Rāmānuja: Vedārthasaṃgraha

Header

This file is an html transformation of sa_rAmAnuja-vedArthasaMgraha.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Sadanori Ishitobi

Contribution: Sadanori Ishitobi

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ramvasau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Ramanuja: Vedarthasamgraha

Input by Sadanori ISHITOBI

ANALYTIC TEXT VERSION (BHELA conventions)

Revisions:


Text

aśeṣacidacidvastuviśeṣiṇe śeṣaśāyine /
nirmalānantakalyāṇanidhaye viṣṇave namaḥ // RVas_1

aśeṣa-cid-acid-vastu-viśeṣiṇe śeṣa-śāyine / nirmala-ananta-kalyāṇa-nidhaye viṣṇave namaḥ //

paraṃ brahmaivājñaṃ bhramaparigataṃ saṃsarati tatparopādhyālīḍhaṃ vivaśamaśubhasyāspadam iti /
śrutinyāyāpetaṃ jagati vitataṃ mohanam idaṃ tamo yenāpāstaṃ sa hi vijayate yāmunamuniḥ // RVas_2

paraṃ brahma eva ajñaṃ bhrama-parigataṃ saṃsarati tat-para-upādhy-ālīḍhaṃ vivaśama-śubhasyā aspadam iti / śruti-nyāya-apetaṃ jagati vitataṃ mohanam idaṃ tamo yena apāstaṃ sa hi vijayate yāmuna-muniḥ //

aśeṣajagaddhitānuśāsanaśrutinikaraśirasi samadhigato 'yam arthaḥ jīvaparamātmayāthātmyajñānapūrvakavarṇāśramadharmetikartavyatākaparamapuruṣacaraṇayugaladhyānārcanapraṇāmādir atyarthapriyas tatprāptiphalaḥ / (RVas_3)

aśeṣa-jagad-dhita-anuśāsana-śruti-nikara-śirasi samadhigato 'yam arthaḥ jīva-parama-ātma-yāthātmya-jñāna-pūrvaka-varṇa-āśrama-dharma-itikartavyatāka-parama-puruṣa-caraṇa-yugala-dhyāna-arcana-praṇāma-ādir atyartha-priyas tat-prāpti-phalaḥ /

asya jīvātmano 'nādyavidyāsaṃcitapuṇyapāparūpakarmapravāhahetukabrahmādisuranaratiryaksthāvarātmakacaturvidhadehapraveśakṛtatattadabhimānajanitāvarjanīyabhavabhayavidhvaṃsanāya dehātiriktātmasvarūpatatsvabhāvatadantarayāmiparamātmasvarūpatatsvabhāvatadupāsanatatphalabhūtātmasvarūpāvirbhāvapūrvakānavadhikātiśayānandabrahmānubhavajñāpane pravṛttaṃ hi vedāntavākyajātam, tat tvam asi / ayam ātmā brahma / ya ātmani tiṣṭhann ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmy amṛtaḥ / eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇaḥ / tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena / brahmavid āpnoti param / tam evaṃ vidvān amṛta iha bhavati nānyaḥ panthā ayanāya vidyata ityādikam / (RVas_4)

asya jīva-ātmano 'nādy-avidyā-saṃcita-puṇya-pāpa-rūpa-karma-pravāha-hetuka-brahma-ādi-sura-nara-tiryak-sthāvara-ātmaka-catur-vidha-deha-praveśa-kṛta-tat-tad-abhimāna-janita-avarjanīya-bhava-bhaya-vidhvaṃsanāya deha-atirikta-ātma-svarūpa-tat-sva-bhāva-tad-antarayāmi-parama-ātma-sva-rūpa-tat-sva-bhāva-tad-upāsana-tat-phala-bhūta-ātma-sva-rūpa-āvirbhāva-pūrvaka-anavadhika-atiśaya-ānanda-brahma-anubhava-jñāpane pravṛttaṃ hi vedānta-vākya-jātam, tat tvam asi / ayam ātmā brahma / ya ātmani tiṣṭhann ātmano 'ntaro yam ātmā na veda yasyā atmā śarīraṃ ya ātmānam antaro yamayati sa ta ātma-antaryāmy amṛtaḥ / eṣa sarva-bhūta-antar-ātma-apahata-pāpmā divyo deva eko nārāyaṇaḥ / tam etaṃ veda-anuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasa ānāśakena / brahma-vid āpnoti param / tam evaṃ vidvān amṛta iha bhavati na anyaḥ panthā ayanāya vidyata ity-ādikam /

jīvātmanaḥ svarūpaṃ devamanuṣyādiprakṛtipariṇāmaviśeṣarūpanānāvidhabhedarahitaṃ jñānānandaikaguṇaṃ, tasyaitasya karmakṛtadevādibhede 'padhvaste svarūpabhedo vācām agocaraḥ svasaṃvedyaḥ, jñānasvarūpam ity etāvad eva nirdeśyam / tac ca sarveṣām ātmanāṃ samānam / (RVas_5)

jīva-ātmanaḥ sva-rūpaṃ deva-manuṣya-ādi-prakṛti-pariṇāma-viśeṣa-rūpa-nānā-vidha-bheda-rahitaṃ jñāna-ānanda-eka-guṇaṃ, tasya etasya karma-kṛta-deva-ādi-bhede 'padhvaste sva-rūpa-bhedo vācām agocaraḥ sva-saṃvedyaḥ, jñāna-sva-rūpam ity etāvad eva nirdeśyam / tac ca sarveṣām ātmanāṃ samānam /

evaṃvidhacidacidātmakaprapañcasyodbhavasthitipralayasaṃsāranirvartanaikahetubhūtaḥ samastaheyapratyanīkānantakalyāṇatayā ca svetarasamastavastuvilakṣaṇasvarūpo 'navadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaḥ sarvātmaparabrahmaparajyotiḥparatattvaparamātmasadādiśabdabhedair nikhilavedāntavedyo bhagavān nārāyaṇaḥ puruṣottama ity antaryāmisvarūpam / asya ca vaibhavapratipādanaparāḥ śrutayaḥ svetarasamastacidacidvastujātāntarātmatayā nikhilaniyamanaṃ tacchaktitadaṃśatadvibhūtitadrūpataccharīratattanuprabhṛtibhiḥ śabdais tatsāmānādhikaraṇyena ca pratipādayanti / (RVas_6)

evaṃ-vidha-cid-acid-ātmaka-prapañcasya udbhava-sthiti-pralaya-saṃsāra-nirvartana-eka-hetu-bhūtaḥ samasta-heya-pratyanīka-ananta-kalyāṇatayā ca sva-itara-samasta-vastu-vilakṣaṇa-sva-rūpo 'navadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇaḥ sarva-ātma-para-brahma-para-jyotiḥ-para-tattva-parama-ātma-sad-ādi-śabda-bhedair nikhila-vedānta-vedyo bhagavān nārāyaṇaḥ puruṣa-uttama ity antaryāmi-sva-rūpam / asya ca vaibhava-pratipādana-parāḥ śrutayaḥ sva-itara-samasta-cid-acid-vastu-jāta-antar-ātmatayā nikhila-niyamanaṃ tac-chakti-tad-aṃśa-tad-vibhūti-tad-rūpa-tac-charīra-tat-tanu-prabhṛtibhiḥ śabdais tat-sāmānādhikaraṇyena ca pratipādayanti /

tasya vaibhavapratipādanaparāṇām eṣāṃ sāmānādhikaraṇyādīnāṃ vivaraṇe pravṛttāḥ kecana nirviśeṣajñānamātram eva brahma, tac ca nityamuktasvaprakāśasvabhāvam api tat tvam asy ādisāmānādhikaraṇyāvagatajīvāikyaṃ, brahmaivājñaṃ badhyate mucyate ca, nirviśeṣacinmātrātirekeśvareśitavyādyanantavikalparūpaṃ kṛtsnaṃ jaganmithyā, kaścid baddhaḥ, kaścin mukta ity iyam avasthā na vidyate / itaḥ pūrvaṃ kecana muktā ity ayam artho mithyā / ekam eva śarīraṃ jīvavan nirjīvānītarāṇi, taccharīraṃ kim iti na vyavasthitam, ācāryo jñānasyopadeṣṭā mithyā śāstraṃ ca mithyā śāstrapramātā ca mithyā śāstrajanyaṃ jñānaṃ ca mithyā -- etat sarvaṃ mithyābhūtenaiva śāstreṇāvagamyata iti varṇayanti / (RVas_7)

tasya vaibhava-pratipādana-parāṇām eṣāṃ sāmānādhikaraṇya-ādīnāṃ vivaraṇe pravṛttāḥ kecana nirviśeṣa-jñāna-mātram eva brahma, tac ca nitya-mukta-sva-prakāśa-sva-bhāvam api tat tvam asy ādi-sāmānādhikaraṇya-avagata-jīva-aikyaṃ, brahma eva ajñaṃ badhyate mucyate ca, nirviśeṣa-cin-mātra-atireka-īśvara-īśitavya-ādy-ananta-vikalpa-rūpaṃ kṛtsnaṃ jagan-mithyā, kaścid baddhaḥ, kaścin mukta ity iyam avasthā na vidyate / itaḥ pūrvaṃ kecana muktā ity ayam artho mithyā / ekam eva śarīraṃ jīvavan nirjīvāni itarāṇi, tac-charīraṃ kim iti na vyavasthitam, ācāryo jñānasya upadeṣṭā mithyā śāstraṃ ca mithyā śāstra-pramātā ca mithyā śāstra-janyaṃ jñānaṃ ca mithyā --- etat sarvaṃ mithyā-bhūtena eva śāstreṇa avagamyata iti varṇayanti /

apare tv apahatapāpmatvādisamastakalyāṇaguṇopetam api brahmaitenaivāikyāvabodhena kenacid upādhiviśeṣeṇa saṃbaddhaṃ badhyate mucyate ca nānāvidhamalarūpapariṇāmāspadaṃ ceti vyavasthitāḥ / (RVas_8)

apare tv apahata-pāpmatva-ādi-samasta-kalyāṇa-guṇa-upetam api brahma etena eva aikya-avabodhena kenacid upādhi-viśeṣeṇa saṃbaddhaṃ badhyate mucyate ca nānā-vidha-mala-rūpa-pariṇāma-āspadaṃ ca iti vyavasthitāḥ /

anye punar aikyāvabodhayāthātmyaṃ varṇayantaḥ svābhāvikaniratiśayāparimitodāraguṇasāgaraṃ brahmaiva suranaratiryaksthāvaranārakisvargyapavargicetaneṣu svabhāvato vilakṣaṇam avilakṣaṇaṃ ca viyadādinānāvidhamalarūpapariṇāmāspadaṃ ceti pratyavatiṣṭhante / (RVas_9)

anye punar aikya-avabodha-yāthātmyaṃ varṇayantaḥ svābhāvika-niratiśaya-aparimita-udāra-guṇa-sāgaraṃ brahma eva sura-nara-tiryak-sthāvara-nāraki-svargy-apavargi-cetaneṣu sva-bhāvato vilakṣaṇam avilakṣaṇaṃ ca viyad-ādi-nānā-vidha-mala-rūpa-pariṇāma-āspadaṃ ca iti pratyavatiṣṭhante /

tatra prathamapakṣasya śrutyarthaparyālocanaparā duṣparihārān doṣān udāharanti / prakṛtaparāmarśitacchabdāvagatasvasaṃkalpakṛtajagadudayavibhavavilayādayas tad+aikṣata bahu syāṃ prajāyeyetyārabhya sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhā ityādibhiḥ padaiḥ pratipāditās tatsaṃbandhitayā prakaraṇāntaranirdiṣṭāḥ sarvajñatāsarvaśaktitvasarveśvaratvasarvaprakāratvasamābhyadhikanivṛttisatyakāmatvasatyasaṃkalpatvasarvāvabhāsakatvādyanavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇā apahatapāpmetyādyanekavākyāvagatanirastanikhiladoṣatā ca sarve tasmin pakṣe vihanyante / (RVas_10)

tatra prathama-pakṣasya śruty-artha-paryālocana-parā duṣparihārān doṣān udāharanti / prakṛta-parāmarśi-tac-chabda-avagata-sva-saṃkalpa-kṛta-jagad-udaya-vibhava-vilaya-ādayas tad+aikṣata bahu syāṃ prajāyeya ity-ārabhya san-mūlāḥ somya imāḥ sarvāḥ prajāḥ sad-āyatanāḥ sat-pratiṣṭhā ity-ādibhiḥ padaiḥ pratipāditās tat-saṃbandhitayā prakaraṇa-antara-nirdiṣṭāḥ sarva-jñatā-sarva-śaktitva-sarva-īśvaratva-sarva-prakāratva-sama-abhyadhika-nivṛtti-satya-kāmatva-satya-saṃkalpatva-sarva-avabhāsakatva-ādy-anavadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇā apahata-pāpma īty-ādy-aneka-vākya-avagata-nirasta-nikhila-doṣatā ca sarve tasmin pakṣe vihanyante /

atha syāt -- upakrame 'py ekavijñānena sarvavijñānamukhena kāraṇasyaiva satyatāṃ pratijñāya tasya kāraṇabhūtasyaiva brahmaṇaḥ satyatāṃ vikārajātasyāsatyatāṃ mṛddṛṣṭāntena darśayitvā satyabhūtasyaiva brahmaṇaḥ sad eva somyedam agra āsīd ekam evādvitīyam iti sajātīyavijātīyanikhilabhedanirasanena nirviśeṣataiva pratipāditā / etac chodhakāni prakaraṇāntaragatavākyāny api satyaṃ jñānam anantaṃ brahma, niṣkalaṃ niṣkriyaṃ nirguṇaṃ, vijñānam ānandam ityādīni sarvaviśeṣapratyanīkaikākāratāṃ bodhayanti / na caikākāratābodhane padānāṃ paryāyatā / ekatve 'pi vastunaḥ sarvaviśeṣapratyanīkatopasthāpanena sarvapadānām arthavattvād iti / (RVas_11)

atha syāt --- upakrame 'py eka-vijñānena sarva-vijñāna-mukhena kāraṇasya eva satyatāṃ pratijñāya tasya kāraṇa-bhūtasya eva brahmaṇaḥ satyatāṃ vikāra-jātasya asatyatāṃ mṛd-dṛṣṭāntena darśayitvā satya-bhūtasya eva brahmaṇaḥ sad eva somya idam agra āsīd ekam eva advitīyam iti sajātīya-vijātīya-nikhila-bheda-nirasanena nirviśeṣata aiva pratipāditā / etac chodhakāni prakaraṇa-antara-gata-vākyāny api satyaṃ jñānam anantaṃ brahma, niṣkalaṃ niṣkriyaṃ nirguṇaṃ, vijñānam ānandam ity-ādīni sarva-viśeṣa-pratyanīka-eka-ākāratāṃ bodhayanti / na ca eka-ākāratā-bodhane padānāṃ paryāyatā / ekatve 'pi vastunaḥ sarva-viśeṣa-pratyanīkatā-upasthāpanena sarva-padānām arthavattvād iti /

naitad evam / ekavijñānena sarvavijñānaṃ sarvasya mithyātve sarvasya jñātavyasyābhāvān na setsyati / satyatvamithyātvayor ekatāprasaktir vā / api tv ekavijñānena sarvavijñānaṃ sarvasya tadātmakatvenaiva satyatve sidhyati / (RVas_12)

na etad evam / eka-vijñānena sarva-vijñānaṃ sarvasya mithyātve sarvasya jñātavyasya abhāvān na setsyati / satyatva-mithyātvayor ekatā-prasaktir vā / api tv eka-vijñānena sarva-vijñānaṃ sarvasya tad-ātmakatvena eva satyatve sidhyati /

ayam arthaḥ -- śvetaketuṃ pratyāha stabdho 'sy uta tam ādeśam aprākṣya iti paripūrṇa iva lakṣyase tān ācāryān prati tam apy ādeśaṃ pṛṣṭavān asīti / ādiśyate 'nenety ādeśaḥ / ādeṣaḥ praśāsanam / etasya vā akṣarasya gārgi sūryācandramasau vidhṛtau tiṣṭhata ity ādibhir aikyarthyāt / tathā ca mānavaṃ vacaḥ -- praśāsitāraṃ sarveṣām ityādi / atrāpy ekam eveti jagadupādānatāṃ pratipādyādvitīyapadenādhiṣṭhātaranivāraṇād asyaivādhiṣṭhātṛtvam api pratipādyate /atas taṃ praśāsitāraṃ jagadupādānabhūtam api pṛṣṭavān asi yena śrutena matena vijñātenāśrutam amatam avijñānaṃ śrutaṃ mataṃ vijñātaṃ bhavatīty uktaṃ syāt / nikhilajagadudayavibhavavilayādikāraṇabhūtaṃ sarvajñatvasatyakāmatvasatyasaṃkalpatvaparimitodāraguṇagaṇasāgaraṃ kiṃ brahmāpi tvayā śrutam iti hārdo bhāvaḥ / tasya nikhilakāraṇatayā kāraṇam eva nānāsaṃsthānaviśeṣasaṃsthitaṃ kāryam ity ucyata iti kāraṇabhūtasūkṣmacidacidvastuśarīrakabrahmavijñānena kārrabhūtam akhilaṃ jagad vijñātaṃ bhavatīti hṛdi nidhāya yenāśrutaṃ śrutaṃ bhavaty amataṃ matam avijñātaṃ vijñātaṃ syād iti putraṃ prati pṛṣṭavān pitā / tad etatsakalasya vastujātasyaikakāraṇatvaṃ pitṛhṛdi nihitam ajānan putraḥ parasparavilakṣaṇeṣu vastuṣv anyasya jñānena tadanyavijñānasyāghaṭamānatāṃ buddhvā paricodayati -- kathaṃ nu bagavaḥ sa ādeśa iti / (RVas_13)

ayam arthaḥ --- śvetaketuṃ pratyāha stabdho 'sy uta tam ādeśam aprākṣya iti paripūrṇa iva lakṣyase tān ācāryān prati tam apy ādeśaṃ pṛṣṭavān asi iti / ādiśyate 'nena ity ādeśaḥ / ādeṣaḥ praśāsanam / etasya vā akṣarasya gārgi sūryā-candramasau vidhṛtau tiṣṭhata ity ādibhir aikyarthyāt / tathā ca mānavaṃ vacaḥ --- praśāsitāraṃ sarveṣām ity-ādi / atra apy ekam eva iti jagad-upādānatāṃ pratipādya advitīya-padena adhiṣṭhātara-nivāraṇād asya eva adhiṣṭhātṛtvam api pratipādyate /atas taṃ praśāsitāraṃ jagad-upādāna-bhūtam api pṛṣṭavān asi yena śrutena matena vijñātena aśrutam amatam avijñānaṃ śrutaṃ mataṃ vijñātaṃ bhavati ity uktaṃ syāt / nikhila-jagad-udaya-vibhava-vilaya-ādi-kāraṇa-bhūtaṃ sarva-jñatva-satya-kāmatva-satya-saṃkalpatva-parimita-udāra-guṇa-gaṇa-sāgaraṃ kiṃ brahma api tvayā śrutam iti hārdo bhāvaḥ / tasya nikhila-kāraṇatayā kāraṇam eva nānā-saṃsthāna-viśeṣa-saṃsthitaṃ kāryam ity ucyata iti kāraṇa-bhūta-sūkṣma-cid-acid-vastu-śarīraka-brahma-vijñānena kārra-bhūtam akhilaṃ jagad vijñātaṃ bhavati iti hṛdi nidhāya yena aśrutaṃ śrutaṃ bhavaty amataṃ matam avijñātaṃ vijñātaṃ syād iti putraṃ prati pṛṣṭavān pitā / tad etat-sakalasya vastu-jātasya eka-kāraṇatvaṃ pitṛ-hṛdi nihitam ajānan putraḥ paraspara-vilakṣaṇeṣu vastuṣv anyasya jñānena tad-anya-vijñānasya aghaṭamānatāṃ buddhvā paricodayati --- kathaṃ nu bagavaḥ sa ādeśa iti /

paricoditaḥ punas tad eva hṛdi nihitaṃ jñānānandāmalatvaikasvarūpam aparicchedyamāhātmyaṃ satyasaṃkalpatvamiśrair anavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇair juṣṭam avikārasvarūpaṃ paraṃ brahmaiva nāmarūpavibhāgānarhasūkṣmacidacidvastuśarīraṃ svalīlāyai svasaṃkalpenānantavicitrasthiratrasasvarūpajagatsaṃsthānaṃ svāṃśenāvasthitam iti / (RVas_14)

paricoditaḥ punas tad eva hṛdi nihitaṃ jñāna-ānanda-amalatva-eka-sva-rūpam aparicchedya-māhātmyaṃ satya-saṃkalpatva-miśrair anavadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇair juṣṭam avikāra-sva-rūpaṃ paraṃ brahma eva nāma-rūpa-vibhāga-anarha-sūkṣma-cid-acid-vastu-śarīraṃ sva-līlāyai sva-saṃkalpena ananta-vicitra-sthira-trasa-sva-rūpa-jagat-saṃsthānaṃ sva-aṃśena avasthitam iti /

tajjñānenāsya nikhilasya jñātatāṃ bruvaṃl lokadṛṣṭaṃ kāryakāraṇayor ananyatvaṃ darśayituṃ dṛṣṭāntam āha -- yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syād vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva satyam iti / ekam eva mṛddravyaṃ svaikadeśena nānāvyavahārāspadatvāya ghaṭaśarāvādinānāsaṃsthānāvasthārūpavikārāpannaṃ nānānāmadheyam api mṛttikāsaṃsthānaviśeṣatvān mṛddravyam evettham avasthitaṃ na vastvantaram iti / yathā mṛtpiṇḍavijñānena tatsaṃsthānaviśeṣarūpam ghaṭaśarāvādi sarvaṃ jñātam eva bhavatītyarthaḥ / (RVas_15)

taj-jñānena asya nikhilasya jñātatāṃ bruvaṃl loka-dṛṣṭaṃ kārya-kāraṇayor ananyatvaṃ darśayituṃ dṛṣṭāntam āha --- yathā somya ekena mṛt-piṇḍena sarvaṃ mṛn-mayaṃ vijñātaṃ syād vācā ārambhaṇaṃ vikāro nāma-dheyaṃ mṛttika īty eva satyam iti / ekam eva mṛd-dravyaṃ sva-eka-deśena nānā-vyavahāra-āspadatvāya ghaṭa-śarāva-ādi-nānā-saṃsthāna-avasthā-rūpa-vikāra-āpannaṃ nānā-nāma-dheyam api mṛttikā-saṃsthāna-viśeṣatvān mṛd-dravyam eva ittham avasthitaṃ na vastv-antaram iti / yathā mṛt-piṇḍa-vijñānena tat-saṃsthāna-viśeṣa-rūpam ghaṭa-śarāva-ādi sarvaṃ jñātam eva bhavati ity-arthaḥ /

tataḥ kṛtsnasya jagato brahmaikakāraṇatām ajānan putraḥ pṛcchati -- bhagavāṃs tv eva me tad bravītv iti / tataḥ sarvajñaṃ sarvaśakti brahmaiva sarvakāraṇam ity upadiśan sa hovāca sad eva somyedam agra āsīd ekam evādvitīyam iti / atredam iti jagan nirdiṣṭam / agra iti ca sṛṣṭeḥ pūrvakālaḥ / tasmin kāle jagataḥ sadātmakatāṃ sad eveti pratipādya, tatsṛṣṭikāle 'py aviśiṣṭam iti kṛtvaikam eveti sadāpannasya jagatas tadānīm avibhaktanāmarūpatāṃ pratipādya tatpratipādanenaiva sato jagadupādānatvaṃ pratipāditam iti svavyatiriktanimittakāraṇam advitīyapadena pratiṣiddham / (RVas_16)

tataḥ kṛtsnasya jagato brahma-eka-kāraṇatām ajānan putraḥ pṛcchati --- bhagavāṃs tv eva me tad bravītv iti / tataḥ sarva-jñaṃ sarva-śakti brahma eva sarva-kāraṇam ity upadiśan sa hovāca sad eva somya idam agra āsīd ekam eva advitīyam iti / atra idam iti jagan nirdiṣṭam / agra iti ca sṛṣṭeḥ pūrva-kālaḥ / tasmin kāle jagataḥ sad-ātmakatāṃ sad eva iti pratipādya, tat-sṛṣṭi-kāle 'py aviśiṣṭam iti kṛtva aikam eva iti sad-āpannasya jagatas tadānīm avibhakta-nāma-rūpatāṃ pratipādya tat-pratipādanena eva sato jagad-upādānatvaṃ pratipāditam iti sva-vyatirikta-nimitta-kāraṇam advitīya-padena pratiṣiddham /

tam ādeśam prākṣyo yenāśrutaṃ śrutaṃ bhavatītyādāv eva praśāstitaiva jagadupādānam iti hṛdi nihitam idānīm abhivyaktam / svayam eva jagadupādānaṃ jagannimittaṃ ca sat tad aikṣata bahu syāṃ prajāyeyeti / tad etacchabdavācyaṃ paraṃ brahma sarvajñaṃ sarvaśakti satyasaṅkalpam avāptasamastakāmam api līlārthaṃ vicitrānantacidacinmiśrajagadrūpeṇāham eva bahu syāṃ tadarthaṃ prajāyeyeti svayam eva saṃkalpya svāṃśaikadeśād eva viyadādibhūtāni sṛṣṭvā punar api saiva sacchabdābhihitā parā devataivam aikṣata hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti / anena jīvenātmaneti - jīvasya brahmātmakatvaṃ pratipādya brahmātmajīvānupraveśād eva kṛtsnasyācidvastunaḥ padārthatvam evaṃbhūtasyaiva sarvasya vastuno nāmabhāktvam iti ca darśayati / etaduktaṃ bhavati -- jīvātmā tu brahmaṇaḥ śarīratayā prakāratvād brahmātmakaḥ / yasyātmā śarīram iti śrutyantarāt / evaṃbhūtasya jīvasya śarīratayā prakārabhūtāni devamanuṣyādisaṃsthānāni vastūnīti brahmātmakāni tāni sarvāṇi / ato devo manuṣyo rākṣasaḥ paśur mṛgaḥ pakṣī vṛkṣo latā kāṣṭhaṃ śilā tṛṇaṃ ghaṭaḥ paṭa ityādayaḥ sarve prakṛtipratyayayogenābhidhāyakatayā prasiddhāḥ śabdā loke tattadvācyatayā pratīyamānatattatsaṃsthānavastumukhena tadabhimānijīvatadantaryāmiparamātmaparyantasaṃghātasyaiva vācakā iti / (RVas_17)

tam ādeśam prākṣyo yena aśrutaṃ śrutaṃ bhavati ity-ādāv eva praśāstita aiva jagad-upādānam iti hṛdi nihitam idānīm abhivyaktam / svayam eva jagad-upādānaṃ jagan-nimittaṃ ca sat tad aikṣata bahu syāṃ prajāyeya iti / tad etac-chabda-vācyaṃ paraṃ brahma sarva-jñaṃ sarva-śakti satya-saṅkalpam avāpta-samasta-kāmam api līlā-arthaṃ vicitra-ananta-cid-acin-miśra-jagad-rūpeṇa aham eva bahu syāṃ tad-arthaṃ prajāyeya iti svayam eva saṃkalpya sva-aṃśa-eka-deśād eva viyad-ādi-bhūtāni sṛṣṭvā punar api sa aiva sac-chabda-abhihitā parā devata aivam aikṣata hanta aham imās tisro devatā anena jīvenā atmana ānupraviśya nāma-rūpe vyākaravāṇi iti / anena jīvenā atmana īti -- jīvasya brahma-ātmakatvaṃ pratipādya brahma-ātma-jīva-anupraveśād eva kṛtsnasya acid-vastunaḥ pada-arthatvam evaṃ-bhūtasya eva sarvasya vastuno nāma-bhāktvam iti ca darśayati / etad-uktaṃ bhavati --- jīva-ātmā tu brahmaṇaḥ śarīratayā prakāratvād brahma-ātmakaḥ / yasyā atmā śarīram iti śruty-antarāt / evaṃ-bhūtasya jīvasya śarīratayā prakāra-bhūtāni deva-manuṣya-ādi-saṃsthānāni vastūni iti brahma-ātmakāni tāni sarvāṇi / ato devo manuṣyo rākṣasaḥ paśur mṛgaḥ pakṣī vṛkṣo latā kāṣṭhaṃ śilā tṛṇaṃ ghaṭaḥ paṭa ity-ādayaḥ sarve prakṛti-pratyaya-yogena abhidhāyakatayā prasiddhāḥ śabdā loke tat-tad-vācyatayā pratīyamāna-tat-tat-saṃsthāna-vastu-mukhena tad-abhimāni-jīva-tad-antaryāmi-parama-ātma-paryanta-saṃghātasya eva vācakā iti /

evaṃ samastacidacidātmakaprapañcasya sadupādānatāsannimittatāsadādhāratāsanniyamyatāsaccheṣatādi sarvaṃ ca sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhā ityādinā vistareṇa pratipādya kāryakāraṇabhāvādimukhenāitadātmyam idaṃ sarvaṃ tatsatyam iti kṛtsnasya jagato brahmātmakatvam eva satyam iti pratipādya kṛtsnasya jagataḥ sa evātmā kṛtsnaṃ jagat tasya śarīraṃ tasmāt tvaṃśabdavācyam api jīvaprakāraṃ brahmaiveti sarvasya brahmātmakatvaṃ pratijñātaṃ tat tvam asīti jīvaviśeṣa upasaṃhṛtam / (RVas_18)

evaṃ samasta-cid-acid-ātmaka-prapañcasya sad-upādānatā-san-nimittatā-sad-ādhāratā-san-niyamyatā-sac-cheṣatā-ādi sarvaṃ ca san-mūlāḥ somya imāḥ sarvāḥ prajāḥ sad-āyatanāḥ sat-pratiṣṭhā ity-ādinā vistareṇa pratipādya kārya-kāraṇa-bhāva-ādi-mukhena aitadātmyam idaṃ sarvaṃ tat-satyam iti kṛtsnasya jagato brahma-ātmakatvam eva satyam iti pratipādya kṛtsnasya jagataḥ sa evā atmā kṛtsnaṃ jagat tasya śarīraṃ tasmāt tvaṃ-śabda-vācyam api jīva-prakāraṃ brahma eva iti sarvasya brahma-ātmakatvaṃ pratijñātaṃ tat tvam asi iti jīva-viśeṣa upasaṃhṛtam /

etad uktaṃ bhavati / aitadātmyam idaṃ sarvam iti cetanācetanaprapañcam idaṃ sarvam iti nirdiśya tasya prapañcasyaiṣa ātmeti pratipāditaḥ, prapañcoddeśena brahmātmakatvaṃ patipāditam ityarthaḥ / tad idaṃ brahmātmakatvaṃ kim ātmaśarīrabhāvenota svarūpeṇeti vivecanīyam / svarūpeṇa ced brahmaṇaḥ satyasaṅkalpādyaḥ -- tad aikṣata bahu syaṃ prajāyeyety upakramāvagatā bādhitā bhavanti / śarīrātmabhāvena ca tad ātmakatvaṃ śrutyantarād viśeṣato 'vagatam antaḥpraviṣṭaḥ śāstā janānāṃ sarvātmeti praśāsitṛtvarūpātmatvena sarveṣāṃ janānām antaḥpraviṣṭo 'taḥ sarvātmā sarveṣāṃ janānām ātmā sarvaṃ cāsya śarīram iti viśeṣato jñāyate brahmātmakatvam / ya ātmani tiṣṭhann ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmyamṛta iti ca / atrāpy anena jīvenātmanetīdam eva jñāyata iti pūrvam evoktam / ataḥ sarvasya cidacidvastuno brahmaśarīratvāt sarvaprakāraṃ sarvaśabdair brahmaivābhidhīyata iti tat tvam iti sāmānādhikaraṇyena jīvaśarīratayā jīvaprakāraṃ brahmaivābhihitam / (RVas_19)

etad uktaṃ bhavati / aitad-ātmyam idaṃ sarvam iti cetana-acetana-prapañcam idaṃ sarvam iti nirdiśya tasya prapañcasya eṣa ātma īti pratipāditaḥ, prapañca-uddeśena brahma-ātmakatvaṃ patipāditam ity-arthaḥ / tad idaṃ brahma-ātmakatvaṃ kim ātma-śarīra-bhāvena uta sva-rūpeṇa iti vivecanīyam / sva-rūpeṇa ced brahmaṇaḥ satya-saṅkalpa-ādyaḥ --- tad aikṣata bahu syaṃ prajāyeya ity upakrama-avagatā bādhitā bhavanti / śarīra-ātma-bhāvena ca tad ātmakatvaṃ śruty-antarād viśeṣato 'vagatam antaḥpraviṣṭaḥ śāstā janānāṃ sarva-ātma īti praśāsitṛtva-rūpa-ātmatvena sarveṣāṃ janānām antaḥpraviṣṭo 'taḥ sarva-ātmā sarveṣāṃ janānām ātmā sarvaṃ ca asya śarīram iti viśeṣato jñāyate brahma-ātmakatvam / ya ātmani tiṣṭhann ātmano 'ntaro yam ātmā na veda yasya atmā śarīraṃ ya ātmānam antaro yamayati sa ta ātma-antaryāmy-amṛta iti ca / atra apy anena jīvenā atmana īti idam eva jñāyata iti pūrvam eva uktam / ataḥ sarvasya cid-acid-vastuno brahma-śarīratvāt sarva-prakāraṃ sarva-śabdair brahma eva abhidhīyata iti tat tvam iti sāmānādhikaraṇyena jīva-śarīratayā jīva-prakāraṃ brahma eva abhihitam /

evam abhihite saty ayam artho jñāyate -- tvam iti yaḥ pūrvaṃ dehasyādhiṣṭhātṛtayā pratītaḥ sa paramātmaśarīratayā paramātmaprakārabhūtaḥ paramātmaparyantaḥ / atas tvam iti śabdas tvatprakāraviśiṣṭaṃ tvadantaryāmiṇam evācaṣṭa iti / anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti brahmātmakatayaiva jīvasya śarīriṇaḥ svanāmabhāktvāt tat tvam iti sāmānādhikaraṇyapravṛttayor dvayor api padayor brahmaiva vācyam / tatra ca tatpadaṃ jagatkāraṇabhūtaṃ sakalakalyāṇaguṇagaṇākaraṃ nirvadyaṃ nirvikāram ācaṣṭe / tvam iti ca tad eva brahma jīvāntaryāmirūpeṇa saśarīraprakāraviśiṣṭam ācaṣṭe / tad evaṃ pravṛttinimittabhedenaikasmin brahmaṇy eva tat tvam iti dvayoḥ padayor vṛttir uktā / brahmaṇo niravadyaṃ nirvikāraṃ sakalakalyāṇaguṇagaṇākaratvaṃ jagatkāraṇatvaṃ cābādhitam / (RVas_20)

evam abhihite saty ayam artho jñāyate --- tvam iti yaḥ pūrvaṃ dehasya adhiṣṭhātṛtayā pratītaḥ sa parama-ātma-śarīratayā parama-ātma-prakāra-bhūtaḥ parama-ātma-paryantaḥ / atas tvam iti śabdas tvat-prakāra-viśiṣṭaṃ tvad-antaryāmiṇam evā acaṣṭa iti / anena jīvena atmana ānupraviśya nāma-rūpe vyākaravāṇi iti brahma-ātmakataya aiva jīvasya śarīriṇaḥ sva-nāma-bhāktvāt tat tvam iti sāmānādhikaraṇya-pravṛttayor dvayor api padayor brahma eva vācyam / tatra ca tat-padaṃ jagat-kāraṇa-bhūtaṃ sakala-kalyāṇa-guṇa-gaṇa-ākaraṃ nirvadyaṃ nirvikāram ācaṣṭe / tvam iti ca tad eva brahma jīva-antaryāmi-rūpeṇa sa-śarīra-prakāra-viśiṣṭam ācaṣṭe / tad evaṃ pravṛtti-nimitta-bhedena ekasmin brahmaṇy eva tat tvam iti dvayoḥ padayor vṛttir uktā / brahmaṇo niravadyaṃ nirvikāraṃ sakala-kalyāṇa-guṇa-gaṇa-ākaratvaṃ jagat-kāraṇatvaṃ ca abādhitam /

aśrutavedāntāḥ puruṣāḥ padārthāḥ sarve jīvātmanaś ca brahmātmakā iti na paśyati sarvaśabdānāṃ ca kevaleṣu tattatpadārtheṣu vācyaikadeśeṣu vācyaparyavasānaṃ manyante / idānīṃ vedāntavākyaśravaṇena brahmakāryatayā tadantaryāmitayā ca sarvasya brahmātmakatvaṃ sarvaśabdānāṃ tattatprakārasaṃsthitabrahmavācitvaṃ ca jānanti / nanv evaṃ gavādiśabdānāṃ tattatpadārthavācitayā vyutpattir bādhitā syāt / naivaṃ sarve śabdā acijjīvaviśiṣṭasya paramātmano vācakā ity uktam / nāmarūpe vyākaravāṇīty atra / tatra laukikāḥ puruṣāḥ śabdaṃ vyāharantaḥ śabdavācye pradhānāṃśasya paramātmanaḥ pratyakṣādyaparicchedyatvād vācyaikadeśabhūte vācyasamāptiṃ manyante / vedāntaśravaṇena ca vyutpattiḥ pūryate / evam eva vaidikāḥ sarve śabdāḥ paramātmaparyantān svārthān bodhayanti / vaidikā eva sarve śabdā vedādav uddhṛtyoddhṛtya pareṇaiva brahmaṇā sarvapadārthān pūrvavat sṛṣṭvā teṣu paramātmaparyanteṣu pūrvavan nāmatayā prayuktāḥ / tad āha manuḥ -- sarveṣāṃ tu nāmāni karmāṇi ca pṛthak pṛthak / vedaśabdebhya evādau pṛthaksaṃsthāś ca nirmame // iti / saṃsthāḥ saṃsthānāni rūpāṇīti yāvat / āha ca bhagavān parāśaraḥ -- nāma rūpaṃ bhūtānāṃ kṛtyānāṃ prapañcanam / vedaśabdebhya evādau daivādīnāṃ cakāra saḥ // iti / śrutiś ca -- sūryācandramasau dhātā yathāpūrvam akalpayad iti / sūryādīn pūrvavat parikalpya nāmāni ca pūrvavac cakāra ityarthaḥ / (RVas_21)

aśruta-vedāntāḥ puruṣāḥ pada-arthāḥ sarve jīva-ātmanaś ca brahma-ātmakā iti na paśyati sarva-śabdānāṃ ca kevaleṣu tat-tat-pada-artheṣu vācya-eka-deśeṣu vācya-paryavasānaṃ manyante / idānīṃ vedānta-vākya-śravaṇena brahma-kāryatayā tad-antaryāmitayā ca sarvasya brahma-ātmakatvaṃ sarva-śabdānāṃ tat-tat-prakāra-saṃsthita-brahma-vācitvaṃ ca jānanti / nanv evaṃ gava-ādi-śabdānāṃ tat-tat-pada-artha-vācitayā vyutpattir bādhitā syāt / na evaṃ sarve śabdā acij-jīva-viśiṣṭasya parama-ātmano vācakā ity uktam / nāma-rūpe vyākaravāṇi ity atra / tatra laukikāḥ puruṣāḥ śabdaṃ vyāharantaḥ śabda-vācye pradhāna-aṃśasya parama-ātmanaḥ pratyakṣa-ādy-aparicchedyatvād vācya-eka-deśa-bhūte vācya-samāptiṃ manyante / vedānta-śravaṇena ca vyutpattiḥ pūryate / evam eva vaidikāḥ sarve śabdāḥ parama-ātma-paryantān sva-arthān bodhayanti / vaidikā eva sarve śabdā veda-ādav uddhṛtya uddhṛtya pareṇa eva brahmaṇā sarva-pada-arthān pūrvavat sṛṣṭvā teṣu parama-ātma-paryanteṣu pūrvavan nāmatayā prayuktāḥ / tad āha manuḥ --- sarveṣāṃ tu nāmāni karmāṇi ca pṛthak pṛthak / veda-śabdebhya evā adau pṛthak-saṃsthāś ca nirmame // iti / saṃsthāḥ saṃsthānāni rūpāṇi iti yāvat / āha ca bhagavān parāśaraḥ --- nāma rūpaṃ bhūtānāṃ kṛtyānāṃ prapañcanam / veda-śabdebhya evā adau daiva-ādīnāṃ cakāra saḥ // iti / śrutiś ca --- sūryā-candra-masau dhātā yathā-pūrvam akalpayad iti / sūrya-ādīn pūrvavat parikalpya nāmāni ca pūrvavac cakāra ity-arthaḥ /

evaṃ jagadbrahmaṇor ananyatvaṃ prapañcitam / tenaikena jñātena sarvasya jñātato 'papāditā bhavati / sarvasya brahmakāryatvapratipādanena tadātmakatayaiva satyatvaṃ nānyatheti tat satyam ityuktam / yathā dṛṣṭānte sarvasya mṛdvikārasya mṛdātmanaiva satyatvam / (RVas_22)

evaṃ jagad-brahmaṇor ananyatvaṃ prapañcitam / tena ekena jñātena sarvasya jñātato 'papāditā bhavati / sarvasya brahma-kāryatva-pratipādanena tad-ātmakataya aiva satyatvaṃ na anyatha īti tat satyam ity-uktam / yathā dṛṣṭānte sarvasya mṛd-vikārasya mṛd-ātmana aiva satyatvam /

śodhakavākyāny api niravadyaṃ sarvakalyāṇaguṇākaraṃ paraṃ brahma bodhayanti / sarvapratyanīkākāratābodhane 'pi tattatpratyanīkākāratāyāṃ bhedasyāvarjanīyatvān na nirviśeṣavastusiddhiḥ / (RVas_23)

śodhaka-vākyāny api niravadyaṃ sarva-kalyāṇa-guṇa-ākaraṃ paraṃ brahma bodhayanti / sarva-pratyanīka-ākāratā-bodhane 'pi tat-tat-pratyanīka-ākāratāyāṃ bhedasya avarjanīyatvān na nirviśeṣa-vastu-siddhiḥ /

nanu ca jñānamātraṃ brahmeti pratipādite nirviśeṣajñānamātraṃ brahmeti niścīyate / naivaṃ / svarūpanirūpaṇadharmaśabdā hi dharmamukhena svarūpam api pratipādayanti / gavādiśabdavat / tad āha sūtrakāraḥ -- tadguṇasāratvāt tadvyapadeśaḥ prājñavat / yāvad ātmabhāvitatvāc ca na doṣa iti / jñānena dharmeṇa svarūpam api nirūpitaṃ na jñānamātraṃ brahmeti / katham idam avagamyata iti ced yaḥ sarvajñaḥ sarvavid ityādijñātṛtvaśruteḥ parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca / vijñātāram are kena vijānīyād ityādiśrutiśatasamadhigatam idam / jñānasya dharmamātratvād dharmamātrasyaikasya vastutvapratipādanānupapatteś ca / ataḥ satyajñānādipadāni svārthabhūtajñānādiviśiṣṭam eva brahma pratipādayanti / tat tvam iti dvayor api padayoḥ svārthaprahāṇena nirviśeṣavastusvarūpopasthāpanaparatve mukhyārthaparityāgaś ca / (RVas_24)

nanu ca jñāna-mātraṃ brahma iti pratipādite nirviśeṣa-jñāna-mātraṃ brahma iti niścīyate / na evaṃ / sva-rūpa-nirūpaṇa-dharma-śabdā hi dharma-mukhena sva-rūpam api pratipādayanti / gava-ādi-śabdavat / tad āha sūtra-kāraḥ --- tad-guṇa-sāratvāt tad-vyapadeśaḥ prājñavat / yāvad ātma-bhāvitatvāc ca na doṣa iti / jñānena dharmeṇa sva-rūpam api nirūpitaṃ na jñāna-mātraṃ brahma iti / katham idam avagamyata iti ced yaḥ sarva-jñaḥ sarva-vid ity-ādi-jñātṛtva-śruteḥ parāsya śaktir vividha aiva śrūyate svābhāvikī jñāna-bala-kriyā ca / vijñātāram are kena vijānīyād ity-ādi-śruti-śata-samadhigatam idam / jñānasya dharma-mātratvād dharma-mātrasya ekasya vastutva-pratipādana-anupapatteś ca / ataḥ satya-jñāna-ādi-padāni sva-artha-bhūta-jñāna-ādi-viśiṣṭam eva brahma pratipādayanti / tat tvam iti dvayor api padayoḥ sva-artha-prahāṇena nirviśeṣa-vastu-sva-rūpa-upasthāpana-paratve mukhya-artha-parityāgaś ca /

nanv aikye tātparyaniścayān na lakṣaṇādoṣaḥ / so 'yaṃ devadatta itivat / yathā so 'yam ity atra sa iti śabdena deśāntarakālāntarasaṃbandhī puruṣaḥ pratīyata ayam iti ca saṃnihitadeśavartamānakālasaṃbandhī, tayoḥ sāmānādhikaraṇyenāikyaṃ pratīyate / tatraikasya yugapadviruddhadeśakālasaṃbandhitayā pratītir na ghaṭata iti dvayor padayoḥ svarūpamātropasthāpanaparatvaṃ svarūpasya cāikyaṃ pratipadyata iti cen naitad evam / so 'yaṃ devadatta ity atrāpi lakṣaṇāgandho na vidyate / virodhābhāvāt / ekasya bhūtavartamānakriyādvayasaṃbaṃdho na viruddhaḥ / deśāntarasthitir bhūtvā saṃnihitadeśasthitir vartate / ato bhūtavartamānakriyādvayasaṃbandhitayāikyapratipādanam aviruddham / deśadvayavirodhaś ca kālabhedena parihṛtaḥ / lakṣaṇāyām api na dvayor api padayor lakṣaṇāsamāśrayaṇam / etenaiva lakṣitena virodhaparihārāt / lakṣaṇābhāva evoktaḥ / deśāntarasaṃbandhitayā bhūtasyaivānyadeśasaṃbandhitayā vartamānatvāvirodhāt / (RVas_25)

nanv aikye tātparya-niścayān na lakṣaṇā-doṣaḥ / so 'yaṃ deva-datta itivat / yathā so 'yam ity atra sa iti śabdena deśa-antara-kāla-antara-saṃbandhī puruṣaḥ pratīyata ayam iti ca saṃnihita-deśa-vartamāna-kāla-saṃbandhī, tayoḥ sāmānādhikaraṇyena aikyaṃ pratīyate / tatra ekasya yugapad-viruddha-deśa-kāla-saṃbandhitayā pratītir na ghaṭata iti dvayor padayoḥ sva-rūpa-mātra-upasthāpana-paratvaṃ sva-rūpasya ca aikyaṃ pratipadyata iti cen na etad evam / so 'yaṃ deva-datta ity atra api lakṣaṇā-gandho na vidyate / virodha-abhāvāt / ekasya bhūta-vartamāna-kriyā-dvaya-saṃbaṃdho na viruddhaḥ / deśa-antara-sthitir bhūtvā saṃnihita-deśa-sthitir vartate / ato bhūta-vartamāna-kriyā-dvaya-saṃbandhitaya āikya-pratipādanam aviruddham / deśa-dvaya-virodhaś ca kāla-bhedena parihṛtaḥ / lakṣaṇāyām api na dvayor api padayor lakṣaṇā-samāśrayaṇam / etena eva lakṣitena virodha-parihārāt / lakṣaṇā-abhāva eva uktaḥ / deśa-antara-saṃbandhitayā bhūtasya eva anya-deśa-saṃbandhitayā vartamānatva-avirodhāt /

evam atrāpi jagatkāraṇabūtasyaiva parasya brahmaṇo jīvāntaryāmitayā jīvātmatvam aviruddham iti pratipāditam / yathā bhūtayor eva hi dvayor aikyaṃ sāmānādhikaraṇyena pratīyate / tatparityāgena svarūpamātrāikyaṃ na sāmānādhikaraṇyārthaḥ -- bhinnapravṛttinimittānāṃ śabdānām ekasminn arthe vṛttiḥ sāmānādhikaraṇyam iti hi tadvidaḥ / tathābhūtayor aikyam upapāditam asmābhiḥ / upakramavirodhyupasaṃhārapadena vākyatātparyaniścayaś ca na ghaṭate / upakrame hi tad aikṣata bahu syām ityādinā satyasaṃkalpatvaṃ jagadekakāraṇatvam apy uktam / tadvirodhi cāvidyāśrayatvādi brahmaṇaḥ / (RVas_26)

evam atra api jagat-kāraṇa-būtasya eva parasya brahmaṇo jīva-antaryāmitayā jīva-ātmatvam aviruddham iti pratipāditam / yathā bhūtayor eva hi dvayor aikyaṃ sāmānādhikaraṇyena pratīyate / tat-parityāgena sva-rūpa-mātra-aikyaṃ na sāmānādhikaraṇya-arthaḥ --- bhinna-pravṛtti-nimittānāṃ śabdānām ekasminn arthe vṛttiḥ sāmānādhikaraṇyam iti hi tad-vidaḥ / tathā-bhūtayor aikyam upapāditam asmābhiḥ / upakrama-virodhy-upasaṃhāra-padena vākya-tātparya-niścayaś ca na ghaṭate / upakrame hi tad aikṣata bahu syām ity-ādinā satya-saṃkalpatvaṃ jagad-eka-kāraṇatvam apy uktam / tad-virodhi ca avidyā-āśrayatva-ādi brahmaṇaḥ /

