Kṣamā Rāva: Mithyāgrahaṇam

Header

This file is an html transformation of sa_rAva-mithyAgrahaNa.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Beate Guttandin

Contribution: Beate Guttandin

Date of this version: 2019-10-10

Sources:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:


Text

Śrīgaṇeśāya namaḥ
Mithyāgrahaṇam

Rāva1954, p. 24

Caitramāsasya sāyaṃ samayaḥ. Mohamayyā mājhagāvanāmani sthāne kasyacic chrīlasya gehe kanyāyā vivāhasya maṇḍapamaṇḍanādiprāthamikasaṃbhāro 'nuṣṭhīyate sma. Kvacin maṅgalapāṭhakānāṃ purohitānāṃ madhuravacanaiḥ, kaṭhinamaṇikuṭṭimasya nikhananaracanena, kvacit karmakarāṇāṃ kalakalena, saṃcarajjanacaraṇavikṣepaṇadhvaninā, kṣubhitam iva bhavanam etad abhavat. Paredyur hi kenacid dhanāḍhyena saha vatsāyā udvāho niścita āsīt. Seyaṃ viṃśativarṣīyā kṛśāṅgī hrasvākṛtiḥ parimitavāgapi madhurasvarā, gauravarṇāpi nātirūpavaiśiṣṭyasaṃpannā, Amīnābhidhāpi Mīnākṣī saha sakhyā Saralābhidhayā saralasvabhāvayā gaganatalacaramārdhavartini bhagavati divasādhināyake rasālādivṛkṣabhūṣitāyāṃ vāṭikāyāṃ svapitur mandirapakṣadvārasamīpasthāyāṃ vijanakoṇe bakulataror ekasyādhaḥ saṃlāpaṃ kurvaty āsīt. Patatriṇāṃ kilakilaravo 'staṃ gataḥ. Ālolamālatīpuṣpasamūhād utpatyālikadambakāni tūṣṇīkāṃ bhejire. (RāMigra_1)

Saralā: Sakhi, vivāhamaṅgalavidhis te kasmin muhūrte niścito 'sti śvaḥ? Amīnā: Astaṅgamanasamaye bhagavataḥ savituḥ. Saralā: (sopahāsam) Ayi sakhi, varam adṛṣṭvā tatpāṇigrahaṇaṃ kathaṃ nāma pratipadyate tvayā? Amīnā: Taddarśanena kim? Bhāratavarṣe bhūyiṣṭhānāṃ kanyānāṃ varasya darśanāt prāg eva vivāho bhavati. Anatikrāntaśaiśavāpi madīyāmbā vivāhāt pūrvaṃ me pitṛpādānāṃ darśanāmandānandam ālabdhvāpi saha tair vastum agamat. Ahaṃ tu viṃśativarṣīyāsmi. Mātāpitarāv avalambamānā tayor ājñāṃ śirasāṅgīkṛtya niḥśaṅkaṃ niścitavarasya pāṇigrahaṇaṃ mudā kariṣye. Saralā: Paraṃ yadi kumāro vivāhāt prāk paricitaḥ syāt tadā nijabhāvisukhāprāptau pratītā bhavet kumārī. Ittham abhidhāya Saralā kiñcin natvā bhūtale vistāritabakulapuṣpanikarāt kānicid vicitya tadāmodam āsvādayat. Amīnā: Hum! Pāścātyadeśīyānām evānukūlā prītivivāhādikalpanā. Kṛtapraṇayavivāhānām api vadhūvarāṇāṃ vyabhicāraparasparasvabhāvā saṅgatyādikāraṇebhyaḥ pāścātyadeśeṣu vivāhaviśleṣasya vṛttaparamparā kriyāsamabhihāreṇa śrūyate. Param asmadīyadeśe viralaḥ khalu vyatikaras tādṛśaḥ. Ity Amīnā svapitur asakṛd uktaṃ vākyam udīrya kasyacit praphullagulamohorākhyadrumaviśeṣasyādho marakatopalakalpitāsandīṃ prati sakhīm anayat. Amīnā: Sarale! Jānāsi tvaṃ yac chakuntalāduṣyantayor anurāgabaddhayor gāndharvavidhinā svairaṃ pariṇītayor api katipayakālottaraṃ vicchinnaprāyo 'bhūd vivāhaḥ. Rāva1954, p. 25 Saralā: Paraṃ śāpaprabhāvāt kupitasya Durvāsamunes tat saṃvṛttaṃ na tu tayor doṣāt. (RāMigra_2)

