛtamadanakodaṇḍakadanam |
nidhāsayantī kaṇṭhe tava nijabhujāvallarīmasau
dharanyāmunmīlajjāḍimaniviḍāṅgī viluṭhati ||84

kadācin mūḍheyaṃ niviḍabhavadīyasmṛtimadā-
damandādātmānaṃ kalayati bhavantaṃ mama sakhī |
tathāsyā rādhāyā virahadahanākalpitadhiyo
murāre duḥsādhyā kṣaṇamapi na bādhā viramati ||85

tvayā santāpānāmupari parimuktātirabhasā-
didānīmāpede tadapi tava ceṣṭāṃ priyasakhī |
yadeṣā kaṃsāre bhidurahṛdayaṃ tvāmavayati
satīnāṃ mūrdhanyā bhidurahṛdayābhūdanudinam ||86

samakṣaṃ sarveṣāṃ viharasi madādhipraṇayinām
iti śrutvā nūnaṃ gurutarasamādhiṃ kalayati |
sadā kaṃsārāte bhajasi yamināṃ netrapadavīm
iti vyaktaṃ sajjībhavati yamamālocitumapi ||87

murāre kālindīsaliladaladindīvararuce
mukunda śrīvṛndāvanamadana vṛndārakamaṇe |
vrajānandin nandīśvaradayita nandātmaja hare
sadeti krandantī parijanaśucaṃ kandalayati ||88

samantāduttaptastava virahadāvāgniśikharayā
kṛtodvegaḥ pañcāśugamṛgayuvedha vyatikaraiḥ |
tanūbhūtaṃ sadyastanuvanamidaṃ hāsyati hare
haṭhādadya śvo vā mama sahacarīprāṇahariṇaḥ ||89

payorāśisphītatviṣi himakarottaṃsamadhure
dadhāne dṛgbhaṅgyā smaravijayirūpaṃ mama sakhī |
hare dattasvāntā bhavati tadimāṃ kiṃ prabhavati
smaro hantuṃ kintu vyathayati bhavān eva kutukī ||90

vijānīme bhāvaṃ paśuparamaṇīnāṃ yadumaṇe
na jānīmaḥ kasmāt tadapi tava māyā racayati |
samantādadhyātmaṃ yadiha pavanavyādheralapa-
dbalādasyāstena vyasanakulameva dviguṇitam ||91

gurorantevāsī sa bhajati yadūnāṃ sacivatāṃ
sakhīyaṃ kālindī kila bhavati kālasya bhaginī |
bhavedanyaḥ ko vā narapatipure matparicito
daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet ||92

viśīrṇāṅgīmantarvraṇaviluṭhanādutkalikayā
parītāṃ bhūyasyā satatamuparāgavyatikarām |
paridhvastāmodāṃ viramitasamastālikutukāṃ
vidho pādasparśādapi sukhaya rādhākumudinīm ||93

vipattibhyaḥ prāṇān kathamapi bhavatsaṅgamasukha-
spṛhādhīnā śaure mama sahacarī rakṣitavatī |
atikrānte sampraty avadhidivase jīvanavidhau
hatāśā niḥśaṅkaṃ vitarati dṛśau cutamukule ||94

pratīkārārambhaślathamatibhirudyatpariṇate-
rvimuktāyā vyaktasmarakadanabhājaḥ parijanaiḥ |
amuñcantī saṅgaṃ kuvalayadṛśaḥ kevalamasau
kalādadya prāṇān avati bhavāśāsahacarī ||95

aye rāsakrīḍārasika mama sakhyāṃ navanavā
purā baddhā yena praṇayalaharī hanta gahanā |
sa cen muktāpekṣastvamapi dhig imāṃ tulaśakalaṃ
yadetasyā nāsānihitamidamadyāpi calati ||96

mukunda bhrāntākṣī kimapi yadasaṃkalpitaśataṃ
vidhatte tadvaktuṃ jagati manujaḥ kaḥ prabhavati |
kadācit kalyāṇī vilapati ya utkaṇṭhitamati-
stadākhyāmi svāmin gamaya makarottaṃsapadavīm ||97

abhūt ko.api premā mayi murariporyaḥ sakhi purā
parāṃ karmāpekṣāmapi tadavalambān na gaṇayet |
tathedānīṃ hā dhik samajani taṭasthaḥ sphuṭamahaṃ
bhaje lajjāṃ yena kṣaṇamapi punarjīvitumapi ||98

garīyān me premā tvayi paramiti snehalaghutā
na jīviṣyāmīti praṇayagarimakhyāpanavidhiḥ |
kathaṃ nāyāsīti smaraṇaparipāṭīprakaṭanaṃ
harau sandeśāya priyasakhi na me vāgavasaraḥ ||99