api cārthabhedatatsaṃsargaviśeṣabodhanakṛtapadavākyasya svarūpatālabdhapramāṇabhāvasya śabdasya nirviśeṣavastubodhanāsāmarthān na nirviśeṣavastuni śabdaḥ pramāṇam / nirviśeṣa ityādiśabdās tu kenacid viśeṣeṇa viśiṣṭatayāvagatasya vastuno vastvantaragataviśeṣaniṣedhaparatayā bodhakāḥ / itarathā teṣam apy anavabodhakatvam eva / prakṛtipratyayarūpeṇa padasyaivānekaviśeṣagarbhatvād anekapadārthasaṃsargabodhakatvāc ca vākyasya / (RVas_27)

api ca artha-bheda-tat-saṃsarga-viśeṣa-bodhana-kṛta-pada-vākyasya sva-rūpatā-ālabdha-pramāṇa-bhāvasya śabdasya nirviśeṣa-vastu-bodhana-asāmarthān na nirviśeṣa-vastuni śabdaḥ pramāṇam / nirviśeṣa ity-ādi-śabdās tu kenacid viśeṣeṇa viśiṣṭataya āvagatasya vastuno vastv-antara-gata-viśeṣa-niṣedha-paratayā bodhakāḥ / itarathā teṣam apy anavabodhakatvam eva / prakṛti-pratyaya-rūpeṇa padasya eva aneka-viśeṣa-garbhatvād aneka-pada-artha-saṃsarga-bodhakatvāc ca vākyasya /

atha syāt -- nāsmābhir nirviśeṣe svayaṃprakāśe vastuni śabdaḥ pramāṇam ity ucyate / svataḥsiddhasya pramāṇānapekṣatvāt / sarvaiḥ śabdais taduparāgaviśeṣā jñātṛtvādayaḥ sarve nirasyante / sarveṣu viśeṣeṣu nivṛtteṣu vastumātram anavacchinnaṃ svayaṃprakāśaṃ svata evāvatiṣṭhata iti / naitad evam / kena śabdena tadvastu nirdiśya tadgataviśeṣā nirasyante / jñaptimātraśabdeneti cen na / so 'pi saviśeṣam eva vastvavalambate / prakṛtipratyayarūpeṇa viśeṣagarbhatvāt / jñā avabodhana iti sakarmakaḥ sakartṛkaḥ kriyāviśeṣaḥ kriyāntaravyāvartakasvabhāvaviśeṣaś ca prakṛtyāvagamyate / pratyayena ca liṅgasaṃkhyādayaḥ / svataḥsiddhāv apy etatsvabhāvaviśeṣavirahe siddhir eva na syāt / anyasādhanasvabhāvatayā hi jñapteḥ svataḥsiddhir ucyate / (RVas_28)

atha syāt --- na asmābhir nirviśeṣe svayaṃ-prakāśe vastuni śabdaḥ pramāṇam ity ucyate / svataḥsiddhasya pramāṇa-anapekṣatvāt / sarvaiḥ śabdais tad-uparāga-viśeṣā jñātṛtva-ādayaḥ sarve nirasyante / sarveṣu viśeṣeṣu nivṛtteṣu vastu-mātram anavacchinnaṃ svayaṃ-prakāśaṃ svata eva avatiṣṭhata iti / na etad evam / kena śabdena tad-vastu nirdiśya tad-gata-viśeṣā nirasyante / jñapti-mātra-śabdena iti cen na / so 'pi saviśeṣam eva vastv-avalambate / prakṛti-pratyaya-rūpeṇa viśeṣa-garbhatvāt / jñā avabodhana iti sa-karmakaḥ sa-kartṛkaḥ kriyā-viśeṣaḥ kriyā-antara-vyāvartaka-sva-bhāva-viśeṣaś ca prakṛtya āvagamyate / pratyayena ca liṅga-saṃkhyā-ādayaḥ / svataḥ-siddhāv apy etat-sva-bhāva-viśeṣa-virahe siddhir eva na syāt / anya-sādhana-sva-bhāvatayā hi jñapteḥ svataḥ-siddhir ucyate /

brahmasvarūpaṃ kṛtsnaṃ sarvadā svayam eva prakāśate cen na tasminn anyadharmādhyāsaḥ saṃbhavati / na hi rajjusvarūpe 'vabhāsamāne sarpatvādir adhyasyate / ata eva hi bhavadbhir ācchādikāvidyābhyupagamyate / tataś ca śāstrīyanivartakajñānasya brahmaṇi tirohitāṃśo viṣayaḥ / anyathā tasya nivartakatvaṃ ca na syāt / adhiṣṭhānātirekirajjutvaprakāśanena hi sarpatvaṃ bādhyate / ekaś ced viśeṣo jñānamātre vastuni śabdenābhidhīyate sa ca brahmaviśeṣaṇaṃ bhavatīti sarvaśrutipratipāditasarvaviśeṣaṇaviśiṣṭaṃ brahma bhavati / (RVas_29)

brahma-sva-rūpaṃ kṛtsnaṃ sarvadā svayam eva prakāśate cen na tasminn anya-dharma-adhyāsaḥ saṃbhavati / na hi rajju-sva-rūpe 'vabhāsamāne sarpatva-ādir adhyasyate / ata eva hi bhavadbhir ācchādika-avidya ābhyupagamyate / tataś ca śāstrīya-nivartaka-jñānasya brahmaṇi tirohita-aṃśo viṣayaḥ / anyathā tasya nivartakatvaṃ ca na syāt / adhiṣṭhāna-atireki-rajjutva-prakāśanena hi sarpatvaṃ bādhyate / ekaś ced viśeṣo jñāna-mātre vastuni śabdena abhidhīyate sa ca brahma-viśeṣaṇaṃ bhavati iti sarva-śruti-pratipādita-sarva-viśeṣaṇa-viśiṣṭaṃ brahma bhavati /

ataḥ prāmāṇikānāṃ na kenāpi pramāṇena nirviśeṣavastusiddhiḥ / nirvikalpakapratyakṣe 'pi saviśeṣam eva vastu pratīyate / anyathā savikalpake so 'yam iti pūrvāvagataprakāraviśiṣṭapratyayānupapatteḥ / vastusaṃsthānaviśeṣarūpatvād gotvāder nirvikalpatadaśāyām api sasaṃsthānam eva vastv ittham iti pratīyate / dvitīyādipratyayeṣu tasya saṃsthānaviśeṣasyānekavastuniṣṭhatāmātraṃ pratīyate / saṃsthānarūpaprakārākhyasya padārthasyānekavastuniṣṭhatayānekavastuviśeṣaṇatvaṃ dvitīyādipratyayāvagamyam iti dvitīyādipratyayāḥ savikalpakā ity ucyante / ata evaikasya padārthasya bhinnābhinnatvarūpeṇa dvyātmakatvaṃ viruddhaṃ pratyuktam / saṃsthānasya saṃsthāninaḥ prakāratayā padārthāntaratvam / prakāratvād eva pṛthaksiddhyanarhatvaṃ pṛthaganupalambhaś ceti na dvyātmakatvasiddhiḥ / (RVas_30)

ataḥ prāmāṇikānāṃ na kena api pramāṇena nirviśeṣa-vastu-siddhiḥ / nirvikalpaka-pratyakṣe 'pi saviśeṣam eva vastu pratīyate / anyathā savikalpake so 'yam iti pūrva-avagata-prakāra-viśiṣṭa-pratyaya-anupapatteḥ / vastu-saṃsthāna-viśeṣa-rūpatvād gotva-āder nirvikalpata-daśāyām api sasaṃsthānam eva vastv ittham iti pratīyate / dvitīya-ādi-pratyayeṣu tasya saṃsthāna-viśeṣasya aneka-vastu-niṣṭhatā-mātraṃ pratīyate / saṃsthāna-rūpa-prakāra-ākhyasya pada-arthasya aneka-vastu-niṣṭhataya āneka-vastu-viśeṣaṇatvaṃ dvitīya-ādi-pratyaya-avagamyam iti dvitīya-ādi-pratyayāḥ savikalpakā ity ucyante / ata eva ekasya pada-arthasya bhinna-abhinnatva-rūpeṇa dvy-ātmakatvaṃ viruddhaṃ pratyuktam / saṃsthānasya saṃsthāninaḥ prakāratayā pada-artha-antaratvam / prakāratvād eva pṛthak-siddhy-anarhatvaṃ pṛthag-anupalambhaś ca iti na dvy-ātmakatva-siddhiḥ /

api ca nirviśeṣavastvādinā svayaṃprakāśe vastuni taduparāgaviśeṣāḥ sarvaiḥ śabdair nirasyanta iti vadatā ke te śabdā niṣedhakā iti vaktavyam / vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva satyam iti vikāranāmadheyayor vācārambhaṇamātratvāt / yat tatra kāraṇatayopalakṣyate vastumātraṃ tad eva satyam anyad asatyam itīyaṃ śrutir vadatīti cen naitad upapadyate / ekasmin vijñāte sarvaṃ vijñātaṃ bhavatīti pratijñāte 'nyajñānenānyajñānāsaṃbhavaṃ manvānasyaikam eva vastu vikārādyavasthāviśeṣeṇa pāramārthikenaiva nāmarūpam avasthitaṃ cet tatraikasmin vijñāte tasmād vilakṣaṇasaṃsthānāntaram api tad eveti tatra dṛṣṭānto 'yaṃ nidarśitaḥ / nātra kasyacid viśeṣasya niṣedhakaḥ ko 'pi śabdo dṛśyate / vācārambhaṇam iti vācā vyavahāreṇārabhyata ity ārambhaṇam / piṇḍarūpeṇāvasthitāyāḥ mṛttikāyā nāma vānyadvyavahāraś cānyaḥ / ghaṭaśarāvādirūpeṇāvasthitāyās tasyā eva mṛttikāyā anyāni nāmadheyāni vyavahārāś cānyaddaśāḥ / tathāpi sarvatra mṛttikādravyam ekam eva nānāsaṃsthānanānānāmadheyābhyāṃ nānāvyavahāreṇa cārabhyata ityetad eva satyam ity anenānyajñānenānyajñānasaṃbhavo nidarśitaḥ / nātra kiṃcid vastu niṣidhyata iti pūrvam evāyam arthaḥ prapañcitaḥ / (RVas_31)

api ca nirviśeṣa-vastv-ādinā svayaṃprakāśe vastuni tad-uparāga-viśeṣāḥ sarvaiḥ śabdair nirasyanta iti vadatā ke te śabdā niṣedhakā iti vaktavyam / vācā ārambhaṇaṃ vikāro nāma-dheyaṃ mṛttika īty eva satyam iti vikāra-nāma-dheyayor vācā ārambhaṇa-mātratvāt / yat tatra kāraṇataya ūpalakṣyate vastu-mātraṃ tad eva satyam anyad asatyam iti iyaṃ śrutir vadati iti cen na etad upapadyate / ekasmin vijñāte sarvaṃ vijñātaṃ bhavati iti pratijñāte 'nya-jñānena anya-jñāna-asaṃbhavaṃ manvānasya ekam eva vastu vikāra-ādy-avasthā-viśeṣeṇa pāramārthikena eva nāma-rūpam avasthitaṃ cet tatra ekasmin vijñāte tasmād vilakṣaṇa-saṃsthāna-antaram api tad eva iti tatra dṛṣṭānto 'yaṃ nidarśitaḥ / na atra kasyacid viśeṣasya niṣedhakaḥ ko 'pi śabdo dṛśyate / vācā ārambhaṇam iti vācā vyavahāreṇā arabhyata ity ārambhaṇam / piṇḍa-rūpeṇa avasthitāyāḥ mṛttikāyā nāma va ānyad-vyavahāraś ca anyaḥ / ghaṭa-śarāva-ādi-rūpeṇa avasthitāyās tasyā eva mṛttikāyā anyāni nāma-dheyāni vyavahārāś ca anyad-daśāḥ / tatha āpi sarvatra mṛttikā-dravyam ekam eva nānā-saṃsthāna-nānā-nāma-dheyābhyāṃ nānā-vyavahāreṇa cā arabhyata ity-etad eva satyam ity anena anya-jñānena anya-jñāna-saṃbhavo nidarśitaḥ / na atra kiṃcid vastu niṣidhyata iti pūrvam eva ayam arthaḥ prapañcitaḥ /

api ca yenāśrutaṃ śrutam ityādinā brahmavyatiriktasya sarvasya mithyātvaṃ pratijñātaṃ ced yathā somyaikena mṛtpiṇḍenetyādidṛṣṭāntaḥ sādhyavikalaḥ syāt / rajjusarpādivan mṛttikāvikārasya ghaṭaśarāvāder asatyatvaṃ śvetaketoḥ śuśrūṣoḥ pramāṇāntareṇa yuktyā cāsiddham ity etad api siṣādhayiṣitam iti cet / yatheti dṛṣṭāntayopādānaṃ na ghaṭate / (RVas_32)

api ca yena aśrutaṃ śrutam ity-ādinā brahma-vyatiriktasya sarvasya mithyātvaṃ pratijñātaṃ ced yathā somya ekena mṛt-piṇḍena ity-ādi-dṛṣṭāntaḥ sādhya-vikalaḥ syāt / rajju-sarpa-ādivan mṛttikā-vikārasya ghaṭa-śarāva-āder asatyatvaṃ śvetaketoḥ śuśrūṣoḥ pramāṇa-antareṇa yuktyā ca asiddham ity etad api siṣādhayiṣitam iti cet / yatha īti dṛṣṭāntaya ūpādānaṃ na ghaṭate /

sad eva somyedam agra āsīd ekam evādvitīyam evādvitīyam ity atra sad evaikam evety avadhāraṇadvayenādvitīyam ity anena ca sanmātrātirekisajātīyavijātīyāḥ sarve viśeṣā niṣiddhā iti pratīyata iti cenn etad evam / kāryakāraṇabhāvāvasthādvayāvasthitasyaikasya vastuna ekāvasthāvasthitasya jñānenāvasthāntarāvasthitasyāpi vastvaikyena jñātatāṃ dṛṣṭāntena darśayitvā śvetaketor aprajñātaṃ sarvasya brahmakāraṇatvaṃ ca vaktuṃ sad eva somyedam ity ārabdham / idam agre sad evāsīd iti / agra iti kālaviśeṣaḥ / idaṃśabdavācyasya prapañcasya sadāpattirūpāṃ kriyāṃ sadravyatāṃ ca vadati / ekam eveti cāsya nānānāmarūpavikāraprahāṇam / etasmin pratipādite 'sya jagataḥ sadupādānatā pratipāditā bhavati / anyatropādānakāraṇasya svavyatiriktādhiṣṭhātrapekṣādarśane 'pi sarvavilakṣaṇatvād asya sarvajñasya brahmaṇaḥ sarvaśaktiyogo na viruddha ity advitīyapadam adhiṣṭhātrantaraṃ nivārayati / sarvaśaktiyuktatvād eva brahmaṇaḥ / kāścana śrutayaḥ prathamam upādānakāraṇatvaṃ pratipādya nimittakāraṇam api tad eveti pratipādayanti / yatheyaṃ śrutiḥ / anyāś ca śrutayo brahmaṇo nimittakāraṇatvam anujñāyāsyaivopādānatādi katham iti paricodya, sarvaśaktiyuktatvād upādānakāraṇaṃ taditarāśeṣopakaraṇaṃ ca brahmaiveti pariharanti -- kiṃsvid vanaṃ ka u sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭakṣurmaṇīṣiṇo manasā pṛcchated utdyad adhyatiṣṭhad bhuvanāni dhārayan / brahma vanaṃ brahma sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭatakṣur manīṣiṇo manasā vibravīmi vaḥ brahmādhyatiṣṭhad bhuvanāni / dhārayann iti sāmānyato dṛṣṭena virodham āśaṅkya brahmaṇaḥ sarvavilakṣaṇatvena parihāra uktaḥ / ataḥ sad eva somyedam agra āsīd ity atrāpy agra ityādyanekaviśeṣā brahmaṇo pratipāditāḥ / bhavadabhimataviśeṣaniṣedhavācī ko 'pi śabdo na dṛśyate / praty uta jagadbrahmaṇoḥ kāryakāraṇabhāvajñāpanāyāgra iti kālaviśeṣasadbhāvaḥ / āsīd iti kriyāviśeṣo, jagadupādānatā jagannimittatā ca, nimittopādānayor bhedanirasanena tasyaiva brahmaṇaḥ sarvaśaktiyogaś cety aprajñātaḥ sahasraśo viśeṣā eva pratipāditāḥ / (RVas_33)

sad eva somya idam agra āsīd ekam eva advitīyam eva advitīyam ity atra sad eva ekam eva ity avadhāraṇa-dvayena advitīyam ity anena ca san-mātra-atireki-sajātīya-vijātīyāḥ sarve viśeṣā niṣiddhā iti pratīyata iti cenn etad evam / kārya-kāraṇa-bhāva-avasthā-dvaya-avasthitasya ekasya vastuna eka-avasthā-avasthitasya jñānena avasthā-antara-avasthitasya api vastv-aikyena jñātatāṃ dṛṣṭāntena darśayitvā śvetaketor aprajñātaṃ sarvasya brahma-kāraṇatvaṃ ca vaktuṃ sad eva somya idam ity ārabdham / idam agre sad evā asīd iti / agra iti kāla-viśeṣaḥ / idaṃ-śabda-vācyasya prapañcasya sad-āpatti-rūpāṃ kriyāṃ sadravyatāṃ ca vadati / ekam eva iti ca asya nānā-nāma-rūpa-vikāra-prahāṇam / etasmin pratipādite 'sya jagataḥ sad-upādānatā pratipāditā bhavati / anyatra upādāna-kāraṇasya sva-vyatirikta-adhiṣṭhātr-apekṣā-darśane 'pi sarva-vilakṣaṇatvād asya sarva-jñasya brahmaṇaḥ sarva-śakti-yogo na viruddha ity advitīya-padam adhiṣṭhātr-antaraṃ nivārayati / sarva-śakti-yuktatvād eva brahmaṇaḥ / kāścana śrutayaḥ prathamam upādāna-kāraṇatvaṃ pratipādya nimitta-kāraṇam api tad eva iti pratipādayanti / yatha īyaṃ śrutiḥ / anyāś ca śrutayo brahmaṇo nimitta-kāraṇatvam anujñāya asya eva upādānatā-ādi katham iti paricodya, sarva-śakti-yuktatvād upādāna-kāraṇaṃ tad-itara-aśeṣa-upakaraṇaṃ ca brahma eva iti pariharanti --- kiṃsvid vanaṃ ka u sa vṛkṣa āsīd yato dyāvā-pṛthivī niṣṭakṣur-maṇīṣiṇo manasā pṛcchated utdyad adhyatiṣṭhad bhuvanāni dhārayan / brahma vanaṃ brahma sa vṛkṣa āsīd yato dyāvā-pṛthivī niṣṭatakṣur manīṣiṇo manasā vibravīmi vaḥ brahma-adhyatiṣṭhad bhuvanāni / dhārayann iti sāmānyato dṛṣṭena virodham āśaṅkya brahmaṇaḥ sarva-vilakṣaṇatvena parihāra uktaḥ / ataḥ sad eva somya idam agra āsīd ity atra apy agra ity-ādy-aneka-viśeṣā brahmaṇo pratipāditāḥ / bhavad-abhimata-viśeṣa-niṣedha-vācī ko 'pi śabdo na dṛśyate / praty uta jagad-brahmaṇoḥ kārya-kāraṇa-bhāva-jñāpanāya agra iti kāla-viśeṣa-sad-bhāvaḥ / āsīd iti kriyā-viśeṣo, jagad-upādānatā jagan-nimittatā ca, nimitta-upādānayor bheda-nirasanena tasya eva brahmaṇaḥ sarva-śakti-yogaś ca ity aprajñātaḥ sahasraśo viśeṣā eva pratipāditāḥ /

yato vāstavakāryakāraṇabhāvādivijñāne pravṛttam ata evāsad evedam agra āsīd ityārabhyāsatkāryavādaniṣedhaś ca kriyate -- kutas tu khalu somyaivaṃ syād iti / prāgasata utpattir ahetuketyarthaḥ / tad evopapādayati -- katham asataḥ saj jāyeteti / asata utpannam asadātmakam eva bhavatītyarthaḥ / yathā mṛd utpannaṃ ghaṭādikaṃ mṛdātmakam / sata utpattir nāma vyavahāraviśeṣahetubhūto 'vasthāviśeṣayogaḥ / (RVas_34)

yato vāstava-kārya-kāraṇa-bhāva-ādi-vijñāne pravṛttam ata eva asad eva idam agra āsīd ity-ārabhya asat-kārya-vāda-niṣedhaś ca kriyate --- kutas tu khalu somya evaṃ syād iti / prāg-asata utpattir ahetuka īty-arthaḥ / tad eva upapādayati --- katham asataḥ saj jāyeta iti / asata utpannam asad-ātmakam eva bhavati ity-arthaḥ / yathā mṛd utpannaṃ ghaṭa-ādikaṃ mṛd-ātmakam / sata utpattir nāma vyavahāra-viśeṣa-hetu-bhūto 'vasthā-viśeṣa-yogaḥ /

etad uktaṃ bhavati / ekam eva kāraṇabhūtaṃ dravyam avasthāntarayogena kāryam ity ucyata ity ekavijñānena sarvavijñānaṃ pratipipādayiṣitam / tad asatkāryavāde na setsyati / tathā hi nimittasamavāyyasamavāyiprabhṛtiḥ kāraṇair avayavyākhyaṃ kāryaṃ dravyāntaram evotpadyata iti kāraṇabhūtād vastunaḥ kāryasya vastvantaratvān na tajjñānenāsya jñātatā katham api saṃbhavatīti / katham avayavi dravyāntaraṃ nirasyata iti cet / kāraṇagatāvasthāntarayogasya dravyāntarotpattivādinaḥ saṃpratipannasyaivaikatvanāmāntarāder upapādakatvād dravyāntarādarśanāc ceti kāraṇam evāvasthāntarāpannaṃ kāryam ity ucyata ity uktam / (RVas_35)

etad uktaṃ bhavati / ekam eva kāraṇa-bhūtaṃ dravyam avasthā-antara-yogena kāryam ity ucyata ity eka-vijñānena sarva-vijñānaṃ pratipipādayiṣitam / tad asat-kārya-vāde na setsyati / tathā hi nimitta-samavāyy-asamavāyi-prabhṛtiḥ kāraṇair avayavy-ākhyaṃ kāryaṃ dravya-antaram eva utpadyata iti kāraṇa-bhūtād vastunaḥ kāryasya vastv-antaratvān na taj-jñānena asya jñātatā katham api saṃbhavati iti / katham avayavi dravya-antaraṃ nirasyata iti cet / kāraṇa-gata-avasthā-antara-yogasya dravya-antara-utpatti-vādinaḥ saṃpratipannasya eva ekatva-nāma-antara-āder upapādakatvād dravya-antara-adarśanāc ca iti kāraṇam eva avasthā-antara-āpannaṃ kāryam ity ucyata ity uktam /

nanu niradhiṣṭhānabhramāsaṃbhavajñāpanāyāsatkāryavādanirāsaḥ kriyate / tathā hy ekaṃ cidrūpaṃ satyam evāvidyāc chāditaṃ jagadrūpeṇa vivartata ity avidyāśrayatvāya mūlakāraṇaṃ satyam ity abhyupagantavyam ity asatkāryavādanirāsaḥ / naitad evam / ekavijñānena sarvavijñānapratijñādṛṣṭāntamukhena satkāryavādasyaiva prasaktatvād ity uktam / bhavatpakṣe niradhiṣṭhānabhramāsaṃbhavasya durupapādatvāc ca / yasya hi cetanagatadoṣaḥ pāramārthiko doṣāśrayatvaṃ ca pāramārthikaṃ tasya pāramārthikadoṣeṇa yuktasyāpāramārthikagandharvanagarādidarśanam upapannaṃ, yasya tu doṣaś cāpāramārthiko doṣāśrayatvaṃ cāpāramārthikaṃ tasyāpāramārthikenāpy āśrayeṇa tad upapannam iti bhavatpakṣe na niradhiṣṭhānabhramāsaṃbhavaḥ / (RVas_36)

nanu niradhiṣṭhāna-bhrama-asaṃbhava-jñāpanāya asat-kārya-vāda-nirāsaḥ kriyate / tathā hy ekaṃ cid-rūpaṃ satyam eva avidyāc chāditaṃ jagad-rūpeṇa vivartata ity avidyā-āśrayatvāya mūla-kāraṇaṃ satyam ity abhyupagantavyam ity asat-kārya-vāda-nirāsaḥ / na etad evam / eka-vijñānena sarva-vijñāna-pratijñā-dṛṣṭānta-mukhena sat-kārya-vādasya eva prasaktatvād ity uktam / bhavat-pakṣe niradhiṣṭhāna-bhrama-asaṃbhavasya durupapādatvāc ca / yasya hi cetana-gata-doṣaḥ pāramārthiko doṣa-āśrayatvaṃ ca pāramārthikaṃ tasya pāramārthika-doṣeṇa yuktasya apāramārthika-gandharva-nagara-ādi-darśanam upapannaṃ, yasya tu doṣaś ca apāramārthiko doṣa-āśrayatvaṃ ca apāramārthikaṃ tasya apāramārthikena apy āśrayeṇa tad upapannam iti bhavat-pakṣe na niradhiṣṭhāna-bhrama-asaṃbhavaḥ /

śodhakeṣv api satyaṃ jñānam anantaṃ brahma, ānando brahmetyādiṣu vākyeṣu sāmānyādhikaraṇyavyutpattisiddhānekaguṇaviśiṣṭaikārthāvabodhanam aviruddham iti sarvaguṇaviśiṣṭaṃ brahmābhidhīyata iti pūrvam evoktam / (RVas_37)

śodhakeṣv api satyaṃ jñānam anantaṃ brahma, ānando brahma ity-ādiṣu vākyeṣu sāmānyādhikaraṇya-vyutpatti-siddha-aneka-guṇa-viśiṣṭa-eka-artha-avabodhanam aviruddham iti sarva-guṇa-viśiṣṭaṃ brahma abhidhīyata iti pūrvam eva uktam /

athāta ādeśo neti netīti bahudhā niṣedho dṛṣyata iti cet / kim atra niṣidhyata iti vaktavyam / dve vāva brahmaṇo rūpe mūrtaṃ caivāmūrtaṃ ceti mūrtāmūrtātmakaḥ prapañcaḥ sarvo 'pi niṣidhyata iti cen naivam / brahmaṇo rūpatayāprajñātaṃ sarvaṃ rūpatayopadiśya punar tad eva niṣeddhum ayuktam / prakṣālanād dhi paṅkasya dūrād asparśanaṃ varam iti nyāyāt / kas tarhi niṣedhavākyārthaḥ / sūtrakāraḥ svayam eva vadati -- prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūya iti / uttaratra atha nāmadheyaṃ saty asya satyaṃ prāṇā vai satyaṃ teṣām eṣa satyam iti satyādiguṇagaṇasya pratipāditatvāt pūrvaprakṛtaitāvanmātraṃ na bhavati brahmeti, brahmaṇa etāvanmātratā pratiṣidhyata iti sūtrārthaḥ / (RVas_38)

atha ata ādeśo na iti na iti iti bahudhā niṣedho dṛṣyata iti cet / kim atra niṣidhyata iti vaktavyam / dve vāva brahmaṇo rūpe mūrtaṃ ca eva amūrtaṃ ca iti mūrta-amūrta-ātmakaḥ prapañcaḥ sarvo 'pi niṣidhyata iti cen na evam / brahmaṇo rūpataya āprajñātaṃ sarvaṃ rūpataya ūpadiśya punar tad eva niṣeddhum ayuktam / prakṣālanād dhi paṅkasya dūrād asparśanaṃ varam iti nyāyāt / kas tarhi niṣedha-vākya-arthaḥ / sūtra-kāraḥ svayam eva vadati --- prakṛta-etāvattvaṃ hi pratiṣedhati tato bravīti ca bhūya iti / uttaratra atha nāma-dheyaṃ saty asya satyaṃ prāṇā vai satyaṃ teṣām eṣa satyam iti satya-ādi-guṇa-gaṇasya pratipāditatvāt pūrva-prakṛta-etāvan-mātraṃ na bhavati brahma iti, brahmaṇa etāvan-mātratā pratiṣidhyata iti sūtra-arthaḥ /

neha nānāsti kiṃcanetyādinā nānātvapratiṣedha eva dṛṣyata iti cet / atrāpy uttaratra sarvasya vaśī sarvasyeśana iti satyasaṅkalpatvasarveśvaratvapratipādanāc cetanavastuśarīra īśvara iti sarvaprakārasaṃsthitaḥ sa eka eveti tatpratyanīkābrahmātmakanānātvaṃ pratiṣiddhaṃ na bhavadabhimatam / sarvāsv evaṃprakārāsu śrutiṣv iyam eva sthitir iti na kvacid api brahmaṇaḥ saviśeṣatvaniṣedhakavācī ko 'pi śabdo dṛśyate / (RVas_39)

na iha nāna āsti kiṃcana ity-ādinā nānātva-pratiṣedha eva dṛṣyata iti cet / atra apy uttaratra sarvasya vaśī sarvasyā iśana iti satya-saṅkalpatva-sarva-īśvaratva-pratipādanāc cetana-vastu-śarīra īśvara iti sarva-prakāra-saṃsthitaḥ sa eka eva iti tat-pratyanīkā-brahma-ātmaka-nānātvaṃ pratiṣiddhaṃ na bhavad-abhimatam / sarvāsv evaṃ-prakārāsu śrutiṣv iyam eva sthitir iti na kvacid api brahmaṇaḥ saviśeṣatva-niṣedhaka-vācī ko 'pi śabdo dṛśyate /

api ca nirviśeṣajñānamātraṃ brahma tac cāchādikāvidyātirohitasvarūpaṃ svagatanānātvaṃ paśyatīty ayam artho na ghaṭate / tirodhānaṃ nāma prakāśanivāraṇam / svarūpātirekiprakāśadharmānabhyupagamena prakāśasyaiva svarūpatvāt svarūpanāśa eva syāt / prakāśaparyāyaṃ jñānaṃ nityaṃ sa ca prakāśo 'vidyātirohita iti bāliśabhāṣitam idam / avidyayā prakāśatirohita iti prakāśotpattipratibandho vidyamānasya vināśo vā / prakāśasyānutpādyatvād vināśa eva syāt / prakāśo nityo nirvikāras tiṣṭhatīti cet / satyām apy avidyāyāṃ brahmaṇi na kiṃcit tirohitam iti nānātvaṃ paśyatīti bhavatām ayaṃ vyavahāraḥ satsv anirvacanīya eva / (RVas_40)

api ca nirviśeṣa-jñāna-mātraṃ brahma tac cā achādika-avidyā-tirohita-sva-rūpaṃ sva-gata-nānātvaṃ paśyati ity ayam artho na ghaṭate / tirodhānaṃ nāma prakāśa-nivāraṇam / sva-rūpa-atireki-prakāśa-dharma-anabhyupagamena prakāśasya eva sva-rūpatvāt sva-rūpa-nāśa eva syāt / prakāśa-paryāyaṃ jñānaṃ nityaṃ sa ca prakāśo 'vidyā-tirohita iti bāliśa-bhāṣitam idam / avidyayā prakāśa-tirohita iti prakāśa utpatti-pratibandho vidyamānasya vināśo vā / prakāśasya anutpādyatvād vināśa eva syāt / prakāśo nityo nirvikāras tiṣṭhati iti cet / satyām apy avidyāyāṃ brahmaṇi na kiṃcit tirohitam iti nānātvaṃ paśyati iti bhavatām ayaṃ vyavahāraḥ satsv anirvacanīya eva /

nanu ca bhavato 'pi vijñānasvarūpa ātmābhyupagantavyaḥ / sa ca svayaṃprakāśaḥ / tasya ca devādisvarūpātmābhimāne svarūpaprakāśatirodhānam avaśyam āśrayaṇīyam / svarūpaprakāśe sati svātmany ākārāntarādhyāsāyogāt / ato bhavataś cāyaṃ samāno doṣaḥ / kiṃ cāsmākam ekasminn evātmani bhavadudīritaṃ durghaṭatvam bhavatām ātmānantyābhyupagamāt sarveṣv ayaṃ doṣaḥ pariharaṇīyaḥ / (RVas_41)

nanu ca bhavato 'pi vijñāna-sva-rūpa ātma-abhyupagantavyaḥ / sa ca svayaṃ-prakāśaḥ / tasya ca deva-ādi-sva-rūpa-ātma-abhimāne sva-rūpa-prakāśa-tirodhānam avaśyam āśrayaṇīyam / sva-rūpa-prakāśe sati sva-ātmany ākāra-antara-adhyāsa-ayogāt / ato bhavataś ca ayaṃ samāno doṣaḥ / kiṃ ca asmākam ekasminn evā atmani bhavad-udīritaṃ durghaṭatvam bhavatām ātma-anantya-abhyupagamāt sarveṣv ayaṃ doṣaḥ pariharaṇīyaḥ /

atrocyate -- svabhāvato malapratyanīkānantajñānānandaikasvarūpaṃ svābhāvikānavadhikātiśayāparimitodāraguṇasāgaraṃ nimeṣakāṣṭhākalāmuhūrtādiparārdhaparyantāparimitavyavacchedasvarūpasarvotpattisthitivināśādisarvapariṇāmanimittabhūtakālakṛtapariṇāmāspaṣṭānantamahāvibhūti svalīlāparikarasvāṃśabhūtānantabaddhamuktanānāvidhacetanatadbhogyabhūtānantavicitrapariṇāmaśakticetanetaravastujātāntaryāmitvakṛtasarvaśaktiśarīratvasarvaprakarśāvasthānāvasthitaṃ paraṃ brahmaiva vedyaṃ, tatsākṣātkārakṣamabhagavaddvaipāyanaparāśaravālmīkimanuyājñavalkyagautamāpastambaprabhṛtimunigaṇapraṇītavidhyarthavādamantrasvarūpavedamūletihāsapurāṇadharmaśāstropabhṛṃhitaparamārthabhūtānādinidhanāvicchinnapāṭhasaṃpradāyargyajuḥsāmātharvarūpānantaśākhaṃ vedaṃ cābhyupagacchatām asmākaṃ kiṃ na setsyati / yathoktaṃ bhagavatā dvaipāyanena mahābhārate -- yo mām ajam anādiṃ ca vetti lokamaheśvaram / dvāv imau puraṣau loke kṣaraś cākṣara eva ca / kṣaraḥ sarvāṇi bhūtāni kūṭastho 'kṣara ucyate // uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ / yo lokatrayam āviśya vibhartyavyaya īśvaraḥ // kālaṃ ca pacate tatra na kālas tatra vai prabhūḥ / ete vai nirayās tāta sthānasya paramātmanaḥ // avyaktādiviśeṣāntaṃ pariṇāmarddhisaṃyuktam / krīḍā harer idaṃ sarvaṃ kṣaram ity avadhāryatām // kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ / kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ carācaram // iti / kṛṣṇasya hi kṛta iti kṛṣṇasya śeṣabhūtaṃ sarvam ityarthaḥ / bhagavatā parāśareṇāpy uktam -- śuddhe mahāvibhūtyākhye pare brahmaṇi śabdyate / maitreya bhagavacchabdaḥ sarvakāraṇakāraṇe // jñānaśaktibalāiśvaryavīryatejāṃsy aśeṣataḥ / bhagavacchabdavācyāni vinā heyair guṇādibhiḥ // evam eṣa mahāśabdo maitreya bhagavān iti / paramabrahmabhūtasya vāsudevasya nānyagaḥ // tatra pūjyapadārthoktiparibhāṣāsamanvitaḥ / śabdo 'yaṃ nopacāreṇa tv anyatra hy upacārataḥ // evaṃprakāram amalaṃ satyaṃ vyāpakam akṣayam / samastaheyarahitaṃ viṣṇvākhyaṃ paramaṃ padam // kalāmuhūrtādimayaś ca kālo na yadvibhūteḥ pariṇāmahetuḥ // krīḍato bālakasyeva ceṣṭās tasya niśāmaya // ityādi / manunāpi -- praśāsitāraṃ sarveṣām aṇīyāṃsam aṇīyasām / ityuktam / yājñavalkyenāpi -- kṣetrasyeśvarajñānād viśuddhiḥ paramā matā / iti / āpastambenāpi -- pūḥ prāṇinaḥ sarva eva guhāśayasyeti / sarve prāṇino guhāśayas paramātmanaḥ pūḥ -- puraṃ śarīram ityarthaḥ / prāṇina iti sajīvātmabhūtasaṃghātaḥ / (RVas_42)

atra ucyate --- svabhāvato mala-pratyanīka-ananta-jñāna-ānanda-eka-svarūpaṃ svābhāvika-anavadhika-atiśaya-aparimita-udāra-guṇa-sāgaraṃ nimeṣa-kāṣṭhā-kalā-muhūrta-ādi-para-ardha-paryanta-aparimita-vyavaccheda-sva-rūpa-sarva-utpatti-sthiti-vināśa-ādi-sarva-pariṇāma-nimitta-bhūta-kāla-kṛta-pariṇāma-aspaṣṭa-ananta-mahā-vibhūti sva-līlā-parikara-sva-aṃśa-bhūta-ananta-baddha-mukta-nānā-vidha-cetana-tad-bhogya-bhūta-ananta-vicitra-pariṇāma-śakti-cetana-itara-vastu-jāta-antaryāmitva-kṛta-sarva-śakti-śarīratva-sarva-prakarśa-avasthāna-avasthitaṃ paraṃ brahma eva vedyaṃ, tat-sākṣātkāra-kṣama-bhagavad-dvaipāyana-parāśara-vālmīki-manu-yājñavalkya-gautama-āpastamba-prabhṛti-muni-gaṇa-praṇīta-vidhy-artha-vāda-mantra-sva-rūpa-veda-mūla-itihāsa-purāṇa-dharma-śāstra-upabhṛṃhita-parama-artha-bhūta-anādi-nidhana-avicchinna-pāṭha-saṃpradāya-rg-yajuḥ-sāma-atharva-rūpa-ananta-śākhaṃ vedaṃ ca abhyupagacchatām asmākaṃ kiṃ na setsyati / yatha ūktaṃ bhagavatā dvaipāyanena mahābhārate --- yo mām ajam anādiṃ ca vetti loka-mahā-īśvaram / dvāv imau puraṣau loke kṣaraś ca akṣara eva ca / kṣaraḥ sarvāṇi bhūtāni kūṭa-stho 'kṣara ucyate // uttamaḥ puruṣas tv anyaḥ parama-ātma īty udāhṛtaḥ / yo loka-trayam āviśya vibhartya-vyaya īśvaraḥ // kālaṃ ca pacate tatra na kālas tatra vai prabhūḥ / ete vai nirayās tāta sthānasya parama-ātmanaḥ // avyakta-ādi-viśeṣa-antaṃ pariṇāma-rddhi-saṃyuktam / krīḍā harer idaṃ sarvaṃ kṣaram ity avadhāryatām // kṛṣṇa eva hi lokānām utpattir api ca apyayaḥ / kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ cara acaram // iti / kṛṣṇasya hi kṛta iti kṛṣṇasya śeṣa-bhūtaṃ sarvam ity-arthaḥ / bhagavatā parāśareṇa apy uktam --- śuddhe mahā-vibhūty-ākhye pare brahmaṇi śabdyate / maitreya bhagavac-chabdaḥ sarva-kāraṇa-kāraṇe // jñāna-śakti-bala-aiśvarya-vīrya-tejāṃsy aśeṣataḥ / bhagavac-chabda-vācyāni vinā heyair guṇa-ādibhiḥ // evam eṣa mahā-śabdo maitreya bhagavān iti / parama-brahma-bhūtasya vāsudevasya na anya-gaḥ // tatra pūjya-pada-artha-ukti-paribhāṣā-samanvitaḥ / śabdo 'yaṃ na upacāreṇa tv anyatra hy upacārataḥ // evaṃ-prakāram amalaṃ satyaṃ vyāpakam akṣayam / samasta-heya-rahitaṃ viṣṇv-ākhyaṃ paramaṃ padam // kalā-muhūrta-ādi-mayaś ca kālo na yad-vibhūteḥ pariṇāma-hetuḥ // krīḍato bālakasya iva ceṣṭās tasya niśāmaya // ity-ādi / manuna āpi --- praśāsitāraṃ sarveṣām aṇīyāṃsam aṇīyasām / ity-uktam / yājñavalkyena api --- kṣetrasyā iśvara-jñānād viśuddhiḥ paramā matā / iti / āpastambena api --- pūḥ prāṇinaḥ sarva eva guha-āśayasya iti / sarve prāṇino guha-āśayas parama-ātmanaḥ pūḥ --- puraṃ śarīram ity-arthaḥ / prāṇina iti sa-jīva-ātma-bhūta-saṃghātaḥ /

nanu ca kim anenāḍambareṇa / codyaṃ tu na parihṛtam / ucyate / evam abhyupagacchatām asmākam ātmadharmabhūtasya caitanyasya svābhāvikasyāpi karmaṇā pāramārthikaṃ saṃkocaṃ vikāsaṃ ca bruvatāṃ sarvam idaṃ parihṛtam / bhavas tu prakāśa eva svarūpam iti prakāśo na dharmabhūtas tasya saṃkocavikāsau vā nābyupagamyete / prakāśaprasārānutpattim eva tirodhānabhūtāḥ karmādayaḥ kurvanti / avidyā cet tirodhānaṃ tirodhānabhūtatayāvidyayā svarūpabhūtaprakāśanāśa iti pūrvam evoktam / asmākaṃ tv avidyārūpeṇa karmaṇā svarūpanityadharmabhūtaprakāśaḥ saṃkucitaḥ / tena devādisvarūpātmābhimāno bhavatīti viśeṣaḥ / yathoktam -- avidyā karmasaṃjñānyā tṛtīyā śaktir iṣyate // yathā kṣetraśaktiḥ sā veṣṭitā nṛpa sarvagā / saṃsāratāpān akhilān avāpnoty atisaṃtatān // tayā tirohitatvāc ca śaktiḥ kṣetrajñasaṃjñitā / sarvabhūteṣu bhūpāle tāratamyena vartate // iti / kṣetrajñānāṃ svadharmabhūtasya jñānasya karmasaṃjñāvidyayā saṃkocaṃ vikāsaṃ ca darśayati / (RVas_43)

nanu ca kim anena aḍambareṇa / codyaṃ tu na parihṛtam / ucyate / evam abhyupagacchatām asmākam ātma-dharma-bhūtasya caitanyasya svābhāvikasya api karmaṇā pāramārthikaṃ saṃkocaṃ vikāsaṃ ca bruvatāṃ sarvam idaṃ parihṛtam / bhavas tu prakāśa eva sva-rūpam iti prakāśo na dharma-bhūtas tasya saṃkoca-vikāsau vā na abyupagamyete / prakāśa-prasāra-anutpattim eva tirodhāna-bhūtāḥ karma-ādayaḥ kurvanti / avidyā cet tirodhānaṃ tirodhāna-bhūtataya āvidyayā sva-rūpa-bhūta-prakāśa-nāśa iti pūrvam eva uktam / asmākaṃ tv avidyā-rūpeṇa karmaṇā sva-rūpa-nitya-dharma-bhūta-prakāśaḥ saṃkucitaḥ / tena deva-ādi-sva-rūpa-ātma-abhimāno bhavati iti viśeṣaḥ / yatha ūktam --- avidyā karma-saṃjñānyā tṛtīyā śaktir iṣyate // yathā kṣetra-śaktiḥ sā veṣṭitā nṛpa sarva-gā / saṃsāra-tāpān akhilān avāpnoty atisaṃtatān // tayā tirohitatvāc ca śaktiḥ kṣetra-jña-saṃjñitā / sarva-bhūteṣu bhū-pāle tāratamyena vartate // iti / kṣetra-jñānāṃ sva-dharma-bhūtasya jñānasya karma-saṃjñā-avidyayā saṃkocaṃ vikāsaṃ ca darśayati /

api cācchādikāvidyā śrutibhiś cāikyopadeśabalāc ca brahmasvarūpatirodhānaheyadoṣarūpāśrīyate tasyāś ca mithyārūpatvena prapañcavatsvadarśanamūladoṣāpekṣatvāt / na sā mithyā darśanamūladoṣaḥ syād iti brahmaiva mithyādarśanamūlaṃ syāt / tasyāś cānāditve 'pi mithyārūpatvād eva brahmadṛśyatvenaivānāditvāt taddarśanamūlaparamārthadoṣānabhyupagamāc ca brahmaiva taddarśanamūlaṃ syāt / tasya nityatvād anirmokṣa eva / (RVas_44)

api ca acchādika-avidyā śrutibhiś ca aikya-upadeśa-balāc ca brahma-sva-rūpa-tirodhāna-heya-doṣa-rūpa-āśrīyate tasyāś ca mithyā-rūpatvena prapañcavat-sva-darśana-mūla-doṣa-apekṣatvāt / na sā mithyā darśana-mūla-doṣaḥ syād iti brahma eva mithyā-darśana-mūlaṃ syāt / tasyāś ca anāditve 'pi mithyā-rūpatvād eva brahma-dṛśyatvena eva anāditvāt tad-darśana-mūla-parama-artha-doṣa-anabhyupagamāc ca brahma eva tad-darśana-mūlaṃ syāt / tasya nityatvād anirmokṣa eva /

ata evedam api nirastam -- ekam eva śarīraṃ jīvavat, nirjīvānītarāṇi śarīrāṇi svapnadṛṣṭanānāvidhānantaśarīrāṇāṃ yathā nirjīvatvam / tatra svapne draṣṭuḥ śarīram ekam eva jīvavat / tasya svapnavelāyāṃ dṛśyabhūtanānāvidhaśarīrāṇāṃ nirjīvatvam eva / anenaikenaiva parikalpitatvāj jīvā mithyābhūtā iti brahmaṇā svasvarūpavyatiriktasya jīvabhāvasya sarvaśarīrāṇāṃ ca kalpitatvād ekasminn api śarīre śarīravaj jīvabhāvasya ca mithyārūpatvāt sarvāṇi śarīrāṇi mithyārūpāṇi, tatra jīvabhāvaś ca mithyārūpa ity ekasya śarīrasya tatra jīvabhāvasya ca na kaścid viśeṣaḥ / asmākaṃ tu svapne draṣṭuḥ svaśarīrasya tasminn ātmasadbhāvasya ca prabodhavelāyām abādhitatvān anyeṣāṃ śarīrāṇāṃ tadgatajīvānāṃ ca bādhitatvāt te sarve mithyābhūtāḥ svaśarīram ekaṃ tasmiñ jīvabhāvaś ca paramārtha iti viśeṣaḥ / (RVas_45)

ata eva idam api nirastam --- ekam eva śarīraṃ jīvavat, nirjīvāni itarāṇi śarīrāṇi svapna-dṛṣṭa-nānā-vidha-ananta-śarīrāṇāṃ yathā nirjīvatvam / tatra svapne draṣṭuḥ śarīram ekam eva jīvavat / tasya svapna-velāyāṃ dṛśya-bhūta-nānā-vidha-śarīrāṇāṃ nirjīvatvam eva / anena ekena eva parikalpitatvāj jīvā mithyā-bhūtā iti brahmaṇā sva-sva-rūpa-vyatiriktasya jīva-bhāvasya sarva-śarīrāṇāṃ ca kalpitatvād ekasminn api śarīre śarīravaj jīva-bhāvasya ca mithyā-rūpatvāt sarvāṇi śarīrāṇi mithyā-rūpāṇi, tatra jīva-bhāvaś ca mithyā-rūpa ity ekasya śarīrasya tatra jīva-bhāvasya ca na kaścid viśeṣaḥ / asmākaṃ tu svapne draṣṭuḥ sva-śarīrasya tasminn ātma-sad-bhāvasya ca prabodha-velāyām abādhitatvān anyeṣāṃ śarīrāṇāṃ tad-gata-jīvānāṃ ca bādhitatvāt te sarve mithyā-bhūtāḥ sva-śarīram ekaṃ tasmiñ jīva-bhāvaś ca parama-artha iti viśeṣaḥ /

api ca kena vā vidyānivṛttiḥ sā kīdṛśīti vivecanīyam / aikyajñānaṃ nivartakaṃ nivṛttiś cānirvacanīyapratyanīkākāreti cet / anirvacanīyapratyanīkaṃ nirvacanīyaṃ tac ca sad vāsad vā dvirūpaṃ vā koṭyantaraṃ na vidyate / brahmavyatirekeṇaitadabhyupagame punar avidyā na nivṛttā syāt / brahmaiva cen nivṛttis tatprāg apy aviśiṣṭam iti vedāntajñānāt pūrvam eva nivṛttiḥ syāt / aikyajñānaṃ nivartakaṃ tadabhāvāt saṃsāra iti bhavaddarśanaṃ vihanyate / (RVas_46)

api ca kena vā vidyā-nivṛttiḥ sā kīdṛśi īti vivecanīyam / aikya-jñānaṃ nivartakaṃ nivṛttiś ca anirvacanīya-pratyanīka-ākāra īti cet / anirvacanīya-pratyanīkaṃ nirvacanīyaṃ tac ca sad va āsad vā dvi-rūpaṃ vā koṭy-antaraṃ na vidyate / brahma-vyatirekeṇa etad-abhyupagame punar avidyā na nivṛttā syāt / brahma eva cen nivṛttis tat-prāg apy aviśiṣṭam iti vedānta-jñānāt pūrvam eva nivṛttiḥ syāt / aikya-jñānaṃ nivartakaṃ tad-abhāvāt saṃsāra iti bhavad-darśanaṃ vihanyate /

kiñ ca nivartakajñānasyāpy avidyārūparvāt tannivartanaṃ keneti vaktavyam / nivartakajñānaṃ svetarasamastabhedaṃ nivartya kṣaṇikatvād eva svayam eva vinaśyati dāvānalaviṣanāśanaviṣāntaravad iti cen na / nivartakajñānasya brahmavyatiriktatvena tatsvarūpatadutpattivināśānāṃ mithyārūpatvāt tadvināśarūpā vidyā tiṣṭhaty eveti tadvināśadarśanasya nivartakaṃ vaktacyam eva / dāvāgnyādīnām api pūrvāvasthāvirodhipariṇāmaparaṃparāvarjanīyaiva / (RVas_47)