Kumāryāv ime āśaiśavāt prativeśinyāv āstām. Yady api bhinnabhinnarītyā saṃvārdhite adhyāpite bhinnabhinnaś ca tayor naikaviṣayeṣu gṛhasaṃskāro 'bhūd, bhinnabhinne ca dharmamate abhūtāṃ tayos tad apīme parasparaṃ pratibaddhadṛḍhasakhye ciraṃ sthitavatyau. Amīnā hi kanyāśālāyām adhyāpitāpi svātantryasukhaṃ nānvabhavat. Seyaṃ vyaktitvavihīnā bhāvanāvarjitā vaivāhikaviṣaye na kam api pakṣam avālambata. Tasyā vivāhavāṅniścayo Hamidanāmnā kenacid dhanāḍhyena śilpayantrasvāminā saha pitṛbhyāṃ vyadhāyi. So 'yaṃ taruṇo mohamayyāṃ eva kṛtavāso 'bhūt. Vastutaḥ pitur ājñayā kasyāpi kumārasya pāṇigrahaṇaṃ mugdheyam aṅgyakariṣyat. (RāMigra_3)

Atha paredyuḥ samāhitanānāvidhasaṃskāram Amīnāyāḥ pitur mandiraṃ mahotsavamayaṃ saṅgītanṛtyādidhvanimayaṃ divyamandiram iva vyabhāsiṣṭa. Krameṇa samupatiṣṭhadbhiḥ prāghuṇikaiḥ sadanam etad vyarājata. Āmadhyarātraṃ ca samucitabhojanaiḥ satkṛtaḥ prāghuṇikasamūho vārāṅganānṛtyasaṅgītādibhiḥ prāpitavinodaḥ śrīlasyālaye sukhaṃ kālam ayāpayat. Nirvartitavivāhā prātastarāṃ ca vadhūr mṛgamadakarpūrādinā surabhidravyeṇānuliptasarvāṅgī dhautadukūlavasanā dhavalapuṣpamaṇḍitaśirā ratnakhacitakaṇṭhahārakuṇḍalakaṅkaṇābharaṇabhūṣitā patyur geham ayāt. Bālasakhīṃ Saralāṃ visraṣṭum asahamānā navoḍheyaṃ pitur gehān nigamanāt prāg yathā pratiśrutaṃ pratidinaṃ vāhakena sārdhaṃ premodrekasaṃbhṛtaṃ patraṃ prāhiṇot. Avarṇayac ca lekhe samudrataṭasthaṃ dīpamālāvihitabahulacākacakyaṃ hṛdayahāri saudhaṃ patyuḥ, samudbhāsamānaṃ saṃkhyātigāminā caturaviśiṣṭaveṣadhāriṇā paricchadena samanvitaṃ, nānāvidhapuṣpāmodasurabhitāntaḥpuraṃ, nijāmūlyaratnakhacitābharaṇajātaṃ, payonidher madhuramarmarormimālā yās tasyā mārtaṇḍatāpaklāntiṃ mantharīkurvanti sma divā, naktaṃ ca vījayantyo mandānilaṃ samacārayan. Yac cāsan Hāmidasya bhūyāṃsi yantravāhanāni, mandurā cānekavājibhiḥ saṃbhṛtā. Iti sarvam eva savistaram Amīnayā sagauravaṃ varṇitaṃ, paraṃ svabhārtāram adhikṛtya leśamātram api na kadāpi śaṃsitam iti Saralayā lakṣitam. Na tu tayāpi Hāmidam uddiśya kim apy anuyuktam. Navoḍheyaṃ pitur gehaṃ bālasakhīṃ cānavarataṃ smāraṃ smāraṃ patyur adṛṣṭapūrve 'samāne prāsāde calantī mātṛvirahitāṃ naṣṭādhvakāṃ navaśukīṃ mahāraṇye drumād drumam uḍḍayamānam ivātmānam akalayad Amīnā. Nirmito 'bhūd hi prāsādo 'yaṃ nānāmūlyadurlabhopalajātena. Aṃtarāṅgaṇe sugahanagṛhābhyantarmārgaparamparā marakatastambhāvalambitā sthitā. Sukhopabhājāṃ mogaladharādhipānāṃ kālād avaśiṣṭāś citritāh paṭalā viśvakarmasamaśilpikarmakauśalabhūṣitā āsan. Antaḥpurasya bhūtalaṃ cotkṛṣṭapārasīkadeśīyakauśeyāstaraṇair ācchāditam abhūt. Bhittayo 'pi kārmikakṣaumapaṭṭair āvṛttāḥ. Antaḥpurasya viśālāṅgaṇaṃ parilambamānarajatapañjarakrīḍākulaṃ śukasārikākulaṃ kalaravamanoharam. Pārśvavartiny ekasmin kāṣṭhajālālaye 'nye patatriṇo mayūrādayaḥ kujankalakalaiḥ pakṣasphuraṇaiḥ samañjīraśiñjananartanaiś cākrīḍan. Vivāhāt pūrvaṃ mātugṛhe bhāvivivāhaviṣayaṃ vyacintayad Amīnā: Api madvivāhaḥ śrīleṇa saha Hāmidena sukhāvaho bhavitā. Kathaṃ nāmaikākinī viśālasaudhe 'smin kālaṃ yāpayituṃ prabhaveyam iti.“ (RāMigra_4)

