Patañjali: Yogasūtra with Bhāṣya

Header

This file is an html transformation of sa_pataJjali-yogasUtra-with-bhASya-alt.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Muneo Tokunaga

Contribution: Muneo Tokunaga

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from yogsubhu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Patanjali: Yogasutra (with Bhasya)
Anandasrama Sanskrit Series ; 47 (1978) [original ed. 1904]
Input by Muneo Tokunaga

Numbers 1-7 indicates the case endings: 1. nominative,
2. accusative. 3. instrumental, 4. dative, 5, ablative, 6. genitive,
7. locative.

YS=Yogasutra, YBh=Yogasutrabhasya.

Verbal roots are mentioned in square blackets.

Page-number in parentheses.

Revisions:


Text

yas..tyaj-tvā..rūpam..ādyam..(prabhavati..jagat6..+anekadhā-anugrahāya...[tyaj,..pra-bhū] (maṅgala_S1)

prakṣīṇa-kleśa-rāśir..viṣam..aviṣadhara1..+anekavaktraḥ..subhogī...[pra-kṣi2,..aviṣadhara,..subhoga],.. (maṅgala_S2)

sarva-jñāna-prasūtir..bhujaga-parikaraḥ..prīti4..yasya..nityam... (maṅgala_S3)

deva1..+ahi-īśaḥ..sa..vaḥ..+..avyāt..sita-vimala-tanur..yogada1..yoga-yuktaḥ... (maṅgala_S4)

atha..yoga-anuśāsanam..... (YS_1.1(1))

atha..+..iti..+....ayam..adhikāra-arthaḥ... (YBh_1.1(1))

yoga-anuśāsanam..śāstram..adhikṛtam..veditavyam...[adhi-kṛ,..vid1] (YBh_1.1(2))

yogaḥ..samādhiḥ... (YBh_1.1(2))

sa..ca..sārva-bhaumaś..cittasya..dharmaḥ... (YBh_1.1(2))

kṣiptam..mūḍham..vikṣiptam..ekāgram..niruddham..iti..citta-bhūmi1P..... (YBh_1.1(3))

tatra..vikṣipta7..cetasi..vikṣepa-upasarjanī-bhūtaḥ..samādhir..na..yoga-pakṣa7..(vartate...[upasarjana] (YBh_1.1(3))

yas..tu+..ekāgra7..cetasi..sad-bhūtam..artham..(pradyotayati..(kṣiṇoti..ca;..kleśān..karma-bandhanāni..(ślathayati;..nirodham..abhimukham..(karoti...sa..samprajñāta1..yoga..iti+..(ākhyāyate...[pra-dyut,..kṣi2,..ślath,..kṛ1,..ā-khyā] (YBh_1.1(3-4))

sa..ca..vitarka-anugata1..vicāra-anugata..ānanda-anugata1..+asmitā-anugata..iti..+..upariṣṭād..(nivedayiṣyāmaḥ...[anu-gam,..asmitānugata,..ni-vid] (YBh_1.1(4))

sarva-vṛtti-nirodha7..tu+..asamprajñātaḥ..samādhiḥ... (YBh_1.1(4))

tasya..lakṣaṇa-abhidhitsā3..+..idam..sūtram..(pravavṛte...[lakṣaṇa-abhidhitsā,..pra-vṛt] (YBh_1.2(4))

yogaś..citta-vṛtti-nirodhaḥ. (YS_1.2(4))

sarvaśabdānugrahaṇāt..samprajñāta1..+api..yoga..iti+..ākhyāyate...[ā-khyā] (YBh_1.2(4))

cittam..hi..prakhyāpravṛttisthitiśīlatvāt..triguṇam... (YBh_1.2(4))

prakhyārūpam..hi..cittasattvam..rajastamas3ḍu..saṃsṛṣṭam..aiśvaryaviṣayapriyam..bhavati... (YBh_1.2(4-5))

tad..eva..tamasā..+..anuviddham..adharmājñānāvairāgyānaiśvarya-upagam..bhavati...[anu-vyadh] (YBh_1.2(5))

tad..eva..prakṣīṇamohāvaraṇam..sarvataḥ..pradyotamānam..anuviddham..rajas-mātrā3..dharmajñānavairāgyaiśvarya-upagam..bhavati...[pra-kṣi,..pra-dyut,..anu-vyadh] (YBh_1.2(5))

tad..eva..rajas-leśamalāpetam..svarūpapratiṣṭham..sattvapuruṣānyatākhyātimātram..dharmameghadhyāna-upagam..bhavati...[prati-sthā] (YBh_1.2(5))

tat..param..prasaṃkhyānam..ity..ācakṣate..dhyāyinaḥ...[ā-cakṣ] (YBh_1.2(5-6))

citiśaktir..apariṇāminī+..apratisaṃkramā..darśitaviṣayā..śuddhā..ca..+..anantā..ca..sattvaguṇātmikā..ca..+..iyam..ataḥ+..viparītā..vivekakhyātir..iti...[pariṇāma,..pari-nam,..vipari-i] (YBh_1.2(6))

atas..tasyām..viraktam..cittam..tām..api..khyātim..niruṇaddhi...[vi-rañj,..ni-rudh] (YBh_1.2(6))

tadavastham..saṃskāra-upagam..bhavati. (YBh_1.2(6))

sa..nirbījaḥ..samādhiḥ. (YBh_1.2(6))

na..tatra..kiṃcit..samprajñāyata..iti+..asamprajñātaḥ... (YBh_1.2(6))

dvividhaḥ..sa..yogaś..cittavṛttinirodha..iti. (YBh_1.2(6))

tadavastha7..cetasi..viṣayābhāvād..buddhibodhātman1..puruṣaḥ..kiṃsvabhāva..iti.. (YBh_1.3(7))

tadā..draṣṭṛ6..svarūpa7..+avasthānam.. (YS_1.3(7))

svarūpapratiṣṭhā..tadānīm..citiśaktir..yathā..kaivalya7... (YBh_1.3(7))

vyutthānacitta7..tu..sati..tathāpi..bhavantī..na..tathā. (YBh_1.3(7))

katham..tarhi,..darśitaviṣayatvāt.. (YBh_1.4(7))

vṛttisārūpyam..itaratra.... (YS_1.4(7))

vyutthāna7..yāś..cittavṛtt1P..tadaviśiṣṭavṛttiḥ..puruṣaḥ...[vi-śiṣ] (YBh_1.4(8))

tathā..ca..sūtram..--.."ekam..eva..darśanam..khyātir..eva..darśanam"..iti... (YBh_1.4(8))

cittam..ayaskāntamaṇikalpam..samnidhimātra-upakāri..dṛśyatvena..svam..bhavati..puruṣasya..svāminaḥ... (YBh_1.4(4-9))

tasmāt+..cittavṛttibodha7..puruṣasya..+..anādiḥ..sambandhaḥ+..hetuḥ... (YBh_1.4(9))

tāḥ..punaḥ+..niroddhavyā..bahutva7..sati..cittasya.. (YBh_1.5(9))

vṛtti1P..pañcatayī1P..kliṣṭākliṣṭāḥ..: [ni-rudh] (YS_1.5(9))

kleśahetukāḥ..karmāśaya-racaya7..kṣetrībhūtāḥ..kliṣṭāḥ...[kṣetra].. (YBh_1.5(9))

khyātiviṣayā..guṇādhikāravirodhin1PF..+..akliṣṭāḥ... (YBh_1.5(9))

kliṣṭapravāhapatitā..api+..akliṣṭāḥ. (YBh_1.5(10))

kliṣṭacchidra7P+..api+....akliṣṭā..bhavanti... (YBh_1.5(10))

akliṣṭ-cchida7P..kliṣṭā..iti. (YBh_1.5(10))

tathājātīyakāḥ..saṃskārā..vṛttibhir..eva..kriyante... (YBh_1.5(10))

saṃskāraiś..ca..vṛtt1P..iti... (YBh_1.5(10))

evam..vṛttisaṃskāracakram..aniśam..āvartate...[ā-vṛt] (YBh_1.5(10))

tad..evambhūtam..cittam..avasitādhikāram..ātmakalpena..vyavatiṣṭhate..pralayam..vā..gacchatīti...[ava-so,..vyava-sthā] (YBh_1.5(10))

tāḥ..kliṣṭāś..ca..+..akliṣṭāś..ca..pañcadhā..vṛtti1P... (YBh_1.5(10))

pramāṇaviparyayavikalpanidrāsmṛti1P. (YS_1.6(10))

pratyakṣānumānāgamāḥ..pramāṇāni. (YS_1.7(10))

indriyapraṇālikā3..cittasya..bāhyavastūparāgāt..tadviṣayā..sāmānyaviśeṣātmanaḥ..+..arthasya..viśeṣāvadhāraṇapradhānā..vṛttiḥ..pratyakṣam..pramāṇam... (YBh_1.7(11))

phalam..aviśiṣṭaḥ..pauruṣeyaś..cittavṛttibodhaḥ...[vi-śiṣ] (YBh_1.7(11))

pratisaṃvedī..puruṣa..iti+..upariṣṭād..upapādayiṣyāmaḥ...[pratisaṃveda,..upa-pad] (YBh_1.7(11))

anumeyasya..tulyajātīya7P..anuvṛtta1..bhinnajātīya5P..vyāvṛttaḥ..sambandha1..yas..tadviṣayā..sāmānyāvadhāraṇapradhānā..vṛttir..anumānam...[anu-vṛt,..vyā-vṛt] (YBh_1.7(11))

yathā..deśāntaraprāpti5..gatimat+..candratārakam..caitravat,..vindhyaś..ca..+..aprāptir..agatiḥ... (YBh_1.7(12))

āpta3..dṛṣṭaḥ..+..anumitaḥ+..vā..+..arthaḥ..paratra..svabodhasaṃkrānti4..śabda3..+..upadiśyate,..śabdāt..tadarthaviṣayā..vṛttiḥ..śrotṛ6..āgamaḥ... (YBh_1.7(12))

yasya..+..aśraddheyārthaḥ..vaktṛ1..na..dṛṣṭānumitārthaḥ..sa..āgamaḥ..plavate...[śrad-dhā,..plu] (YBh_1.7(12))

mūlavaktṛ7..tu..dṛṣṭānumitārtha7..nirviplavaḥ..syāt...[vi-plu..] (YBh_1.7(12))

viparyaya1..mithyājñānam..atadrūpapratiṣṭham... (YS_1.8(12))

sa..kasmād..na..pramāṇam... (YBh_1.8(13))

yataḥ..pramāṇa3..bādhyate... (YBh_1.8(13))

bhūtārthaviṣayatvāt..pramāṇasya... (YBh_1.8(13))

tatra..pramāṇa3..bādhanam..apramāṇasya..dṛṣṭam... (YBh_1.8(13))

tadyathā..--..dvicandradarśanam..sadviṣaya3..+..ekacandradarśana3..bādhyata..iti... (YBh_1..8(13))

sā..+..iyam..pañcaparvan1..[parva1F?]..bhavaty..avidyā,..avidyāsmitārāgadveṣābhiniveśāḥ..kleśā..iti... (YBh_1.8(13))

eta..eva..svasaṃjñābhis..tamas..+..mohaḥ..+..mahāmohas..tāmisraḥ..+..andhatāmisra..iti... (YBh_1.8(13))

ete..cittamalaprasaṅga3..abhidhāsyante...[abhi-dhā] (YBh_1.8(13))

śabdajñānānupātī..vastuśūnyo..vikalpaḥ...[anupāta] (YS_1.9(13))

sa..na..pramāṇa-upārohī...[upāroha] (YBh_1.9(13))

na..viparyaya-upārohī...[upāroha].. (YBh_1.9(13))

vastuśūnyatva7..api..śabdajñānamāhātmyanibandhana1..vyavahāraḥ..dṛśyate...[dṛś] (YBh_1.9(13-14))

tadyathā..--caitanyam..puruṣasya..svarūpam..iti. (YBh_1.9(14))

yadā..citir..eva..puruṣas..tadā..kim..atra..kena..vyapadiśyate.[vyapa-diś] (YBh_1.9(14))

bhavati..ca..vyapadeśa7..vṛttiḥ. (YBh_1.9(14))

yathā..caitrasya..gaur..iti. (YBh_1.9(14))

tathā..pratiṣiddhavastudharma1..niṣkriyaḥ..puruṣah,..tiṣṭhati..bāṇaḥ..sthāsyati..sthita..iti...[prati-sidh] (YBh_1.9(14))

gatinivṛtti7..dhātu-arthamātram..gamyate...[gam].... (YBh_1.9(14))

tathā..anutpattidharmā..puruṣa..iti,..utpattidharmasya..+..abhāvamātram..avagamyate..na..puruṣānvayī..dharmaḥ...[ava-gam,..anvaya] (YBh_1.9(14))

tasmād..vikalpita1..sa..dharmas..tena..ca..+..asti..vyavahāra..iti...[vi-klp] (YBh_1.9(14))

abhāvapratyayālambanā..vṛttir..nidrā... (YS_1.10(15))

sā..ca..samprabodha7..pratyavamarśāt..pratyayaviśeṣaḥ... (YBh_1.10(15))

katham,..sukham..aham..asvāpsam...[svap] (YBh_1.10(15))

prasannam..me..manas+..prajñām..me..viśāradīkaroti... (YBh_1.10(15))

duhkham..aham..asvāpsam..styānam..me..manas+..bhramaty..anavasthitam... (YBh_1.10(15))

gāḍham..mūḍhaḥ..+..aham..asvāpsam...[svap] (YBh_1.10(15))

gurūṇi..me..gātrāṇi... (YBh_1.10(15))

klāntam..me..cittam...[klam] (YBh_1.10(15))

alasam..muṣitam..iva..tiṣṭhatīti...[sthā] (YBh_1.10(15))

sa..khalu+..ayam..prabuddhasya..pratyavamarśa1..na..syād..asati..pratyayānubhava7..tadāśritāḥ..smṛti1P..ca..tadviṣayā..na..syuḥ...[pra-budh,..ā-śri] (YBh_1.10(15))

tasmāt..pratyayaviśeṣa1....nidrā. (YBh_1.10(15))

sā..ca..samādhi7..itarapratyayavad..niroddhavyā..+..iti...[ni-rudh] (YBh_1.10(15))

anubhūtaviṣayāsampramoṣaḥ..smṛtiḥ...[anu-bhū] (YS_1.11(16))

kim..pratyayasya..cittam..smarati+..āhosvid..viṣayasya..+..iti...[smṛ] (YBh_1.11(16))

grāhya-uparaktaḥ..pratyaya1..grāhyagrahaṇa-ubhayākāranirbhāsas..tajjātīyakam..saṃskāram..ārabhate...[ā-rabh] (YBh_1.11(16))

sa..saṃskāraḥ..svavyañjakāñjanas..tadākārām..eva..grāhyagrahaṇa-ubhayātmikām..smṛtim..janayati...[jan] (YBh_1.11(16))

tatra..grahaṇākārapūrvā..buddhiḥ. (YBh_1.11(16))

grāhyākārapūrvā..smṛtiḥ. (YBh_1.11(16))

sā..ca..dvayī..--..bhāvitasmartavyā..ca..+..abhāvitasmartavyā..ca... (YBh_1.11(16))

svapna7..bhāvitasmartavyā... (YBh_1.11(17))

jāgratsamayā7..tu+..abhāvitasmartavyā..+..iti... (YBh_1.11(17))

sarvāḥ..smṛti1P..pramāṇaviparyayavikalpanidrāsmṛtīnām..anubhavāt..prabhavanti...[pra-bhū] (YBh_1.11(17))

sarvāś..caitā..vṛtti1P..sukhaduhkhamohātmikāḥ. (YBh_1.11(17))

sukhaduhkhamohāś..ca..kleśa7P..vyākhyeyāḥ...[vyā-khyā] (YBh_1.11(17))

sukhānuśayī..rāgaḥ...[anuśaya] (YBh_1.11(17))

duhkhānuśayī..dveṣaḥ...[anuśaya] (YBh_1.11(17))

mohaḥ..punar..avidyā..+..iti. (YBh_1.11(17))

etāḥ..sarvā..vṛtt1P..niroddhavyāḥ...[ni-rudh]........ (YBh_1.11(17))

āsām..nirodha7..samprajñātā..vā..samādhir..bhavaty..asamprajñāta1..vā..+..iti...[bhū].. (YBh_1.11(17))

atha..+..āsām..nirodha7..ka..upāya..iti,.... (YBh_1.12(17))

abhyāsavairāgyābhyām..tannirodhaḥ.... (YS_1.12(17))

cittanadī..nāma..+..ubhayatovāhinī..vahati..kalyāṇāya..vahati..pāpāya..ca... (YBh_1.12(17))

yā..tu..kaivalyaprāgbhārā..vivekaviṣayanimnā..sā..kalyāṇavahā. (YBh_1.12(17))

saṃsāraprāgbhāra..+..avivekaviṣayanimnā..pāpavahā. (YBh_1.12(17))

tatra..vairāgya3..viṣayasrotas1..khilī-kriyate...[khila] (YBh_1.12(17))

vivekadarśanābhyāsa3..vivekasrotas1..udghāṭyata..iti+..ubhayādhīnaś..cittavṛttinirodhaḥ...[ut-han].. (YBh_1.12(17))

tatra..sthiti7..yatnaḥ..+..abhyāsaḥ... (YS_1.13(17))

cittasya..+..avṛttikasya..praśāntavāhitā..sthitiḥ...[pra-śam] (YBh_1.13(17))

tadarthaḥ..prayatna1..vīryam..utsāhaḥ. (YBh_1.13(18))

tat..sampipādayiṣā3..tat..sādhanānuṣṭhānam..abhyāsaḥ...[sam-pad] (YBh_1.13(18))

sa..tu..dīrghakālanairantaryasatkārāsevita1..dṛḍhabhūmiḥ...[nirantara] (YS_1.14(18))

dīrghakālāsevita1..nirantarāsevitaḥ..satkārāsevitaḥ. (YBh_1.14(18))

tapasā..brahmacarya3..vidyā3..śraddhā3..ca..sampāditaḥ..satkāravān..dṛḍhabhūmir..bhavati...[sam-pad] (YBh_1.14(18))

vyutthānasaṃskāra3..drāk+..iti+..eva..+..anabhibhūtaviṣaya..ity..arthaḥ. (YBh_1.14(18))

dṛṣṭānuśravikaviṣayavitṛṣṇasya..vaśīkārasaṃjñā..vairāgyam. (YS_1.15(18))

strī1P..+..annapānam..aiśvaryam..iti..dṛṣṭaviṣaya7..vitṛṣṇasya..svargavaidehyaprakṛtilayatvaprāpti7..ānuśravikaviṣaya7..vitṛṣṇasya..divyādivyaviṣayasamprayoga7..+api..cittasya..viṣayadoṣadarśinaḥ..prasaṃkhyānabalād..anābhogātmikā..heya-upādeyaśūnyā..vaśīkārasaṃjñā..vairāgyam... (YBh_1.15(19))

tat..param..puruṣakhyāti5..guṇavaitṛṣṇyam. (YS_1.16(19))

dṛṣṭānuśravikaviṣayadoṣadarśin1..viraktaḥ..puruṣadarśanābhyāsāt..tat..+..śhuddhipravivekāpyāyitabuddhir..guṇa5P+..vyaktāvyaktadharmaka5P..virakta..iti...[vi-rañj,..ā-pyai] (YBh_1.16(19-20))

tad..dvayam..vairāgyam. (YBh_1.16(20))

tatra..yad..uttaram..tat+..jñānaprasādamātram. (YBh_1.16(20))

yasya..+..udaya7..sati..yogin1..pratyuditakhyātir..evam..manyate..--..prāptam..prāpaṇīyam,..kṣīṇāḥ..kṣetavyāḥ..kleśāh,..chinnaḥ..śliṣṭaparvan1..bhavasaṃkramah,..yasya..+..avicchedāt+..janitvā..ṃriyate..mṛtvā..ca..jāyata..iti... (YBh_1.16(20))

jñānasya..+..eva..parā..kāṣṭhā..vairāgyam. (YBh_1.16(20))

etasya..+..eva..hi..na..+..antarīyakam..kaivalyam..iti. (YBh_1.16(20))

atha..+..upāyadvaya3..niruddhacittavṛtti5..katham..ucyate..samprajñātaḥ..samādhir..iti.. (YBh_1.17(20))

vitarkavicārānandāsmitārūpānugamāt..samprajñātaḥ... (YS_1.17(20))

vitarkaś..cittasya..+..ālambana7..sthūla..ābhogaḥ. (YBh_1.17(21))

sūkṣma1..vicāraḥ. (YBh_1.17(21))

ānanda1..hlādaḥ. (YBh_1.17(21))

ekātmikā..saṃvid..asmitā. (YBh_1.17(21))

tatra..prathamaś..catuṣṭayānugataḥ..samādhiḥ..savitarkaḥ...[anu-gam] (YBh_1.17(21))

dvitīya1..vitarkavikalaḥ..savicāraḥ. (YBh_1.17(21))

tṛtīya1..vicāravikalaḥ..sānandaḥ. (YBh_1.17(21))

caturthas..tadvikalaḥ..+..asmitāmātra..iti... (YBh_1.17(21))

sarva..ete..sālambanāḥ..samādhayaḥ. (YBh_1.17(21))

atha..+..asamprajñātaḥ..samādhiḥ..kimupāyaḥ..kiṃsvabhāvo..vā..+..iti.. (YBh_1.18(21))

virāmapratyayābhyāsapūrvaḥ..saṃskāraśeṣa1..anyaḥ... (YS_1.18(21))

sarvavṛttipratyastamaya7..saṃskāraśeṣa1..nirodhaś..cittasya..samādhir..asamprajñātaḥ. (YBh_1.18(21))

tasya..param..vairāgyam..upāyaḥ. (YBh_1.18(21))

sālambana1..hy..abhyāsas..tatsādhanāya..na..kalpata..iti..virāmapratyaya1..nirvastuka..ālambanīkriyate...[klp,..ālambana] (YBh_1.18(21-22))

sa..ca..+..arthaśūnyaḥ. (YBh_1.18(22))

tadabhyāsapūrvakam..hi..cittam..nirālambanam..abhāvaprāptam..iva..bhavatīty..eṣa..nirbījaḥ..samādhir..asamprajñātaḥ. (YBh_1.18(22))

sa..khalu+..ayam..dvividhaḥ..--..upāyapratyaya1..bhavapratyayaś..ca. (YBh_1.19(22))

tatra..+..upāyapratyaya1..yoginām..bhavati.. (YBh_1.19(22))

bhavapratyaya1..videhaprakṛtilayānām.. (YS_1.19(22))

videhānām..devānām..bhavapratyayaḥ. (YBh_1.19(22))

te..hi..svasaṃskāramātra-upayoga3..citta3..kaivalyapadam..iva..+..anubhavantaḥ..svasaṃskāravipākam..tathājātīyakam..ativāhayanti...[ati-vah] (YBh_1.19(22-23))

tathā..prakṛtilayāḥ..sādhikāra7..cetasi..prakṛtilīne..kaivalyapadam..iva..+..anubhavanti,..yāvan..na..punar..āvartate..+adhikāravaśāc..cittam..iti...[ā-vṛt] (YBh_1.19(23))

śraddhāvīryasmṛtisamādhiprajñāpūrvaka..itareṣām. (YS_1.20(23))

upāyapratyaya1..yoginām..bhavati. (YBh_1.20(23))

śraddhā..cetasaḥ..samprasādaḥ. (YBh_1.20(23))

sā..hi..jananīva..kalyāṇī..yoginam..pāti... (YBh_1.20(24))

tasya..hi..śraddadhānasya..vivekārthino..vīryam..upajāyate...[śrad-dhā] (YBh_1.20(24))

samupajātavīryasya..smṛtir..upatiṣṭhate...[upa-sthā] (YBh_1.20(24))

smṛti-upasthāna7..ca..cittam..anākulam..samādhīyate...[samā-dhā] (YBh_1.20(24))

samāhitacittasya..prajñāviveka..upāvartate...[samā-dhā,..upā-vṛt] (YBh_1.20(24))

yena..yathārtham..vastu..jānāti...[jñā] (YBh_1.20(24))

tadabhyāsāt..tattadviṣayāc..ca..vairāgyād..asamprajñātaḥ..samādhir..bhavati. (YBh_1.20(24))

te..khalu..nava..yogino..mṛdumadhyādhimātra-upāyā..bhavanti. (YBh_1.21(24))

tadyathā..--..mṛdūpāyo..madhya-upāya1..adhimātra-upāya..iti... (YBh_1.21(24))

tatra..mṛdūpāyas..trividhaḥ..--..mṛdusaṃvega1..madhyasaṃvegas..tīvrasaṃvega..iti. (YBh_1.21(24))

tathā..madhya-upāyas..tathā..+..adhimātra-upāya..iti... (YBh_1.21(24))

tatra..+..adhimātra-upāyānām.. (YBh_1.21(24))

tīvrasaṃvegānām..āsannaḥ...[ā-sad] (YS_1.21(24))

samādhilābhaḥ..samādhiphalam..ca..bhavatīti. (YBh_1.21(24))

mṛdumadhyādhimātratvāt..tataḥ..+..api..viśeṣaḥ. (YS_1.22(25))

mṛdutīvra1..madhyatīvra1..adhikātratīvra..iti... (YBh_1.22(25))

tataḥ..+..api..viśeṣaḥ. (YBh_1.22(25))

tadviśeṣād..api..mṛdutīvrasaṃvegasya..+..āsannaḥ...tataḥ+..madhyatīvrasaṃvegasya..+..āsannatarah,..tasmād..adhimātratīvrasaṃvegasya..+..adhimātra-upāyasya..+..apy..āsannatamaḥ..samādhilābhaḥ..samādhiphalam..ca..+..iti...[ā-sad] (YBh_1.22(25))

kim..etasmād..eva..+..āsannatamaḥ..samādhir..bhavati. (YBh_1.23(25))

atha..+..asya..lābha7..bhavati+..anyaḥ..+..api..kaścid..upāyo..na..vā..+..iti.. (YBh_1.23(25))

īśvara-praṇidhānād..vā.. (YS_1.23(25))

praṇidhānād..bhaktiviśeṣād..āvarjita..īśvaras..tam..anugṛhṇāty..abhidhyānamātreṇa...[ā-vṛj,..anu-grah] (YBh_1.23(25))

tadabhidhyānamātrād..api..yogina..āsannatamaḥ..samādhilābhaḥ..samādhiphalam..ca..bhavatīti. (YBh_1.23(25))

atha..pradhānapuruṣavyatiriktaḥ..kaḥ..+..ayam..īśvara1..nāma..+..iti.. (YBh_1.24(25))

kleśakarmavipākāśayair..aparāmṛṣṭaḥ..puruṣaviśesa..īśvaraḥ..[vyati-ric,..parā-mṛś] (YS_1.24(25))

avidyādayaḥ..kleśāḥ. (YBh_1.24(26))

kuśalākuśalāni..karmāṇi. (YBh_1.24(26))

tatphalam..vipākaḥ. (YBh_1.24.26))

tadanuguṇā..vāsanā..āśayāḥ. (YBh_1.24(26))

te..ca..manasi..vartamānāḥ..puruṣa7..vyapadiśyante,..sa..hi..tatphalasya..bhoktṛ1..iti...[vṛt] (YBh_1.24(26))

yathā..jayaḥ..parājaya1..vā..yoddhṛṣu..vartamānaḥ..svāmini..vyapadiśyate. (YBh_1.24(26))

yo..hy..anena..bhoga3..aparāmṛṣṭaḥ..sa..puruṣaviśeṣa..īśvaraḥ... (YBh_1.24(26))

kaivalyam..prāptās..tarhi..santi..ca..bahu1P..kevalinaḥ. (YBh_1.24(26))

te..hi..trīṇi..bandhanāni..chid-tvā..kaivalyam..prāptā..īśvarasya..ca..tatsambandha1..na..bhūta1..na..bhāvī. (YBh_1.24(26))

yathā..muktasya..pūrvā..bandhakoṭiḥ..prajñāyate..na..+..evam..īśvarasya. (YBh_1.24(26))

yathā..vā..prakṛtilīnasya..+..uttarā..bandhakoṭiḥ..sambhāvyate..naivam..īśravasya. (YBh_1.24(26))

sa..tu..sadā..+..eva..muktaḥ..sadā..+..eva..+..īśvara..iti... (YBh_1.24(26))

yo..+asau..prakṛṣṭasattva-upādānād..īśvarasya..śāśvatika..utkarṣaḥ..sa..kim..sanimitta..āhosvin..nirnimitta..iti. (YBh_1.24(27))

tasya..śāstram..nimittam. (YBh_1.24(27))