kiñ ca nivartaka-jñānasya apy avidyā-rūparvāt tan-nivartanaṃ kena iti vaktavyam / nivartaka-jñānaṃ sva itara-samasta-bhedaṃ nivartya kṣaṇikatvād eva svayam eva vinaśyati dāva-anala-viṣa-nāśana-viṣa-antaravad iti cen na / nivartaka-jñānasya brahma-vyatiriktatvena tat-sva-rūpa-tad-utpatti-vināśānāṃ mithyā-rūpatvāt tad-vināśa-rūpā vidyā tiṣṭhaty eva iti tad-vināśa-darśanasya nivartakaṃ vaktacyam eva / dāva-agny-ādīnām api pūrva-avasthā-virodhi-pariṇāma-paraṃpara-avarjanīya aiva /

api ca cinmātrabrahmavyatiriktakṛtsnaniṣedhaviṣayajñānasya ko 'yaṃ jñātā / adhyāsarūpa iti cen na / tasya niṣedhatayā nivartakajñānakarmatvāt tatkartṛtvānupapatteḥ / brahmasvarūpa eveti cen na / brahmaṇo nivartakajñānaṃ prati jñātṛtvaṃ kiṃ svarūpam utādhyastam / adhyastaṃ ced ayam adhyāsas tanmūlavidyāntaraṃ ca nivartakajñānaviṣayatayā tiṣṭhaty eva / tannivartakāntarābhyupagame tasyāpi trirūpatayānavasthaiva / sarvasya hi jñānasya trirūpakatvavirahe jñānatvam eva hīyate / kasyacit kaṃcanārthaviśeṣaṃ prati siddhirūpatvāt / jñānasya trirūpatvavirahe bhavatāṃ svarūpabhūtajñānavan nivartakajñānam apy anivartakaṃ syāt / brahmasvarūpasyaiva jñātṛtvābhyupagame 'smadīya eva pakṣaḥ parigṛhītaḥ syāt / nivartakajñānasvarūpajñātṛtvaṃ ca svanivartyāntargatam iti vacanaṃ bhūtalavyatiriktaṃ kṛtsnaṃ chinnaṃ devadattenety asyām eva chedanakriyāyām asyāś chedanakriyāyāś chettṛtvasya ca chedyāntarbhāvavacanavad upahāsyam / (RVas_48)

api ca cin-mātra-brahma-vyatirikta-kṛtsna-niṣedha-viṣaya-jñānasya ko 'yaṃ jñātā / adhyāsa-rūpa iti cen na / tasya niṣedhatayā nivartaka-jñāna-karmatvāt tat-kartṛtva-anupapatteḥ / brahma-sva-rūpa eva iti cen na / brahmaṇo nivartaka-jñānaṃ prati jñātṛtvaṃ kiṃ sva-rūpam uta adhyastam / adhyastaṃ ced ayam adhyāsas tan-mūla-vidyā-antaraṃ ca nivartaka-jñāna-viṣayatayā tiṣṭhaty eva / tan-nivartaka-antara-abhyupagame tasya api tri-rūpataya ānavastha aiva / sarvasya hi jñānasya tri-rūpakatva-virahe jñānatvam eva hīyate / kasyacit kaṃcana artha-viśeṣaṃ prati siddhi-rūpatvāt / jñānasya tri-rūpatva-virahe bhavatāṃ sva-rūpa-bhūta-jñānavan nivartaka-jñānam apy anivartakaṃ syāt / brahma-sva-rūpasya eva jñātṛtva-abhyupagame 'smadīya eva pakṣaḥ parigṛhītaḥ syāt / nivartaka-jñāna-sva-rūpa-jñātṛtvaṃ ca sva-nivartya-antargatam iti vacanaṃ bhūtala-vyatiriktaṃ kṛtsnaṃ chinnaṃ deva-dattena ity asyām eva chedana-kriyāyām asyāś chedana-kriyāyāś chettṛtvasya ca chedya-antarbhāva-vacanavad upahāsyam /

api ca nikhilabhedanivartakam idam aikyajñānaṃ kena jātam iti vimarśanīyam / śrutyaiveti cen na / tasyā brahmavyatiriktāyā avidyāparikalpitatvāt prapañcabādhakajñānasyotpādakatvaṃ na saṃbhavati / tathā hi duṣṭakāraṇajātam api rajjusarpajñānaṃ na duṣṭakāraṇajanyena rajjur iyaṃ na sarpa iti jñānena bādhyate / rajjusarpajñānabhaye vartamāne kenacidbhrāntena puruṣeṇa rajjur iyaṃ na sarpa ityukte 'py ayaṃ bhrānta iti jñāte sati tadvacanaṃ rajjusarpajñānasya bādhakaṃ na bhavati bhayaṃ ca na nivartate / prayojakajñānavataḥ śravaṇavelāyām eva hi brahmavyatiriktatvena śruter api bhrāntimūlatvaṃ jñātam iti / nivartakajñānasya jñātus tatsāmagrībhūtaśāstrasya ca brahmavyatiriktatayā yadi bādhyatvam ucyate hanta tarhi prapañcanivṛtter mithyātvam āpatatīti prapañcasya satyatā syāt / svapnadṛṣṭapuruṣavākyāvagatapitrādimaraṇasya mithyātvena pitrādisatyatāvat / kiñca tat tvam asy ādivākyaṃ na prapañcasya bādhakam / bhrāntimūlatvād bhrāntaprayuktarajjusarpabādhakavākyavat / (RVas_49)

api ca nikhila-bheda-nivartakam idam aikya-jñānaṃ kena jātam iti vimarśanīyam / śrutya aiva iti cen na / tasyā brahma-vyatiriktāyā avidyā-parikalpitatvāt prapañca-bādhaka-jñānasya utpādakatvaṃ na saṃbhavati / tathā hi duṣṭa-kāraṇa-jātam api rajju-sarpa-jñānaṃ na duṣṭa-kāraṇa-janyena rajjur iyaṃ na sarpa iti jñānena bādhyate / rajju-sarpa-jñāna-bhaye vartamāne kena-cid-bhrāntena puruṣeṇa rajjur iyaṃ na sarpa ity-ukte 'py ayaṃ bhrānta iti jñāte sati tad-vacanaṃ rajju-sarpa-jñānasya bādhakaṃ na bhavati bhayaṃ ca na nivartate / prayojaka-jñānavataḥ śravaṇa-velāyām eva hi brahma-vyatiriktatvena śruter api bhrānti-mūlatvaṃ jñātam iti / nivartaka-jñānasya jñātus tat-sāmagrī-bhūta-śāstrasya ca brahma-vyatiriktatayā yadi bādhyatvam ucyate hanta tarhi prapañca-nivṛtter mithyātvam āpatati iti prapañcasya satyatā syāt / svapna-dṛṣṭa-puruṣa-vākya-avagata-pitr-ādi-maraṇasya mithyātvena pitr-ādi-satyatāvat / kiñca tat tvam asy ādi-vākyaṃ na prapañcasya bādhakam / bhrānti-mūlatvād bhrānta-prayukta-rajju-sarpa-bādhaka-vākyavat /

nanu ca svapne kasmiṃścid bhaye vartamāne svapnadaśāyām evāyaṃ svapna iti jñāte sati pūrvabhayanivṛttir dṛṣṭā / tadvad atrāpi saṃbhavatīti / naivam / svapnavelāyām eva so 'pi svapna iti jñāte sati punarbhayānivṛttir eva dṛṣṭeti na kaścid viśeṣaḥ / (RVas_50)

nanu ca svapne kasmiṃścid bhaye vartamāne svapna-daśāyām eva ayaṃ svapna iti jñāte sati pūrva-bhaya-nivṛttir dṛṣṭā / tadvad atra api saṃbhavati iti / na evam / svapna-velāyām eva so 'pi svapna iti jñāte sati punar-bhaya-anivṛttir eva dṛṣṭa īti na kaścid viśeṣaḥ /

śravaṇavelāyām eva so'pi svapna iti jñātam evetyuktam / yad api cedam uktaṃ bhrāntiparikalpitatvena mithyārūpam api śāstram advitīyaṃ brahmeti bodhayati tasya sato brahmaṇo viṣayasya paścāt tanabādhādarśanād brahma susthitam eveti / tad ayuktam / śūnyam eva tat tvam iti vākyena tasyāpi bādhitatvāt / idaṃ bhrāntimūlavākyam iti cet / sad advitīyaṃ brahmeti vākyam api bhrāntimūlam iti tvayaivoktam / paścāt tanabādhādarśanaṃ tu sarvaśūnyavākyasyaiveti viśeṣaḥ / sarvaśūnyavādino brahmavyatiriktavastumithyātvavādinaś ca svapakṣasādhanapramāṇapāramārthyānabyupagamenābhiyuktair vādānadhikāra eva pratipāditaḥ / adhikāro 'nabhyupāyatvān na vāde śūnyavādinaḥ / iti / (RVas_51)

śravaṇa-velāyām eva so'pi svapna iti jñātam eva ity-uktam / yad api ca idam uktaṃ bhrānti-parikalpitatvena mithyā-rūpam api śāstram advitīyaṃ brahma iti bodhayati tasya sato brahmaṇo viṣayasya paścāt tan-abādha-adarśanād brahma susthitam eva iti / tad ayuktam / śūnyam eva tat tvam iti vākyena tasya api bādhitatvāt / idaṃ bhrānti-mūla-vākyam iti cet / sad advitīyaṃ brahma iti vākyam api bhrānti-mūlam iti tvaya aiva uktam / paścāt tan-abādha-adarśanaṃ tu sarva-śūnya-vākyasya eva iti viśeṣaḥ / sarva-śūnya-vādino brahma-vyatirikta-vastu-mithyātva-vādinaś ca sva-pakṣa-sādhana-pramāṇa-pāramārthya-anabyupagamena abhiyuktair vāda-anadhikāra eva pratipāditaḥ / adhikāro 'nabhyupāyatvān na vāde śūnya-vādinaḥ / iti /

api ca pratyakṣadṛṣṭasya prapañcasya mithyātvaṃ kena pramāṇena sādhyate / pratyakṣasya doṣamūlatvenānyathāsiddhisaṃbhavān nirdoṣaṃ śāstram ananyathāsiddhaṃ pratyakṣasya bādhakam iti cet / kena doṣeṇa jātaṃ pratyakṣam anantabhedaviṣayam iti vaktavyam / anādibhedavāsanākhyadoṣajātaṃ pratyakṣam iti cet / hanta tarhy anenaiva doṣeṇa jātaṃ śāstram apīty ekadoṣamūlatvāc chāstrapratyakṣayor na bādhyabādhakabhāvasiddhiḥ / (RVas_52)

api ca pratyakṣa-dṛṣṭasya prapañcasya mithyātvaṃ kena pramāṇena sādhyate / pratyakṣasya doṣa-mūlatvena anyathā-siddhi-saṃbhavān nirdoṣaṃ śāstram ananyathā-siddhaṃ pratyakṣasya bādhakam iti cet / kena doṣeṇa jātaṃ pratyakṣam ananta-bheda-viṣayam iti vaktavyam / anādi-bheda-vāsanā-ākhya-doṣa-jātaṃ pratyakṣam iti cet / hanta tarhy anena eva doṣeṇa jātaṃ śāstram api ity eka-doṣa-mūlatvāc chāstra-pratyakṣayor na bādhya-bādhaka-bhāva-siddhiḥ /

ākāśavāyvādibhūtatadārabdhaśabdasparśādiyuktamanuṣyatvādisaṃsthānasaṃsthitapadārthagrāhi pratyakṣam / śāstraṃ tu pratyakṣādyaparicchedyasarvāntarātmatvasatyatvādyanantaviśeṣaṇaviśiṣṭabrahmasvarūpatadupāsanādyārādhanaprakāratatprāptipūrvakatatprasādalabhyaphalaviśeṣatadaniṣṭakaraṇamūlanigrahaviśeṣaviṣayam iti na śātrapratyakṣayor virodhaḥ / anādinidhanāvicchinnapāṭasaṃpradāyatādyanekaguṇaviśiṣṭasya śāstrasya balīyastvaṃ vadatā pratyakṣapāramārthyam avaśyam abhyupagantavyam ity alam anena śrutiśatavitativātavegaparāhatakudṛṣṭiduṣṭayuktijālatūlanirasanenety uparamyate / (RVas_53)

ākāśa-vāyv-ādi-bhūta-tad-ārabdha-śabda-sparśa-ādi-yukta-manuṣyatva-ādi-saṃsthāna-saṃsthita-pada-artha-grāhi pratyakṣam / śāstraṃ tu pratyakṣa-ādy-aparicchedya-sarva-antara-ātmatva-satyatva-ādy-ananta-viśeṣaṇa-viśiṣṭa-brahma-sva-rūpa-tad-upāsana-ādy-ārādhana-prakāra-tat-prāpti-pūrvaka-tat-prasāda-labhya-phala-viśeṣa-tad-aniṣṭa-karaṇa-mūla-nigraha-viśeṣa-viṣayam iti na śātra-pratyakṣayor virodhaḥ / anādi-nidhana-avicchinna-pāṭa-saṃpradāyatā-ādy-aneka-guṇa-viśiṣṭasya śāstrasya balīyastvaṃ vadatā pratyakṣa-pāramārthyam avaśyam abhyupagantavyam ity alam anena śruti-śata-vitati-vāta-vega-parāhata-kudṛṣṭi-duṣṭa-yukti-jāla-tūla-nirasanena ity uparamyate /

dvitīye tu pakṣa upādhibrahmavyatiriktavastvantarānabhyupagamād brahmaṇy evopādhisaṃsargād aupādhikāḥ sarve doṣā brahmaṇy eva bhaveyuḥ / tataś cāpahatapāpmatvādinirdoṣatvaśrutayaḥ sarve vihanyante / (RVas_54)

dvitīye tu pakṣa upādhi-brahma-vyatirikta-vastv-antara-anabhyupagamād brahmaṇy eva upādhi-saṃsargād aupādhikāḥ sarve doṣā brahmaṇy eva bhaveyuḥ / tataś ca apahata-pāpmatva-ādi-nirdoṣatva-śrutayaḥ sarve vihanyante /

yathā ghaṭākāśādeḥ paricchinnatayā mahākāśād vailakṣaṇyaṃ parasparabhedaś ca dṛśyate -- tatrasthā guṇā vā doṣā vānavacchinne mahākāśe na saṃbadhyante evam upādhikṛtabhedavyavasthitajīvagatā doṣā anupahite pare brahmaṇi na saṃbadhyanta iti cet / naitad upapadyate / niravayavasyākāśasyānavacchedyasya ghaṭādibhiś chedāsaṃbhavāt tenaivākāśena ghaṭādayaḥ saṃyuktā iti brahmaṇo 'py acchedyatvād brahmaivopādhisaṃyuktaṃ syāt / ghaṭasaṃyuktākāśapradeśo 'nyasmād ākāśapradeśād bhidyata ic cet / ākāśasyaikasyaiva pradeśabhedena ghaṭādisaṃyogād ghaṭādau gacchati tasya ca pradeśabhedasyāniyama iti tadvad brahmaṇy eva pradeśabhedāniyamenopādhisaṃsargād upādhau gacchati saṃyuktaviyuktabrahmapradeśabhedāc ca brahmaṇy evopādhisaṃsargaḥ kṣaṇe kṣaṇe bandhamokṣau syātām iti santaḥ parihasanti / (RVas_55)

yathā ghaṭa-ākāśa-ādeḥ paricchinnatayā mahā-ākāśād vailakṣaṇyaṃ paraspara-bhedaś ca dṛśyate --- tatra-sthā guṇā vā doṣā va ānavacchinne mahā-ākāśe na saṃbadhyante evam upādhi-kṛta-bheda-vyavasthita-jīva-gatā doṣā anupahite pare brahmaṇi na saṃbadhyanta iti cet / na etad upapadyate / niravayavasyā akāśasya anavacchedyasya ghaṭa-ādibhiś chedā-saṃbhavāt tena evā akāśena ghaṭa-ādayaḥ saṃyuktā iti brahmaṇo 'py acchedyatvād brahma eva upādhi-saṃyuktaṃ syāt / ghaṭa-saṃyukta-ākāśa-pradeśo 'nyasmād ākāśa-pradeśād bhidyata ic cet / ākāśasya ekasya eva pradeśa-bhedena ghaṭa-ādi-saṃyogād ghaṭa-ādau gacchati tasya ca pradeśa-bhedasya aniyama iti tadvad brahmaṇy eva pradeśa-bheda-aniyamena upādhi-saṃsargād upādhau gacchati saṃyukta-viyukta-brahma-pradeśa-bhedāc ca brahmaṇy eva upādhi-saṃsargaḥ kṣaṇe kṣaṇe bandha-mokṣau syātām iti santaḥ parihasanti /

niravayavasyaivākāśasya śrotrendriyatve 'pīndriyavyavasthāvad brahmaṇy api vyavasthopapadyata iti cet / na vāyuviśeṣasaṃskṛtakarṇapradeśasaṃyuktasyaivākāśapradeśasyendriyatvāt tasya ca pradeśāntarābhede 'pīndriyavyavasthopapadyate / ākāśasya tu sarveṣāṃ śarīreṣu gacchat svaniyamena sarvapradeśasaṃyoga iti brahmaṇy upādhisaṃyogapradeśāniyama eva / (RVas_56)

niravayavasya evā akāśasya śrotra-indriyatve 'pi indriya-vyavasthāvad brahmaṇy api vyavastha ūpapadyata iti cet / na vāyu-viśeṣa-saṃskṛta-karṇa-pradeśa-saṃyuktasya evā akāśa-pradeśasya indriyatvāt tasya ca pradeśa-antara-abhede 'pi indriya-vyavastha ūpapadyate / ākāśasya tu sarveṣāṃ śarīreṣu gacchat sva-niyamena sarva-pradeśa-saṃyoga iti brahmaṇy upādhi-saṃyoga-pradeśa-aniyama eva /

ākāśasya svarūpeṇaiva śrotrendriyatvam abhyupagamyāpīndriyavyavasthokatā / paramārthatas tv ākāśo na śrotrendriyam / vaikārikād ahaṃkārād ekādaśendriyāṇi jāyanta iti hi vaidikāḥ / yathoktaṃ bhagavatā parāśareṇa -- taijasānīndriyāṇy āhur devā vaikārikā daśa / ekādaśaṃ manaś cātra devā vaikārikāḥ smṛtāḥ // iti / ayam arthaḥ / vaikārikas taijaso bhūtādir iti trividho 'haṃkāraḥ / sa ca kramāt sāttviko rājasas tāmasaś ca / tatra tāmasād bhūtāder ākāśādīni bhūtāni jāyanta iti sṛṣṭikramam uktvā taijasād rājasād ahaṃkārād ekadaśendriyāṇi jāyanta iti paramatam upanyasya sāttvikāhaṃkārād vaikārikānīndriyāṇi jāyanta iti svamatam ucyate -- devā vaikārikāḥ smṛtā iti / devā indriyāṇi / evam indriyāṇām āhaṃkārikāṇāṃ bhūtaiś cāpy āyanaṃ mahābhārata ucyate / bhautikatve 'pīndriyāṇām ākāśādibhūtavikāratvād evākāśādibhūtapariṇāmaviśeṣā vyavasthitā eva śarīravat puruṣāṇām indriyāṇi bhavantīti brahmaṇy acchedye niravayave nirvikāre tv aniyamenānantaheyopādhisaṃsargadoṣo duṣparihara eveti śraddadhānānām evāyam pakṣa iti śāstravido na bahu manyante / svarūpapariṇāmābhyupagamād avikāratvaśrutir bādhyate / niravadyatā ca brahmaṇaḥ śaktipariṇāma iti cet / keyaṃ śaktir ucyate / kiṃ brahmapariṇāmarūpā / uta brahmaṇo 'nanyā kāpīti / ubhayapakṣe 'pi svarūpapariṇāmo 'varjanīya eva / (RVas_57)

ākāśasya sva-rūpeṇa eva śrotra-indriyatvam abhyupagamya api indriya-vyavastha ūkatā / parama-arthatas tv ākāśo na śrotra-indriyam / vaikārikād ahaṃ-kārād ekādaśa-indriyāṇi jāyanta iti hi vaidikāḥ / yatha ūktaṃ bhagavatā parāśareṇa --- taijasāni indriyāṇy āhur devā vaikārikā daśa / ekādaśaṃ manaś ca atra devā vaikārikāḥ smṛtāḥ // iti / ayam arthaḥ / vaikārikas taijaso bhūta-ādir iti tri-vidho 'haṃkāraḥ / sa ca kramāt sāttviko rājasas tāmasaś ca / tatra tāmasād bhūta-āder ākāśa-ādīni bhūtāni jāyanta iti sṛṣṭi-kramam uktvā taijasād rājasād ahaṃkārād ekadaśa-indriyāṇi jāyanta iti para-matam upanyasya sāttvika-ahaṃkārād vaikārikāni indriyāṇi jāyanta iti sva-matam ucyate --- devā vaikārikāḥ smṛtā iti / devā indriyāṇi / evam indriyāṇām āhaṃkārikāṇāṃ bhūtaiś ca apy āyanaṃ mahā-bhārata ucyate / bhautikatve 'pi indriyāṇām ākāśa-ādi-bhūta-vikāratvād evā akāśa-ādi-bhūta-pariṇāma-viśeṣā vyavasthitā eva śarīravat puruṣāṇām indriyāṇi bhavanti iti brahmaṇy acchedye niravayave nirvikāre tv aniyamena ananta-heya-upādhi-saṃsarga-doṣo duṣparihara eva iti śraddadhānānām eva ayam pakṣa iti śāstra-vido na bahu manyante / sva-rūpa-pariṇāma-abhyupagamād avikāratva-śrutir bādhyate / niravadyatā ca brahmaṇaḥ śakti-pariṇāma iti cet / ka īyaṃ śaktir ucyate / kiṃ brahma-pariṇāma-rūpā / uta brahmaṇo 'nanyā ka āpi iti / ubhaya-pakṣe 'pi sva-rūpa-pariṇāmo 'varjanīya eva /

tṛtīye 'pi pakṣe jīvabrahmaṇor bhedavad abhedasya cābhyupagamāt tasya ca tadbhāvāt saubharibhedavac ca svāvatārabhedavac ca sarvasyeśvarabhedatāt sarve jīvagatā doṣās tasyaiva syuḥ / etad uktaṃ bhavati / īśvaraḥ svarūpeṇaiva suranaratiryaksthāvarādibhedenāvasthita iti hi tadātmakatvavarṇanaṃ kriyate / tathā saty ekamṛtpiṇḍārabdhaghaṭaśarāvādigatāny udakāharaṇādīni sarvakāryāṇi yathā tasyaiva bhavanti, evaṃ sarvajīvagatasukhaduḥkhādi sarvam īśvaragatam eva syāt / (RVas_58)

tṛtīye 'pi pakṣe jīva-brahmaṇor bhedavad abhedasya ca abhyupagamāt tasya ca tad-bhāvāt saubhari-bhedavac ca sva-avatāra-bhedavac ca sarvasyā iśvara-bhedatāt sarve jīva-gatā doṣās tasya eva syuḥ / etad uktaṃ bhavati / īśvaraḥ sva-rūpeṇa eva sura-nara-tiryak-sthāvara-ādi-bhedena avasthita iti hi tad-ātmakatva-varṇanaṃ kriyate / tathā saty eka-mṛt-piṇḍa-ārabdha-ghaṭa-śarāva-ādi-gatāny udaka-āharaṇa-ādīni sarva-kāryāṇi yathā tasya eva bhavanti, evaṃ sarva-jīva-gata-sukha-duḥkha-ādi sarvam īśvara-gatam eva syāt /

ghaṭaśarāvādisaṃsthānānupayuktamṛddravyaṃ yathā kāryāntarānvitam evam eva surapaśumanujādijīvatvānupayukteśvaraḥ sarvajñaḥ satyasaṃkalpatvādikalyāṇaguṇākara iti cet satyaṃ sa eveśvara ekenāṃśena kalyāṇaguṇagaṇākaraḥ sa evānyenāṃśena heyaguṇākara ity uktam / dvayor aṃśayor īśvarāviśeṣāt / dvav aṃśau vyavasthitav iti cet / kas tena lābhaḥ / ekasyaivānekāṃśena nityaduḥkhitvād aṃśāntareṇa sukhitvam api neśvaratvāya kalpate / yathā devadattasyaikasmin haste candanapaṅkānulepakeyūrakaṭakāṅgulīyālaṃkāras tasyaivānyasmin haste mudgarābhighātaḥ kālānalajvālānupraveśaś ca tadvad eveśvarasya syād iti brahmājñānapakṣād api pāpīyān ayaṃ bhedābhedapakṣaḥ / aparimitaduḥkhasya pāramārthikatvāt saṃsāriṇām anantatvena dustaratvāc ca / (RVas_59)

ghaṭa-śarāva-ādi-saṃsthāna-anupayukta-mṛd-dravyaṃ yathā kārya-antara-anvitam evam eva sura-paśu-manuja-ādi-jīvatva-anupayukta-īśvaraḥ sarva-jñaḥ satya-saṃkalpatva-ādi-kalyāṇa-guṇa-ākara iti cet satyaṃ sa evā iśvara ekena aṃśena kalyāṇa-guṇa-gaṇa-ākaraḥ sa eva anyena aṃśena heya-guṇa-ākara ity uktam / dvayor aṃśayor īśvara-aviśeṣāt / dvav aṃśau vyavasthitav iti cet / kas tena lābhaḥ / ekasya eva aneka-aṃśena nitya-duḥkhitvād aṃśa-antareṇa sukhitvam api nā iśvaratvāya kalpate / yathā deva-dattasya ekasmin haste candana-paṅka-anulepa-keyūra-kaṭaka-aṅgulīya-alaṃkāras tasya eva anyasmin haste mudgara-abhighātaḥ kāla-anala-jvāla-anupraveśaś ca tadvad evā iśvarasya syād iti brahma-ajñāna-pakṣād api pāpīyān ayaṃ bheda-abheda-pakṣaḥ / aparimita-duḥkhasya pāramārthikatvāt saṃsāriṇām anantatvena dustaratvāc ca /

tasmād vilakṣaṇo 'yaṃ jīvāṃśa iti cet / āgato 'si tarhi madīyaṃ panthānam / īśvarasya svarūpeṇa tādātmyavarṇane syād ayaṃ doṣaḥ / ātmaśarīrabhāvena tu tādātmyapratipādane na kaścid doṣaḥ / praty uta nikhilabhuvananiyamanādir mahān ayaṃ guṇagaṇaḥ pratipādito bhavati / sāmānādhikaraṇyaṃ ca mukhyavṛttam / (RVas_60)

tasmād vilakṣaṇo 'yaṃ jīva-aṃśa iti cet / āgato 'si tarhi madīyaṃ panthānam / īśvarasya sva-rūpeṇa tādātmya-varṇane syād ayaṃ doṣaḥ / ātma-śarīra-bhāvena tu tādātmya-pratipādane na kaścid doṣaḥ / praty uta nikhila-bhuvana-niyamana-ādir mahān ayaṃ guṇa-gaṇaḥ pratipādito bhavati / sāmānādhikaraṇyaṃ ca mukhya-vṛttam /

api caikasya vastuno bhinnābhinnatvaṃ viruddhatvān na saṃbhavatītyuktam / ghaṭasya paṭād bhinnatve sati tasya tasminn abhāvaḥ / abhinnatve sati tasya ca bhāva iti / ekasmin kāle caikasmin deśe caikasya hi padārthasya yugapatsadbhāvo 'sadbhāvaś ca viruddhaḥ / (RVas_61)

api ca ekasya vastuno bhinna-abhinnatvaṃ viruddhatvān na saṃbhavati ity-uktam / ghaṭasya paṭād bhinnatve sati tasya tasminn abhāvaḥ / abhinnatve sati tasya ca bhāva iti / ekasmin kāle ca ekasmin deśe ca ekasya hi pada-arthasya yugapat-sad-bhāvo 'sad-bhāvaś ca viruddhaḥ /

jātyātmanā bhāvo vyaktyātmanā cābhāva iti cet / jāter muṇḍena cābhāve sati khaṇḍe muṇḍasyāpi sadbhāvaprasaṅgaḥ / khaṇḍena ca jāter abhinnatve sadbhāvo bhinnatve cāsadbhāvaḥ aśve mahiśatvasyaiveti virodho duṣparihara eva / jātyāder vastusaṃsthānatayā vastunaḥ prakāratvāt prakāraprakāriṇoś ca padārthāntaratvaṃ prakārasya pṛthaksiddhyanarhatvaṃ pṛthaganupalambhaś ca tasya ca saṃsthānasya cānekavastuṣu prakāratayāvasthitaś cetyādi pūrvam uktam / (RVas_62)

jāty-ātmanā bhāvo vyakty-ātmanā ca abhāva iti cet / jāter muṇḍena ca abhāve sati khaṇḍe muṇḍasya api sad-bhāva-prasaṅgaḥ / khaṇḍena ca jāter abhinnatve sad-bhāvo bhinnatve ca asad-bhāvaḥ aśve mahiśatvasya eva iti virodho duṣparihara eva / jāty-āder vastu-saṃsthānatayā vastunaḥ prakāratvāt prakāra-prakāriṇoś ca pada-artha-antaratvaṃ prakārasya pṛthak-siddhy-anarhatvaṃ pṛthag-anupalambhaś ca tasya ca saṃsthānasya ca aneka-vastuṣu prakārataya āvasthitaś ca ity-ādi pūrvam uktam /

so 'yam iti buddhiḥ prakārāikyād ayam api daṇḍīti buddhimat / ayam ca jātyādiprakāro vastuno bheda ity ucyate / tadyoga eva vastuno bhinnam iti vyavahārahetur ityarthaḥ / sa ca vastuno bhedavyavahārahetuḥ svasya ca saṃvedanavat / yathā saṃvedanaṃ vastuno vyavahārahetuḥ svasya vyavahārahetuś ca bhavati / (RVas_63)

so 'yam iti buddhiḥ prakāra-aikyād ayam api daṇḍi īti buddhimat / ayam ca jāty-ādi-prakāro vastuno bheda ity ucyate / tad-yoga eva vastuno bhinnam iti vyavahāra-hetur ity-arthaḥ / sa ca vastuno bheda-vyavahāra-hetuḥ svasya ca saṃvedanavat / yathā saṃvedanaṃ vastuno vyavahāra-hetuḥ svasya vyavahāra-hetuś ca bhavati /

ata eva sanmātragrāhi pratyakṣaṃ na bhedagrāhītyādivādā nirastāḥ / jātyādisaṃsthānasaṃsthitasyaiva vastunaḥ pratyakṣeṇa gṛhītatvāt tasyaiva saṃsthānarūpajātyādeḥ pratiyogyapekṣayā bhedavyavahārahetutvāc ca / svarūpapariṇāmadoṣaś ca pūrvam evoktaḥ / (RVas_64)

ata eva san-mātra-grāhi pratyakṣaṃ na bheda-grāhi ity-ādi-vādā nirastāḥ / jāty-ādi-saṃsthāna-saṃsthitasya eva vastunaḥ pratyakṣeṇa gṛhītatvāt tasya eva saṃsthāna-rūpa-jāty-ādeḥ pratiyogy-apekṣayā bheda-vyavahāra-hetutvāc ca / sva-rūpa-pariṇāma-doṣaś ca pūrvam eva uktaḥ /

yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati eṣa ta ātmāntaryāmyamṛtaḥ / ya ātmani tiṣṭhann ātmano 'ntaro ya ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati eṣa ta ātmāntaryāmyamṛtaḥ / yaḥ pṛthivīm antare saṃcaran yasya pṛthivī śarīraṃ yaṃ pṛthivī na vedetyādi -- yo 'kṣaram antare saṃcaran yasyākṣaraṃ śarīraṃ akṣaraṃ na veda -- yo mṛtyum antare saṃcaran yasya mṛtyuḥ śarīraṃ yaṃ mṛtyur na veda -- eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇaḥ / dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte / tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bhicākaśīti / antaḥ praviṣṭaḥ śāstā janānāṃ sarvātmā / tatsṛṣṭvā tad evānuprāviśat / tadanupraviśya sac ca tyac cānṛtaṃ ca satyam abhavat / anena jīvenātmanetyādi / pṛthagātmānaṃ preritāraṃ matvā jaṣṭas tatas tenāmṛtatvam eti / bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ proktaṃ trividhaṃ brahma, etat / nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān / pradhānakṣetrajñapatir guṇeśaḥ / jñājñau dvav ajav īśānīśav ityādiśrutiśatais tadupabṛṃhaṇaiḥ -- jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam // yat kiṃcit sṛjyate yena sattvajātena vai dvija / tasya sṛjyasya saṃbhūtau tatsarvaṃ vai hares tanuḥ // aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ // sarvasya cāhaṃ hṛdi saṃniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca // ityādivedavidagresaravālmīkiparāśaradvaipāyanavacobhiś ca parasya brahmaṇaḥ sarvasyātmatvāvagamāc cidacidātmakasya vastunas taccharīratvāvagamāc ca śarīrasya śarīriṇaṃ prati prakāratayaiva padārthatvāc śarīraśarīriṇoś ca dharmabhede 'pi tayor asaṃkarāt sarvaśarīraṃ brahmeti brahmaṇo vaibhavaṃ pratipādayadbhiḥ sāmānādhikaraṇyādibhir mukhyavṛttaiḥ sarvacetanācetanaprakāraṃ brahmaivābhidhīyate / sāmānādhikaraṇyaṃ hi dvayoḥ padayoḥ prakāradvayamukhenaikārthaniṣṭhatvaṃ / tasya caitasmin pakṣe mukhyatā / tathā hi tat tvam iti sāmānādhikaraṇye tad ityanena jagatkāraṇaṃ sarvakalyāṇaguṇagaṇākaraṃ niravadyaṃ brahmocyate / tvam iti ca cetanasāmānādhikaraṇyavṛttena jīvāntaryānirūpi taccharīraṃ tadātmatayāvasthitaṃ tatprakāraṃ brahmocyate / itareṣu pakṣeṣu sāmānādhikaraṇyahānir brahmaṇaḥ sadeṣatā ca syāt / (RVas_65)

yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati eṣa ta ātma-antaryāmy-amṛtaḥ / ya ātmani tiṣṭhann ātmano 'ntaro ya ātmā na veda yasyā atmā śarīraṃ ya ātmānam antaro yamayati eṣa ta ātma-antaryāmy-amṛtaḥ / yaḥ pṛthivīm antare saṃcaran yasya pṛthivī śarīraṃ yaṃ pṛthivī na veda ity-ādi --- yo 'kṣaram antare saṃcaran yasya akṣaraṃ śarīraṃ akṣaraṃ na veda --- yo mṛtyum antare saṃcaran yasya mṛtyuḥ śarīraṃ yaṃ mṛtyur na veda --- eṣa sarva-bhūta-antara-ātma-apahata-pāpmā divyo deva eko nārāyaṇaḥ / dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣa-sva-jāte / tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bhicākaśi iti / antaḥ praviṣṭaḥ śāstā janānāṃ sarva-ātmā / tat-sṛṣṭvā tad eva anuprāviśat / tad-anupraviśya sac ca tyac ca anṛtaṃ ca satyam abhavat / anena jīvenā atmana īty-ādi / pṛthag-ātmānaṃ preritāraṃ matvā jaṣṭas tatas tena amṛtatvam eti / bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ proktaṃ tri-vidhaṃ brahma, etat / nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān / pradhāna-kṣetra-jña-patir guṇa-īśaḥ / jña-ajñau dvav ajav īśa-anīśav ity-ādi-śruti-śatais tad-upabṛṃhaṇaiḥ --- jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhā-talam // yat kiṃcit sṛjyate yena sattva-jātena vai dvi-ja / tasya sṛjyasya saṃbhūtau tat-sarvaṃ vai hares tanuḥ // aham ātmā guḍākeśa sarva-bhūta-āśaya-sthitaḥ // sarvasya ca ahaṃ hṛdi saṃniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca // ity-ādi-veda-vid-agre-sara-vālmīki-parāśara-dvaipāyana-vacobhiś ca parasya brahmaṇaḥ sarvasyā atmatva-avagamāc cid-acid-ātmakasya vastunas tac-charīratva-avagamāc ca śarīrasya śarīriṇaṃ prati prakārataya aiva pada-arthatvāc śarīra-śarīriṇoś ca dharma-bhede 'pi tayor asaṃkarāt sarva-śarīraṃ brahma iti brahmaṇo vaibhavaṃ pratipādayadbhiḥ sāmānādhikaraṇya-ādibhir mukhya-vṛttaiḥ sarva-cetana-acetana-prakāraṃ brahma eva abhidhīyate / sāmānādhikaraṇyaṃ hi dvayoḥ padayoḥ prakāra-dvaya-mukhena eka-artha-niṣṭhatvaṃ / tasya ca etasmin pakṣe mukhyatā / tathā hi tat tvam iti sāmānādhikaraṇye tad ity-anena jagat-kāraṇaṃ sarva-kalyāṇa-guṇa-gaṇa-ākaraṃ niravadyaṃ brahma ucyate / tvam iti ca cetana-sāmānādhikaraṇya-vṛttena jīva-antaryāni-rūpi tac-charīraṃ tad-ātmataya āvasthitaṃ tat-prakāraṃ brahma ucyate / itareṣu pakṣeṣu sāmānādhikaraṇya-hānir brahmaṇaḥ sa-deṣatā ca syāt /

etad uktaṃ bhavati / brahmaivam avasthitam ity atraivaṃśabdārthabhūtaprakāratayaiva vicitracetanācetanātmakaprapañcasya sthūlasya sūkṣmasya ca sadbhāvaḥ / tathā ca bahu syāṃ prajāyeyety ayam arthaḥ saṃpanno bhavati / tasyaiveśvarasya kāryatayā kāraṇatayā ca nānāsaṃsthānasaṃsthitasya saṃsthānatayā cidacidvastujātam avasthitam iti / (RVas_66)

etad uktaṃ bhavati / brahma evam avasthitam ity atra evaṃ-śabda-artha-bhūta-prakārataya aiva vicitra-cetana-acetana-ātmaka-prapañcasya sthūlasya sūkṣmasya ca sad-bhāvaḥ / tathā ca bahu syāṃ prajāyeya ity ayam arthaḥ saṃpanno bhavati / tasya evā iśvarasya kāryatayā kāraṇatayā ca nānā-saṃsthāna-saṃsthitasya saṃsthānatayā cid-acid-vastu-jātam avasthitam iti /

nanu ca saṃsthānarūpeṇa prakāratayaivaṃśabdārthatvam jātiguṇayor eva dṛṣṭaṃ na dravyasya / svatantrasiddhiyogyasya padārthasyaivaṃśabdārthatayeśvarasya prakāramātratvam ayuktaṃ / ucyate -- dravyasyāpi daṇḍakuṇḍalāder dravyāntaraprakāratvaṃ dṛṣṭam eva / nanu ca daṇḍādeḥ svatantrasya dravyāntaraprakāratve matvarthīyapratyayo dṛṣṭaḥ / yathā daṇḍī kuṇḍalīti / ato gotvāditulyatayā cetanācetanasya dravyabhūtasya vastuna īśvaraprakāratayā sāmānādhikaraṇyena pratipādanaṃ na yujyate / atrocyate -- gaur aśvo manuṣyo deva iti bhūtasaṃghātarūpāṇāṃ dravyāṇām eva devadatto manuṣyo jātaḥ puṇyaviśeṣeṇa yajñadatto gaurjātaḥ pāpena, anyaś cetanaḥ puṇyātirekeṇa devo jāta ityādidevādiśarīrāṇāṃ cetanaprakāratayā lokadevayoḥ sāmānādhikaraṇyena pratipādanaṃ dṛṣṭam / (RVas_67)

nanu ca saṃsthāna-rūpeṇa prakārataya aivaṃ-śabda-arthatvam jāti-guṇayor eva dṛṣṭaṃ na dravyasya / sva-tantra-siddhi-yogyasya pada-arthasya evaṃ-śabda-arthatayā īśvarasya prakāra-mātratvam ayuktaṃ / ucyate --- dravyasya api daṇḍa-kuṇḍala-āder dravya-antara-prakāratvaṃ dṛṣṭam eva / nanu ca daṇḍa-ādeḥ sva-tantrasya dravya-antara-prakāratve matv-arthīya-pratyayo dṛṣṭaḥ / yathā daṇḍī kuṇḍali īti / ato gotva-ādi-tulyatayā cetana-acetanasya dravya-bhūtasya vastuna īśvara-prakāratayā sāmānādhikaraṇyena pratipādanaṃ na yujyate / atra ucyate --- gaur aśvo manuṣyo deva iti bhūta-saṃghāta-rūpāṇāṃ dravyāṇām eva deva-datto manuṣyo jātaḥ puṇya-viśeṣeṇa yajña-datto gaur-jātaḥ pāpena, anyaś cetanaḥ puṇya-atirekeṇa devo jāta ity-ādi-deva-ādi-śarīrāṇāṃ cetana-prakāratayā loka-devayoḥ sāmānādhikaraṇyena pratipādanaṃ dṛṣṭam /

ayam arthaḥ -- jātir vā guṇo vā dravyaṃ vā na tatrādaraḥ / kaṃcana dravyaviśeṣaṃ prati viśeṣaṇatayaiva yasya sadbhāvas tasya tadapṛthaksiddhes tatprakāratayā tatsāmānādhikaraṇyena pratipādanaṃ yuktam / yasya punar dravyasya pṛthaksiddhasyaiva kadācitkvaciddravyāntaraprakāratvam iṣyate tatra matvarthīyapratyaya iti viśeṣaḥ / evam eva sthāvarajaṅgamātmakasya sarvasya vastuna īśvaraśarīratvena tatprakāratayaiva svarūpasadbhāva iti / tatprakārīśvara eva tattacchabdenābhidhīyata iti tatsāmānādhikaraṇyena pratipādanaṃ yuktaṃ / tad evaitat sarvaṃ pūrvam eva nāmarūpavyākaraṇaśrutivivaraṇe prapañcitam / (RVas_68)

ayam arthaḥ --- jātir vā guṇo vā dravyaṃ vā na tatra-ādaraḥ / kaṃcana dravya-viśeṣaṃ prati viśeṣaṇataya aiva yasya sad-bhāvas tasya tad-apṛthak-siddhes tat-prakāratayā tat-sāmānādhikaraṇyena pratipādanaṃ yuktam / yasya punar dravyasya pṛthak-siddhasya eva kadācit-kvacid-dravya-antara-prakāratvam iṣyate tatra matv-arthīya-pratyaya iti viśeṣaḥ / evam eva sthāvara-jaṅgama-ātmakasya sarvasya vastuna īśvara-śarīratvena tat-prakārataya aiva sva-rūpa-sad-bhāva iti / tat-prakāri-īśvara eva tat-tac-chabdena abhidhīyata iti tat-sāmānādhikaraṇyena pratipādanaṃ yuktaṃ / tad eva etat sarvaṃ pūrvam eva nāma-rūpa-vyākaraṇa-śruti-vivaraṇe prapañcitam /

ataḥ prakṛtipuruṣamahadahaṃkāratanmātrabhūtendriyatadārabdhacaturdaśabhuvanātmakabrahmāṇḍatadantarvartidevatiryaṅmanuṣyasthāvarādisarvaprakārasaṃsthānasaṃsthitaṃ kāryam api sarvaṃ brahmaiveti kāraṇabhūtabrahmavijñānād eva sarvaṃ vijñātaṃ bhavatīty ekavijñānena sarvavijñānam upapannataram / tad evaṃ kāryakāraṇabhāvādimukhena kṛtsnasya cidacidvastunaḥ parabrahmaprakāratayā tadātmakatvam uktam / (RVas_69)

ataḥ prakṛti-puruṣa-mahad-ahaṃkāra-tanmātra-bhūta-indriya-tad-ārabdha-catur-daśa-bhuvana-ātmaka-brahma-aṇḍa-tad-antarvarti-deva-tiryaṅ-manuṣya-sthāvara-ādi-sarva-prakāra-saṃsthāna-saṃsthitaṃ kāryam api sarvaṃ brahma eva iti kāraṇa-bhūta-brahma-vijñānād eva sarvaṃ vijñātaṃ bhavati ity eka-vijñānena sarva-vijñānam upapannataram / tad evaṃ kārya-kāraṇa-bhāva-ādi-mukhena kṛtsnasya cid-acid-vastunaḥ para-brahma-prakāratayā tad-ātmakatvam uktam /

nanu ca parasya brahmaṇaḥ svarūpeṇa pariṇāmāspadatvaṃ nirvikāratvaniravadyatvaśrutivyākopaprasañgena nivāritam / prakṛtiś ca pratijñādṛṣṭāntānuparodhād ity ekavijñānena sarvavijñānapratijñānamṛttatkāryadṛṣṭāntābhyāṃ paramapuruṣasya jagadupādānakāraṇatvaṃ ca pratipāditam / upādānakāraṇatvaṃ ca pariṇāmāspadatvam eva / katham idam upapadyate / (RVas_70)

nanu ca parasya brahmaṇaḥ sva-rūpeṇa pariṇāma-āspadatvaṃ nirvikāratva-niravadyatva-śruti-vyākopa-prasañgena nivāritam / prakṛtiś ca pratijñā-dṛṣṭānta-anuparodhād ity eka-vijñānena sarva-vijñāna-pratijñāna-mṛt-tat-kārya-dṛṣṭāntābhyāṃ parama-puruṣasya jagad-upādāna-kāraṇatvaṃ ca pratipāditam / upādāna-kāraṇatvaṃ ca pariṇāma-āspadatvam eva / katham idam upapadyate /

atrocyate -- sajīvasya prapañcasyāviśeṣeṇa kāraṇatvam uktam / tatreśvarasya jīvarūpapariṇāmābhyupagamena nātmā śruter nityatvāc ca tābhya iti virudhyate / vaiṣamyanairghṛṇyaparihāraś ca jīvanam anāditvābhyupagamena tatkarmanimittatayā pratipāditaḥ -- vaiṣamyanairghṛṇye na sāpekṣatvān na karmavibhāgād iti cen na -- anāditvād upapadyate cāpy upalabhyate cetyakṛtābhyāgamakṛtavipraṇāśaprasaṅgaś cānityatve 'bhihitaḥ / (RVas_71)

atra ucyate --- sajīvasya prapañcasya aviśeṣeṇa kāraṇatvam uktam / tatrā iśvarasya jīva-rūpa-pariṇāma-abhyupagamena nā atmā śruter nityatvāc ca tābhya iti virudhyate / vaiṣamya-nairghṛṇya-parihāraś ca jīvanam anāditva-abhyupagamena tat-karma-nimittatayā pratipāditaḥ --- vaiṣamya-nairghṛṇye na sāpekṣatvān na karma-vibhāgād iti cen na --- anāditvād upapadyate ca apy upalabhyate ca ity-akṛta-abhyāgama-kṛta-vipraṇāśa-prasaṅgaś ca anityatve 'bhihitaḥ /

tathā prakṛter apy anāditā śrutibhiḥ pratipaditā -- ajām ekāṃ lohitaśuklakṛṣṇāṃ bahnīṃ prajāṃ janayantīṃ sarūpām / ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nyaḥ // iti prakṛtipuruṣayor ajatvaṃ darśayati / asmān māyī sṛjate viśvam etat tasmiṃś cānyo māyayā saṃniruddhaḥ -- māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram iti prakṛtir eva svarūpeṇa vikārāspadam iti ca darśayati / gaur anādyantavatī sā janitrī bhūtabhāvinīti ca / smṛtiś ca bhavati -- prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhav api / vikārāṃś ca guṇāṃś caiva viddhi prakṛtisaṃbhavān // bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca / ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā // apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat // prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ / mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram // ityādikā / (RVas_72)

tathā prakṛter apy anāditā śrutibhiḥ pratipaditā --- ajām ekāṃ lohita-śukla-kṛṣṇāṃ bahnīṃ prajāṃ janayantīṃ sarūpām / ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhukta-bhogām ajo 'nyaḥ // iti prakṛti-puruṣayor ajatvaṃ darśayati / asmān māyī sṛjate viśvam etat tasmiṃś ca anyo māyayā saṃniruddhaḥ --- māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu mahā-īśvaram iti prakṛtir eva sva-rūpeṇa vikāra-āspadam iti ca darśayati / gaur anādy-antavatī sā janitrī bhūta-bhāvini īti ca / smṛtiś ca bhavati --- prakṛtiṃ puruṣaṃ ca eva viddhy anādī ubhav api / vikārāṃś ca guṇāṃś ca eva viddhi prakṛti-saṃbhavān // bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca / ahaṃkāra iti iyaṃ me bhinnā prakṛtir aṣṭadhā // apara īyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīva-bhūtāṃ mahā-bāho yaya īdaṃ dhāryate jagat // prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ / maya ādhyakṣeṇa prakṛtiḥ sūyate sacara-acaram // ity-ādikā /

evaṃ ca prakṛter apīśvaraśarīratvāt prakṛtiśabdo 'pi tadātmabhūtasyeśvarasya tatprakārasaṃsthitasya vācakaḥ / puruṣaśabdo 'pi tadātmabhūtasyeśvarasya puruṣaprakārasaṃsthitasya vācakaḥ / atas tadvikārāṇām api tatheśvara evātmā / tad āha -- vyaktaṃ viṣṇus tathāvyaktaṃ puruṣaḥ kāla eva ca / sā eva kṣobhako brahman kṣobhyaś ca parameśvaraḥ // iti / ataḥ prakṛtiprakārasaṃsthite paramātmani prakārabhūtaprakṛtyaṃse vikāraḥ prakāryaṃse cāvikāraḥ / evam eva jīvaprakārasaṃsthite paramātmani ca prakārabhūtajīvāṃśe sarve cāpuruṣārthāḥ prakāryaṃśo niyantā niravadyaḥ sarvakalyāṇaguṇākaraḥ satyasaṃkalpa eva / (RVas_73)

