Patanjali: Yogasutra (with Bhasya)
Anandasrama Sanskrit Series ; 47 (1978) [original ed. 1904]
Input by Muneo Tokunaga


Numbers 1-7 indicates the case endings: 1. nominative,
2. accusative. 3. instrumental, 4. dative, 5, ablative, 6. genitive,
7. locative.

YS=Yogasutra, YBh=Yogasutrabhasya.

Verbal roots are mentioned in square blackets.

Page-number in parentheses.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






maṅgala S,1: yas..tyaj-tvā..rūpam..ādyam..(prabhavati..jagat6..+anekadhā-anugrahāya...[tyaj,..pra-bhū]
maṅgala S,1: prakṣīṇa-kleśa-rāśir..viṣam..aviṣadhara1..+anekavaktraḥ..subhogī...[pra-kṣi2,..aviṣadhara,..subhoga],..
maṅgala S,1: sarva-jñāna-prasūtir..bhujaga-parikaraḥ..prīti4..yasya..nityam...
maṅgala S,1: deva1..+ahi-īśaḥ..sa..vaḥ..+..avyāt..sita-vimala-tanur..yogada1..yoga-yuktaḥ...


YS_1.1(1): atha..yoga-anuśāsanam.....
YBh_1.1(1): atha..+..iti..+....ayam..adhikāra-arthaḥ...
YBh_1.1(2): yoga-anuśāsanam..śāstram..adhikṛtam..veditavyam...[adhi-kṛ,..vid1]
YBh_1.1(2): yogaḥ..samādhiḥ...
YBh_1.1(2): sa..ca..sārva-bhaumaś..cittasya..dharmaḥ...
YBh_1.1(3): kṣiptam..mūḍham..vikṣiptam..ekāgram..niruddham..iti..citta-bhūmi1P.....
YBh_1.1(3): tatra..vikṣipta7..cetasi..vikṣepa-upasarjanī-bhūtaḥ..samādhir..na..yoga-pakṣa7..(vartate...[upasarjana]
YBh_1.1(3-4): yas..tu+..ekāgra7..cetasi..sad-bhūtam..artham..(pradyotayati..(kṣiṇoti..ca;..kleśān..karma-bandhanāni..(ślathayati;..nirodham..abhimukham..(karoti...sa..samprajñāta1..yoga..iti+..(ākhyāyate...[pra-dyut,..kṣi2,..ślath,..kṛ1,..ā-khyā]
YBh_1.1(4): sa..ca..vitarka-anugata1..vicāra-anugata..ānanda-anugata1..+asmitā-anugata..iti..+..upariṣṭād..(nivedayiṣyāmaḥ...[anu-gam,..asmitānugata,..ni-vid]
YBh_1.1(4): sarva-vṛtti-nirodha7..tu+..asamprajñātaḥ..samādhiḥ...


YBh_1.2(4): tasya..lakṣaṇa-abhidhitsā3..+..idam..sūtram..(pravavṛte...[lakṣaṇa-abhidhitsā,..pra-vṛt]
YS_1.2(4): yogaś..citta-vṛtti-nirodhaḥ.
YBh_1.2(4): sarvaśabdānugrahaṇāt..samprajñāta1..+api..yoga..iti+..ākhyāyate...[ā-khyā]
YBh_1.2(4): cittam..hi..prakhyāpravṛttisthitiśīlatvāt..triguṇam...
YBh_1.2(4-5): prakhyārūpam..hi..cittasattvam..rajastamas3ḍu..saṃsṛṣṭam..aiśvaryaviṣayapriyam..bhavati...
YBh_1.2(5): tad..eva..tamasā..+..anuviddham..adharmājñānāvairāgyānaiśvarya-upagam..bhavati...[anu-vyadh]
YBh_1.2(5): tad..eva..prakṣīṇamohāvaraṇam..sarvataḥ..pradyotamānam..anuviddham..rajas-mātrā3..dharmajñānavairāgyaiśvarya-upagam..bhavati...[pra-kṣi,..pra-dyut,..anu-vyadh]
YBh_1.2(5): tad..eva..rajas-leśamalāpetam..svarūpapratiṣṭham..sattvapuruṣānyatākhyātimātram..dharmameghadhyāna-upagam..bhavati...[prati-sthā]
YBh_1.2(5-6): tat..param..prasaṃkhyānam..ity..ācakṣate..dhyāyinaḥ...[ā-cakṣ]
YBh_1.2(6): citiśaktir..apariṇāminī+..apratisaṃkramā..darśitaviṣayā..śuddhā..ca..+..anantā..ca..sattvaguṇātmikā..ca..+..iyam..ataḥ+..viparītā..vivekakhyātir..iti...[pariṇāma,..pari-nam,..vipari-i]
YBh_1.2(6): atas..tasyām..viraktam..cittam..tām..api..khyātim..niruṇaddhi...[vi-rañj,..ni-rudh]
YBh_1.2(6): tadavastham..saṃskāra-upagam..bhavati.
YBh_1.2(6): sa..nirbījaḥ..samādhiḥ.
YBh_1.2(6): na..tatra..kiṃcit..samprajñāyata..iti+..asamprajñātaḥ...
YBh_1.2(6): dvividhaḥ..sa..yogaś..cittavṛttinirodha..iti.