śāstram..punaḥ..kimnimittam,..prakṛṣṭasattvanimittam. (YBh_1.24(27))

etayoḥ..śāstra-utkarṣayor..īśvarasattva7..vartamānayor..anādiḥ..sambandhaḥ. (YBh_1.24(28))

etasmād..etad..bhavati..sadā..+..eva..īśvaraḥ..sadā..+..eva..mukta..iti... (YBh_1.24(28))

tac..ca..tasya..+..aiśvaryam..sāmyātiśayavinirmuktam. (YBh_1.24(28))

na..tāvad..aiśvaryāntara3..tad..atiśayyate...[ati-śī,..atiśaya] (YBh_1.24(28))

yad..eva..+..atiśayi..syāt..tad..eva..tat..syāt...[atiśaya] (YBh_1.24(28))

tasmād..yatra..kāṣṭhāprāptir..aiśvaryasya..sa..īśvara..iti. (YBh_1.24(28))

na..ca..tat..samānam..aiśvaryam..asti. (YBh_1.24(29))

kasmāt,..dvayos..tulyayor..ekasmin..yugapatkāmita7..artha7..navam..idam..astu..purāṇam..idam..astu+..ity..ekasya..siddhi7..itarasya..prākāmyavighātād..ūnatvam..prasaktam...[pra-sañj] (YBh_1.24(29))

dvayoś..ca..tulyayor..yugapatkāmitārthaprāptir..nāsti. (YBh_1.24(29))

arthasya..viruddhatvāt. (YBh_1.24(29))

tasmād..yasya..sāmyātiśayair..vinirmuktam..aiśvaryam..sa..eva..+īśvaraḥ... (YBh_1.24(29))

sa..ca..puruṣaviśeṣa..iti. (YBh_1.24(29))

kiṃca.. (YBh_1.25(29))

tatra..niratiśayam..sarvajñabījam.... (YS_1.25(29))

yad..idam..atītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇam..alpam..bahu+..iti..sarvajñabījam..etad..vivardhamānam..yatra..niratiśayam..sa..sarvajñaḥ. (YBh_1.25(29))

asti..kāṣṭhāprāptiḥ..sarvajñabījasya..sātiśayatvāt..parimāṇavad..iti. (YBh_1.25(29))

yatra..kāṣṭhāprāptir..jñānasya..sa..sarvajñaḥ. (YBh_1.25(30))

sa..ca..puruṣaviśeṣa..iti. (YBh_1.25(30))

sāmānyamātra-upasaṃhāra7..ca..kṛta-upakṣayam..anumānam..na..viśeṣapratipatti7..samartham..iti... (YBh_1.25(30))

tasya..saṃjñādiviśeṣapratipattir..āgamataḥ..paryanveṣyā...[paryanu-iṣ] (YBh_1.25(30))

tasya..+..ātmānugrahābhāva7..api..bhūtānugrahaḥ..prayojanam. (YBh_1.25(30))

jñānadharma-upadeśa3..kalpapralayamahāpralaya7P..saṃsāriṇaḥ..puruṣān..uddhariṣyāmīti...[upadeśa,..ud-dhṛ] (YBh_1.25(31))

tathā..ca..+..uktam..--..ādividvān..nirmāṇacittam..adhiṣṭhāya..kāruṇyād..bhagavān..para-ṛṣir..āsuri4..jijñāsamānāya..tantram..pra-uvāca..+..iti...[pra-vac] (YBh_1.25(31))

sa..eṣaḥ.. (YBh_1.26(31))

pūrva6P..api..guruḥ..kāla3..anavacchedāt.. (YS_1.26(31))

pūrva1P..hi..guru1P..kāla3..avacchidyante...[ava-chid] (YBh_1.26(31))

yatra..+..avacchedārtha3..kāla1..na..+..upāvartate..sa..eṣa..pūrva6P..api..guruḥ...[upā-vṛt] (YBh_1.26(31))

yathāsya..sargasya..+..ādi7..prakarṣagati3..siddhas..tathā..+..atikrāntasargādi7P..api..pratyetavyaḥ...[ati-kram,..prati-i] (YBh_1.26(31))

tasya..vācakaḥ..praṇavaḥ. (YS_1.27(32))

vācya..īśvaraḥ..praṇavasya. (YBh_1.27(32))

kim..asya..saṃketakṛtam..vācyavācakatvam..atha..pradīpaprakāśavad..avasthitam..iti...[ava-sthā] (YBh_1.27(32))

sthita1..+asya..vācyasya..vācaka3..saha..sambandhaḥ. (YBh_1.27(32))

saṃketas..tu+..īśravasya..sthitam..evārtham..abhinayati...[abhi-nī] (YBh_1.27(32))

yatha..+..avasthitaḥ..pitṛ-putrayoḥ..sambandhaḥ..saṃkata3..avadyotyate,..ayam..asya..pitṛ1,..ayam..asya..putra..iti...[ava-dyut] (YBh_1.27(32))

sargāntara7P..api..vācyavācakaśaktiapekṣas..tathaiva..saṃketaḥ..kriyate. (YBh_1.27(32))

sampratipattinityatā3..nityaḥ..śabdārthasambandha..ity..āgaminaḥ..pratijānate...[prati-jñā] (YBh_1.27(32))

vijñātavācyavācakatvasya..yoginaḥ.. (YBh_1.28(33))

tajjapas..tadarthabhāvanam. (YS_1.28(33))

praṇavasya..japaḥ..praṇavābhidheyasya..ca..+..īśvarasya..bhāvanam...[abhi-dhā] (YBh_1.28(33))

tad..asya..yoginaḥ..praṇavam..japataḥ..praṇavārtham..ca..bhāvayataś..cittam..ekāgram..sampadyate. (YBh_1.28(33))

tathā..ca..+..uktam.."svādhyāyād..yogam..āsīta..yogāt..svādhyāyam..óāsateú;..svādhyāyayogasampatti3..paramātman1..prakāśate"..iti... (YBh_1.28(33))

kiṃca..+..asya..bhavati.. (YBh_1.29(33))

tataḥ..pratyakcetanādhigama1..apy..antarāyābhāvaś..ca.. [prati-añc] (YS_1.29(33))

ye..tāvad..antarāyā..vyādhiprabhṛti1P..te..tāvad..īśvarapraṇidhānān..na..bhavanti. (YBh_1.29(33))

svarūpadarśanam..api+..asya..bhavati. (YBh_1.29(33))

yathā..+..eva..+..īśvaraḥ..puruṣaḥ..śuddhaḥ..prasannaḥ..kevala1..anupasargas..tathāyam..api..buddhi6..pratisaṃvedin1..yaḥ..puruṣas..tam..adhigacchati...[pratisaṃveda,..adhi-gam] (YBh_1.29(33))

atha..ke..+antarāyā..ye..cittasya..vikṣepāḥ. (YBh_1.30(34))

ke..punas..te..kiyanto..vā..+..iti.. (YBh_1.30(34))

vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni..cittavikṣepās..te..+antarāyāḥ.. (YS_1.30(34))

navāntarāyāś..cittasya..vikṣepāḥ. (YBh_1.30(34))

saha..+..ete..cittavṛttibhir..bhavanti. (YBh_1.30(34))

eteṣām..abhāva7..na..bhavanti..pūrva-uktāś..cittavṛttayaḥ. (YBh_1.30(34))

vyādhir..dhāturasakaraṇavaiṣamyam. (YBh_1.30(34))

styānam..akarmaṇyatā..cittasya. (YBh_1.30(34))

saṃśaya..ubhayakoṭispṛgvijñānam..syād..idam..evam..naivam..syād..iti...[spṛś] (YBh_1.30(34))

pramādaḥ..samādhisādhanānām..abhāvanam. (YBh_1.30(34))

ālasyam..kāyasya..cittasya..ca..gurutvād..apravṛttiḥ. (YBh_1.30(34))

aviratiś..cittasya..viṣayasamprayogātman1..gardhaḥ. (YBh_1.30(34))

bhrāntidarśanam..viparyayajñānam. (YBh_1.30(34))

alabdhabhūmikatvam..samādhibhūmi6..alābhaḥ. (YBh_1.30(34))

anavasthitatvam..yal..labdhāyām..bhūmi7..cittasyāpratiṣṭhā. (YBh_1.30(34))

samādhipratilambha7..hi..sati..tadavasthitam..syād..iti. (YBh_1.30(34))

ete..cittavikṣepā..nava..yogamalā..yogapratipakṣā..yogāntarāyā..iti+..abhidhīyante...[abhi-dhā] (YBh_1.30(34))

duhkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā..vikṣepasahabhū1P... (YS_1.31(35))

duhkham..ādhyātmikam..ādhibhautikam..ādhidaivikam..ca...[adhyātman,..adhibhūta,..adhidaiva] (YBh_1.31(35))

yenābhihatāḥ..prāṇinas..tadapaghātāya..prayatante..tad..duhkham.(?).. (YBh_1.31(35))

daurmanasyam..icchāvighātāc..cetasaḥ..kṣobhaḥ... (YBh_1.31(35))

yad..aṅgāni+..ejayati..kampayati..tad..aṅgamejayatvam. (YBh_1.31(35))

prāṇa1..yad..bāhyam..vāyum..ācāmati..sa..śvāsaḥ. (YBh_1.31(35))

yat..kauṣṭhyam..vāyum..nihsārayati..sa..praśvāsaḥ...[koṣṭhā] (YBh_1.31(35))

ete..vikṣepasahabhū1P..vikṣiptacittasya..+..ete..bhavanti...[sahabhū] (YBh_1.31(35))

samāhitacittasya..+..ete..na..bhavanti...[samā-dhā] (YBh_1.31(35))

atha..+..ete..vikṣepāḥ..samādhipratipakṣās..tābhyām..eva..+..abhyāsavairāgyābhyām..niroddhavyāḥ...[ni-rudh] (YBh_1.32(35))

tatra..+..abhyāsasya..viṣayam..upasaṃharann..idam..āha.. (YBh_1.32(35))

tatpratiṣedhārtham..ekatattvābhyāsaḥ.. (YS_1.32(35))

vikṣepapratiṣedhārtham..ekatattvāvalambanam..cittam..abhyaset...[abhi-as] (YBh_1.32(36))

yasya..tu..pratyarthaniyatam..pratyayamātram..kṣaṇikam..ca..cittam..tasya..sarvam..eva..cittam..ekāgram..nāsty..eva..vikṣiptam. (YBh_1.32(36))

yadi..punar..idam..sarvataḥ..pratyāhṛtya..+..ekasminn..artha7..samādhīyate..tadā..bhavaty..ekāgram..iti+..ataḥ+..na..pratyarthaniyatam...[samā-dhā] (YBh_1.32(36))

yo..+api..sadṛśapratyayapravāha3..cittam..ekāgram..manyate..tasya..+..ekāgratā..yadi..pravāhacittasya..dharmas..tadā..+..ekam..nāsti..pravāhacittam..kṣaṇikatvāt... (YBh_1.32(36))

atha..pravāhāṃśasya..+..eva..pratyayasya..dharmah,..sa..sarvaḥ..sadṛśapratyayapravāhin1..vā..visadṛśapratyayapravāhin1..vā..pratyarthaniyatatvād..ekāgra..eva..+..iti..vikṣiptacittānupapattiḥ...[pravāha] (YBh_1.32(36))

tasmād..ekam..anekārtham..avasthitam..cittam..iti...[ava-sthā] (YBh_1.32(36))

yadi..ca..citta3..eka3..ananvitāḥ..svabhāvabhinnāḥ..pratyayā..jāyerann..atha..katham..anyapratyayadṛṣṭasya..+..anyaḥ..smartṛ1..bhavet. (YBh_1.32(37))

anyapratyaya-upacitasya..ca..karma-āśayasya..+..anyaḥ..ópratyayaú..upabhoktṛ1..bhavet... (YBh_1.32(37))

kathaṃcit..samādhīyamānam..api+..etad..gomayapāyasīyanyāyam..ākṣipati...[ā-kṣip] (YBh_1.32(37))

kiṃca..svātmānubhavāpahnavaś..cittasyānyatva7..prāpnoti...[pra-āp] (YBh_1.32(37))

katham,..yad..aham..adrākṣam..tat..spṛśāmi..yac..cāsprākṣam..tat..paśyāmīty..aham..iti..pratyayaḥ..sarvasya..pratyayasya..bheda7..sati..pratyayiny..abheda3..+..upasthitaḥ... (YBh_1.32(37-38))

ekapratyayaviṣaya1..ayam..abhedātman1..aham..iti..pratyayaḥ..katham..atyantabhinna7P..citta7P..vartamānaḥ..sāmānyam..ekam..pratyayinam..āśrayet...[ā-śri] (YBh_1.32(38))

svānubhavagrāhyaś..cāyam..abhedātman1..aham..iti..pratyayaḥ. (YBh_1.32(38))

na..ca..pratyakṣasya..māhātmyam..pramāṇāntara7..abhibhūyate...[abhi-bhū] (YBh_1.32(38))

pramāṇāntaram..ca..pratyakṣabala3..eva..vyavahāram..labhate. (YBh_1.32(38))

tasmād..ekam..anekārtham..avasthitam..ca..cittam. (YBh_1.32(38))

yasya..cittasyāvasthitasya..+..idam..śāstra3..parikarma..nirdiśyate...tat..katham.. (YBh_1.33(38))

maitrīkaruṇāmudita.upekṣāṇām..sukhaduhkhapuṇyāpuṇyaviṣayāṇām..bhāvanātaś..cittaprasādanam.. (YS_1.33(38))

tatra..sarvaprāṇin7P..sukhasambhogāpanna7P..maitrīm..bhāvayet. (YBh_1.33(38))

duhkhita7P..karuṇām. (YBh_1.33(38))

puṇyātmaka7P..muditām. (YBh_1.33(38))

apuṇyaśīla7P..upekṣām. (YBh_1.33(38))

evam..asya..bhāvayataḥ..śukla1..dharma..upajāyate. (YBh_1.33(39))

tataś..ca..cittam..prasīdati...[pra-sad] (YBh_1.33(39))

prasannam..ekāgram..sthitipadam..labhate. (YBh_1.33(39))

pracchardanavidhāraṇābhyām..vā..prāṇasya. (YS_1.34(39))

kauṣṭhyasya..vāyu6..nāsikāpuṭābhyām..prayatnaviśeṣād..vamanam..pracchardanam,..vidhāraṇam..prāṇāyāmas..tābhyām..vā..manasaḥ..sthitim..sampādayet. (YBh_1.34(39))

viṣayavatī..vā..pravṛttir..utpannā..manasaḥ..sthitinibandhanī...[nibandhana] (YS_1.35(39))

nāsikāgra7..dhārayato..+asya..yā..divyagandhasaṃvit..sā..gandhapravṛttiḥ. (YBh_1.35(39))

jihvāgra7..rasasaṃvit. (YBh_1.35(39))

tāluni..rūpasaṃvit. (YBh_1.35(39))

jihvāmadhya7..sparśasaṃvit. (YBh_1.35(39))

jihvāmūla7..śabdasaṃvid..iti+..etā..vṛtti1P..utpannāś..cittam..sthiti7..nibadhnanti,..saṃśayam..vidhamanti,..samādhiprajñāyām..ca..dvārībhavantīti...[ni-bandh,..vi-dham,..dvāra].. (YBh_1.35(39-40))

etena..candrādityagrahamaṇipradīparaśmi-ādiṣu..pravṛttir..utpannā..viṣayavaty..eva..veditavyā...yady..api..hi..tattat-śāstrānumānācārya-upadeśair..avagatam..arthatattvam..sadbhūtam..eva..bhavati... (YBh_1.35(40))

eteṣām..yathābhūtārthapratipādanasāmarthyāt,..tathāpi..yāvad..ekadeśa1..+api..kaścit+..na..svakaraṇasaṃvedya1..bhavati..tāvat..sarvam..parokṣam..ivāpavargādiṣu..sūkṣma7P..arth7P..na..dṛḍhām..buddhim..utpādayati...[ut-pad].. (YBh_1.35(40))

tasmāc..+śāstrānumānācārya-upadeśa-upodbalanārtham..evāvaśyam..kaścid..arthaviśeṣaḥ..pratyakṣīkartavyaḥ... (YBh_1.35(40))

tatra..tadupadiṣṭārtha-ekadeśapratyakṣatva7..sati..sarvam..sūkṣmaviṣayam..api..āpavargāc..chraddhīyate...[śrad-dhā] (YBh_1.35(40))

etadartham..eva..+..idam..cittaparikarma..nirdiśyate. (YBh_1.35(40))

aniyatāsu..vṛttiṣu..tadviṣayāyām..vaśīkārasaṃjñāyām..upajātāyām..samartham..syāt..tasya..tasyārthasya..pratyakṣīkaraṇāya..+..iti...[pratyakṣa] (YBh_1.35(40))

tathā..ca..sati..śraddhāvīryasmṛtisamādhi1P..asyāpratibandha3..bhaviṣyantīti. (YBh_1.35(40))

viśokā..vā..jyotiṣmatī. (YS_1.36(40))

pravṛttir..utpannā..manasaḥ..sthitinibandhanīti+..anuvartate...[nibandhana,..anu-vṛt] (YBh_1.36(40))

hṛdayapuṇḍarīka7..dhārayato..yā..buddhisaṃvit,..buddhisattvam..hi..bhāsvaram..ākāśakalpam,..tatra..sthitivaiśāradyāt..pravṛttiḥ..sūrya-indugrahamaṇiprabhārūpākār3..vikalpate...[vi-klp] (YBh_1.36(40-41))

tathāsmitāyām..samāpannam..cittam..nistaraṅgamahodadhikalpam..śāntam..anantam..asmitāmātram..bhavati...[udadhi] (YBh_1.36(41))

yatra..idam..uktam..--.."tam..aṇumātram..ātmānam..anuvidyāsmīti+..evam..tāvat..samprajānīte"..iti...[anu-vid,..sampra-jñā] (YBh_1.36(41))

eṣā..dvayī..viśokā..viṣayavatī,..asmitāmātrā..ca..pravṛttir..jyotiṣmatīti+..ucyate. (YBh_1.36(41))

yayā..yoginaś..cittam..sthitipadam..labhata..iti. (YBh_1.36(41))

vītarāgaviṣayam..vā..cittam. (YS_1.37(41))

vītarāgacittālambana-uparaktam..vā..yoginaś..cittam..sthitipadam..labhata..iti...[upa-rañj] (YBh_1.37(41))

svapnanidrājñānālambanam..vā. (YS_1.38(41))

svapnajñānālambanam..vā..nidrājñānālambanam..vā..tadākāram..yoginaś..cittam..sthitipadam..labhata..iti. (YBh_1.38(41))

yathābhimatadhyānād..vā. (YS_1.39(42))

yad..evābhimatam..tad..eva..dhyāyet. (YBh_1.39(42))

tatra..labdhasthitikam..anyatrāpi..sthitipadam..labhata..iti. (YBh_1.39(42))

paramāṇuparamamahattvānta1..asya..vaśīkāraḥ. (YS_1.40.42))

sūkṣma7..niviśamānasya..paramāṇu-antam..sthitipadam..labhata..iti. (YBh_1.40(42))

sthūla7..niviśamānasya..paramamahattvāntam..sthitipadam..cittasya. (YBh_1.40(42))

evam..tām..ubhayīm..koṭim..anudhāvato..yo..+syāpratīghātaḥ..sa..para1..vaśīkāraḥ. (YBh_1.40(42))

tadvaśīkārāt..paripūrṇam..yoginaś..cittam..na..punar..abhyāsakṛtam..parikarma..+..apekṣata..iti... (YBh_1.40(42))

atha..labdhasthitikasya..cetasaḥ..kiṃsvarūpā..kiṃviṣayā..vā..samāpattir..iti,..tad..ucyate..--... (YBh_1.41(42))

kṣīṇavṛtter..abhijātasya..+..iva..maṇi6..grahītṛgrahaṇagrāhya7P..tatsthatadañjanatā..samāpattiḥ... (YS_1.41(43))

kṣīṇavṛtt16..iti..pratyastamitapratyayasya..+..iti..+..arthaḥ... (YBh_1.41(43))

abhijātasya..+..iva..maṇi6..iti..dṛṣṭānta-upādānam. (YBh_1.41(43))

yathā..sphaṭika..upāśrayabhedāt..tattadrūpa-uparakta..upāśrayarūpākāra3..nirbhāsata..tathā..grāhyālambana-uparaktam..cittam..grāhyasamāpannam..grāhyasvarūpākāra3..nirbhāsate...[uparakta] (YBh_1.41(43))

bhūtasūkṣma-uparaktam..bhūtasūkṣmasamāpannam..bhūtasūkṣmasvarūpābhāsam..bhavati... (YBh_1.41(43))

tathā..sthūlālambana-uparaktam..sthūlarūpasamāpannam..sthūlarūpābhāsam..bhavati... (YBh_1.41(43))

tathā..viśvabheda-uparaktam..viśvabhedasamāpannam..viśvarūpābhāsam..bhavati... (YBh_1.41(43))

tathā..grahaṇa7P..apīndriya7P..api..draṣṭavyam...[dṛś] (YBh_1.41(43))

grahaṇālambana-uparaktam..grahaṇasamāpannam..grahaṇasvarūpākāra3..nirbhāsate... (YBh_1.41(43))

tathā..grahītṛpuruṣālambana-uparaktam..grahītṛpuruṣasamāpannam..grahītṛpuruṣasvarūpākāra3..nirbhāsate... (YBh_1.41(43-44))

tathā..muktapuruṣālambana-uparaktam..muktapuruṣasamāpannam..muktapuruṣasvarūpākāra3..nirbhāsata..iti... (YBh_1.41(44))

tad..evam..abhijātam..aṇikalpasya..cetaso..grahītṛgrahaṇagrāhya7P..puruṣa-indriyabhūta7P..yā..tatsthatadañjanatā..teṣu..sthitasya..tadākārāpattiḥ..sā..samāpattir..ity..ucyate... (YBh_1.41(44))

tatra..śabdārthajñānavikalpaiḥ..saṃkīrṇā..savitarkā..samāpattiḥ...[sam-kṛ] (YS_1.42(44))

tadyathā..gaur..iti..śabda1..gaur..ity..artha1..gaur..iti..jñānam..ity..avibhāga3..vibhaktānām..api..grahaṇam..dṛṣṭam... (YBh_1.42(44))

vibhajyamānāś..cānye..śabdadharmā..anye..+arthadharmā..anye..vijñānadharmā..iti+..eteṣām..vibhaktaḥ..panthāḥ...[path] (YBh_1.42(44-45))

tatra..samāpannasya..yogino..yo..gavādyarthaḥ..[gauh]..samādhiprajñāyām..samārūḍhaḥ..sa..cet..+..śabdārthajñānavikalpānuviddha..upāvartate..sā..saṃkīrṇā..samāpattiḥ..savitarkā..+..ity..ucyate...[anu-vyadh,..upā-vṛt,..sam-kṛ] (YBh_1.42(45))

yadā..punaḥ..śabdasaṃketasmṛtipariśuddh17..śrutānumānajñānavikalpaśūnyāyām..samādhiprajñāyām..svarūpamātra3..avasthitaḥ..+..arthas..tatsvarūpākāramātratā3..eva..+..avacchidyate...[ava-chid] (YBh_1.43(45))

sā..ca..nirvitarkā..samāpattiḥ..... (YBh_1.43(45))

tatparam..pratyakṣam. (YBh_1.43(45))

tac..ca..śrutānumānayor..bījam...[śruti] (YBh_1.43(45))

tataḥ..śrutānumāna1ḍu..prabhavataḥ...[śruti,..pra-bhū] (YBh_1.43(45))

na..ca..śrutānumānajñānasahabhūtam..taddarśanam...[śruti] (YBh_1.43(45))

tasmād..asaṃkīrṇam..prammāṇāntara3..yogino..nirvitarkasamādhijam..darśanam..iti... (YBh_1.43(45))

nirvitarkāyāḥ..samāpatti6..asyāḥ..sūtra3..lakṣaṇam..dyotyate..--... (YBh_1.43(46))

smṛtipariśuddhai7..svarūpaśūnyā..+..iva..+..arthamātranirbhāsā..nirvitarkā. (YS_1.43(46))

yā..śabdasaṃketaśrutānumānajñānavikalpasmṛtipariśuddhi7..grāhyasvarūpa.uparaktā..prajñā..svam..iva..prajñāsvarūpam..grahaṇātmakam..tyaj-tvā..padārthamātrasvarūpā..grāhyasvarūpāpannā..+..iva..bhavati..sā..tadā..nirvitarkā..samāpattiḥ...[śruti] (YBh_1.43(46))

tathā..ca..vyākyātam..tasyā..ekabuddhi-upakrama1..hy..arthātman1..aṇupracayaviśeṣātman1..gavādir..ghaṭādir..vā..lokaḥ. (YBh_1.43(46))

sa..ca..saṃsthānaviśeṣa1..bhūtasūkṣmāṇām..sādhāraṇa1..dharma..ātmabhūtaḥ..phala3..vyakta3..anumitaḥ..svavyañjakāñjanaḥ..prādurbhavati... (YBh_1.43(46-47))

dharmāntarasya..kapālādi6..udaya7..ca..tirobhavati. (YBh_1.43(47))

sa..eṣa..dharma1..avayavīti+..ucyate...[avayavin] (YBh_1.43(47))

yo..+asāv..ekaś..ca..mahat1..ca..+..aṇīyas1..ca..sparśavat1..ca..kriyādharmakaś..ca..+..anityaś..ca..tenāvayavinā..vyavahārāḥ..kriyante... (YBh_1.43(47))

yasya..punar..avastukaḥ..sa..pracayaviśeṣaḥ. (YBh_1.43(47))

sūkṣmam..ca..kāraṇam..anupalabhyam..avikalpasya..tasyāvayavi-abhāvād..[avayavin]..atadrūpapratiṣṭham..mithyājñānam..iti..prāya3..sarvam..eva..prāptam..mithyājñānam..iti...[upalabh] (YBh_1.43(48))

tadā..ca..samyagjñānam..api..kim..syād..viṣayābhāvāt. (YBh_1.43(48))

yad..yad..upalabhyate..tat..tad..avayavitva3..āmnātam. (YBh_1.43(48))

tasmād..asty..avayavin1..yo..mahattvādivyavahārāpannaḥ..samāpatti6..nirvitarkāyā..viṣayin1..bhavati...[viṣaya] (YBh_1.43(48))

..etayaiva..savicārā..nirvicārā..ca..sūkṣmaviṣayā..vyākhyātā. (YS_1.44(48))

tatra..bhūtasūkṣmaka7P..abhivyaktadharmaka7P..deśakālanimittānubhavāvacchinna7P..yā..samāpattiḥ..sā..savicārā..+..ity..ucyate...[ava-chid] (YBh_1.44(48-49))

tatrāpi+..ekabuddhinirgrāhyam..eva..+..uditadharmaviśiṣṭam..bhūtasūkṣmālambanībhūtam..samādhiprajñāyām..upatiṣṭhate...[vi-śiṣ,..ālambana,..upa-sthā] (YBh_1.44(49))

yā..punaḥ..sarvathā..sarvataḥ..śānta-uditāvyapadeśyadharmānavacchinna7p..sarvadharmānupātin7P..sarvadharmātmaka7P..samāpattiḥ..sā..nirvicārā..+..ity..ucyate...[anupātin] (YBh_1.44(49))

evaṃsvarūpam..hi..tadbhūtasūkṣmam..etenaiva..svarūpa3..ālambanībhūtam..eva..samādhiprajñāsvarūpam..uparañjayati...[ālambana] (YBh_1.44(49))

prajñā..ca..svarūpaśūnyā..+..iva..+..arthamātrā..yadā..bhavati..tadā..nirvicārā..+..ity..ucyate... (YBh_1.44(49))

tatra..mahadvastuviṣayā..savitarkā..nirvitarkā..ca,..sūkṣmavastuviṣayā..savicārā..nirvicārā..ca. (YBh_1.44(49))

evam..ubhayor..etayā..+..eva..nirvitarkayā..vikalpahānir..vyākhyātā..+..iti. (YBh_1.44(49))

sūkṣmaviṣayatvam..ca..+..aliṅgaparyavasānam. (YS_1.45(50))

pārthivasya..+..aṇu6..gandhatanmātram..sūkṣma1..viṣayaḥ. (YBh_1.45(50))

āpyasya..rasatanmātram. (YBh_1.45(50))

taijasasya..rūpatanmātram. (YBh_1.45(50))

vāyuvīyasya..sparśatanmātram. (YBh_1.45(50))

ākāśasya..śabdatanmātram..iti. (YBh_1.45(50))

teṣām..ahaṃkāraḥ. (YBh_1.45(50))

asyāpi..liṅgamātram..sūkṣma1..viṣayaḥ. (YBh_1.45(50))

liṅgamātrasyāpy..aliṅgam..sūkṣma1..viṣayaḥ. (YBh_1.45(50))

na..cāliṅgāt..param..sūkṣmam..asti. (YBh_1.45(50))

nanu+..asti..puruṣaḥ..sūkṣma..iti...satyam. (YBh_1.45(50))

yathā..liṅgāt..paramaliṅgasya..saukṣmyam..na..ca..+..evam..puruṣasya. (YBh_1.45(50))

kiṃtu,..liṅgasyānvayikāraṇam..puruṣa1..na..bhavati,..hetus..tu..bhavatīti. (YBh_1.45(50))

ataḥ..pradhāna7..saukṣmyam..niratiśayam..vyākhyātam. (YBh_1.45(50))

tā..eva..sabījaḥ..samādhiḥ. (YS_1.46(50))

tāś..catasṛ1..samāpatti1P..bahirvastubījā..iti..samādhir..api..sabījaḥ. (YBh_1.46(50))

tatra..sthūla7..artha7..savitarka1..nirvitarkah,..sūkṣma7..arth7..savicāra1..nirvicāra..iti..caturdhā..+..upasaṃkhyātaḥ..samādhir..iti...[upasam-khyā] (YBh_1.46(50))

nirvicāravaiśāradya7..adhyātmaprasādaḥ... (YS_1.47(51))

aśuddhi-āvaraṇamalāpetasya..prakāśātmano..buddhisattvasya..rajastamas-bhyām..anabhibhūtaḥ..svacchaḥ..sthitipravāha1..vaiśāradyam... (YBh_1.47(51))

yadā..nirvicārasya..samādhi6..vaiśāradyam..idam..jāyate..tadā..yogino..bhavaty..adhyātmaprasāda1..bhūtārthaviṣayaḥ..kramānanurodhin1..sphuṭaḥ..prajñālokaḥ...[anurodha] (YBh_1.47(51))

tathā..ca..+..uktam..--.."prajñāprasādam..āruhya..aśocyaḥ..śocato..[śuc]..janān../..bhūmiṣṭhān..iva..śailasthaḥ..sarvān..prājña1..anupaśyati"... (YBh_1.47(51))

ṛtambharā..tatra..prajñā. (YS_1.48(51))

tasmin..samāhitacittasya..yā..prajñā..jāyate..tasyā..ṛtambharā..+..iti..saṃjñā..bhavati...[samā-dhā,..jan] (YBh_1.48(51))

anvarthā..ca..sā,..satyam..eva..bibharti..na..ca..tatra..viparyāsajñānagandha1..apy..astīti...[bhṛ] (YBh_1.48(51))

tathā..ca..+..uktam..--.."āgama3..anumāna3..dhyānābhyāsarasa3..ca../..tridhā..prakalpayan..prajñām..labhate..yogam..uttamam"..iti...[pra-klp] (YBh_1.48(51))

sā..punaḥ.. (YBh_1.49(52))

śrutānumānaprajñābhyām..anyaviṣayā..viśeṣārthatvāt.. [śruti] (YS_1.49(52))

śrutam..āgamavijñānam..tatsāmānyaviṣayam. (YBh_1.49(52))

na..hi+..āgama3..śakya1..viśeṣa1..abhidhātum,..kasmāt,..na..hi..viśeṣa3..kṛtasaṃketaḥ..śabda..iti...[abhi-dhā] (YBh_1.49(52))

tathānumānam..sāmānyaviṣayam..eva. (YBh_1.49(52))

yatra..prāptis..tatra..gatir..yatrāprāptis..tatra..na..bhavati..gatir..iti+..uktam. (YBh_1.49(52))

anumāna3..ca..sāmānya3..upasaṃhāraḥ. (YBh_1.49(52))

tasmāt..+..śrutānumānaviṣaya1..na..viśeṣaḥ..kaścid..astīti... (YBh_1.49(52))

na..cāsya..sūkṣmavyavahitaviprakṛṣṭasya..vastuno..lokapratyakṣa3..grahaṇam..asti...[vyava-dhā] (YBh_1.49(52))

na..cāsya..viśeṣasya..+..apramāṇakasya..+..abhāva1..+astīti..samādhiprajñānirgrāhya..eva..sa..viśeṣa1..bhavati..bhūtasūkṣmagata1..vā..puruṣagata1..vā. (YBh_1.49(53))

..tasmāt..+..śrutānumānaprajñābhyām..anyaviṣayā..sā..prajñā..viśeṣārthatvād..iti... (YBh_1.49(53))

samādhiprajñāpratilambha7..yoginaḥ..prajñākṛtaḥ..saṃskāra1..nava1..nava1..jāyate..--..... (YBh_1.50(53))

tajjaḥ..saṃskāra1..anyasaṃskārapratibandhin1... (YS_1.50(53))

samādhiprajñāprabhavaḥ..saṃskāra1..vyutthānasaṃskārāśayam..bādhate. (YBh_1.50(53))

vyutthānasaṃskārābhibhavāt..tatprabhavāḥ..pratyayā..na..bhavanti. (YBh_1.50(53))

pratyayanirodha7..samādhir..upatiṣṭhate...[upa-sthā] (YBh_1.50(53))

tataḥ..samādhijā..prajñā,..tataḥ..prajñākṛtāḥ..saṃskārā..iti..nava1..navaḥ..saṃskārāśaya1..jāyate... (YBh_1.50(53))

tataś..ca..prajñā,..tataś..ca..saṃskārā..iti. (YBh_1.50(53-54))

katham..asau..saṃskārātiśayaś..cittam..sādhikāram..na..kariṣyatīti. (YBh_1.50(54))

na..te..prajñākṛtāḥ..saṃskārāḥ..kleśakṣayahetutvāc..cittam..adhikāraviśiṣṭam..kurvanti. (YBh_1.50(54))

cittam..hi..te..svakāryād..avasādayanti...[ava-sad] (YBh_1.50(54))

khyātiparyavasānam..hi..cittaceṣṭitam..iti. (YBh_1.50(54))

tasyāpi..nirodha7..sarvanirodhāt+..nirbījaḥ..samādhiḥ. (YS_1.51(54))

sa..na..kevalam..samādhiprajñāvirodhin1..prajñākṛtānām..api..saṃskārāṇām..pratibandhin1..bhavati...[virodha,..pratibandha] (YBh_1.end(55))

kasmāt,..nirodhajaḥ..saṃskāraḥ..samādhijān..saṃskārān..bādhata..iti. (YBh_1.end(55))

nirodhasthitikālakramānubhava3..nirodhacittakṛtasaṃskārāstitvam..anumeyam...[anu-mā] (YBh_1.end(55))

vyutthānanirodhasamādhiprabhavaiḥ..saha..kaivalyabhāgīyaiḥ..saṃskāraiś..cittam..svasyām..prakṛti7..avasthitāyām..pravilīyate...[pravi-lī] (YBh_1.end(55))

tasmāt..te..saṃskārāś..cittasyādhikāravirodhino..na..sthitihetu1P..bhavantīti...[virodha,..hetu].. (YBh_1.end(55))

yasmād..avasitādhikāram..[ava-so]..saha..kaivalyabhāgīyaiḥ..saṃskāraiś..cittam..nivartate..[ni-vṛt],..tasmin..nivṛtta7..puruṣaḥ..svarūpamātrapratiṣṭha1..ataḥ..śuddhaḥ..kevala1..mukta..iti+..ucyata..iti... (YBh_1.end(56))

uddiṣṭhaḥ..samāhitacittasya..yogaḥ...[samā-dhā] (YBh_2.1(57))

katham..vyutthitacitta1..api..yogayuktaḥ..syād..ity..etad..ārabhyate..--.....[vyutthāna] (YBh_2.1(57))

tapas-svādhyāya-īśvarapraṇidhānāni..kriyāyogaḥ. (YS_2.1(57))

na..+..atapasvino..yogaḥ..sidhyati. (YBh_2.1(57))

anādikarmakleśavāsanācitrā..pratyupasthitaviṣayajālā..cāśuddhir..na..+..antara3..tapas+..sambhedam..āpadyata..iti..tapasa..upādānam... (YBh_2.1(57))

tac..ca..cittaprasādanam..abādhamānam..anenāsevyam..iti..manyate. (YBh_2.1(57))

svādhyāyaḥ..praṇavādipavitrāṇām..japaḥ+..mokṣaśāstrādhyayana..vā. (YBh_2.1(58))