Rāva1954, p. 26 Amīnā hy ādau vyavasāyābhāvāc chūnyahṛdayam ātmānam apaśyat. Tadbhartā hi prātastarāṃ nagarāt sārdhayojanadūrasthaṃ śilpayantrakāryālayaṃ prati gṛhāt nirgatya sāyaṃ sūryāstamanasamaye nyavartata. Athāvicchinnaviviktatāyāṃ saudhasya taruṇīyaṃ tāmbūlaṃ carvantī, dāsībhih pādayor nipīḍyamānā, vidyudvyajanena cakrākāreṇa vījyamānā svabhāgyodayasopānaṃ manasi praśaṃsantī, ajñabhṛtyetarajanasaṃparkarahitā, caturasakhīvirahitā, vividhabhūṣaṇavihitaprabalacākacakyā, sugandhitailaprasādhitakeśakalāpā, añjanarañjitalocanāñcalā, hiraṇmayasūtrāṅkitapaṭṭāmbaradharā, sāgarormimālātuṣārakaṇikāpaharaṇaśītasya samīrasya sukhasparśam anubhavantī, śukasārikādipakṣiṇāṃ kalakalaṃ śṛṇvatī, aṭṭālikāyā aṭṭālikām aṅganād aṅganaṃ paunaḥpunyena paryaṭantī kālam ayāpayad Amīnā yāvat prāsūta yamalau sutau. (RāMigra_5)

Atha katipayavarṣottaraṃ tasyā bālasakhyāḥ saralāyāḥ kaścid viśvasanīya ṛjusvabhāvas taruṇaḥ pāṇim agṛḥnāt. Tayoś ca vivāho vināḍambaraṃ niravartata. Vyavasāya pravāsinaḥ Saralayāḥ patyur nāsīt sthiro nivāsaḥ kvāpi. Paraṃ svakāryārthaṃ mohamayīṃ gatāgataṃ kurvann eṣa nagarīm imām adhivastuṃ matiṃ kṛtvā Saralāyā icchām anusarann Amīnāyāḥ prasādasyādhastāt dvitraprakoṣṭātmakaṃ vasatisthānam alpiṣṭham upalabdhavān. Ativiśālasaudhe 'smin naikabhāṭakabhavanayukte bahutithaṃ kālam uṣitvāpi tatra nivāsino 'nyonyadṛṣṭipatham api prāyo neyuḥ. Amīnāyā antaḥpuravalabhituṅgavātāyanād adho bhūtalasthasya Saralāyā gṛhasya sūkṣmakārpāsavastrācchāditavātāyanāntaḥprakoṣṭhaṃ sphuṭaṃ bahisto dṛkpatham agamat. Yadā ca Saralāyāḥ patir nagarān nirayāt tadā sā manaso dvitīyanibandhanabhūtayāḥ sadane 'mīnāyā bhūyiṣṭham aho 'nayat. Ime ca sahacaryau punaḥ saṅgamenāmandānandam anvabhūtām. (RāMigra_6)