evaṃ ca prakṛter apī iśvara-śarīratvāt prakṛti-śabdo 'pi tad-ātma-bhūtasyā iśvarasya tat-prakāra-saṃsthitasya vācakaḥ / puruṣa-śabdo 'pi tad-ātma-bhūtasyā iśvarasya puruṣa-prakāra-saṃsthitasya vācakaḥ / atas tad-vikārāṇām api tathā īśvara evā atmā / tad āha --- vyaktaṃ viṣṇus tatha āvyaktaṃ puruṣaḥ kāla eva ca / sā eva kṣobhako brahman kṣobhyaś ca parama-īśvaraḥ // iti / ataḥ prakṛti-prakāra-saṃsthite parama-ātmani prakāra-bhūta-prakṛty-aṃse vikāraḥ prakāry-aṃse ca avikāraḥ / evam eva jīva-prakāra-saṃsthite parama-ātmani ca prakāra-bhūta-jīva-aṃśe sarve ca apuruṣa-arthāḥ prakāry-aṃśo niyantā niravadyaḥ sarva-kalyāṇa-guṇa-ākaraḥ satya-saṃkalpa eva /

tathā ca sati kāraṇāvastha īśvara eveti tadupādānakajagatkāryāvastho 'pi sa eveti kāryakāraṇayor ananyatvaṃ sarvaśrutyavirodhaś ca bhavati / tad evaṃ nāmarūpavibhāgānarhasūkṣmadaśāpannaprakṛtipuruṣaśarīraṃ brahma kāraṇāvasthaṃ, jagatas tadāpattir eva ca pralayaḥ / nāmarūpavibhāgavibhaktasthūlacidacidvastuśarīraṃ brahma kāryatvaṃ, brahmaṇas tathāvidhasthūlabhāva eva jagataḥ sṛṣṭir ity ucyate / yathoktaṃ bhagavatā parāśareṇa -- pradhānapuṃsor ajayoḥ kāraṇaṃ kāryabhūtayoḥ / iti / (RVas_74)

tathā ca sati kāraṇa-avastha īśvara eva iti tad-upādānaka-jagat-kārya-avastho 'pi sa eva iti kārya-kāraṇayor ananyatvaṃ sarva-śruty-avirodhaś ca bhavati / tad evaṃ nāma-rūpa-vibhāga-anarha-sūkṣma-daśā-āpanna-prakṛti-puruṣa-śarīraṃ brahma kāraṇa-avasthaṃ, jagatas tad-āpattir eva ca pralayaḥ / nāma-rūpa-vibhāga-vibhakta-sthūla-cid-acid-vastu-śarīraṃ brahma kāryatvaṃ, brahmaṇas tathā-vidha-sthūla-bhāva eva jagataḥ sṛṣṭir ity ucyate / yatha ūktaṃ bhagavatā parāśareṇa --- pradhāna-puṃsor ajayoḥ kāraṇaṃ kārya-bhūtayoḥ / iti /

tasmād īśvaraprakārabhūtasarvāvasthaprakṛtipuruṣavācinaḥ śabdās tatprakāraviśiṣṭatayāvasthite paramātmani mukhyatayā vartante / jīvātmavācidevamanuṣyaśabdavat / yathā devamanuṣyādiśabdā devamanuṣyādiprakṛtipariṇāmaviśeṣāṇāṃ jīvātmaprakāratayaiva padārthatvāt prakāriṇi jīvātmani mukhyatayā vartante / tasmāt sarvasya cidacidvastunaḥ paramātmaśarīratayā tatprakāratvāt paramātmani mukhyatayā vartante sarve vācakāḥ śabdāḥ / (RVas_75)

tasmād īśvara-prakāra-bhūta-sarva-avastha-prakṛti-puruṣa-vācinaḥ śabdās tat-prakāra-viśiṣṭataya āvasthite parama-ātmani mukhyatayā vartante / jīva-ātma-vāci-deva-manuṣya-śabdavat / yathā deva-manuṣya-ādi-śabdā deva-manuṣya-ādi-prakṛti-pariṇāma-viśeṣāṇāṃ jīva-ātma-prakārataya aiva pada-arthatvāt prakāriṇi jīva-ātmani mukhyatayā vartante / tasmāt sarvasya cid-acid-vastunaḥ parama-ātma-śarīratayā tat-prakāratvāt parama-ātmani mukhyatayā vartante sarve vācakāḥ śabdāḥ /

ayam eva cātmaśarīrabhāvaḥ pṛthaksiddhyanarhādhārādheyabhāvo niyantṛniyāmyabhāvaḥ śeṣaśeṣibhāvaś ca / sarvātmanādhāratayā niyantṛtayā śeṣitayā ca -- āpnotīty ātmā sarvātmanādheyatayā niyāmyatayā śeṣatayā ca -- apṛthaksiddhaṃ prakārabhūtam ity ākāraḥ śarīram iti cocyate / evam eva hi jīvātmanaḥ svaśarīrasaṃbandhaḥ / evam eva paramātmanaḥ sarvaśarīratvena sarvaśabdavācyatvam / (RVas_76)

ayam eva cā atma-śarīra-bhāvaḥ pṛthak-siddhy-anarha-ādhāra-ādheya-bhāvo niyantṛ-niyāmya-bhāvaḥ śeṣa-śeṣi-bhāvaś ca / sarva-ātmanā ādhāratayā niyantṛtayā śeṣitayā ca --- āpnoti ity ātmā sarva-ātmanā ādheyatayā niyāmyatayā śeṣatayā ca --- apṛthak-siddhaṃ prakāra-bhūtam ity ākāraḥ śarīram iti ca ucyate / evam eva hi jīva-ātmanaḥ sva-śarīra-saṃbandhaḥ / evam eva parama-ātmanaḥ sarva-śarīratvena sarva-śabda-vācyatvam /

tad āha śrutigaṇaḥ -- sarve vedā yatpadam āmananti sarve vedā yatraikaṃ bhavantīti / tasyaikasya vācyatvād ekārthavācino bhavantītyarthaḥ / eko devo bahudhā niviṣṭaḥ, sahaiva santaṃ na vijānanti devā ityādi / devā indriyāṇi / devamanuṣyādīnām antaryāmitayātmatvena niviśya sahaiva santaṃ teṣām indriyāṇi manaḥparyantāni na vijānantītyarthaḥ / tathā ca paurāṇikāni vacāṃsi -- natāḥ sma sarvavacasāṃ pratiṣṭhā yatra śaśvatī / vācye hi vacasaḥ pratiṣṭhā / kāryāṇāṃ kāraṇāṃ pūrvaṃ vacasāṃ vācyam uttamam / vedaiś ca sarvair aham eva vedyaḥ / ityādīni sarvāṇi hi vacāṃsi saśarīrātmaviśiṣṭam antaryāmiṇam evācakṣate / hantāham imās tisro devatā anena jīvenātmānupraviśya nāmarūpe vyākaravāṇīti hi śrutiḥ / tathā ca mānavaṃ vacaḥ -- praśāsitāraṃ sarveṣām aṇīyāṃsam aṇīyasām rukmābhaṃ svapnadhīgamyaṃ vidyāt taṃ puruṣaṃ param // antaḥ praviśyāntaryāmitayā sarveṣāṃ praśāsitāraṃ niyantāram -- aṇīyāṃsa ātmānaḥ kṛtsnasyācetanasya vyāpakatayā sūkṣmabhūtās te teṣām api vyāpakatvāt tebhyo 'pi sūkṣmatara ityarthaḥ -- rukmābhaḥ ādityavarṇaḥ -- svapnakalpabuddhiprāpyaḥ, viśadatamapratyakṣatāpannānudhyānaikalabhya ityarthaḥ / enam eke vadanty agniṃ māruto 'nye prajāpatim / indram eke pare pramāṇam apare brahma śāśvatam // iti / eke -- vedā ityarthaḥ / uktarītyā parasyaiva brahmaṇaḥ sarvasya praśāsitṛtvena sarvāntarātmatayā praviśyāvasthitatvād agnyādayaḥ śabdā api śāśvatabrahmaśabdavat tasyaiva vācakā bhavantītyarthaḥ / tathā ca smṛtyantaram -- ye yajanti pitQn devān brāhmaṇān sahutāśanān / sarvabhūtāntarātmānaṃ viṣṇum eva yajanti te // iti / pitṛdevabrāhmaṇahutāśanādiśabdās tanmukhena tadantarātmabhūtasya viṣṇor eva vācakā ityuktaṃ bhavati / (RVas_77)

tad āha śruti-gaṇaḥ --- sarve vedā yat-padam āmananti sarve vedā yatra ekaṃ bhavanti iti / tasya ekasya vācyatvād eka-artha-vācino bhavanti ity-arthaḥ / eko devo bahudhā niviṣṭaḥ, saha eva santaṃ na vijānanti devā ity-ādi / devā indriyāṇi / deva-manuṣya-ādīnām antaryāmitayā ātmatvena niviśya saha eva santaṃ teṣām indriyāṇi manaḥ-paryantāni na vijānanti ity-arthaḥ / tathā ca paurāṇikāni vacāṃsi --- natāḥ sma sarva-vacasāṃ pratiṣṭhā yatra śaśvatī / vācye hi vacasaḥ pratiṣṭhā / kāryāṇāṃ kāraṇāṃ pūrvaṃ vacasāṃ vācyam uttamam / vedaiś ca sarvair aham eva vedyaḥ / ity-ādīni sarvāṇi hi vacāṃsi sa-śarīra-ātma-viśiṣṭam antaryāmiṇam evā acakṣate / hanta aham imās tisro devatā anena jīvenā atma-anupraviśya nāma-rūpe vyākaravāṇi iti hi śrutiḥ / tathā ca mānavaṃ vacaḥ --- praśāsitāraṃ sarveṣām aṇīyāṃsam aṇīyasām rukma-abhaṃ svapna-dhī-gamyaṃ vidyāt taṃ puruṣaṃ param // antaḥ praviśya antaryāmitayā sarveṣāṃ praśāsitāraṃ niyantāram --- aṇīyāṃsa ātmānaḥ kṛtsnasya acetanasya vyāpakatayā sūkṣma-bhūtās te teṣām api vyāpakatvāt tebhyo 'pi sūkṣmatara ity-arthaḥ --- rukma-abhaḥ āditya-varṇaḥ --- svapna-kalpa-buddhi-prāpyaḥ, viśadatama-pratyakṣatā-āpanna-anudhyāna-eka-labhya ity-arthaḥ / enam eke vadanty agniṃ māruto 'nye prajāpatim / indram eke pare pramāṇam apare brahma śāśvatam // iti / eke --- vedā ity-arthaḥ / ukta-rītyā parasya eva brahmaṇaḥ sarvasya praśāsitṛtvena sarva-antara-ātmatayā praviśya avasthitatvād agny-ādayaḥ śabdā api śāśvata-brahma-śabdavat tasya eva vācakā bhavanti ity-arthaḥ / tathā ca smṛty-antaram --- ye yajanti pitQn devān brāhmaṇān sahuta-āśanān / sarva-bhūta-antara-ātmānaṃ viṣṇum eva yajanti te // iti / pitṛ-deva-brāhmaṇa-huta-āśana-ādi-śabdās tan-mukhena tad-antara-ātma-bhūtasya viṣṇor eva vācakā ity-uktaṃ bhavati /

atredaṃ sarvaśāstrahṛdayam -- jīvātmānaḥ svayam asaṃkucitāparicchinnanirmalajñānasvarūpāḥ santaḥ karmarūpāvidyāveṣṭitās tattatkarmānurūpajñānasaṃkocam āpannāḥ, brahmādistambaparyantavividhavicitradeheṣu praviśṭās tattaddehocitalabdhajñānaprasarās tattaddehātmābhimāninas taducitakarmāṇi kurvāṇās tadanuguṇasukhaduḥkhopabhogarūpasaṃsārapravāhaṃ pratipadyante / eteṣāṃ saṃsāramocanaṃ bhagavatprapattim antareṇa nopapadyata iti tadarthaḥ prathamam eṣāṃ devādibhedarahitajñānaikākāratayā sarveṣāṃ sāmyaṃ pratipādya, tasyāpi svarūpasya bhagavaccheṣataikarasatayā bhagavadātmakatām api pratipādya, bhagavatsvarūpaṃ ca heyapratyanīlakalyāṇaikatānatayā sakaletaravisajātīyam anavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇāśrayaṃ svasaṃkalpapravṛttasamastacidacidvastujātatayā sarvasyātmabhūtaṃ pratipādya, tadupāsana sāṅgaṃ tatprāpakaṃ pratipadayanti śāstrāṇīti / (RVas_78)

atra idaṃ sarva-śāstra-hṛdayam --- jīva-ātmānaḥ svayam asaṃkucita-aparicchinna-nirmala-jñāna-sva-rūpāḥ santaḥ karma-rūpa-avidyā-veṣṭitās tat-tat-karma-anurūpa-jñāna-saṃkocam āpannāḥ, brahma-ādi-stamba-paryanta-vividha-vicitra-deheṣu praviśṭās tat-tad-deha-ucita-labdha-jñāna-prasarās tat-tad-deha-ātma-abhimāninas tad-ucita-karmāṇi kurvāṇās tad-anuguṇa-sukha-duḥkha-upabhoga-rūpa-saṃsāra-pravāhaṃ pratipadyante / eteṣāṃ saṃsāra-mocanaṃ bhagavat-prapattim antareṇa na upapadyata iti tad-arthaḥ prathamam eṣāṃ deva-ādi-bheda-rahita-jñāna-eka-ākāratayā sarveṣāṃ sāmyaṃ pratipādya, tasya api sva-rūpasya bhagavac-cheṣatā-eka-rasatayā bhagavad-ātmakatām api pratipādya, bhagavat-sva-rūpaṃ ca heya-pratyanīla-kalyāṇa-eka-tānatayā sakala-itara-visajātīyam anavadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-āśrayaṃ sva-saṃkalpa-pravṛtta-samasta-cid-acid-vastu-jātatayā sarvasyā atma-bhūtaṃ pratipādya, tad-upāsana sāṅgaṃ tat-prāpakaṃ pratipadayanti śāstrāṇi iti /

yathoktam -- nirvāṇamaya evāyam ātmā jñānamayo 'malaḥ / duḥkhājñānamalā dharmā prakṛtes te na cātmanaḥ / iti prakṛtisaṃsargakṛtakarmamūlatvān nātmadvarūpaprayuktā dharmā ityarthaḥ / prāptāprāptavivekena prakṛter eva dharmā ityuktam / vidyāvinayasaṃpanne brāhmaṇe gavi hastini / śuni caiva śvapāke ca pāṇḍitāḥ samadarśinaḥ / iti / devatiryaṅmanuṣyasthāvararūpaprakṛtisaṃsṛṣṭasyātmanaḥ svarūpavivecanī buddhir eṣāṃ te paṇḍitāḥ / tattat prakṛtiviśeṣaviyuktātmayāthātmyajñānavantas tatra tatrātyantaviṣamākāre vartamānam ātmānaṃ samānākāraṃ paśyantīti samadarśina ity uktam / tad idam āha -- ihaiva tair jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ / nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ // iti / nirdoṣaṃ -- devādiprakṛtiviśeṣasaṃsargarūpadoṣarahitaṃ svarūpeṇāvasthitaṃ sarvam ātmavastu nirvāṇarūpajñānaikākāratayā samam ityarthaḥ / (RVas_79)

yatha ūktam --- nirvāṇa-maya eva ayam ātmā jñāna-mayo 'malaḥ / duḥkha-ajñāna-malā dharmā prakṛtes te na cā atmanaḥ / iti prakṛti-saṃsarga-kṛta-karma-mūlatvān nā atma-dva-rūpa-prayuktā dharmā ity-arthaḥ / prāpta-aprāpta-vivekena prakṛter eva dharmā ity-uktam / vidyā-vinaya-saṃpanne brāhmaṇe gavi hastini / śuni ca eva śva-pāke ca pāṇḍitāḥ sama-darśinaḥ / iti / deva-tiryaṅ-manuṣya-sthāvara-rūpa-prakṛti-saṃsṛṣṭasyā atmanaḥ sva-rūpa-vivecanī buddhir eṣāṃ te paṇḍitāḥ / tat-tat- prakṛti-viśeṣa-viyukta-ātma-yāthātmya-jñānavantas tatra tatra atyanta-viṣama-ākāre vartamānam ātmānaṃ samāna-ākāraṃ paśyanti iti sama-darśina ity uktam / tad idam āha --- iha eva tair jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ / nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ // iti / nirdoṣaṃ --- deva-ādi-prakṛti-viśeṣa-saṃsarga-rūpa-doṣa-rahitaṃ sva-rūpeṇa avasthitaṃ sarvam ātma-vastu nirvāṇa-rūpa-jñāna-eka-ākāratayā samam ity-arthaḥ /

tasyaivaṃbhūtasyātmano bhagavaccheṣataikarasatā tanniyāmyatā tadekādhāratā ca taccharīratattanuprabhṛtibhiḥ śabdais tatsamānādhikaraṇyena ca śrutismṛtītihāsapurāṇeṣu pratipādyata iti pūrvam evoktam / (RVas_80)

tasya evaṃ-bhūtasyā atmano bhagavac-cheṣatā-eka-rasatā tan-niyāmyatā tad-eka-ādhāratā ca tac-charīra-tat-tanu-prabhṛtibhiḥ śabdais tat-samāna-adhikaraṇyena ca śruti-smṛti-itihāsa-purāṇeṣu pratipādyata iti pūrvam eva uktam /

daivī hy eṣā guṇamayī mama māyā duratyayā / mām eva ye prapadyante māyām etāṃ taranti te // iti tasyātmanaḥ karmakṛtavicitraguṇamayaprakṛtisaṃsargarūpāt saṃsārān mokṣo bhagavatprapattim antareṇa nopapadayata ityuktaṃ bhavati / nānyaḥ panthā ayanāya vidyata ityādiśrutibhiś ca / mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā / matsthāni sarvabhūtāni na cāhaṃ teṣu avasthitaḥ // na ca matsthāni bhūtāni paśya me yogam aiśvaram // iti sarvaśaktiyogāt svāiśvaryavaicitryam uktam / tad āha -- viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat / iti -- anantavicitramahāścaryarūpaṃ jagan mamāyutāṃśenātmatayā praviśya sarvaṃ matsaṃkalpena viṣṭabhyānena rūpeṇānantamahāvibhūtiparimitodāraguṇasāgaro niratiśayāścaryabhūtaḥ sthito 'ham ityarthaḥ / tad idam āha -- ekatve sati nānātvaṃ nānātve sati caikatā / acintyaṃ brahmaṇo rūpaṃ kutas tadveditum arhati // iti / praśāsitṛtvenaika eva sanvicitracidacidvastuṣv antarātmatayā praviśya tattadrūpeṇa vicitraprakāro vicitrakarma kārayan nānārūpāṃ bhajate / evaṃ svalpāṃśena tu sarvāścaryaṃ nānārūpaṃ jagattadantarātmatayā praviśya viṣṭabhya nānātvenāvasthito 'pi sann anavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaḥ sarveśvaraḥ parabrahmabhūtaḥ puruṣottamo nārāyaṇo niratiśayāścaryabhūto nīlatoyadasaṃkāśaḥ puṇḍarīkadalāmalāyatekṣaṇaḥ sahasrāṃśusahasrakiraṇaḥ parame vyomni yo veda nihitaṃ guhāyāṃ parame vyomaṃs tadakṣare parame vyomann ityādiśrutisiddha eka evātiṣṭhate / (RVas_81)

daivī hy eṣā guṇa-mayī mama māyā duratyayā / mām eva ye prapadyante māyām etāṃ taranti te // iti tasyā atmanaḥ karma-kṛta-vicitra-guṇa-maya-prakṛti-saṃsarga-rūpāt saṃsārān mokṣo bhagavat-prapattim antareṇa na upapadayata ity-uktaṃ bhavati / na anyaḥ panthā ayanāya vidyata ity-ādi-śrutibhiś ca / mayā tatam idaṃ sarvaṃ jagad avyakta-mūrtinā / mat-sthāni sarva-bhūtāni na ca ahaṃ teṣu avasthitaḥ // na ca mat-sthāni bhūtāni paśya me yogam aiśvaram // iti sarva-śakti-yogāt sva aiśvarya-vaicitryam uktam / tad āha --- viṣṭabhya aham idaṃ kṛtsnam eka-aṃśena sthito jagat / iti --- ananta-vicitra-mahā-āścarya-rūpaṃ jagan mama ayuta-aṃśenā atmatayā praviśya sarvaṃ mat-saṃkalpena viṣṭabhya anena rūpeṇa ananta-mahā-vibhūti-parimita-udāra-guṇa-sāgaro niratiśaya-āścarya-bhūtaḥ sthito 'ham ity-arthaḥ / tad idam āha --- ekatve sati nānātvaṃ nānātve sati ca ekatā / acintyaṃ brahmaṇo rūpaṃ kutas tad-veditum arhati // iti / praśāsitṛtvena eka eva san-vicitra-cid-acid-vastuṣv antara-ātmatayā praviśya tat-tad-rūpeṇa vicitra-prakāro vicitra-karma kārayan nānā-rūpāṃ bhajate / evaṃ sv-alpa-aṃśena tu sarva-āścaryaṃ nānā-rūpaṃ jagat-tad-antara-ātmatayā praviśya viṣṭabhya nānātvena avasthito 'pi sann anavadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇaḥ sarva-īśvaraḥ para-brahma-bhūtaḥ puruṣa-uttamo nārāyaṇo niratiśaya-āścarya-bhūto nīla-toya-da-saṃkāśaḥ puṇḍarīka-dala-amala-āyata-īkṣaṇaḥ sahasra-aṃśu-sahasra-kiraṇaḥ parame vyomni yo veda nihitaṃ guhāyāṃ parame vyomaṃs tad-akṣare parame vyomann ity-ādi-śruti-siddha eka eva atiṣṭhate /

brahmavyatiriktasya kasyacid api vastuna ekasvabhāvasyaikakāryaśaktiyuktasyaikarūpasya rūpāntarayogaḥ svabhāvāntarayogaḥ śaktyantarayogaś ca na ghaṭate / tasyaitasya parabrahmaṇaḥ sarvavastuvijātīyatayā sarvasvabhāvatvaṃ sarvaśaktiyogaś cety ekasyaiva vicitrānantarūpatā ca punar apy anantāparimitāścaryayogenaikarūpatā ca na viruddheti vastumātrasāmyād virodhacintā na yuktetyarthaḥ / yathoktaṃ -- śaktayaḥ sarvabhāvānām acintyajñānagocarāḥ / yato 'to brahmaṇas tās tu sargādyā bhāvaśaktayaḥ // bhavanti tapasāṃ śreṣṭa pāvakasya yathoṣṇatā //iti / etad uktaṃ bhavati -- sarveṣām agnijalādīnāṃ bhāvānām ekasminn api bhāve dṛṣṭaiva śaktis tadvijātīyabhāvāntare 'pīti na cintayituṃ yuktā jalādāv adṛṣṭāpi tadvijātīyapāvake bhāsvaratvoṣṇatādiśaktir yathā dṛśyate, evam eva sarvavastuvisajātīye brahmaṇi sarvasāmyaṃ nānumātuṃ yuktam iti / ato vicitrānantaśaktiyuktaṃ brahmaivetyarthaḥ tad āha -- jagad etan mahāścaryaṃ rūpaṃ yasya mahātmanaḥ / tenāścaryavareṇāhaṃ bhavatā kṛṣṇa saṃgataḥ // iti / (RVas_82)

brahma-vyatiriktasya kasyacid api vastuna eka-sva-bhāvasya eka-kārya-śakti-yuktasya eka-rūpasya rūpa-antara-yogaḥ sva-bhāva-antara-yogaḥ śakty-antara-yogaś ca na ghaṭate / tasya etasya para-brahmaṇaḥ sarva-vastu-vijātīyatayā sarva-sva-bhāvatvaṃ sarva-śakti-yogaś ca ity ekasya eva vicitra-ananta-rūpatā ca punar apy ananta-aparimita-āścarya-yogena eka-rūpatā ca na viruddha īti vastu-mātra-sāmyād virodha-cintā na yukta īty-arthaḥ / yatha ūktaṃ --- śaktayaḥ sarva-bhāvānām acintya-jñāna-gocarāḥ / yato 'to brahmaṇas tās tu sarga-ādyā bhāva-śaktayaḥ // bhavanti tapasāṃ śreṣṭa pāvakasya yatha ūṣṇatā //iti / etad uktaṃ bhavati --- sarveṣām agni-jala-ādīnāṃ bhāvānām ekasminn api bhāve dṛṣṭa aiva śaktis tad-vijātīya-bhāva-antare 'pi iti na cintayituṃ yuktā jala-ādāv adṛṣṭa āpi tad-vijātīya-pāvake bhāsvaratva-uṣṇatā-ādi-śaktir yathā dṛśyate, evam eva sarva-vastu-visajātīye brahmaṇi sarva-sāmyaṃ na anumātuṃ yuktam iti / ato vicitra-ananta-śakti-yuktaṃ brahma eva ity-arthaḥ tad āha --- jagad etan mahā-āścaryaṃ rūpaṃ yasya mahā-ātmanaḥ / tenā aścarya-vareṇa ahaṃ bhavatā kṛṣṇa saṃgataḥ // iti /

tad etan nānāvidhānantaśrutinikaraśiṣṭaparigṛhītatadvyākhyānapariśramād avadhāritam / tathā hi -- pramāṇāntarāparidṛṣṭāparimitapariṇāmān ekatattvaniyatakramaviśiṣṭau sṛṣṭipralayau brahmaṇo 'nekavidhāḥ śrutayo vadanti -- niravadyaṃ nirañjanaṃ vijñānam ānandaṃ nirvikāraṃ niṣkalaṃ niṣkriyaṃ śāntaṃ nirguṇam ity ādikāḥ nirguṇaṃ jñānasvarūpaṃ brahmeti kāścana śrutayo 'bhidadhati / neha nānāsti kiṃcana -- mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati --yatra tv asya sarvam ātmaivābhūt -- tat kena kaṃ paśyet tat kena kaṃ vijātīyād ityādikā nānātvaniṣedhavādinyaḥ santi kāścana śrutayaḥ / yaḥ sarvajñaḥ sarvavit -- yasya jñānamayaṃ tapaḥ --sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadan yad āste -- sarve nimeṣā jajñire vidyutaḥ puruṣādadhi -- apahatapāpmā vijaro vimṛtyur viśoko vijaghatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpa iti sarvasmiñ jagati heyatayāvagataṃ sarvaguṇaṃ pratiṣidhya niratiśayakalyāṇaguṇānantyaṃ sarvajñatā sarvaśaktiyogaṃ sarvanāmarūpavyākaraṇaṃ sarvasyāvadhāratāṃ ca kāścana śrutayo bruvate / sarvaṃ khalv idaṃ brahma tajjalān iti -- aitadātmyam idaṃ sarvaṃ -- ekaḥ san bahudhā vicāra ityādikā brahmasṛṣṭaṃ jagan nānākāraṃ pratipādya tadaikyaṃ ca pratipādayanti kāścana / pṛthagātmānaṃ preritāraṃ ca matvā -- bhoktā bhogyaṃ preritāraṃ ca matvā -- prajāpatir akāmayata prajāḥ sṛjeyeti -- patiṃ viśvasyātmeśvaraṃ -- śvāstaṃ śivam acyutaṃ -- tam īśvarāṇāṃ paraṃ maheśvaraṃ taṃ devatānāṃ paraṃ ca daivataṃ -- sarvasya vaśī sarvasyeśāna ityādikā brahmaṇaḥ sarvasmād anyatvaṃ sarvasyeśitavyam īśvaratvaṃ ca brahmaṇaḥ sarvasya śeṣatāṃ patitvaṃ ceśvarasya kāścana / antaḥ praviṣṭaḥ śāstā janānāṃ sarvātmā -- eṣa ta ātmāntaryāmy amṛtaḥ -- yasya pṛthivī śarīraṃ -- yasyāpaḥ śarīraṃ -- yasya tejaḥ śarīram ityādi yasyāvyaktaṃ śarīraṃ -- yasyākṣaraṃ śarīraṃ - yasya mṛtyuḥ śarīraṃ --yasyātmā śarīram iti brahmavyatiriktasya sarvasya vastuno brahmaṇaś ca śarīrātmabhāvaṃ darśayanti kāścaneti / (RVas_83)

tad etan nānā-vidha-ananta-śruti-nikara-śiṣṭa-parigṛhīta-tad-vyākhyāna-pariśramād avadhāritam / tathā hi --- pramāṇa-antara-aparidṛṣṭa-aparimita-pariṇāmān eka-tattva-niyata-krama-viśiṣṭau sṛṣṭi-pralayau brahmaṇo 'neka-vidhāḥ śrutayo vadanti --- niravadyaṃ nirañjanaṃ vijñānam ānandaṃ nirvikāraṃ niṣkalaṃ niṣkriyaṃ śāntaṃ nirguṇam ity ādikāḥ nirguṇaṃ jñāna-sva-rūpaṃ brahma iti kāścana śrutayo 'bhidadhati / na iha nāna āsti kiṃcana --- mṛtyoḥ sa mṛtyum āpnoti ya iha nāna īva paśyati ---yatra tv asya sarvam ātma aiva abhūt --- tat kena kaṃ paśyet tat kena kaṃ vijātīyād ity-ādikā nānātva-niṣedha-vādinyaḥ santi kāścana śrutayaḥ / yaḥ sarva-jñaḥ sarva-vit --- yasya jñāna-mayaṃ tapaḥ ---sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtva ābhivadan yad āste --- sarve nimeṣā jajñire vidyutaḥ puruṣa-adadhi --- apahata-pāpmā vijaro vimṛtyur viśoko vijaghatso 'pipāsaḥ satya-kāmaḥ satya-saṃkalpa iti sarvasmiñ jagati heyataya āvagataṃ sarva-guṇaṃ pratiṣidhya niratiśaya-kalyāṇa-guṇa-anantyaṃ sarva-jñatā sarva-śakti-yogaṃ sarva-nāma-rūpa-vyākaraṇaṃ sarvasya avadhāratāṃ ca kāścana śrutayo bruvate / sarvaṃ khalv idaṃ brahma taj-jalān iti --- aitadātmyam idaṃ sarvaṃ --- ekaḥ san bahudhā vicāra ity-ādikā brahma-sṛṣṭaṃ jagan nānā-ākāraṃ pratipādya tad-aikyaṃ ca pratipādayanti kāścana / pṛthag-ātmānaṃ preritāraṃ ca matvā --- bhoktā bhogyaṃ preritāraṃ ca matvā --- prajāpatir akāmayata prajāḥ sṛjeya iti --- patiṃ viśvasyā atma-īśvaraṃ --- śvāstaṃ śivam acyutaṃ --- tam īśvarāṇāṃ paraṃ mahā-īśvaraṃ taṃ devatānāṃ paraṃ ca daivataṃ --- sarvasya vaśī sarvasyā iśāna ity-ādikā brahmaṇaḥ sarvasmād anyatvaṃ sarvasyā iśitavyam īśvaratvaṃ ca brahmaṇaḥ sarvasya śeṣatāṃ patitvaṃ cā iśvarasya kāścana / antaḥ praviṣṭaḥ śāstā janānāṃ sarva-ātmā --- eṣa ta ātma-antaryāmy amṛtaḥ --- yasya pṛthivī śarīraṃ --- yasyā apaḥ śarīraṃ --- yasya tejaḥ śarīram ity-ādi yasya avyaktaṃ śarīraṃ --- yasya akṣaraṃ śarīraṃ -- yasya mṛtyuḥ śarīraṃ ---yasyā atmā śarīram iti brahma-vyatiriktasya sarvasya vastuno brahmaṇaś ca śarīra-ātma-bhāvaṃ darśayanti kāścana iti /

nānārūpāṇāṃ vākyānām avirodho mukhyārthāparityāgaś ca yathā saṃbhavati tathā varṇanīyam / varṇitaṃ ca -- avikāraśrutayaḥ svarūpapariṇāmaparihārād eva mukhyārthāḥ / nirguṇavādāś ca prākṛtaheyaguṇaniṣedhaparatayā vyavasthitāḥ / nānātvaniṣedhavādāś caikasya brahmaṇaḥ śarīratayā prakārabhūtaṃ sarvaṃ cetanācetanaṃ vastv iti sarvasyātmatayā sarvaprakāraṃ brahmaivāvasthitam iti surakṣitāḥ / sarvaprakāravilakṣaṇatvapatitveśvaratvasarvakalyāṇaguṇagaṇākāratvasatyakāmatvasatyasaṃkalpatvādivākyaṃ tadabhyupagamād eva surakṣitam / jñānānandamātravādi ca sarvasmād anyasya sarvakalyāṇaguṇagaṇāśrayasya sarveśvarasya sarvaśeṣiṇaḥ sarvādhārasya sarvotpattisthitipralayahetubhūtasya niravadyasya nirvikārasya sarvātmabhūtasya parasya brahmaṇaḥ svarūpanirūpakadharmo malapratyanīkānandarūpajñānam eveti svaprakāśatayā svarūpam api jñānam eveti ca pratipādanād anupālitam / aikyavādāś ca śarīrātmabhāvena sāmānādhikaraṇyamukhyārthatopapādanād eva susthitāḥ / (RVas_84)

nānā-rūpāṇāṃ vākyānām avirodho mukhya-artha-aparityāgaś ca yathā saṃbhavati tathā varṇanīyam / varṇitaṃ ca --- avikāra-śrutayaḥ sva-rūpa-pariṇāma-parihārād eva mukhya-arthāḥ / nirguṇa-vādāś ca prākṛta-heya-guṇa-niṣedha-paratayā vyavasthitāḥ / nānātva-niṣedha-vādāś ca ekasya brahmaṇaḥ śarīratayā prakāra-bhūtaṃ sarvaṃ cetana-acetanaṃ vastv iti sarvasyā atmatayā sarva-prakāraṃ brahma eva avasthitam iti surakṣitāḥ / sarva-prakāra-vilakṣaṇatva-patitva-īśvaratva-sarva-kalyāṇa-guṇa-gaṇa-ākāratva-satya-kāmatva-satya-saṃkalpatva-ādi-vākyaṃ tad-abhyupagamād eva surakṣitam / jñāna-ānanda-mātra-vādi ca sarvasmād anyasya sarva-kalyāṇa-guṇa-gaṇa-āśrayasya sarva-īśvarasya sarva-śeṣiṇaḥ sarva-ādhārasya sarva-utpatti-sthiti-pralaya-hetu-bhūtasya niravadyasya nirvikārasya sarva-ātma-bhūtasya parasya brahmaṇaḥ sva-rūpa-nirūpaka-dharmo mala-pratyanīka-ānanda-rūpa-jñānam eva iti sva-prakāśatayā sva-rūpam api jñānam eva iti ca pratipādanād anupālitam / aikya-vādāś ca śarīra-ātma-bhāvena sāmānādhikaraṇya-mukhya-arthatā-upapādanād eva susthitāḥ /

evaṃ ca saty abhedo vā bhedo vā dvyātmakatā vā vedāntavedyaḥ ko 'yam arthaḥ samarthito bhavati / sarvasya vedavedyatvāt sarvaṃ samarthitam / sarvaśarīratayā sarvaprakāraṃ brahmaivāvasthitam ity abhedaḥ samarthitaḥ / ekam eva brahma nānābhūtacidacidvastuprakāraṃ nānātvenāvasthitam iti bhedābhedau / acidvastunaś cidvastunaś ceśvarasya ca svarūpasvabhāvavailakṣaṇyād asaṃkarāc ca bhedaḥ samarthitaḥ / (RVas_85)

evaṃ ca saty abhedo vā bhedo vā dvy-ātmakatā vā vedānta-vedyaḥ ko 'yam arthaḥ samarthito bhavati / sarvasya veda-vedyatvāt sarvaṃ samarthitam / sarva-śarīratayā sarva-prakāraṃ brahma eva avasthitam ity abhedaḥ samarthitaḥ / ekam eva brahma nānā-bhūta-cid-acid-vastu-prakāraṃ nānātvena avasthitam iti bheda-abhedau / acid-vastunaś cid-vastunaś cā iśvarasya ca sva-rūpa-sva-bhāva-vailakṣaṇyād asaṃkarāc ca bhedaḥ samarthitaḥ /

nanu ca tat tvam asi śvetaketo tasya tāvad eva ciram ity aikyajñānam eva paramapuruṣārthalakṣaṇamokṣasādhanam iti gamyate / naitad evam / pṛthagātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam etīty ātmānaṃ preritāraṃ cāntaryāmiṇaṃ pṛthag matvā tataḥ pṛthaktvajñānād dhetos tena paramātmanā juṣṭo 'mṛtatvam etīti sākṣādamṛtatvaprāptisādhanam ātmano niyantuś ca pṛthagbhāvajñānam evety avagamyate / (RVas_86)

nanu ca tat tvam asi śveta-keto tasya tāvad eva ciram ity aikya-jñānam eva parama-puruṣa-artha-lakṣaṇa-mokṣa-sādhanam iti gamyate / na etad evam / pṛthag-ātmānaṃ preritāraṃ ca matvā juṣṭas tatas tena amṛtatvam eti ity ātmānaṃ preritāraṃ ca antaryāmiṇaṃ pṛthag matvā tataḥ pṛthaktva-jñānād dhetos tena parama-ātmanā juṣṭo 'mṛtatvam eti iti sākṣād-amṛtatva-prāpti-sādhanam ātmano niyantuś ca pṛthag-bhāva-jñānam eva ity avagamyate /

aikyavākyavirodhād etadaparamārthasaguṇabrahmaprāptiviṣayam ity abhyupagantavyam iti cet / pṛthaktvajñānasyaiva sākṣādamṛtatvaprāptisādhanatvaśravaṇād viparītaṃ kasmān na bhavati / etad uktaṃ bhavati / dvayor tulyayor virodhe saty avirodhena tayor viṣayo vivecanīya iti / katham avirodha iti cet / antaryāmirūpeṇāvasthitasya parasya brahmaṇaḥ śarīratayā prakāratvāj jīvātmanas tatprakāraṃ brahmaiva tvam iti śabdenābhidhīyate / tathaiva jñātavyam iti tasya vākyasya viṣayaḥ / evaṃbhūtāj jīvāt tadātmatayāvasthitasya paramātmano nikhiladoṣarahitatayā satyasaṃkalpatvād anavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇākaratvena ca yaḥ pṛthagbhāvaḥ so 'nusaṃdheya ity asya vākyasya viṣaya ity ayam arthaḥ pūrvam asakṛduktaḥ / bhoktā bhogyaṃ preritāraṃ ca matveti bhogyarūpasya vastuno 'cetanatvaṃ paramārthatvaṃ satataṃ vikārāspadatvam ityādayaḥ svabhāvāḥ, bhoktur jīvātmanaś cāmalāparicchinnajñānānandasvabhāvasyaivānādikarmarūpāvidyākṛtanānāvidhajñānasaṃkocavikāsau bhogyabhūtācidvastusaṃsargaś ca paramātmopāsanān mokṣaś cetyādayaḥ svabhāvāḥ, evaṃbhūtabhoktṛbhogyayor antaryāmirūpeṇāvasthānaṃ svarūpeṇa cāparimitaguṇaughāśrayatvenāvasthānam iti parasya brahmas trividhāvasthānaṃ jñātavyam ityarthaḥ // (RVas_87)

aikya-vākya-virodhād etad-aparama-artha-saguṇa-brahma-prāpti-viṣayam ity abhyupagantavyam iti cet / pṛthaktva-jñānasya eva sākṣād-amṛtatva-prāpti-sādhanatva-śravaṇād viparītaṃ kasmān na bhavati / etad uktaṃ bhavati / dvayor tulyayor virodhe saty avirodhena tayor viṣayo vivecanīya iti / katham avirodha iti cet / antaryāmi-rūpeṇa avasthitasya parasya brahmaṇaḥ śarīratayā prakāratvāj jīva-ātmanas tat-prakāraṃ brahma eva tvam iti śabdena abhidhīyate / tatha aiva jñātavyam iti tasya vākyasya viṣayaḥ / evaṃ-bhūtāj jīvāt tad-ātmataya āvasthitasya parama-ātmano nikhila-doṣa-rahitatayā satya-saṃkalpatvād anavadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-ākaratvena ca yaḥ pṛthag-bhāvaḥ so 'nusaṃdheya ity asya vākyasya viṣaya ity ayam arthaḥ pūrvam asakṛd-uktaḥ / bhoktā bhogyaṃ preritāraṃ ca matva īti bhogya-rūpasya vastuno 'cetanatvaṃ parama-arthatvaṃ satataṃ vikāra-āspadatvam ity-ādayaḥ sva-bhāvāḥ, bhoktur jīva-ātmanaś ca amala-aparicchinna-jñāna-ānanda-sva-bhāvasya eva anādi-karma-rūpa-avidyā-kṛta-nānā-vidha-jñāna-saṃkoca-vikāsau bhogya-bhūta-acid-vastu-saṃsargaś ca param-ātma-upāsanān mokṣaś ca ity-ādayaḥ sva-bhāvāḥ, evaṃ-bhūta-bhoktṛ-bhogyayor antaryāmi-rūpeṇa avasthānaṃ sva-rūpeṇa ca aparimita-guṇa-ogha-āśrayatvena avasthānam iti parasya brahmas tri-vidha-avasthānaṃ jñātavyam ity-arthaḥ //

tat tvam asīti sadvidyāyām upāsyaṃ brahma saguṇaṃ saguṇabrahmaprāptiś ca phalam ity abhiyuktaiḥ pūrvācāryair vyākhyātam / yathoktaṃ vākyakāreṇa -- yuktaṃ tadguṇakopāsanād iti / vyākhyātaṃ ca dramiḍācāryeṇa vidyāvikalpaṃ vadatā -- yady api saccito na nirbhugnadaivataṃ guṇagaṇaṃ manasānudhāvet tathāpy antarguṇām eva devatāṃ bhajata iti tatrāpi saguṇaiva devatā prāpyata iti / saccittaḥ sadvidyāniṣṭhaḥ / na nirbhugnadaivataṃ guṇagaṇaṃ manasānudhāvet --apahatapāpmatvādikalyāṇaguṇagaṇaṃ daivatād vibhaktaṃ yady api daharavidyāniṣṭha iva saccito na smaret / tathāpy antarguṇām eva devatāṃ bhajate -- devatāsvarūpānubandhitvāt sakalakalyāṇaguṇagaṇasya kenacid paradevatāsādhāraṇena nikhilajagatkāraṇatvādinā guṇenopāsyamānāpi devatā vastutaḥ svarūpānubandhi sarvakalyāṇaguṇagaṇaviśiṣṭaivopāsyate / ataḥ saguṇam eva brahma tatrāpi prāpyam iti sadvidyādaharavidyayor vikalpa ityarthaḥ / (RVas_88)

tat tvam asi iti sad-vidyāyām upāsyaṃ brahma sa-guṇaṃ sa-guṇa-brahma-prāptiś ca phalam ity abhiyuktaiḥ pūrva-ācāryair vyākhyātam / yatha ūktaṃ vākya-kāreṇa --- yuktaṃ tad-guṇaka-upāsanād iti / vyākhyātaṃ ca dramiḍa-ācāryeṇa vidyā-vikalpaṃ vadatā --- yady api sac-cito na nirbhugna-daivataṃ guṇa-gaṇaṃ manasā-anudhāvet tatha āpy antarguṇām eva devatāṃ bhajata iti tatra api saguṇa aiva devatā prāpyata iti / sac-cittaḥ sad-vidyā-niṣṭhaḥ / na nirbhugna-daivataṃ guṇa-gaṇaṃ manasa ānudhāvet ---apahata-pāpmatva-ādi-kalyāṇa-guṇa-gaṇaṃ daivatād vibhaktaṃ yady api dahara-vidyā-niṣṭha iva sac-cito na smaret / tatha āpy antarguṇām eva devatāṃ bhajate --- devatā-sva-rūpa-anubandhitvāt sakala-kalyāṇa-guṇa-gaṇasya kenacid para-devatā-sādhāraṇena nikhila-jagat-kāraṇatva-ādinā guṇena upāsyamāna āpi devatā vastutaḥ sva-rūpa-anubandhi sarva-kalyāṇa-guṇa-gaṇa-viśiṣṭa aiva upāsyate / ataḥ saguṇam eva brahma tatra api prāpyam iti sad-vidyā-dahara-vidyayor vikalpa ity-arthaḥ /

nanu ca sarvasya jantoḥ paramātmāntaryāmī tanniyāmyaṃ ca sarvam evety uktam / evaṃ ca sati vidhiniṣedhaśāstrāṇām adhikārī na dṛśyate / yaḥ svabuddhyaiva pravṛttinivṛttiśaktaḥ sa evaṃ kuryān na kuryād iti vidhiniṣedhayogyaḥ / na caiṣa dṛśyate / sarvasmin pravṛttijāte sarvasya prerakaḥ paramātmā kārayiteti tasya sarvaniyamanaṃ pratipāditam / tathā ca śrūyate -- eṣa eva sādhu karma kārayati te yam ebhyo lokebhya unninīṣati / eṣa evāsādhu karma kārayati taṃ yam adho ninīṣatīti / sādhvasādhukarmakārayitṛtvān nairghṛṇyaṃ ca / (RVas_89)

nanu ca sarvasya jantoḥ parama-ātma-antaryāmī tan-niyāmyaṃ ca sarvam eva ity uktam / evaṃ ca sati vidhi-niṣedha-śāstrāṇām adhikārī na dṛśyate / yaḥ sva-buddhya aiva pravṛtti-nivṛtti-śaktaḥ sa evaṃ kuryān na kuryād iti vidhi-niṣedha-yogyaḥ / na ca eṣa dṛśyate / sarvasmin pravṛtti-jāte sarvasya prerakaḥ parama-ātmā kārayita īti tasya sarva-niyamanaṃ pratipāditam / tathā ca śrūyate --- eṣa eva sādhu karma kārayati te yam ebhyo lokebhya unninīṣati / eṣa eva asādhu karma kārayati taṃ yam adho ninīṣati iti / sādhv-asādhu-karma-kārayitṛtvān nairghṛṇyaṃ ca /

atrocyate -- sarveṣām eva cetanānāṃ cicchaktiyogaḥ pravṛttiśaktiyoga ityādi sarvaṃ pravṛttinivṛttiparikaraṃ sāmānyena saṃvidhāya tannirvahaṇāya tadādhāro bhūtvāntaḥ praviśyānumantṛtayā ca niyamanaṃ kurvañ śeṣitvenāvasthitaḥ paramātmaitadāhitaśaktiḥ sanpravṛttinivṛttyādi svayam eva kurute / evaṃ kurvāṇam īkṣamāṇaḥ paramātmodāsīna āste / ataḥ sarvam upapannam / sādhvasādhukarmaṇoḥ kārayitṛtvaṃ tu vyavasthitaviṣayaṃ na sarvasādhāraṇam / yas tu sarvaṃ svayam evātimātram ānukūlye pravṛttas taṃ prati prītaḥ svayam eva bhagavān kalyāṇabuddhiyogadānaṃ kurvan kalyāṇe pravartayati / yaḥ punar atimātraṃ prātikūlye pravṛttas tasya krūrāṃ buddhiṃ dadan svayam eva krūreṣv eva karmasu prerayati bhagavān / yathoktaṃ bhagavatā -- teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam / dadāmi buddhiyogaṃ taṃ yena mām upayānti te // teṣām evānukampārtham aham ajñānajaṃ tamaḥ / nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā // tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān / kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu // iti / (RVas_90)

atra ucyate --- sarveṣām eva cetanānāṃ cic-chakti-yogaḥ pravṛtti-śakti-yoga ity-ādi sarvaṃ pravṛtti-nivṛtti-parikaraṃ sāmānyena saṃvidhāya tan-nirvahaṇāya tad-ādhāro bhūtva āntaḥ praviśya anumantṛtayā ca niyamanaṃ kurvañ śeṣitvena avasthitaḥ parama-ātma-etad-āhita-śaktiḥ san-pravṛtti-nivṛtty-ādi svayam eva kurute / evaṃ kurvāṇam īkṣamāṇaḥ parama-ātma-udāsīna āste / ataḥ sarvam upapannam / sādhv-asādhu-karmaṇoḥ kārayitṛtvaṃ tu vyavasthita-viṣayaṃ na sarva-sādhāraṇam / yas tu sarvaṃ svayam eva atimātram ānukūlye pravṛttas taṃ prati prītaḥ svayam eva bhagavān kalyāṇa-buddhi-yoga-dānaṃ kurvan kalyāṇe pravartayati / yaḥ punar atimātraṃ prātikūlye pravṛttas tasya krūrāṃ buddhiṃ dadan svayam eva krūreṣv eva karmasu prerayati bhagavān / yatha ūktaṃ bhagavatā --- teṣāṃ satata-yuktānāṃ bhajatāṃ prīti-pūrvakam / dadāmi buddhi-yogaṃ taṃ yena mām upayānti te // teṣām eva anukampā-artham aham ajñāna-jaṃ tamaḥ / nāśayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā // tān ahaṃ dviṣataḥ krūrān saṃsāreṣu nara-adhamān / kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu // iti /