īśvarapraṇidhānam..sarvakriyāṇām..paramaguru7..arpaṇam..tatphalasamnyāsa1..vā. (YBh_2.1(58))

sa..hi..kriyāyogaḥ.. (YBh_2.2(58))

samādhibhāvanārthaḥ..kleśatanūkaraṇārthaś..ca.... (YS_2.2(58))

sa..hi+..āsevyamānaḥ..samādhim..bhāvayati..kleśāṃś..ca..pratanūkaroti. (YBh_2.2(58))

pratanūkṛtān..kleśān..prasaṃkhyānāgninā..dagdhabījakalpān..aprasavadharmiṇaḥ..kariṣyatīti...[dah] (YBh_2.2(58))

teṣām..tanūkaraṇāt..punaḥ..kleśair..aparāmṛṣṭā..sattvapuruṣānyatāmātrakhyātiḥ..sūkṣmā..prajñā..samāptādhikārā..pratiprasavāya..kalpiṣyata..iti...[klp] (YBh_2.2(58))

atha..ke..kleśāḥ..kiyanto..vā..+..iti.. (YBh_2.3(59))

avidyāsmitārāgadveṣābhiniveśāḥ..kleśāḥ.... (YS_2.3(59))

kleśā..iti..pañca..viparyayā..ity..arthaḥ. (YBh_2.3(59))

te..spandamānā..guṇādhikāram..draḍhayanti,..pariṇāmam..avasthāpayanti,..kāryakāraṇasrotas1..unnamayanti..[ut-nam],..parasparānugrahatantrin1..bhūtvā..karmavipākam..cābhinirharantīti...[tantra,..abhinir-hṛ] (YBh_2.3(59))

avidyā..kṣetram..uttara6P..prasuptatanuvicchinna-udārāṇām...[vi-chid] (YS_2.4(59))

atrāvidyā..kṣetram..prasavabhūmir..uttara6P..asmitādīnām..caturvidhavikalpānām..prasuptatanuvicchinna-udārāṇām...[vi-chid,..udāra] (YBh_2.4(59))

tatra..kā..prasuptiḥ. (YBh_2.4(59))

cetasi..śaktimātrapratiṣṭhānām..bījabhāva-upagamaḥ... (YBh_2.4(59))

tasya..prabodha..ālambana7..sammukhībhāvaḥ. (YBh_2.4(59-60))

prasaṃkhyānavato..dagdhakleśabījasya..sammukhībhūta7..apy..ālambana7..nāsau..punar..asti,..dagdhabījasya..kutaḥ..praroha..iti...[dah] (YBh_2.4(60))

ataḥ..kṣīṇakleśaḥ..kuśalaś..caramadeha..ity..ucyate. (YBh_2.4(60))

tatra..+..eva..sā..dagdhabījabhāvā..pañcamī..kleśāvasthā..nānyatra..+..iti...[dah] (YBh_2.4(60))

satām..kleśānām..tadā..bījasāmarthyam..dagdham..iti..viṣayasya..sammukhībhāva7..api..sati..na..bhavaty..eṣām..prabodha..ity..uktā..prasuptir..dagdhabījānām..aprarohaś..ca...[dah] (YBh_2.4(60))

tanutvam..ucyate..--..pratipakṣabhāvanā-upahatāḥ..kleśās..tanu1P..bhavanti... (YBh_2.4(60))

tathā..vicchidya..vicchidya..tena..tenātmanā..punaḥ..punaḥ..samudācarantīti..vicchinnāḥ...[vi-chid] (YBh_2.4(60))

katham,..rāgakāla7..krodhasyādarśanāt. (YBh_2.4(60))

na..hi..rāgakāla7..krodhaḥ..samudācarati. (YBh_2.4(60))

rāgaś..ca..kvacid..dṛśyamāna1..na..viṣayāntara7..nāsti. (YBh_2.4(60))

na..+..ekasyām..striyām..caitra1..rakta..ity..anyāsu..strīṣu..viraktah,..kiṃtu..rāga1..labdhavṛttir..anyatra..tu..bhaviṣyadvṛttir..iti. (YBh_2.4(60-61))

sa..hi..tadā..prasuptatanuvicchinna1..bhavati...[vi-chid] (YBh_2.4(61))

viṣaya7..yo..labdhavṛttiḥ..sa..udāraḥ. (YBh_2.4(61))

sarva..eva..+..ete..kleśaviṣayatvam..nātikrāmanti... (YBh_2.4(61))

kas..tarhi..vicchinnaḥ..prasuptas..tanur..udāra1..vā..kleśa..iti,..ucyate..--..satyam..eva..+..etat,..kiṃtu..viśiṣṭānām..eva..+..eteṣām..vicchinnāditvam...[vi-chid,..vi-śiṣ] (YBh_2.4(61))

yathā..+..eva..pratipakṣabhāvanāto..nivṛttas..tathā..+..eva..svavyañjakāñjana3..abhivyakta..iti. (YBh_2.4(61))

sarva..evāmī..kleśā..avidyābhedāḥ. (YBh_2.4(61))

kasmāt,..sarva7P..avidyā..+..eva..+..abhiplavate...[abhi-plu] (YBh_2.4(61))

yad..avidyayā..vastu+..ākāryate..tad..evānuśerate..kleśā..viparyāsapratyayakāla..upalabhyante..kṣīyamāṇām..cāvidyām..anukṣīyanta..iti...[ā-kṛ,..anu-śī]............ (YBh_2.4(61))

tatrāvidyāsvarūpam..ucyate.. (YBh_2.5(61))

anityāśuciduhkhān..ātman7P..nityaśucisukhātmakhyātir..avidyā.. (YS_2.5(61))

anitya7..kārya7..nityakhyātiḥ. (YBh_2.5(61))

tadyathā..--..dhruvā..pṛthivī,..dhruvā..sacandratārakā..dyauh,..amṛtā..divaukasa..iti. (YBh_2.5(61-62))

tathā..+..aśuci7..paramabībhatsa7..kāya7,..--... (YBh_2.5(62))

"sthānād..bījād..upaṣṭambhān..nihsyandān..nidhanād..api../..kāyam..ādheyaśaucatvāt..paṇḍitā..hi+..aśucim..viduh"...[ā-dhā] (YBh_2.5(62))

iti..aśuci7..śucikhyātir..dṛśyate. (YBh_2.5(62))

navā..+..iva..śaśāṅkalekhā..kamanīyā..+..iyam..kanyā..madhu-amṛtāvayavanirmitā..+..iva..candram..bhittvā..nihsṛtā..+..iva..jñāyate,..nīla-utpalapattrāyatākṣī..hāvagarbhābhyām..locanābhyām..jīvalokam..āśvāsayantīva..+..iti..kasya..kenābhisambandhaḥ... (YBh_2.5(62))

bhavati..ca..+..evam..aśuci7..śuciviparyāsapratyaya..iti. (YBh_2.5(62))

etenāpuṇya7..puṇyapratyayas..tathā..+..evānartha7..cārthapratyaya7..vyākhyātaḥ. (YBh_2.5(62))

tathā..duhkha7..sukhakhyātim..vakṣyati..--.."pariṇāmatāpasaṃskāraduhkhair..guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinah"..iti... (YBh_2.5(62))

tatra..sukhakhyātir..avidyā. (YBh_2.5(62))

tathānātmany..ātmakhyātir..bāhya-upakaraṇa7P..cetanācetana7P..bhogādhiṣṭhāna7..vā..śarīra7..puruṣa-upakaraṇa7..vā..manasy..anātmany..ātmakhyātir..iti...[$] (YBh_2.5(62))

tathā..+..etad..atra..+..uktam..--.."vyaktam..avyaktam..vā..sattvam..ātmatva3..abhipratītya..tasya..sampadam..anunandaty..ātmasampadam..manvānas..tasya..vyāpadam..anuśocaty..[śuc]..ātmavyāpadam..manvānaḥ..sa..sarva1..apratibuddhaḥ. (YBh_2.5(62-63))

eṣā..catuṣpadā..bhavaty..avidyā..mūlam..asya..kleśasaṃtānasya..karmāśayasya..ca..savipākasya..+..iti. (YBh_2.5(63))

tasyāś..cāmitrāgoṣpadavad..vastusatattvam..vijñeyam. (YBh_2.5(63))

yathā..nāmitra1..mitrābhāva1..na..mitramātram..kiṃtu..tadviruddhaḥ..sapatnaḥ...[vi-rudh] (YBh_2.5(63))

yathā..vā..+..agoṣpadam..na..goṣpadābhāva1..na..goṣpadamātram..kiṃtu..deśa..eva..tābhyām..anyad..vastu-antaram... (YBh_2.5(63))

evam..avidyā..na..pramāṇam..na..pramāṇābhāvaḥ..kiṃtu..vidyāviparītam..jñānāntaram..avidyā..+..iti... (YBh_2.5(63))

dṛgdarśanaśakti6ḍu..ekātmatā..+..iva..+..asmitā. (YS_2.6(64))

puruṣa1..dṛkśaktir..buddhir..darśanaśaktir..ity..etayor..ekasvarūpāpattir..ivāsmitā..kleśa..ucyate. (YBh_2.6(64))

bhoktṛbhogyaśakti6ḍu..atyantavibhaktayor..atyantāsaṃkīrṇayor..avibhāgaprāpti7..iva..satyām..bhogaḥ..kalpate...[klp] (YBh_2.6(64))

svarūpapratilambha7..tu..tayoḥ..kaivalyam..eva..bhavati..kuto..bhoga..iti. (YBh_2.6(64))

tathā..ca..+..uktam..--.."buddhitaḥ..param..puruṣam..ākāraśīlavidyādibhir..vibhaktam..apaśyan..kuryāt..tatrātmabuddhim..moha3"..iti. (YBh_2.6(64))

sukhānuśayin1..rāgaḥ...[anuśaya] (YS_2.7(64))

sukhābhijñasya..sukhānusmṛtipūrvaḥ..sukha7..tatsādhana7..vā..yo..gardhas..tṛṣṇā..lobhaḥ..sa..rāga..iti. (YBh_2.7(65))

duhkhānuśayin1..dveśaḥ...[anuśaya] (YS_2.8(65))

duhkhābhijñasya..duhkhānusmṛtipūrva1..duhkha7..tatsādhana7..vā..yaḥ..pratigha1..manyur..jighāṃsā..krodhaḥ..sa..dveṣaḥ. (YBh_2.8(65))

svarasavāhin1..viduṣo..+api..tathā..rūḍha1..abhiniveśaḥ...[vidvān] (YS_2.9(65))

sarvasya..prāṇina..iyam..ātmāśīr..nityā..bhavati..mā..na..bhūvam..bhūyāsam..iti... (YBh_2.9(65))

na..cānanubhūtamaraṇadharmakasya..+..eṣā..bhavaty..ātmāśīḥ. (YBh_2.9(65))

etayā..ca..pūrvajanmānubhavaḥ..pratīyate. (YBh_2.9(65))

sa..cāyam..abhiniveśaḥ..kleśaḥ..svarasavāhin1..kṛmi6..api..jātamātrasya..pratyakṣānumānāgamair..asambhāvita1..maraṇatrāsa..ucchedadṛṣṭi-ātmakaḥ..[dṛṣṭi]..pūrvajanmānubhūtam..maraṇaduhkham..anumāpayati. (YBh_2.9(65))

yathā..cāyam..atyantamūḍha7P..dṛśyate..kleśas..tathā..viduṣo..+api..vijñātapūrvāparāntasya..rūḍhaḥ...[vidvān] (YBh_2.9(66))

kasmāt...samānā..hi..tayoḥ..kuśalākuśalayor..maraṇaduhkhānubhavād..iyam..vāsanā..+..iti. (YBh_2.9(66))

te..pratiprasavaheyāḥ..sūkṣmāḥ. (YS_2.10(66))

te..pañca..kleśā..dagdhabījakalpā..yoginaś..caritādhikāra7..cetasi..pralīna7..saha..tena..+..evāstam..gacchanti...[dah] (YBh_2.10(66))

sthitānām..tu..bījabhāva-upagatānām.. (YBh_2.11(66-67))

dhyānaheyās..tadvṛtti1P.. (YS_2.11(67))

kleśānām..yā..vṛtti1P..sthūlās..tāḥ..kriyāyoga3..tanūkṛtāḥ..satyaḥ..prasaṃkhyāna3..dhyāna3..hātavyā..yāvat..sūkṣmīkṛtā..yāvad..dagdhabījakalpā..iti...[dah] (YBh_2.11(67))

yathā..vastrāṇām..sthūla1..malaḥ..pūrvam..nirdhūyate..paścāt..sūkṣma1..yatna3..upāya3..ca..+..apanīyate..tathā..svalpapratipakṣāḥ..sthūlā..vṛtti1P..kleśānām,..sūkṣmās..tu..mahāpratipakṣā..iti... (YBh_2.11(67))

kleśamūlaḥ..karmāśaya1..dṛṣṭādṛṣṭajanmavedanīyaḥ. (YS_2.12(67))

tatra..puṇyāpuṇyakarmāśayaḥ..kāmalobhamohakrodhabhavaḥ. (YBh_2.12(67))

sa..dṛṣṭajanmavedanīyaś..cādṛṣṭajanmavedanīyaś..ca. (YBh_2.12(68))

tatra..tīvrasaṃvega3..mantratapas-samādhibhir..nirvartita..[nir-vṛt]..īśvaradevatāmaharṣimahānubhāvānām..ārādhanād..vā..yaḥ..pariniṣpannaḥ..sa..sadyaḥ..paripacyate..puṇyakarmāśaya..iti... (YBh_2.12(68))

tathā..tīvrakleśa3..bhītavyādhitakṛpaṇa7P..viśvāsa-upagat7P..vā..mahānubhāva7P..vā..tapasvin7P..kṛtaḥ..punaḥ..punar..apakāraḥ..sa..cāpi..pāpakarmāśayaḥ..sadya..eva..paripacyate... (YBh_2.12(68))

yathā..nandīśvaraḥ..kumāra1..manuṣyapariṇāmam..hā-tvā..tiryañc-tva3..pariṇata..iti...[hā,..pari-nam] (YBh_2.12(68))

tatra..nārakāṇām..nāsti..dṛṣṭajanmavedanīyaḥ..karmāśayaḥ. (YBh_2.12(68))

kṣīṇakleśānām..api..nāsty..adṛṣṭajanmavedanīyaḥ..karmāśaya..iti. (YBh_2.12(68))

sati..mūla7..tadvipāka1..jāti-āyurbhogaḥ... (YS_2.13(68))

satsu..kleśa7P..karmāśaya1..vipākārambhin1..bhavati..na..+..ucchinnakleśamūlaḥ...[ārambha,..ut-chid] (YBh_2.13(68-69))

yathā..tuṣāvanaddhāḥ..śālitaṇḍulā..adagdhabījabhāvāḥ..prarohasamarthā..bhavanti,..na..+..apanītatuṣā..dagdhabījabhāvā..vā...tathā..kleśāvanaddhaḥ..karmāśaya1..vipākaprarohin1..bhavati,..na..+..apanītakleśa1..na..prasaṃkhyānadagdhakleśabījabhāva1..vā..+..iti. (YBh_2.13(69))

sa..ca..vipākas..trividhah1..jātir..āyuṣ1..bhoga..iti. (YBh_2.13(69))

tatra..+idam..vicāryate..--..kim..ekam..karma..+..ekasya..janmanaḥ..kāraṇam..atha..+..ekam..karmānekam..janmākṣipatīti. (YBh_2.13(69))

dvitīyā..vicāraṇā..--..kim..anekam..karmānekam..janma..nirvartayati..athānekam..karmaikam..janma..nirvartayatīti...[nir-vṛt] (YBh_2.13(69))

na..tāvad..ekam..karma..+..ekasya..janmanaḥ..kāraṇam. (YBh_2.13(69))

kasmāt,..anādikālapracitasyāsaṃkhyeyasyāvaśiṣṭasya..karmaṇaḥ..sāmpratikasya..ca..phalakramāniyamād..anāśvāśa1..lokasya..prasaktah,..sa..cāniṣṭa..iti...[pra-ci,ava-śiṣ] (YBh_2.13(69))

na..ca..+..ekam..karmānekasya..janmanaḥ..kāraṇam. (YBh_2.13(69))

kasmāt,..anekeṣu..karma7P..ekaikam..eva..karmānekasya..janmanaḥ..kāraṇam..iti+..avaśiṣṭasya..vipākakālābhāvaḥ..prasaktah,..sa..cāpy..aniṣṭa..iti... (YBh_2.13(69))

na..cānekam..karmānekasya..janmanaḥ..kāraṇam. (YBh_2.13(70))

kasmāt,..tad..anekam..janma..yugapad+..na..sambhavatīti..krama3..eva..vācyam. (YBh_2.13(70))

tathā..ca..pūrvadoṣānuṣaṅgaḥ. (YBh_2.13(70))

tasmāj..janmaprāyaṇāntara7..kṛtaḥ..puṇyāpuṇyakarmāśayapracaya1..vicitraḥ..pradhāna-upārjanabhāva3..avasthitaḥ..prāyaṇābhivyakta..ekapraghaṭṭaka3..maraṇam..prasādhya..sammūrcchita..ekam..eva..janma..karoti... (YBh_2.13(70))

tac..ca..janma..tena..+..eva..karmaṇā..labdhāyuṣkam..bhavati. (YBh_2.13(70))

tasminn..āyuṣi..tena..+..eva..karmaṇā..bhogaḥ..sampadyata..iti. (YBh_2.13(70))

asau..karmāśaya1..janmāyuṣ-bhogahetutvāt..trivipāka1..abhidhīyata..iti...[abhi-dhā] (YBh_2.13(70))

ata..ekabhavikaḥ..karmāśaya..ukta..iti. (YBh_2.13(70))

dṛṣṭajanmavedanīyas..tu+..ekavipākārambhin1..[ārambha]..bhogahetutvād..dvivipākārambhin1..[ārambha]..vā..+..āyuṣ+..bhogahetutvān..nandīśvaravan..nahuṣavad..vā..+..iti... (YBh_2.13(70-71))

kleśakarmavipākānubhavanirvartitābhis..tu..vāsanābhir..anādikālasammūrcchitam..idam..cittam..vicitrīkṛtam..iva..sarvato..matsyajālam..granthibhir..ivātatam..ity..etā..anekabhavapūrvikā..vāsanāḥ... (YBh_2.13(71))

yas..tu+..ayam..karmāśaya..eṣa..eva..+..ekabhavika..ukta..iti... (YBh_2.13(71))

ye..saṃskārāḥ..smṛtihetu1P..tā..vāsanās..tāś..cānādikālīnā..iti. (YBh_2.13(71))

yas..tv..asāv..ekabhavikaḥ..karmāśayaḥ..sa..niyatavipākaś..cāniyatavipākaś..ca. (YBh_2.13(71))

tatra..dṛṣṭajanmavedanīyasya..niyatavipākasya..+..eva..+..ayam..niyama1..na..tv..adṛṣṭajanmavedanīyasyāniyatavipākasya...kasmāt. (YBh_2.13(71))

yo..hy..adṛṣṭajanmavedanīya1..aniyatavipākas..tasya..traī..gatiḥ..--..... (YBh_2.13(71))

kṛtasyāvipakvasya..nāśah,..pradhānakarman7..āvāpagamanam..vā,..niyatavipākapradhānakarman3..abhibūtasya..vā..ciram..avasthānam..iti. (YBh_2.13(71))

tatra..kṛtasyāvipakvasya..nāśa1..yathā..śuklakarma-udayād..iha..+..eva..nāśaḥ..kṛṣṇasya... (YBh_2.13(71-72))

yatra..+..idam..uktam..--.."dve..dve..ha..vai..karman1ḍu..veditavya1ḍuṇ..pāpakasya..+..eka1..rāśiḥ..puṇyakṛta1..apahanti..tad..icchasva..karman1P..sukṛtāni..kartum..iha..+..eva..te..karma..kavi1P..vedayante"...[apa-han] (YBh_2.13(72))

pradhānakarman7..āvāpāpagamanam. (YBh_2.13(72))

yatra..+..idam..uktam..--.."syāt..svalpaḥ..saṃkaraḥ..saparihāraḥ..sapratyavamarṣaḥ..kuśalasya..na..+..apakarṣāya..+..alam. (YBh_2.13(72))

kasmāt,..kuśalam..hi..me..bahu+..anyad..asti..yatrāyam..āvāpam..gataḥ..svarga7..apy..apakarṣam..alpam..kariṣyati"..iti. (YBh_2.13(73))

niyatavipākapradhānakarman3..abhibhūtasya..vā..ciram..avasthānam. (YBh_2.13(73))

katham..iti,..adṛṣṭajanmavedanīyasya..+..eva..niyatavipākasya..karman6..samānam..maraṇam..abhivyaktikāraṇam..uktam. (YBh_2.13(73))

na..tv..adṛṣṭajanmavedanīyasya..+..aniyatavipākasya. (YBh_2.13(73))

yat..tv..adṛṣṭajanmavedanīyam..karmāniyatavipākam..tan..naśyed..āvāpam..vā..gacched..abhibhūtam..vā..ciram..apy..upāsīta,..yāvat..samānam..karmābhivyañjakam..nimittam..asya..na..vipākābhimukham..karotīti... (YBh_2.13(73))

tadvipākasyaiva..deśakālanimittānavadhāraṇād..iyam..karmagatiś..citrā..durvijñānā..ca..+..iti. (YBh_2.13(73))

na..ca..+..utsargasyāpavādān..nivṛttir..ity..ekabhavikaḥ..karmāśaya1..anujñāyata..iti... (YBh_2.13(73))

te..hlādaparitāpaphalāḥ..puṇyāpuṇyahetutvāt. (YS_2.14(73))

te..janmāyuṣ-bhogāḥ..puṇyahetukāḥ..sukhaphalā..apuṇyahetukā..duhkhaphalā..iti... (YBh_2.14.73-74))

yathā..ca..+..idam..duhkham..pratikūlātmakam..evam..viṣayasukhakāla7..api..duhkham..asty..eva..pratikūlātmakam..yoginaḥ. (YBh_2.14(74))

katham,..tad..upapādyate.. (YBh_2.15(74))

pariṇāmatāpasaṃskāraduhkhair..guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ.. [upa-pad] (YS_2.15(74))

sarvasyāyam..rāgānuviddhaś..cetanācetanasādhanādhīnaḥ..sukhānubhava..iti..tatrāsti..rāgajaḥ..karmāśayaḥ...[anu-vyadh] (YBh_2.15(74))

tathā..ca..dveṣṭi..duhkhasādhanāni..muhyati..ca..+..iti..dveṣamohakṛta1..apy..asti..karmāśayaḥ. (YBh_2.15(74))

tathā..ca..+..uktam..--.."nānupahatya..bhūtāny..upabhogaḥ..sambhavatīti..hiṃsākṛta1..apy..asti..śarīraḥ..karmāśayah"..iti... (YBh_2.15(74-75))

viṣayasukham..cāvidyā..+..ity..uktam. (YBh_2.15(75))

yā..bhoga7P..indriyāṇām..tṛpti6..upaśāntis..tat..sukham. (YBh_2.15(75))

yā..laulyād..anupaśāntis..tad..duhkham. (YBh_2.15(75))

na..ca..+..indriyāṇām..bhogābhyāsa3..vaitṛṣṇyam..kartum..śakyam... (YBh_2.15(75))

kasmāt,..yato..bhogābhyāsam..anuvivardhante..rāgāḥ..kauśalāni..ca..+..indriyāṇām..iti. (YBh_2.15(75))

tasmād..anupāyaḥ..sukhasya..bhogābhyāsa..iti. (YBh_2.15(75))

sa..khalu+..ayam..vṛścikaviṣabhīta..ivāśīviṣa3..daṣṭa1..yaḥ..sukhārthin1..viṣayānuvāsita1..mahati..duhkhapaṅka7..nimagna..iti. (YBh_2.15(75))

eṣā..pariṇāmaduhkhatā..nāma..pratikūlā..sukhāvasthāyām..api..yoginam..eva..kliśnāti. (YBh_2.15(75))

atha..kā..tāpaduhkhatā,..sarvasya..dvesānuviddhaś..cetanācetanasādhanādhīnas..tāpānubhava..iti..tatrāsti..dveṣajaḥ..karmāśayaḥ. (YBh_2.15(76))

sukhasādhanāni..ca..prārthayamānaḥ..kāya3..vācā..manasā..ca..parispandate..tataḥ..param..anugṛhṇāty..apahanti..ca..+..iti..parānugrahapīḍābhyām..dharmādharmāv..upacinoti...[anu-grah] (YBh_2.15(76))

sa..karmāśaya1..lobhān..mohāc..ca..bhavatīty..eṣā..tāpaduhkhatā..+..ucyate. (YBh_2.15(76))

kā..punaḥ..saṃskāraduhkhatā,..sukhānubhavāt..sukhasaṃskārāśaya1..duhkhānubhavād..api..duhkhasaṃskārāśaya..iti. (YBh_2.15(76))

evam..karmabhyo..vipāka7..+anubhūyamāna7..sukha7..duhkha7..vā..punaḥ..karmāśayapracaya..iti... (YBh_2.15(76))

evam..idam..anādi..duhkhasrotas1..viprasṛtam..yoginam..eva..pratikūlātmakatvād..udvejayati. (YBh_2.15(76))

kasmāt,..akṣipātrakalpa1..hi..vidvān..iti. (YBh_2.15(76))

yathā..+..ūrṇātantur..akṣipātra7..nyastaḥ..sparśa3..duhkhayati..na..cānya7P..gātrāvayava7P,..evam..etāni..duhkhāny..akṣipātrakalpam..yoginam..eva..kliśnanti..na..+..itaram..pratipattṛ2. (YBh_2.15(76))

itaram..tu..svakarma-upahṛtam..duhkham..upāttam..upāttam..tyajantam..tyaj-tam..tyaj-tam..upādadānam..anādivāsanāvicitrā3..cittavṛti3..samantataḥ..+..anuviddham..ivāvidyā3..hātavya..evāhaṃkāramamakārānupātinam..jātam..jātam..bāhyādyātmika-ubhayanimittas..triparvan1P..tāpā..anuplavante...[udā-dā,..anupāta,..anu-plu] (YBh_2.15(76))

tad..evam..anādinā..duhkhasrotasā..vyuhyamānam..ātman2..bhūtagrāmam..ca..dṛś-vā..yogin1..sarvaduhkhakṣayakāraṇam..samyagdarśanam..śaraṇam..prapadyata..iti. (YBh_2.15(76))

guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ. (YBh_2.15(77))

prakhyāpravṛttisthitirūpā..buddhiguṇāḥ..parasparānugrahatantrin1..bhūtvā..śāntam..ghoram..mūḍham..vā..pratyayam..triguṇam..evārabhante...[ā-rabh] (YBh_2.15(77))

calam..ca..guṇavṛttam..iti..kṣiprapariṇāmin1ṇ..cittam..uktam...[pariṇāma] (YBh_2.15(77))

rūpātiśayā..vṛtti-atiśayāś..ca..paraspara3..virudhyante,..sāmānyāni..tv..atiśayaiḥ..saha..pravartante...[pra-vṛt] (YBh_2.15(77))

evam..ete..guṇā..itaretarāśraya3..upārjitasukhaduhkhamohapratyayāḥ..sarve..sarvarūpā..bhavantīti,..guṇapradhānabhāvakṛtas..tv..eṣām..viśeṣa..iti. (YBh_2.15(77))

tasmād..duhkham..eva..sarvam..vivekina..iti. (YBh_2.15(77))

tad..asya..mahato..duhkhasamudāyasya..prabhavabījam..avidyā. (YBh_2.15(77))

tasyāś..ca..samyagdarśanam..abhāvahetuḥ. (YBh_2.15(77-78))

yathā..cikitsāśāstram..caturvyūham..--..roga1..rogahetur..ārogyam..bhaiṣajyam..iti. (YBh_2.15(78))

tadyathā..--..saṃsāraḥ..saṃsārahetur..mokṣa1..mokṣa-upāya..iti. (YBh_2.15(78))

tatra..duhkhabahulaḥ..saṃsāra1..heyaḥ. (YBh_2.15(78))

pradhānapuruṣayoḥ..samyoga1..heyahetuḥ. (YBh_2.15(78))

samyogasyātyantika1F..nivṛttir..hānam. (YBh_2.15(78))

hāna-upāyaḥ..samyagdarśanam. (YBh_2.15(78))

tatra..hātṛ6..svarūpam..upādeyam..vā..heyam..vā..na..bhavitum..arhatīti..hāna7..tasya..+..ucchedavādaprasaṅga..upādāna7..ca..hetuvādaḥ. (YBh_2.15(78))

ubhayapratyākhyāna7..śāśvatavāda..ity..etat..samyagdarśanam. (YBh_2.15(78))

tad..etat-śāstram..caturvyūham..ity..abhidhīyate.. (YBh_2.16(78))

heyam..duhkham..anāgatam.. (YS_2.16(78))

duhkham..atītam..upabhoga3..ativāhitam..na..heyapakṣa7..vartate. (YBh_2.16(79))

vartamānam..ca..svakṣaṇa7..bhogārūḍham..iti..na..tat..kṣaṇāntara7..heyatām..āpadyate. (YBh_2.16(79))

tasmād..yad..evānāgatam..duhkham..tad..evākṣipātrakalpam..yoginam..kliśnāti..na..+..itaram..pratipattṛ2. (YBh_2.16(79))

tad..eva..heyatām..āpadyate. (YBh_2.16(79))

tasmād..yad..eva..heyam..ity..ucyate..tasyaiva..kāraṇam..pratinirdiśyate.. (YBh_2.17(79))

draṣṭṛdṛśyayoḥ..samyoga1..heyahetuḥ.. (YS_2.17(79))

draṣṭṛ1..buddhi6..pratisaṃvedin1..puruṣaḥ. (YBh_2.17(79))

dṛśyā..buddhisattva-upārūḍhāḥ..sarve..dharmāḥ. (YBh_2.17(79))

tad..etad..dṛsyam..ayaskāntamaṇikalpam..samnidhimātra-upakāri..dṛśyatva3..svam..bhavati..puruṣasya..dṛśirūpasya..svāminah,..anubhavakarmaviṣayatām..āpannam..yataḥ...[upakāra] (YBh_2.17(79))

anyasvarūpa3..pratilabdhātmakam..svatantram..api..parārthatvāt..paratantram. (YBh_2.17(79-80))

tayor..dṛgdarśanaśakti6ḍu..anādir..arthakṛtaḥ..samyoga1..heyahetur..duhkhasya..kāraṇam..ity..arthaḥ. (YBh_2.17(80))

tathā..ca..+..uktam..--..tatsamyogahetuvivarjanāt..syād..ayam..ātyantika1..duhkhapratīkāraḥ. (YBh_2.17(80))

kasmāt,..duhkhahetu6..parihāryasya..pratīkāradarśanāt. (YBh_2.17(80))

tadyathā..--..pādatalasya..bhedyatā,..kaṇṭakasya..bhettṛtvam,..parihāraḥ..kaṇṭakasya..pā[pa]dānadhiṣṭhānam..pādatrāṇavyavahita3..vādhiṣṭhānam,..etat..trayam..yo..veda..loka7..sa..tatra..pratīkāram..ārabhamāṇa1..bhedajam..duhkham..nāpnoti...[pāpa?,..pāda?,..ā-rabh] (YBh_2.17(80))

kasmāt,..tritva-upalabdhisāmarthyād..iti. (YBh_2.17(80-81))

atrāpi..tāpakasya..rajasaḥ..sattvam..eva..tapyam. (YBh_2.17(81))

kasmāt,..tapikriyāyāḥ..karmasthatvāt,..sattva7..karman7..tapikriyā..nāpariṇāmin7..niṣkriya7..kṣetrajña7,..darśitaviṣayatvāt...[pari-nam] (YBh_2.17(81))

sattva7..tu..tapyamāna7..tadākārānurodhin1..puruṣa1..apy..anutapyata..iti...[anurodha] (YBh_2.17(81))

dṛśyasvarūpam..ucyate.. (YBh_2.18(81))

prakāśakriyāsthitiśīlam..bhūteindriyātmakam..bhogāpavargārtham..dṛśyam.. (YS_2.18(81))

prakāśaśīlam..sattvam. (YBh_2.18(81))

kriyāśīlam..rajas+. (YBh_2.18(81))