Athāminā svadharmaniyamam anusṛtyā'vaguṇṭhanapaddhatiṃ nibhṛtavāsaviśeṣāvasthitim aṅgīkṛtya kvacid eva vihārāya gṛhād bahir niragāt. Ato nāgarikāṇāṃ prativeśināṃ vā vṛttānabhijñāpi krameṇa saṃjātabahuprajā paraṃ saṃtuṣṭā''sta. Yadā yadā tu Saralā nijasukhātiśayaḥ svabhartuḥ sāhacaryaṃ, tadviprayogottarapratyāgamanotkaṇṭhā cobhayor ity ādiviśayam adhikṛtya samalapat, tadā tadāmīnāṃ vidūrabaddhadṛṣṭim alakṣayat sā. Atha gacchati kale dṛṣṭyām Amīnayāḥ ko 'pi khedadyotako vikāro vyaloki. Tayor nivāsayoḥ puraḥsthasya payonidhes taṭe saprema grathitānyonyakarau Saralāṃ tatpatiṃ ca rajanyāṃ śatapadīṃ kurvāṇā darśaṃ darśam Amīnāyāḥ viṣaṇṇatā vṛddhim agamat. Sā ca dīrghaṃ niḥśvasatī durmanāyamāneva kvacid ātmānaṃ saroṣam aprākṣīt kuto niḥśvasyate mūḍhena tvayettham iti. Tāvan nikhile 'hani bhartur mukhadarśanānandaṃ kṣaṇikam evopalabdhavatī sā. Sahanivāsināv api tāv adhikādhikam asaṃbaddhau sthitau. So 'yaṃ hi Hamido dyutapriyo naikakrīḍāmaṇḍaleṣu pratyahaṃ vinoditātmā gehaṃ nivartituṃ dine dine 'dhikādhikaṃ vyalambata. Sā cādhīratayā patiṃ pratirātraṃ pratīkṣamāṇāsta. Paraṃ krameṇa yadā svapatyāgamasamaya āprabhātaṃ vilambitaḥ samabhūt tadā mā pratīkṣasva māṃ, bhojanaṃ samāpya yathākālaṃ svapihi. Ahaṃ hi suhṛdbhiḥ sagdhiṃ kariṣya iti Hamidas tām ajñāpayat. Sā ca tasya vilambasya kāraṇaṃ nitarāṃ jñātukāmāpi kutas tvayā'dya cirāyitam iti taṃ praṣṭum alaṃ dhairyaṃ na vā dṛḍhāgrahaṃ bheje. Rāva1954, p. 27 Evaṃ tayor vaivāhikasaṃbandhe kathāśeṣamātre saṃjāte hanta svapatiṃ sā nijasantater janaka ity evāvalokayamāsa. Prāyeṇa bhūyasīnāṃ dhīmatīnāṃ paristhityedṛkśocanīyayā bhāvyam iti manvānā patipremānandarase svapne 'py anāsvādite 'pi nijāvasthāṃ śocanīyāṃ nāmanyatāmīnā manāg api. (RāMigra_7)