so 'yaṃ parabrahmabhūtaḥ puruṣottamo niratiśayapuṇyasaṃcayakṣīṇāśeṣajanmopacitapāparāśeḥ paramapuruṣacaraṇāravindaśaraṇāgatijanitatadabhimukhyasya sadācāryopadeśopabṛṃhitaśāstrādhigatatattvayāthātmyāvabodhapūrvakāharaharupacīyamānaśamadamatapaḥśaucakṣamārjavabhayābhayasthānavivekadayāhiṃsādyātmaguṇopetasya varṇāśramocitaparamapuruṣārādhanaveṣanityanaimittikakarmopasaṃhṛtiniṣiddhaparihāraniṣṭasya paramapuruṣacaraṇāravindayugalanyastātmātmīyasya tadbhaktikāritānavaratastutismṛtinamaskṛtivandanayatanakīrtanaguṇaśravaṇavacanadhyānārcanapraṇāmādiprītaparamakāruṇikapuruṣottamaprasādavidhvastasvāntadhvāntasyānanyaprayojanānavarataniratiśayapriyaviśadatamapratyakṣatāpannānudhyānarūpabhaktyekalabhyaḥ / tad uktaṃ paramagurubhir bhagavadyāmunācāryapādaiḥ -- ubhayaparikarmitasvāntasyaikāntikātyantikabhaktiyogalabhya iti / jñānayogakarmayogasaṃskṛtāntaḥkaraṇasyetyarthaḥ / tathā ca śrutiḥ / vidyāṃ cāvidyāṃ ca yas tad vedobhyaṃ saha / avidyayā mṛtyuṃ tīrtvā vidyayāmṛtam aśnute // iti/ atrāvidyāśabdena vidyetaratvād varṇāśramācārādi pūrvoktaṃ karmocyate vidyāśabdena ca bhaktirūpāpannaṃ dhyānam ucyate / yathoktam -- ijāya so 'pi subahūny ajñāñ jñānavyapāśrayaḥ / brahmavidyām adhiṣṭhāya tartuṃ mṛtyum avidyayā // iti / tam evaṃ vidvān amṛta iha bhavati nānyaḥ panthā ayanāya vidyate / ya enaṃ vidur amṛtās te bhavanti / brahmavid āpnoti param / so yo ha vai tat paraṃ veda brahma veda brahmaiva bhavatītyādi / vedanaśabdena dhyānam evābhihitam / nididhyāsitavya ityādināikārthyāt / tad eva dhyānaṃ punar api viśinaṣṭi -- nāyam ātmā pravacanena labhyo na medhayā na bahudhā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām iti / bhaktirūpāpannānudhyānenaiva labhyate na kevala,, vedanāmātreṇa na medhayeti kevalasya niṣiddhatvāt / (RVas_91)

so 'yaṃ para-brahma-bhūtaḥ puruṣa-uttamo niratiśaya-puṇya-saṃcaya-kṣīṇa-aśeṣa-janma-upacita-pāpa-rāśeḥ parama-puruṣa-caraṇa-āravinda-śaraṇā-gati-janita-tad-abhimukhyasya sad-ācārya-upadeśa-upabṛṃhita-śāstra-adhigata-tattva-yāthātmya-avabodha-pūrvaka-aharahar-upacīyamāna-śama-dama-tapaḥ-śauca-kṣama-arjava-bhaya-abhaya-sthāna-viveka-dayā-hiṃsā-ādy-ātma-guṇa-upetasya varṇa-āśrama-ucita-parama-puruṣa-ārādhana-veṣa-nitya-naimittika-karma-upasaṃhṛti-niṣiddha-parihāra-niṣṭasya parama-puruṣa-caraṇa-āravinda-yugala-nyasta-ātma-ātmīyasya tad-bhakti-kārita-anavarata-stuti-smṛti-namaskṛti-vandana-yatana-kīrtana-guṇa-śravaṇa-vacana-dhyāna-arcana-praṇāma-ādi-prīta-parama-kāruṇika-puruṣa-uttama-prasāda-vidhvasta-sva-anta-dhvāntasya ananya-prayojana-anavarata-niratiśaya-priya-viśadatama-pratyakṣatā-āpanna-anudhyāna-rūpa-bhakty-eka-labhyaḥ / tad uktaṃ parama-gurubhir bhagavad-yāmuna-ācārya-pādaiḥ --- ubhaya-parikarmita-sva-antasya ekāntika-ātyantika-bhakti-yoga-labhya iti / jñāna-yoga-karma-yoga-saṃskṛta-antaḥkaraṇasya ity-arthaḥ / tathā ca śrutiḥ / vidyāṃ ca avidyāṃ ca yas tad veda ubhyaṃ saha / avidyayā mṛtyuṃ tīrtvā vidyaya āmṛtam aśnute // iti/ atra avidyā-śabdena vidyā-itaratvād varṇa-āśrama-ācāra-ādi pūrva-uktaṃ karma ucyate vidyā-śabdena ca bhakti-rūpa-āpannaṃ dhyānam ucyate / yatha ūktam --- ijāya so 'pi subahūny ajñāñ jñāna-vyapāśrayaḥ / brahma-vidyām adhiṣṭhāya tartuṃ mṛtyum avidyayā // iti / tam evaṃ vidvān amṛta iha bhavati na anyaḥ panthā ayanāya vidyate / ya enaṃ vidur amṛtās te bhavanti / brahma-vid āpnoti param / so yo ha vai tat paraṃ veda brahma veda brahma eva bhavati ity-ādi / vedana-śabdena dhyānam eva abhihitam / nididhyāsitavya ity-ādina āikārthyāt / tad eva dhyānaṃ punar api viśinaṣṭi --- na ayam ātmā pravacanena labhyo na medhayā na bahudhā śrutena / yam eva eṣa vṛṇute tena labhyas tasya eṣa ātmā vivṛṇute tanūṃ svām iti / bhakti-rūpa-āpanna-anudhyānena eva labhyate na kevala,, vedanā-mātreṇa na medhaya īti kevalasya niṣiddhatvāt /

etad uktaṃ bhavati -- yo 'yaṃ mumukṣur vedāntavihitavedanarūpadhyānādiniṣṭho yadā tasya tasminn evānudhyāne niravadhikātiśayā prītir jāyate tadaiva tena labhyate paraḥ puruṣa iti / yathoktaṃ bhagavatā -- puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā / bhaktyā tv ananyayā śakyo 'ham evaṃvidho 'rjuna / jñātuṃ draṣṭuṃ ca tattvena praveṣṭaṃ ca paraṃtapa // bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ / tato māṃ tattvato jñātvā viśate tadanantaram // iti / tadanantaraṃ tata eva bhaktito viśata ityarthaḥ / bhaktir api niratiśayapriyānanyaprayojanasakaletaravaitṛṇyāvahajñānaviśeṣa eveti / tad yukta eva tena pareṇātmanā varaṇīyo bhavatīti tena labhyata iti śrutyarthaḥ / evaṃvidhaparabhaktirūpajñānaviśeṣasyotpādakaḥ pūrvoktāharaharupacīyamānajñānapūrvakakarmānugṛhītabhaktiyoga eva / yathoktaṃ bhagavatā parāśareṇa -- varṇāśramācāravatā puruṣeṇa paraḥ pumān / viṣṇur ārādhyate panthā nānyas tattoṣakārakaḥ // iti / nikhilajagaduddhāraṇāyāvanitale 'vatīrṇaḥ parabrahmabhūtaḥ puruṣottamaḥ svayam evaitaduktavān -- svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu // yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ // iti / yathoditakramapariṇatabhaktyekalabhya eva / RVas_93 bodhāyanaṭaṅkadramiḍaguhadevakapardibhāruciprabhṛtyavigītaśiṣṭaparigṛhītapurātanavedavedāntavyākhyānasuvyaktārthaśrutinikaranidarśito 'yaṃ panthāḥ / anena cārvākaśākyāulūkyākṣapādakṣapaṇakakapilapatañjalimatānusāriṇo vedabāhyā vedāvalambikudṛṣṭibhiḥ saha nirastāḥ / vedāvalambinām api yathāvasthitavastuviparyayas tāḍṛśāṃ bāhyasāmyaṃ manunaivoktam -- yo vedabāhyāḥ smṛtayo yāś ca kāś ca kudṛṣṭayaḥ / sarvas tā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ // iti / rajastamobhyām aspṛṣṭam uttamaṃ sattvam eva yeṣāṃ svābhāviko guṇas teṣām eva vaidikī rucir vedārthayāthātmyāvabodhaś cetyarthaḥ / (RVas_92)

etad uktaṃ bhavati --- yo 'yaṃ mumukṣur vedānta-vihita-vedana-rūpa-dhyāna-ādi-niṣṭho yadā tasya tasminn eva anudhyāne niravadhika-atiśayā prītir jāyate tada aiva tena labhyate paraḥ puruṣa iti / yatha ūktaṃ bhagavatā --- puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā / bhaktyā tv ananyayā śakyo 'ham evaṃ-vidho 'rjuna / jñātuṃ draṣṭuṃ ca tattvena praveṣṭaṃ ca paraṃtapa // bhaktyā mām abhijānāti yāvān yaś ca asmi tattvataḥ / tato māṃ tattvato jñātvā viśate tad-anantaram // iti / tad-anantaraṃ tata eva bhaktito viśata ity-arthaḥ / bhaktir api niratiśaya-priya-ananya-prayojana-sakala-itara-vaitṛṇya-āvaha-jñāna-viśeṣa eva iti / tad yukta eva tena pareṇā atmanā varaṇīyo bhavati iti tena labhyata iti śruty-arthaḥ / evaṃ-vidha-para-bhakti-rūpa-jñāna-viśeṣasya utpādakaḥ pūrva-ukta-aharahar-upacīyamāna-jñāna-pūrvaka-karma-anugṛhīta-bhakti-yoga eva / yathā-uktaṃ bhagavatā parāśareṇa --- varṇa-āśrama-ācāravatā puruṣeṇa paraḥ pumān / viṣṇur ārādhyate panthā na anyas tat-toṣa-kārakaḥ // iti / nikhila-jagad-uddhāraṇāya avani-tale 'vatīrṇaḥ para-brahma-bhūtaḥ puruṣa-uttamaḥ svayam eva etad-uktavān --- sva-karma-nirataḥ siddhiṃ yathā vindati tac-chṛṇu // yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ // iti / yathā-udita-krama-pariṇata-bhakty-eka-labhya eva / RVas_93 bodhāyana-ṭaṅka-dramiḍa-guhadeva-kapardi-bhāruci-prabhṛty-avigīta-śiṣṭa-parigṛhīta-purātana-veda-vedānta-vyākhyāna-suvyakta-artha-śruti-nikara-nidarśito 'yaṃ panthāḥ / anena cārvāka-śākya-aulūkya-akṣapāda-kṣapaṇaka-kapila-patañjali-mata-anusāriṇo veda-bāhyā veda-avalambi-kudṛṣṭibhiḥ saha nirastāḥ / veda-avalambinām api yathā-avasthita-vastu-viparyayas tāḍṛśāṃ bāhya-sāmyaṃ manuna aiva uktam --- yo veda-bāhyāḥ smṛtayo yāś ca kāś ca kudṛṣṭayaḥ / sarvas tā niṣphalāḥ pretya tamo-niṣṭhā hi tāḥ smṛtāḥ // iti / rajas-tamobhyām aspṛṣṭam uttamaṃ sattvam eva yeṣāṃ svābhāviko guṇas teṣām eva vaidikī rucir veda-artha-yāthātmya-avabodhaś ca ity-arthaḥ /

yathoktaṃ mātsye -- saṃkīrṇāḥ sāttvikāś caiva rājasās tāmasās tathā / iti / kecid brahmakalpāḥ saṃkīrṇāḥ kecit sattvaprāyāḥ kecid rajaḥprāyā kecit tamaḥprāyā iti kalpavibhāgam uktvā sattvarajastamomayānāṃ tattvānāṃ māhātmyavarṇanaṃ ca tattatkalpaproktapurāṇeṣu sattvādiguṇamayena brahmaṇā kriyata iti coktam -- yasmin kalpe tu yat proktaṃ purāṇaṃ brahmaṇā purā / tasya tasya tu māhātmyaṃ tatsvarūpeṇa varṇyate // iti / viśeṣataś coktam -- agneḥ śivasya māhātmyaṃ tāmaseṣu prakīrtyate / rājaseṣu ca māhātmyam adhikaṃ brahmaṇo viduḥ // sāttvikeṣu ca kalpeṣu māhātmyam adhikaṃ hareḥ / teṣv eva yogasaṃsiddhā gamiṣyanti parāṃ gatim // saṃkīrṇeṣu sarasvatyāḥ ....................... // ityādi / etaduktaṃ bhavati -- ādikṣetrajñatvād brahmaṇas tasyāpi keṣucid ahassu sattvamudrikaṃ keṣucid rajaḥ keṣucit tamaḥ / yathoktaṃ bhagavatā -- na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ / sattvaṃ prakṛtijair muktaṃ yad ebhiḥ syāt tribhir guṇaiḥ // iti / yo brahmaṇaṃ vidadhati pūrvaṃ yo vai vedāṃś ca prahiṇoti tasmā iti śruteḥ / brahmaṇo 'pi sṛjyatvena śāstravaśyatvena ca kṣetrajñatvaṃ gamyate / sattvaprāyeṣv ahassu taditareṣu yāni purāṇāni brahmaṇā proktāni teṣāṃ parasparavirodhe sati sāttvikāhaḥproktam eva purāṇaṃ yathārthaṃ tadvirodhyanyad ayathārtham iti purāṇanirṇayāyaivedaṃ sattvaniṣṭhena brahmaṇābhihitam iti vijñāyata iti / sattvādīnāṃ kāryaṃ ca bhagavataivoktam -- sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca / pramādamohau tamaso bhavato 'jñānam eva ca // pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye / bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī // yathā dharmam adharmaṃ ca kāryaṃ cākāryam eva ca / ayathāvat prajānāti buddhiḥ sā pārtha rājasī // adharmaṃ dharmam iti yā manyate tamasāvṛtā / sarvārthān viparītāṃś ca buddhiḥ sā pārtha tāmasī // iti / sarvān purāṇārthān brahmaṇaḥ sakāśād adhigamyaiva sarvāṇi purāṇāni purāṇakārāś cakruḥ / yathoktam -- kathayāmi yathā pūrvaṃ dakṣādyair munisattamaiḥ / pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ // iti / (RVas_94)

yathā-uktaṃ mātsye --- saṃkīrṇāḥ sāttvikāś ca eva rājasās tāmasās tathā / iti / kecid brahma-kalpāḥ saṃkīrṇāḥ kecit sattva-prāyāḥ kecid rajaḥ-prāyā kecit tamaḥ-prāyā iti kalpa-vibhāgam uktvā sattva-rajas-tamo-mayānāṃ tattvānāṃ māhātmya-varṇanaṃ ca tat-tat-kalpa-prokta-purāṇeṣu sattva-ādi-guṇa-mayena brahmaṇā kriyata iti ca uktam --- yasmin kalpe tu yat proktaṃ purāṇaṃ brahmaṇā purā / tasya tasya tu māhātmyaṃ tat-sva-rūpeṇa varṇyate // iti / viśeṣataś ca uktam --- agneḥ śivasya māhātmyaṃ tāmaseṣu prakīrtyate / rājaseṣu ca māhātmyam adhikaṃ brahmaṇo viduḥ // sāttvikeṣu ca kalpeṣu māhātmyam adhikaṃ hareḥ / teṣv eva yoga-saṃsiddhā gamiṣyanti parāṃ gatim // saṃkīrṇeṣu sarasvatyāḥ ....................... // ity-ādi / etad-uktaṃ bhavati --- ādi-kṣetra-jñatvād brahmaṇas tasya api keṣucid ahassu sattva-mudrikaṃ keṣucid rajaḥ keṣucit tamaḥ / yathā-uktaṃ bhagavatā --- na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ / sattvaṃ prakṛti-jair muktaṃ yad ebhiḥ syāt tribhir guṇaiḥ // iti / yo brahmaṇaṃ vidadhati pūrvaṃ yo vai vedāṃś ca prahiṇoti tasmā iti śruteḥ / brahmaṇo 'pi sṛjyatvena śāstra-vaśyatvena ca kṣetra-jñatvaṃ gamyate / sattva-prāyeṣv ahassu tad-itareṣu yāni purāṇāni brahmaṇā proktāni teṣāṃ paraspara-virodhe sati sāttvika-ahaḥ-proktam eva purāṇaṃ yathā-arthaṃ tad-virodhy-anyad ayathā-artham iti purāṇa-nirṇayāya eva idaṃ sattva-niṣṭhena brahmaṇa ābhihitam iti vijñāyata iti / sattva-ādīnāṃ kāryaṃ ca bhagavata aiva uktam --- sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca / pramāda-mohau tamaso bhavato 'jñānam eva ca // pravṛttiṃ ca nivṛttiṃ ca kārya-akārye bhaya-abhaye / bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī // yathā dharmam adharmaṃ ca kāryaṃ ca akāryam eva ca / ayathāvat prajānāti buddhiḥ sā pārtha rājasī // adharmaṃ dharmam iti yā manyate tamasā-āvṛtā / sarva-arthān viparītāṃś ca buddhiḥ sā pārtha tāmasī // iti / sarvān purāṇa-arthān brahmaṇaḥ sakāśād adhigamya aiva sarvāṇi purāṇāni purāṇa-kārāś cakruḥ / yathā-uktam --- kathayāmi yathā pūrvaṃ dakṣā-ādyair muni-sattamaiḥ / pṛṣṭaḥ provāca bhagavān ab-ja-yoniḥ pitāmahaḥ // iti /

apauruṣeyeṣu vedavākyeṣu parasparaviruddheṣu katham iti cet / tātparyaniścayād avirodhaḥ pūrvam evoktaḥ / yad api ced evaṃ viruddhavad dṛśyate -- prāṇaṃ manasi saha kāraṇair nādānte paramātmani saṃpratiṣṭhāya dhyāyītavyaṃ pradhyāyītavyaṃ sarvam idaṃ, brahmaviṣṇurudrās te sarve saṃprasūyante, na kāraṇaṃ, kāraṇaṃ tu dhyāyaḥ, sarvāiśvaryasaṃpannaḥ sarveśvaraḥ śaṃbhur ākāśamadhye dhyeyaḥ -- yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kaścit -- vṛkṣa iva stabdho divi tiṣṭhaty ekas tenedaṃ pūrṇaṃ puruṣeṇa sarvam -- tato yaduttarataraṃ tadarūpam anāmayaṃ ya etadvidur amṛtās te bhavanti, athetare duḥkham evāpiyanti -- sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ / sarvavyāpī ca bhagavāṃs tasmāt sarvagataḥ śivaḥ // yadā tamas tan na divā na rātrir na san na cāsac chiva eva kevalaḥ / tadakṣaraṃ tatsavitur vareṇyaṃ prajñā ca tasmāt prasṛtā purāṇī // ityādi nārāyaṇaḥ paraṃ brahmeti ca pūrvam eva pratipāditaṃ, tenāsya katham avirodhaḥ / (RVas_95)

apauruṣeyeṣu veda-vākyeṣu paraspara-viruddheṣu katham iti cet / tātparya-niścayād avirodhaḥ pūrvam eva uktaḥ / yad api ced evaṃ viruddhavad dṛśyate --- prāṇaṃ manasi saha kāraṇair nāda-ante parama-ātmani saṃpratiṣṭhāya dhyāyītavyaṃ pradhyāyītavyaṃ sarvam idaṃ, brahma-viṣṇu-rudrās te sarve saṃprasūyante, na kāraṇaṃ, kāraṇaṃ tu dhyāyaḥ, sarva-aiśvarya-saṃpannaḥ sarva-īśvaraḥ śaṃbhur ākāśa-madhye dhyeyaḥ --- yasmāt paraṃ na aparam asti kiṃcid yasmān nā aṇīyo na jyāyo 'sti kaścit --- vṛkṣa iva stabdho divi tiṣṭhaty ekas tena idaṃ pūrṇaṃ puruṣeṇa sarvam --- tato yad-uttarataraṃ tad-arūpam anāmayaṃ ya etad-vidur amṛtās te bhavanti, atha itare duḥkham evā apiyanti --- sarva-anana-śiro-grīvaḥ sarva-bhūta-guha-āśayaḥ / sarva-vyāpī ca bhagavāṃs tasmāt sarva-gataḥ śivaḥ // yadā tamas tan na divā na rātrir na san na ca asac chiva eva kevalaḥ / tad-akṣaraṃ tat-savitur vareṇyaṃ prajñā ca tasmāt prasṛtā purāṇī // ity-ādi nārāyaṇaḥ paraṃ brahma iti ca pūrvam eva pratipāditaṃ, tena asya katham avirodhaḥ /

atyalpam etat - vedavitpravaraproktavākyanyāyopabṛṃhitāḥ / vedāḥ sāṅgā hariṃ prāhur jagajjanmādikāraṇaṃ // janmādyasya yataḥ -- yato vā imāni bhūtāni jāyante, yena jātāni jīvanti, yat prayanty abhisaṃviśanti, tad vijijñānasva tad brahmeti jagajjanmādikāraṇaṃ brahmety avagamyate / tac ca jagatsṛṣṭipralayaprakaraṇeṣv avagantavyam / sad eva somyedam agra āsīd ekam evādvitīyam iti jagadupādānatājagannimittatājagadantaryāmitādimukhena paramakāraṇaṃ sacchabdena praitpāditaṃ brahmety avagatam / ayam evārthaḥ -- brahma vā idam ekam evāgra āsīd iti śākhāntare brahmaśabdena pratipaditaḥ / anena sacchabdenābhihitaṃ brahmety avagatam / ayam evārthas tathā śākhāntara ātmā vā idam eka evāgra āsīn nānyat kiṃcana miṣad iti sadbrahmaśabdābhyām ātmaivābhihita ity avagamyate / tathā ca śākhāntara eko ha vai nārāyaṇa āsīn na brahma neśāno neme dyāvapṛthivī na nakṣatrāṇīti sadbrahmātmādiparamakāraṇavādibhiḥ śabdair nārāyaṇa evābhidhīyata iti niścīyate / (RVas_96)

atyalpam etat -- veda-vit-pravara-prokta-vākya-nyāya-upabṛṃhitāḥ / vedāḥ sa-aṅgā hariṃ prāhur jagaj-janma-ādi-kāraṇaṃ // janma-ādy-asya yataḥ --- yato vā imāni bhūtāni jāyante, yena jātāni jīvanti, yat prayanty abhisaṃviśanti, tad vijijñānasva tad brahma iti jagaj-janma-ādi-kāraṇaṃ brahma ity avagamyate / tac ca jagat-sṛṣṭi-pralaya-prakaraṇeṣv avagantavyam / sad eva somya idam agra āsīd ekam eva advitīyam iti jagad-upādānatā-jagan-nimittatā-jagad-antaryāmitā-adi-mukhena parama-kāraṇaṃ sac-chabdena praitpāditaṃ brahma ity avagatam / ayam eva arthaḥ --- brahma vā idam ekam eva agra āsīd iti śākhā-antare brahma-śabdena pratipaditaḥ / anena sac-chabdena abhihitaṃ brahma ity avagatam / ayam eva arthas tathā śākhā-antara ātmā vā idam eka eva agra āsīn na anyat kiṃcana miṣad iti sad-brahma-śabdābhyām ātma eva abhihita ity avagamyate / tathā ca śākhā-antara eko ha vai nārāyaṇa āsīn na brahma nā iśāno na ime dyāva-pṛthivī na nakṣatrāṇi iti sad-brahma-ātma-ādi-parama-kāraṇa-vādibhiḥ śabdair nārāyaṇa eva abhidhīyata iti niścīyate /

yam antaḥ samudre kavayo vayantītyādi -- nainam ūrdhvaṃ na tiryañcaṃ na madhye parijagrabhat / na tasyeśe kaścana tasya nāma mahadyaśaḥ // na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam, hṛdā manīṣā manasābhikḷpto ya evaṃ vidur amṛtās te bhavantīti sarvasmāt paratvam asya pratipādya, na tasyeśe kaścaneti tasmāt paraṃ kim api na vidyata iti ca pratiṣidhya, adbhyaḥ sambhūto hiraṇyagarbha ityaṣṭāv iti tenaikavākyatāṃ gamayati / tac ca mahāpuruṣaprakaraṇaṃ hrīś ca te lakṣmīś ca patnyāv iti ca nārāyaṇa eveti dyotayati / (RVas_97)

yam antaḥ samudre kavayo vayanti ity-ādi --- na enam ūrdhvaṃ na tiryañcaṃ na madhye parijagrabhat / na tasyā iśe kaścana tasya nāma mahad-yaśaḥ // na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścana enam, hṛdā manīṣā manasa ābhikḷpto ya evaṃ vidur amṛtās te bhavanti iti sarvasmāt paratvam asya pratipādya, na tasyā iśe kaścana iti tasmāt paraṃ kim api na vidyata iti ca pratiṣidhya, adbhyaḥ sambhūto hiraṇya-garbha ity-aṣṭāv iti tena eka-vākyatāṃ gamayati / tac ca mahā-puruṣa-prakaraṇaṃ hrīś ca te lakṣmīś ca patnyāv iti ca nārāyaṇa eva iti dyotayati /

ayam artho nārāyaṇānuvāke prapañcitaḥ / sahasraśīrṣaṃ devam ityārabhya sa brahma sa śivaḥ sendraḥ so 'kṣaraḥ paramaḥ svarāḍ iti / sarvaśākhāsu paratattvapratipādanaparān akṣaraśivaśaṃbhuparabrahmaparajyotiḥparatattvaparāyaṇaparamātmādisarvaśabdāṃs tattadguṇayogena nārāyaṇa eva prayujya tadvyatiriktasya samastasya tadādhāratāṃ tanniyāmyatāṃ taccheṣatām tadātmakatāṃ ca pratipādya brahmaśivayor apīndrādisamānākāratayā tadvibhūtitvaṃ ca pratipāditam / idaṃ ca vākyaṃ kevalaparatattvapratipādanaikaparam anyat kiṃcid apy atra na vidhīyate / (RVas_98)

ayam artho nārāyaṇa-anuvāke prapañcitaḥ / sahasra-śīrṣaṃ devam ity-ārabhya sa brahma sa śivaḥ sa indraḥ so 'kṣaraḥ paramaḥ sva-rāḍ iti / sarva-śākhāsu para-tattva-pratipādana-parān akṣara-śiva-śaṃbhu-para-brahma-para-jyotiḥ-para-tattva-para-āyaṇa-parama-ātma-ādi-sarva-śabdāṃs tat-tad-guṇa-yogena nārāyaṇa eva prayujya tad-vyatiriktasya samastasya tad-ādhāratāṃ tan-niyāmyatāṃ tac-cheṣatām tad-ātmakatāṃ ca pratipādya brahma-śivayor api indra-ādi-samāna-ākāratayā tad-vibhūtitvaṃ ca pratipāditam / idaṃ ca vākyaṃ kevala-para-tattva-pratipādana-eka-param anyat kiṃcid apy atra na vidhīyate /

asmin vākye pratipāditasya sarvasmāt paratvenāvasthitasya brahmaṇo vākyāntareṣu brahmavid āpnoti param ityādiṣūpāsanādi vidhīyate / ataḥ prāṇaṃ manasi saha karaṇair ityādi vākyaṃ sarvakāraṇe paramātmani karaṇaprāṇādi sarvaṃ vikārajātam upasaṃhṛtya tam eva paramātmānaṃ sarvasyeśānaṃ dhyāyīteti parabrahmabhūtanārāyaṇasyaiva dhyānaṃ vidadhāti / (RVas_99)

asmin vākye pratipāditasya sarvasmāt paratvena avasthitasya brahmaṇo vākya-antareṣu brahma-vid āpnoti param ity-ādiṣu upāsana-ādi vidhīyate / ataḥ prāṇaṃ manasi saha karaṇair ity-ādi vākyaṃ sarva-kāraṇe parama-ātmani karaṇa-prāṇa-ādi sarvaṃ vikāra-jātam upasaṃhṛtya tam eva parama-ātmānaṃ sarvasyā iśānaṃ dhyāyīta iti para-brahma-bhūta-nārāyaṇasya eva dhyānaṃ vidadhāti /

patiṃ viśvasyeti na tasyeśe kaścaneti ca tasyaiva sarvasyeśānatā pratipāditā / ata eva sarvāiśvaryasaṃpannaḥ sarveśvaraḥ śaṃbhurākāśamadhye dhyeya iti nārāyaṇasyaiva paramakāraṇasya śaṃbhuśabdavācyasya dhyānaṃ vidhīyate / kaś ca dhyeya ityārabhya kāraṇaṃ tu dhyeya iti kāryasyādhyeyatāpūrvakakāraṇaikadhyeyatāparatvād vākyasya / tasyaiva nārāyaṇasya paramakāraṇatā śaṃbhuśabdavācyatā ca paramakāraṇapratipādanaikapare nārāyaṇānuvāka eva pratipanneti tadvirodhyarthāntaraparikalpanaṃ kāraṇasyaiva dhyeyatvena vidhivākye na yujyate / (RVas_100)

patiṃ viśvasya iti na tasyā iśe kaścana iti ca tasya eva sarvasyā iśānatā pratipāditā / ata eva sarva-aiśvarya-saṃpannaḥ sarva-īśvaraḥ śaṃbhura-ākāśa-madhye dhyeya iti nārāyaṇasya eva parama-kāraṇasya śaṃbhu-śabda-vācyasya dhyānaṃ vidhīyate / kaś ca dhyeya ity-ārabhya kāraṇaṃ tu dhyeya iti kāryasya adhyeyatā-pūrvaka-kāraṇa-eka-dhyeyatā-paratvād vākyasya / tasya eva nārāyaṇasya parama-kāraṇatā śaṃbhu-śabda-vācyatā ca parama-kāraṇa-pratipādana-eka-pare nārāyaṇa-anuvāka eva pratipanna īti tad-virodhy-artha-antara-parikalpanaṃ kāraṇasya eva dhyeyatvena vidhi-vākye na yujyate /

yad api tato yaduttaram ity atra puruṣād anyasya parataratvaṃ pratīyata ityabhyadhāyi tad api yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kaścit-- yasmād aparaṃ -- yasmād anyat kiṃcid api paraṃ nāsti kenāpi prakāreṇa puruṣavyatiriktasya paratvaṃ nāstītyarthaḥ / aṇīyastvaṃ -- sūkṣmatvam / jyāyastvaṃ -- sarveśvaratvam / sarvavyāpitvāt sarveśvaratvād asyaitadvyatirikitasya kasyāpy aṇīyastvaṃ jyāyastvaṃ ca nāstītyarthaḥ / yasmān nāṇīyo na jyāyo 'sti kaścid iti puruṣād anyasya kasyāpi jyāyastvaṃ niṣiddham iti tasmād anyasya paratvaṃ na yujyata iti pratyuktam / (RVas_101)

yad api tato yad-uttaram ity atra puruṣād anyasya parataratvaṃ pratīyata ity-abhyadhāyi tad api yasmāt paraṃ na aparam asti kiṃcid yasmān na aṇīyo na jyāyo 'sti kaścit--- yasmād aparaṃ --- yasmād anyat kiṃcid api paraṃ na asti kena api prakāreṇa puruṣa-vyatiriktasya paratvaṃ na asti ity-arthaḥ / aṇīyastvaṃ --- sūkṣmatvam / jyāyastvaṃ --- sarva-īśvaratvam / sarva-vyāpitvāt sarva-īśvaratvād asya etad-vyatirikitasya kasya apy aṇīyastvaṃ jyāyastvaṃ ca na asti ity-arthaḥ / yasmān na aṇīyo na jyāyo 'sti kaścid iti puruṣād anyasya kasya api jyāyastvaṃ niṣiddham iti tasmād anyasya paratvaṃ na yujyata iti pratyuktam /

kas tarhy asya vākyasyārthaḥ / asya prakaraṇasyopakrame tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate 'yanāyāiti puruṣavedanasyāmṛtatvahetutāṃ tadvyatiriktasyāpathatāṃ ca pratijñāya yasmāt paraṃ nāparam asti kiṃcit tenedaṃ pūrṇaṃ puruṣeṇa sarvam ity etad antena sarvasmāt paratvaṃ pratipāditam / yataḥ puruṣatattvam evottarataraṃ tato yaduttarataraṃ puruṣatattvaṃ tad evārūpam anāmayaṃ ya etadvidur amṛtās te bhavanti, athetare duḥkham evāpiyantīti puruṣavedanasyāmṛtatvahetutvaṃ taditarasyāpathatvaṃ pratijñātaṃ sahetukam upasaṃhṛtam / anyathopakramagatapratijñābhyāṃ virudhyate / puruṣasyaiva śuddhiguṇayogena śivaśabdābhiprāyatvaṃ śāśvataṃ śivam acyutam ityādinā jñātam eva / puruṣa eva śivaśabdābhidheya ityanantaram eva vadati -- mahān prabhur vai puruṣaḥ sattvasyaiṣa pravartaka iti / uktenaiva nyāyena na san na cāsac chiva eva kevala ityādi sarvaṃ neyam / (RVas_102)

kas tarhy asya vākyasya arthaḥ / asya prakaraṇasya upakrame tam eva viditva ātimṛtyum eti na anyaḥ panthā vidyate 'yanāya aiti puruṣa-vedanasya amṛtatva-hetutāṃ tad-vyatiriktasya apathatāṃ ca pratijñāya yasmāt paraṃ na aparam asti kiṃcit tena idaṃ pūrṇaṃ puruṣeṇa sarvam ity etad antena sarvasmāt paratvaṃ pratipāditam / yataḥ puruṣa-tattvam eva uttarataraṃ tato yad-uttarataraṃ puruṣa-tattvaṃ tad eva arūpam anāmayaṃ ya etad-vidur amṛtās te bhavanti, atha itare duḥkham eva apiyanti iti puruṣa-vedanasya amṛtatva-hetutvaṃ tad-itarasya apathatvaṃ pratijñātaṃ sahetukam upasaṃhṛtam / anyatha ūpakrama-gata-pratijñābhyāṃ virudhyate / puruṣasya eva śuddhi-guṇa-yogena śiva-śabda-abhiprāyatvaṃ śāśvataṃ śivam acyutam ity-ādinā jñātam eva / puruṣa eva śiva-śabda-abhidheya ity-anantaram eva vadati --- mahān prabhur vai puruṣaḥ sattvasya eṣa pravartaka iti / uktena eva nyāyena na san na ca asac chiva eva kevala ity-ādi sarvaṃ na iyam /

kiṃca na tasyeśe kaścaneti nirastasamābhyadhikasaṃbhāvanasya puruṣasyāṇor aṇīyānityasminn anuvāke vedādyantarūpatayā vedabījabhūtapraṇavasya prakṛtibhūtākāravācyatayā maheśvaratvaṃ pratipādya daharapuṇḍarīkamadhyasthākāśāntarvartitayopāsyatvam uktam / ayam arthaḥ -- sarvasya vedajātasya prakṛtiḥ praṇava uktaḥ / praṇavasya ca prakṛtir akāraḥ / praṇavavikāro vedaḥ svaprakṛtibhūte praṇave līnaḥ / praṇavo 'py akāravikārabhūtaḥ svaprakṛtāv akāre līnaḥ / tasya praṇavaprakṛtibhūtasyākārasya yaḥ paro vācyaḥ sa eva maheśvara iti sarvavācakajātaprakṛtibhūtākāravācyaḥ sarvavācyajātaprakṛtibhūtanārāyaṇo yaḥ sa maheśavara ityarthaḥ / yathoktaṃ bhagavatā -- ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ nānyatkiṃcid asti dhanaṃjaya // akṣaraṇām akāro 'smi ----------------- // iti / a iti brahmeti ca śruteḥ / akāro vai sarvā vāg iti ca / vācakajātasyākāraprakṛtitvaṃ vācyajātasya brahmaprakṛtitvaṃ ca suspaṣṭam / ato brahmaṇo 'kāravācyatāpratipādanād akāravācyo nārāyaṇa eva maheśvara iti siddham / (RVas_103)

kiṃca na tasyā iśe kaścana iti nirasta-sama-abhyadhika-saṃbhāvanasya puruṣasya aṇor aṇīya-anityasminn anuvāke veda-ādy-anta-rūpatayā veda-bīja-bhūta-praṇavasya prakṛti-bhūta-akāra-vācyatayā mahā-īśvaratvaṃ pratipādya dahara-puṇḍarīka-madhya-stha-ākāśa-antarvartitaya ūpāsyatvam uktam / ayam arthaḥ --- sarvasya veda-jātasya prakṛtiḥ praṇava uktaḥ / praṇavasya ca prakṛtir akāraḥ / praṇava-vikāro vedaḥ sva-prakṛti-bhūte praṇave līnaḥ / praṇavo 'py akāra-vikāra-bhūtaḥ sva-prakṛtāv akāre līnaḥ / tasya praṇava-prakṛti-bhūtasya akārasya yaḥ paro vācyaḥ sa eva mahā-īśvara iti sarva-vācaka-jāta-prakṛti-bhūta-akāra-vācyaḥ sarva-vācya-jāta-prakṛti-bhūta-nārāyaṇo yaḥ sa mahā-īśavara ity-arthaḥ / yathā-uktaṃ bhagavatā --- ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ na anyat-kiṃcid asti dhanaṃjaya // akṣaraṇām akāro 'smi -------------------------- // iti / a iti brahma iti ca śruteḥ / akāro vai sarvā vāg iti ca / vācaka-jātasya akāra-prakṛtitvaṃ vācya-jātasya brahma-prakṛtitvaṃ ca suspaṣṭam / ato brahmaṇo 'kāra-vācyatā-pratipādanād akāra-vācyo nārāyaṇa eva mahā-īśvara iti siddham /

tasyaiva sahasraśīrṣaṃ devam iti kevalaparatattvaviśeṣapratipādanapareṇa nārāyaṇānuvākena sarvasmāt paratvaṃ prapañcitam / anenānanyapareṇa pratipāditam eva paratattvam anyapareṣu sarvavākyeṣu kenāpi śabdena pratīyamānaṃ tad evety avagamya iti śāstradṛṣtyā tūpadeśo vāmadevavad iti sūtrakāreṇa nirṇītam / tad etat paraṃ brahma kvacid brahmaśivādiśabdād avagatam iti kevalabrahmaśivayor na paratvaprasaṅgaḥ / asminn ananyapare 'nuvāke tayor indrāditulyatayā tadvibhūtitvapratipādanāt / kvacid ākāśaprāṇādiśabdena paraṃ brahmābhihitam iti bhūtākāśaprāṇāder yathā na paratvam / yat punar idam āśaṅkitam atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśas tasmin yad antas tad anveṣṭavyaṃ tad vā va vijijñāsitavyam ity atrākāśaśabdena jagadupādānakāraṇaṃ pratipādya tadantarvartinaḥ kasyacit tattvaviśeṣasyānveṣṭavyatā pratipādyate / asyākāśasya nāmarūpayor nivoḍhṛtvaśravaṇāt puruṣasūkte puruṣasya nāmarūpayoḥ kartṛtvadarśanāc cākāśaparyāyabhūtāt puruṣād anyasyānveṣṭavyatayopāsyatvaṃ pratīyata ityanadhītavedānām adṛṣṭaśāstrāṇām idaṃ codyaṃ / (RVas_104)

tasya eva sahasra-śīrṣaṃ devam iti kevala-para-tattva-viśeṣa-pratipādana-pareṇa nārāyaṇa-anuvākena sarvasmāt paratvaṃ prapañcitam / anena ananya-pareṇa pratipāditam eva para-tattvam anya-pareṣu sarva-vākyeṣu kena api śabdena pratīyamānaṃ tad eva ity avagamya iti śāstra-dṛṣtyā tu upadeśo vāma-devavad iti sūtra-kāreṇa nirṇītam / tad etat paraṃ brahma kvacid brahma-śiva-ādi-śabdād avagatam iti kevala-brahma-śivayor na paratva-prasaṅgaḥ / asminn ananya-pare 'nuvāke tayor indra-ādi-tulyatayā tad-vibhūtitva-pratipādanāt / kvacid ākāśa-prāṇa-ādi-śabdena paraṃ brahma abhihitam iti bhūta-ākāśa-prāṇa-āder yathā na paratvam / yat punar idam āśaṅkitam atha yad idam asmin brahma-pure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antara-ākāśas tasmin yad antas tad anveṣṭavyaṃ tad vā va vijijñāsitavyam ity atrā akāśa-śabdena jagad-upādāna-kāraṇaṃ pratipādya tad-antarvartinaḥ kasyacit tattva-viśeṣasya anveṣṭavyatā pratipādyate / asyā akāśasya nāma-rūpayor nivoḍhṛtva-śravaṇāt puruṣa-sūkte puruṣasya nāma-rūpayoḥ kartṛtva-darśanāc cā akāśa-paryāya-bhūtāt puruṣād anyasya anveṣṭavyataya ūpāsyatvaṃ pratīyata ity-anadhīta-vedānām adṛṣṭa-śāstrāṇām idaṃ codyaṃ /

yatas tatra śrutir evāsya parihāram āha / vākyakāraś ca -- daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vā va vijijñāsitavyam iti codite yāvān vā ayam ākāśas tāvān eṣo 'ntarhṛdaya ākāśa ityādināsyākāśaśabdavācyasya paramapuruṣasyānavadhikamahattvaṃ sakalajagadādhāratvaṃ ca pratipādya tasmin kāmāḥ samāhitā iti kāmaśabdenāpahatapāpmatvādisatyasaṃkalpaparyantaguṇāṣṭakaṃ nihitam iti paramapuruṣavat paramapuruṣaguṇāṣṭakasyāpi pṛthivijijñāsitavyatāpratipādayiṣayā tasmin yad antas tadanveṣṭavyam ityuktam iti śrutyaiva sarvaṃ parihṛtam / (RVas_105)

yatas tatra śrutir eva asya parihāram āha / vākya-kāraś ca --- daharo 'sminn antar-ākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vā va vijijñāsitavyam iti codite yāvān vā ayam ākāśas tāvān eṣo 'ntarhṛdaya ākāśa ity-ādina āsyā akāśa-śabda-vācyasya parama-puruṣasya anavadhika-mahattvaṃ sakala-jagad-ādhāratvaṃ ca pratipādya tasmin kāmāḥ samāhitā iti kāma-śabdena apahata-pāpmatva-ādi-satya-saṃkalpa-paryanta-guṇa-aṣṭakaṃ nihitam iti parama-puruṣavat parama-puruṣa-guṇa-aṣṭakasya api pṛthivi-jijñāsitavyatā-pratipādayiṣayā tasmin yad antas tad-anveṣṭavyam ity-uktam iti śrutya aiva sarvaṃ parihṛtam /

etad uktaṃ bhavati -- kiṃ tad atra vidyate yad aneṣṭavyam ity asya codyasya tasmin sarvasya jagataḥ sraṣṭṛtvam ādhāratvaṃ niyantṛtvaṃ śeṣitvam apahatapāpmatvādayo guṇāś ca vidyanta iti parihāra iti / tathā ca vākyakāravacanam -- tasmin yad antar iti kāmavyapadeśa iti / kāmyanta iti kāmāḥ / apahatapāpmatvādayo guṇā ityarthaḥ / etad uktaṃ bhavati -- yad etad daharākāśaśabdābhidheyaṃ nikhilajagadudayavaibhavalayalīlaṃ paraṃ brahma tasmin yad antar nihitam anavadhikātiśayam apahatapāpmatvādiguṇāṣṭakaṃ tad ubhayam apy anveṣṭavyaṃ vijijñāsitavyam iti / yathāha -- atha ya ihātmānam anuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣu kāmacāro bhavantīti / (RVas_106)

etad uktaṃ bhavati --- kiṃ tad atra vidyate yad aneṣṭavyam ity asya codyasya tasmin sarvasya jagataḥ sraṣṭṛtvam ādhāratvaṃ niyantṛtvaṃ śeṣitvam apahata-pāpmatva-ādayo guṇāś ca vidyanta iti parihāra iti / tathā ca vākya-kāra-vacanam --- tasmin yad antar iti kāma-vyapadeśa iti / kāmyanta iti kāmāḥ / apahata-pāpmatva-ādayo guṇā ity-arthaḥ / etad uktaṃ bhavati --- yad etad dahara-ākāśa-śabda-abhidheyaṃ nikhila-jagad-udaya-vaibhava-laya-līlaṃ paraṃ brahma tasmin yad antar nihitam anavadhika-atiśayam apahata-pāpmatva-ādi-guṇa-aṣṭakaṃ tad ubhayam apy anveṣṭavyaṃ vijijñāsitavyam iti / yathā āha --- atha ya ihā atmānam anuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣu kāma-cāro bhavanti iti /

yaḥ punaḥ kāraṇasyaiva dhyeyatāpratipādanapare vākye viṣṇor ananyaparavākyapratipāditaparatattvabhūtasya kāryamadhye niveśaḥ sa svakāryabhūtatattvasaṃkhyāpūraṇaṃ kurvataḥ svalīlayā jagadupakārāya svecchāvatāra ity avagantavyaḥ / yathā līlayā devasaṃkhyāpūrṇaṃ kurvata upendratvaṃ parasyaiva, yathā ca sūryavaṃśodbhavarājasaṃkhyāpūrṇaṃ kurvataḥ parasyaiva brahmaṇo dāśarathirūpeṇa svecchāvatāraḥ, yathā ca somavaṃśasaṃkhyāpūraṇaṃ kurvato bhagavato bhūbhārāvatāraṇāya svecchayā vasudevagṛhe 'vatāraḥ / (RVas_107)

yaḥ punaḥ kāraṇasya eva dhyeyatā-pratipādana-pare vākye viṣṇor ananya-para-vākya-pratipādita-para-tattva-bhūtasya kārya-madhye niveśaḥ sa sva-kārya-bhūta-tattva-saṃkhyā-pūraṇaṃ kurvataḥ sva-līlayā jagad-upakārāya sva icchā-avatāra ity avagantavyaḥ / yathā līlayā deva-saṃkhyā-pūrṇaṃ kurvata upendratvaṃ parasya eva, yathā ca sūrya-vaṃśa-udbhava-rāja-saṃkhyā-pūrṇaṃ kurvataḥ parasya eva brahmaṇo dāśa-rathi-rūpeṇa sva-icchā-avatāraḥ, yathā ca soma-vaṃśa-saṃkhyā-pūraṇaṃ kurvato bhagavato bhū-bhāra-avatāraṇāya sva-icchayā vasudeva-gṛhe 'vatāraḥ /

sṛṣṭipralayaprakaraṇeṣu nārāyaṇa eva paramakāraṇatayā pratipādyata iti pūrvam evoktam / yat punar atharvaśirasi rudreṇa svasarvāiśvaryaṃ prapañcitaṃ tat so 'ntarād antaraṃ prāviśad iti paramātmapraveśād uktam iti śrutyaiva vyaktam / śāstradṛṣṭyā tūpadeśo vāmadevavad iti sūtrakāreṇaivaṃvādinām arthaḥ pratipāditaḥ / yathoktaṃ prahlādenāpi -- sarvagatvād anantarasya sa evāham avasthitaḥ / mattaḥ sarvam ahaṃ sarvaṃ mayi sarvaṃ sanātane // ityādi / atra sarvagatvād anantasyeti hetur uktaḥ / svaśarīrabhūtasya sarvasya cidacidvastuna ātmatvena sarvagaḥ paramātmeti sarve śabdāḥ sarvaśarīraṃ paramātmānam evābhidadhatīty uktam / ato 'ham iti śabdaḥ svātmaprakāraprakāriṇaṃ paramātmānam evācaṣṭe / ata idam ucyate / ātmety eva tu gṛhṇīyāt sarvasya tanniṣpatter ityādināhaṃgrahaṇopāsanaṃ vākyakāreṇa kāryāvasthaḥ kāraṇāvasthaś ca sthūlasūkṣmacidacidvastuśarīraḥ paramātmaiveti sarvasya tanniṣpatter ity uktam / ātmeti tūpagacchanti grāhayanti ceti sūtrakāreṇa ca / mahābhārate ca brahmarudrasaṃvāde brahmā rudraṃ prayāha -- tavāntarātmā mama ca ye cānye dehisaṃjñitāḥ / iti / rudrasya brahmaṇaś cānyeṣāṃ ca dehināṃ parameśvaro nārāyaṇo 'ntarātmatayāvasthita iti / tathā tatraiva -- viṣṇur ātmā bhagavato bhavasyāmitatejasaḥ / tasmād dhanurjyāsaṃsparśaṃ sa viṣehe maheśvaraḥ // iti / tatraiva -- etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau / tadādarśitapanthānau sṛṣṭisaṃhārakārakau // iti / antarātmatayāvasthitanārāyaṇadarśitapathau brahmarudrau sṛṣṭisaṃhārakāryakarāv ityarthaḥ / (RVas_108)