amī kuñjaḥ pūrvaṃ na mama dadhire kāmapi mudaṃ
drumālīyaṃ cetaḥ sakhi na katiśo nanditavatī |
idānīṃ paśyaite yugapadapatāpaṃ vidadhate
prabho muktopekṣe bhajati na hi ko vā vimukhatām ||100

kadā premonmīlanmadanamadirākṣī samudayāt
balādākarṣantaṃ madhuramuralīkākalikayā |
muhurbhrāmyaccillīculukitakulastrīvratamahaṃ
vilokeyaṃ līlāmadamiladapāṅgī murabhidam ||101

yayau kālaḥ kalyāṇy adhikalitakelī parimalāṃ
vilāsārthī yasminn acalakuhare līnavapuṣam |
sa māṃ dhṛtvā dhūrtaḥ kṛtakapaṭaroṣāṃ sakhi haṭhā-
dakārṣīdākarṣann urasi śaśilekhāśatavṛtām ||102

rāṇadbhṛṅgaśreṇīsuhṛdi śaradārambhamadhure
vanānte cāndrībhiḥ kiraṇalaharībhirdhavalite |
kadā premoddaṇḍasmarakalahavaitaṇḍikamahaṃ
kariṣye govindaṃ niviḍabhujabandhapraṇayinam ||103

mano me hā kaṣṭaṃ jvalati kimahaṃ hanta karavai
na pāraṃ nāvāraṃ kimapi kalayāmy asya jaladheḥ |
iyaṃ vande mūrdhnā sapadi tamupāyaṃ kathaya māṃ
{patāmṛṣye} yasmāddhṛtikaṇikayāpe kṣaṇikayā ||104

prayāto māṃ hitvā yadi kaṭhinacūḍāmaṇirasau
paryātu svacchandaṃ mama samayadharmaḥ kila gatiḥ |
idaṃ soḍhuṃ kā vā prabhavati yataḥ svapnakapaṭā-
dihāyāto vṛndāvanabhuvi kalān māṃ ramayati ||105

anaucityaṃ tasya vyathayati mano hanta mathurāṃ
tvamāsādya svairaṃ capalahṛdayaṃ vāraya harim |
sakhi svapnārambhe punarapi yathā vibhrama madā-
dihāyāto dhūrtaḥ kṣapayati na me kiṅkiniguṇam ||106

ayi svapno dūre viramatu samakṣaṃ śṛṇu haṭhā-
daviśvastā mā bhūriha sakhi manovibhramadhiyā |
vayasyaste govardhanavipinamāsādya kutukā-
dakāṇḍe yadbhūyaḥ smarakalahapāṇḍityamatanot ||107

amarṣāddhāvantīṃ gahanakuhare sūcitapathāṃ
tulākoṭikvānaiścakitapadapātadviguṇitaiḥ |
vidhīrṣan māṃ harṣottaralanayanāntaḥ sa kutukī
na vaṃśīmajñāsīdbhuvi karasarojādvigalitām ||108

aśaktāṃ gantavye kalitanavacelāñcalatayā
latālībhiḥ puṣpasmitaśavalitābhirvirudatīm |
parīhāsārambhī priyasakhi sa māṃ lambitamukhīṃ
prapede cumbāya sphuradadharabimbastava sakhā ||109

tato.ahaṃ dhammille sthagitamuralīkā sakhi śanai-
ralīkāmarṣeṇa bhramadaviralabhrūrudacalam |
kacākṛṣṭikrīḍākramaparicite cauryacarite
harirlabdhopādhiḥ prasabhamanayan māṃ giridarīm ||110

kadācidvāsantīkuharabhuvi dhṛṣṭaḥ sarabhasaṃ
hasan pṛṣṭhālambī sthagayati karābhyāṃ mama dṛśau |
didhīrṣau jāterṣyaṃ mayi sakhi tadīyāṅguliśikhāṃ
na jāne kutrāyaṃ vrajati kitavānāṃ kila guruḥ ||111

atīteyaṃ vārtā viramatu puraḥ paśya sarale
vayasyaste so.ayaṃ smitamadhurimonmṛṣṭavadanaḥ |
bhujastambhollāsādabhimataparīrambharabhasaḥ
smarakrīḍāsindhuḥ kṣipati mayi bandhukakusumam ||112

taduttiṣṭha vrīḍāvati niviḍamuktālatikayā
vadhānemaṃ dhūrtaṃ sakhi madhupurīṃ yāti na yathā |
iti premonmīladbhavadanubhavārūḍhajaḍimā
sakhīnāmākrandaṃ na kila katiśaḥ kandalayati ||113