Athaikadeyaṃ payodhiphenapāṇḍure śayanīye kṛtapadā prasvāpasukham anubabhūva. Samayo 'yaṃ kila grīṣmartoḥ. Avasare 'smin sarvato niśānāthasya saṃpūrṇakalāprāyasya dyutidugdhā dhavaladharā nicayena dhavalitam āsīd dharātalam. Jalanidher jalāni hīrakanicaya iva cākacakyaṃ bhejire. Pihiteṣu bhavanadvāreṣu svasvaprakoṣṭheṣu parijanāḥ prasuptā āsan. Amīnāpi prasvapatī kamapy atimātrāramyaṃ svapnam adrākṣīt. Yat tadīyabālasakhyā Saralayā tadīyasarvasvam api viluṇṭhya sā Hamidasya harmyān niṣkāsiteti. Caṇḍavātyayā sahasā prahateva sarutaṃ prabudhya śayanāt samutthāya nayane parimṛjatī saṃbhrameṇa ruddhakaṇṭhā cakitacakiteva viśithilāṅgayaṣṭiḥ skhalatpādābhyāṃ samīpavartinaḥ saudhasyādho bhūtalasthaṃ Saralāyā nilayam avalokyantī vātāyanasamīpaṃ ciram avatasthe. Nitāntaviviktatayā viṣaṇṇamanā Amīnā jalābdher ūrmimālāyā mandamandamarmaraṃ śrāvaṃ śrāvaṃ parimṛditamṛṇālinīva mlānāṅgī priyajanasya kasyāpi mṛdulasparśajuṣaḥ sāntvanasyābhilāṣukābhūt. Tāvat Saralāyāḥ śayyāgāraṃ vidyuddīpakadyotitaṃ vyaloki tayā. Vātāyanasya sūkṣmanepathyasya pṛṣṭhataḥ Saralāyāḥ sukumāraśarīrayaṣṭir itas tataś calantī dṛggocaratām agād Amīnayāḥ. Bhartari niryate nagarān niśīthinyāṃ kinnāma kartuṃ pravṛttā syāt Saraleti vyacintayat savismayam Amīnā. Atha yāvat sakhīṃ samāhvayituṃ pravartate sā tāvat tasyaiva saudhasyādho gṛhapṛṣṭhabhāgato nirgacchantīṃ Hamidasyākṛtim iva kasyāpi puruṣasyākṛtiṃ vyalokayad Amīnā. Tadanu ca jhaṭiti Saralāyāḥ śayyāgṛhasya dipikā nirvāpitābhut. Nīravaṃ nibhṛtaṃ pracalan puruṣo 'yaṃ svapatir iti kṣaṇaṃ sā na vyaśvasīt paraṃ yadā svaharmyasya bahir dvāram udghāṭyāntaḥ sa prāviśat tadāyaṃ Hamidam antarā na ko 'py anya iti pratītā'bhūt. Pāṇḍuvadanā vepamānavigrahā kiṃkartavyapratipattimūḍhā sthitavatī ca. Prabhātaprāyaḥ samayo na cirād bhavitā. Kuta etāvān vilambaḥ pratyāgamasya bhartuḥ, kutaś ca Saralāyāḥ śayanagṛhaṃ madhyarātre prakāśitaṃ syād ity anekavitarkajālenākrāntā vātāyanāt parāvṛtyonnidranetryābhānūdayaṃ saṃbhrāntā'ntaḥpure gatāgatam akarod Amīnā. Paredyur niśīthe punar gavākṣasavidhe sā ciraṃ sthitvāpi Saralāyā nilayam andhatamasāvṛtam apaśyat. Bahiḥ sarvatra praśāntatādevī vyarājat. Yāminīkāminīvadanatilakabindur induś candrikāvyājenāmbaratalāt sudhādhārābhir dharātalam adhāvat. Antarāntarā vāridhivīcimālānāṃ mandamandaravo 'mīnāyāḥ karṇaśaṣkulīm apūrayat. Atha yāvat parāvartate sā vātāyanāt tāvat pādacāradhvanim iva kasyāpy aśrauṣīt. Dhvaninānenākṛṣṭeva gavākṣasavidhaṃ punaḥ sā yayau. Na cirāc ca samīpavartinaḥ saudhasyādhastalabhāgān nirgachantī Hamidasya śarīrākṛtiḥ punas tasyā dṛkpathe nyapatat. Himadhavalavasanopari śyāmakṣaumaprāvāro raktaturkoṣṇīṣaś ca niśākarakaranicaye vailakṣaṇyaṃ bhejāte. Tataś ca gavākṣajālaprasāritai rajatamārjanīnibhaiḥ kalānidhikaranikaraiḥ saṃśodhitāndhakāre payodhiphenasaṃdoheneva nirmite śayanīya upaviśya saṃdehakoponmathitahṛdayā mukham adhaḥ kṛtvā niḥśvasyoṣṇaṃ ca sā tūṣṇīṃ tasthau. (RāMigra_8)

Rāva1954, p. 28 Evaṃ catasṛṣu niśāsu naiśānveṣaṇam upākramatāmīnā yāvat sā Saralāyāḥ kapaṭasya saṃjātapratyayābhūt. Saralāhamidayor madhye nibhṛtāsaktisambandhaviṣaye na ko 'pi saṃdehaleśa iti niścitamatiḥ sā samabhūt. Pratinaktaṃ vyatikaram imaṃ pratyakṣīkṛtya lohitavadanā kopasphuradadharā jājvalyamānalocanā śayane kṛtapadā parśvadvaye muhurmuhur luṭhantī nairāśyād avātiṣṭhata. Kutarkaparavaśeyaṃ kriyāsamabhihāreṇodgacchadroṣabāṣpā krodhāgninā lulitalulitāṅgakais tāmyati sma pratidinam. Aho kathaṃ nādyāvadhi Saralāyā gūḍhakauṭilyaṃ na tarkitaṃ mandadhiyā mayeti muhurmuhur vicintayantī bhṛśam akupyad ātmane. (RāMigra_9)