sṛṣṭi-pralaya-prakaraṇeṣu nārāyaṇa eva parama-kāraṇatayā pratipādyata iti pūrvam eva uktam / yat punar atharva-śirasi rudreṇa sva-sarva-aiśvaryaṃ prapañcitaṃ tat so 'ntarād antaraṃ prāviśad iti parama-ātma-praveśād uktam iti śrutya aiva vyaktam / śāstra-dṛṣṭyā tu upadeśo vāmadevavad iti sūtra-kāreṇa evaṃ-vādinām arthaḥ pratipāditaḥ / yatha ūktaṃ prahlādena api --- sarva-gatvād anantarasya sa eva aham avasthitaḥ / mattaḥ sarvam ahaṃ sarvaṃ mayi sarvaṃ sanātane // ity-ādi / atra sarva-gatvād anantasya iti hetur uktaḥ / sva-śarīra-bhūtasya sarvasya cid-acid-vastuna ātmatvena sarva-gaḥ parama-ātma īti sarve śabdāḥ sarva-śarīraṃ parama-ātmānam eva abhidadhati ity uktam / ato 'ham iti śabdaḥ sva-ātma-prakāra-prakāriṇaṃ parama-ātmānam evā acaṣṭe / ata idam ucyate / ātma īty eva tu gṛhṇīyāt sarvasya tan-niṣpatter ity-ādina āhaṃ-grahaṇa-upāsanaṃ vākya-kāreṇa kārya-avasthaḥ kāraṇa-avasthaś ca sthūla-sūkṣma-cid-acid-vastu-śarīraḥ parama-ātma aiva iti sarvasya tan-niṣpatter ity uktam / ātma īti tu upagacchanti grāhayanti ca iti sūtra-kāreṇa ca / mahā-bhārate ca brahma-rudra-saṃvāde brahmā rudraṃ prayāha --- tava antara-ātmā mama ca ye ca anye dehi-saṃjñitāḥ / iti / rudrasya brahmaṇaś ca anyeṣāṃ ca dehināṃ parama-īśvaro nārāyaṇo 'ntara-ātmataya āvasthita iti / tathā tatra eva --- viṣṇur ātmā bhagavato bhavasya amita-tejasaḥ / tasmād dhanur-jyā-saṃsparśaṃ sa viṣehe maha-īśvaraḥ // iti / tatra eva --- etau dvau vibudha-śreṣṭhau prasāda-krodha-jau smṛtau / tad-ādarśita-panthānau sṛṣṭi-saṃhāra-kārakau // iti / antara-ātmataya āvasthita-nārāyaṇa-darśita-pathau brahma-rudrau sṛṣṭi-saṃhāra-kārya-karāv ity-arthaḥ /

nimittopādānayos tu bhedaṃ vadanto vedabāhyā eva syuḥ / janmādyasya yataḥ -- prakṛtiś ca -- pratijñādṛṣṭāntānuparodhād ityādi vedavitpraṇītasūtravirodhāt / sad eva somyedam agra āsīd ekam evādvitīyam -- tad aikṣata bahu syāṃ prajāyeyeti -- brahmavanaṃ brahma sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭatakṣuḥ -- brahmādhyatiṣṭhadbhuvanāni dhārayan -- sarve nimeṣā jajñire vidyutaḥ puruṣādadhi -- na tasyeśe kaścana tasya nāma mahadyaśaḥ -- neha nānāsti kiṃcana -- sarvasya vaśī sarvasyeśānaḥ -- puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam utāmṛtattvasyeśānaḥ -- nānyaḥ panthā ayanāya vidyata ityādisarvaśrutivirodhāc ca / (RVas_109)

nimitta-upādānayos tu bhedaṃ vadanto veda-bāhyā eva syuḥ / janma-ādy-asya yataḥ --- prakṛtiś ca --- pratijñā-dṛṣṭānta-anuparodhād ity-ādi veda-vit-praṇīta-sūtra-virodhāt / sad eva somya idam agra āsīd ekam eva advitīyam --- tad aikṣata bahu syāṃ prajāyeya iti --- brahma-vanaṃ brahma sa vṛkṣa āsīd yato dyāvā-pṛthivī niṣṭa-takṣuḥ --- brahma-adhyatiṣṭhad-bhuvanāni dhārayan --- sarve nimeṣā jajñire vidyutaḥ puruṣa-adadhi --- na tasyā iśe kaścana tasya nāma mahad-yaśaḥ --- na iha nāna āsti kiṃcana --- sarvasya vaśī sarvasyā iśānaḥ --- puruṣa eva idaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam uta amṛtattvasyā iśānaḥ --- na anyaḥ panthā ayanāya vidyata ity-ādi-sarva-śruti-virodhāc ca /

itihāsapurāṇeṣu ca sṛṣṭisthitipralayaprakaraṇayor idam eva paratattvam ity avagamyate / yathā mahābhārate -- kutaḥ sṛṣṭam idaṃ sarvaṃ jagatsthāvarajaṅgamam / pralaye ca kam abhyeti tan to brūhi pitāmaha // iti pṛṣṭo -- nārāyaṇo jaganmūrtir anantātmā sanātana / ityādi ca vadati -- ṛṣayaḥ pitaro devā mahābhūtāni dhātavaḥ / jaṅgamājaṅgamaṃ cedaṃ jagannārāyaṇodbhavam // iti ca / prācyodīcyadākṣiṇātyapāścātyasarvaśiṣṭaiḥ sarvadharmasarvatattvavyavasthāyām idam eva paryāptam ity avigānaparigṛhītaṃ vaiṣṇavaṃ ca purāṇaṃ janmādy asya yata iti jagajjanmādikāraṇaṃ brahmety avagamyate / tajjanmādikāraṇaṃ kim iti praśnapūrvakaṃ viṣṇoḥ sakāśād bhūtam ityādinā brahmasvarūpaviśeṣapratipādanaikaparatayā pravṛttam iti sarvasaṃmatam / tathā tatraiva -- prakṛtir yā khyātā vyaktāvyaktasvarūpiṇī / puruṣaś ca+py ubhāv etau līyete paramātmani // paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ / viṣṇunāmā sa vedeṣu vedānteṣu ca gīyate // iti / sarvavedavedānteṣu sarvaiḥ śabdaiḥ paramakāraṇatayāyam eva gīyata ityarthaḥ / yathā sarvāsu ṣrutiṣu kevalaparabrahmasvarūpaviśeṣapratipādanāyaiva pravṛtto nārāyaṇānuvākas tathedaṃ vaiṣṇavaṃ ca purāṇam -- so 'ham icchāmi dharmajña śrotuṃ tvatto yathā jagat / babhūva bhūyaś ca yathā mahābhāga bhaviṣyati // yanmayaṃ ca jagadbrahmany ataś caitaccarācaram / līnam āsīd yathā yatra layam eṣyati yatra ca // iti paraṃ brahma kim iti prakramya -- viṣṇoḥ sakāśād udbhūtaṃ jagat tatraiva ca sthitam / sthitisaṃyamakartāsau jagato 'sya jagac ca saḥ // paraḥ parāṇāṃ paramaḥ paramātmātmasaṃsthitaḥ / rūpavarṇādinirdeśaviśeṣaṇavivarjitaḥ // apakṣayavināśābhyāṃ pariṇāmarddhijanmabhiḥ / varjitaḥ śakyate vaktuṃ yaḥ sad astīti kevalam // sarvatrāsau samastaṃ ca vasaty atreti vai yataḥ / tataḥ sa vāsudeveti vidvadbhiḥ paripaṭhyate // tadbrahma paraṃ nityam ajam akṣayam avyayam / ekasvarūpaṃ ca sadā heyābhāvāc ca nirmalam // tad eva sarvam evaitadvyaktāvyaktasvarūpavat / tathā puruṣarūpeṇa kālarūpeṇa ca sthitam // sa sarvabhūtaprakṛtiṃ vikārān guṇādidoṣāṃś ca mune vyatītaḥ / atītasarvāvaraṇo 'khilātmā tenāstṛtaṃ yad bhuvanāntarāle // samastakalyāṇaguṇātmako 'sau svaśaktileśoddhṛtabhūtavargaḥ / icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito 'sau // tejobalāiśvaryamahāvabodhasuvīryaśaktyādiguṇaikarāśiḥ / paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ santi parāvareśe // sa īśvaro vyaṣṭisamaṣṭirūpo 'vyaktasvarūpaḥ prakaṭasvarūpaḥ / sarveśvaraḥ sarvadṛksarvavettā samastaśaktiḥ parameśvarākhyaḥ // saṃjñāyate yena tad astadoṣaṃ śuddhaṃ paraṃ nirmalam ekarūpam / saṃdṛśyate vāpy adhigamyate vā tajjñānam ajñānam ato 'nyad uktam // iti parabrahmasvarūpaviśeṣanirṇayāyaiva pravṛttam / (RVas_110)

itihāsa-purāṇeṣu ca sṛṣṭi-sthiti-pralaya-prakaraṇayor idam eva para-tattvam ity avagamyate / yathā mahā-bhārate --- kutaḥ sṛṣṭam idaṃ sarvaṃ jagat-sthāvara-jaṅgamam / pralaye ca kam abhyeti tan to brūhi pitāmaha // iti pṛṣṭo --- nārāyaṇo jagan-mūrtir ananta-ātmā sanātana / ity-ādi ca vadati --- ṛṣayaḥ pitaro devā mahā-bhūtāni dhātavaḥ / jaṅgama-ajaṅgamaṃ ca idaṃ jagan-nārāyaṇa-udbhavam // iti ca / prācya-udīcya-dākṣiṇātya-pāścātya-sarva-śiṣṭaiḥ sarva-dharma-sarva-tattva-vyavasthāyām idam eva paryāptam ity avigāna-parigṛhītaṃ vaiṣṇavaṃ ca purāṇaṃ janma-ādy asya yata iti jagaj-janma-ādi-kāraṇaṃ brahma ity avagamyate / taj-janma-ādi-kāraṇaṃ kim iti praśna-pūrvakaṃ viṣṇoḥ sakāśād bhūtam ity-ādinā brahma-sva-rūpa-viśeṣa-pratipādana-eka-paratayā pravṛttam iti sarva-saṃmatam / tathā tatra eva --- prakṛtir yā khyātā vyakta-avyakta-sva-rūpiṇī / puruṣaś ca+py ubhāv etau līyete parama-ātmani // parama-ātmā ca sarveṣām ādhāraḥ parama-īśvaraḥ / viṣṇu-nāmā sa vedeṣu vedānteṣu ca gīyate // iti / sarva-veda-vedānteṣu sarvaiḥ śabdaiḥ parama-kāraṇataya āyam eva gīyata ity-arthaḥ / yathā sarvāsu ṣrutiṣu kevala-para-brahma-sva-rūpa-viśeṣa-pratipādanāya eva pravṛtto nārāyaṇa-anuvākas tatha īdaṃ vaiṣṇavaṃ ca purāṇam --- so 'ham icchāmi dharma-jña śrotuṃ tvatto yathā jagat / babhūva bhūyaś ca yathā mahā-bhāga bhaviṣyati // yan-mayaṃ ca jagad-brahmany ataś ca etac-cara-acaram / līnam āsīd yathā yatra layam eṣyati yatra ca // iti paraṃ brahma kim iti prakramya --- viṣṇoḥ sakāśād udbhūtaṃ jagat tatra eva ca sthitam / sthiti-saṃyama-karta āsau jagato 'sya jagac ca saḥ // paraḥ parāṇāṃ paramaḥ parama-ātma-ātma-saṃsthitaḥ / rūpa-varṇa-ādi-nirdeśa-viśeṣaṇa-vivarjitaḥ // apakṣaya-vināśābhyāṃ pariṇāma-rddhi-janmabhiḥ / varjitaḥ śakyate vaktuṃ yaḥ sad asti iti kevalam // sarvatra asau samastaṃ ca vasaty atra iti vai yataḥ / tataḥ sa vāsudeva iti vidvadbhiḥ paripaṭhyate // tad-brahma paraṃ nityam ajam akṣayam avyayam / eka-sva-rūpaṃ ca sadā heya-abhāvāc ca nirmalam // tad eva sarvam eva etad-vyakta-avyakta-sva-rūpavat / tathā puruṣa-rūpeṇa kāla-rūpeṇa ca sthitam // sa sarva-bhūta-prakṛtiṃ vikārān guṇa-ādi-doṣāṃś ca mune vyatītaḥ / atīta-sarva-āvaraṇo 'khila-ātmā tena astṛtaṃ yad bhuvana-antarāle // samasta-kalyāṇa-guṇa-ātmako 'sau sva-śakti-leśa-uddhṛta-bhūta-vargaḥ / icchā-gṛhīta-abhimata-uru-dehaḥ saṃsādhita-aśeṣa-jagad-dhito 'sau // tejo-bala-aiśvarya-mahā-avabodha-suvīrya-śakty-ādi-guṇa-eka-rāśiḥ / paraḥ parāṇāṃ sakalā na yatra kleśa-ādayaḥ santi para-avara-īśe // sa īśvaro vyaṣṭi-samaṣṭi-rūpo 'vyakta-sva-rūpaḥ prakaṭa-sva-rūpaḥ / sarva-īśvaraḥ sarva-dṛk-sarva-vettā samasta-śaktiḥ parama-īśvara-ākhyaḥ // saṃjñāyate yena tad asta-doṣaṃ śuddhaṃ paraṃ nirmalam eka-rūpam / saṃdṛśyate va āpy adhigamyate vā taj-jñānam ajñānam ato 'nyad uktam // iti para-brahma-sva-rūpa-viśeṣa-nirṇayāya eva pravṛttam /

anyāni sarvāṇi purāṇāny etadavirodhena neyāni / anyaparatvaṃ ca tattadārambhaprakārair avagamyate / sarvātmanā viruddhāṃśas tāmasatvād anādaraṇīyaḥ / (RVas_111)

anyāni sarvāṇi purāṇāny etad-avirodhena neyāni / anya-paratvaṃ ca tat-tad-ārambha-prakārair avagamyate / sarva-ātmanā viruddha-aṃśas tāmasatvād anādaraṇīyaḥ /

nanv asminn api -- sṛṣṭisthityantakaraṇīṃ brahmaviṣnuśivātmikāṃ / sa saṃjñā yāti bhagavān eka janārdanaḥ // iti trimūrtosāmyaṃ pratīyate / naitad evam / eka eva janārdana iti jana ardanasyaiva brahmaśivādikṛtsnaprapañcatādātmyaṃ vidhīyate / jagac ca sa iti pūrvoktam eva vivṛṇoti -- sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca / upasaṃhriyate cānte saṃhartā ca svatyaṃprabhuḥ // iti ca sraṣṭṛtvenāvasthitaṃ brahmaṇaṃ sṛjyaṃ ca saṃhartāraṃ saṃhāryaṃ ca yugapan nirdiśya sarvasya viṣṇutādātmyopadeśāt sṛjyasaṃhāryabhūtād vastunaḥ sraṣṭṛsaṃhartror janārdanavibhūtitvena viśeṣo dṛśyate / janārdanaviṣṇuśabdayoḥ paryāyatvena brahmaviṣṇuśivātmikām iti vibhūtim / ata eva svecchayā līlārthaṃ vibhūtyantarbhāva ucyate / yathedam anantaram evocyate -- pṛthivyāpas tathā tejo vāyur ākāśa eva ca / sarvendriyāntaḥkaraṇaṃ puruṣākhyaṃ hi yaj jagat // sa eva sarvabhūtātmā viśvarūpo yato 'vyayaḥ / sargādikaṃ tato 'syaiva bhūtastham upakārakam // sa eva sṛjyaḥ sa ca sarvakartā sa eva pātyatti ca pālyate ca / brahmādyavasthābhir aśeṣamūrtir viṣṇur variṣṭho varado vareṇyaḥ // iti / (RVas_112)

nanv asminn api --- sṛṣṭi-sthity-anta-karaṇīṃ brahma-viṣnu-śiva-ātmikāṃ / sa saṃjñā yāti bhagavān eka jana-ardanaḥ // iti tri-mūrto-sāmyaṃ pratīyate / na etad evam / eka eva jana-ardana iti jana ardanasya eva brahma-śiva-ādi-kṛtsna-prapañca-tādātmyaṃ vidhīyate / jagac ca sa iti pūrva-uktam eva vivṛṇoti --- sraṣṭā sṛjati cā atmānaṃ viṣṇuḥ pālyaṃ ca pāti ca / upasaṃhriyate ca ante saṃhartā ca svatyaṃ-prabhuḥ // iti ca sraṣṭṛtvena avasthitaṃ brahmaṇaṃ sṛjyaṃ ca saṃhartāraṃ saṃhāryaṃ ca yugapan nirdiśya sarvasya viṣṇu-tādātmya-upadeśāt sṛjya-saṃhārya-bhūtād vastunaḥ sraṣṭṛ-saṃhartror jana-ardana-vibhūtitvena viśeṣo dṛśyate / jana-ardana-viṣṇu-śabdayoḥ paryāyatvena brahma-viṣṇu-śiva-ātmikām iti vibhūtim / ata eva sva-icchayā līlā-arthaṃ vibhūty-antarbhāva ucyate / yatha īdam anantaram eva ucyate --- pṛthivy-āpas tathā tejo vāyur ākāśa eva ca / sarva-indriya-antaḥkaraṇaṃ puruṣa-ākhyaṃ hi yaj jagat // sa eva sarva-bhūta-ātmā viśva-rūpo yato 'vyayaḥ / sarga-ādikaṃ tato 'sya eva bhūta-stham upakārakam // sa eva sṛjyaḥ sa ca sarva-kartā sa eva pātyatti ca pālyate ca / brahma-ādy-avasthābhir aśeṣa-mūrtir viṣṇur variṣṭho vara-do vareṇyaḥ // iti /

atra sāmānādhikaraṇyanirdiṣṭaṃ heyamiśraprapañcatādātmyaṃ niravadyasya nirvikārasya samastakalyāṇaguṇātmakasya brahmaṇaḥ katham upapadyata ity āśaṅkhya sa eva sarvabhūtātmā viśvarūpo yato 'vyaya iti svayam evopapādayati / sa eva sarveśvaraḥ parabrahmabhūto viṣṇur eva sarvaṃ jagad iti pratijñāya sarvabhūtātmā viśvarūpo yato 'vyaya iti hetur uktaḥ / sarvabhūtānām ayam ātmā viśvaśarīro yato 'vyaya ityarthaḥ / vakṣyati ca -- satsarvaṃ vai hares tanur iti / etad uktaṃ bhavati / asyāvyayasyāpi parasya brahmaṇo viṣṇor viśvaśarīratayā tādātmyaviruddham ity ātmaśarīrayoś ca svabhāvā vyavasthitā eva / evaṃbhūtasya sarveśvarasya viṣṇoḥ prapañcāntarbhūtaniyāmyakoṭiniviṣṭabrahmādidevatiryaṅmanuṣyeṣu tat tat samāśrayaṇīyatvāya svecchāvatāraḥ pūrvoktaḥ / tad etad brahmādīnāṃ bhāvanātrayānvayena karmavaśyatvaṃ bhagavataḥ parabrahmabhūtasya vāsudevasya nikhilajagadupakārāya svecchayā svenaiva rūpeṇa devādiṣv avatāra iti ca ṣaṣṭe 'ṃśe śubhāśrayaprakaraṇe suvyaktam uktam / asya devādirūpeṇāvatāreṣv api na prākṛto deha iti mahābhārate -- na bhūtasaṃghasaṃsthāno deho 'sya paramātmanaḥ / iti pratipāditaḥ / śrutibhiś ca -- ajāyamāno bahudhā vijāyate -- tasya dhīrāḥ parijānanti yonim iti / karmavaśyānāṃ brahmādīnām anicchatām api tattatkarmānuguṇaprakṛtipariṇāmarūpabhūtasaṃghasaṃsthānaviśeṣadevādiśarīrapraveśarūpaṃ janmāvarjanīyam / ayaṃ tu sarveśvaraḥ satyasaṃkalpo bhagavān evaṃbhūtaśubhetarajanmākurvann api svecchayā svenaiva niratiśayakalyāṇarūpeṇa devādiṣu jagadupakārāya bahudhā jāyate, tasyaitasya śubhetarajanmākurvato 'pi svakalyāṇaguṇānantyena bahudhā yoniṃ bahuvidhajanma dhīrādhīramatām agresarā jānantītyarthaḥ / (RVas_113)

atra sāmānādhikaraṇya-nirdiṣṭaṃ heya-miśra-prapañca-tādātmyaṃ niravadyasya nirvikārasya samasta-kalyāṇa-guṇa-ātmakasya brahmaṇaḥ katham upapadyata ity āśaṅkhya sa eva sarva-bhūta-ātmā viśva-rūpo yato 'vyaya iti svayam eva upapādayati / sa eva sarva-īśvaraḥ para-brahma-bhūto viṣṇur eva sarvaṃ jagad iti pratijñāya sarva-bhūta-ātmā viśva-rūpo yato 'vyaya iti hetur uktaḥ / sarva-bhūtānām ayam ātmā viśva-śarīro yato 'vyaya ity-arthaḥ / vakṣyati ca --- sat-sarvaṃ vai hares tanur iti / etad uktaṃ bhavati / asya avyayasya api parasya brahmaṇo viṣṇor viśva-śarīratayā tādātmya-viruddham ity ātma-śarīrayoś ca sva-bhāvā vyavasthitā eva / evaṃ-bhūtasya sarva-īśvarasya viṣṇoḥ prapañca-antarbhūta-niyāmya-koṭi-niviṣṭa-brahma-ādi-deva-tiryaṅ-manuṣyeṣu tat tat samāśrayaṇīyatvāya sva-icchā-avatāraḥ pūrva-uktaḥ / tad etad brahma-ādīnāṃ bhāvanā-traya-anvayena karma-vaśyatvaṃ bhagavataḥ para-brahma-bhūtasya vāsu-devasya nikhila-jagad-upakārāya sva-icchayā svena eva rūpeṇa deva-ādiṣv avatāra iti ca ṣaṣṭe 'ṃśe śubha-āśraya-prakaraṇe suvyaktam uktam / asya deva-ādi-rūpeṇa-avatāreṣv api na prākṛto deha iti mahābhārate --- na bhūta-saṃgha-saṃsthāno deho 'sya parama-ātmanaḥ / iti pratipāditaḥ / śrutibhiś ca --- ajāyamāno bahudhā vijāyate --- tasya dhīrāḥ parijānanti yonim iti / karma-vaśyānāṃ brahma-ādīnām anicchatām api tat-tat-karma-anuguṇa-prakṛti-pariṇāma-rūpa-bhūta-saṃgha-saṃsthāna-viśeṣa-deva-ādi-śarīra-praveśa-rūpaṃ janma avarjanīyam / ayaṃ tu sarva-īśvaraḥ satya-saṃkalpo bhagavān evaṃ-bhūta-śubha-itara-janma akurvann api sva-icchayā svena eva niratiśaya-kalyāṇa-rūpeṇa deva-ādiṣu jagad-upakārāya bahudhā jāyate, tasya etasya śubha-itara-janma akurvato 'pi sva-kalyāṇa-guṇa-ānantyena bahudhā yoniṃ bahu-vidha-janma dhīrā-dhīramatām agresarā jānanti ity-arthaḥ /

tadetannikhilajagannimittopādānabhūtāj janmādy asya yataḥ -- prakṛtiś ca pratijñādṛṣṭāntānuparodhādityādisūtraiḥ pratipāditāt parasmād brahmaṇaḥ paramapuruṣād anyasya kasyacit parataratvaṃ paramataḥ setūn mānasaṃbandhabhedavyapadeśebhya ityāśaṅkya sāmānyāt tu -- buddhyarthaḥ pādavat -- sthānaviśeṣāt prakāśādivat -- upapatteś ca -- tathānyapratiṣedhāt -- anena sarvagatatvamāyām ādiśabdādibhya iti sūtrakāraḥ svayam eva nirākaroti / (RVas_114)

tad-etan-nikhila-jagan-nimitta-upādāna-bhūtāj janma-ādy asya yataḥ --- prakṛtiś ca pratijñā-dṛṣṭānta-anuparodha-āditya-ādi-sūtraiḥ pratipāditāt parasmād brahmaṇaḥ parama-puruṣād anyasya kasyacit parataratvaṃ para-mataḥ setūn māna-saṃbandha-bheda-vyapadeśebhya ity-āśaṅkya sāmānyāt tu --- buddhy-arthaḥ pādavat --- sthāna-viśeṣāt prakāśa-ādivat --- upapatteś ca --- tatha ānya-pratiṣedhāt --- anena sarva-gatatva-māyām ādi-śabda-ādibhya iti sūtra-kāraḥ svayam eva nirākaroti /

mānave ca śāstre -- prādurāsīt tamonudaḥ sisṛkṣur vividhāḥ prajāḥ / apa eva sasarjādau tāsu vīryam apāsṛjat // tasmiñ jajñe svayaṃ brahma iti brahmaṇo janmaśravaṇāt kṣetrajñatvam evāvagamyate / tathā ca sraṣṭuḥ paramapuruṣasya tadvisṛṣṭasya ca brahmaṇaḥ ayaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ / tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate // iti nāmanirdeśāc ca / tathā ca vaiṣṇave purāṇe hiraṇyagarbhādīnāṃ bhāvanātrayānvayād aśuddhatvena śubhāśrayatvānarhatopapādanāt kṣetrajñatvaṃ niścīyate / (RVas_115)

mānave ca śāstre --- prādur-āsīt tamonudaḥ sisṛkṣur vividhāḥ prajāḥ / apa eva sasarjā adau tāsu vīryam apa asṛjat // tasmiñ jajñe svayaṃ brahma iti brahmaṇo janma-śravaṇāt kṣetra-jñatvam eva avagamyate / tathā ca sraṣṭuḥ parama-puruṣasya tad-visṛṣṭasya ca brahmaṇaḥ ayaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ / tad-visṛṣṭaḥ sa puruṣo loke brahma iti kīrtyate // iti nāma-nirdeśāc ca / tathā ca vaiṣṇave purāṇe hiraṇya-garbha-ādīnāṃ bhāvanā-traya-anvayād aśuddhatvena śubha-āśrayatva-anarhatā-upapādanāt kṣetra-jñatvaṃ niścīyate /

yad api kaiścid uktam -- sarvasya śabdajātasya vidhyarthavādamantrarūpasya kāryābhidhāyitvenaiva prāmāṇyaṃ varṇanīyam / vyavahārād anyatra śabdasya bodhakatvaśaktyavadhāraṇāsaṃbhavād vyavahārasya ca kāryabuddhimūlatvāt kāryarūpa eva śabdārthaḥ / na pariniṣpanne vastuni śabdaḥ pramāṇam iti / atrocyate / pravartakavākyavyavahāra eva śabdānām arthabodhakatvaśaktyavadhāraṇaṃ kartavyam iti kim iyaṃ rājājñā / siddhavastuṣu śabdasya bodhakatvaśaktigrahaṇam atyantasukaram / tathā hi -- kenacid dhastaceṣṭādināpavarake daṇḍaḥ sthita iti devadattāya jñāpayeti preṣitaḥ kaścit tajjñāpane pravṛtto 'pavarake daṇḍaḥ sthita iti śabdaṃ prayuṅkte / mūkavad dhastaceṣṭām imāṃ jānan pārśvastho 'nyaḥ prāgvyutpanno 'pi tasyārthasya bodhanāyāpavarake daṇḍaḥ sthita ityasya śabdasya prayogadarśanād asyārthasyāyaṃ śabdo bodhaka iti jānātīti kim atra duṣkaram / tathā bālas tāto 'yam iyaṃ mātāyaṃ mātulo 'yaṃ manuṣyo 'yaṃ mṛgaś candro 'yam ayaṃ ca sarpa iti mātāpitṛprabhṛtibhiḥ śabdaiḥ śanaiḥ śanair aṅgulyā nirdeśane tatra tatra bahuśaḥ śikṣitas tair eva śabdais teṣv artheṣu svātmanaś ca buddhyutpattiṃ dṛṣṭvā teṣv artheṣu teṣāṃ śabdānām aṅgulyā nirdeśapūrvakaḥ prayogaḥ sambandhāntarābhāvāt saṃketayitṛpuruṣājñānāc ca bodhakatvanibandhana iti krameṇa niścitya punar apy asya śabdasyāyam artha iti pūrvavṛddhaiḥ śikṣitaḥ sarvaśabdānām artham avagamya svayam api sarvaṃ vākyajātaṃ prayuṅkte / evam eva sarvapadānāṃ svārthābhidhāyitvaṃ saṃghātaviśeṣaṇāṃ ca yathāvasthitasaṃsargaviśeṣavācitvaṃ ca jānātīti kāryārthaiva vyuttipattir ityādinirbandho nirbandhanaḥ / ataḥ pariṣpannaḥ vastuni śabdasyabodhakatvaśaktyavadhāraṇāt sarvāṇi vedāntavākyāni sakalajagatkāraṇaṃ sarvakalyāṇaguṇākaramuktalakṣaṇaṃ brahma bodhayanty eva / (RVas_116)

yad api kaiścid uktam --- sarvasya śabda-jātasya vidhy-artha-vāda-mantra-rūpasya kārya-abhidhāyitvena eva prāmāṇyaṃ varṇanīyam / vyavahārād anyatra śabdasya bodhakatva-śakty-avadhāraṇa-asaṃbhavād vyavahārasya ca kārya-buddhi-mūlatvāt kārya-rūpa eva śabda-arthaḥ / na pariniṣpanne vastuni śabdaḥ pramāṇam iti / atra ucyate / pravartaka-vākya-vyavahāra eva śabdānām artha-bodhakatva-śakty-avadhāraṇaṃ kartavyam iti kim iyaṃ rāja-ājñā / siddha-vastuṣu śabdasya bodhakatva-śakti-grahaṇam atyanta-sukaram / tathā hi --- kenacid dhasta-ceṣṭā-ādina āpavarake daṇḍaḥ sthita iti deva-dattāya jñāpaya iti preṣitaḥ kaścit taj-jñāpane pravṛtto 'pavarake daṇḍaḥ sthita iti śabdaṃ prayuṅkte / mūkavad dhasta-ceṣṭām imāṃ jānan pārśva-stho 'nyaḥ prāg-vyutpanno 'pi tasya-arthasya bodhanāya-apavarake daṇḍaḥ sthita ity-asya śabdasya prayoga-darśanād asya arthasya ayaṃ śabdo bodhaka iti jānāti iti kim atra duṣkaram / tathā bālas tāto 'yam iyaṃ māta āyaṃ mātulo 'yaṃ manuṣyo 'yaṃ mṛgaś candro 'yam ayaṃ ca sarpa iti mātā-pitṛ-prabhṛtibhiḥ śabdaiḥ śanaiḥ śanair aṅgulyā nirdeśane tatra tatra bahuśaḥ śikṣitas tair eva śabdais teṣv artheṣu sva-ātmanaś ca buddhy-utpattiṃ dṛṣṭvā teṣv artheṣu teṣāṃ śabdānām aṅgulyā nirdeśa-pūrvakaḥ prayogaḥ sambandha-antara-abhāvāt saṃketayitṛ-puruṣa-ājñānāc ca bodhakatva-nibandhana iti krameṇa niścitya punar apy asya śabdasya ayam artha iti pūrva-vṛddhaiḥ śikṣitaḥ sarva-śabdānām artham avagamya svayam api sarvaṃ vākya-jātaṃ prayuṅkte / evam eva sarva-padānāṃ sva-artha-abhidhāyitvaṃ saṃghāta-viśeṣaṇāṃ ca yathā-avasthita-saṃsarga-viśeṣa-vācitvaṃ ca jānāti iti kārya-artha-eva vyuttipattir ity-ādi-nirbandho nirbandhanaḥ / ataḥ pariṣpannaḥ vastuni śabdasya-bodhakatva-śakty-avadhāraṇāt sarvāṇi vedānta-vākyāni sakala-jagat-kāraṇaṃ sarva-kalyāṇa-guṇa-ākara-mukta-lakṣaṇaṃ brahma bodhayanty eva /

api ca kāryārtha eva vyutpattir astu / vedāndavākyāny apy upāsanaviṣayakāryādhikṛtaviśeṣaṇabhūtaphalatvena duḥkhāsaṃbhinnadeśaviśeṣarūpasvargādivad rātrisatrapratiṣṭhānādivad apagoraṇaśatayātanāsādhyasādhanabhāvavac ca karyopayogitayaiva sarvaṃ bodhayanti / tathā+hi -- brahmavid āpnoti param ityatra brahmopāsanaviṣayakāryādhikṛtaviśeṣaṇabhūtaphalatvena brahmaprāptiḥ śrūyate -- paraprāptikāmo brahma vidyād ityatra prāpyatayā pratīyamānaṃ brahmasvarūpaṃ tadviśeṣaṇaṃ ca sarvaṃ kāryopayogitayaiva siddhaṃ bhavati / tadantargatam eva jagatsraṣṭṛtvaṃ saṃhartṛtvam ādhāratvam antarātmatvam ityādy uktam anuktaṃ ca sarvam iti na kiṃcid anupapannam / (RVas_117)

api ca kārya-artha eva vyutpattir astu / vedānda-vākyāny apy upāsana-viṣaya-kārya-adhikṛta-viśeṣaṇa-bhūta-phalatvena duḥkha-asaṃbhinna-deśa-viśeṣa-rūpa-svarga-ādivad rātri-satra-pratiṣṭhāna-ādivad apagoraṇa-śata-yātanā-sādhya-sādhana-bhāvavac ca karya-upayogitaya aiva sarvaṃ bodhayanti / tathā+hi --- brahma-vid āpnoti param ity-atra brahma-upāsana-viṣaya-kārya-adhikṛta-viśeṣaṇa-bhūta-phalatvena brahma-prāptiḥ śrūyate --- para-prāpti-kāmo brahma vidyād ity-atra prāpyatayā pratīyamānaṃ brahma-sva-rūpaṃ tad-viśeṣaṇaṃ ca sarvaṃ kārya-upayogitaya aiva siddhaṃ bhavati / tad-antargatam eva jagat-sraṣṭṛtvaṃ saṃhartṛtvam ādhāratvam antarātmatvam ity-ādy uktam anuktaṃ ca sarvam iti na kiṃcid anupapannam /

evaṃ ca sati mantrārthavādagatā hy aviruddhā apūrvāś cārthāḥ sarve vidhiśeṣatayaiva siddhā bhavanti / yathoktaṃ dramiḍabhāṣye -- ṛṇaṃ hi vai jāyata iti śruter ity upakramya yady apy avadānastutiparaṃ vākyaṃ tathāpi nāsatā stutir upapadyata iti / etad uktaṃ bhavati -- sarvo hy arthavādabhāgo devatārādhanabhūtayāgādeḥ sāṅgasyārādhyadevatāyāś cādṛṣṭarūpān guṇān sahasraśo vadan sahasraśaḥ karmaṇi prāśastyabuddhim utpādayati / teṣām asadbhāve prāśastyabuddhir eva na syād iti karmaṇi prāśastyabuddhyarthaṃ guṇasadbhāvam eva bodhayatīti / anayaiva diśā sarve mantrārthavādāvagatā arthāḥ siddhāḥ / (RVas_118)

evaṃ ca sati mantra-artha-vāda-gatā hy aviruddhā apūrvāś ca arthāḥ sarve vidhi-śeṣataya aiva siddhā bhavanti / yatha ūktaṃ dramiḍa-bhāṣye --- ṛṇaṃ hi vai jāyata iti śruter ity upakramya yady apy avadāna-stuti-paraṃ vākyaṃ tatha āpi na-asatā stutir upapadyata iti / etad uktaṃ bhavati --- sarvo hy artha-vāda-bhāgo devatā-ārādhana-bhūta-yāga-ādeḥ sāṅgasyā arādhya-devatāyāś ca adṛṣṭa-rūpān guṇān sahasraśo vadan sahasraśaḥ karmaṇi prāśastya-buddhim utpādayati / teṣām asad-bhāve prāśastya-buddhir eva na syād iti karmaṇi prāśastya-buddhy-arthaṃ guṇa-sad-bhāvam eva bodhayati iti / anaya aiva diśā sarve mantra-artha-vāda-avagatā arthāḥ siddhāḥ /

api ca kāryavākyārthavādibhiḥ kim idaṃ kāryatvaṃ nāmeti vaktavyam / kṛtibhāvabhāvitā kṛtyuddeśyatā ceti cet / kim idaṃ kṛtyuddeśyatvam / yad adhikṛtya kṛtir vartate tat kṛtyuddeśyatvam iti cet / puruṣavyāpārarūpāyāḥ kṛteḥ ko 'yam adhikāro nāma / yatprāptīcchayā kṛtim utpādayati puruṣaḥ tat kṛtyuddeśyatvam iti ced dhanta tarhīṣṭatvam eva kṛtyuddeśyatvam / athaivaṃ manuṣe iṣṭasyaiva rūpadvayam asti / icchāviṣayatayā sthitiḥ puruṣaprerakatvaṃ ca / tatra prerakatvākāraḥ kṛtyuddeśyatvam iti so 'yaṃ svapakṣābhiniveśakārito vṛthāśramaḥ / tathā hīcchāviṣayatayā pratītasya svaprayatnotpattim antareṇāsiddhir eva prerakatvam / tata eva pravṛtteḥ / icchāyāṃ jātāyām iṣṭasya svaprayatnotpattim antareṇāsiddhiḥ pratīyate cet tataś cikīrṣā jāyate tataḥ pravartate puruṣa iti tattvavidāṃ prakriyā / tasmād iṣṭasya kṛtyadhīnātmalābhatvātireki kṛtyuddeśyatvaṃ nāma kim pi na dṛṣyate / athocyate -- iṣṭatāhetuś ca puruṣānukūlatā / tatpuruṣānukūlatvaṃ kṛtyuddeśyatvam iti cet / naivam / puruṣānukūlaṃ sukham ity anarthāntaram / tathā puruṣānukūlaṃ duḥkhaparyāyam / ataḥ sukhavyatiriktasya kasyāpi puruṣānukūlatvaṃ na saṃbhavati / nanu ca duḥkhanivṛtter api sukhavyatiriktāyāḥ puruṣānukūlatā dṛṣṭā / naitat / ātmānukūlaṃ sukham ātmapratikūlaṃ duḥkham iti hi sukhaduḥkhayor vivekaḥ / tatrātmānukūlaṃ sukham iṣṭaṃ bhavati / tatpratikūlaṃ duḥkhaṃ cāniṣṭam / ato duḥkhasaṃyogasyāsahyatayā tannivṛttir apīṣṭā bhavati / tata eveṣṭatāsāmyād anukūlatābhramaḥ / tathā hi -- prakṛtisaṃsṛṣṭasya saṃsāriṇaḥ puruṣasyānukūlasaṃyogaḥ pratikūlasaṃyogaḥ svarūpeṇāvasthitir iti ca tisro 'vasthāḥ / tatra pratikūlasaṃbandhanivṛttiś cānukūlasaṃbandhanivṛttiś ca svarūpeṇāvasthitir eva / tasmāt pratikūlasaṃyoge vartamāne tannivṛttirūpā svarūpeṇāvasthitir apīṣṭā bhavati / tatreṣṭatāsāmyād anukūlatābhramaḥ / (RVas_119)

api ca kārya-vākya-artha-vādibhiḥ kim idaṃ kāryatvaṃ nāma iti vaktavyam / kṛti-bhāva-bhāvitā kṛty-uddeśyatā ca iti cet / kim idaṃ kṛty-uddeśyatvam / yad adhikṛtya kṛtir vartate tat kṛty-uddeśyatvam iti cet / puruṣa-vyāpāra-rūpāyāḥ kṛteḥ ko 'yam adhikāro nāma / yat-prāpti-icchayā kṛtim utpādayati puruṣaḥ tat kṛty-uddeśyatvam iti ced dhanta tarhi iṣṭatvam eva kṛty-uddeśyatvam / atha evaṃ manuṣe iṣṭasya eva rūpa-dvayam asti / icchā-viṣayatayā sthitiḥ puruṣa-prerakatvaṃ ca / tatra prerakatva-ākāraḥ kṛty-uddeśyatvam iti so 'yaṃ sva-pakṣa-abhiniveśa-kārito vṛtha-āśramaḥ / tathā hi icchā-viṣayatayā pratītasya sva-prayatna-utpattim antareṇa asiddhir eva prerakatvam / tata eva pravṛtteḥ / icchāyāṃ jātāyām iṣṭasya sva-prayatna-utpattim antareṇa asiddhiḥ pratīyate cet tataś cikīrṣā jāyate tataḥ pravartate puruṣa iti tattva-vidāṃ prakriyā / tasmād iṣṭasya kṛty-adhīna-ātma-lābhatva-atireki kṛty-uddeśyatvaṃ nāma kim pi na dṛṣyate / atha ucyate --- iṣṭatā-hetuś ca puruṣa-anukūlatā / tat-puruṣa-anukūlatvaṃ kṛty-uddeśyatvam iti cet / na evam / puruṣa-anukūlaṃ sukham ity anartha-antaram / tathā puruṣa-anukūlaṃ duḥkha-paryāyam / ataḥ sukha-vyatiriktasya kasya api puruṣa-anukūlatvaṃ na saṃbhavati / nanu ca duḥkha-nivṛtter api sukha-vyatiriktāyāḥ puruṣa-anukūlatā dṛṣṭā / na etat / ātma-anukūlaṃ sukham ātma-pratikūlaṃ duḥkham iti hi sukha-duḥkhayor vivekaḥ / tatra-ātma-anukūlaṃ sukham iṣṭaṃ bhavati / tat-pratikūlaṃ duḥkhaṃ ca aniṣṭam / ato duḥkha-saṃyogasya asahyatayā tan-nivṛttir api iṣṭā bhavati / tata eva iṣṭatā-sāmyād anukūlatā-bhramaḥ / tathā hi --- prakṛti-saṃsṛṣṭasya saṃsāriṇaḥ puruṣasya anukūla-saṃyogaḥ pratikūla-saṃyogaḥ sva-rūpeṇa avasthitir iti ca tisro 'vasthāḥ / tatra pratikūla-saṃbandha-nivṛttiś ca anukūla-saṃbandha-nivṛttiś ca sva-rūpeṇa avasthitir eva / tasmāt pratikūla-saṃyoge vartamāne tan-nivṛtti-rūpā sva-rūpeṇa avasthitir api iṣṭā bhavati / tatra iṣṭatā-sāmyād anukūlatā-bhramaḥ /

ataḥ sukharūpatvād anukūlatāyāḥ niyogasyānukūlatāṃ vadantaṃ prāmāṇikāḥ parihasanti / iṣṭasyārthaviśeṣasya nivartakatayaiva hi niyogasya niyogatvaṃ sthiratvam apūrvatvaṃ ca pratīyate / svargakāmo yajetety atra kāryasya kriyātiriktā svargakāmapadasamabhivyāhāreṇa svargasādhanatvaniścayād eva bhavanti / na ca vācyaṃ yajetety atra prathamaṃ niyogaḥ svapradhānatayaiva pratīyate svargakāmapadasamabhivyāhārāt svasiddhaye svargasiddhyanukūlatā ca niyogasyeti / yajeteti hi dhātvarthasya puruṣaprayatnasādhyatā pratīyate / svargakāmapadasamabhivyāhārād eva dhātvarthātirekiṇo niyogatvaṃ sthiratvam apūrvatvaṃ cetyādi / tac ca svargasādhanatvapratītinibandhanam / samabhivyāhṛtasvargakāmapadārthānvayayogyaṃ svargasādhanam eva kāryaṃ liṅādayo 'bhidadhatīti lokavyutpattir api tiraskṛtā / etad uktaṃ bhavati -- samabhivyahṛtapadāntaravācyārthānvayayogyam evetarapadapratipādyam ityanvitābhidhāyipadasaṃghātarūpavākyaśravaṇasaman antaram eva pratīyate / tac ca svargasādhanarūpam / ataḥ kriyāvad ananyārthatāpi virodhād eva parityakteti / ata eva gaṅgāyāṃ ghoṣa ityādau ghoṣaprativāsayogyārthopasthāpanaparatvaṃ gaṅgāpadasyāśrīyate / prathamaṃ gaṅgāpadena gaṅgārthaḥ smṛta iti gaṅgāpadārthasya peyatvaṃ na vākyārthānvayībhavati / evam atra api yajetetyetāvanmātraśravaṇe kāryam ananyārthaṃ smṛtam iti vākyārthānvayasamaye kāryasyānanyārthatā nāvatiṣṭhate / kāryābhidhāyipadaśravaṇavelāyāṃ prathamaṃ kāryam ananyārthaṃ pratītam ity etad api na saṃgacchate / vyutpattikāle gavānayanādikriyāyā duḥkharūpāyā iṣṭaviśeṣasādhanatayaiva kāryatāpratīteḥ / ato niyogasya puruṣānukūlatvaṃ sarvalokaviruddhaṃ niyogasya sukharūpapuruṣānukūlatāṃ vadataḥ svānubhavavirodhaś ca / karīryā vṛṣṭikāmo yajeytetyādiṣu siddhe 'pi niyoge vṛṣṭyādisiddhinimittasya vṛṣṭivyatirekeṇa niyogasyānukūlatā nānubhūyate / yady apy asmiñ janmani vṛṣṭyādisiddher aniyamas tathāpy aniyamād eva niyogasiddhir avaśyāśrayaṇīyā / tasminn anukūlatāparyāyasukhānubhūtir na dṛśyate / evam uktarītyā kṛtisādhyeṣṭatvātireki kṛtyuddeśyatvaṃ na dṛśyate / (RVas_120)

ataḥ sukha-rūpatvād anukūlatāyāḥ niyogasya anukūlatāṃ vadantaṃ prāmāṇikāḥ parihasanti / iṣṭasya artha-viśeṣasya nivartakataya aiva hi niyogasya niyogatvaṃ sthiratvam apūrvatvaṃ ca pratīyate / svarga-kāmo yajeta ity atra kāryasya kriyā-atiriktā svarga-kāma-pada-samabhivyāhāreṇa svarga-sādhanatva-niścayād eva bhavanti / na ca vācyaṃ yajeta ity atra prathamaṃ niyogaḥ sva-pradhānataya aiva pratīyate svarga-kāma-pada-samabhivyāhārāt sva-siddhaye svarga-siddhy-anukūlatā ca niyogasya iti / yajeta iti hi dhātv-arthasya puruṣa-prayatna-sādhyatā pratīyate / svarga-kāma-pada-samabhivyāhārād eva dhātv-artha-atirekiṇo niyogatvaṃ sthiratvam apūrvatvaṃ ca ity-ādi / tac ca svarga-sādhanatva-pratīti-nibandhanam / samabhivyāhṛta-svarga-kāma-pada-artha-anvaya-yogyaṃ svarga-sādhanam eva kāryaṃ liṅ-ādayo 'bhidadhati iti loka-vyutpattir api tiraskṛtā / etad uktaṃ bhavati --- samabhivyahṛta-pada-antara-vācya-artha-anvaya-yogyam eva itara-pada-pratipādyam ity-anvita-abhidhāyi-pada-saṃghāta-rūpa-vākya-śravaṇa-saman antaram eva pratīyate / tac ca svarga-sādhana-rūpam / ataḥ kriyāvad ananya-arthata āpi virodhād eva parityakta īti / ata eva gaṅgāyāṃ ghoṣa ity-ādau ghoṣa-prativāsa-yogya-artha-upasthāpana-paratvaṃ gaṅgā-padasyā aśrīyate / prathamaṃ gaṅgā-padena gaṅgā-arthaḥ smṛta iti gaṅgā-pada-arthasya peyatvaṃ na vākya-artha-anvayībhavati / evam atra api yajeta ity-etāvan-mātra-śravaṇe kāryam ananya-arthaṃ smṛtam iti vākya-artha-anvaya-samaye kāryasya ananya-arthatā na avatiṣṭhate / kārya-abhidhāyi-pada-śravaṇa-velāyāṃ prathamaṃ kāryam ananya-arthaṃ pratītam ity etad api na saṃgacchate / vyutpatti-kāle gava-ānayana-ādi-kriyāyā duḥkha-rūpāyā iṣṭa-viśeṣa-sādhanataya aiva kāryatā-pratīteḥ / ato niyogasya puruṣa-anukūlatvaṃ sarva-loka-viruddhaṃ niyogasya sukha-rūpa-puruṣa-anukūlatāṃ vadataḥ sva-anubhava-virodhaś ca / karīryā vṛṣṭi-kāmo yajeyta ity-ādiṣu siddhe 'pi niyoge vṛṣṭy-ādi-siddhi-nimittasya vṛṣṭi-vyatirekeṇa niyogasya anukūlatā na anubhūyate / yady apy asmiñ janmani vṛṣṭy-ādi-siddher aniyamas tatha āpy aniyamād eva niyoga-siddhir avaśya-āśrayaṇīyā / tasminn anukūlatā-paryāya-sukha-anubhūtir na dṛśyate / evam ukta-rītyā kṛti-sādhya-iṣṭatva-atireki kṛty-uddeśyatvaṃ na dṛśyate /

kṛtiṃ prati śeṣitvaṃ kṛtyuddeśyatvam iti cet / kim idaṃ śeṣitvaṃ kiṃ ca śeṣatvam iti vaktavyam / kāryaṃ prati saṃbandhī śeṣaḥ / tatpratisaṃbandhitvaṃ śeṣitvam iti cet / evaṃ tarhi kāryatvam eva śeṣitvam ity uktaṃ bhavati / kāryatvam eva vicāryate / paroddeśapravṛttakṛtivyāptyarhatvam śeṣatvam iti cet / ko 'yaṃ paroddeśo nāmeti / ayam eva hi vicāryate / uddeśyatvaṃ nāmepsitatvasādhyatvam iti cet / kim idam īpsitatvam / kṛtiprayojanatvam iti cet puruṣasya kṛtyārambhaprayojanam eva hi kṛtiprayojanam / sa cecchāviṣayaḥ kṛtyadhīnātmalābha iti pūrvokta eva / ayam eva hi sarvatra śeṣaśeṣibhāvaḥ / paragatātiśayādhānecchopādeyatvam eva yasya svarūpaṃ sa śeṣaḥ paraḥ śeṣī / phalotpattīcchayā yāgādes tatprayatnasya copādeyatvaṃ yāgādisiddhīcchayānyat sarvam upādeyam / (RVas_121)