aho kaṣṭ.aṃ bālyādahamiha sakhīṃ duṣṭahṛdayā
muhurmānagranthiṃ sahajasaralāṃ grāhitavatī |
tadārambhādgopīgaṇaratiguro nirbharamasau
na lebhe lubdhāpi tvadamalabhujastambharabhasam ||114

alinde kālindīkamalasurabhau kuñjavasate-
rvasantīṃ vāsantīnavaparimalodgāricikurām |
tvadutsaṅge nidrāsukhamukulitākṣīṃ punarimāṃ
kadāhaṃ seviṣye kiśalayakalāpavyajaninī ||115

dhṛtānandāṃvṛndāvanaparisare śāradaniśā-
vilāsollāsena glapitakavarīphullakusumām |
tava skandhopānte vinihitabhujāvallarimahaṃ
kadā kuñje līnā rahasi vihasiṣyāmi sumukhīm ||116

vidūrādāhartuṃ kusumamupayāmi tvamadhunā
purastīre tīre kalaya tulasīpallavamidam |
iti vyājādenāṃ viditabhavadīyasthitirahaṃ
kadā kuñje gopīramaṇa gamayiṣyāmi samaye ||117

iti śrīkaṃsāreḥ padakamalayorgokulakathāṃ
nivedya pratyekaṃ bhaja parijaneṣu praṇayitām |
nijāṅke kādambīsahacara vahan maṇḍanatayā
na yān uccaiḥ premapravaṇamanujagrāha bhagavān ||118

miladbhaṅgīṃ haṃsīramaṇa vanamālāṃ prathamato
mudā kṣemaṃ pṛcchann idamupaharethā mama vacaḥ |
ciraṃ kaṃsārāterurasi sahavāsapraṇayinīṃ
kimenāmenākṣīṃ guṇavati visasmāra bhavatī ||119

idaṃ kiṃ vā hanta smarasi rasike khaṇḍanaruṣā
parītāṅgī govardhanagirinitambe mama sakhī |
bhiyā sambhrāntākṣaṃ yadiha vicakarṣa tvayi balā-
dgṛhītvā vibhraśyan navaśikhiśikhaṃ gokulapatim ||120

tataḥ sambhāṣethāḥ śrutimakaramudrāmiti mudā
bhavatyāṃ kartavyaḥ kimiti kuśalapraśnajaḍimā |
rucismerā yā tvaṃ racayasi sadā cumbanakalām
apāṅgena spṛṣṭā sakhi murariporgaṇḍamukure ||121

nivāsaste devi śravaṇalatikāyāmiti dhiyā
prayatnāt tvāmeva praṇayahṛdayā yāmi śaraṇam |
parokṣaṃ vṛṣṇīnāṃ nibhṛtanibhṛtaṃ karṇakuhare
hareḥ kākūnmiśrāṃ kathaya sakhi rādhāvidhuratām ||122

parīrambhaṃ premṇā mama savinayaṃ kaustubhamaṇau
bruvāṇaḥ kurvīthāḥ patagavara vijñāpanamidam |
agādhā rādhāyāmapi tava sakhe vismṛtirabhūt
kathaṃ vā kalyāṇaṃ vahati tarale hi praṇayitā ||123

muhuḥ kūjatkāñcīmaṇivalayamañjīramuralī-
ravālambo bhrāmyadyuvatīkulagītaiḥ suramaṇe |
sa kiṃ sākṣādbhāvī punarapi harestāṇḍavarasai-
ramandaḥ kālindīpulinabhuvi tauryātrikabharaḥ ||124

navīnastvaṃ kambo paśuparamaṇībhiḥ paricayaṃ
na dhatse rādhāyāḥ guṇagarimagandho.api na kṛtī |
tathāpi tvāṃ yāce hṛdayanihitaṃ dohadamahaṃ
vahante hi klānte praṇayamavadātaprakṛtayaḥ ||125

gṛhītvā govindaṃ jaladhihṛdayānandana sakhe
sukhena śrīvṛndāvanaparisare nandatu bhavān |
kathaṃ vā te goṣṭhaṃ bhavatu dayitaṃ hanta balavān
yadetasmin veṇorjayati cirasaubhāgyamahimā ||126

iti premodgārapravaṇamanunīya kramavaśāṃ
parīvārān bhrātarniśamayati cāṇūramathane |
punaḥ kopodbhinnapraṇayacaṭulaṃ tasya nikaṭe
kathāmācakṣīthāḥ daśabhiravatārairvilasitām ||127

grahītuṃ tvāṃ premāmiṣaparivṛtaṃ cittavaḍiśaṃ
mahāmīna kṣipraṃ nādhita rasapūre mama sakhī |
vivekākhyaṃ chittvā guṇamatha tadagrāsi bhavatā
hatāśeyaṃ kiṃ vā śiva śiva vidhātuṃ prabhavati ||128