Atha pūrvavad yadā saha sakhyā śūcīśilpaṃ kartuṃ Saralā tasyāḥ prāsādaṃ samāyāt tadāmīnā'tyantanirutsāhā kopenāntareva tātapyamānā, hāsyavivarjitā samatiṣṭhata. Kaiścid api gṛhakāryavyavasthākleśair udvejitā syat sahacarīti Saralā tām ullāsayituṃ savinodaṃ prāyatata. Param adhikādhikam audāsīnyam evāvalambya vimanāyamānā sthithavaty Amīnā. Uccaiḥ pustakapaṭhanaṃ cikīrṣuṃ Saralāṃ sapadi sapadi sahastavikṣepaṃ pratyākhyāt sā. Prativāraṃ yadā Saralā viśrambhālāpaṃ kartuṃ prāvartata tadā tadvacobhir bhūyo vituṣṭahṛdayam ivātmānaṃ sā prādarśayat. Tadanu Saralā smāraṃ smāraṃ kaver uktim atiparicayād avajñā saṃtatagamanād anādaro bhavatīti vyaramad gamanāt sakhyā harmyam. Amīnāyā hṛdi tāvat sahacarīṃ prati vidveṣāgnir adhikādhikaṃ samudjvalat. Anavarataṃ ca vyacintayat sā yadā bālyād yasyāṃ pūrṇaśo vyaśvasaṃ seyam adya katham īdṛgadharmakarmaṇi pravṛttābhūt tatrāpi nijasakhyāḥ saha vallabhena. Madhuramadhuravacāṃsi matpuraḥ samudīrya parokṣaṃ mām kathaṃ sā pratāritavatī. Ahaha! Kathaṃ kamalām iva vimalāṃ, śāradām iva viśāradāṃ, satīm iva satīṃ svāṃ pradarṣayantī malinahṛdayā sthitavaty etāvat kālam. Ahaṃ ca tāṃ viśvasanīyāṃ prāṇapriyāṃ ca bhaginīm iva samabhāvayam. Api Hāmidasya vaibhavena mohitā syāt sā yat svapateḥ patnīvatsalasya parokṣa vyabhicārakarmaṇi prāvartateyam. Kīdṛśo 'yaṃ viśvāsaghātaḥ. Kīdṛśīyaṃ cañcalatā cittasya, yan matsahacaryaiva viśveṣāṃ narmapātraṃ kṛtāsmi. Ahaha! Kathaṃ nāma tasyā viṣayāsaktiṃ vatsareṣv eteṣu nāvidam. Kutaś ceyaṃ matgehasavidhe kṛtāvāsābhūta. Api bhartuḥ parokṣe nibhṛtadurācārāya vyavasitam itthaṃ tayā. Bāhyato mugdhānanāyā vinayasaṃpannāyāś ca tasyā hṛdi kauṭilyāhiḥ katham āśritaḥ syāt. Sarvā api sahacarya ātmānaṃ nirāgasaṃ pradarśayantyo 'viśvasanīyāḥ syuḥ. Itthaṃ tarkavitarkakaṇṭakanikaravyathitā sā Saralāṃ prastutaviṣayam uddiśya viśakalayya praṣṭukāmāpi svapratiṣṭhāyā alīkadarpāj joṣaṃ sthitavatī. Saralāyāś cirasakhyaṃ tadīyamadhuravacaś ca svapna ivendrajālam iva māyādarśanam ivāmināyāḥ pratyabhād idānīm. Ādhiṃ cātmano rahasi sahamānāvātiṣṭhata sā. (RāMigra_10)