śitiśīlam..tamas+..iti. (YBh_2.18(81))

ete..guṇāḥ..paraspara-uparaktapravibhāgāḥ..pariṇāminaḥ..samyogaviyogadharman1P..itaretara-upāśraya3..upārjitamūrti1P..parasparāṅgāṅgitva7..apy..asambhinnaśaktipravibhāgās..tulyajātīyātulyajātīyaśaktibhedānupātinaḥ..[anupāta]..pradhānavelāyām..upadarśitasamnidhānā..guṇatva7..api..ca..vyāpāramātra3..pradhānāntarṇītānumitāstitāḥ..puruṣārthakartavyatā3..prayuktasāmarthyāḥ..samnidhimātra-upakārin1P..ayaskāntamaṇikalpāḥ..pratyayam..antara3..ekatamasya..vṛttim..anuvartamānāḥ..pradhānaśabdavācyā..bhavanti... (YBh_2.18(81-83))

etad..dṛśyam..ity..ucyate. (YBh_2.18(83))

tad..etad..bhūteindriyātmakam..bhūtabhāva3..pṛthivī-ādinā..sūkṣmasthūla3..pariṇamate...[pari-nam] (YBh_2.18(83))

tathā..+..indriyabhāva3..śrotrādinā..sūkṣmasthūla3..pariṇamata..iti...[pari-nam] (YBh_2.18(83))

tat..tu..nāprayojanam..api..tu..prayojanam..urarīkṛtya..pravartata..iti..bhogāpavargārtham..hi..tad..dṛśyam..puruṣasya..+..iti...[pra-vṛt] (YBh_2.18(83))

tatra..+..iṣṭāniṣṭaguṇasvarūpāvadhāraṇam..avibhāgāpannam..bhoga1..bhoktṛ6..svarūpāvadhāraṇam..apavarga..iti. (YBh_2.18(83))

dvayor..atiriktam..anyad..darśanam..nāsti. (YBh_2.18(83))

tathā..ca..+..uktam..--..ayam..tu..khalu..triṣu..guṇa7P..kartṛṣv..akartṛ7..ca..puruṣa7..tulyātulyajātīya7..caturtha7..tat..kriyāsākṣin7..upanīyamānān..sarvabhāvān..upapannān..anupaśyann..adarśanam..anyat..+..śaṅkata..iti. (YBh_2.18(83))

tāv..etau..bhogāpavargau..buddhikṛtau..buddhi7..eva..vartamānau..katham..puruṣa7..vyapadiśyete..iti. (YBh_2.18(83))

yathā..vijayaḥ..parājaya1..vā..yoddhṛṣu..vartamānaḥ..svāmini..vyapadiśyate,..sa..hi..tatphalasya..bhoktṛ1..iti,..evam..bandhamokṣau..buddhi7..eva..vartamānau..puruṣa7..vyapadiśyete,..sa..hi..tatphalasya..bhoktṛ1..iti. (YBh_2.18(83-84))

buddhi6..eva..puruṣārthāparisamāptir..bandhas..tadarthāvasāya1..mokṣa..iti. (YBh_2.18(84))

etena..grahaṇadhāraṇa-ūhāpohatattvajñānābhiniveśā..buddhi7..vartamānāḥ..puruṣa7..adhyāropitasadbhāvāḥ...[adhyā-ruh] (YBh_2.18(84))

sa..hi..tatphalasya..bhoktṛ1..iti. (YBh_2.18(84))

dṛśyānām..guṇānām..svarūpabhedāvadhāraṇārtham..idam..ārabhyate.. (YBh_2(19(84))

viśeṣāviśeṣaliṅgamātrāliṅgāni..guṇaparvan1Pṇ.. (YS_2.19(84))

tatrākāśavāyu-agni-udakabhūmi1P..bhūtāni..śabdasparśarūparasagandhatanmātrāṇām..aviśeṣāṇām..viśeṣāḥ. (YBh_2.19(84))

tathā..śrotratvac-cakṣurjihvāghrāṇāni..buddhhīndriyāṇi,..vāc-pāṇipādapāyūpasthāḥ..karmendriyāṇi,..ekādaśam..manas+..sarvārtham,..ity..etāny..asmitālakṣaṇasyāviśeṣasya..viśeṣāḥ... (YBh_2.19(84))

guṇānām..eṣa..ṣoḍaśaka1..viśeṣapariṇāmaḥ. (YBh_2.19(84))

ṣaḍ..aviśeṣāḥ...tadyathā..--..śabdatanmātram..sparśatanmātram..rūpatanmātram..rasatanmātram..gandhatanmātram..ca..+..iti..ekadvitricatuhpañcalakṣaṇāḥ..śabdādi1P..pañcāviśeṣāh,..ṣaṣṭhas..cāviśeṣa1..asmitāmātra..iti. (YBh_2.19(84-85))

yat..tat..paramaviśeṣa-bhyo..liṅgamātram..mahattattvam..tasminn..ete..sattāmātra7..mahaty..ātmany..avasthāya..vivṛddhikāṣṭhām..anubhavanti. (YBh_2.19(85))

pratisaṃsṛjyamānāś..ca..tasminn..eva..sattāmātra7..mahaty..ātmany..avasthāya..yat..tan..nihsattāsattam..nihsadasat..+?..nirasad..avyaktam..aliṅgam..pradhānam..tat..pratiyanti...[prati-i] (YBh_2.19(85-86))

eṣa..teṣām..liṅgamātraḥ..pariṇāma1..nihsattāsattam..cāliṅgapariṇāma..iti. (YBh_2.19(86))

aliṅgāvasthāyām..na..puruṣārtha1..hetur..nāliṅgāvasthāyām..ādi7..puruṣārthatā..kāraṇam..bhavatīti. (YBh_2.19(86))

na..tasyāḥ..puruṣārthatā..kāraṇam..bhavatīti. (YBh_2.19(86))

nāsau..puruṣārthakṛtā..+..iti..nityākhyāyate. (YBh_2.19(86))

trayāṇām..tv..avasthāviśeṣāṇām..ādi7..puruṣārthatā..kāraṇam..bhavati. (YBh_2.19(86))

sa..cārtha1..hetur..nimittam..kāraṇam..bhavatīty..anityākhyāyate. (YBh_2.19(86))

guṇās..tu..sarvadharmānupātino..na..pratyastam..ayante..na..+..upajāyante...[anupāta,..anupātin] (YBh_2.19(86))

vyaktibhir..evātītānāgatavyayāgamavatībhir..guṇānvayinībhir..upajananāpāyadharmakā..iva..pratyavabhāsante...[anvaya] (YBh_2.19(86))

yathā..devadatta1..daridrāti..{daridreti?}. (YBh_2.19(86))

kasmāt...yato..+asya..ṃriyante..go1P..iti,..go6P..eva..maraṇāt..tasya..daridrāṇam..na..svarūpahānād..iti..samaḥ..samādhiḥ. (YBh_2.19(86))

liṅgamātram..aliṅgasya..pratyāsannam,..tatra..tat..saṃsṛṣṭam..vivicyate..kramān..ativṛtti5. (YBh_2.19(86))

tathā..ṣaḍ..aviśeṣā..liṅgamātra7..saṃsṛṣṭā..vivicyante..pariṇāmakramaniyamāt...[pari-nam] (YBh_2.19(86-87))

tathā..teṣv..aviśeṣa7P..bhūtendriyāṇi..saṃsṛṣṭāni..vivicyante....... (YBh_2.19(87))

tathā..ca..+..uktam..purastāt. (YBh_2.19(87))

na..viśeṣa-bhyaḥ..param..tattvāntaram..astīti..viśeṣāṇām..nāsti..tattvāntarapariṇāmaḥ. (YBh_2.19(87))

teṣām..tu..dharmalakṣaṇāvasthāpariṇāmā..vyākhyāyiṣyante. (YBh_2.19(87))

vyākhyātam..dṛśyam..atha..draṣṭṛ6..svarūpāvadhāraṇārtham..idam..ārabhyate.. (YBh_2.20(87))

draṣṭṛ1..dṛśimātraḥ..śuddha1..api..pratyayānupaśyaḥ.. (YS_2.20(87))

dṛśimātra..iti..dṛkśaktir..eva..viśeṣaṇāparāmṛṣṭā..+..ity..arthaḥ... (YBh_2.20(87))

sa..puruṣa1..buddhi6..na..sarūpa1..nātyantam..virūpa..iti... (YBh_2.20(87))

na..tāvat..sarūpaḥ...kasmāt. (YBh_2.20(87))

jñātājñātaviṣayatvāt..pariṇāminī..hi..buddhiḥ... (YBh_2.20(87-88))

tasyāś..ca..viṣaya1..go-ādir..ghaṭādir..vā..jñātaś..cājñātaś..ca..+..iti..pariṇāmitvam..darśayati. (YBh_2.20(88))

sadājñātaviṣayatvam..tu..puruṣasyāpariṇāmitvam..paridīpayati...kasmāt. (YBh_2.20(88))

na..hi..buddhiś..ca..nāma..puruṣaviṣayaś..ca..syād..agṛhītā..gṛhītā..ca..+..iti..siddham..puruṣasya..sadājñātaviṣayatvam...tataś..cāpariṇāmitvam..iti. (YBh_2.20(88))

kim..ca..parārthā..buddhiḥ..saṃhatyakāritvāt..[saṃhati?],..svārthaḥ..puruṣa..iti. (YBh_2.20(88))

guṇānām..tūpadraṣṭṛ1..puruṣa..ity..ato..na..sarūpaḥ. (YBh_2.20(88))

astu..tarhi..virūpa..iti. (YBh_2.20(88))

nātyantam..virūpaḥ...kasmāt. (YBh_2.20(88))

śudddha1..api..asau..pratyayānupaśya1..yataḥ. (YBh_2.20(88-89))

pratyayam..bauddham..anupaśyati,..tam..anupaśyann..atadātman1..api..tadātmaka..iva..pratyavabhāsate. (YBh_2.20(89))

tathā..ca..+..uktam..--..apariṇāminī..hi..bhoktṛśaktir..apratisaṃkramā..ca..pariṇāminy..artha7..pratisaṃkrāntā..+..iva..tadvṛttim..anupatati,..tasyāś..ca..prāptacaitanya-upagraharūpāyā..buddhivṛtti6..anukāramātratā3..buddhivṛtti-aviśiṣṭā..hi..jñānavṛttir..ity..ākhyāyate. (YBh_2.20(89))

tadartha..eva..dṛśyasyātman1. (YS_2.21(89))

dṛsyasyātman1..bhavati. (YBh_2.21(89))

svarūpam..bhavatīty..arthaḥ. (YBh_2.21(89))

svarūpam..tu..pararūpa3..pratilabdhātmakam..bhogāpavargārthatāyām..kṛtāyām..puruṣa3..na..dṛśyata..iti... (YBh_2.21(89-90))

svarūpahānād..asya..nāśaḥ..prāpta1..na..tu..vinaśyati. (YBh_2.21(90))

kṛtārtham..prati..naṣṭam..apy..anaṣṭam..tadanyasādhāraṇatvāt. (YS_2.22(90))

kṛtārtham..ekam..puruṣam..prati..dṛśyam..naṣṭam..api..nāśam..prāptam..apy..anaṣṭam..tadanyapuruṣasādhāraṇatvāt. (YBh_2.22(90))

kuśalam..puruṣam..prati..nāśam..prāptam..apy..akuśalān..puruṣān..prati..na..kṛtārtham..iti..teṣām..dṛśi6..karmaviṣayatām..āpannam..labhata..eva..pararūpa3..ātmarūpam..iti. (YBh_2.22(90))

ataś..ca..dṛgdarśanaśakti6ḍu..nityatvād..anādiḥ..samyoga1..vyākhyāta..iti. (YBh_2.22(90-91))

tathā..ca..+..uktam..--..dharmiṇām..anādisamyogād..dharmamātrāṇām..apy..anādiḥ..samyoga..iti. (YBh_2.22(91))

samyogasvarūpābhidhitsayā..+..idam..sūtram..pravavṛte.. (YBh_2.23(91))

svasvāmiśakti6ḍu..svarūpa-upalabdhihetuḥ..samyogaḥ.. (YS_2.23(91))

puruṣaḥ..svāmī..dṛśya3..svena..darśanārtham..samyuktaḥ. (YBh_2.23(91))

tasmāt..samyogād..dṛśyasya..+..upalabdhir..yā..sa..bhogaḥ. (YBh_2.23(91))

yā..tu..draṣṭṛ6..svarūpa-upalabdhiḥ..so..+apavargaḥ. (YBh_2.23(91))

darśanakāryāvasānaḥ..samyoga..iti..darśanam..viyogasya..kāraṇam..uktam. (YBh_2.23(91-92))

darśanam..adharśanasya..pratidvandvī..[dvandra]..+..ity..adarśanam..samyoganimittam..uktam. (YBh_2.23(92))

nātra..darśanam..mokṣakāraṇam..adarśanābhāvād..eva..bandhābhāvaḥ..sa..mokṣa..iti. (YBh_2.23(92))

darśanasya..bhāva7..bandhakāraṇasyādarśanasya..nāśa..ity..ato..darśanam..jñānam..kaivalyakāraṇam..uktam. (YBh_2.23(92))

kiṃca..+..idam..adarśanam..nāma,..kim..guṇānām..adhikāra..āhosvid..dṛśirūpasya..svāmino..darśitaviṣayasya..pradhānacittasyānutpādaḥ. (YBh_2.23(92))

svasmin..dṛśya7..vidyamāna7..yo..darśanābhāvaḥ. (YBh_2.23(92))

kim..arthavattā..guṇānām. (YBh_2.23(92))

athāvidyā..svacitta3..saha..niruddhā..svacittasya..+..utpattibījam. (YBh_2.23(92))

kim..sthitisaṃskārakṣaya7..gatisaṃskārābhivyaktiḥ. (YBh_2.23(92-93))

yatra..+..idam..uktam..pradhānam..sthiti3..eva..vartamānam..vikārākaraṇād..apradhānam..syāt. (YBh_2.23(93))

tathā..gati3..eva..vartamānam..vikāranityatvād..apradhānam..syāt. (YBh_2.23(93))

ubhayathā..cāsya..vṛttiḥ..pradhānavyavahāram..labhate..nānyathā. (YBh_2.23(93))

kāraṇāntara7P..api..kalpita7P..eva..samānaś..carcaḥ...[klp] (YBh_2.23(93))

darśanaśaktir..evādarśanam..ity..eke,.."pradhānasyātmakhyāpanārthā..pravṛttih"..iti..śruti5... (YBh_2.23(93))

sarvabodhyabodhasamarthaḥ..prākpravṛtti6..puruṣa1..na..paśyati..sarvakāryakaraṇasamartham..dṛśyam..tadā..na..dṛśyata..iti. (YBh_2.23(93))

ubhayasyāpy..adarśanam..dharma..ity..eke. (YBh_2.23(93))

tatra..+..idam..dṛśyasya..svātmabhūtam..api..puruṣapratyayāpekṣam..darśanam..dṛśyadharmatva3..bhavati. (YBh_2.23(94))

tathā..puruṣasyānātmabhūtam..api..dṛśyapratyayāpekṣam..puruṣadharmatva3..ivādarśanam..avabhāsate...[$] (YBh_2.23(94))

darśanam..jñānam..evādarśanam..iti..kecid..abhidadhati...[abhi-dhā] (YBh_2.23(94))

ity..ete..śāstragatā..vikalpāḥ. (YBh_2.23(94))

tatra..vikalpabahutvam..etat..sarvapuruṣāṇām..guṇānām..samyoga7..sādhāraṇaviṣayam. (YBh_2.23(94))

yas..tu..pratyakcetanasya..svabuddhisamyogaḥ.. (YBh_2.24(94))

tasya..hetur..avidyā.. (YS_2.24(94))

*viparyayajñānavāsanā..+..ity..arthaḥ... (YBh_2.24(95))

viparyayajñānavāsanāvāsitā..ca..na..kāryaniṣṭhām..puruṣakhyātim..buddhiḥ..prāpnoti..sādhikārā..punar..āvartate...[ava-so,..ā-vṛt] (YBh_2.24(95))

sā..tu..puruṣakhyātiparyavasānām..kāryaniṣṭhām..prāpnoti,..caritādhikārā..nivṛttādarśanā..bandhakāraṇābhāvān..na..punar..āvartate...[ā-vṛt] (YBh_2.24(95))

atra..kaścit..paṇḍaka-upākhyāna3..udghātayati..--..mugdhā3..bhāryā3..abhidhīyate..--..paṇḍakāryaputra,..apatyavatī..me..bhaginī..kimartham..nāma..nāham..iti,..sa..tām..āha..--..mṛtas..te..+aham..apatyam..utpādayiṣyāmīti. (YBh_2.24(95))

tathā..+..idam..vidyamānam..jñānam..cittanivṛttim..na..karoti,..vinaṣṭam..kariṣyatīti..kā..pratyāśā. (YBh_2.24(95))

tatrācāryadeśīya1..vakti..--..nanu..buddhinivṛttir..eva..mokṣa1..adarśanakāraṇābhāvād..buddhinivṛttiḥ. (YBh_2(24(95))

tac..cādarśanam..bandhakāraṇam..darśanān..nivartate...[ni-vṛt] (YBh_2.24(95-96))

tatra..cittanivṛttir..eva..mokṣah,..kimartham..asthāna..evāsya..mativibhramaḥ. (YBh_2.24(96))

heyam..duhkham..heyakāranam..ca..samyogākhyam..sanimittam..uktam...ataḥ..param..hānam..vaktavyam.. (YBh_2.25(96))

tadabhāvāt..samyogābhāva1..hānam..taddṛśi6..kaivalyam.. (YS_2.25(96))

tasyādarśanasyābhāvād..buddhipuruṣasamyogābhāva..ātyantika1..bandhana-uparama..ity..arthaḥ. (YBh_2.25(96))

etadd..hānam. (YBh_2.25(96))

taddṛśi6..kaivalyam..puruṣasyāmiśrībhāvaḥ..punar..asamyoga1..guṇair..ity..arthaḥ. (YBh_2.25(96))

duhkhakāraṇanivṛtti7..duhkha-uparamo..hānam,..tadā..svarūpapratiṣṭhaḥ..puruṣa..ity..uktam. (YBh_2.25(96))

atha..hānasya..kaḥ..prāpti-upāya..iti.. (YBh_2.26(96))

vivekakhyātir..aviplavā..hāna-upāyaḥ.. (YS_2.26(96))

sattvapuruṣānyatāpratyaya1..vivekakhyātiḥ. (YBh_2.26(97))

sā..tv..anivṛttamithyājñānā..plavate...[plu] (YBh_2.26(97))

yadā..mithyājñānam..dagdhabījabhāvam..bandhyaprasavam..sampadyate..tadā..vidhūtakleśarajasaḥ..sattvasya..para7..vaiśāradya7..parasyām..vaśīkārasaṃjñāyām..vartamānasya..vivekapratyayapravāha1..nirmala1..bhavati. (YBh_2.26(97))

sā..vivekakhyātir..aviplavā..hāna-upāyaḥ. (YBh_2.26(97))

tato..mithyājñānasya..dagdhabījabhāva-upagamaḥ..punaś..cāprasava..ity..eṣa..mokṣasya..mārga1..hānasya..+..upāya..iti. (YBh_2..26(97))

tasya..saptadhā..prāntabhūmiḥ..prajñā. (YS_2.27(97))

tasya..+..iti..pratyuditakhyāti6..pratyāmnāyaḥ. (YBh_2.27(97))

saptadhā..+..iti..aśuddhi-āvaraṇamalāpagamāc..cittasya..pratyayāntarānutpāda7..sati..saptaprakārā..+..eva..prajñā..vivekino..bhavati. (YBh_2.27(97))

tadyathā..--..parijñātam..heyam..nāsya..punaḥ..parijñeyam..asti. (YBh_2.27(97))

kṣīṇā..heyahetu1P..na..punar..eteṣām..kṣetavyam..asti. (YBh_2.27(97))

sākṣātkṛtam..nirodhasamādhinā..hānam. (YBh_2.27(97-98))

bhāvita1..vivekakhyātirūpa1..hāna-upāya..iti. (YBh_2.27(98))

eṣā..catuṣṭayī..kāryā..vimuktiḥ..prajñāyāḥ. (YBh_2.27(98))

cittavimuktis..tu..trayī..caritādhikārā..buddhiḥ. (YBh_2.27(98))

guṇā..giriśikharataṭacyutā..iva..grāvan1P..niravasthānāḥ..svakāraṇa7..pralayābhimukhāḥ..saha..tenāstam..gacchanti. (YBh_2.27(98))

na..caiṣām..pravilīnānām..punar..asty..utpādaḥ..prayojanābhāvād..iti. (YBh_2.27(98))

etasyām..avasthāyām..guṇasambandhātītaḥ..svarūpamātrajyotir..amalaḥ..kevalī..puruṣa..iti. (YBh_2.27(98))

etām..saptadhām..prāntabhūmiprajñānam..anupaśyan..puruṣaḥ..kuśala..ity..ākhyāyate. (YBh_2.27(98))

pratiprasava7..api..cittasya..muktaḥ..kuśala..ity..eva..bhavati..guṇātītatvād..iti. (YBh_2.27(98))

siddhā..bhavati..vivekakhyātir..hāna-upāya..iti,..na..ca..siddhir..antara3..sādhanam..ity..etad..ārabhyate.. (YBh_2.28(98))

yogāṅgānuṣṭhānād..aśuddhikṣaya7..jñānadīptir..ā..vivekakhyāti6.. (YS_2.28(98))

yogāṅgāny..aṣṭāv..abhidhāyiṣyamāṇāni. (YBh_2.28(99))

teṣām..anuṣṭhānāt..pañcaparvaṇo..viparyayasyāśuddhirūpasya..kṣaya1..nāśaḥ. (YBh_2.28(99))

tatkṣaya7..samyagjñānasyābhivyaktiḥ. (YBh_2.28(99))

yathā..yathā..ca..sādhanāny..anuṣṭhīyante..tathā..tathā..tanutvam..aśuddhir..āṣadyate...[anu-sthā,..ā-sad] (YBh_2.28(99))

yathā..yathā..ca..kṣīyate..tathā..tathā..kṣayakramānurodhinī..jñānasyāpi..dīptir..vivardhate...[anurodha,..vi-vṛdh] (YBh_2.28(99))

sā..khalv..eṣā..vivṛddhiḥ..prakarṣam..anubhavatyā..vivekakhyāti6,..ā..guṇapuruṣasvarūpavijñānād..ity..arthaḥ. (YBh_2.28(99))

yogāṅgānuṣṭhānam..aśuddhi6..viyogakāraṇam. (YBh_2.28(99))

yathā..paraśuś..chedyasya. (YBh_2.28(99))

vivekakhyāti6..tu..prāptikāraṇam..yathā..dharmaḥ..sukhasya..nānyathā..kāraṇam. (YBh_2.28(99))

kati..caitāni..kāraṇāni..śāstra7..bhavanti. (YBh_2.28(99))

nava..+..eva..+..ity..āha. (YBh_2.28(99))

tadyathā.. (YBh_2.28(99))

"utpattisthiti-abhivyaktivikārapratyayāpti1P../..viyogānyatvadhṛti1P..kāraṇam..navadhā..smṛtam"..iti...[sthiti,..āpti].. (YBh_2.28(101))

tatra..+..utpattikāraṇam..manas+..bhavati..vijñānasya,..sthitikāraṇam..manasaḥ..puruṣārthatā,..śarīrasya..+..ivāhāra..iti. (YBh_2.28(99))

abhivyaktikāraṇam..yathā..rūpasyālokas..tathā..rūpajñānam,..vikārakāraṇam..manaso..viṣayāntaram. (YBh_2.28(99-100))

yathāgniḥ..pākyasya. (YBh_2.28(100))

pratyayakāraṇam..dhūmajñānam..agnijñānasya. (YBh_2.28(100))

prāptikāraṇam..yogāṅgānuṣṭhānam..vivekakhyāti6. (YBh_2.28(100))

viyogakāraṇam..tad..evāśuddhi6... (YBh_2.28(100))

anyatvakāraṇam..yathā..suvarṇasya..suvarṇakāraḥ. (YBh_2.28(100))

evam..ekasya..strīpratyayasyāvidyā..mūḍhatva7..dveṣa1..duhkhatva7..rāgaḥ..sukhatva7..tattvajñānam..mādhyasthya7..... (YBh_2.28.100-101))

dhṛtikāraṇam..śarīram..indriyāṇām. (YBh_2.28(101))

tāni..ca..tasya. (YBh_2.28(101))

mahābhūtāni..śarīrāṇām,..tāni..ca..parasparam..sarveṣām..tairyagyaunamānuṣadaivatāni..ca..parasparārthatvād..ity..evam..nava..kāraṇāni. (YBh_2.28(101))

tāni..ca..yathāsambhavam..padārthāntara7P..api..yojyāni. (YBh_2.28(101))

yogāṅgānuṣṭhānam..tu..dvidhā..+..eva..kāraṇatvam..labhata..iti. (YBh_2.28(101))

tatra..yogāṅgāyavadhāryante.. (YBh_2.29(101))

yamaniyamāsanaprāṇāyāmapratyāharadhāraṇādhyānasamādhi1P..aṣṭāv..aṅgāni.. (YS_2.29(101))

yathākramam..eṣām..anuṣṭhānam..svarūpam..ca..vakṣyāmaḥ. (YBh_2.29(102))

tatra.. (YBh_2.30(102))

ahiṃsāsatyāsteyabrahmacaryāparigrahā..yamāḥ.. (YS_2.30(102))

tatrāhiṃsā..sarvathā..sarvadā..sarvabhūtānām..anabhidrohaḥ. (YBh_2.30(102))

uttara7..ca..yamaniyamās..tanmūlās..tatsiddhiparatā3..eva..tatpratipādanāya..pratipādyante. (YBh_2.30(102))

tadavadātarūpakaraṇāya..+..eva..+..upādīyante. (YBh_2.30(102))

tathā..ca..+..uktam..--..sa..khalv..ayam..brāhmaṇo..yathā..yathā..vratāni..bahūni..samāditsate..tathā..tathā..pramādakṛta-bhyo..hiṃsānidāna-bhyo..nivartamānas..tām..evāvadātarūpām..ahiṃsām..karoti...[samā-dhā] (YBh_2.30(102))

satyam..yathārtha1ḍu..vāc-manas1ḍu. (YBh_2.30(102))

yathā..dṛṣṭam..yathānumitam..tathā..vāc+..manaś..ca..+..iti. (YBh_2.30(102))

paratra..svabodhasaṃkrānti4..vāc+..uktā,..sā..yadi..na..vañcitā..bhrāntā..vā..pratipattivandhyā..vā..bhaved..iti. (YBh_2.30(102-103))

eṣā..sarvabhūta-upakārārtham..pravṛtta..na..bhūta-upaghātāya. (YBh_2.30(103))

yadi..ca..+..evam..apy..abhidhīyamānā..bhūta-upaghātaparā..+..eva..syān..na..satyam..bhavet..pāpam..eva..bhavet..tena..puṇyābhāsa3..puṇyapratirūpaka3..kaṣṭam..tamas+..prāpnuyāt. (YBh_2.30(103))

tasmāt..parīkṣya..sarvabhūtahitam..satyam..brūyāt. (YBh_2.30(103))

steyam..aśāstrapūrvakam..dravyāṇām..parataḥ..svīkaraṇam,..tatpratiṣedhaḥ..punar..aspṛhārūpam..asteyam..iti. (YBh_2.30(103))

brahmacaryam..gupta-indriyasya..+..upasthasya..samyamaḥ. (YBh_2.30(103))

viṣayāṇām..arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād..asvīkaraṇam..aparigraha..ity..ete..yamāḥ. (YBh_2.30(103))

te..tu.. (YBh_2.31(104))

jātideśakālasamayānavacchinnāḥ..sārvabhaumā..mahāvratam.. (YS_2.31(104))

tatrāhiṃsā..jāti-avacchinnā..matsyavadhakasya..matsya7P..eva..nānyatra..hiṃsā. (YBh_2.31(104))

saiva..deśāvacchinnā..na..tīrtha7..haniṣyāmīti. (YBh_2.31(104))

saiva..kālāvacchinnā..na..caturdaśī-ām..na..puṇya7..ahani..haniṣyāmīti. (YBh_2.31(104))

saiva..tribhir..uparatasya..samayāvacchinnā..devabrāhmaṇārtha7..nānyathā..haniṣyāmīti. (YBh_2.31(104))

yathā..kṣatriyāṇām..yuddha..eva..hiṃsā..nānyatra..+..iti. (YBh_2.31(104))

ebhir..jātideśakālasamayair..anavacchinnā..ahiṃsādi1P..sarvathā..+..eva..paripālanīyāḥ. (YBh_2.31(104))

sarvabhūmiṣu..sarvaviṣaya7P..sarvathā..+..evāviditavyabhicārāḥ..sārvabhaumā..mahāvratam..ity..ucyante. (YBh_2.31(104))

śaucasaṃtoṣatapas-svādhyāya-īśvarapraṇidhānāni..niyamāḥ. (YS_2.32(104))

tatra..śaucam..mṛd-jalādijanitam..medhyābhyavaharaṇādi..ca..bāhyam. (YBh_2.32(104))

ābhyantaram..cittamalānām..ākṣālanam... (YBh_2.32(104))

saṃtoṣaḥ..samnihitasādhanād..adhikasyānupāditsā. (YBh_2.32(104))

tapas+..dvandvasahanam. (YBh_2.32(104))

dvandvāś..ca..jighatsāpipāse..śīta-uṣṇa1ḍu..sthānāsana1ḍu..kāṣṭhamaunākāramauna1ḍu..ca. (YBh_2.32(104-105))

vratāni..ca..+..eṣām..yathāyogam..kṛcchracāndrāyaṇasāṃtapanādīni. (YBh_2.32(105))

svādhyāya1..mokṣaśāstrāṇām..adhyayanam..praṇavajapaḥ+..vā. (YBh_2.32(105))

īśvarapraṇidhānam..tasmin..paramaguru7..sarvakarmārpaṇam. (YBh_2.32(105))