varākīyaṃ dṛṣṭvā subhagavapuṣo vibhramabharaṃ
tavābhyarṇaṃ bheje paramakutukollāsitamatiḥ |
tirodhāya svāṅgaṃ prakaṭayasi yat tvaṃ kaṭhinatāṃ
tadetat kiṃ na syāt tava kamaṭhamūrteḥ samucitam ||129

sadā kaṃsārate sphurati ciramadyāpi bhavataḥ
sphuṭaṃ kroḍākāre vapuṣi niviḍapremalaharī |
yataḥ sā sairandhrī malayaruhapaṅkapraṇayinī
tvayā kroḍīcakre paramarabhasādātmadayitā ||130

cirādantarbhūtā naraharimayī mūrtirabhita-
stadīyo vyāpārastava tu na yayau vismṛtipatham |
vinītaprahlādastvamiha paramakrūracarite
prasakto yadbhūyaḥ parahṛdayabhedaṃ janayasi ||131

yadātmānaṃ darpādagaṇitagururvāmana mudā
manorājyenāḍhyaṃ tvayi valitayā kalpitavatī |
prapede tasyedaṃ phalamucitameva priyasakhī
vidūre yat kṣiptā praṇayamayapāśe nigaḍitā ||132

iyaṃ nātha krūrā bhṛgupatanamakaṅkṣati tato
yadasyāṃ kaṭhināṃ tava samucitaṃ tadbhṛgupate |
asau te durbodhā kṛtiriha bhavadvismṛtipathaṃ
yato jātaḥ sākṣādgururapi sa nandīśvarapatiḥ ||133

nirānandā gāvaściramupasṛtā dūṣaṇakulaiḥ
kharāyante sadyo raghutilaka govardhanataṭīḥ |
virādhatvaṃ ghoṣo vrajati bhavadīyapravasanā-
didānīṃ mārīcaḥ sphuṭamiha narīṇarti paritaḥ ||134

prasannaḥ kālo.ayaṃ punarudayituṃ rāsabhajanai-
rvilāsinn adyāpi sphuṭamanaparādhā vayamapi |
vitanvānaḥ kāntiṃ vapuṣi śaradākāśavalitāṃ
kṛto na tvaṃ sīradhvaja bhajasi vṛndāvanamidam ||135

na rāgaṃ sarvajña kvacidapi vidhatte ratipatiṃ
muhurdveṣṭi drohaṃ kalayati balādiṣṭavidhaye |
ciraṃ dhyānāsaktā nivasati sadā saugatarati-
stathāpyasyāṃ haṃho sadayahṛdaya tvaṃ na dayase ||136

parikleśamlecchān samadamadhupālī madhurayā
nikṛntatrontapraṇayakalikākhaḍgalatayā |
tvamāsīnaḥ kalkinniha caturagopāhitaratiḥ
sadeśaṃ kurvīthāḥ pratimuditavīrādhikamidam ||137

iti premodghāṭasampuṭitavaco bhaṅgirakhilaṃ
tvamāvedya klidyan mukhaparisaro locanajalaiḥ |
tato govindasya prativacanamādhvīkapadapī-
mupāsīno dṛgbhyāṃ kṣaṇamavadhīthāḥ khagapate ||138
praṇetavyo dṛṣṭeranubhavapathaṃ nandatanayo
vidheyo gopīnāṃ bhuvanamahitānāmupakṛtiḥ |
iyaṃ yāmairgamyā catura mathurāpi tricaturai-
riti dvaidhaṃ nāntaḥ kalaya kalahaṃsīkulapate ||139

apūrvā yasyāntarvilasati mudā sāralaruci-
rvivektuṃ śakyete sapadi milite yena payasī |
kathaṃ kāraṃ yukto bhavatu bhavatastasya kṛtinā
vilambaḥ kādambīramaṇa mathurāsaṅgamavidhau ||140

prapannaḥ premāṇaṃ prabhavati sadā bhāgavatabhāk
parācīno janmāvadhibhavarasādbhaktimadhuraḥ |
ciraṃ ko.api śrīmān jayati viditaḥ śākaratayā
dhurīṇo dhīrāṇāmadhidharaṇi vaiyāsakiriva ||141

rasānāmādhārairaparicitadoṣaḥ sahṛdayai-
rmurārāteḥ krīḍāniviḍaghaṭanārūpamahitaḥ |
prabandho.ayaṃ bandhorakhilajagatāṃ tasya sarasāṃ
prabhorantaḥ sāndrāṃ pramadalaharīṃ pallavayatu ||142