Rāva1954, p. 29 Atha gacchatsu varṣeṣu śiśur eko 'mīnāyāḥ kenāpi vyādhinā grasta ity ākarṇya tasya śuśrūṣāyāṃ sakhyai sahāyyaṃ praditsuḥ Saralā sānunayaṃ patradvārā tasyai nyavedayat. Paraṃ lekham imaṃ prāvaraṇād apasāryaiva yathāgataṃ vāhakāyād āpayad Amīnā. Anena paramodvignāpi Saralā sakhyai nādruhyan manāg api. Rugṇārbhakasyāmīnāyāś ca vṛttaṃ svasevakamukhād upalabhya joṣaṃ sthitā. Athaikavatsarottaraṃ Hamido 'kasmāt kenāpi nirupāyarogeṇākrānto maraṇonmukhaḥ sthitaḥ. Krameṇa sa ca naṣṭollāghatāśo nacirād vinaṣṭavāg āsannaprāyo'ntakāla iti jñātvā Saralāyā gṛhasya diśam aṅgulyā nirdiśya muhurmuhuḥ kāpi samāhūtayāmītīṅgitenaivāsūcayaj joṣam. Bhartur āśayam avagatyāpi tasya parayoṣidāsaktim anabhinandamānā tatsūcanam avāmaṃstāmīnā. Saralāyā ākṛtir hi hṛdi tasyāḥ śyāmaśyāmā mṛtyucchāyeva santatam avasthitāsīt. Atha pañcaṣadinottaraṃ bhagavato bhāskarasyāstamanasamaye Hamidaḥ prati paralokaṃ prasthitaḥ. Tasya nidhanavṛttaṃ prativeśināṃ sapadi śrutipathe nyapatad acirāc ca sarvato 'pi nagare prāsarat. Bhartur mṛtyunā śokākulābhūd Amīneti na, paraṃ tasyākasmikāntena stambhitā nijaśayanāgare niścalātiṣṭhat. Paricarāṇāṃ gamanāgamaninādena vṛddhasevakānām ākrośakallolena ca jāgaritā. Tasyā bālakāḥ saṃbhrāntāḥ saṃtrastāś cābhyadhāvan mātuḥ śayyālayam. Sā ca bālavatsalā gāḍhaṃ tān pariṣvajya mṛdulavacobhiś ca samāsvāsya nijaparyaṅke śāyitavatī. Supteṣu teṣu Hamidasya sevako niḥśabdaṃ tām upetya nyavedayad yathāsnāpito dhūpito gandhādirūṣito vigrahaḥ svāminah. Na cirād āyāsyanti nāgarikā anukampina, ito neṣyanty adhaḥ svāminaḥ pūtadeham uttaravidher anuṣṭhānārtham. Purohitā hi samāyātāḥ. Ity uktayā śīghram āyāmi tāvad iti pratyuktas tayā paricārako 'pāsarat. Patyur antimadarśanasyecchayā 'mīnāntaḥpurān nirgatya dīrghadīrghagṛhābhyantaramārgān dīpamālābhir udbhāsitān samullaṅghya prāsādasya viśālasopānasamīpasthasya Hamidasya śayyāgṛhasya saṃnidhiṃ kathaṃ katham api prāpa. Atha yāvat prakoṣṭhasya dvāram udghāṭayitum sā pravartate tāvat paśyati sopānapaṅktim ārohantīṃ śanaiḥ śanaiḥ Saralām. Niśāmyaināṃ śītaśītasamīreṇa kampamānāṅgayaṣṭir iva tasthau vidhavā. Avanatamukhī Saralā ca yāvat sahānubhūtiṃ pradarśayitum icchantī sakhīṃ saprema samāliṅgituṃ karapallavau vistārayati tāvad Amīnā tāṃ sahastavikṣepaṃ nivārya bravīti kaṭusvareṇa samāyātāsi niḥsaṃśayaṃ vallabhasyāntimadarśanāyeti. Naivaṃ naivam. Āyātāsmi khalu tvatkṛta iti paścāt pracalitā vikampitaśirāḥ pratyuvāca Saralā. Apradattapratyuttarā ghanasaṃśayatamasāvṛtahṛdayā yāvad Amīnā bhartur āvāsadvāraṃ samudghāṭayati tāvad antaḥ kāñcana kāñcanāṅgīm aṅganāṃ dṛṣṭvā sākrośaṃ pṛṣṭhataḥ pracalitā'mīnā. Kim