śayyāsanastha1..atha..pathin7..vrajan..vā..svasthaḥ..parikṣīṇavitarkajālaḥ../..saṃsārabījakṣayam..īkṣamāṇaḥ..syān..nityayukta1..amṛtabhogabhāgī. (YBh_2.32(105))

yatra..+..idam..uktam..tataḥ..pratyakcetanādhigama1..apy..antarāyābhāvaś..ca..+..iti. (YBh_2.32(105))

vitarkabādhana7..pratipakṣabhāvanam. (YS_2.33(105))

yadāsya..brāhmaṇasya..hiṃsādi1P..vitarkā..jāyeran..haniṣyāmy..aham..akāriṇam..anṛtam..api..vakṣyāmi..dravyam..apy..asya..svīkariṣyāmi..dāra7P..cāsya..vyavāyī..bhaviṣyāmi..parigraha7P..cāsya..svāmī..bhaviṣyāmīti...[vyavāya] (YBh_2.33(105))

evam..unmārgapravaṇavitarkajvara3..atidīpta3..bādhyamānas..tatpratipakṣān..bhāvayet. (YBh_2.33(105))

ghora7P..saṃsārāṅgāra7P..pacyamāna3..mayā..śaraṇam..upāgataḥ..sarvabhūtābhayapradāna3..yogadharmaḥ. (YBh_2.33(105))

sa..khalv..aham..tyaj-tvā..vitarkān..punas..tān..ādadānas..tulyaḥ..śvavṛtta3..iti..bhāvayet...[śavan,..tyaj,..ā-dā] (YBh_2.33(105))

yathā..śvan1..vāntāvalehin1..tathā..punar..ādadāna..iti...[avaleha,..ā-dā] (YBh_2.33(106))

evamādi..sūtrāntara7P..api..yojyam. (YBh_2.33(106))

vitarkā..hiṃsādi1P..kṛtakāritānumoditā..lobhakrodhamohapūrvakā..mṛdumadhyādhimātrā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. (YS_2.34(106))

tatra..hiṃsā..tāvat..--..kṛtā..kāritānumoditā..+..iti..tridhā. (YBh_2.34(106))

ekaikā..punas..tridhā..lobha3..māṃsacarmārtha3..krodha3..apakṛtam..anena..+..iti..moha3..dharma1..me..bhaviṣyatīti. (YBh_2.34(106))

lobhakrodhamohāḥ..punas..trividhā..mṛdumadhyādhimātrā..iti. (YBh_2.34(106))

evam..saptaviṃśatir..bhedā..bhavanti..hiṃsāyāḥ. (YBh_2.34(106))

mṛdumadhyādhimātrāḥ..punas..tridhā..--..mṛdumṛdur..madhyamṛdus..tīvramṛdur..iti. (YBh_2.34(106))

tathā..mṛdumadhya1..madhyamadhyas..tīvramadhya..iti. (YBh_2.34(106))

tathā..mṛdutīvra1..madhyatīvra1..adhimātratīvra..iti. (YBh_2.34(106))

evam..ekāśītibhedā..hiṃsā..bhavati. (YBh_2.34(106))

sā..punar..niyamavikalpasamuccyabhedād..asaṃkhyeyā,..prāṇabhṛdbhedasyāparisaṃkhyeyatvād..iti. (YBh_2.34(106))

evam..anṛtādiṣv..api..yojyam. (YBh_2.34(106))

te..khalv..amī..vitarkā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. (YBh_2.34(106))

duhkham..ajñānam..cānantam..phalam..yeṣām..iti..pratipakṣabhāvanam. (YBh_2.34(106))

tathā..ca..hiṃsakas..tāvat..prathamam..vadhyasya..vīryam..ākṣipati. (YBh_2.34(106))

tataś..ca..śastrādinipāta3..duhkhayati. (YBh_2.34(106))

tato..jīvitād..api..mocayati. (YBh_2.34(106))

tato..vīryākṣepād..asya..cetanācetanam..upakaraṇam..kṣīṇavīryam..bhavati. (YBh_2.34.106))

duhkha-utpādanān..narakatiryakpretādiṣu..duhkham..anubhavati..[anu-bhū],..jīvitavyaparopaṇāt..pratikṣaṇam..ca..jīvitātyaya7..vartamāna1..maraṇam..icchann..api..duhkhavipākasya..niyatavipākavedanīyatvāt..kathaṃcid..eva..+..ucchvasiti..[ut-śvas]. (YBh_2.34(106-107))

yadi..ca..kathaṃcit..puṇyāvāpagatā..hiṃsā..bhavet..tatra..sukhaprāpti7..bhaved..alpāyuṣ+..iti. (YBh_2.34(107))

evam..anṛtādiṣv..api..yojyam..yathāsambhavam. (YBh_2.34(107))

evam..vitarkāṇām..cāmum..evānugatam..vipākam..aniṣṭam..bhāvayan..na..vitarka7P..manas+..praṇidadhīta..[praṇi-dhā]. (YBh_2.34(107))

pratipakṣabhāvanād..dhetu5..heyā..vitarkā..yadāsya..syur..aprasavadharmāṇas..tadā..tatkṛtam..aiśvaryam..yoginaḥ..siddhisūcakam..bhavati. (YBh_2.35(107))

tadyathā.. (YBh_2.35(107))

ahiṃsāpratiṣṭhāyām..tatsamnidhi7..vairatyāgaḥ.. (YS_2.35(107))

sarvaprāṇināṃ..bhavati.. (YBh_2.35(107))

satyapratiṣṭhāyām..kriyāphalāśrayatvam. (YS_2.36(107))

dhārmika1..bhūyās1..iti..bhavati..dhārmikah,..svargam..prapnuhīti..svargam..prāpnoti...amoghāsya..vāc+..bhavati. (YBh_2.36(107))

asteyapratiṣṭhāyām..sarvaratna-upasthānam. (YS_2.37(108))

sarvadiś-sthāny..asya-upatiṣṭhante..ratnāni...[diś] (YBh_2.37(108))

brahmacaryapratiṣṭhāyām..vīryalābhaḥ. (YS_2.38.108))

yasya..lābhād..apratighān..guṇān..utkarṣayati...[ut-kṛś] (YBh_2.38(108))

siddhaś..ca..vineya7P..jñānam..ādhātum..samartha1..bhavatīti. (YBh_2.38(108))

aparigrahasthair..ye..janmakathaṃtāsambodhaḥ. (YS_2.39(108))

asya..bhavati...ko..+..aham..āsam..katham..aham..āsam..kiṃsvid..idam..katham..svid..idam..ke..vā..bhaviṣyāmaḥ..katham..vā..bhaviṣyāma..iti+..evam..asya..pūrvāntaparāntamadhya7P..ātmabhāvajijāsā..svarūpa3..upāvartate...[upā-vṛt] (YBh_2.39(108))

etā..yamasthair..ye..siddhi1P. (YBh_2.39(108))

niyama7P..vakṣyāmaḥ.. (YBh_2.40(109))

śaucāt..svāṅgajugupsā..parair..asaṃsargaḥ.. (YS_2.40(109))

svāṅga7..jupupsāyām..śaucam..ārabhamāṇaḥ..kāyāvadyadarśī..kāyānabhiṣvaṅgī..yatir..bhavati. (YBh_2.40(109))

kiṃca..parair..asaṃsargaḥ..kāyasvabhāvāvalokī..svam..api..kāyam..jihāsur..[hā]..mṛd-jalādibhir..ākṣālayann..[ā-kṣal]..api..kāyaśudhim..apaśyan..katham..parakāyair..atyantam..evāprayataiḥ..saṃsṛjyeta... (YBh_2.40(109))

kiṃca.. (YBh_2.41.109))

sattvaśuddhisaumanasya-aikāgṛya-indriyajayātmadarśanayogyatvāni..ca. (YS_2.41(109))

bhavatīti..vākyaśeṣaḥ. (YBh_2.41(109))

śuci6..sattvaśuddhis..tataḥ..saumanasyam..tata..aikāgṛyam..tata..indriyajayas..tataś..cātmadarśanayogyatvam..buddhisattvasya..bhavatīti+..etat..+..śaucasthairyād..adhigamyata..iti. (YBh_2.41(109))

saṃtoṣād..anuttamaḥ..sukhalābhaḥ. (YS_2.42(109))

tathā..ca..+..uktam..--.."yat+..ca..kāmasukham..loka7..yat+..ca..divyam..mahat..sukham../..tṛṣṇākṣayasukhasya..+..ete..nārhataḥ..ṣoḍaśīm..kalām"..iti. (YBh_2.42(109))

kāya-indriyasiddhir..aśuddhikṣayāt..tapasaḥ. (YS_2.43(109))

nirvartyamānam..eva..tapas+..hinasty..aśuddhi-āvaraṇamalam..tadāvaraṇamalāpagamāt..kāyasiddhir..aṇimādi3. (YBh_2.43(109))

tathā..+..indriyasiddhir..dūrāt..+..śravaṇadarśanādi3..iti. (YBh_2.43(109))

svādhyāyādiṣṭadevatāsamprayogaḥ. (YS_2.44(109))

devā..ṛṣi1P..siddhāś..ca..svādhyāyaśīlasya..darśanam..gacchanti,..kārya7..cāsya..vartanta..iti. (YBh_2.44(110))

samādhisiddhir..īśvarapraṇidhānāt. (YS_2.45(110))

īśvarārpitasarvabhāvasya..samādhisiddhir..yayā..sarvam..īpsitam..avitatham..jānāti..deśāntara7..dehāntara7..kālāntara7..ca. (YBh_2.45(110))

tato..+..asya..prajñā..yathābhūtam..prajānātīti. (YBh_2.45(110))

uktāḥ..saha..siddhibhir..yamaniyamāḥ...āsanādīni..vakṣyāmaḥ...tatra.. (YBh_2.46(110))

sthirasukham..āsanam.... (YS_2.46(110))

tadyathā..padmāsanam..bhadrāsanam..svastikam..daṇḍāsanam..sa-upāśrayam..paryaṅkam..krauñcaniṣadanam..hastiniṣadanam..uṣṭraniṣadanam..samasaṃsthānam..sthirasukham..yathāsukham..ca..+..iti+..evamādīni. (YBh_2.46(111))

prayatnaśaithilyānantasamāpattibhyām. (YS_2.47(111))

bhavatīti..vākyaśeṣaḥ...prayatna-uparamāt..sidhyaty..āsanam..yena..nāṅgamejaya1..bhavati. (YBh_2.47(111))

ananta7..vā..samāpannam..cittam..āsanam..nirvartayatīti. (YBh_2.47(111))

tataḥ+..dvandvānabhighātaḥ. (YS_2.48(111))

śīta-uṣṇādibhir..dvandvair..āsanajayāt+..nābhibhūyate. (YBh_2.48(111))

tasmin..sati..śvāsapraśvāsayor..gativicchedaḥ..prāṇāyāmaḥ. (YS_2.49(111))

satyāsanajaya7..bāhyasya..vāyu6..ācamanam..śvāsah,..kauṣṭhyasya..vāyu6..nihsāraṇam..praśvāsah,..tayor..gativiccheda..ubhayābhāvaḥ..prāṇāyāmaḥ... (YBh_2.49(112))

sa..tu.. (YBh_2.50(112))

bāhyābhyantarastambhavṛttir..deśakālasaṃkhyābhiḥ..paridṛṣṭa1..dīrghasūkṣmaḥ.... (YS_2.50(112))

yatra..praśvāsapūrvaka1..gati-abhāvaḥ..sa..bāhyaḥ... (YBh_2.50(112))

yatra..śvāsapūrvaka1..gati-abhāvaḥ..sa..ābhyantaraḥ. (YBh_2.50(112))

tṛtīyaḥ..stambhavṛttir..yatra..+..ubhayābhāvaḥ..sakṛṭ..prayatnād..bhavati. (YBh_2.50(112))

yathā..tapta7..nyastam..upala7..jalam..sarvataḥ..saṃkocam..āpadyate..tathā..dvayor..yugapad..gati-abhāva..iti. (YBh_2.50(112))

trayaḥ..+..api..+..ete..deśa3..paridṛṣṭā..iyānasya..viṣaya1..deśa..iti. (YBh_2.50(112-113))

kāla3..paridṛṣṭāḥ..kṣaṇānām..iyattāvadhāra3..avacchinnā..iti+..arthaḥ. (YBh_2.50(113))

saṃkhyābhiḥ..paridṛṣṭā..etāvadbhiḥ..śvāsapraśvāsaiḥ..prathama..udghātas..tadvat+..nigṛhītasya..+..etāvadbhir..dvitīya..udghāta..evam..tṛtīyaḥ. (YBh_2.50(113))

evam..mṛdur..evam..madhya..evam..tīvra..iti..saṃkhyāparidṛṣṭaḥ. (YBh_2.50(113))

sa..khalv..ayam..evam..abhyasta1..dīrghasūkṣmaḥ...[abhyāsa] (YBh_2.50(113))

bāhyābhyantaraviṣayākṣepin1..caturthaḥ...[ākṣepa] (YS_2.51(113))

deśakālasaṃkhyābhir..bāhyaviṣayaparidṛṣṭa..ākṣiptaḥ. (YBh_2.51(113))

tathābhyantaraviṣayaparidṛṣṭa..ākṣiptaḥ... (YBh_2.51(113))

ubhayathā..dīrghasūkṣmaḥ. (YBh_2.51(113))

tatpūrvaka1..bhūmijayāt..krama3..ubhayor..gati-abhāvaś..caturthaḥ..prāṇāyāmaḥ. (YBh_2.51(113))

tṛtīyas..tu..viṣayānālocita1..gati-abhāvaḥ..sakṛt+..ārabdha..eva..deśakālasaṃkhyābhiḥ..paridṛṣṭa1..dīrghasūkṣmaḥ. (YBh_2.51(113-114))

caturthas..tu..śvāsapraśvāsayor..viṣayāvadhāraṇāt..krama3..bhūmijayād..ubhayākṣepapūrvaka1..gati-abhāvaś..caturthaḥ..prāṇāyāma..iti+..ayam..viśeṣa..iti. (YBh_2.51(114))

tataḥ..kṣīyate..prakāśāvaraṇam. (YS_2.52(114))

prāṇāyāmānabhyasyato..+asya..yoginaḥ..kṣīyate..vivekajñānāvaraṇīyam..karma. (YBh_2.52(114))

yat..tad..ācakṣate.. (YBh_2.52(114))

mahāmohamaya3..indrajāla3..prakāśaśīlam..sattvam..āvṛtya..tad..evākārya7..niyuṅkta..iti. (YBh_2.52(114))

tad..asya..prakāśāvaraṇam..karma..saṃsāranibandhanam..prāṇāyāmābhyāsād..durbalam..bhavati..pratikṣaṇam..ca..kṣīyate. (YBh_2.52(114))

tathā..ca..+..uktam.. (YBh_2.52(114))

"tapas+..na..param..prāṇāyāmāt..tato..viśuddhir..malānām..dīptiś..ca..jñānasya"..iti. (YBh_2.52(114))

kiṃca.. (YBh_2.53(115))

dhāraṇāsu..ca..yogyatā..manasaḥ.... (YS_2.53(115))

prāṇāyāmābhyāsād..eva..."pracchardanavidhāraṇābhyām..vā..prāṇasya"..iti..vacanāt. (YBh_2.53(115))

atha..kaḥ..pratyāhāraḥ.. (YBh_2.54(115))

svaviṣayāsamprayoga7..cittasvarūpānukāra..iva..+..indriyāṇām..pratyāhāraḥ.... (YS_2.54(115))

svaviṣayasamprayogābhāva7..cittasvarūpānukāra..iva..+..iti,..cittanirodha7..cittavan..niruddhānīndriyāṇi..na..+..itara-indriyajayavad..upāyāntaram..apekṣante. (YBh_2.54(115))

yathā..madhukararājam..makṣikā..utpatantam..anūtpatanti..niviśamānam..anuniviśante..tathā..+..indriyāṇi..cittanirodha7..niruddhānīti+..eṣa..pratyāhāraḥ. (YBh_2.54(115))

tataḥ..paramā..vaśyatā..+..indriyāṇām. (YS_2.55(116))

śabdādiṣv..avyasanam..indriyajaya..iti..kecit. (YBh_2.55(116))

saktir..vyasanam..vyasyaty..enam..śreyasa..iti. (YBh_2.55(116))

aviruddhā..sukhaduhkhaśūnyam..śabdādijñānam..indriyajaya..iti..kecit. (YBh_2.55(116))

citta-aikāgṛyād..apratipattir..eva..+..iti..jaigīṣavyaḥ. (YBh_2.55(116))

tataś..ca..paramā..tv..iyam..vaśyatā..yac..cittanirodha7..niruddhānīndriyāṇi..na..+..itara-indriyajayavat..prayatnakṛtam..upāyāntaram..apekṣante..yogina..iti. (YBh_2.55(116-117))

uktāni..pañca..bahiraṅgāni(ṇi):sādhanāni. (YBh_3.1(118))

dhāraṇā..vaktavyā.. (YBh_3.1(118))

deśabandhaś..cittasya..dhāraṇā.. (YS_3.1(119))

nābhicakra7..hṛdayapuṇḍarīka7..mūrdhan7..jyotis7..nāsikāgra7..jihvāgra..iti+..evamādiṣu..deśa7P..bāhya7..vā..viṣaya7..cittasya..vṛttimātra3..bandha..iti..dhāraṇā. (YBh_3.1(118))

tatra..pratyaya-ekatānatā..dhyānam. (YS_3.2(119))

..tasmin..deśa7..dhyeyālambanasya..pratyayasya..+..ekatānatā..sadṛśaḥ..pravāhaḥ..pratyayāntara3..aparāmṛṣṭa1..dhyānam. (YBh_3.1(119))

tad..evārthamātranirbhāsam..svarūpaśūnyam..iva..samādhiḥ. (YS_3.3(119))

dhyānam..eva..dhyeyākārānirbhāsam..pratyayātmaka3..svarūpa3..śūnyam..iva..yadā..bhavati..dhyeyasvabhāvāveśāt..tadā..samādhir..ity..ucyate. (YBh_3.3(119))

trayam..ekatra..samyamaḥ. (YS_3.4(120))

tad..etad..dhāraṇādhyānasamādhitrayam..ekatra..samyamaḥ. (YBh_3.4(120))

ekaviṣayāṇi..trīṇi..sādhanāni..samyayama..iti+..ucyate. (YBh_3.4(120))

tad..asya..trayasya..tāntrikī..paribhāṣā..samyama..iti. (YBh_3.4(120))

tat-jayāt..prajñālokaḥ. (YS_3.5(120))

tasya..samyamasya..jayāt..samādhiprajñāyā..bhavaty..āloka1..yathā..yathā..samyamaḥ..sthirapada1..bhavati..tathā..tathā..samādhiprajñā..viśāradībhavanti... (YBh_3.5(120))

tasya..bhūmiṣu..viniyogaḥ. (YS_3.6(120))

tasya..samyamasya..jitabhūmi6..yā..+..anantarā..bhūmis..tatra..viniyogaḥ. (YBh_3.6(120))

na..hi+..ajitādharabhūmir..anantarabhūmim..vilaṅghya..prāntabhūmiṣu..samyamam..labhate. (YBh_3.6(121))

tadabhāvāc..ca..kutas..tasya..prajñālokaḥ... (YBh_3.6(121))

īśvaraprasādāj..jita-uttarabhūmikasya..ca..nādharabhūmiṣu..paracittajñānādiṣu..samyama1..yuktaḥ. (YBh_3.6(121))

kasmāt,..tadarthasyānyata..evāvagatatvāt. (YBh_3.6(121))

bhūmi6..asyā..iyam..anantarā..bhūmir..ity..atra..yoga..eva..+..upādhyāyaḥ... (YBh_3.6(121))

katham...evam..hi+..uktam.. (YBh_3.6(121))

"yoga3..yoga1..jñātavya1..yoga1..yogāt..pravartate../..yo..+aprapattas..tu..yoga3..sa..yoga7..ramate..ciram"..iti. (YBh_3.6(121))

trayam..antaraṅgam..pūrva-bhyaḥ. (YS_3.7(121))

tad..etad..dhāraṇādhyānasamādhitrayam..antaraṅgam..samprajñātasya..samādhi5..pūrva-bhyo..yamādibhyaḥ..pañcabhyaḥ..sādhana-bhya..iti. (YBh_3.7(121))

tad..api..bahiraṅgam..nirbījasya. (YS_3.8(122))

tad..apy..antaraṅgam..sādhanatrayam..nirbījasya..yogasya..bahiraṅgam..bhavati...kasmāt,..tadabhāva7..bhāvād..iti. (YBh_3.8(122))

atha..nirodhacittakṣaṇa7P..calam..guṇavṛttam..iti..kīdṛśas..tadā..cittapariṇāmaḥ.. (YBh_3.9(122))

vyutthānanirodhasaṃskārayor..abhibhāvaprādurbhāvau..nirodhakṣaṇacittānvaya1..nirodhapariṇāmaḥ.... (YS_3.9(122))

vyutthānasaṃskārāś..cittadharmā..na..te..pratyayātmakā..iti..pratyayanirodha7..na..niruddhā..nirodhasaṃskārā..api..cittadharmās..tayor..abhibhavaprādurbhāvau..vyutthānasaṃskārā..hīyante..nirodhasaṃskāra..ādhīyante. (YBh_3.9(123))

nirodhakṣaṇam..cittam..anveti..[anu-i]..tad..ekasya..cittasya..pratikṣaṇam..idam..saṃskārānyathātvam..nirodhapariṇāmaḥ. (YBh_3.9(123))

tadā..saṃskāraśeṣam..cittam..iti..nirodhasamādhi7..vyākhyātam. (YBh_3.9(123))

tasya..praśāntavāhitā..saṃskārāt. (YS_3.10(123))

nirodhasaṃskārābhyāsapāṭavāpekṣā..praśāntavāhitā..cittasya..bhavati. (YBh_3.10(123))

tatsaṃskāramāndya7..vyutthānadharmiṇā..saṃskāra3..nirodhadharmasaṃskāra1..abhibhūyata..iti. (YBh_3.10(123))

sarvārthatā-ekāgratā6ḍu..kṣaya-udayau..cittasya..samādhipariṇāmaḥ. (YS_3.11(123))

sarvārthatā..cittadharmaḥ. (YBh_3.11(123))

ekāgratāpi..cittadharmaḥ. (YBh_3.11(123))

sarvārthatāyāḥ..kṣayas..tirobhāva..iti+..arthaḥ. (YBh_3.11(123))

ekāgratāyā..udaya..ābhirbhāva..iti+..arthaḥ... (YBh_3.11(123-124))

tayor..dharmitva3..anugatam..cittam,..tad..idam..cittam..apāya-upajanayoḥ..svātmabhūtayor..dharmayor..anugatam..samādhīyate..sa..cittasya..smādhipariṇāmaḥ. (YBh_3.11(124))

tataḥ..punaḥ..śānta-uditau..tulyapratyayau..cittasya..+..ekāgratāpariṇāmaḥ. (YS_3.12(124))

samāhitacittasya..pūrvapratyayaḥ..śānta..uttaras..tatsadṛśa..uditah,samādhicittam..ubhayor..anugatam..punas..tathā..+..evāsamādhibhreṣād..iti. (YBh_3.12(124))

sa..khalv..ayam..dharmiṇaś..cittasya..+..ekāgratāpariṇāmaḥ. (YBh_3.12(124))

etena..bhūteindriya7P..dharmalakṣaṇāvasthāpariṇāmā..vyākhyātāḥ. (YS_3.13(124))

etena..pūrva-uktena..cittapariṇāma3..dharmalakṣaṇāvasthārūpa3..bhūtaendriya7P..dharmapariṇāma1..lakṣaṇapariṇāma1..avasthāpariṇāmaś..ca..+..ukto..veditavyaḥ. (YBh_3.13(124))

tatra..vyutthānanirodhayor..abhibhavaprādurbhāvau..dharmiṇi..dharmapariṇāmaḥ. (YBh_3.13(124-125))

lakṣaṇapariṇāmaś..ca...nirodhas..trilakṣaṇas..tribhir..adhvan-bhir..yuktaḥ. (YBh_3.13(125))

sa..khalv..anāgatalakṣaṇam..adhvānam..prathamam..hitvā..dharmatvam..anatikrānta1..vartamānalakṣaṇam..pratipannaḥ. (YBh_3.13(125))

yatrāsya..svarūpa3..abhivyaktiḥ. (YBh_3.13(125))

eṣo..+asya..dvitīya1..adhvan1... (YBh_3.13(125))

na..cātītānāgatābhyām..lakṣaṇābhyām..viyuktaḥ. (YBh_3.13(125))

tathā..vyutthānam..trilakṣaṇam..tribhir..adhvan-bhir..yuktam..vartamānalakṣaṇam..hitvā..dharmatvam..anatikrāntam..atītalakṣaṇam..pratipannam. (YBh_3.13(125))

eṣo..+asya..tṛtīya1..adhvan1... (YBh_3.13(125))

na..cānāgatavartamānābhyām..lakṣaṇābhyām..viyuktam. (YBh_3.13(125))

evam..punar..vyutthānam..upasampadyamānam..anāgatalakṣaṇam..hitvā..dharmatvam..anatikrāntam..vartamānalakṣaṇam..pratipannam. (YBh_3.13(125))

yatrāsya..svarūpābhivyakti7..satyām..vyāpāraḥ...eṣo..+asya..dvitīya1..adhvan1... (YBh_3.13(125))

na..cātītānāgatābhyām..lakṣaṇābhyām..viyuktam..iti. (YBh_3.13(125))

evam..punar..nirodha..evam..punar..vyutthānam..iti. (YBh_3.13(125))

tathāvasthāpariṇāmaḥ...tatra..nirodhakṣaṇa7P..nirodhasaṃskārā..bavalanto..bhavanti..durbalā..vyutthānasaṃskārā..iti. (YBh_3.13(126))

eṣa..dharmāṇām..avasthāpariṇāmaḥ. (YBh_3.13(126))

tatra..dharmiṇo..dharmaiḥ..pariṇāma1..dharmāṇām..tṛyadhvanām..lakṣaṇaiḥ..pariṇāma1..lakṣaṇānām..apy..avasthābhiḥ..pariṇāma..iti. (YBh_3.13(126))

evam..dharmalakṣaṇāvasthāpariṇāmaiḥ..śūnyam..na..kṣaṇam..api..guṇavṛttam..avatiṣṭhate. (YBh_3.13(126))

calam..ca..guṇavṛttam. (YBh_3.13(126))

guṇasvābhāvyam..tu..pravṛttikāraṇam..uktam..guṇānām..iti. (YBh_3.13(126))

etena..bhūtendriya7P..dharmadharmibhedāt..trividhaḥ..pariṇāma1..veditavyaḥ. (YBh_3.13(126))

paramārthatas..tv..eka..eva..pariṇāmaḥ. (YBh_3.13(126))

dharmisvarūpamātra1..hi..dharma1..dharmivikriyā..+..eva..+..eṣā..dharmadvārā..prapañcyata..iti. (YBh_3.13(126-127))

tatra..dharmasya..dharmiṇi..vartamānasya..+..eva..+..adhvan-sv..atītānāgatavartamāna7P..bhāvānyathātvam..bhavati..na..tu..dravyānyathātvam. (YBh_3.13(127))

yathā..suvarṇabhājanasya..bhittvānyathākriyamāṇasya..bhāvānyathātvam..bhavati..na..suvarṇānyathātvam..iti. (YBh_3.13(127))

apara..āha..--dharmānabhyadhika1..dharmī..pūrvatattvānatikramāt. (YBh_3.13(127))

pūrvāparāvasthābhedam..anupatitaḥ..kauṭasthya3..eva..parivarteta..[pari-vṛt]..yady..anvayī..syād..iti. (YBh_3.13(127))

ayam..doṣaḥ...kasmāt...ekāntatānabhyupagamāt. (YBh_3.13(127))

tad..etat..trailokyam..vyakti6..apaiti..nityatvapratiṣedhāt. (YBh_3.13(127-128))

apetam..api+..asti..vināśapratiṣedhāt. (YBh_3.13(128))

saṃsargāc..cāsya..saukṣmyam,..saukṣmyāc..cānupalabdhir..iti. (YBh_3.13(128))

lakṣaṇapariṇāma1..dharma1..adhvan-su..vartamāna1..atīta1..atītalakṣaṇayukta1..anāgatavartamānābhyām..lakṣaṇābhyām..aviyuktaḥ. (YBh_3.13(128))

tathānāgata1..anāgatalakṣaṇayukta1..vartamānātītābhyām..lakṣaṇābhyām..aviyuktaḥ. (YBh_3.13(128))

tathā..vartamāna1..vartamānalakṣaṇayukta1..atītānāgatābhyām..lakṣaṇābhyām..aviyukta..iti. (YBh_3.13(128))

yathā..puruṣa..ekasyām..striyām..rakta1..na..śeṣāsu..virakta1..bhavatīti. (YBh_3.13(128))

atra..lakṣaṇapariṇāma1..sarvasya..sarvalakṣaṇayogād..adhvasaṃkaraḥ..[adhvan]..prāpnotīti..parair..doṣaś..codyata..iti. (YBh_3.13(128-129))

tasya..parihāraḥ..--dharmāṇām..dharmatvam..aprasādhyam. (YBh_3.13(129))

sati..ca..dharmatva7..lakṣaṇabheda1..api..vācya1..na..vartamānasamaya..evāsya..dharmatvam. (YBh_3.13(129))

evam..hi..na..cittam..rāgadharmakam..syāt..krodhakāla7..rāgasyāsamudācārād..iti. (YBh_3.13(129))

kiṃca..trayāṇām..lakṣaṇānām..yugapad..ekasyām..vyakti7..nāsti..sambhavaḥ. (YBh_3.13(129))

krama3..tu..svavyañjakāñjanasya..bhāva1..bhaved..iti. (YBh_3.13(129))

uktam..ca..rūpātiśayā..vṛtti-atiśayāś..ca..virudhyante,..sāmānyāni..tv..atiśayaiḥ..saha..pravartante...[pra-vṛt] (YBh_3.13(129))

tasmād..asaṃkaraḥ...yathā..rāgasya..+..eva..kvacit..samudācāra..iti..na..tadānīm..anyatrābhāvah,..kiṃtu..kevalam..sāmānya3..samanvāgata..iti+..asti..tadā..tatra..tasya..bhāvaḥ...tathā..lakṣaṇasya..+..iti. (YBh_3.13(129))

na..dharmī..tri-adhvā..[adhvan]..dharmās..tu..tri-adhvan1P..te..lakṣitā..alakṣitās..tatra..lakṣitās..tām..tām..avasthām..prāpnuvanto..+anyatva3..pratinirdiśyante..+avasthāntarato..na..dravyāntarataḥ. (YBh_3.13(130))

yathā..+..ekā..rekhā..śatasthāna7..śatam..daśasthāna7..daśa..+..ekā..ca..+..ekasthāna7...yathā..ca..+ekatva7..api..strī..mātā..ca..+..ucyate..duhitṛ1..ca..svasṛ1..ca..+..iti. (YBh_3.13(130))

avasthāpariṇāma1..kauṭasthyaprasaṅgadoṣaḥ..kaiścid..uktaḥ. (YBh_3.13(130))

katham...adhvano..vyāpāra3..vyavahitatvāt. (YBh_3.13(130))

yadā..dharmaḥ..svavyāpāram..na..karoti..tadānāgata1..yadā..karoti..tadā..vartamāna1..yadā..kṛtvā..nivṛttas..tadātīta..iti+..evam..dharmadharmiṇor..lakṣaṇānām..avasthānām..ca..kauṭasthyam..prāpnotīti..parair..dosa..ucyate. (YBh_3.13(130))

nāsau..doṣaḥ...kasmāt...guṇinityatva7..api..guṇānām..vimardavaicitṛyāt. (YBh_3.13(131))

yathā..saṃsthānam..ādimat+..dharmamātram..śabdādīnām..guṇānām..vināśyavināśinām..evam..liṅgam..ādimat+..dharmamātram..sattvādīnām..guṇānām..vināśyavināśinā..tasmin..vikārasaṃjñā..+..iti. (YBh_3.13(131))

tatra..+..idam..udāharaṇam..mṛddharmī..piṇḍākārād..dharmād..dharmāntaram..upasampadyamāna1..dharmataḥ..pariṇamate..ghaṭākāra..iti. (YBh_3.13(131))

ghaṭākāra1..anāgatam..lakṣaṇam..hā-tvā..vartamānalakṣaṇam..pratipadyata..iti..lakṣaṇataḥ..pariṇamate. (YBh_3.13(131))

ghaṭa1..navapurānatām..pratikṣaṇam..anubhavann..avasthāpariṇāmam..pratipadyata..iti. (YBh_3.13(131))

dharmiṇo..+api..dharmāntaram..avasthā..dharmasyāpi..lakṣaṇāntaram..avasthā..+..iti+..eka..eva..dravyapariṇāma1..bheda3..upadarśita..iti. (YBh_3.13(131-132))

evam..padārthāntara7P..api..yojyam..iti. (YBh_3.13(132))

ta..ete..dharmalakṣaṇāvasthāpariṇāmā..dharmisvarūpam..anatikrāntā..ity..eka..eva..pariṇāmaḥ..sarvān..amūn..viśeṣān..abhiplavate...[abhi-plu] (YBh_3.13(132))

avasthitasya..dravyasya..pūrvadharmanivṛtti7..dharmāntara-utpattiḥ..pariṇāma..iti. (YBh_3.13(132))

tatra.. (YBh_3.14(132))