kṛtiṃ prati śeṣitvaṃ kṛty-uddeśyatvam iti cet / kim idaṃ śeṣitvaṃ kiṃ ca śeṣatvam iti vaktavyam / kāryaṃ prati saṃbandhī śeṣaḥ / tat-pratisaṃbandhitvaṃ śeṣitvam iti cet / evaṃ tarhi kāryatvam eva śeṣitvam ity uktaṃ bhavati / kāryatvam eva vicāryate / para-uddeśa-pravṛtta-kṛti-vyāpty-arhatvam śeṣatvam iti cet / ko 'yaṃ para-uddeśo nāma iti / ayam eva hi vicāryate / uddeśyatvaṃ nāmā ipsitatva-sādhyatvam iti cet / kim idam īpsitatvam / kṛti-prayojanatvam iti cet puruṣasya kṛty-ārambha-prayojanam eva hi kṛti-prayojanam / sa ca icchā-viṣayaḥ kṛty-adhīna-ātma-lābha iti pūrva-ukta eva / ayam eva hi sarvatra śeṣa-śeṣi-bhāvaḥ / para-gata-atiśaya-ādhāna-icchā-upādeyatvam eva yasya sva-rūpaṃ sa śeṣaḥ paraḥ śeṣī / phala-utpatti-icchayā yāga-ādes tat-prayatnasya ca upādeyatvaṃ yāga-ādi-siddhi-icchaya ānyat sarvam upādeyam /

evaṃ garbhadāsādīnām api puruṣaviśeṣātiśayādhānopādeyatvam eva svarūpam / evam īśvaragatātiśayādhānecchayopādeyatvam eva cetanācetanātmakasya nityasyānityasya ca sarvasya vastunaḥ svarūpam iti sarvam īśvaraśeṣatvam eva sarvasya ceśvaraḥ śeṣīti sarvasya vaśī sarvasyeśānaḥ patiṃ viśvasyetyādyuktam / kṛtisādhyaṃ pradhānaṃ yat tatkāryam abhidhīyata ity ayam arthaḥ śraddadhāneṣv eva śobhate / (RVas_122)

evaṃ garbha-dāsa-ādīnām api puruṣa-viśeṣa-atiśaya-ādhāna-upādeyatvam eva sva-rūpam / evam īśvara-gata-atiśaya-ādhāna-icchaya ūpādeyatvam eva cetana-acetana-ātmakasya nityasya anityasya ca sarvasya vastunaḥ sva-rūpam iti sarvam īśvara-śeṣatvam eva sarvasya cā iśvaraḥ śeṣi īti sarvasya vaśī sarvasyā iśānaḥ patiṃ viśvasya ity-ādy-uktam / kṛti-sādhyaṃ pradhānaṃ yat tat-kāryam abhidhīyata ity ayam arthaḥ śraddadhāneṣv eva śobhate /

api ca svargakāmo yajetetyādiṣu lakāravācyakartṛviśeṣasamarpaṇaparāṇāṃ svargakāmādipadānāṃ niyojyaviśeṣasamarpaṇaparatvaṃ śabdānuśāsanaviruddhaṃ kenāvagamyate / sādhyasvargaviśiṣṭasya svargasādhane kartṛtvānvayo na ghaṭata iti cet / niyojyatvānvayo 'pi na ghaṭata iti hi svargasādhanatvaniścayaḥ / sa tu śāstrasiddhe kartṛtvānvaye svargasādhanatvaniścayaḥ kriyate / yathā bhoktukāmo devadattagṛhaṃ gacched ityukte bhojanakāmasya devadattagṛhagamane kartṛtvaśravaṇād eva prāgajñātam api bhojanasādhanatvaṃ devadattagṛhagamanasyāvagamyate / evam atrāpi bhavati / na kriyāntaraṃ prati kartṛtayā śrutasya kriyāntare kartṛtvakalpanaṃ yuktam -- yajeteti hi yāgakartṛtayā śrutasya biddhau kartṛtvakalpanaṃ kriyate / buddheḥ kartṛtvakalpanam eva hi niyojyatvam / yathoktaṃ -- niyojya sarvakāryaṃ yaḥ svakīyatvena budhyate / iti / yaṣṭṛtvānuguṇaṃ tadbodhṛtvam iti cet / devadattaḥ paced iti pāke kartṛtayā śrutasya devadattasya pākārthagamanaṃ pākānuguṇam iti gamane kartṛtvakalpanaṃ na yujyate / (RVas_123)

api ca svarga-kāmo yajeta ity-ādiṣu la-kāra-vācya-kartṛ-viśeṣa-samarpaṇa-parāṇāṃ svarga-kāma-ādi-padānāṃ niyojya-viśeṣa-samarpaṇa-paratvaṃ śabda-anuśāsana-viruddhaṃ kena avagamyate / sādhya-svarga-viśiṣṭasya svarga-sādhane kartṛtva-anvayo na ghaṭata iti cet / niyojyatva-anvayo 'pi na ghaṭata iti hi svarga-sādhanatva-niścayaḥ / sa tu śāstra-siddhe kartṛtva-anvaye svarga-sādhanatva-niścayaḥ kriyate / yathā bhoktu-kāmo devadatta-gṛhaṃ gacched ity-ukte bhojana-kāmasya devadatta-gṛha-gamane kartṛtva-śravaṇād eva prāg-ajñātam api bhojana-sādhanatvaṃ devadatta-gṛha-gamanasya avagamyate / evam atra api bhavati / na kriyā-antaraṃ prati kartṛtayā śrutasya kriyā-antare kartṛtva-kalpanaṃ yuktam --- yajeta iti hi yāga-kartṛtayā śrutasya biddhau kartṛtva-kalpanaṃ kriyate / buddheḥ kartṛtva-kalpanam eva hi niyojyatvam / yathā-uktaṃ --- niyojya sarva-kāryaṃ yaḥ svakīyatvena budhyate / iti / yaṣṭṛtva-anuguṇaṃ tad-bodhṛtvam iti cet / devadattaḥ paced iti pāke kartṛtayā śrutasya devadattasya pāka-artha-gamanaṃ pāka-anuguṇam iti gamane kartṛtva-kalpanaṃ na yujyate /

kiṃ ca liṅādiśabdavācyaṃ sthāyirūpaṃ kim ity apūrvam āśrīyate / svargakāmapadasamabhivyāhārānupapatter iti cet / kātrānupapattiḥ / siṣādhayiṣitasvargo hi svargakāmaḥ / tasya svargakāmasya kālāntarabhāvisvargasiddhau kṣaṇabhaṅginī yāgādikriyā na samartheti cet / anāghrātavedasiddhāntānām iyam anupapattiḥ / sarvaiḥ karmabhir ārādhitaḥ parameśvaro bhagavān nārāyaṇas tattadiṣṭaṃ phalaṃ dadātīti vedavido vadanti / yathāhur vedavidagresarā dramiḍācāryāḥ -- phalasaṃbibhatsayā hi karmabhir ātmānaṃ piprīṣanti sa prīto 'laṃ phalāyeti śāstramaryādā iti / phalasaṃbandhecchayā karmabhir yāgadānahomādibhir indriyādidevatāmukhena tattadantaryāmirūpeṇāvasthitam indrādiśabdavācyaṃ paramātmānaṃ bhagavantaṃ vāsudevam ārirādhayiṣanti, sa hi karmabhir ārādhitas teṣām iṣṭāni phalāni prayacchatītyarthaḥ / tathā ca śrutiḥ -- iṣṭāpūrtaṃ bahudhā jātaṃ jāyamānaṃ viśvaṃ bibharti bhuvanasya nābhir iti / iṣṭāpūrtam iti sakalaśrutismṛticoditaṃ karmocyate / tadviśvaṃ bibharti -- indrāgnivaruṇādisarvadevatāsaṃbandhitayā pratīyamānaṃ tattadantarātmatayāvasthitaḥ paramapuruṣaḥ svayam eva bibharti svayam eva svīkaroti / bhuvanasya nābhiḥ -- brahmakṣatrādisarvavarṇapūrṇasya bhuvanasya dhārakaḥ -- tais taiḥ karmabhir ārādhitas tattadiṣṭaphalapradānena bhuvanānāṃ dhāraka iti nābhir ityuktaḥ / agnivāyuprabhṛtidevatāntarātmatayā tattacchabdābhidheyo 'yam evety āha -- tad evāgnis tadvāyus tatsūryas tad u candramā iti / yathoktaṃ bhagavatā -- yo yo yām yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati / tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham // sa tasya śraddhayā yuktas tasyārādhanam īhate / labhate ca tataḥ kāmān mayaiva vihitān iha tān // iti / yāṃ yāṃ tanum itīndrādidevatāviśeṣās tattadantaryāmitayāvasthitasya bhagavatas tanavaḥ śarīrāṇītyarthaḥ / ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca / ityādi / prabhur eva ceti sarvaphalānāṃ pradātā cetyarthaḥ / yathā ca yajñais tvam ijyase nityaṃ sarvadevamayācyuta / yaiḥ svadharmaparair nātha narair ādādhito bhavān / te taranty akhilām etāṃ mayām ātmavimuktaye // iti / setihāsapurāṇeṣu sarveṣv eva vedeṣu sarvāṇi karmāṇi sarveśvarārādhanarūpāṇi, tais taiḥ karmabhir ārādhitaḥ puruṣottamas tattadiṣṭaṃ phalaṃ dadātīti tatra tatra prapañcitam / evam hi sarvaśaktiṃ sarvajñaṃ sarveśvaraṃ bhagavantam indrādidevatāntaryāmirūpeṇa yāgadānahomādivedoditasarvakarmaṇāṃ bhoktāraṃ sarvaphalānāṃ pradātāraṃ ca sarvāḥ śrutayo vadanti / caturhotāro yatra saṃpadaṃ gacchanti devair ityādyāḥ / caturhotāro yajñāḥ, yatra paramātmani deveṣv antaryāmirūpeṇāvasthite, devaiḥ saṃpadaṃ gacchanti -- devaiḥ saṃbandhaṃ gacchanti yajñā ityarthaḥ / antaryāmirūpeṇāvasthitasya paramātmanaḥ śarīratayāvasthitānām indrādīnāṃ yāgādisaṃbandha ity uktaṃ bhavati / yathoktaṃ bhagavatā -- bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram / iti / tasmād agnyādidevatāntarātmabhūtaparamapuruṣārādhanarūpabhūtāni sarvāṇi karmāṇi, sa eva cābhilaṣitaphalapradāteti kim atrāpūrveṇa vyutpattipathadūravartinā vācyatayābhyupagatena kalpitena vā prayojanam / evaṃ ca sati liṅādeḥ ko 'yam arthaḥ parigṛhīto bhavati / yaja devapūjāyām iti devatārādhanabhūtayāgādeḥ prakṛtyarthasya kartṛvyāpārasādhyatāṃ vyutpattisiddhāṃ liṅādayo 'bhidadhatīti na kiṃcid anupapannam / kartṛvācināṃ pratyayānāṃ prakṛtyarthasya kartṛvyāpārasaṃbandhaprakāro hi vācyaḥ / bhūtavartamānādikam anye vadanti / liṅādayas tu kartṛvyāpārasādhyatāṃ vadanti / (RVas_124)

kiṃ ca liṅ-ādi-śabda-vācyaṃ sthāyi-rūpaṃ kim ity apūrvam āśrīyate / svarga-kāma-pada-samabhivyāhāra-anupapatter iti cet / ka ātra anupapattiḥ / siṣādhayiṣita-svargo hi svarga-kāmaḥ / tasya svarga-kāmasya kāla-antara-bhāvi-svarga-siddhau kṣaṇa-bhaṅginī yāga-ādi-kriyā na samartha īti cet / anāghrāta-veda-siddhāntānām iyam anupapattiḥ / sarvaiḥ karmabhir ārādhitaḥ parama-īśvaro bhagavān nārāyaṇas tat-tad-iṣṭaṃ phalaṃ dadāti iti veda-vido vadanti / yathā āhur veda-vid-agresarā dramiḍa-ācāryāḥ --- phala-saṃbibhatsayā hi karmabhir ātmānaṃ piprīṣanti sa prīto 'laṃ phalāya iti śāstra-maryādā iti / phala-saṃbandha-icchayā karmabhir yāga-dāna-homa-ādibhir indriya-ādi-devatā-mukhena tat-tad-antaryāmi-rūpeṇa avasthitam indra-ādi-śabda-vācyaṃ parama-ātmānaṃ bhagavantaṃ vāsudevam ārirādhayiṣanti, sa hi karmabhir ārādhitas teṣām iṣṭāni phalāni prayacchati ity-arthaḥ / tathā ca śrutiḥ --- iṣṭa-apūrtaṃ bahudhā jātaṃ jāyamānaṃ viśvaṃ bibharti bhuvanasya nābhir iti / iṣṭa-apūrtam iti sakala-śruti-smṛti-coditaṃ karma ucyate / tad-viśvaṃ bibharti --- indra-agni-varuṇa-ādi-sarva-devatā-saṃbandhitayā pratīyamānaṃ tat-tad-antara-ātmataya āvasthitaḥ parama-puruṣaḥ svayam eva bibharti svayam eva svī-karoti / bhuvanasya nābhiḥ --- brahma-kṣatra-ādi-sarva-varṇa-pūrṇasya bhuvanasya dhārakaḥ --- tais taiḥ karmabhir ārādhitas tat-tad-iṣṭa-phala-pradānena bhuvanānāṃ dhāraka iti nābhir ity-uktaḥ / agni-vāyu-prabhṛti-devatā-antara-ātmatayā tat-tac-chabda-abhidheyo 'yam eva ity āha --- tad eva agnis tad-vāyus tat-sūryas tad u candra-mā iti / yathā-uktaṃ bhagavatā --- yo yo yām yāṃ tanuṃ bhaktaḥ śraddhaya ārcitum icchati / tasya tasya acalāṃ śraddhāṃ tām eva vidadhāmy aham // sa tasya śraddhayā yuktas tasya-ārādhanam īhate / labhate ca tataḥ kāmān maya aiva vihitān iha tān // iti / yāṃ yāṃ tanum iti indra-ādi-devatā-viśeṣās tat-tad-antaryāmitaya āvasthitasya bhagavatas tanavaḥ śarīrāṇi ity-arthaḥ / ahaṃ hi sarva-yajñānāṃ bhoktā ca prabhur eva ca / ity-ādi / prabhur eva ca iti sarva-phalānāṃ pradātā ca ity-arthaḥ / yathā ca yajñais tvam ijyase nityaṃ sarva-deva-maya acyuta / yaiḥ sva-dharma-parair nātha narair ādādhito bhavān / te taranty akhilām etāṃ mayām ātma-vimuktaye // iti / sa ītihāsa-purāṇeṣu sarveṣv eva vedeṣu sarvāṇi karmāṇi sarva-īśvara-ārādhana-rūpāṇi, tais taiḥ karmabhir ārādhitaḥ puruṣa-uttamas tat-tad-iṣṭaṃ phalaṃ dadāti iti tatra tatra prapañcitam / evam hi sarva-śaktiṃ sarva-jñaṃ sarva-īśvaraṃ bhagavantam indra-ādi-devatā-antaryāmi-rūpeṇa yāga-dāna-homa-ādi-veda-udita-sarva-karmaṇāṃ bhoktāraṃ sarva-phalānāṃ pradātāraṃ ca sarvāḥ śrutayo vadanti / catur-hotāro yatra saṃpadaṃ gacchanti devair ity-ādyāḥ / catur-hotāro yajñāḥ, yatra parama-ātmani deveṣv antaryāmi-rūpeṇa avasthite, devaiḥ saṃpadaṃ gacchanti --- devaiḥ saṃbandhaṃ gacchanti yajñā ity-arthaḥ / antaryāmi-rūpeṇa avasthitasya parama-ātmanaḥ śarīrataya āvasthitānām indra-ādīnāṃ yāga-ādi-saṃbandha ity uktaṃ bhavati / yatha ūktaṃ bhagavatā --- bhoktāraṃ yajña-tapasāṃ sarva-loka-mahā-īśvaram / iti / tasmād agny-ādi-devatā-antara-ātma-bhūta-parama-puruṣa-ārādhana-rūpa-bhūtāni sarvāṇi karmāṇi, sa eva ca abhilaṣita-phala-pradāta īti kim atra apūrveṇa vyutpatti-patha-dūra-vartinā vācyataya ābhyupagatena kalpitena vā prayojanam / evaṃ ca sati liṅ-ādeḥ ko 'yam arthaḥ parigṛhīto bhavati / yaja deva-pūjāyām iti devatā-ārādhana-bhūta-yāga-ādeḥ prakṛty-arthasya kartṛ-vyāpāra-sādhyatāṃ vyutpatti-siddhāṃ liṅ-ādayo 'bhidadhati iti na kiṃcid anupapannam / kartṛ-vācināṃ pratyayānāṃ prakṛty-arthasya kartṛ-vyāpāra-saṃbandha-prakāro hi vācyaḥ / bhūta-vartamāna-ādikam anye vadanti / liṅ-ādayas tu kartṛ-vyāpāra-sādhyatāṃ vadanti /

api ca kāminaḥ kartavyatā karma vidhāya karmaṇo devatārādhanarūpatāṃ taddvārā phalasaṃbhavaṃ ca tattatkarmavidhivākyāny eva vadanti / vāyavyaṃ śvetam ālabhata bhūtikāmo vāyur vai kṣepiṣṭhā devatā vāyum eva svena bhāgadheyenopadhāvati sa evainaṃ bhūtiṃ gamayatītyādīni / nātra phalasiddhyanupapattiḥ kāpi dṛśyata iti phalasādhanatvāvagatir aupādānikīty api na saṃgacchati / vidhyapekṣitaṃ yāgādeḥ phalasādhanatvaprakāraṃ vākyaśeṣa eva bodhayatītyarthaḥ / tasmād brāhmaṇāya nāpaguretety atrāpagoraṇaniṣedhavidhiparavākyaśeṣe śrūyamāṇaṃ niṣedhyasyāpagoraṇasya śatayātanāsādhanatvaṃ niṣedhavidhyupayogīti hi svīkriyate / atra punaḥ kāminaḥ kartavyatayā vihitasya yāgādeḥ kāmyasvargādisādhanatvaprakāraṃ vākyaśeṣāvagatam anādṛtya kim ity upādānena yāgādeḥ phalasādhanatvaṃ parikalpyate / hiraṇyanidhim apavarake nidhāya yācate kodravādilubdhaḥ kṛpaṇaṃ janam iti śrūyate tad etad yuṣmāsu dṛśyate / śatayātanāsādhanatvam api nādṛṣṭadvāreṇa / coditāny anutiṣṭho vihitaṃ karmākurvato ninditāni ca kurvataḥ sarvāṇi sukhāni duḥkhāni ca paramapuruṣānugrahanigrahābhyām eva bhavanti / eṣa hy evānandayati -- atho so 'bhayaṃ gato bhavati -- atha tasya bhayaṃ bhavati -- bhīṣāsmād vātaḥ pavate bhīṣodeti sūryo bhīṣāsmād agniś candraś ca mṛtyur dhāvati pañcamaḥ -- iti / etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ -- etasya vā akṣarasya praśāsane gārgi dadato manuṣyāḥ praśaṃsanti yajamānaṃ devā darvīṃ pitaro 'nvāyattā ityādyanekavidhāḥ śrutayaḥ santi / yathoktaṃ dramiḍabhāṣye -- tasyājñayā dhāvati vāyur nadyaḥ sravanti tena ca kṛtasīmāno jalāśayāḥ samadā iva meṣavirsapitaṃ kurvantīti / tatsaṃkalpanibandhanā hīme loke na cyavante na sphuṭante / svaśāsanānuvartināṃ jñātvā kāruṇyāt sa bhagavān vardhayeta vidvān karmadakṣa iti ca / (RVas_125)

api ca kāminaḥ kartavyatā karma vidhāya karmaṇo devatā-ārādhana-rūpatāṃ tad-dvārā phala-saṃbhavaṃ ca tat-tat-karma-vidhi-vākyāny eva vadanti / vāyavyaṃ śvetam ālabhata bhūti-kāmo vāyur vai kṣepiṣṭhā devatā vāyum eva svena bhāga-dheyena upadhāvati sa eva enaṃ bhūtiṃ gamayati ity-ādīni / na atra phala-siddhy-anupapattiḥ ka āpi dṛśyata iti phala-sādhanatva-avagatir aupādāniki īty api na saṃgacchati / vidhy-apekṣitaṃ yāga-ādeḥ phala-sādhanatva-prakāraṃ vākya-śeṣa eva bodhayati ity-arthaḥ / tasmād brāhmaṇāya na apagureta ity atra apagoraṇa-niṣedha-vidhi-para-vākya-śeṣe śrūyamāṇaṃ niṣedhyasya apagoraṇasya śata-yātanā-sādhanatvaṃ niṣedha-vidhy-upayogi īti hi svīkriyate / atra punaḥ kāminaḥ kartavyatayā vihitasya yāga-ādeḥ kāmya-svarga-ādi-sādhanatva-prakāraṃ vākya-śeṣa-avagatam anādṛtya kim ity upādānena yāga-ādeḥ phala-sādhanatvaṃ parikalpyate / hiraṇya-nidhim apavarake nidhāya yācate kodrava-ādi-lubdhaḥ kṛpaṇaṃ janam iti śrūyate tad etad yuṣmāsu dṛśyate / śata-yātanā-sādhanatvam api na adṛṣṭa-dvāreṇa / coditāny anutiṣṭho vihitaṃ karma-akurvato ninditāni ca kurvataḥ sarvāṇi sukhāni duḥkhāni ca parama-puruṣa-anugraha-nigrahābhyām eva bhavanti / eṣa hy evā anandayati --- atho so 'bhayaṃ gato bhavati --- atha tasya bhayaṃ bhavati --- bhīṣa āsmād va ātaḥ pavate bhīṣa ūdeti sūryo bhīṣā-asmād agniś candraś ca mṛtyur dhāvati pañcamaḥ --- iti / etasya vā akṣarasya praśāsane gārgi sūryā-candramasau vidhṛtau tiṣṭhataḥ --- etasya vā akṣarasya praśāsane gārgi dadato manuṣyāḥ praśaṃsanti yajamānaṃ devā darvīṃ pitaro 'nvāyattā ity-ādy-aneka-vidhāḥ śrutayaḥ santi / yatha ūktaṃ dramiḍa-bhāṣye --- tasyā ajñayā dhāvati vāyur nadyaḥ sravanti tena ca kṛta-sīmāno jala-āśayāḥ samadā iva meṣavir-sapitaṃ kurvanti iti / tat-saṃkalpa-nibandhanā hi ime loke na cyavante na sphuṭante / sva-śāsanā-anuvartināṃ jñātvā kāruṇyāt sa bhagavān vardhayeta vidvān karma-dakṣa iti ca /

paramapuruṣayāthātmyajñānapūrvakatadupāsanādivihitakarmānuṣṭhāyinas tatprasādāt tatprāptiparyantāni sukhāny abhayaṃ ca yathādhikāraṃ bhavanti / tajjñānapūrvakaṃ tadupāsanādivihitaṃ karmākurvato ninditāni ca kurvatas tannigrahād eva tadaprāptipūrvakāparimitaduḥkhāni bhayaṃ ca bhavanti / yathoktaṃ bhagavatā -- niyataṃ kuru karma tvaṃ karma jyāyo hy akarmaṇaḥ / ityādinā kṛtsnaṃ karma jñānapūrvakam anuṣṭheyaṃ vidhāya -- mayi sarvāṇi karmāṇi saṃnyasya iti sarvasya karmaṇaḥ svārādhanatām ātmanāṃ svaniyāmyatāṃ ca pratipādya -- ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ / śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ // ye tv etadabhyasūyanto nānutiṣṭhanti me matam / sarvajñānavimūḍhāṃs tān viddhi naṣṭān acetasaḥ // iti svājñānuvartinaḥ praśasya viparītān vinindya punar api svājñānupālanam akurvatām āsur aprakṛtyantarbhāvam abhidhāyādhamā gatiś coktā -- tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān / kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu // āsurīṃ yonim āpannā mūḍhā janmani janmani / mām aprāpyaiva kaunteya tato yānty adhamāṃ gatim // iti / sarvakarmāṇy api sadā kurvāṇo madvypāśrayaḥ / matprasādād avāpnoti śāśvataṃ padam avyayam // iti ca svājñānuvartināṃ śāśvataṃ padaṃ coktam / aśrutavedāntānāṃ karmaṇy aśraddhā mā bhūd iti devatādhikaraṇe 'tivādāḥ kṛtāḥ karmamātre yathā śraddhā syād iti sarvam ekaśāstram iti vedavitsiddhāntaḥ / (RVas_126)

parama-puruṣa-yāthātmya-jñāna-pūrvaka-tad-upāsana-ādi-vihita-karma-anuṣṭhāyinas tat-prasādāt tat-prāpti-paryantāni sukhāny abhayaṃ ca yathā-adhikāraṃ bhavanti / taj-jñāna-pūrvakaṃ tad-upāsana-ādi-vihitaṃ karma-akurvato ninditāni ca kurvatas tan-nigrahād eva tad-aprāpti-pūrvaka-aparimita-duḥkhāni bhayaṃ ca bhavanti / yathā-uktaṃ bhagavatā --- niyataṃ kuru karma tvaṃ karma jyāyo hy akarmaṇaḥ / ity-ādinā kṛtsnaṃ karma jñāna-pūrvakam anuṣṭheyaṃ vidhāya --- mayi sarvāṇi karmāṇi saṃnyasya iti sarvasya karmaṇaḥ sva-ārādhanatām ātmanāṃ sva-niyāmyatāṃ ca pratipādya --- ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ / śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ // ye tv etad-abhyasūyanto na anutiṣṭhanti me matam / sarva-jñāna-vimūḍhāṃs tān viddhi naṣṭān acetasaḥ // iti sva-ājñā-anuvartinaḥ praśasya viparītān vinindya punar api sva-ājñā-anupālanam akurvatām āsur aprakṛty-antarbhāvam abhidhāya adhamā gatiś ca uktā --- tān ahaṃ dviṣataḥ krūrān saṃsāreṣu nara-adhamān / kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu // āsurīṃ yonim āpannā mūḍhā janmani janmani / mām aprāpya eva kaunteya tato yānty adhamāṃ gatim // iti / sarva-karmāṇy api sadā kurvāṇo mad-vypāśrayaḥ / mat-prasādād avāpnoti śāśvataṃ padam avyayam // iti ca sva-ājñā-anuvartināṃ śāśvataṃ padaṃ ca uktam / aśruta-vedāntānāṃ karmaṇy aśraddhā mā bhūd iti devatā-adhikaraṇe 'tivādāḥ kṛtāḥ karma-mātre yathā śraddhā syād iti sarvam eka-śāstram iti veda-vit-siddhāntaḥ /

tasyaitasya parasya brahmaṇo nārāyaṇasyāparicchedyajñānānandāmalatvasvarūpavajjñānaśaktibalāiśvaryavīryatejaḥprabhṛtyanavadhikātiśayāsaṃkhyeyakalyāṇaguṇavatsvasaṃkalpapravartyasvetarasamastacidacidvastujātavatsvābhimatasvānurūpaikarūpadivyarūpataducitaniratiśayakalyāṇavividhānaṃtabhūṣaṇasvaśaktisadṛśāparimitānantāścaryanānāvidhāyudhasvābhimatānurūpasvarūpaguṇavibhavāiśvaryaśīlādyanavadhikamahimamahisīsvānurūpakalyāṇajñānakriyādyaparimeyaguṇānantaparijanaparicchedasvocitanikhilabhogyabhogopakaraṇādyanantamahāvibhavāvāṅmanasagocarasvarūpasvabhāvadivyasthānādinityatāniravadyatāgocarāś ca sahasraśaḥ śrutayaḥ santi / vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt / ya eṣo 'ntarāditye hiraṇmayaḥ puruṣaḥ / tasya yathā kapyāsaṃ puṇḍarīkam evam akṣiṇī / ya eṣo 'ntarhṛdaya ākāśas tasminn ayaṃ puruṣo manomayo 'mṛto hiraṇmayaḥ -- manomaya iti manasaiva viśuddhena gṛhyata ityarthaḥ -- sarve nimeṣā jajñire vidyutaḥ puruṣād adhi -- vidyudvarṇāt puruṣād ityarthaḥ -- nīlatoyadamadhyasthā vidyullekheva bhāsvarā -- madhyasthanīlatoyadā vidyullekheva seyaṃ daharapuṇḍarīkamadhyasthākāśavartinī vahnirśikhā svāntarnihitanīlatoyadābhaparamātmasvarūpā avāntarnihitanīlatoyadā visyud ivābhātītyarthaḥ / manomayaḥ prāṇaśarīro bhārūpaḥ / satyakāmaḥ satyasaṃkalpaḥ / ākāśātmā sarvakāmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vākyānādaraḥ / māhārajanaṃ vāsa ityādyāḥ / asyeśānā jagato viṣṇupatnī / hrīś ca te lakṣmīś ca patnyau /tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ / kṣayantam asya rajasaḥ parāke / yad ekam avyaktam anantarūpaṃ viśvaṃ purāṇaṃ tamasaḥ parastāt / yo veda nihitaṃ guhāyāṃ parame vyoman / yo 'syādhyakṣaḥ parame vyoman / tad eva tad u bhavyamā idaṃ tadakṣare parame vyoman nityādiśrutiśataniścito 'yam arthaḥ / (RVas_127)

tasya etasya parasya brahmaṇo nārāyaṇasya aparicchedya-jñāna-ānanda-amalatva-sva-rūpavaj-jñāna-śakti-bala-aiśvarya-vīrya-tejaḥ-prabhṛty-anavadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇavat-sva-saṃkalpa-pravartya-sva-itara-samasta-cid-acid-vastu-jātavat-sva-abhimata-sva-anurūpa-eka-rūpa-divya-rūpa-tad-ucita-niratiśaya-kalyāṇa-vividha-anaṃta-bhūṣaṇa-sva-śakti-sadṛśa-aparimita-ananta-āścarya-nānā-vidha-āyudha-sva-abhimata-anurūpa-sva-rūpa-guṇa-vibhava-aiśvarya-śīla-ādy-anavadhika-mahima-mahisī-sva-anurūpa-kalyāṇa-jñāna-kriyā-ādy-aparimeya-guṇa-ananta-parijana-pariccheda-sva-ucita-nikhila-bhogya-bhoga-upakaraṇa-ādy-ananta-mahā-vibhava-avāṅ-manasa-gocara-sva-rūpa-sva-bhāva-divya-sthāna-ādi-nityatā-niravadyatā-gocarāś ca sahasraśaḥ śrutayaḥ santi / veda aham etaṃ puruṣaṃ mahā-antam āditya-varṇaṃ tamasaḥ parastāt / ya eṣo 'ntara-āditye hiraṇ-mayaḥ puruṣaḥ / tasya yathā kapyāsaṃ puṇḍarīkam evam akṣiṇī / ya eṣo 'ntar-hṛdaya ākāśas tasminn ayaṃ puruṣo mano-mayo 'mṛto hiraṇ-mayaḥ --- mano-maya iti manasa aiva viśuddhena gṛhyata ity-arthaḥ --- sarve nimeṣā jajñire vidyutaḥ puruṣād adhi --- vidyud-varṇāt puruṣād ity-arthaḥ --- nīla-toyada-madhya-sthā vidyul-lekha īva bhāsvarā --- madhya-stha-nīla-toyadā vidyul-lekha īva sa īyaṃ dahara-puṇḍarīka-madhya-stha-ākāśa-vartinī vahnir-śikhā sva-antarnihita-nīla-toyadā-bha-parama-ātma-sva-rūpā ava-antarnihita-nīla-toyadā visyud ivā abhāti ity-arthaḥ / mano-mayaḥ prāṇa-śarīro bhā-rūpaḥ / satya-kāmaḥ satya-saṃkalpaḥ / ākāśa-ātmā sarva-kāmā sarva-kāmaḥ sarva-gandhaḥ sarva-rasaḥ sarvam idam abhyātto 'vākya-anādaraḥ / māhārajanaṃ vāsa ity-ādyāḥ / asyā iśānā jagato viṣṇu-patnī / hrīś ca te lakṣmīś ca patnyau /tad-viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ / kṣayantam asya rajasaḥ parāke / yad ekam avyaktam ananta-rūpaṃ viśvaṃ purāṇaṃ tamasaḥ parastāt / yo veda nihitaṃ guhāyāṃ parame vyoman / yo 'sya adhyakṣaḥ parame vyoman / tad eva tad u bhavyamā idaṃ tad-akṣare parame vyoman nitya-ādi-śruti-śata-niścito 'yam arthaḥ /

tadviṣṇoḥ paramaṃ padam iti viṣṇoḥ parasya brahmaṇaḥ paraṃ padaṃ sadā paśyanti sūraya iti vacanāt sarvakāladarśanavantaḥ paripūrṇajñānāḥ kecana santīti vijñāyate / ye sūrayas te sadā paśyantīti vacanavyaktiḥ, ye sadā paśyanti te sūraya iti vā / ubhayapakṣe 'py anekavidhānaṃ na saṃbhavatīti cet / na / aprāptatvāt sarvasya sarvaviśiṣṭaṃ paramasthānaṃ vidhīyate / yathoktaṃ -- tadguṇās te vidhīyerann avibhāgād vidhānārthe na ced anyena śiṣṭā iti / yathā yadāgneyo 'ṣṭākapāla ityādikarmavidhau karmaṇo guṇānāṃ cāprāptatvena sarvaguṇaviśiṣṭaṃ karma vidhīyate tathātrāpi sūribhiḥ sadā dṛśyatvena viṣṇoḥ paramasthānam aprāptaṃ pratipādayatīti na kaścid virodhaḥ / karaṇamantrāḥ kriyamāṇānuvādinaḥ stotraśastrarūpā japādiṣu viniyuktāś ca prakaraṇapathitāś cāprakaraṇapathitāś ca svārthaṃ sarvaṃ yathāvasthitam evāprāptam aviruddhaṃ brāhmaṇavad bodhayantīti hi vaidikāḥ / pragītamantrasādhyaguṇaguṇiabhimānaṃ stotram / apragītamantrasādhyaguṇaguṇiniṣṭhaguṇābhidhānaṃ śastram / niyuktārthaprakāśanāṃ ca devatādiṣv aprāptāviruddhaguṇaviśeṣaprtipādanaṃ viniyogānuguṇam eva / neyaṃ śrutir muktajanaviṣayā / teśāṃ sadādarśanānupapatteḥ / na+pi muktapravāhaviṣayā / sadā paśyantīty ekaikakartṛkaviṣayatayā pratīteḥ śrutibhaṅgaprasaṅgāt / mantrārthavādagatā hy arthāḥ kāryaparatve 'pi siddhyantītyuktam / kiṃ punaḥ siddhavastuny eva tātparye vyutpattisiddha iti sarvam upapannam / nanu cātra tadviṣṇoḥ paramaṃ padam iti parasvarūpam eva paramapadaśabdenābhidhīyate / samastaheyarahitaṃ viṣṇvākhyaṃ paraṃ padam ityādiṣv avyatirekadarśanāt / naivam / kṣayantam asya rajataḥ parāke, tadakṣare parame vyoman, yo asyādhyākṣaḥ parame vyoman, yo veda nihitaṃ guhāyāṃ parame vyoman nityādiṣu paramasthānasyaiva darśanam / tadviṣṇoḥ paramaṃ padam iti vyatirekanirdeśāc ca / viṣṇvākhyaṃ paramaṃ padam iti viśeṣaṇād anyad api paramaṃ padaṃ vidyata iti ca tenaiva jñāyate / tad idaṃ parasthānaṃ sūribhiḥ sadādṛśyatvena pratipādyate / (RVas_128)

tad-viṣṇoḥ paramaṃ padam iti viṣṇoḥ parasya brahmaṇaḥ paraṃ padaṃ sadā paśyanti sūraya iti vacanāt sarva-kāla-darśanavantaḥ paripūrṇa-jñānāḥ kecana santi iti vijñāyate / ye sūrayas te sadā paśyanti iti vacana-vyaktiḥ, ye sadā paśyanti te sūraya iti vā / ubhaya-pakṣe 'py aneka-vidhānaṃ na saṃbhavati iti cet / na / aprāptatvāt sarvasya sarva-viśiṣṭaṃ parama-sthānaṃ vidhīyate / yathā-uktaṃ --- tad-guṇās te vidhīyerann avibhāgād vidhāna-arthe na ced anyena śiṣṭā iti / yathā yad-āgneyo 'ṣṭāka-pāla ity-ādi-karma-vidhau karmaṇo guṇānāṃ ca aprāptatvena sarva-guṇa-viśiṣṭaṃ karma vidhīyate tatha ātra api sūribhiḥ sadā dṛśyatvena viṣṇoḥ parama-sthānam aprāptaṃ pratipādayati iti na kaścid virodhaḥ / karaṇa-mantrāḥ kriyamāṇa-anuvādinaḥ stotra-śastra-rūpā japa-ādiṣu viniyuktāś ca prakaraṇa-pathitāś ca aprakaraṇa-pathitāś ca sva-arthaṃ sarvaṃ yathā-avasthitam eva aprāptam aviruddhaṃ brāhmaṇavad bodhayanti iti hi vaidikāḥ / pragīta-mantra-sādhya-guṇa-guṇi-abhimānaṃ stotram / apragīta-mantra-sādhya-guṇa-guṇi-niṣṭha-guṇa-abhidhānaṃ śastram / niyukta-artha-prakāśanāṃ ca devatā-ādiṣv aprāpta-aviruddha-guṇa-viśeṣa-prtipādanaṃ viniyoga-anuguṇam eva / na iyaṃ śrutir mukta-jana-viṣayā / teśāṃ sadā-darśana-anupapatteḥ / na+pi mukta-pravāha-viṣayā / sadā paśyanti ity eka-eka-kartṛka-viṣayatayā pratīteḥ śruti-bhaṅga-prasaṅgāt / mantra-artha-vāda-gatā hy arthāḥ kārya-paratve 'pi siddhyanti ity-uktam / kiṃ punaḥ siddha-vastuny eva tātparye vyutpatti-siddha iti sarvam upapannam / nanu ca atra tad-viṣṇoḥ paramaṃ padam iti para-sva-rūpam eva parama-pada-śabdena abhidhīyate / samasta-heya-rahitaṃ viṣṇv-ākhyaṃ paraṃ padam ity-ādiṣv avyatireka-darśanāt / na evam / kṣayantam asya rajataḥ parāke, tad-akṣare parame vyoman, yo asyā adhyākṣaḥ parame vyoman, yo veda nihitaṃ guhāyāṃ parame vyoman nitya-ādiṣu parama-sthānasya eva darśanam / tad-viṣṇoḥ paramaṃ padam iti vyatireka-nirdeśāc ca / viṣṇv-ākhyaṃ paramaṃ padam iti viśeṣaṇād anyad api paramaṃ padaṃ vidyata iti ca tena eva jñāyate / tad idaṃ para-sthānaṃ sūribhiḥ sadā-dṛśyatvena pratipādyate /

etaduktaṃ bhavati -- kvacitparasthānaṃ paramapadaśabdena pratipādyate, kvacitprakṛtiviyuktātmasvarūpaṃ, kvacidbhagavatsvarūpam / tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūraya iti parasthānam / sargasthityantakāleṣu trividhaiva pravartate / guṇapravṛttyā paramaṃ padaṃ tasyāguṇaṃ mahat // ityatra prakṛtiviyuktātmasvarūpam / samastaheyarahitaṃ viṣṇvākhyaṃ paramaṃ padam / ityatra bhagavatsvarūpam / trīṇy apy etāni paramaprāptatvena paramapadaśabdena pratipādyante / kathaṃ trayāṇāṃ paramaprāpyatvam iti cet / bhagavatsvarūpaṃ paramaprāpyatvād eva paramaṃ padam / itarayor api bhagavatprāptigarbhatvād eva paramapadatvam / sarvakarmabandhavinirmuktātmasvarūpāvāptir bhagavatprāptigarbhā / ta ime satyāḥ kāmā anṛtāpidhānā iti bhagavato guṇagaṇasya tirodhāyakatvenānṛtaśabdena svakarmaṇaḥ pratipādanam / (RVas_129)

etad-uktaṃ bhavati --- kvacit-para-sthānaṃ parama-pada-śabdena pratipādyate, kvacit-prakṛti-viyukta-ātma-sva-rūpaṃ, kvacid-bhagavat-sva-rūpam / tad-viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūraya iti para-sthānam / sarga-sthity-anta-kāleṣu tri-vidha aiva pravartate / guṇa-pravṛttyā paramaṃ padaṃ tasya aguṇaṃ mahat // ity-atra prakṛti-viyukta-ātma-sva-rūpam / samasta-heya-rahitaṃ viṣṇv-ākhyaṃ paramaṃ padam / ity-atra bhagavat-sva-rūpam / trīṇy apy etāni parama-prāptatvena parama-pada-śabdena pratipādyante / kathaṃ trayāṇāṃ parama-prāpyatvam iti cet / bhagavat-sva-rūpaṃ parama-prāpyatvād eva paramaṃ padam / itarayor api bhagavat-prāpti-garbhatvād eva parama-padatvam / sarva-karma-bandha-vinirmukta-ātma-sva-rūpa-avāptir bhagavat-prāpti-garbhā / ta ime satyāḥ kāmā anṛta-apidhānā iti bhagavato guṇa-gaṇasya tirodhāyakatvena anṛta-śabdena sva-karmaṇaḥ pratipādanam /

anṛtarūpatirodhānaṃ kṣetrajñakarmeti katham avagamyata iti cet / avidyā karmasaṃjñānyā tṛtīyā śaktir iṣyate / yathā kṣetrajñaśaktiḥ sā veṣṭitā nṛpa sarvagā // saṃsāratāpān akhilān avāpnoty atisaṃtatān / tayā tirohitatvāc ca ityādivacanāt / (RVas_130)

anṛta-rūpa-tirodhānaṃ kṣetra-jña-karma iti katham avagamyata iti cet / avidyā karma-saṃjñānyā tṛtīyā śaktir iṣyate / yathā kṣetra-jña-śaktiḥ sā veṣṭitā nṛpa sarva-gā // saṃsāra-tāpān akhilān avāpnoty atisaṃtatān / tayā tirohitatvāc ca ity-ādi-vacanāt /

parasthānaprāptir api bhagavatprāptigarbhaiveti suvyaktam / kṣayantam asya rajasaḥ parāka iti rajataḥśabdena triguṇātmikā prakṛtir ucyate kevalasya rajaso 'navasthānāt / imāṃ triguṇātmikāṃ prakṛtim atikramya sthite sthāne kṣayantam -- vasantam ityarthaḥ / anena triguṇātmakāt kṣetrajñasya bhogyabhūtād vastunaḥ parastād viṣṇor vāsasthānam iti gamyate / vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastād ityatrāpi tamaḥśabdena saiva prakṛtir ucyate / kevalasya tamaso 'navasthānād eva / rajasaḥ parāke kṣayantam ityanenaikavākyatvāt tamasaḥ parastād vasantaṃ mahāntam ādityavarṇaṃ puruṣam ahaṃ vedety ayam artho 'vagamyate / satyaṃ jñānam anantaṃ brahma / yo veda nihitaṃ guhāyāṃ parame vyoman / tadakṣare parame vyomann iti tatsthānam avikārarūpaṃ paramavyomaśabdābhidheyam iti ca gamyate / akṣare parame vyoman nityasya sthānasyākṣaratvaśravaṇāt kṣararūpādityamaṇḍalādayo na paramavyomaśabdābhidheyāḥ / yatra pūrve sādhyāḥ santi devāḥ, yatra rṣayaḥ prathamajā ye purāṇā ityādiṣu ca ta eva sūraya ity avagamyate / tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate viṣṇor yatparaṃ padam ityatrāpi viprāso -- medhāvinaḥ, vipanyavaḥ -- stutiśīlāḥ, jāgṛvāṃsaḥ -- askhalitajñānās ta evāskhalitajñānās tadviṣṇoḥ paramaṃ padaṃ sadā stuvantaḥ samindhata ityarthaḥ / (RVas_131)

para-sthāna-prāptir api bhagavat-prāpti-garbha aiva iti suvyaktam / kṣayantam asya rajasaḥ parāka iti rajataḥ-śabdena tri-guṇa-ātmikā prakṛtir ucyate kevalasya rajaso 'navasthānāt / imāṃ tri-guṇa-ātmikāṃ prakṛtim atikramya sthite sthāne kṣayantam --- vasantam ity-arthaḥ / anena tri-guṇa-ātmakāt kṣetra-jñasya bhogya-bhūtād vastunaḥ parastād viṣṇor vāsa-sthānam iti gamyate / veda aham etaṃ puruṣaṃ mahāntam āditya-varṇaṃ tamasaḥ parastād ity-atra api tamaḥ-śabdena sa aiva prakṛtir ucyate / kevalasya tamaso 'navasthānād eva / rajasaḥ parāke kṣayantam ity-anena eka-vākyatvāt tamasaḥ parastād vasantaṃ mahāntam āditya-varṇaṃ puruṣam ahaṃ veda ity ayam artho 'vagamyate / satyaṃ jñānam anantaṃ brahma / yo veda nihitaṃ guhāyāṃ parame vyoman / tad-akṣare parame vyomann iti tat-sthānam avikāra-rūpaṃ parama-vyoma-śabda-abhidheyam iti ca gamyate / akṣare parame vyoman nityasya sthānasya akṣaratva-śravaṇāt kṣara-rūpa-āditya-maṇḍala-ādayo na parama-vyoma-śabda-abhidheyāḥ / yatra pūrve sādhyāḥ santi devāḥ, yatra rṣayaḥ prathama-jā ye purāṇā ity-ādiṣu ca ta eva sūraya ity avagamyate / tad-viprāso vipanyavo jāgṛvāṃsaḥ samindhate viṣṇor yat-paraṃ padam ity-atra api viprāso --- medhāvinaḥ, vipanyavaḥ --- stuti-śīlāḥ, jāgṛvāṃsaḥ --- askhalita-jñānās ta eva askhalita-jñānās tad-viṣṇoḥ paramaṃ padaṃ sadā stuvantaḥ samindhata ity-arthaḥ /

eteṣāṃ parijanasthānādīnāṃ sad eva somyedam agra āsīd ityatra jñānabalāiśvaryādikalyāṇaguṇagaṇavatparabrahmasvarūpāntarbhūtatvāt sad evaikam evādvitīyam iti brahmāntarbhāvo 'vagamyate / eṣām api kalyāṇaguṇaikadeśatvād eva sad eva somyedam agra āsīd ity atredam iti śabdasya karmavaśyabhoktṛvargamiśratadbhogyabhūtaprapañcaviṣayatvāc ca sadā paśyanti sūraya iti sadādarśitvena ca teṣāṃ karmavaśyānantarbhāvāt / apahatapāpmetyādy apipāsa ityantena salīlopakaraṇabhūtatriguṇaprakṛtiprākṛtatatsaṃsṛṣṭapuruṣagataṃ heyasvabhāvaṃ sarvaṃ pratiṣidhya satyakāma ityanena svabhogyabhogopakaraṇajātasya sarvasya satyatā pratipāditā / asatyāḥ kāmā yasyāsau satyakāmaḥ / kāmyanta iti kāmāḥ / tena pareṇa brahmaṇā svabhogyatadupakaraṇādayaḥ svābhimatā ye kāmyante te satyāḥ -- nityā ityarthaḥ / anyasya līlopakaraṇasyāpi vastunaḥ pramāṇasaṃbandhayogyatve saty api vikārāspadatvenāsthiratvād tadviparītaṃ sthiratvam eṣāṃ satyapadenocyate / satyasaṃkalpa ityeteṣu bhogyatadupakaraṇādiṣu nityeṣu niratiśayeṣv ananteṣu satsvapyapūrvāṇām aparimitānām arthānām api saṃkalpamātreṇa siddhiṃ vadati / eṣāṃ ca bhogopakaraṇānāṃ līlopakaraṇānāṃ cetanānām acetanānāṃ sthirāṇām asthirāṇām ca tatsaṃkalpāyattasvarūpasthitipravṛttibhedādi sarvaṃ vāti satyasaṃkalpa iti / (RVas_132)

eteṣāṃ parijana-sthāna-ādīnāṃ sad eva somya idam agra āsīd ity-atra jñāna-bala-aiśvarya-ādi-kalyāṇa-guṇa-gaṇavat-para-brahma-sva-rūpa-antarbhūtatvāt sad eva ekam eva advitīyam iti brahma-antarbhāvo 'vagamyate / eṣām api kalyāṇa-guṇa-eka-deśatvād eva sad eva somya idam agra āsīd ity atra idam iti śabdasya karma-vaśya-bhoktṛ-varga-miśra-tad-bhogya-bhūta-prapañca-viṣayatvāc ca sadā paśyanti sūraya iti sadā-darśitvena ca teṣāṃ karma-vaśya-anantarbhāvāt / apahata-pāpma īty-ādy apipāsa ity-antena salīlā-upakaraṇa-bhūta-tri-guṇa-prakṛti-prākṛta-tat-saṃsṛṣṭa-puruṣa-gataṃ heya-sva-bhāvaṃ sarvaṃ pratiṣidhya satya-kāma ity-anena sva-bhogya-bhoga-upakaraṇa-jātasya sarvasya satyatā pratipāditā / asatyāḥ kāmā yasya asau satya-kāmaḥ / kāmyanta iti kāmāḥ / tena pareṇa brahmaṇā sva-bhogya-tad-upakaraṇa-ādayaḥ sva-abhimatā ye kāmyante te satyāḥ --- nityā ity-arthaḥ / anyasya līlā-upakaraṇasya api vastunaḥ pramāṇa-saṃbandha-yogyatve saty api vikāra-āspadatvena asthiratvād tad-viparītaṃ sthiratvam eṣāṃ satya-padena ucyate / satya-saṃkalpa ity-eteṣu bhogya-tad-upakaraṇa-ādiṣu nityeṣu niratiśayeṣv ananteṣu sat-svapya-pūrvāṇām aparimitānām arthānām api saṃkalpa-mātreṇa siddhiṃ vadati / eṣāṃ ca bhoga-upakaraṇānāṃ līlā-upakaraṇānāṃ cetanānām acetanānāṃ sthirāṇām asthirāṇām ca tat-saṃkalpa-āyatta-sva-rūpa-sthiti-pravṛtti-bheda-ādi sarvaṃ vāti satya-saṃkalpa iti /