idam? Keyam? Kuta iyam! Ahaha! ity udīrayantī khalitasvareṇa cakitā visphāritalocanā sthambiteva sā sthitā. Puṣpamālācchāditasya Hamidasya hi śayanasya savidhaṃ vinyastajānuḥ śyāmasūkṣmadukūlāmbaraveṣṭitāṅgayaṣṭiś cāruvadanā gauravarṇā śirīṣasukumāratanur mṛtasya pādayor nihitaśirāḥ śokajvālāvaliḍheva haridrākṣālitavadaneva niḥśabdaṃ vilapantī muktakaṇṭhaṃ kācit taruṇī vyaloki. Amīnayā sānuyogaṃ nirdiṣṭām enām ālokya Saralā karṇe 'japat: Sakhi sahaja evāsyāḥ śokodvegajanito vilāpo vigatāsoḥ prāṇeśvarasya kṛte. Rāva1954, p. 30 Tayor dīrghānurāgābhijñayā tvayā bhāvyam. Viditavṛttāḥ sarve 'pi prativeśino 'treti. Katham? Kadā? Tvam evāsya praṇeśvarīti mayākalitam iti prālapad Amīnā'sphuṭam. Vismitā stambhiteva vacanam Amīnāyā nāvagacchantīva kṣaṇaṃ visphāritanayanāvātiṣṭhata Saralā. Tataś ca vivarṇavadanam Amīnāyā vilokya sā savegam abhāṇīt. Ayi mūḍhamate! Yathaihikasampattivaibhavaiśvaryādibhiḥ sanāthīkṛtāsi tvaṃ vidhinā, tathaiva tena patyuḥ premodrekasampattyaikasukhabhākkṛto 'sti jano 'yam. Prāṇeśvaram antareṇetarapuruṣā me bhrātṛsamānā eva. Iti samudīrya viratavacanā''ste Saralā tāvad Amīnā lajjayā natamukhī niḥśabdā sthitavatī. Muhūrtottaraṃ labdhaprakṛtir uvāca Saralā punaḥ. Avagatam idānīṃ mayā tava māṃ prati durāgrahahalāhalavikārasya kāraṇam. Bālasakhyām anindyāyāṃ kutarkajanitaduṣṭasaṃśayapiśācabhāram āropya pañcasu varṣeṣv eteṣu tāṃ hanta dṛkpathād akāraṇaṃ niṣkāsya durmanāyamānam ātmānaṃ paryatāpayas tvaṃ vṛthā. Vākpratiṣṭhāni dehināṃ vyavahāratantrāṇi. Vāci khalu satyāsatyahetavo vyavasthitāḥ. Yadi saralavacanena mām aprakṣyas tvaṃ tarhi yāthārthyam avediṣyaḥ. Paraṃ hṛdi nibhṛtaṃ vaimanasyam āśritya vṛthā saṃśayajanitābhidrohāgnisantaptā mṛgīva ghorasaṃdehajanitakopavyāghrā''ghrātā nibhṛtam aśrupravāhair vṛthā snātā kriyāsamabhihāreṇa māṃ hṛdi śapantī ca dīrghakālaṃ sthitāsi. Kāmaṃ tava bhartuś ceṣṭitaṃ nocitam āsīt khalu. Paraṃ yavanadharmeṇa svadāretarāyāḥ parakīyāyāḥ aṅgīkāro yathānyāyam iti pratipadyata ity api viditam āsīt te. Ākarṇyaitan nipatyāmīnā Saralāyāḥ pādayor viśithilavacanavinyāsā'timandasvarā lajjayā''nana āvirbhūtavividhabhāvabhaṅgā baddhāñjalir abravīt. Sakhi! Kṣamyatāṃ, kṣamyatāṃ jano 'yam. Sanāthāpy ahaṃ cirāt parāṅmukhībhūte nāthe 'nāthībhūteva kathaṃ kathamapi kālam ayāpayam. Nāthasya nidhanenādya yathāpūrvaṃ nirviśeṣam avasthitāsmi khalu. Paraṃ cirād ātmanaiva niḥsāritabālasakhī daivayogāt punar mayopalabdheti madbhāgyabhāskaro 'yam iti pramuditāntaraṅgāsmīti vacaḥ punaruktir eva syāt. Hanta! Itaḥ param ājīvam āvām ubhe dṛḍhabaddhasakhye sthāsyāva ity udīrya Saralāṃ gāḍham āśliṣya nijaśayanāgāram enām anayad Amīnā. (RāMigra_11)