śānta-uditāvyapadeśyadharmānupātī..dharmī...[anupāpa]... (YS_3.14(132))

yogyatāvacchinnā..dharmiṇaḥ..śaktir..eva..dharmaḥ. (YBh_3.14(132))

sa..ca..phalaprasavabhedānumita..ekasyānya1..anyaś..ca..paridṛṣṭaḥ. (YBh_3.14(132))

tatra..vartamānaḥ..svavyāpāram..anubhavan..dharmī..dharmāntara-bhyaḥ..śānta-bhyaś..cāvyapadeśya-bhyaś..ca..bhidyate. (YBh_3.14(132))

yadā..tu..sāmānya3..samanvāgata1..[samanvā-gam]..bhavati..tadā..dharmisvarūpamātratvāt..ko..+asau..kena..bhidyeta. (YBh_3.14(132))

tatra..ye..khalu..dharmiṇo..dharmāḥ..śāntā..uditā..avyapadeśyāś..ca..+..iti,..tatra..śāntā..ye..kṛtvā..vyāpārānuparatāḥ..savyāpārā..uditās..te..cānāgatasya..lakṣaṇasya..samanantarā..vartamānasyānantarā..atītāḥ..kimartham..atītasyānantarā..na..bhavanti..vartamānāh,..pūrvapaścimatā..na..+..evam..atītasya. (YBh_3.14(133))

tasmān..nātītasyāsti..samanantaraḥ...tadanāgata..eva..samantara1..bhavati..vartamānasya..+..iti. (YBh_3.14(133))

athāvyapadeśyāḥ..ke...sarvam..sarvātmakam..iti. (YBh_3.14(133))

yatra..+..uktam..--..jalabhūmi-oḥ..pāriṇāmikam..rasādivaiśvarūpyam..sthāvara-ṣu..dṛṣṭam. (YBh_3.14(133))

tathā..sthāvarāṇām..jaṅgama-ṣu..jaṅgamānām..sthāvara-ṣv..iti+..evam..jāti-anuccheda3..sarvam..sarvātmakam..iti. (YBh_3.14(133-134))

deśakālākāranimitāpabandhān..na..khalu..samānakālam..ātmanām..abhivyaktir..iti. (YBh_3.14(134))

ya..eteṣv..abhivyaktānabhivyakta-ṣu..dharma-ṣv..anupātī..[anupāta]..sāmānyaviśeṣātman1..so..+anvayin1..dharmin1. (YBh_3.14(134))

yasya..tu..dharmamātram..eva..+..idam..niranvayam..tasya..bhogābhāvaḥ. (YBh_3.14(134))

kasmāt,..anya3..vijñāna3..kṛtasya..karman6..anyat..katham..bhoktṛtva3..adhikriyate. (YBh_3.14(134))

tatsmṛti-abhāvaś..ca..nānyadṛṣṭasya..smaraṇam..anyasyāstīti. (YBh_3.14(134))

vastupratyabhijñānāc..ca..sthita1..anvayī..dharmī..yo..dharmānyathātvam..abhyupagataḥ..pratyabhijñāyate...tasmān..na..+..idam..dharmamātram..niranvayam..iti. (YBh_3.14(134))

kramānyatvam..pariṇāmānyatva7..hetuḥ. (YS_3.15(134))

ekasya..dharmiṇa..eka..eva..pariṇāma..iti..prasakta7..kramānyatvam..pariṇāmānyatva7..hetur..bhavatīti. (YBh_3.15(135))

tadyathā..cūrṇamṛd-piṇḍamṛdghaṭamṛd-kapālamṛd-kaṇamṛd..iti..ca..kramaḥ. (YBh_3.15(135))

yo..yasya..dharmasya..samanantara1..dharmaḥ..sa..tasya..kramaḥ. (YBh_3.15(135))

piṇḍaḥ..pracyavate..ghaṭa..upajāyata..iti..dharmapariṇāmakramaḥ...[pra-cyu,..upa-jan] (YBh_3.15(135))

lakṣaṇapariṇāmakrama1..ghaṭasyānāgatabhāvād..vartamānabhāvaḥ..kramaḥ. (YBh_3.15(135))

kasmāt...pūrvaparatāyām..satyām..samanantaratvam,..sā..tu..nāsti+..atītasya...tasmād..dvayor..eva..lakṣaṇayoḥ..kramaḥ. (YBh_3.15(135))

tathāvasthāpariṇāmakrama1..api..ghaṭasyābhinavasya..prānta7..purāṇatā..dṛśyate. (YBh_3.15(135))

sā..ca..kṣaṇaparamparānupātinā..[anupāta]..krama3..abhivyajyamānā..parām..vyaktim..āpadyata..iti. (YBh_3.15(135))

dharmalakṣaṇābhyām..ca..viśiṣṭa1..ayam..tṛtīyaḥ..pariṇāma..iti. (YBh_3.15(135))

ta..ete..kramā..dharmadharmibheda7..sati..pratilabdhasvarūpāḥ. (YBh_3.15(135))

dharma1..api..dharmī..bhavaty..anyadharmasvarūpāpekṣayā..+..iti. (YBh_3.15(135))

yadā..tu..paramārthato..dharmiṇy..abheda-upacāras..taddvāra3..sa..evābhidhīyate..dharmas..tadāyam..ekatvena..+..eva..kramaḥ..pratyavabhāsate. (YBh_3.15(135))

cittasya..dvaye..dharmā..paridṛṣṭāś..cāparidṛṣṭāś..ca. (YBh_3.15(135))

tatra..pratyayātmakāḥ..paridṛṣṭā..vastumātrātmakā..aparidṛṣṭāḥ. (YBh_3.15(135))

te..ca..saptaiva..bhavanty..anumāna3..prāpitavastumātrasadbhāvāḥ. (YBh_3.15(135))

"nirodhadharmasaṃskārāḥ..pariṇāma1..atha..jīvanam../..ceṣṭā..śaktiś..ca..cittasya..dharmā..dharśanavarjitāh"..iti. (YBh_3.15(135))

ato..yogina..upāttasarvasādhanasya..bubhutsitārthapratipatti4..samyamasya..viṣaya..upakṣipyate..--... (YBh_3.16(136))

pariṇāmatrayasamyamād..atītānāgatajñānam. (YS_3.16(137))

dharmalakṣaṇāvasthāpariṇāma-ṣu..samyamād..yoginām..bhavaty..atītānāgatajñānam. (YBh_3.16(137))

dhāraṇādhyānasamādhitrayam..ekatra..samyama..uktaḥ. (YBh_3.16(137))

tena..pariṇāmatrayam..sākṣātkriyamāṇam..atītānāgatajñānam..teṣu..sampādayati... (YBh_3.16(137))

śabdārthapratyayānām..itaretarādhyāsāt..saṃkaras..tatpravibhāgasamyamāt..sarvabhūtarutajñānam. (YS_3.17(137))

tatra..vāc-varṇa7P..evārthavatī... (YBh_3.17(137))

śrotram..ca..dhvanipariṇāmamātraviṣayam. (YBh_3.17(137-138))

padam..punar..nādānusaṃhārabuddhinirgrāhyam..iti. (YBh_3.17(138))

varṇā..ekasamayāsambhavitvāt..parasparaniranugrahātmānas..te..padam..asaṃspṛśyānupasthāpyāvirbhūtās..tirobhūtāś..ca..+..iti..pratyekam..apadasvarūpā..ucyante. (YBh_3.17(138))

varṇaḥ..punar..ekaikaḥ..padātmā..sarvābhidhānaśaktipracitaḥ..sahakārivarṇāntarapratiyogitvād..vaiśvarūpyam..ivāpannaḥ..pūrvaś..ca..+..uttara3..+..uttaraś..ca..pūrva3..viśeṣa7..avasthāpita..ity..evam..bahu1P..varṇāḥ..kramānurodhino..+arthasaṃketa3..avacchinnā..iyanta..ete..sarvābhidhānaśaktiparivṛtā..gakāraukāravisarjanīyāḥ..sāsnādimantam..artham..dyotayantīti... (YBh_3.17(138-139))

tad..eteṣām..arthasaṃketa3..avacchinnānām..upasaṃhṛtadhvanikramāṇām..ya..eka1..buddhinirbhāsas..tatpadam..vācakam..vācyasya..saṃketyate. (YBh_3.17(140))

tad..ekam..padam..ekabuddhiviṣaya..ekaprayatnākṣiptam..abhāgam..akramam..avarṇam..bauddham..antyavarṇapratyayavyāpāra-upasthāpitam..paratra..pratipipādayiṣā3..varṇair..evābhidhīyamānaiḥ..śrūyamāṇaiś..ca..śrotṛbhir..anādivāc+..vyavahāravāsanānuviddhā3..lokabuddhi3..siddhavatsampratipatti3..pratīyate. (YBh_3.17(140-141))

tasya..saṃketabuddhitaḥ..pravibhāga..etāvatām..evaṃjātīyaka1..anusaṃhāra..ekasyārthasya..vācaka..iti. (YBh_3.17(141))

saṃketas..tu..padapadārthayor..itaretarādhyāsarūpaḥ..smṛti-ātmaka1..yo..+ayam..śabdaḥ..so..+ayam..artha1..yo..+ayam..arthaḥ..so..+ayam..śabda..iti. (YBh_3.17(141-142))

evam..itaretarādhyāsarūpaḥ..saṃketa1..bhavatīti. (YBh_3.17(142))

evam..ete..śabdārthapratyayā..itaretarādhyāsāt..saṃkīrṇā..gaur..iti..śabda1..gaur..ity..artha1..gaur..iti..jñānam. (YBh_3.17(142))

ya..eṣām..pravibhāgajñaḥ..sa..sarvavit. (YBh_3.17(142))

sarvapada7P..cāsti..vākyaśaktivṛkṣa..ity..ukta7..astīti..gamyate. (YBh_3.17(142))

na..sattām..padārtha1..vyabhicaratīti. (YBh_3.17(142))

tathā..na..hy..asādhanā..kriyāstīti. (YBh_3.17(142))

tathā..ca..pacatīti+..ukta7..sarvakārakāṇām..ākṣepa1..niyamārtha1..anuvādaḥ..kartṛkaraṇakarmaṇām..caitrāgnitaṇḍulānām..iti. (YBh_3.17(142-143))

dṛṣṭam..ca..vākyārtha7..padaracanam..śrotriyaś..+śabda1..adhīte,..jīvati..prāṇān..dhārayati... (YBh_3.17(143))

tatra..vākya7..padārthābhivyaktis..tataḥ..padam..pravibhajya..vyākaraṇīyam..kriyāvācakam..vā..kārakavācakam..vā. (YBh_3.17(143))

anyathā..bhavaty..aśva1..ajāpaya..ity..evamādiṣu..nāmākhyātasārūpyād..anirjñātam..katham..kriyāyām..kāraka7..vā..vyākriyeta..+..iti. (YBh_3.17(143))

teṣām..śabdārthapratyayānām..pravibhāgaḥ. (YBh_3.17(143))

tadyathā..śvetate..prāsāda..iti..kriyārthah,..śvetaḥ..prāsāda..iti..kārakārthaḥ..śabdah,..kriyākarakātmā..tadarthaḥ..pratyayaś..ca. (YBh_3.17(143-144))

kasmāt...so..+ayam..ity..abhisambandhād..ekākāra..eva..pratyayaḥ..saṃketa..iti. (YBh_4.17(144))

yas..tu..śveta1..arthaḥ..sa..śabdapratyayayor..ālambanībhūtaḥ...[ālambana] (YBh_3.17(144))

sa..hi..svābhir..avasthābhir..vikriyamāṇa1..na..śabdasahagata1..na..buddhisahagataḥ. (YBh_3.17(144))

evam..śabda..evam..pratyaya1..na..+..itaretarasahagata..ity..anyathā..śabda1..anyathā..+artha1..anyathā..pratyaya..iti..vibhāgaḥ. (YBh_3.17(144))

evam..tatpravibhāgasamyamād..yoginaḥ..sarvabhūtarutajñānam..sampadyata..iti. (YBh_3.17(144))

saṃskārasākṣātkaraṇāt..pūrvajātijñānam. (YS_3.18(144))

dvaya1ḍu..khalu+..amī..saṃskārāḥ..smṛtikleśahetu1P..vānasārūpā..vipākahetu1P..dharmādharmarūpāḥ. (YBh_3.18(144))

te..pūrvabhavābhisaṃskṛtāḥ..pariṇāmaceṣṭānirodhaśaktijīvanadharmavad..aparidṛṣṭāś..cittadharmāḥ. (YBh_3.18(144))

teṣu..samyamaḥ..saṃskārasākṣātkriyāyai..samarthaḥ. (YBh_3.18(144-145))

na..ca..deśakālanimittanubhavair..vinā..teṣām..asti..sākṣātkaraṇam. (YBh_3.18(145))

tad..ittham..saṃskārasākṣātkaraṇāt..pūrvajātijñānam..utpadyate..yoginaḥ. (YBh_3.18(145))

paratrāpi+..evam..eva..saṃskārasākṣātkaraṇāt..parajātisaṃvedanam. (YBh_3.18(145))

atra..+..idam..ākhyānam..śrūyate.. (YBh_3.18(145))

bhavagato..jaigīṣavyasya..saṃskārasākṣātkaraṇād..daśasu..mahāsara7P..janmapariṇāmakramam..anupaśyato..vivekajam..jñānam..prādurabhūt. (YBh_3.18(145))

atha..bhagavat1..āvaṭhyas(?):tanudharas..tam..uvāca..--..daśasu..mahāsarga7P..bhavyatvād..anabhibhūtabuddhisattva3..tvayā..narakatiryañc-garbhasambhavam..duhkham..sampaśyatā..devamanuṣya7P..punaḥ..punar..utpadyamāna3..sukhaduhkhayoḥ..kim..adhikam..upalabdham..iti. (YBh_3.18(145))

bhagavat2..āvaṭhyam..jaigīṣavya..uvāca.. (YBh_3.18(145))

daśasu..mahāsarga7P..bhavyatvād..anabhibhūtabuddhisattva3..mayā..narakatiryañc-bhavam..duhkham..sampaśyatā..devamanuṣya7P..punahpunarutpadyamāna3..yat..kiṃcid..anubhūtam..tat..sarvam..duhkham..eva..pratyavaimi...[pratyava-i] (YBh_3.18(145))

bhavagat1..āvaṭhya..uvāca.. (YBh_3.18(145))

yad..idam..āyus-mataḥ..pradhānavaśitvam..anuttamam..ca..saṃtoṣasukham..kim..idam..api..duhkhapakṣa..nikṣiptam..iti. (YBh_3.18(145))

bhavagat1..jaigīṣavya..uvāca.. (YBh_3.18(145))

viṣayasukhāpekṣā3..eva..+..idam..anuttamam..saṃtoṣasukham..uktam. (YBh_3.18(145))

kaivalyasukhāpekṣā3..duhkham..eva. (YBh_3.18(145))

buddhisattvasyāyam..dharmas..triguṇas..triguṇaś..ca..pratyaya1..heyapakṣe..nyasta..iti..duhsvarūpas..tṛṣṇātantuḥ. (YBh_3.18(145))

tṛṣṇāduhkhasaṃtāpāpagamāt..tu..prasannam..abādham..sarvānukūlam..sukham..idam..uktam..iti. (YBh_3.18(145))

pratyayasya..paracittajñānam. (YS_3.19(146))

pratyaya7..samyamāt..pratyayasya..sākṣātkaraṇāt..tataH..paracittajñānam. (YBh_3.19(146))

na..ca..tatsālambanam..tasyāviṣayībhūtatvāt. (YS_3.20(146))

raktam..pratyayam..jānāti+..amuṣminn..ālambana7..raktam..iti..na..jānāti...[jñā] (YBh_3.19(146))

parapratyayasya..yad..ālambanam..tad..yogicitta3..nālambanīkṛtam..parapratyayamātram..tu..yogicittasyālambanībhūtam..iti...[ālambana] (YBh_3.19(146))

kāyarūpasamyamāt..tadgrāhyaśaktistambha7..cakṣus-prakāśāsamprayoga7..antardhānam. (YS_3.21(146))

kāyasya..rūpa7..samyamād..rūpasya..yā..grāhyā..śaktis..tām..pratiṣṭabhnāti...[prat-stambh] (YBh_3.19(146))

grāhyaśaktistambha7..sati..cakṣuṣprakāśāsamprayoga7..antardhānam..utpadyate..yoginaḥ. (YBh_3.19(146))

etena..śabdādi-antardhānam..uktam..veditavyam. (YBh_3.19(146))

sa-upakramam..nirupakramam..ca..karma..tatsamyamād..aparāntajñānam..ariṣṭa-bhyo..vā. (YS_3.22(147))

āyus-vipākam..karma..dvividham..sa-upakramam..nirupakramam..ca. (YBh_3.22(147))

tatra..yathārdram..vastram..vitānitam..laghīyasā..kāla3..śuṣyet..tathā..sa-upakramam. (YBh_3.22(147))

yathā..ca..tad..eva..sampiṇḍitam..cireṇa..saṃśuṣyed..evam..nirupakramam. (YBh_3.22(147))

yathā..vāgniḥ..Zuṣke..vakṣe..mukta1..vāta3..samantato..yuktaḥ..kṣepīyasā..kāla3..dahet..tathā..sa-upakramam. (YBh_3.22(147))

yathā..vā..sa..evāgnis..tṛṇarāZi7..kramaśaḥ..+..avayava7P..nyastaś..cireṇa..dahet..tathā..nirupakramam. (YBh_3.22(147))

tadā..+..ekabhavikam..āyus-karam..karma..dvividham..sa-upakramam..nirupakramam..ca. (YBh_3.22(147))

tatsamyamād..aparāntasya..prāyaṇasya..jñānam. (YBh_3.22(147))

ariṣṭa-bhyo..vā..+..iti...trividham..ariṣṭam..ādhyātmikam..ādhibhautikam..ādhidaivikam..ca..+..iti...[adhyātman,..adhibhūta,..adhidaiva.] (YBh_3.22(147))

tatra..+..ādhyātmikam..ghoṣam..svadeha7..pihitakarṇa1..na..śṛṇoti,..jyotis+..vā..netra7..avaṣṭavdha7..na..paśyati...[ava-stambh] (YBh_3.22(147))

tathā..+..ādhibautikam..yamapuruṣān..paśyati,..pitṝn..atītān..akasmāt..paśyati. (YBh_3.22(147))

tathā..+..ādhidaivikam..svargam..akasmāt..siddhān..vā..paśyati. (YBh_3.22(147))

viparītam..vā..sarvam..iti...anena..vā..jānāty..aparāntam..upasthitam..iti. (YBh_3.22(147))

maitrī-ādiṣu..balāni. (YS_3.23(147))

maitrī..karuṇā..muditā..+..iti..tisro..bhāvanās..tatra..bhūta7P..sukhita7P..maitrīm..bhāvayitvā..maitrībalam..labhate. (YBh_3.23(148))

duhkhita7P..karuṇām..bhāvayitvā..kaṛuṇābalam..labhate. (YBh_3.23(148))

puṇyaśīla7P..muditām..bhāvayitvā..muditābalam..labhate. (YBh_3.23(148))

bhāvanātaḥ..samādhir..yaḥ..sa..samyamas..tato..balāny..avandhyavīryāṇi..jāyante. (YBh_3.23(148))

pāpaśīla7P..upekṣā..na..tu..bhāvanā. (YBh_3.23(148))

tataś..ca..tasyām..nāsti..samādhir..ity..ato..na..balam..upekṣātas..tatra..samyamābhāvād..iti. (YBh_3.23(148))

bala7P..hastibalādīni. (YS_3.24(148))

hastibala7..samyamād..dhastibala1..bhavati. (YBh_3.24(148))

vāyubala7..samyamād..vāyubala1..bhavatīty..evamādi. (YBh_3.24(148))

pravṛtti-ālokanyāsāt..sūkṣmavyavahitaviprakṛṣṭajñānam. (YS_3.25(148))

jyotis-matī..pravṛttir..uktā..manasas..tasyā..ya..ālokas..tam..yogī..sūkṣma7..vā..vyavahita7..vā..viprakṛṣṭa7..vā..+..artha7..vyasya..tam..artham..adhigacchati...[adhi-gam] (YBh_3.25(148))

bhuvanajñānam..sūrya7..samyamāt. (YS_3.26(149))

tatprastāraḥ..[prastṛ?]..sapta..lokāḥ. (YBh_3.26(149))

tatrāvīca6..prabhṛti..merupṛṣṭham..yāvad..ity..evam..bhūrlokaḥ. (YBh_3.26(149))

merupṛṣṭhād..ārabhya..--..ādhruvād..grahanakṣatratārāvicitra1..antarikṣalokaḥ. (YBh_3.26(149))

tataḥ..paraḥ..svarlokaḥ..pañcavidha1..māhendras..tṛtīa1..lokaḥ. (YBh_3.26(149))

caturthaḥ..prājāpatya1..maharlokaḥ... (YBh_3.26(149))

trividha1..brāhmaḥ...tadyathā..--..janalokas..tapolokaḥ..satyaloka..iti. (YBh_3.26(149))

"brāhmas..tribhūmika1..loka..prājāpatyas..tato..mahat1../..māhendraś..ca..svar..ity..ukta1..dyu7..tārā..bhū7..prajāh" (YBh_3.26(149))

iti..saṃgrahaślokaḥ. (YBh_3.26(149))

tatrāvīci6..upari+..upari..niviṣṭāH..ṣaṇmahanarakabhūmi1P..ghanasalilānalānilākāśatamas-pratiṣṭhā..mahākālāmbarīṣarauravamahārauravakālasūtrāndhatāmisrāḥ. (YBh_3.26(149))

yatra..svakarma-upārjitaduhkhavedanāḥ..prāṇinaḥ..kaṣṭam..āyus+..dīrgham..ākṣipya..jāyante. (YBh_3.26(149))

tato..mahātalarasātalātalasutalavitalatalātalapātālākhyāni..sapta..pātālāni. (YBh_3.26(149))

bhūmir..iyam..aṣṭamī..saptadvīpā..vasumatī,..yasyāḥ..sumerur..madhya7..parvatarājaḥ..kāñcanaḥ. (YBh_3.26(149))

tasya..rājatavaidūryasphaṭikahemamaṇimayāni..śṛṅgāṇi. (YBh_3.26(146))

tatra..vaidūryaprabhānurāgāt+..nīlotpalapattraśyāma1..nabhaso..dakṣiṇo..bhāgah,..śvetaḥ..pūrvah,..svacchaḥ..paścimah,..kuraṇṭakābha..uttaraḥ. (YBh_3.26(146))

dakṣiṇapārśva7..cāsya..jambūr..yato..+ayam..jambūdvīpaḥ. (YBh_3.26(146))

tasya..sūryapracārād..rātriṃdivam..lagnam..iva..vartate. (YBh_3.26(146))

tasya..nīlaśvetaśṛṅgavanta..udīcīnās..trayaḥ..parvatā..dvisāhasrāyāmāḥ. (YBh_3.26(146))

tadantara7P..trīṇi..varṣāṇi..nava..nava..yojanasāhasrāṇi..ramaṇakam..hiraṇmayam..uttarāḥ..kuru1P..iti. (YBh_3.26(146))

niṣedhahemakūṭahimaśailā..dakṣiṇato..dvisāhasrāyāmāḥ. (YBh_3.26(146))

tadantara7P..trīṇi..varṣāṇi..nava..nava..yojanasāhasrāṇi..harivarṣam..kimpuruṣam..bhāratam..iti. (YBh_3.26(146))

sumeru6..prācīnā..bhadrāśvamālyavatsīmānaḥ..pratīcīnāḥ..ketumālā..gandhamādanasīmānaḥ. (YBh_3.26(147))

madhye..varṣamilāvṛtam...tad..etad..yojanaśatasāhasram..sumeru6..diśidiśi..tadardha3..vyūḍham. (YBh_3.26(147))

sa..khalu+..ayam..śatasāhasrāyāma1..jambūdvīpas..tato..dviguṇa3..lavaṇodadhinā..valayākṛtinā..veṣṭitaḥ. (YBh_3.26(147))

tataś..ca..dviguṇā..dviguṇāḥ..śākakuśakrauñcaśālmalagomedha(plakṣa)..puṣkaradvīpāh,..samudrāś..ca..sarṣaparāśikalpāḥ..savicitraśailāvataṃsā..ikṣurasasurāsarpis-dadhimaṇḍakṣīrasvādūdakāḥ. (YBh_3.26(147))

sapta..samudrapariveṣṭitā..valayākṛti1P..lokālokaparvataparivārāḥ..pañcāśad..yojanakoṭiparisaṃkhyātāḥ. (YBh_3.26(147))

tad..etat..sarvam..supratiṣṭhitasaṃsthānamaṇḍamadhya7..vyūḍham. (YBh_3.26(147))

aṇḍam..ca..pradhānasyāṇur..avayava1..yathā..+..ākāśa7..khadyota..iti. (YBh_3.26(147))

tatra..pātāla7..jaladhi7..parvata7P..eteṣu..devanikāyā..asuragandharvakimnarakimpuruṣayakṣarākṣasabhūtapretapiśācāpasmārakāpsaras-brahmarākṣasakūṣmāṇḍavināyakāḥ..prativasanti. (YBh_3.26(147))

sarveṣu..dvīpa7P..puṇyātmāna1..devamanuṣyāḥ. (YBh_3.26(147))

sumerus..tridaśānām..udyānabhūmiḥ...tatra..miśravanam..nandanam..caitraratham..sumānasam..ity..udyānāni. (YBh_3.26(147))

sudharmā..devasabhā...sudarśanam..puram...vaijayantaḥ..prāsādaḥ. (YBh_3.26(147))

grahanakṣatratārakās..tu..dhruva7..nibaddhā..vāyuvikṣepaniyama3..upalakṣitapracārāḥ..sumeru6..uparyupari..samniviṣṭā..dyu7..viparivartante. (YBh_3.26(147))

māhendranivāsinaḥ..ṣaḍdevanikāyāḥ..--..tridaśā..agniṣvāttā..yāmyās..tuṣitā..aparinirmitavaśavartinaḥ..parinirmitavaśavartinaś..ca..+..iti. (YBh_3.26(148))

sarve..saṃkalpasiddhā..aṇimādi-aiśvarya-upapannāḥ..kalyāyus6..vṛndārakāḥ..kāmabhogina..aupapādikadehā..uttamānukūlābhir..apsaras-bhiḥ..kṛtaparicārāḥ. (YBh_3.26(148))

mahati..loka7..prājāpatya7..pañcavidha1..devanikāyaḥ..--..kumudā..ṛbhavaḥ..pratardanā..añjanābhāḥ..pracitābhā..iti. (YBh_3.26(148))

ete..mahābhūtavaśino..dhyānāhārāḥ..kalpasahasrāyus6. (YBh_3.26(148))

prathama7..brahmaṇo..janaloka7..caturvidha1..devanikāya1..brahmapurohitā..brahmakāyikā..brahmamahākāyikā..amarā..iti. (YBh_3.26(148))

te..bhūtendriyavaśino..dviguṇadviguṇa-uttarāyus6. (YBh_3.26(148))

dvitīya7..tajpasi..loka7..trividha1..devanikāyaḥ..--..ābhāsvarā..mahābhāsvarāḥ..satyamahābhāsvarā..iti. (YBh_3.26(148))

te..bhūtendriyaprakṛtivaśino..dviguṇadviguṇa-uttarāyus6..dhyānāhārā..ūrdhvaretasa..ūrdhvam..apratihatajñānā..adharabhūmi7P..anāvṛtajñānaviṣayāḥ. (YBh_3.26(147-148))

tṛtīya7..brahmaṇaH..satyaloka7..catvāra1..devanikāyā..akṛtabhavananyāsāḥ..svapratiṣṭhā..uparyuparisthitāḥ..pradhānavaśino..yāvat..sargāyus6. (YBh_3.26(152))

tatra..+..acyutāḥ..savitarkadhyānasukhāh,..śuddhanivāsāḥ..savicāradhyānasukhāh,..satyābhā..ānandamātradhyānasukhāh,..saṃjñāsaṃjñinaś..cāsmitāmātradhyānasukhāḥ. (YBh_3.26(152))

te..+..api..trailokyamadhya7..pratitiṣṭhanti. (YBh_3.26(152))

ta..ete..sapta..lokāḥ..sarva..eva..brahmalokāḥ. (YBh_3.26(152))

videhaprakṛtilayās..tu..mokṣapadam..vartanta..iti..na..lokamadhya7..nyastā..iti. (YBh_3.26(152))

etad..yoginā..sākṣātkaraṇīyam..sūryadvāra7..samayam..kṛtvā,..tato..+..anyatrāpi..evam..tāvad..abhyased..yāvad..idam..sarvam..dṛṣṭam..iti..... (YBh_3.26(152))

candra7..tārāvyūhajñānam. (YS_3.27(153))

candra7..samyamam..kṛtvā..tārāṇām..vyūham..vijānīyāt...[vi-jñā] (YBh_3.27(153))

dhruva7..tadgatijñānam. (YS_3.28(153))

tato..dhruva7..samyamam..kṛtvā..tārāṇām..gatim..vijānīyāt...ūrdhvavimāna7P..kṛtasamyamas..tāni..vijānīyāt. (YBh_3.28(153))

nābhicakra7..kāyavyūhajñānam. (YS_3.29(153))

nābhicakra7..samyamam..kṛtvā..kāyavyūham..vijānīyāt...vātapittaśleṣmāṇas..trayaḥ+..doṣāḥ. (YBh_3.29(153))

dhātu1P..sapta..tvac-lohitamāṃsasnāyu-asthimajjāśukrāṇi...pūrvam..pūrvam..eṣām..bāhyam..ity..eṣa..vinyāsaḥ. (YBh_3.29(153))

kaṇṭhakūpa7..kṣutpipāsanivṛttiḥ. (YS_3.30(153))

jihvāyā..adhastāt..tantus..tantu6..adhastāt..kaṇṭhas..tato..+adhastāt..kūpas..tatra..samyamāt..kṣutpipāsa1ḍu..na..bādhete. (YBh_3.29(153))

kūrmanāḍī7..sthairyam. (YS_3.31(153))

kūpād..adha..urasi..kūrmākārā..nāḍī,..tasyām..kṛtasamyamaḥ..sthirapadam..labhate...yathā..sarpa1..godhā..vā..+..iti. (YBh_3.31(153))

mūrdhan-jyotis7..siddhadarśanam. (YS_3.32(153))

śiras-kakpāla7..antaśchidram..prabhāsvaram..jyotis..tatra..samyamam..kṛtvā..siddhānām..dyāvāpṛthivī6ḍu..antarālacāriṇām..darśanam. (YBh_3.32(153))

prātibhād..vā..sarvam. (YS_3.33(154))

prātibham..nāma..tārakam..tadvivekajasya..jñānasya..pūrvarūpam...yathā..+..udaya7..prabhā..bhāskarasya...tena..vā..sarvam..eva..jānāti..yogin1..prātibhasya..jñānasya..+..utpatti7..iti. (YBh_3.33(154))

hṛdaya7..cittasaṃvit. (YS_3.34(154))

yad..idam..asmin..brahmapura7..daharam..puṇḍarīkkam..veśma..tatra..vijñānam..tasmin..samyamāc..cittasaṃvit. (YBh_3.34(154))

sattvapuruṣa6ḍu..atyantāsaṃkīrṇayoH..pratyayāviśeṣo..bhogaḥ..parārthāt..svārthasamyamāt..puruṣajñānam. (YS_3.35(154))

buddhisātvam..prakhyāśīlam..samānasattva-upanibandhana7..rajastamasī..vaśīkṛtya..sattvapuruṣānyatāpratyaya3..pariṇatam. (YBh_3.35(154-155))

tasmāc..ca..sattvāt..pariṇāmin6..atyantavidharmā..viśuddha1..anyaś..citimātrarūpaḥ..puruṣaḥ. (YBh_3.35(155))

tayor..atyantāsaṃkīrṇayoḥ..pratyayāviśeṣa1..bhogaḥ..puruṣasya..darśitaviṣayatvāt...sa..bhogapratyayaḥ..sattvasya..parārthatvād..dṛśyaḥ. (YBh_3.35(155))

yas..tu..tasmād..viśiṣṭaś..citimātrarūpa1..anyaḥ..pauruṣeyaḥ..pratyayas..tatra..samyamāt..puruṣaviṣayā..prajñā..jāyate..(BAU..2.4.14) (YBh_3.35(155))

na..ca..puruṣapratyaya3..buddhisattvātmanā..puruṣa1..dṛśyate...puruṣa..eva..tam..pratyayam..svātmāvalambanam..paśyati...tathā..hy..uktam..--.."vijñātṛ2..are..kena..vijānīyāt".:iti. (YBh_3.35(155))

tataḥ..prātibhaśrāvaṇavedanādarśāsvādavārtā..jāyante. (YS_3.36(156))

prātibhāt..sūkṣmavyavahitaviprakṛṣṭātītānāgatajñānam. (YBh_3.36(156))