itihāsapurāṇayor vedopabṛṃhaṇayoś cāyam artha ucyate -- tau te medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau / vedopabṛṃhaṇārthāya tāv agrāhayata prabhuḥ // iti vedopabṛṃhaṇatayā prārabdhe śrīmadrāmāyaṇe -- vyaktam eṣa mahāyogī paramātmā sanātanaḥ / anādimadhyanidhano mahataḥ paramo mahān // tamasaḥ paramo dhātā śaṅkhacakragadādharaḥ / śrīvatsavakṣā nityaśrīr ajayyaḥ śāśvato dhruvaḥ // śārā nānāvidhāś cāpi dhanur āyatavigraham / anvagacchanta kākutsthaṃ sarve puruṣavigrahāḥ // viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānugaḥ // śrīmadvaiṣṇavapurāṇe -- samastāḥ śaktayaś caitā nṛpa yatra pratiṣṭhitāḥ / tadviśvairūpyaṃ rūpam antyaddharer mahat // mūrtaṃ brahma mahābhāga sarvabrahmamayo hariḥ // nityaivaiṣā jaganmātā viṣṇoḥ śrīr anapāyinī / yathā sarvagato viṣṇus tathaiveyaṃ dvijottama // devatve devadeheyaṃ manuṣyatve ca mānuṣī / viṣṇor dehānurūpāṃ vai karoty eṣātmanas tanum // ekāntinaḥ sadā brahmadhyāyino yogino hi ye / teṣāṃ tatparaṃ sthānaṃ yad vai paśyanti sūrayaḥ // kalāmuhūrtādimayaś ca kālo na yadvibhūteḥ pariṇāmahetuḥ // mahābhārate ca -- divyaṃ sthānam ajaraṃ cāprameyaṃ durvijñeya, cāgamair gamyamādyam / gaccha prabho rakṣa cāsmān prapannān kalpe kalpe jāyamānaḥ svamūrtyā // kālaḥ sa pacate tatra na kālas tatra vai prabhuḥ / iti / parasya brahmaṇo rūpavattvaṃ sūtrakāraś ca vadati -- antas taddharmopadeśād iti (RVas_133)

itihāsa-purāṇayor veda-upabṛṃhaṇayoś ca ayam artha ucyate --- tau te medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau / veda-upabṛṃhaṇa-arthāya tāv agrāhayata prabhuḥ // iti veda-upabṛṃhaṇatayā prārabdhe śrīmad-rāmāyaṇe --- vyaktam eṣa mahā-yogī parama-ātmā sanātanaḥ / anādi-madhya-nidhano mahataḥ paramo mahān // tamasaḥ paramo dhātā śaṅkha-cakra-gadādharaḥ / śrīvatsa-vakṣā nitya-śrīr ajayyaḥ śāśvato dhruvaḥ // śārā nānā-vidhāś ca api dhanur āyata-vigraham / anvagacchanta kākut-sthaṃ sarve puruṣa-vigrahāḥ // viveśa vaiṣṇavaṃ tejaḥ sa-śarīraḥ saha-anugaḥ // śrīmad-vaiṣṇava-purāṇe --- samastāḥ śaktayaś ca etā nṛpa yatra pratiṣṭhitāḥ / tad-viśvairūpyaṃ rūpam antyad-dharer mahat // mūrtaṃ brahma mahā-bhāga sarva-brahma-mayo hariḥ // nitya eva eṣā jagan-mātā viṣṇoḥ śrīr anapāyinī / yathā sarva-gato viṣṇus tatha aiva iyaṃ dvija-uttama // devatve deva-deha īyaṃ manuṣyatve ca mānuṣī / viṣṇor deha-anurūpāṃ vai karoty eṣā ātmanas tanum // ekāntinaḥ sadā brahma-dhyāyino yogino hi ye / teṣāṃ tat-paraṃ sthānaṃ yad vai paśyanti sūrayaḥ // kalā-muhūrta-ādi-mayaś ca kālo na yad-vibhūteḥ pariṇāma-hetuḥ // mahā-bhārate ca --- divyaṃ sthānam ajaraṃ ca aprameyaṃ durvijñeya, cā agamair gamyamādyam / gaccha prabho rakṣa ca asmān prapannān kalpe kalpe jāyamānaḥ sva-mūrtyā // kālaḥ sa pacate tatra na kālas tatra vai prabhuḥ / iti / parasya brahmaṇo rūpavattvaṃ sūtra-kāraś ca vadati --- antas tad-dharma-upadeśād iti

yo 'sāv ādityamaṇḍalāntarvartī taptakārtasvaragirivaraprabhaḥ sahasrāṃśuśatasahasrakiraṇo gambhīrāmbhaḥsamudbhūtasumṛṣṭanālavikaravikasitapuṇḍarīkadalāmalāyatekṣaṇaḥ subhrūlalāṭaḥ sunāsaḥ susmitādharavidrumaḥ surucirakomalagaṇḍaḥ kambugrīvaḥ samunnatāṃsavilambicārurūpadivyakarṇakisalayaḥ pīnavṛttāyatabhujaś cārutarātamrakaratalānuraktāṅgulībhir alaṃkṛtas tanumadhyo viśālavakṣaḥsthalaḥ samavibhaktasarvāṅgo 'nirdeśyadivyarūpasaṃhananaḥ snigdhavarṇaḥ prabuddhapuṇḍarīkacārucaraṇayugalaḥ svānurūpapītāmbaradho 'malakirīṭakuṇḍalahārakaustubhakeyūrakaṭakanūpurodarabandhanādyaparimitāścaryānantadivyabhūṣaṇaḥ śaṅkhacakragadāsiśrīvatsavanamālālaṅkṛto 'navadhikātiśayasaundaryāhṛtāśeṣamanodṛṣṭivṛttir lāvaṇyāmṛtapūritāśeṣacarācarabhūtajāto 'tyadbhutācintyanityayauvanaḥ puṣpahāsasukumāraḥ puṇyagandhavāsitānantadigantarālas trailokyākramaṇapravṛttagambhīrabhāvaḥ karuṇānurāgamadhuralocanāvalokitāśritavargaḥ puruṣavaro darīdṛśyate / sa ca nikhilajagadudayavibhavalayalīlo nirastasamastaheyaḥ samastakalyāṇaguṇagaṇanidhiḥ svetarasamastavastuvilakṣaṇaḥ paramātmā paraṃ brahma nārāyaṇa ity avagamyate / taddharmopadeśāt -- sa eṣa sarveṣāṃ lokānām īṣṭe sarveṣāṃ kāmānām -- sa eṣa sarvebhyaḥ pāpabhya udita ityādidarśanāt / tasyaite guṇāḥ sarvasya vaśī sarvasyeśānaḥ -- apahatapāpmā vijara ityādi satyasaṃkalpa ityantam -- viśvataḥ paramaṃ nityaṃ viśvaṃ nārāyaṇaṃ harim / patiṃ viśvasyātmeśvaram ityādivākyapratipāditāḥ / (RVas_134)

yo 'sāv āditya-maṇḍala-antarvartī tapta-kārta-svara-giri-vara-prabhaḥ sahasra-aṃśu-śata-sahasra-kiraṇo gambhīra-ambhaḥ-samudbhūta-sumṛṣṭa-nāla-vikara-vikasita-puṇḍarīka-dala-amala-āyata-īkṣaṇaḥ su-bhrū-lalāṭaḥ su-nāsaḥ su-smita-adhara-vidrumaḥ su-rucira-komala-gaṇḍaḥ kambu-grīvaḥ samunnata-aṃsa-vilambi-cāru-rūpa-divya-karṇa-kisalayaḥ pīna-vṛtta-āyata-bhujaś cārutarā-tamra-kara-tala-anurakta-aṅgulībhir alaṃkṛtas tanu-madhyo viśāla-vakṣaḥ-sthalaḥ sama-vibhakta-sarva-aṅgo 'nirdeśya-divya-rūpa-saṃhananaḥ snigdha-varṇaḥ prabuddha-puṇḍarīka-cāru-caraṇa-yugalaḥ sva-anurūpa-pīta-ambara-dho 'mala-kirīṭa-kuṇḍala-hāra-kaustubha-keyūra-kaṭaka-nūpurodara-bandhana-ādy-aparimita-āścarya-ananta-divya-bhūṣaṇaḥ śaṅkha-cakra-gadāsi-śrīvatsa-vanamālā-alaṅkṛto 'navadhika-atiśaya-saundarya-āhṛta-aśeṣa-mano-dṛṣṭi-vṛttir lāvaṇya-amṛta-pūrita-aśeṣa-cara-acara-bhūta-jāto 'tyadbhuta-acintya-nitya-yauvanaḥ puṣpa-hāsa-sukumāraḥ puṇya-gandha-vāsita-ananta-dig-antarālas trailokya-ākramaṇa-pravṛtta-gambhīra-bhāvaḥ karuṇā-anurāga-madhura-locana-avalokita-āśrita-vargaḥ puruṣa-varo darīdṛśyate / sa ca nikhila-jagad-udaya-vibhava-laya-līlo nirasta-samasta-heyaḥ samasta-kalyāṇa-guṇa-gaṇa-nidhiḥ sva-itara-samasta-vastu-vilakṣaṇaḥ parama-ātmā paraṃ brahma nārāyaṇa ity avagamyate / tad-dharma-upadeśāt --- sa eṣa sarveṣāṃ lokānām īṣṭe sarveṣāṃ kāmānām --- sa eṣa sarvebhyaḥ pāpabhya udita ity-ādi-darśanāt / tasya ete guṇāḥ sarvasya vaśī sarvasyā iśānaḥ --- apahata-pāpmā vijara ity-ādi satya-saṃkalpa ity-antam --- viśvataḥ paramaṃ nityaṃ viśvaṃ nārāyaṇaṃ harim / patiṃ viśvasyā atma-īśvaram ity-ādi-vākya-pratipāditāḥ /

vākyakāraiś caitatsarvaṃ suspaṣṭam āha -- hiraṇyamayaḥ puruṣo dṛśyata iti prājñaḥ sarvāntaraḥ syāl lokakāmeśopadeśāt tathodayāt pāpmanām ityādinā / tasya ca rūpasyānityatādi vākyakāreṇaiva pratiṣiddham -- syāt tadrūpaṃ kṛtakam anugrahārthaṃ taccetanānām aiśvaryād ity upāsitur anugrahārthaḥ paramapuruṣasya rūpasaṃgraha iti pūrvapakṣaṃ kṛtvā, rūpaṃ vātīndriyam antaḥkaraṇapratyakṣaṃ tannirdeśād iti / yathā jñānādayaḥ parasya brahmaṇaḥ svarūpatayā nirdeśāt svarūpabhūtaguṇās tathedam api rūpaṃ śrutyā svarūpatayā nirdeśāt svarūpabhūtam ityarthaḥ / bhāṣyakāreṇaitad vyākhyātam -- añjasaiva viśvasṛjo rūpaṃ tat tu na cakṣuṣā grāhyaṃ manasā tv akaluṣeṇa sādhanāntaravatā gṛhyate, na cakṣuṣā gṛhyate nāpi vācā manasā tu viśuddheneti śruteḥ, na hy rūpāyā devatāyā rūpam upadiśyate, yathābhūtavādi hi śāstram, mahārajanaṃ vāsaḥ -- vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastād iti prakaraṇāntaranirdeśāc ca sākṣiṇa ityādinā hiraṇyamaya iti rūpasāmānyāc candramukhavat, na mayaḍ atra vikāram ādāya prayujyate, anārabhyatvād ātmana iti / yathā jñānādikalyāṇaguṇagaṇānantaryanirdeśād aparimitakalyāṇaguṇagaṇaviśiṣṭaṃ paraṃ brahmety avagamyata evam ādityavarṇaṃ puruṣam ityādinirdeśāt svābhimatasvānurūpakalyāṇatamarūpaḥ parabrahmabhūtaḥ puruṣottamo nārāyaṇa iti jñāyate / tathāsyeśanā jagato viṣṇupatnī -- hrīś ca te lakṣmīś ca patnyau -- sadā paśyanti sūrayaḥ -- tamasaḥ parastāt -- kṣayantam asya rajasaḥ parāka ityādinā patnīparijanasthānādīnāṃ nirdeśād eva tathaiva santīty avagamyate / yathāha bhāṣyakāra -- yathābhūtavādi hi śāstram iti / (RVas_135)

vākya-kāraiś ca etat-sarvaṃ su-spaṣṭam āha --- hiraṇya-mayaḥ puruṣo dṛśyata iti prājñaḥ sarva-antaraḥ syāl loka-kāma-īśa-upadeśāt tatha ūdayāt pāpmanām ity-ādinā / tasya ca rūpasya anityatā-ādi vākya-kāreṇa eva pratiṣiddham --- syāt tad-rūpaṃ kṛtakam anugraha-arthaṃ tac-cetanānām aiśvaryād ity upāsitur anugraha-arthaḥ parama-puruṣasya rūpa-saṃgraha iti pūrva-pakṣaṃ kṛtvā, rūpaṃ va ātīndriyam antaḥkaraṇa-pratyakṣaṃ tan-nirdeśād iti / yathā jñāna-ādayaḥ parasya brahmaṇaḥ sva-rūpatayā nirdeśāt sva-rūpa-bhūta-guṇās tatha īdam api rūpaṃ śrutyā sva-rūpatayā nirdeśāt sva-rūpa-bhūtam ity-arthaḥ / bhāṣya-kāreṇa etad vyākhyātam --- añjasa aiva viśva-sṛjo rūpaṃ tat tu na cakṣuṣā grāhyaṃ manasā tv akaluṣeṇa sādhana-antaravatā gṛhyate, na cakṣuṣā gṛhyate na api vācā manasā tu viśuddhena iti śruteḥ, na hy rūpāyā devatāyā rūpam upadiśyate, yathā-bhūta-vādi hi śāstram, mahā-rajanaṃ vāsaḥ --- veda aham etaṃ puruṣaṃ mahāntam āditya-varṇaṃ tamasaḥ parastād iti prakaraṇa-antara-nirdeśāc ca sākṣiṇa ity-ādinā hiraṇya-maya iti rūpa-sāmānyāc candra-mukhavat, na mayaḍ atra vikāram ādāya prayujyate, anārabhyatvād ātmana iti / yathā jñāna-ādi-kalyāṇa-guṇa-gaṇa-ānantarya-nirdeśād aparimita-kalyāṇa-guṇa-gaṇa-viśiṣṭaṃ paraṃ brahma ity avagamyata evam āditya-varṇaṃ puruṣam ity-ādi-nirdeśāt sva-abhimata-sva-anurūpa-kalyāṇatama-rūpaḥ para-brahma-bhūtaḥ puruṣa-uttamo nārāyaṇa iti jñāyate / tatha āsyā iśanā jagato viṣṇu-patnī --- hrīś ca te lakṣmīś ca patnyau --- sadā paśyanti sūrayaḥ --- tamasaḥ parastāt --- kṣayantam asya rajasaḥ parāka ity-ādinā patnī-parijana-sthāna-ādīnāṃ nirdeśād eva tatha aiva santi ity avagamyate / yathā āha bhāṣya-kāra --- yathā-bhūta-vādi hi śāstram iti /

etaduktaṃ bhavati -- yathā satyaṃ jñānaṃ anantaṃ brahmeti nirdeśāt paramātmasvarūpaṃ samastaheyapratyanīkānavadhikānantaikatānatayāparicchedyatayā ca sakaletaravilakṣaṇaṃ tathā yaḥ sarvajñaḥ sarvavit -- parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca -- tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhātītyādinirdeśān niratiśayāsaṃkhyeyāś ca guṇāḥ sakaletaravilakṣaṇāḥ / tathādityavarṇam ityādinirdeśād rūpaparijanasthānādayaś ca sakaletaravilakṣaṇāḥ svāsādhāraṇā anirdeśyasvarūpasvabhāvā iti / (RVas_136)

etad-uktaṃ bhavati --- yathā satyaṃ jñānaṃ anantaṃ brahma iti nirdeśāt parama-ātma-sva-rūpaṃ samasta-heya-pratyanīka-anavadhika-ananta-eka-tānatayā-paricchedyatayā ca sakala-itara-vilakṣaṇaṃ tathā yaḥ sarva-jñaḥ sarva-vit --- para āsya śaktir vividha aiva śrūyate svābhāvikī jñāna-bala-kriyā ca --- tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti ity-ādi-nirdeśān niratiśaya-asaṃkhyeyāś ca guṇāḥ sakala itara-vilakṣaṇāḥ / tathā-āditya-varṇam ity-ādi-nirdeśād rūpa-parijana-sthāna-ādayaś ca sakala-itara-vilakṣaṇāḥ sva-asādhāraṇā anirdeśya-sva-rūpa-sva-bhāvā iti /

vedāḥ pramāṇaṃ ced vidhyarthavādamantragataṃ sarvam apūrvam aviruddham arthajātaṃ yathāvasthitam eva bodhayanti / prāmāṇyaṃ ca vedānām autpattikas tu śabdasyārthena saṃbandha ityuktam / yathāgnijalādīnām auṣṇyādiśaktiyogaḥ svābhāvikaḥ, yathā ca cakṣurādīnām indriyāṇāṃ buddhiviśeṣajanaśaktiḥ svābhāvikī tathā śabdasyāpi bodhanaśaktiḥ svābhāvikī / na ca hastaceṣṭādivat saṃketamūlaṃ śabdasya bodhakatvam iti vaktuṃ śakyam / anādyanusaṃdhānāvicchede 'pi saṃketayitṛpuruṣājñānāt / yāni saṃketamūlāni tāni sarvāṇi sākṣād vā paraṃparayā vā jñāyante / na ca devadattādiśabdavat kalpayituṃ yuktam / teṣu ca sākṣād vā paraṃparayā vā saṃketo jñāyate / gavādiśabdānāṃ tv anādyanusaṃdhānāvicchede 'pi saṃketājñānād eva bodhakatvaśaktiḥ svābhāvikī / ato 'gnyādīnāṃ dāhakatvādiśaktivad indriyāṇāṃ bodhakatvaśaktivac ca śabdasyāpi bodhakatvaśaktir āśrayaṇīyā // (RVas_137)

vedāḥ pramāṇaṃ ced vidhy-artha-vāda-mantra-gataṃ sarvam apūrvam aviruddham artha-jātaṃ yathā-avasthitam eva bodhayanti / prāmāṇyaṃ ca vedānām autpattikas tu śabdasya arthena saṃbandha ity-uktam / yathā-agni-jala-ādīnām auṣṇya-ādi-śakti-yogaḥ svābhāvikaḥ, yathā ca cakṣur-ādīnām indriyāṇāṃ buddhi-viśeṣa-jana-śaktiḥ svābhāvikī tathā śabdasya api bodhana-śaktiḥ svābhāvikī / na ca hasta-ceṣṭā-ādivat saṃketa-mūlaṃ śabdasya bodhakatvam iti vaktuṃ śakyam / anādy-anusaṃdhāna-avicchede 'pi saṃketayitṛ-puruṣa-ajñānāt / yāni saṃketa-mūlāni tāni sarvāṇi sākṣād vā paraṃparayā vā jñāyante / na ca deva-datta-ādi-śabdavat kalpayituṃ yuktam / teṣu ca sākṣād vā paraṃparayā vā saṃketo jñāyate / gava-ādi-śabdānāṃ tv anādy-anusaṃdhāna-avicchede 'pi saṃketa-ajñānād eva bodhakatva-śaktiḥ svābhāvikī / ato 'gny-ādīnāṃ dāhakatva-ādi-śaktivad indriyāṇāṃ bodhakatva-śaktivac ca śabdasya api bodhakatva-śaktir āśrayaṇīyā //

nanu cen indriyavac chabdasyāpi bodhakatvaṃ svābhāvikaṃ saṃbandhagrahaṇaṃ bodhakatvāya kim ity apekṣate, liṅgādivad iti ucyate -- yathā jñātasaṃbandhaniyamaṃ dhūmādyagnyādivijñānajanakaṃ tathā jñātasaṃbandhaniyamaḥ śabdo 'py arthaviśeṣabuddhijanakaḥ / evaṃ tarhi śabdo 'py arthaviśeṣasya liṅgam ity anumānaṃ syāt -- naivam / śabdārthayoḥ saṃbandho bodhyabodhkabhāva eva dhūmādīnāṃ tu saṃbandhāntara iti tasya saṃbandhasya jñānadvāreṇa buddhijanakatvam iti viśeṣaḥ / evaṃ gṛhītasaṃbandhasya bodhakatvadarśanād anādyanusaṃdhānāvicchede 'pi saṃketājñānād bodhakatvaśaktir eveti niścīyate / (RVas_138)

nanu cen indriyavac chabdasya api bodhakatvaṃ svābhāvikaṃ saṃbandha-grahaṇaṃ bodhakatvāya kim ity apekṣate, liṅga-ādivad iti ucyate --- yathā jñāta-saṃbandha-niyamaṃ dhūma-ādy-agny-ādi-vijñāna-janakaṃ tathā jñāta-saṃbandha-niyamaḥ śabdo 'py artha-viśeṣa-buddhi-janakaḥ / evaṃ tarhi śabdo 'py artha-viśeṣasya liṅgam ity anumānaṃ syāt --- na evam / śabda-arthayoḥ saṃbandho bodhya-bodhka-bhāva eva dhūma-ādīnāṃ tu saṃbandha-antara iti tasya saṃbandhasya jñāna-dvāreṇa buddhi-janakatvam iti viśeṣaḥ / evaṃ gṛhīta-saṃbandhasya bodhakatva-darśanād anādy-anusaṃdhāna-avicchede 'pi saṃketa-ajñānād bodhakatva-śaktir eva iti niścīyate /

evaṃ bodhakānāṃ padasaṃghātānāṃ saṃsargaviśeṣabodhakatvena vākyaśabdābhidheyānām uccāraṇakramo yatra puruṣabuddhipūrvakas te pauruṣeyāḥ śabdā ity ucyante / yatra tu taduccāraṇakramaḥ pūrvapūrvoccaraṇakramajanitasaṃskārapūrvakaḥ sarvadāpauruṣeyās te ca vedā ity+ucyante / etad eva vedānām apauruṣeyatvaṃ nityatvaṃ ca yatpūrvoccāraṇakramajanitasaṃskāreṇa tam eva kramaviśeṣaṃ smṛtvā tenaiva krameṇoccāryamāṇatvam / te cānupūrvīviśeṣeṇa saṃsthitā akṣararāśayo vedā ṛgyajuḥsāmātharvabhedabhinnā anantaśākhā vartante / te ca vidhyarthavādamantrarūpā vedāḥ parabrahmabhūtanārāyaṇasvarūpaṃ tadārādhanaprakārādhitāt phalaviśeṣaṃ ca bodhayanti / paramapuruṣavat tatsvarūpatadārādhanatatphalajñāpakavedākhyaśabdajātaṃ nityam eva / vedānām anantatvād duravagāhatvāc ca paramapuruṣaniyuktāḥ paramarṣayaḥ kalpe kalpe nikhilajagadupakārārthaṃ vedārthaṃ smṛtvā vidhyarthavādamantramūlāni dharmaśāstrāṇītihāsapurāṇāni ca cakruḥ / laukikāś ca śabdā vedarāśer uddhṛtyaiva tattadarthaviśeṣanāmatayā pūrvavat prayuktāḥ pāraṃparyeṇa prayujyante / nanu ca vaidika eva sarve vācakāḥ śabdāś cec chandasyaivaṃ bhāṣāyām evam iti lakṣaṇabhedaḥ katham upapadyate / ucyate -- teṣām eva śabdānāṃ tasyām evānupūrvyāṃ vartamānāṃ tathaiva prayogaḥ / anyatra prayujyamānānām anyatheti na kaścid doṣaḥ / (RVas_139)

evaṃ bodhakānāṃ pada-saṃghātānāṃ saṃsarga-viśeṣa-bodhakatvena vākya-śabda-abhidheyānām uccāraṇa-kramo yatra puruṣa-buddhi-pūrvakas te pauruṣeyāḥ śabdā ity ucyante / yatra tu tad-uccāraṇa-kramaḥ pūrva-pūrva-uccaraṇa-krama-janita-saṃskāra-pūrvakaḥ sarvada āpauruṣeyās te ca vedā ity+ucyante / etad eva vedānām apauruṣeyatvaṃ nityatvaṃ ca yat-pūrva-uccāraṇa-krama-janita-saṃskāreṇa tam eva krama-viśeṣaṃ smṛtvā tena eva krameṇa uccāryamāṇatvam / te ca anupūrvī-viśeṣeṇa saṃsthitā akṣara-rāśayo vedā ṛg-yajuḥ-sāma-atharva-bheda-bhinnā ananta-śākhā vartante / te ca vidhy-artha-vāda-mantra-rūpā vedāḥ para-brahma-bhūta-nārāyaṇa-sva-rūpaṃ tad-ārādhana-prakāra-adhitāt phala-viśeṣaṃ ca bodhayanti / parama-puruṣavat tat-sva-rūpa-tad-ārādhana-tat-phala-jñāpaka-veda-ākhya-śabda-jātaṃ nityam eva / vedānām anantatvād duravagāhatvāc ca parama-puruṣa-niyuktāḥ parama-rṣayaḥ kalpe kalpe nikhila-jagad-upakāra-arthaṃ veda-arthaṃ smṛtvā vidhy-artha-vāda-mantra-mūlāni dharma-śāstrāṇi itihāsa-purāṇāni ca cakruḥ / laukikāś ca śabdā veda-rāśer uddhṛtya eva tat-tad-artha-viśeṣa-nāmatayā pūrvavat prayuktāḥ pāraṃparyeṇa prayujyante / nanu ca vaidika eva sarve vācakāḥ śabdāś cec chandasya evaṃ bhāṣāyām evam iti lakṣaṇa-bhedaḥ katham upapadyate / ucyate --- teṣām eva śabdānāṃ tasyām eva anupūrvyāṃ vartamānāṃ tatha aiva prayogaḥ / anyatra prayujyamānānām anyatha īti na kaścid doṣaḥ /

evam itihāsapurāṇadharmaśāstropabṛṃhitasāṅgavedavedyaḥ parabrahmabhūto nārāyaṇo nikhilaheyapratyanīkaḥ sakaletaravilakṣaṇo 'paricchinnajñānānandaikasvarūpaḥ svābhāvikānavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇākaraḥ svasaṃkalpānuvidhāyisvarūpasthitipravṛttibhedacidacidvastujāto 'paricchedyasvarūpasvabhāvānantamahāvibhūtir nānāvidhānantacetanācetanātmakaprapañcalīlopakaraṇa iti pratipāditam / sarvaṃ khalv idaṃ brahma -- aitadātmyam idaṃ sarvaṃ -- tat tvam asi śvetaketo -- enam eke vadanty agniṃ maruto 'nyo prajāpatim / indram eke pare prāṇam apare brahma śāśvatam // jyotīṃṣi śuklāni ca yāni loke trayo lokā lokapālās trayī ca / trayo 'gnayaś cāhutayaś ca pañca sarve deva devakīputra eva // tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāraḥ paraṃtapaḥ / ṛtudhāmā vasuḥ pūrvo vasūnāṃ tvaṃ prajāpatiḥ // jagatsarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam / agniḥ kopaḥ prasādas te somaḥ śrīvatsalakṣaṇaḥ // jyotīṃṣi viṣṇur bhuvanāni viṣṇur vanāni viṣṇur girayo diśaś ca / nadyaḥ samudrāś ca sa eva sarvaṃ yad asti yan nāsti ca vipravarya // ityādisāmānādhikaraṇyaprayogeṣu sarvaiḥ śabdaiḥ sarvaśarīratayā sarvaprakāraṃ brahmaivābhidhīyata iti coktam / satyasaṃkalapaṃ paraṃ brahma svayam eva bahuprakāraṃ syām iti saṃkalpyācitsamaṣṭirūpamahābhūtasūkṣmavastu bhoktṛvargasamūhaṃ ca svasmin pralīnaṃ svayam eva vibhajya tasmād bhūtasūkṣmād vāstuno mahābhūtāni sṛṣṭvā teṣu ca bhoktṛvargātmatayā praveśya taiścid adhiṣṭhitair mahābhūtair anyonyasaṃsṛṣṭaiḥ kṛtsnaṃ jagad vidhāya svayam api sarvasyātmatayā praviśya paramātmatvenāvasthitaṃ sarvaśarīraṃ bahuprakāram avatiṣṭhate / yad idaṃ mahābhūtasūkṣmaṃ vastu tad eva prakṛtiśabdenābhidhīyate / bhoktṛvargasamūha eva puruṣaśabdena cocyate / tau ca prakṛtipuruṣau paramātmaśarīratayā paramātmaprakārabhūtau / tatprakāraḥ paramātmaiva prakṛtipuruṣaśabdābhideyaḥ / so 'kāmayata bahu syāṃ prajāyeyeti -- tatsṛṣṭvā tad evānupraviśat -- tad anupraviśya sac ca tyac cābhavan niruktaṃ cāniruktaṃ ca nilayanaṃ cānilayanaṃ ca vijñānaṃ cāvijñānaṃ ca satyaṃ cānṛtaṃ ca satyam abhavad iti pūrvoktaṃ sarvam anayaiva śrutyā vyaktam / (RVas_140)

evam itihāsa-purāṇa-dharma-śāstra-upabṛṃhita-sāṅga-veda-vedyaḥ para-brahma-bhūto nārāyaṇo nikhila-heya-pratyanīkaḥ sakala-itara-vilakṣaṇo 'paricchinna-jñāna-ānanda-eka-sva-rūpaḥ svābhāvika-anavadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-ākaraḥ sva-saṃkalpa-anuvidhāyi-sva-rūpa-sthiti-pravṛtti-bheda-cid-acid-vastu-jāto 'paricchedya-sva-rūpa-sva-bhāva-ananta-mahā-vibhūtir nānā-vidha-ananta-cetana-acetana-ātmaka-prapañca-līlā-upakaraṇa iti pratipāditam / sarvaṃ khalv idaṃ brahma --- aitadātmyam idaṃ sarvaṃ --- tat tvam asi śvetaketo --- enam eke vadanty agniṃ maruto 'nyo prajāpatim / indram eke pare prāṇam apare brahma śāśvatam // jyotīṃṣi śuklāni ca yāni loke trayo lokā loka-pālās trayī ca / trayo 'gnayaś cā ahutayaś ca pañca sarve deva devakī-putra eva // tvaṃ yajñas tvaṃ vaṣaṭ-kāras tvam oṃ-kāraḥ paraṃtapaḥ / ṛtu-dhāmā vasuḥ pūrvo vasūnāṃ tvaṃ prajā-patiḥ // jagat-sarvaṃ śarīraṃ te sthairyaṃ te vasu-dhātalam / agniḥ kopaḥ prasādas te somaḥ śrīvatsa-lakṣaṇaḥ // jyotīṃṣi viṣṇur bhuvanāni viṣṇur vanāni viṣṇur girayo diśaś ca / nadyaḥ samudrāś ca sa eva sarvaṃ yad asti yan na asti ca vipravarya // ity-ādi-sāmānādhikaraṇya-prayogeṣu sarvaiḥ śabdaiḥ sarva-śarīratayā sarva-prakāraṃ brahma eva abhidhīyata iti ca uktam / satya-saṃkalapaṃ paraṃ brahma svayam eva bahu-prakāraṃ syām iti saṃkalpya acit-samaṣṭi-rūpa-mahā-bhūta-sūkṣma-vastu bhoktṛ-varga-samūhaṃ ca svasmin pralīnaṃ svayam eva vibhajya tasmād bhūta-sūkṣmād vāstuno mahā-bhūtāni sṛṣṭvā teṣu ca bhoktṛ-varga-ātmatayā praveśya taiścid adhiṣṭhitair mahā-bhūtair anyonya-saṃsṛṣṭaiḥ kṛtsnaṃ jagad vidhāya svayam api sarvasyā atmatayā praviśya parama-ātmatvena avasthitaṃ sarva-śarīraṃ bahu-prakāram avatiṣṭhate / yad idaṃ mahā-bhūta-sūkṣmaṃ vastu tad eva prakṛti-śabdena abhidhīyate / bhoktṛ-varga-samūha eva puruṣa-śabdena ca ucyate / tau ca prakṛti-puruṣau parama-ātma-śarīratayā parama-ātma-prakāra-bhūtau / tat-prakāraḥ parama-ātma aiva prakṛti-puruṣa-śabda-abhideyaḥ / so 'kāmayata bahu syāṃ prajāyeya iti --- tat-sṛṣṭvā tad eva anupraviśat --- tad anupraviśya sac ca tyac ca abhavan niruktaṃ ca aniruktaṃ ca nilayanaṃ ca anilayanaṃ ca vijñānaṃ ca avijñānaṃ ca satyaṃ ca anṛtaṃ ca satyam abhavad iti pūrva-uktaṃ sarvam anaya aiva śrutyā vyaktam /

brahmaprāptyupāyaś ca śāstrādhigatatattvajñānapūrvakasvakarmānugṛhītabhaktiniṣṭhāsādhyānavadhikātiśayapriyaviśadatamapratyakṣatāpannānudhyānarūpaparabhaktir evetyuktam / bhaktiśabdaś ca prītiviśeṣe vartate / prītiś ca jñānaviśeṣa eva / nanu ca sukhaṃ prītir ityanarthāntaram / sukhaṃ ca jñānaviśeṣasādhyaṃ padārthāntaram iti hi laukikāḥ / naivam / yena jñānaviśeṣeṇa tatsādhyam ity ucyate sa eva jñānaviśeṣaḥ sukham / (RVas_141)

brahma-prāpty-upāyaś ca śāstra-adhigata-tattva-jñāna-pūrvaka-sva-karma-anugṛhīta-bhakti-niṣṭhā-sādhya-anavadhika-atiśaya-priya-viśadatama-pratyakṣatā-āpanna-anudhyāna-rūpa-para-bhaktir eva ity-uktam / bhakti-śabdaś ca prīti-viśeṣe vartate / prītiś ca jñāna-viśeṣa eva / nanu ca sukhaṃ prītir ity-anartha-antaram / sukhaṃ ca jñāna-viśeṣa-sādhyaṃ pada-artha-antaram iti hi laukikāḥ / na evam / yena jñāna-viśeṣeṇa tat-sādhyam ity ucyate sa eva jñāna-viśeṣaḥ sukham /

etad uktaṃ bhavati -- viṣayajñānāni sukhaduḥkhamadhyasādhāraṇāni / tāni ca viṣayādhīnaviśeṣāṇi tathā bhavanti / yena ca viṣayaviśeṣeṇa viśeṣitaṃ jñānaṃ sukhasya janakam ity abhimataṃ tadviṣayaṃ jñānam eva sukhaṃ, tadatireki padārthāntaraṃ nopalabhyate / tenaiva sukhitvavyavahāropapatteś ca / evaṃvidhasukhasvarūpajñānasya viśeṣakatvaṃ brahmavyatiriktasya vastunaḥ sātiśayam asthiraṃ ca / brahmaṇas tv anavadhikātiśayaṃ sthiraṃ ceti / ānando brahmety ucyate / viṣayāyattatvāj jñānasya sukhasvarūpatayā brahmaiva sukham / tad idam āha -- raso vai saḥ -- rasaṃ he evāyaṃ labdhvānandī bhavatīti brahmaiva sukham iti brahma labdhvā sukhī bhavatītyarthaḥ / paramapuruṣaḥ svenaiva svayam anavadhikātiśayasukhaḥ san parasyāpi sukhaṃ bhavati / sukhasvarūpatvāviśeṣāt / brahma yasya jñānaviṣayo bhavati sa sukhī bhavatītyarthaḥ / tad evaṃ parasya brahmaṇo 'navadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇākarasya niravadyasyānantamahāvibhūter anavadhikātiśayasauśīlyasaundaryavātsalyajaladheḥ sarvaśeṣitvād ātmanaḥ śeṣatvāt pratibaṃdhitayānusaṃdhīyamānam anavadhikātiśayaprītiviṣayaṃ sat paraṃ brahmaivainam ātmānaṃ prāpayatīti / (RVas_142)

etad uktaṃ bhavati --- viṣaya-jñānāni sukha-duḥkha-madhya-sādhāraṇāni / tāni ca viṣaya-adhīna-viśeṣāṇi tathā bhavanti / yena ca viṣaya-viśeṣeṇa viśeṣitaṃ jñānaṃ sukhasya janakam ity abhimataṃ tad-viṣayaṃ jñānam eva sukhaṃ, tad-atireki pada-artha-antaraṃ na upalabhyate / tena eva sukhitva-vyavahāra-upapatteś ca / evaṃ-vidha-sukha-sva-rūpa-jñānasya viśeṣakatvaṃ brahma-vyatiriktasya vastunaḥ sa-atiśayam asthiraṃ ca / brahmaṇas tv anavadhika-atiśayaṃ sthiraṃ ca iti / ānando brahma ity ucyate / viṣaya-āyattatvāj jñānasya sukha-sva-rūpatayā brahma eva sukham / tad idam āha --- raso vai saḥ --- rasaṃ he eva ayaṃ labdhvā ānandī bhavati iti brahma eva sukham iti brahma labdhvā sukhī bhavati ity-arthaḥ / parama-puruṣaḥ svena eva svayam anavadhika-atiśaya-sukhaḥ san parasya api sukhaṃ bhavati / sukha-sva-rūpatva-aviśeṣāt / brahma yasya jñāna-viṣayo bhavati sa sukhī bhavati ity-arthaḥ / tad evaṃ parasya brahmaṇo 'navadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-ākarasya niravadyasya ananta-mahā-vibhūter anavadhika-atiśaya-sauśīlya-saundarya-vātsalya-jala-dheḥ sarva-śeṣitvād ātmanaḥ śeṣatvāt pratibaṃdhitaya ānusaṃdhīyamānam anavadhika-atiśaya-prīti-viṣayaṃ sat paraṃ brahma eva enam ātmānaṃ prāpayati iti /

nanu cātyantaśeṣataivātmano 'navadhikātiśayasukham ityuktaṃ bhavati / tad etat sarvalokaviruddham / tathā hi sarveṣām eva cetanānāṃ svātantryam eva iṣṭatamaṃ dṛśyate, pāratantryaṃ duḥkhataram / smṛtiś ca -- sarvaṃ paravaśam duḥkhaṃ sarvam ātmavaśaṃ sukham / tathā hi -- sevā śvavṛttir ākhyātā tasmāt tāṃ parivarjayet / iti / tad idam anadhigatadehātiriktātmarūpāṇāṃ śarīrātmābhimānavijṛmbhitam / tathā hi -- śarīraṃ hi manuṣyatvādijātiguṇāśrayapiṇḍabhūtaṃ svatantraṃ pratīyate / tasminn evāham iti saṃsāriṇāṃ pratītiḥ / ātmābhimāno yādṛśas tadanuguṇaiva puruṣārthapratītiḥ / siṃhavyāghravarāhamanuṣyayakṣarakṣaḥpiśācadevadānavastrīpuṃsavyavasthitātmābhimānānāṃ sukhāni vyavasthitāni / tāni ca parasparaviruddhāni / tasmād ātmābhimānānuguṇapuruṣārthavyavasthayā sarvaṃ samāhitam / ātmasvarūpaṃ tu devādidehavilakṣaṇaṃ jñānaikākāram / tac ca paraśeṣataikasvarūpam / yathāvasthitātmābhimāne tadanuguṇaiva puruṣārthapratītiḥ / ātmā jñānamayo 'mala iti smṛter jñānaikākāratā pratipannā / patiṃ viśvasyetyādi śrutiguṇaiḥ paramātmaśeṣataikākāratā ca pratītā / ataḥ siṃhavyāghrādiśarīrātmābhimānavat svātantryābhimāno 'pi karmakṛtaviparītātmajñānarūpo veditavyaḥ / ataḥ karmakṛtam eva paramapuruṣavyatiriktaviṣayāṇāṃ sukhatvam / ata eva teṣām alpatvam asthiratvaṃ ca paramapuruṣasyaiva svata eva sukhatvam / atas tad eva sthiram anavadhikātiśayaṃ ca -- kaṃ brahma khaṃ brahma -- ānando brahma -- satyaṃ jñānam anantaṃ brahmeti śruteḥ / brahmavyatiriktasya kṛtsnasya vastunaḥ svarūpeṇa sukhatvābhāvaḥ karmakṛtatvena cāsthiratvaṃ bhagavatā parāśareṇoktam -- narakasvargasaṃjñe vai pāpapuṇye dvijottama / vastv ekam eva duḥkhāya sukhāyerṣyāgamāya ca / kopāya ca yatas tasmād vastu vastvātmakaṃ kutaḥ // sukhaduḥkhādyekāntarūpiṇo vastuno vastutvaṃ kutaḥ / tadekāntatā puṇyapāpakṛtetyarthaḥ / evam anekapuruṣāpekṣayā kasyacit sukham eva kasyacid duḥkhaṃ bhavatītyavasthāṃ pratipādya, ekasminn api puruṣe na vyavasthitam ityāha -- tad eva prīyate bhūtvā punarsuḥkhāya jāyate / tad eva kopāya yataḥ prasādāya ca jāyate // tasmād duḥkhātmakaṃ nāsti na ca kiṃcit sukhātmakam / iti sukhaduḥkhātmakatvaṃ sarvasya vastunaḥ karmakṛtaṃ na vastusvarūpakṛtam / ataḥ karmāvasāne tad apaitītyarthaḥ / (RVas_143)

nanu ca atyanta-śeṣata aivā atmano 'navadhika-atiśaya-sukham ity-uktaṃ bhavati / tad etat sarva-loka-viruddham / tathā hi sarveṣām eva cetanānāṃ svātantryam eva iṣṭatamaṃ dṛśyate, pāratantryaṃ duḥkhataram / smṛtiś ca --- sarvaṃ para-vaśam duḥkhaṃ sarvam ātma-vaśaṃ sukham / tathā hi --- sevā śva-vṛttir ākhyātā tasmāt tāṃ parivarjayet / iti / tad idam anadhigata-deha-atirikta-ātma-rūpāṇāṃ śarīra-ātma-abhimāna-vijṛmbhitam / tathā hi --- śarīraṃ hi manuṣyatva-ādi-jāti-guṇa-āśraya-piṇḍa-bhūtaṃ sva-tantraṃ pratīyate / tasminn eva aham iti saṃsāriṇāṃ pratītiḥ / ātma-abhimāno yādṛśas tad-anuguṇa aiva puruṣa-artha-pratītiḥ / siṃha-vyāghra-varāha-manuṣya-yakṣa-rakṣaḥ-piśāca-deva-dānava-strī-puṃsa-vyavasthita-ātma-abhimānānāṃ sukhāni vyavasthitāni / tāni ca paraspara-viruddhāni / tasmād ātma-abhimāna-anuguṇa-puruṣa-artha-vyavasthayā sarvaṃ samāhitam / ātma-sva-rūpaṃ tu deva-ādi-deha-vilakṣaṇaṃ jñāna-eka-ākāram / tac ca para-śeṣatā-eka-sva-rūpam / yathā-avasthita-ātma-abhimāne tad-anuguṇa aiva puruṣa-artha-pratītiḥ / ātmā jñāna-mayo 'mala iti smṛter jñāna-eka-ākāratā pratipannā / patiṃ viśvasya ity-ādi śruti-guṇaiḥ parama-ātma-śeṣatā-eka-ākāratā ca pratītā / ataḥ siṃha-vyāghra-ādi-śarīra-ātma-abhimānavat svātantrya-abhimāno 'pi karma-kṛta-viparīta-ātma-jñāna-rūpo veditavyaḥ / ataḥ karma-kṛtam eva parama-puruṣa-vyatirikta-viṣayāṇāṃ sukhatvam / ata eva teṣām alpatvam asthiratvaṃ ca parama-puruṣasya eva svata eva sukhatvam / atas tad eva sthiram anavadhika-atiśayaṃ ca --- kaṃ brahma khaṃ brahma --- ānando brahma --- satyaṃ jñānam anantaṃ brahma iti śruteḥ / brahma-vyatiriktasya kṛtsnasya vastunaḥ sva-rūpeṇa sukhatva-abhāvaḥ karma-kṛtatvena ca asthiratvaṃ bhagavatā parāśareṇa uktam --- naraka-svarga-saṃjñe vai pāpa-puṇye dvija-uttama / vastv ekam eva duḥkhāya sukhāyā irṣya-agamāya ca / kopāya ca yatas tasmād vastu vastv-ātmakaṃ kutaḥ // sukha-duḥkha-ādy-eka-anta-rūpiṇo vastuno vastutvaṃ kutaḥ / tad-eka-antatā puṇya-pāpa-kṛta īty-arthaḥ / evam aneka-puruṣa-apekṣayā kasyacit sukham eva kasyacid duḥkhaṃ bhavati ity-avasthāṃ pratipādya, ekasminn api puruṣe na vyavasthitam ity-āha --- tad eva prīyate bhūtvā punar-suḥkhāya jāyate / tad eva kopāya yataḥ prasādāya ca jāyate // tasmād duḥkha-ātmakaṃ na asti na ca kiṃcit sukha-ātmakam / iti sukha-duḥkha-ātmakatvaṃ sarvasya vastunaḥ karma-kṛtaṃ na vastu-sva-rūpa-kṛtam / ataḥ karma-avasāne tad apaiti ity-arthaḥ /

yat tu sarvaṃ paravaśaṃ duḥkham ityuktaṃ tatparamapuruṣavyatiriktānāṃ parasparaśeṣaśeṣibhāvābhāvāt tadvyatiriktaṃ prati śeṣatā duḥkham evetyuktam / sevā śvavṛttir ākhyātety atrāpy asevyasevā śvavṛttir evetyuktam / sa hy āśramaiḥ sadopāsyaḥ samastair eka eva tv iti sarvair ātmayāthātmyavedibhiḥ sevyaḥ puruṣottama eka eva / yathoktaṃ bhagavatā -- māṃ ca yo 'vyabhicāreṇa bhaktiyogena sevate / sa guṇān samatītyaitān brahmabhūyāya kalpate // itīyam eva bhaktirūpā sevā brahmavid āpnoti param -- tam evaṃ vidvān amṛta iha bhavati -- brahma veda brahmaiva bhavatītyādiṣu vedanaśabdenābhidhīyata ityuktam / yam evaiṣa vṛṇute tena labhya iti viśeṣaṇād yam evaiṣa vṛṇuta iti bhavagatā varaṇīyatvaṃ pratīyate / varaṇīyaś ca priyatamaḥ / yasya bhagavaty anavadhikātiśayā prītir jāyate sa eva bhagavataḥ priyatamaḥ / tad uktaṃ bhagavatā -- priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ / iti / tasmāt parabhaktirūpāpannam eva vedanaṃ tattvato bhagavatprāptisādhanam / yathoktaṃ bhagavatā dvaipāyanena mokṣadharme sarvopaniṣadvyākhyānarūpam -- na saṃdṛśo tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam / bhaktyā ca dhṛtyā ca samāhitātmā jñānasvarūpaṃ paripaśyatītīha // dhṛtyā samāhitātmā bhaktyā puruṣottamaṃ paśyati -- sākṣātkaroti -- prāpnotītyarthaḥ / bhaktyā tv anannyayā śakya ityanenāikārthyāt / bhaktiś ca jñānaviśeṣa eveti sarvam upapannam / (RVas_144)

yat tu sarvaṃ para-vaśaṃ duḥkham ity-uktaṃ tat-parama-puruṣa-vyatiriktānāṃ paraspara-śeṣa-śeṣi-bhāva-abhāvāt tad-vyatiriktaṃ prati śeṣatā duḥkham eva ity-uktam / sevā śva-vṛttir ākhyāta īty atra apy asevya-sevā śva-vṛttir eva ity-uktam / sa hy āśramaiḥ sada ūpāsyaḥ samastair eka eva tv iti sarvair ātma-yāthātmya-vedibhiḥ sevyaḥ puruṣa-uttama eka eva / yatha ūktaṃ bhagavatā --- māṃ ca yo 'vyabhicāreṇa bhakti-yogena sevate / sa guṇān samatītya etān brahma-bhūyāya kalpate // iti iyam eva bhakti-rūpā sevā brahma-vid āpnoti param --- tam evaṃ vidvān amṛta iha bhavati --- brahma veda brahma eva bhavati ity-ādiṣu vedana-śabdena abhidhīyata ity-uktam / yam eva eṣa vṛṇute tena labhya iti viśeṣaṇād yam eva eṣa vṛṇuta iti bhavagatā varaṇīyatvaṃ pratīyate / varaṇīyaś ca priyatamaḥ / yasya bhagavaty anavadhika-atiśayā prītir jāyate sa eva bhagavataḥ priyatamaḥ / tad uktaṃ bhagavatā --- priyo hi jñānino 'ty-artham ahaṃ sa ca mama priyaḥ / iti / tasmāt para-bhakti-rūpa-āpannam eva vedanaṃ tattvato bhagavat-prāpti-sādhanam / yatha ūktaṃ bhagavatā dvaipāyanena mokṣa-dharme sarva-upaniṣad-vyākhyāna-rūpam --- na saṃdṛśo tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścana enam / bhaktyā ca dhṛtyā ca samāhita-ātmā jñāna-sva-rūpaṃ paripaśyati iti iha // dhṛtyā samāhita-ātmā bhaktyā puruṣa-uttamaṃ paśyati --- sākṣātkaroti --- prāpnoti ity-arthaḥ / bhaktyā tv anannyayā śakya ity-anena aikārthyāt / bhaktiś ca jñāna-viśeṣa eva iti sarvam upapannam /

sārāsāravivekajñā garīyāṃso vimatsarāḥ / pramāṇatantrāḥ santīti kṛto vedārthasaṅgrahaḥ // (RVas_145)

sāra-asāra-viveka-jñā garīyāṃso vimatsarāḥ / pramāṇa-tantrāḥ santi iti kṛto veda-artha-saṅgrahaḥ //