śrāvaṇād..divyaśabdaśravaṇam...vedanād..divyasparśādhigamaḥ. (YBh_3.36(156))

ādarśād..divyarūpasaṃvit...āsvādād..divyarasasaṃvit...vārtāto..divyagandhavijñānam..ity..etāni..nityam..jāyante. (YBh_3.36(156))

te..samādhi7..upasargā..vyutthāna7..siddhi1P. (YS_3.37(156))

te..prātibhādayaḥ..samāhitacittasya..+..utpadyamānā..upasargās..taddarśanapratyanīkatvāt...vyutthitacittasya..+..utpadyamānāḥ..siddhi1P. (YBh_3.37(156))

bandhakāraṇaśaithilyāt..pracārasaṃvedanāc..ca..cittasya..paraśarīrāveśaḥ. (YS_3.38(156))

lokībhūtasya..manaso..+apratiṣṭhasya..śarīra7..karmāśayavaśād..bandhaḥ..pratiṣṭhā..+..ity..arthaḥ...tasya..karmaṇo..bandhakāraṇasya..śaithilyam..samādhibalād..bhavati. (YBh_3.38(157))

pracārasaṃvedanam..ca..cittasya..samādhijam..eva...karmabandhakṣayāt..svacittasya..pracārasaṃvedanāc..ca..yogin1..cittam..svaśarīrān..niṣkṛṣya..śarīrāntar7P..nikṣipati. (YBh_3.38(157))

nikṣiptam..cittam..ca..+..indriyāṇy..anupatanti. (YBh_3.38(157))

yathā..madhukararājan2..makṣikā..utpatantam..anūtpatanti..niviśamānam..anuniviśante..tathā..+..indriyāṇi..paraśarīrāveśa7..cittam..anuvidhīyanta..iti... (YBh_3.38(157))

uddānajayāj..jalapaṅkakaṇṭakādiṣv..asaṅga..utkrāntiś..ca. (YS_3.39(157))

samasta-indriyavṛttiḥ..prāṇādilakṣaṇā..jīvanam,..tasya..kriyā..pañcatayī..prāṇo..mukhanāsikāgatir..āhṛdayavṛttiḥ. (YBh_3.39(157))

samam..nayanāt..samānaś..cānābhivṛttiḥ. (YBh_3.39(157))

apanayanād..apāna..āpādatalavṛttiḥ...unnayanād..udāna..āśiras-vṛttiḥ...vyāpin1..vyāna..iti. (YBh_3.39(157-158))

eṣām..pradhānam..prāṇaḥ...udānajayāj..jalapaṅkakaṇṭakādiṣv..asaṅga..utkrāntiś..ca..prāyaṇakāle..bhavati...tām..vaśitvena..pratipadyate. (YBh_3.39(158))

samānajayāj..javalanam. (YS_3.40(158))

jitasamānas..tejasa..upadhmānam..kṛtvā..jvalayati. (YBh_3.40(158))

śrotrākāśayoḥ..sambandhasamyamād..divyam..śrotram. (YS_3.41(158))

sarvaśrotrāṇām..ākāśam..pratiṣṭhā..sarvaśabdānām..ca...yathā..+..uktam..--..tulyadeśaśravaṇānām..ekakdeśaśrutitvam..sarveṣām..bhavatīti...tac..caitad..ākāśasya..liṅgam. (YBh_3.41(158-159))

anāvaraṇam..ca..+..uktam...tathāmūrtasyānāvaraṇadarśanād..vibhutvam..api..prakhyātam..ākāśasya. (YBh_3.41(159))

śabdagrahaṇānumitam..śrotram...[anu-mā] (YBh_3.41(159))

badhirābadhirayor..ekaḥ..śabdam..gṛhṇāty..aparo..na..gṛhṇātīti...tasmāc..+śrotram..eva..śabdaviṣayam...śrotrākāśayoḥ..sambandha7..kṛtasamyamasya..yogino..divyam..śrotram..pravartate. (YBh_3.41.159))

kāyākāśayoḥ..sambandhasamyamāl..labhutūlasamāpatti5..cākāśagamanam. (YS_3.42(160))

yatra..kāyas..tatrākaśam..tasyāvakāśadānāt..kāyasya..tena..sambandhaḥ..prāptis..tatra..kṛtasamyama1..jitvā..tatsambandham..laghuṣu..vā..tūlādiṣv..ā..paramāṇubhyaḥ..samāpattim..labdhvā..jitasambandha1..laghur..bhavati. (YBh_3.42(160))

laghutvāc..ca..jale..pādābhyām..viharati...tatas..sūrṇanābhitantumātra7..vihṛtya..raśmiṣu..viharati...tato..yatheṣṭam..ākāśagatir..asya..bhavatīti. (YBh_3.42(160))

bahirakalpitā..vṛttir..mahāvidehā..tataḥ..prakāśāvaraṇakṣayaḥ. (YS_3.43(160))

śarīrād..bahirmanaso..vṛttilābha1..videhā..nāma..dhāraṇā...sā..yadi..śarīrapratiṣṭhasya..manaso..bahirvṛttimātra3..bhavati..sā..kalpitā..+..ity..ucyate. (YBh_3.43(160))

yā..tu..śarīranirapekṣā..bahirbhūtasyaiva..manaso..bahirvṛttiḥ..sā..khalv..akalpitā...tatra..kalpitayā..sādhayanty..akalpitām..mahāvidehām..iti. (YBh_3.43(160))

yayā..paraśarīrāṇy..āviśanti..yoginah,..tataś..ca..dhāraṇātaḥ..prakāśātmano..buddhisattvasya..yadāvaraṇam..kleśakarmavipākatrayam..rajastamas-mūlam..tasya..ca..kṣaya1..bhavati. (YBh_3.43(160))

sthūlasvarūpasūkṣmānvayārthavattvasamyamād..bhūtajayaḥ. (YS_3.44(161))

tatra..pārthivādyāḥ..śabdāyado..viśeṣāḥ..sahākārādibhir..dharmaiḥ..sthūlaśabda3..paribhāṣitāḥ...etad..bhūtānām..prathamam..rūpam. (YBh_3.44(161))

dvitīyam..rūpam..svasāmānyam..mūrtir..bhūmiḥ..sneha1..jalam..vahnir..uṣṇatā..vāyuḥ..praṇāmin1..sarvatogatir..ākāśa..ity..etat..svarūpaśabda3..ucyate. (YBh_3.44(161-162))

asya..sāmānyasya..śabdādayo..viśeṣāḥ...tathā..ca..+..uktam..--..ekajātisamanvitānām..eṣām..dharmamātravyāvṛttir..iti. (YBh_3.44(162))

sāmānyaviśeṣasamudāya1..atra..dravyam...dviṣṭha1..hi..samūhaḥ..pratyastamitabhedāvayavānugataḥ..śarīram..vṛkṣa1..yūtham..vanam..iti. (YBh_3.44(162))

śabda3..upāttabhedāvayavānugataḥ..samūha..ubhaya1ḍu..devamanuṣyāḥ...samūhasya..devā..eka1..bhāga1..manuṣyā..dvitīya1..bhāgas..tābhyām..evābhidhīyate..samūhaḥ. (YBh_3.44(163))

sa..ca..bhedābhedavivakṣitaḥ...āṃrāṇām..vanam..brāhmaṇānām..saṃgha..āṃravaṇam..brāhmaṇasaṃgha..iti. (YBh_3.44(163))

sa..punar..dvividha1..yutasiddhāvayava1..ayutasiddhāvayavaś..ca. (YBh_3.44(163))

yutasiddhāvayavaḥ..samūha1..vanam..saṃgha..iti...ayutasidhāvayavaḥ..saṃghātaḥ..śarīram..vṛkṣaḥ..paramāṇur..iti. (YBh_3.44(163))

ayutasiddhāvayavabhedānugataḥ..samūha1..dravyam..iti..patañjaliḥ...etat..svarūpam..ity..uktam. (YBh_3.44(163))

atha..kim..eṣām..sūkṣmarūpam,..tanmātram..bhūtakāranam,..tasya..+..eka1..avayavaḥ..paramāṇuḥ..sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ..samudāya..ity..evam..sarvatanmātrāṇy..etat..tṛtīyam... (YBh_3.44(163-164))

atha..bhūtānām..caturtham..rūpam..khyātikriyāsthitiśīlā..guṇāḥ..kāryasvabhāvānupātino..+..anvayaśabda3..uktāḥ. (YBh_3.44(164))

atha..+..eṣām..pañcamam..rūpam..arthavattvam,..bhogāpavargārthatā..guṇa7P..evānvayinī,..guṇās..tanmātrabhūtabhautika7P..iti..sarvam..arthavat. (YBh_3.44(164))

teṣv..idānīm..bhūta7P..pañcasu..pañcarūpa7P..samyamāt..tasya..tasya..rūpasya..svarūpadarśanam..jayaś..ca..prādurbhavati... (YBh_3.44(164))

tatra..pañca..bhūtasvarūpāṇi..jitvā..bhūtajayī..bhavati...tajjayād..vatsānusāriṇya..iva..go1P..asya..saṃkalpānuvidhāyinyo..bhūtaprakṛti1P..bhavanti. (YBh_3.44(164))

tato..+..aṇimādiprādurbhāvaḥ..kāyasampat..taddharmānabhighātaś..ca. (YS_3.45(164))

tatrāṇimā..bhavaty..aṇuḥ...laghimā..laghur..bhavati...mahimā..mahān..bhavati. (YBh_3.45(164))

prāptir..aṅgulī-agra3..api..spṛśati..candramasam...prākāmyam..icchānabhighātaḥ...bhūmi7..unmajjati..nimajjati..yathā..+..udake. (YBh_3.45(164))

vaśitvam..bhūtabhautika7P..vaśī..bhavaty..avaśyaś..cānyeṣām...īśitṛtvam..teṣām..prabhavāpyayavyūhānām..īṣṭe. (YBh_3.45(165))

yatra..kāmāvasāyitvam..satyasaṃkalpatā..yathā..saṃkalpas..tathā..bhūtaprakṛtīnām..avasthānam...na..ca..śakta1..api..padārthaviparyāsam..karoti...kasmāt...anyasya..yatra..kāmāvasāyinaḥ..pūrvasiddhasya..tathā..bhūta7P..kaṃkalpād..iti...etāny..aṣṭāv..aiśvaryāṇi. (YBh_3.45(165))

kāyasampad..vakṣyamāṇā...taddharmānabhighātaś..ca..pṛthvī..mūrti3..na..niruṇaddhi..yoginaḥ..śarīrādikriyām,..śilām..apy..anuviśatīti. (YBh_3.45(165))

nāpaḥ..snigdhāḥ..kledayanti...nāgnir..uṣṇa1..dahati...na..vāyuḥ..praṇāmin1..vahati...anāvaraṇātmaka7..apy..ākāśa7..bhavaty..āvṛtakāyaḥ..siddhānām..apy..adṛśya1..bhavati. (YBh_3.45(165))

rūpalāvaṇyabalavajrasaṃhananatvāni..kāyasampat. (YS_3.46(165))

darśanīyaḥ..kāntimān..atiśayabala1..vajrasaṃhananaś..ca..+..iti. (YBh_3.46(165))

grahaṇasvarūpāsmitānvayārthavattvasamyamād..indriyajayaḥ. (YS_3.47(166))

sāmānyaviśeṣātmā..śabdādir..grāhyaḥ...teṣv..indriyāṇām..vṛttir..grahaṇam...na..ca..tatsāmānyamātragrahaṇākāram..katham..anālocitaḥ..sa..viṣayaviśeṣa..indriya3..manasānuvyavasīyeta..+..iti...[anuvyava-so] (YBh_3.47(166))

svarūpam..punaḥ..prakāśātmano..buddhisattvasya..sāmānyaviśeṣayor..ayutasiddhāvayavabhedānugataḥ..samūha1..dravyam..indriyam. (YBh_3.47(166))

teṣām..tṛtīyam..rūpam..asmitālakṣaṇa1..ahaṃkāraḥ. (YBh_3.47(166))

tasya..sāmānyasya..+..indriyāṇi..viśeṣāḥ...caturtham..rūpam..vyavasāyātmakāḥ..prakāśakriyāsthitiśīlā..guṇā..yeṣām..indriyāṇi..sāhaṃkārāṇi..pariṇāmaḥ. (YBh_3.47(166))

pañcamam..rūpam..guṇa7P..yad..anugatam..puruṣārthavattvam..iti. (YBh_3.47(166))

pañcasv..eteṣv..indriyarūpeṣu..yathākramam..samyamas..tatra..tatra..jayam..kṛtvā..pañcarūpajayād..indriyajayaḥ..prādurbhavati..yoginaḥ. (YBh_3.47(166))

tato..manojavitvam..vikaraṇabhāvaḥ..pradhānajayaś..ca. (YS_3.48(167))

kāyasyānuttama1..gatilābha1..manojavitvam...videhānām..indriyāṇām..abhipretadeśakālaviṣayāpekṣa1..vṛttilābha1..vikaraṇabhāvaḥ. (YBh_3.48(167))

sarvaprakṛtivikāravaśitvam..pradhānajaya..ity..etās..tisraḥ..siddhi1P..madhupratīkā..ucyante...etāś..ca..karaṇapañcarūpajayād..adhigamyante. (YBh_3.48(167))

sattvapuruṣānyatākhyātimātrasya..sarvabhāvādhiṣṭhātṛtvam..sarvajñātṛtvam..ca. (YS_3.49(167))

nirdhūtarajastamas-malasya..buddhisattvasya..pare..vaiśāradha7..parasyām..vaśīkārasaṃjñāyām..vartamānasya..sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya..sarvabhāvādhiṣṭhātṛtvam... (YBh_3.49(167))

sarvātman1P..guṇā..vyavasāyavyaseyātmakāḥ..svāminam..kṣetrajñam..pratyaśeṣadṛśyātmatva3..upasthitā..ity..arthaḥ. (YBh_3.49(167-168))

sarvajñātṛtvam..sarvātmanām..guṇānām..śānta-uditāvyapadeśyadharmatva3..vyavasthitānām..akrama-upārūḍham..vivekajam..jñānam..ity..arthaḥ. (YBh_3.49(168))

ity..eṣā..viśokā..nāma..siddhir..yām..prāpya..yogin1..sarvajñaḥ..kṣīṇakleśabandhana1..vaśī..viharati. (YBh_3.49(168))

tadvairāgyād..api..doṣabījakṣaya7..kaivalyam. (YS_3.50(168))

yadāsyaivam..bhavati..kleśakarmakṣaya7..sattvasyāyam..vivekapratyaya1..dharmaḥ..sattvam..ca..heyapakṣa7..nyastam..puruṣaś..cāpariṇāmin1..śuddha1..anyaḥ..sattvād..iti. (YBh_3.50(168))

evam..asya..tato..virajyamānasya..yāni..kleśabījāni..dagdhaśālibījakalpāny..aprasavasamarthāni..tāni..saha..manasā..pratyastam..gacchanti. (YBh_3.50(168))

teṣu..pralīna7P..puruṣaḥ..punar..idam..tāpatrayam..na..bhuṅkte. (YBh_3.50(168))

tad..eteṣām..guṇānām..manasi..karmakleśavipākasvarūpa3..abhivyaktānām..caritārthānām..pratiprasava7..puruṣasyātyantika1..guṇaviyogaḥ..kaivalyam...tadā..svarūpapratiṣṭhā..citihaktir..eva..puruṣa..iti. (YBh_3.50(168))

sthāni-upanimantraṇa1ḍu..saṅgasmayākaraṇam..punar..aniṣṭaprasaṅgāt. (YS_3.51(168))

catvāraḥ..khalv..amī..yoginaḥ..prāthamakalpika1..madhubhūmikaḥ..prajñājyotis+..atikrāntabhāvanīyaś..ca..+..iti. (YBh_3.51(169))

tatrābhyāsī..[abhyāsa]..pravṛttamātrajyotis+..prathamaḥ...ṛtambharaprajña1..dvitīyaḥ...bhūtendriyajayī..tṛtīyaḥ..sarveṣu..bhāvita7P..bhāvanīya7P..kṛtarakṣābandhaḥ..kartavyasādhanād..imān. (YBh_3.51(169))

caturtha1..yas..tv..atikrāntabhāṣaṇīyas..tasya..cittapratisarga..eko..+arthaḥ...saptavidhāsya..prāntabhūmiprajñā. (YBh_3.51(169))

tatra..madhumatīm..bhūmim..sākṣātkurvato..brāhmaṇasya..sthānino..devāḥ..sattvaviśuddhim..anupaśyantaḥ..sthānair..upanimantrayante..bho..ihāsyatām..iha..ramyatām..kamanīya1..ayam..bhogaḥ..kamanīyā..+..iyam..kanyā..rasāyanam..idam..jarāmṛtyum..bādhate..vaihāyasam..idam..yānam..amī..kalpadrumāḥ..puṇyā..mandākinī..siddhā..maharṣaya..uttamā..anukūlā..apsaraso..divya1ḍu..śrotracakṣus1ḍu..vajra-upamaha..kāyaḥ..svaguṇa3P..sarvam..idam..upārjitam..āyus-matā..pratipadyatām..idam..akṣayam..ajaram..amarasthānam..devānām..priyam..iti. (YBh_3.51(169))

evam..abhidhīyamānaḥ..saṅgadoṣān..bhāvayed..ghora7P..saṃsārāṅgāra7P..pacyamāna3..mayā..jananamaraṇāndhakāra7..viparivartamāna3..kathaṃcid..āsāditaḥ..kleśatimiravināśin1..yogapradīpas..tasya..caite..tṛṣṇāyoni1P..viṣayavāyu1P..pratipakṣāḥ. (YBh_3.51(169-170))

sa..khalv..aham..labdhālokaḥ..katham..anayā..viṣayamṛgatṛṣṇā3..vañcitas..tasyaiva..punaḥ..pradīptasya..saṃsārāgni6..ātman2..indhanīkuryām..iti. (YBh_3.51(170))

svasti..vaḥ..svapna-upama5P..kṛpaṇajanaprārthanīya5P..viṣaya5P..ity..evam..niścitamatiḥ..samādhim..bhāvayet. (YBh_3.51(170))

saṅgam..akṛtvā..smayam..api..na..kuryād..evam..aham..devānām..api..prārthanīya..iti...smayād..ayam..susthitammanyatayā..mṛtyunā..keśa7P..gṛhītam..ivātman2..na..bhāvayiṣyati. (YBh_3.51(170))

tathā..cāsya..chidrāntaraprekṣī..[prekṣā]..nityam..yatna-upacaryaḥ..pramāda1..labdhavivaraḥ..kleśān..uttambhayiṣyati..tataḥ..punar..aniṣṭaprasaṅgaḥ... (YBh_3.51(170))

evam..asya..saṅgasmayāv..akurvato..bhāvita1..artha1..dṛḍhībhaviṣyati...bhāvanīyaś..cārtha1..abhimukhībhaviṣyatīti. (YBh_3.51(170))

kṣaṇatatkramayoḥ..samyamād..vivekajam..jñānam. (YS_3.52(170))

yathāpakarṣaparyantam..dravyam..paramāṇur..evam..paramāpakarṣaparyantaḥ..kālaḥ..kṣāna1..yāvatā..vā..samana3..calitaḥ..paramāṇuḥ..pūrvadeśam..jahyād..uttaradeśam..upasampadyeta..sa..kālaḥ..kṣaṇaḥ. (YBh_3.52(170))

tatpravāhāvicchedas..tu..kramaḥ...kṣaṇatatkramayor..nāsti..vastusamāhāra..iti..buddhisamāhāra1..muhūrtāhorātri1P..... (YBh_3.52(170-171))

sa..khalv..ayam..kāla1..vastuśūnya1..api..buddhinirmāṇaḥ..śabdajñānānupātin1..[anupāta]..laukikānām..vyutthitadarśanānām..vastusvarūpa..ivāvabhāsate. (YBh_3.52(171))

kṣaṇas..tu..vastupatitaḥ..kramāvalambin1...kramaś..ca..kṣaṇānantaryātmā..tam..kālavidaḥ..kāla..ity..ācakṣate..yoginaḥ. (YBh_3.52(171))

na..ca..dvau..kṣaṇau..saha..bhavataḥ...kramaś..ca..na..dvayoḥ..sahabhū6ḍu..asambhavāt. (YBh_3.52(171))

pūrvasmād..uttarabhāvino..yadānantaryam..kṣaṇasya..sa..kramaḥ...tasmād..vartamāna..evaikaḥ..kṣaṇa1..na..pūrva-uttarakṣaṇāḥ..santīti. (YBh_3.52(171))

tasmān..nāsti..tatsamāhāraḥ...ye..tu..bhūtabhāvinaḥ..kṣaṇās..te..pariṇāmānvitā..vyākhyeyāḥ...tenaikena..kṣaṇa3..kṛtsna1..lokaḥ..pariṇāmam..anubhavati. (YBh_3.52(171))

tatkṣaṇa-upārūḍhāḥ..khalv..amī..sarve..dharmāḥ...tayoḥ..kṣaṇatatkramayoḥ..samyamāt..tayoḥ..sākṣātkaraṇam...tataś..ca..vivekajam..jñānam..prādurbhavati. (YBh_3.52(171))

tasya..viṣayaviśeṣa..upakṣipyate.. (YBh_3.53(171))

jātilakṣaṇadeśa3P..anyatānavacchedāt..tulyayos..tataḥ..pratipattiḥ.. (YS_3.53(171))

tulyayor..deśalakṣaṇasārūpya7..jātibheda1..anyatāyā..hetuh,..go1..iyam..baḍavā..+..iyam..iti. (YBh_3.53(172))

tulyadeśajātīyatva7..lakṣaṇam..anyatvakaram..kālākṣī..go1..svastimatī..go1..iti. (YBh_3.53(171))

dvayor..āmalakayor..jātilakṣaṇasārūpyād..deśabheda1..anyatvakara..idam..pūrvam..idam..uttaram..iti. (YBh_3.53(171))

yadā..tu..pūrvam..āmalakam..anyavyagrasya..jñātṛ6..uttaradeśa..upāvartyate..tadā..tulyadeśatva7..pūrvam..etad..uttaram..etad..iti..pravibhāgānupapattiḥ. (YBh_3.53(171))

asaṃdigdh3..ca..tattvajñāna3..bhavitavyam..ity..ata..idam..uktam..tataḥ..pratipattir..vivekajajñānād..iti. (YBh_3.53(171))

katham,..pūrvāmalakasahakṣaṇa1..deśa..uttarāmalakasahakṣaṇād..deśād..bhinnaḥ...te..cāmalaka1ḍu..svadeśakṣaṇānubhavabhinna1ḍu. (YBh_3.53(171))

anyadeśakṣaṇānubhavas..tu..tayor..anyatva7..hetur..iti. (YBh_3.53(173))

etena..dṛṣṭānta3..paramāṇu6..tulyajātilakṣaṇadeśasya..pūrvaparamāṇudeśasahakṣaṇasākṣātkaraṇād..uttarasya..paramāṇu6..taddeśānupapatti7..uttarasya..taddeśānubhava1..bhinnaḥ..sahakṣaṇabhedāt..tayor..īśvarasya..yogino..+..anyatvapratyaya1..bhavatīti. (YBh_3.53(173))

apare..tu..varṇayanti..--..ye..+antyā..viśeṣās..te..+..anyatāpratyayam..kurvantīti...tatrāpi..deśalakṣaṇabheda1..mūrtivyavadhijātibhedaś..cānyatva7..hetuḥ. (YBh_3.53(173))

kṣaṇabhedas..tu..yogibuddhigamya..eva..+..iti...ata..uktam..mūrtivyavadhijātibhedābhāvān..nāsti..mūlapṛthaktvam..iti..vārṣagaṇyaḥ. (YBh_3.53(173))

tārakam..sarvaviṣayam..sarvathāviṣayam..akramam..ca..+..iti..vivekajam..jñānam. (YS_3.54(174))

tārakam..iti..svapratibhā-uttham..anaupadeśikam..ity..arthaḥ...sarvaviṣayam..nāsya..kiṃcid..aviṣayībhūtam..ity..arthaḥ. (YBh_3.54(174))

sarvathāviṣayam..atītānāgatapratyutpannam..sarvam..paryāyaiḥ..sarvathā..jānātīty..arthaḥ. (YBh_3.54(174))

akramam..ity..ekakṣaṇa-upārūḍham..savam..sarvathā..gṛhṇātīty..arthaḥ.(B3.54,174): etad..vivekajam..jñānam..paripūrṇam...asyaivāṃśa1..yogapradīpa1..madhumatīm..bhūmim..upādāya..yāvad..asya..parisamāptir..iti. (YBh_3.54(174))

prāptavivekajajñānasyāprāptavivekajajñānasya..vā.. (YBh_3.55(174))

sattvapuruṣayoḥ..śuddhisāmya7..kaivalyam..iti.. (YS_3.55(174))

yadā..nirdhūtarajastamas-malam..buddhisattvam..puruṣasyānyatāpratītimātrādhikāram..dagdhakleśabījam..bhavati..tadā..puruṣasya..buddhisārūpyam..ivāpannam..bhavati,..tadā..puruṣasya..+..upacaritabhogābhāvaḥ..śuddhiḥ. (YBh_3.55(175))

etasyām..avasthāyām..kaivalyam..bhavatīśvarasyānīśvarasya..vā..vivekajajñānabhāgina..itarasya..vā. (YBh_3.55(175))

na..hi..dagdhakleśabījasya..jñāna7..punar..apekṣā..kācid..asti...sattvaśuddhidvāra3..etat..samādhijam..aiśvaryam..jñānam..ca..+..upakrāntam...paramārthatas..tu..jñānād..adarśanam..nivartate..tasmin..nivṛtta7..na..santy..uttare..kleśāḥ. (YBh_3.55(175))

kleśābhāvāt..karmavipākābhāvaḥ...caritādhikārāś..caitasyām..avasthāyām..guṇā..na..puruṣasya..punar..dṛśyatva3..upatiṣṭhante. (YBh_3.55(175))

tatpuruṣasya..kaivalyam,..tadā..puruṣaḥ..svarūpamātrajyotis+..amalaḥ..kevalin1..bhavati. (YBh_3.55(175))

janma-oṣadhimantratapas-samādhijāḥ..siddhi1P. (YS_4.1(176))

dehāntaritā..janmanā..siddhiḥ...oṣadhibhir..asurabhavana7P..rasāyana3..ity..evamādiḥ. (YBh_4.1(176))

mantra3P..ākāśagamanāṇimādilābhaḥ. (YBh_4.1(176))

tapasā..saṃkalpasiddhih,..kāmarūpin1..yatra..tatra..kāmaga..ity..evamādi...samādhijāḥ..siddhi1P..vyākhyātāḥ. (YBh_4.1(176))

tatra..kāya-indriyāṇām..anyajātīyapariṇatānām.. (YBh_4.2(177))

jāti-antarapariṇāmaḥ..prakṛti-āpūrāt.. (YS_4.2(177))

pūrvapariṇāmāpāya..uttarapariṇāma-upajanas..teṣām..apūrvāvayavānupraveśād..bhavati. (YBh_4.2(177))

kāya-indriyaprakṛti1P..ca..svam..svam..vikāram..anugṛhṇanty..āpūra3..dharmādinimittam..apekṣamāṇā..iti. (YBh_4.2(177))

nimittam..aprayojakam..prakṛtīnām..varaṇabhedas..tu..tatāḥ..kṣetrikavat. (YS_4.3(177))

na..hi..dharmādi..nimittam..tatprayojakam..prakṛtīnām..bhavati...na..kārya3..kāraṇam..pravartyata..iti...katham..tarhi,..varaṇabhedas..tutataḥ..kṣetrikavat. (YBh_4.3(177))

yathā..kṣetrikaḥ..kedārād..apām..pūrṇāt..kedārāntaram..piplāvayiṣuḥ..samam..nimnam..nimnataram..vā..nāpaḥ..pāṇināpakarṣati+..āvaraṇam..tv..āsām..bhinatti..tasmin..bhinna7..svayam..evāpaḥ..kedārāntaram..āplāvayanti..tathā..dharmaḥ..prakṛtīnām..āvaraṇadharmam..bhinatti..tasmin..bhinna7..svayam..eva..prakṛti1P..svam..svam..vikāram..āplāvayanti. (YBh_4.3(177-178))

yathā..vā..sa..eva..kṣetrikas..tasminn..eva..kedāre..na..prabhavati+..audakān..bhaumān..vā..rasān..dhānyamūlāni+..anupraveśayitum,..kim..tarhi..mudgagavedhukaśyāmākādīṃs..tato..+apakarṣati. (YBh_4.3(178))

apakṛṣṭeṣu..teṣu..svayam..eva..rasā..dhānyamūlāni+..anupraviśanti,..tathā..dharma1..nivṛttimātra7..kāraṇam..adharmasya,..śuddhi-aśuddi-yor..atyantavirodhāt,..na..tu..prakṛtipravṛtti7..dharma1..hetur..bhavatīti. (YBh_4.3(178))

atra..nandīśvarādaya..udāhāryāḥ...viparyaya3..apy..adharma1..bādhate...tataś..cāśuddhipariṇāma..iti...tatra..nahuṣājagarādaya..udāhāryāḥ. (YBh_4.3(178))

yadā..tu..yogin1..bahūn..kāyān..nirmimīte..tadā..kim..ekamanaskās..te..bhavanti+..athānekamanaskā..iti.. (YBh_4.4(178))

nirmāṇacittāny..asmitāmātrāt.. (YS_4.4(178))

asmitāmātram..cittakāraṇam..upādāya..nirmāṇacittāni..karoti,..tataḥ..sacittāni..bhavantīti. (YBh_4.4(178))

pravṛttibhede..prayojakaṃ..cittam..ekam..anekeṣām (YS_4.5(179))

bahūnām..cittānām..katham..ekacittābhiprāyapurahsarā..pravṛttir..iti..sarvacittānām..prayojakam..cittam..ekam..nirmimīte,..tataḥ..pravṛttibhedaḥ. (YBh_4.5(179))

tatra..dhyānajam..anāśayam. (YS_4.6(179))

pañcavidham..nirmāṇacittam..janma-oṣadhimantratapas-samādhijāḥ..siddhi1P..iti. (YBh_4.6(179))

tatra..yad..eva..dhyānajam..cittam..tad..evānāśayam..tasyaiva..nāsty..āśaya1..rāgādipravṛttir..nātaḥ..puṇyapāpābhisambandhaḥ..kṣīṇakleśatvād..yogina..iti...itareṣām..tu..vidyate..karmāśayaḥ. (YBh_4.6(179))

yataḥ.. (YBh_4.7(180))

karmāśuklākṛṣṇam..yoginas..trividham..itareṣām.. (YS_4.7(180))

catuṣpadī..khalv..iyam..karmajātiḥ...kṛṣṇā..śuklakṛṣṇā..śuklāśuklākṛṣṇā..ca..+..iti. (YBh_4.7(180))

tatra..kṛṣṇā..durātmanām,..śuklakṛṣṇā..bahihsādhanasādhyā. (YBh_4.7(180))

tatra..parapīḍānugrahadvārenaiva..karmāśayapracayaḥ...śuklā..tapas-svādhyāyadhyānavatām. (YBh_4.7(180))

sā..hi..kevala7..manasi+..āyattatvād..abahir.sādhanādhīnā..na..parān..pīḍayitvā..bhavati. (YBh_4.7(180))

aśuklākṛṣṇā..samnyāsinām..kṣīṇakleśānām..carmadehānām..iti...tatrāśuklam..yogina..eva..phalasamnyāsad..akṛṣṇam..cānupādānāt...itareṣām..tu..bhūtānām..pūrvam..eva..trividham..iti. (YBh_4.7(180))

tatas..tadvipākānuguṇānām..evābhivyaktir..vāsanānām. (YS_4.8(180))

tata..iti..trividhāt..karmanah,..tadvipākānuguṇānām..eveti..yajjātīyasya..karmaṇo..yo..vipākas..tasyānuguṇā..yā..vāsanāḥ..karmavipākam..anuśerate..tāsām..evābhivyaktiḥ. (YBh_4.8(181))

na..hi..daivam..karma..vipacyamānam..nārakatiryañc-manuṣyavāsanābhivyaktinimittam..sambhavati...kiṃtu..daivānuguṇā..evāsya..vāsanā..vyajyante...nārakatiryañc-manuṣya7P..caivam..samānaś..carcaḥ. (YBh_4.8(181))

jātideśakālavyavahitānām..apy..ānantaryam..smṛtisaṃskārayor..ekarūpatvāt. (YS_4.9(181))

vṛṣadaṃśavipākodayaḥ..svavyañjakāñjanābhivyaktaḥ. (YBh_4.9(181))

sa..yadi..jātiśata3..vā..dūradeśatā3..vā..kalpaśata3..vā..vyavahitaḥ..punaś..ca..svavyañjakāñjana..eva..+..udiyād..drāk+..ity..evam..pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā..vāsanā..upādāya..vyajyeta. (YBh_4.9(181))

kasmāt,..yato..vyavahitānām..apy..āsām..sadṛśam..karmābhivyajñakam..nimittībhūtam..[nimitta]..ity..ānantaryam..eva... (YBh_4.9(181))

kutaś..ca,..smṛtisaṃskārayor..ekarūpatvāt...yathānubhavās..tathā..saṃskārāḥ. (YBh_4.9(181))

te..ca..karmavāsanānurūpāḥ...yathā..ca..vāsanās..tathā..smṛtir..iti..jātideśakālavyavahita-bhyaḥ..saṃskāra-bhyaḥ..smṛtiḥ. (YBh_4.9(182))

smṛti6..ca..punaḥ..saṃskārā..ityevam..ete..smṛtisaṃskārāḥ..karmāśayavṛttilābhavaśād..vyajyante...ataś..ca..vyavahitānām..api..nimittanaimittikabhāvānucchedād..ānantaryam..eva..siddham..iti. (YBh_4.9(182))

tāsām..anāditvam..cāśiṣo..nityatvāt. (YS_4.10(182))

tāsām..vbāsanānām..āśiṣo..nityatvād..anāditvam...yeyam..ātmāśīr..mā..na..bhūvam..bhūyāsam..iti....sarvasya..dṛśyate..sā..na..svābhāvikī. (YBh_4.10(182))

kasmāt...jātamātrasya..jantu6..ananubhūtamaraṇadharmakasya..dveṣaduhkhānusmṛtinimitta1..maraṇatrāsaḥ..katham..bhavet...na..ca..svābhāvikam..vastu..nimittam..upādatte. (YBh_4.10(182))

tasmād..anādivāsanānuviddham..idam..cittam..nimittavaśāt..kāścid..eva..vāsanāḥ..pratilabhya..puruṣasya..bhogāya..+..upāvartata..iti. (YBh_4.10(183))

ghaṭaprāsādapradīpakalpam..saṃkocavikāsi..cittam..śarīraparimāṇākāramātram..ity..apare..pratipannāḥ...tathā..cāntarābhāvaḥ..saṃsāraś..ca..yukta..iti. (YBh_4.10(183))

vṛttir..evāsya..vibhunaś..cittasya..saṃkocavikāsinīty..ācāryaḥ. (YBh_4.10(184))

tac..ca..dharmādinimittāpekṣam...nimittam..ca..dvividham..--..bāhyam..ādhyātmikam..ca. (YBh_4.10(184))

śarīrādisādhanāpekṣam..bāhyam..stutidānābhivādanādi,..cittamātrādhīnam..śraddhādi+..adhyātmikam. (YBh_4.10(184))

tathā..coktam..--..ye..caite..maitrī-ādayo..dhyāyinām..vihārās..te..bāhyasādhananiranugrahātman1P..prakṛṣṭam..dharmam..abhinirvartayanti. (YBh_4.10(184-185))

tayor..mānasam..balīyas+... (YBh_4.10(185))

katham,..jñānavairāgya1ḍu..kenātisśayyete,..daṇḍakāraṇyam..ca..cittabalavyatireka3..śārīra3..karman3..śūnyam..kaḥ..kartum..utsaheta..samudram..agastyavad..vā..pibet. (YBh_4.10(185))

hetuphalāśrayālambanaiḥ..saṃgṛhītatvād..eṣām..abhāva7..tadabhāvaḥ. (YS_4.11(185))

hetur..dharmāt..sukham..adharmād..duhkham..sukhād..rāga1..duhkhād..dveṣas..tataś..ca..prayatnas..tena..manasā..vācā..kāya3..vā..parispandamānaḥ..param..anugṛhṇāti+..upahanti..vā..tataḥ..punar..dharmādharmau..sukhaduhkha1ḍu..rāgadveṣāv..iti..pravṛttam..idam..ṣaḍaram..saṃsāracakram. (YBh_4.11(185))

asya..ca..pratikṣaṇam..āvartamānasyāvidyā..netrin1..mūlam..sarvakleśānām..ity..eṣa..hetuḥ. (YBh_4.11(185))

phalam..tu..yam..āśritya..yasya..pratyutpannatā..dharmādeh,..na..hy..apūrva-upajanaḥ. (YBh_4.11(185))

manas..tu..sādhikāram..āśrayo....vāsanānām...na..hy..avasitādhikāra7..manasi..nirāśrayā..vāsanāḥ..sthātum..utsahante. (YBh_4.11(185))

yad..abhimukhībhūtam..vastu..yām..vāsanām..vyanakti..tasyās..tadālambanam. (YBh_4.11(185))

evam..hetuphalāśrayālambanair..etaiḥ..saṃgṛhītāḥ..sarvā..vāsanāḥ...eṣām..abhāve..tatsaṃśrayāṇām..api..vāsanānām..abhāvaḥ. (YBh_4.11(185))

nāsty..asataḥ..sambhavah,..na..cāsti..sato..vināśa..iti..dravyatvena..sambhavantyaḥ..katham..nivartiṣyante..vāsanā..iti.. (YBh_4.12(186))

atītānāgatam..svarūpatas+..asti+..adhvabhedād..dharmāṇām.. (YS_4.12(186))

bhaviṣyat-vyaktikam..anāgatam..anubhūtavyaktikam..atītam..svavyāpāra-upārūḍham..vartamānam,..trayam..caitad..vastu..jñānasya..jñeyam. (YBh_4.12(186))

yadi..caitat..svarūpatas+..nābhaviṣyat+..na..+..idam..nirviṣayam..jñānam..udapatsyata. (YBh_4.12(186))

tasmād..atītānāgatam..svarūpatas+..astīti..... (YBh_4.12(186))

kiṃca..bhogabhāgīyasya..vāpavargabhāgīyasya..vā..karmaṇaḥ..phalam..utpitsu..yadi..nirupākhyam..iti..taduddeśa3..tena..nimitta3..kuśalānuṣṭhānam..na..yujyeta. (YBh_4.12(186))

sataś..ca..phalasya..nimittam..vartamānīkaraṇa7..samartham..nāpūrva-upajanana7...siddham..nimittam..naimittikasya..viśeṣānugrahaṇam..kurute..nāpūrvam..utpādayatīti. (YBh_4.12(186))

dharmin1..cānekadharmasvabhāvas..tasya..cādhvabheda3..dharmāḥ..pratyavasthitāḥ...na..ca..yathā..vartamānam..vyaktiviśeṣāpannam..dravyatas+..asty..evam..atītam..anāgatam..ca. (YBh_4.12(187))

svena..cānubhūtavyaktika3..svarūpa3..atītam..iti...vartamānasyaivādhvanaḥ..svarūpavyaktir..iti..na..sā..bhavati+..atītānāgatayor..adhvanoḥ. (YBh_4.12(187))

ekasya..cādhvanaḥ..samaye..dvāv..adhvan1ḍu..dharmisamanvāgatau..bhavata..eva..+..iti..nābhūtvā..bhāvas..trayāṇām..adhvanām..iti. (YBh_4.12(187))

te..vyaktasūkṣmā..guṇātman1P. (YS_4.13(187))

te..khalv..amī..tṛyadhvan1P..dharmā..vartamānā..vyaktātman1P..atītānāgatāḥ..sūkṣmātman1P..ṣaḍaviśeṣarūpāḥ. (YBh_4.13(187))

sarvam..idam..guṇānām..samniveśaviśeṣamātram..iti..paramārthatas+..guṇātman1P...tathā..ca..śāstrānuśāsanam..--.."guṇānām..paramam..rūpam..na..dṛṣṭipatham..ṛcchati../..yat..tu..dṛṣṭipatham..prāptam..tan..māyā..+..iva..sutucchakam"..iti. (YBh_4.13(187))

yadā..tu..sarve..guṇāḥ..katham..ekaḥ..śabda..ekam..indriyam..iti.. (YBh_4.14(188))

pariṇāma-ekatvād..vastutattvam.. (YS_4.14(188))

prakhyākriyāsthitiśīlānām..guṇānām..grahaṇātmakānām..karaṇabhāva3..ekaḥ..pariṇāmaḥ..śrotram..indriyam,..grāhyātmakānām..śabdatanmātrabhāva3..ekaḥ..pariṇāmaḥ..śabda1..viṣaya..iti,..śabdādīnām..mūrtisamānajātīyānām..ekaḥ..pariṇāmaḥ..pṛthivīparamāṇus..tanmātrāvayavas..teṣām..ca..+..ekaḥ..pariṇāmaḥ..pṛthivī..go1..vṛkṣaḥ..parvata..ityevamādir..bhūtāntara7P..api..śenauṣṇyapranāmitvāvakāśadānāny..upādāya..sāmānyam..ekavikārārambhaḥ..samādhyeyaḥ. (YBh_4.14(188))

nāsty..artha1..vijñānavisahacarah,..asti..tu..jñānam..arthavisahacaram..svapnādi7..kalpitam..ity..anayā..diśā..ye..vastusvarūpam..apahnuvate..jñānaparikalpanāmātram..vastu..svapnaviṣaya-upamam..na..paramārthatas+..astīti..ya..āhus..te..tathā..+..iti..pratyupasthitam..idam..svamāhātmya3..vastu..katham..apramāṇātmaka3..vikalpajñānabala3..vastusvarūpam..utsṛjya..tad..evāpalapantaḥ..śraddheyavacanāḥ..syuḥ. (YBh_4.14(188-189))

kutaś..caitad..anyāyyam.. (YBh_4.15(190))

vastumāmya7..cittabhedāt..tayor..vibhaktaḥ..pathin1.. (YS_4.15(190))

bahucaittālambanībhūtam..[ālambana]..ekam..vastu..sādhāranam,..tat..khalu..naikacittaparikalpitam..nāpy..anekacittaparikalpitam..kiṃtu..svapratiṣṭham. (YBh_4.15(191))

katham,..vastusāmya7..cittabhedāt...dharmāpekṣam..cittasya..vastusāmya7..api..sukhajñānam..bhavati+..adharmāpekṣam..tata..eva..duhkhajñānam..avidyāpekṣam..tata..eva..mūḍhajñānam..samyagdarśanāpekṣam..tata..eva..mādhyasthyajñānam..iti. (YBh_4.15(191))

kasya..tac..citta3..parikalpitam...na..cānyacittaparikalpita3..artha3..anyasya..citta-uparāga1..yuktaḥ... (YBh_4.15(191))

tasmād..vastujñānayor..grāhyagrahaṇabhedabhinnayor..vibhaktaḥ..pathin1...nānayoḥ..saṃkaragandha1..api+..astīti. (YBh_4.15(191))

sāṃkhyapakṣa3..punar..vastu..triguṇam..calam..ca..guṇavṛttam..iti..dharmādinimittāpekṣam..cittair..abhisambadhyate. (YBh_4.15(191))

nimitānurūpasya..ca..pratyayasya..+..utpadyamānasya..tena..tenātmanā..hetur..bhavati. (YBh_4.15(191))

kecid..āhuḥ.. (YBh_4.15(191))

jñānasahabhūr..evārtha1..bhogyatvāt..sukhādivad..iti...ta..etayā..dvārā..sādhāraṇatvam..bādhamānāḥ..pūra-uttarakṣaṇa7P..vasturūpam..evāpahnuvate... (YBh_4.15(192))

na..ca..+..ekacittatantram..vastu..tadapramāṇakam..tadā..kim..syāt.. (YS_4.16(192))

ekacittatantram..ced..vastu..syāt..tadā..citta7..vyagra7..niruddha7..vāsvarūpam..eva..tenāparāmṛṣṭam..anyasyāviṣayībhūtam..apramāṇakam..agṛhītasvabhāvakam..kenacit..tadānīm..kim..tat..syāt. (YBh_4.16(192))

sambadhyamānam..ca..punaś..citta3..kuta..utpadyeta...ye..cāsyānupasthitā..bhāgās..te..cāsya..na..syur..evam..nāsti..pṛṣṭham..ity..udaram..api..na..gṛhyeta. (YBh_4.16(192))

tasmāt..svatantra1..arthaḥ..sarvapuruṣasādhāraṇaḥ..svatantrāṇi..ca..cittāni..pratipuruṣam..pravartante...tayoḥ..sambandhād..upalabdhiḥ..puruṣasya..bhoga..iti. (YBh_4.16(192))

taduparāgāpekṣitvāc..cittasya..vastu..jñātājñātam. (YS_4.17(193))

ayaskāntamaṇikalpā..viṣayā..ayas..+..sadharmakam..cittam..abhisambandhya(?):+..uparañjanti. (YBh_4.17(193))

yena..ca..viṣaya3..uparaktam..cittam..sa..viṣayo..jñātas..tato..+anyaḥ..punar..ajñātaḥ...vastuno..jñātājñātasvarūpatvāt..pariṇāmi..cittam. (YBh_4.17(193))

yasya..tu..tad..eva..cittam..viṣayas..tasya.. (YBh_4.18(193))

sadā..jñātāś..cittavṛttayas..tat..prabhu6..puruṣasyāpariṇāmitvāt.. (YS_4.18(193))

yadi..cittavat..prabhur..api..puruṣaḥ..pariṇamet..tatas..tadviṣayāś..cittavṛtti1P..śabdādiviṣayavaj..jñātājñātāḥ..syuḥ...sadājñātatvam..tu..manasas..tat..prabhu6..puruṣasyāpariṇāmitvam..anumāpayati. (YBh_4.18(194))

syād..āśaṅkā..cittam..eva..svābhāsam..viṣayābhāsam..ca..bhaviṣyatīty..agnivat..--.. (YBh_4.19(194))

na..tat..svābhāsam..dṛśyatvāt... (YS_4.19(194))

yathā..+..itarāṇīndriyāṇi..śabdādayaś..ca..dṛśyatvān..na..svābhāsāni..tathā..manas..+..api..pratyetavyam. (YBh_4.19(194))

na..cāgnir..atra..dṛṣṭāntaḥ...na..hy..agnir..ātmasvarūpam..aprakāśam..prakāśayati...prakāśaś..cāyam..prakāśyaprakāśakasamyoga7..dṛṣṭaḥ. (YBh_4.19(194-195))

na..ca..svarūpamātra7..asti..samyogaḥ...kiṃca..svābhāsam..cittam..ity..agrāhyam..eva..kasyacid..iti..śabdārthaḥ. (YBh_4.19(195))

tadyathā..svātmapratiṣṭham..ākāśam..na..parapratiṣṭham..ity..arthaḥ...svabuddhipracārapratisaṃvedanāt..sattvānām..pravṛttir..dṛśyate..--..kruddha1..aham..bhīta1..aham..amutra..me..rāga1..amutra..me..krodha..iti...etat..svabuddhi6..agrahaṇa7..na..yuktam..iti. (YBh_4.19(195))

ekasamaya'..ca..+..ubhayānavadhāraṇam. (YS_4.20(195))

na..ca..+..ekasmin..kṣaṇa7..svapararūpāvadhāraṇam..yuktam,..kṣaṇikavādino..yad..bhavanam..saiva..kriyā..tad..eva..ca..kārakam..ity..abhyupagamaḥ. (YBh_4.20(195))

syān..matiḥ..svarasaniruddham..cittam..cittāntara3..samanantara3..gṛhyata..iti.. (YBh_4.21.196))

cittāntaradṛśye..buddhibuddhi6..atiprasaṅgaḥ..smṛtisaṃkaraś..ca.. (YS_4.21(196))

atha..cittam..cec..cittāntara3..gṛhyeta..buddhibuddhiḥ..kena..gṛhyate,..sāpy..anyā3..sāpy..anyā3..ity..atiprasaṅgaḥ. (YBh_4.21(196))

smṛtisaṃkaraś..ca,..yāvantaḥ+..buddhibuddhīnām..anubhavās..tāvatyaḥ..smṛtayaḥ..prāpnuvanti. (YBh_4.21(196))

tatsaṃkarāc..ca..+..ekasmṛti-anavadhāraṇam..ca..syād..ity..evam..buddhipratisaṃvedinam..[pratisaṃvedana]..puruṣam..apalapadbhir..vaināśikaiḥ..sarvam..evākulītṛtam. (YBh_4.21(196))

te..tu..bhoktṛsvarūpam..yatra..kvacana..kalpayantaḥ+..na..nyāya3..saṃgacchante...[sam-gam]..kecit..tu..sattvamātram..api..parikalpyāsti..sa..sattva1..ya..etān..pañca..skandhān..nikṣipyānyāṃś..ca..pratisaṃdadhāti..[pratisam-dhā]..ity..uktvā..tata..eva..punas..trasyanti. (YBh_4.21(196))

tathā..skandhānām..mahat-nirvedāya..virāgāyānutpādāya..praśānti4..guru6..antika7..brahmacaryam..cariṣyāmīty..uktvā..sattvasya..punaḥ..sattvam..evāpahnuvate. (YBh_4.21(196))

sāṃkhyayogādayas..tu..pravādāḥ..svaśabda3..puruṣam..eva..svāminam..cittasya..bhoktṛ2..upayantīti. (YBh_4.21(196))

katham.. (YBh_4.22(197))

citi6..apratisaṃkramāyās..tadākārāpatti7..svabuddhisaṃvedanam. (YS_4.22(197))

apariṇāminī..hi..bhoktṛśaktir..apratisaṃkramā..ca..pariṇāmini+..artha7..pratisaṃkrāntā..+..iva..tadvṛttim..anupatati. (YBh_4.22(197))

tasyāś..ca..prāptacaitanya-upagrahasvarūpāyā..buddhivṛtti6..anukārimātratā3..buddhivṛtti-aviśiṣṭā..hi..jñānavṛttir..ākhyāyate. (YBh_4.22(197))

tathā..ca..+..uktam.. (YBh_4.22(197))

"na..pātālam..na..ca..vivaram..girīṇām..na..+..evāndhakāram..kukṣi1P..na..+..udadhīnām../..guhā..yasyām..nihitam..brahma..śāśvatam..buddhivṛttim..aviśiṣṭām..kavi1P..vedayante"..iti. (YBh_4.22(197))

ataś..caitad..abhyupagamyate.. (YBh_4.23(197))

dṛṣṭṛdṛśya-uparaktam..cittam..sarvārtham.... (YS_4.23(197))

manas+..hi..mantavya3..artha3..uparaktam,..tatsvayam..ca..viṣayatvād..viṣayin3..puruṣa3..ātmīyā3..vṛtti3..abhisambaddham,..tad..etac..cittam..eva..draṣṭṛdṛśya-uparaktam..viṣayaviṣayinirbhāsam..cetanācetanasvarūpāpannam..viṣayātmakam..apy..aviṣayātmakam..ivācetanam..cetanam..iva..sphaṭikamaṇikalpam..sarvārtham..ity..ucyate. (YBh_4.23(198))

tad..anena..cittasārūpya3..bhrāntāḥ..kecit..tad..eva..cetanam..ity..āhuḥ...apare..cittamātram..eva..+..idam..sarvam..nāsti..khalv..ayam..gavādir..ghaṭādhiś..ca..sakāraṇa1..loka..iti. (YBh_4.23(198))

anupampanīyās..te...kasmāt,..asti..hi..teṣām..bhrāntibījam..sarvarūpākāranirbhāsam..cittam..iti. (YBh_4.23(198))

samādhiprajñāyām..prajñeya1..arthaḥ..pratibimbībhūtas..[pratibimba]..tasyālambanībhūtatvād..[ālambana]..anyaḥ. (YBh_4.23(198))

sa..ced..arthaś..cittamātram..syāt..katham..prajñā3..eva..prajñārūpam..avadhāryeta...tasmāt..pratibimbībhūta1..[pratibimba]..arthaḥ..prajñāyām..yenāvadhāryate..sa..puruṣa..iti. (YBh_4.23(199))

evam..grahītṛgrahaṇagrāhyasvarūpacittabhedāt..trayam..apy..etaj..jātitaḥ..pravibhajante..te..samyagdarśinas..tair..adhigataḥ..puruṣaḥ. (YBh_4.23(199))

kutaś..ca.. (YBh_4.24(199))

tadasaṃkhyeyavāsanābhiś..citram..api..parārtham..saṃhati-kāritvāt.... (YS_4.24(199))

tad..etac..cittam..asaṃkhyeyābhir..vāsanābhir..eva..citrīkṛtam..api..parārtham..parasya..bhogāpavargārtha7..(-pavargārtham?):na..svārtham..saṃhati-akāritvād..gṛhavat. (YBh_4.24(199))

saṃhati-akārin3..citta3..na..svārtha3..bhavitavyam,..na..sukhacittam..sukhārtham..na..jñānam..jñānārtham..ubhayam..apy..etat..parārtham. (YBh_4.24(199))

yaś..ca..bhoga3..apavarga3..cārtha7..nārthvat1..puruṣaḥ..sa..eva..para1..sāmānyamātram. (YBh_4.24(199-200))

yat..tu..kiṃcit..param..sāmānyamātram..svarūpa3..udāhared..[udā-hṛ]..vaināśikas..tat..sarvam..saṃhati-akāritvāt..parārtham..eva..syāt...yas..tv..asau..para1..viśeṣaḥ..sa..na..saṃhati-akārin1..puruṣa..iti. (YBh_4.24(200))

viśeṣadharśina..ātmabhāvabhāvanānivṛttiḥ...(-vinivṛttih?): (ḥ4.25,200).. (YS_4.25(200))

yathā..prāvṛṣi..tṛṇāṅkurasya..+..udbheda3..tadbījasattā..+..anumīyate..[anu-mā]..tathā..mokṣamārgaśravaṇa3..yasya..romaharṣāśrupāta1ḍu..dṛśyete..tatrāpy..asti..viśeṣadarśanabījam..apavargabhāgīyam..karmābhinirvartitam..ity..anumīyate...[anu-mā] (YBh_4.25(200))

tasyātmabhāvabhāvanā..svābhāvikī..pravartate...[svabhāva]..yasyābhāvād..idam..uktam..svabhāvam..muktvā..doṣādyeṣām..pūrvapakṣa7..rucir..bhavati+..aruciś..ca..nirṇaya7..bhavati...tatrātmabhāvabhāvanā..ka1..aham..āsam..katham..aham..āsam..kiṃsvid..idam..kathaṃsvid..idam..ke..bhaviṣyāmaḥ..katham..vā..bhaviṣyāma..iti. (YBh_4.25(200))

sā..tu..viśeṣadarśino..nivartate...kutaḥ...cittasya..+..eva..+..eṣa..vicitraḥ..pariṇāmah,..puruṣas..tv..asatyām..avidyāyām..śuddhaś..cittadharmair..aparāmṛṣṭa..iti. (YBh_4.25(200-201))

tato..+..asyātmabhāvabhāvanā..kuśalasya..nivartata..iti. (YBh_4.25(201))

tadā..vivekanimnam..kaivalyaprāgbhāram..cittam... (YS_4.26(201))

tadānīm..yad..asya..cittam..viṣayaprāgbhāram..ajñānanimnam..āsīt..tad..asyānyathā..bhavati..kaivalyaprāgbhāram..vivekajajñānanimnam..iti. (YBh_4.26(201))

tat-chidra7P..pratyayāntarāṇi..saṃskāra5P. (YS_4.27(201))

pratyayavivekanimnasya..sattvapuruṣānyatākhyātimātrapravāhiṇaś..cittasya..tat-chidra7P..pratyayāntarāṇi+..asmīti..vā..māma..+..iti..vā..jānāmīti..vā..na..jānāmīti..vā... (YBh_4.27(201))

kutah,..kṣīyamāṇabīja5P..pūrvasaṃskāra5P..iti. (YBh_4.27(201))

hānam..eṣām..kleśavad..uktam. (YS_4.28(201))

yathā..kleśā..dagdhabījabhāvā..na..prarohasamarthā..bhavanti..tathā..jñānāgninā..dagdhabījabhāvaḥ..pūrvasaṃskāra1..na..pratyayaprasūtir..bhavati. (YBh_4.28(202))

jñānasaṃskārās..tu..cittādhikārasamāptim..anuśerate..[anu-śī]..iti..an..cintyante. (YBh_4.28(202))

prasaṃkhyāna7..api+..akusīdasya..sarvathā..vivekaskhyāti6..dharmameghaḥ..samādhiḥ. (YS_2.29(202))

yadāyam..brāhmaṇaḥ..prasaṃkhyāna7..api+..akusīdas..tato..+api..na..kiṃcit..prārthayate... (YBh_4.29(202))

tatrāpi..viraktasya..sarvathā..vivekakhyātir..eva..bhavatīti..saṃskārabījakṣayāt+..nāsya..pratyayāntarāṇi+..utpadyante...tadāsya..dharmamegha1..nāma..samādhir..bhavati. (YBh_4.29(202))

tataḥ..kleśakarmanivṛttiḥ. (YS_4.30(202))

tallābhād..avidyādayaḥ..kleśāḥ..samūlakāṣam..kaṣitā..bhavanti...kuśalākuśalāś..ca..karmāśayāḥ..samūlaghātam..hatā..bhavanti. (YBh_4.30(202))

kleśakarmanivṛtti7..jīvann..eva..vidvān..vimukta1..bhavati...kasmāt,..yasmād..viparyaya1..bhavasya..kāraṇam...na..hi..kṣīṇaviparyayaḥ..kaścit..kenacit..kvacit+..jāta1..dṛśyata..iti. (YBh_4.30(202-203))

tadā..sarvāvaraṇamalāpetasya..jñānasyānantyāt+..jñeyam..alpam. (YS_4.31(203))

sarvaiḥ..kleśakarmāvaraṇair..vimuktasya..jñānasyānantyam..bhavati. (YBh_4.31(203))

āvaraka4..tamasābhibhūtam..āvṛtam..anantam..jñānasattvam..kvacid..eva..rajasā..pravartitam..udghāṭitam..grahaṇasamartham..bhavati. (YBh_4.31(203))

tatra..yadā..sarvair..āvaraṇamalair..apagatam..bhavati..tadā..bhavati+..asyānantyam. (YBh_4.31(203))

jñānasyānantyāt+..jñeyam..alpam..sampadyate...yathākāśa7..khadyotaḥ. (YBh_4.31(203))

yatra..+..idam..uktam.. (YBh_4.31(203-204))

"andha1..maṇim..avidhyat..tam..anaṅgulir..āvayat../..agrīvas..tam..pratyamuñcat..cittam..ajihva1..abhyapūjayat"..iti. (YBh_4.31(203-204))

tataḥ..kṛtārthānām..pariṇāmakramasamāptir..guṇānām. (YS_4.32(204))

tasya..dharmameghasya..+..udayāt..kṛtārthānām..guṇānām..pariṇāmakramaḥ..parisamāpyate...na..hi..kṛtabhogāpavargāḥ..parisamāptakramāḥ..kṣaṇam..apy..avasthātum..utsahante. (YBh_4.32(204))

atha..ko..+ayam..krama1..nāma..+..iti.. (YBh_4.33(204))

kṣaṇapratiyogin1..pariṇāmāparāntanirgrāhyaḥ..kramaḥ. (YS_4.33(204))

kṣaṇānantaryātmā..pariṇāmasyāparānta3..avasāna3..gṛhyate..kramaḥ...na..hy..ananubhūtakramakṣaṇā..purāṇatā..vastrasyānte..bhavati...nitya7P..ca..krama1..dṛṣṭaḥ. (YBh_4.33(204))

dvayī..ca..+..iyam..nityatā..kūṭasthanityatā..pariṇāminityatā..ca. (YBh_4.33(204))

tatra..kūṭasthanityatā..puruṣasya...pariṇāminityatā..guṇānām. (YBh_4.33(204))

yasmin..pariṇamyamāna7..tattvam..na..vihanyate..tan..nityam...ubhayasya..ca..tattvānabhighātāt+..nityatvam... (YBh_4.33(204))

tatra..guṇadharma7P..buddhi-ādiṣu..pariṇāmāparāntanirgrāhyaḥ..krama1..labdhaparyavasāna1..nitya7P..dharmin7P..guṇa7P..alabdhaparyavasānaḥ. (YBh_4.33(204))

kūṭasthanitya7P..svarūpamātrapratiṣṭha7P..muktapuruṣa7P..svarūpāstitā..krama3..evānubhūyata..iti..tatrāpy..alabdhaparyavasānaḥ..śabdapṛṣṭha3..astikriyām..upādāya..kalpita..iti. (YBh_4.33(204))

athāsya..saṃsārasya..sthiti3..gati3..ca..guṇa7P..vartamānasyāsti..kramasamāptir..na..vā..+..iti. (YBh_4.33(205-206))

avacanīyam..etat...katham...asti..praśna..ekāntavacanīyaḥ..sarva1..jāta1..mariṣyatīti...om..bhoḥ+..iti. (YBh_4.33(206))

atha..sarva1..mṛtvā..janiṣyata..iti...vibhajyavacanīyam..etat. (YBh_4.33(206))

pratyuditakhyātiḥ..kṣīṇatṛṣṇaḥ..kuśala1..na..janiṣyata..itaras..tu..janiṣyate... (YBh_4.33(206))

tathā..manuṣyajātiḥ..śreyasī..na..vā..śreyasīty..evam..paripṛṣṭa7..vibhajya..vacanīyaḥ..praśnaḥ..paśūn..adhikṛtya..śreyasī..devān..ṛṣīṃś..cādhikṛtya..na..+..iti. (YBh_4.33(206))

ayam..tv..avacanīyaḥ..praśnaḥ..saṃsāra1..ayam..antavān..athānanta..iti. (YBh_4.33(206))

kuśalasyāsti..saṃsārakramasamāptir..na..+..itarasya..+..iti..anyatarāvadhāraṇa7..doṣaḥ...tasmād..vbyākaraṇīya..evāyam..praśna..iti. (YBh_4.33(206))

guṇādhikārakramasamāpti7..kaivalyam..uktam..tatsvarūpam..avadhāryate.. (YBh_4.34(207))

puruṣārthaśūnyānām..guṇānām..pratiprasavaḥ..kaivalyam..svarūpapratiṣṭhā..vā..citiśaktir..iti. (YS_4.34(207))

kṛtabhogāpavargāṇām..puruṣārthaśūnyānām..yaḥ..pratiprasavaḥ..kāryakāraṇātmakānām..guṇānām..tat..kaivalyam,..svarūpapratiṣṭhā..punar..buddhisattvānabhisambandhāt..puruṣasya..citiśaktir..eva..kevalā,..tasyāḥ..sadā..tathā..+..eva..+..avasthānam..kaivalyam..iti. (YBh_4.34(207))