YBh_1.3(7): tadavastha7..cetasi..viṣayābhāvād..buddhibodhātman1..puruṣaḥ..kiṃsvabhāva..iti..
YS_1.3(7): tadā..draṣṭṛ6..svarūpa7..+avasthānam..
YBh_1.3(7): svarūpapratiṣṭhā..tadānīm..citiśaktir..yathā..kaivalya7...
YBh_1.3(7): vyutthānacitta7..tu..sati..tathāpi..bhavantī..na..tathā.


YBh_1.4(7): katham..tarhi,..darśitaviṣayatvāt..
YS_1.4(7): vṛttisārūpyam..itaratra....
YBh_1.4(8): vyutthāna7..yāś..cittavṛtt1P..tadaviśiṣṭavṛttiḥ..puruṣaḥ...[vi-śiṣ]
YBh_1.4(8): tathā..ca..sūtram..--.."ekam..eva..darśanam..khyātir..eva..darśanam"..iti...
YBh_1.4(4-9): cittam..ayaskāntamaṇikalpam..samnidhimātra-upakāri..dṛśyatvena..svam..bhavati..puruṣasya..svāminaḥ...
YBh_1.4(9): tasmāt+..cittavṛttibodha7..puruṣasya..+..anādiḥ..sambandhaḥ+..hetuḥ...


YBh_1.5(9): tāḥ..punaḥ+..niroddhavyā..bahutva7..sati..cittasya..
YS_1.5(9): vṛtti1P..pañcatayī1P..kliṣṭākliṣṭāḥ..: [ni-rudh]
YBh_1.5(9): kleśahetukāḥ..karmāśaya-racaya7..kṣetrībhūtāḥ..kliṣṭāḥ...[kṣetra]..
YBh_1.5(9): khyātiviṣayā..guṇādhikāravirodhin1PF..+..akliṣṭāḥ...
YBh_1.5(10): kliṣṭapravāhapatitā..api+..akliṣṭāḥ.
YBh_1.5(10): kliṣṭacchidra7P+..api+....akliṣṭā..bhavanti...
YBh_1.5(10): akliṣṭ-cchida7P..kliṣṭā..iti.
YBh_1.5(10): tathājātīyakāḥ..saṃskārā..vṛttibhir..eva..kriyante...
YBh_1.5(10): saṃskāraiś..ca..vṛtt1P..iti...
YBh_1.5(10): evam..vṛttisaṃskāracakram..aniśam..āvartate...[ā-vṛt]
YBh_1.5(10): tad..evambhūtam..cittam..avasitādhikāram..ātmakalpena..vyavatiṣṭhate..pralayam..vā..gacchatīti...[ava-so,..vyava-sthā]
YBh_1.5(10): tāḥ..kliṣṭāś..ca..+..akliṣṭāś..ca..pañcadhā..vṛtti1P...

YS_1.6(10): pramāṇaviparyayavikalpanidrāsmṛti1P.

YS_1.7(10): pratyakṣānumānāgamāḥ..pramāṇāni.
YBh_1.7(11): indriyapraṇālikā3..cittasya..bāhyavastūparāgāt..tadviṣayā..sāmānyaviśeṣātmanaḥ..+..arthasya..viśeṣāvadhāraṇapradhānā..vṛttiḥ..pratyakṣam..pramāṇam...
YBh_1.7(11): phalam..aviśiṣṭaḥ..pauruṣeyaś..cittavṛttibodhaḥ...[vi-śiṣ]
YBh_1.7(11): pratisaṃvedī..puruṣa..iti+..upariṣṭād..upapādayiṣyāmaḥ...[pratisaṃveda,..upa-pad]
YBh_1.7(11): anumeyasya..tulyajātīya7P..anuvṛtta1..bhinnajātīya5P..vyāvṛttaḥ..sambandha1..yas..tadviṣayā..sāmānyāvadhāraṇapradhānā..vṛttir..anumānam...[anu-vṛt,..vyā-vṛt]
YBh_1.7(12): yathā..deśāntaraprāpti5..gatimat+..candratārakam..caitravat,..vindhyaś..ca..+..aprāptir..agatiḥ...
YBh_1.7(12): āpta3..dṛṣṭaḥ..+..anumitaḥ+..vā..+..arthaḥ..paratra..svabodhasaṃkrānti4..śabda3..+..upadiśyate,..śabdāt..tadarthaviṣayā..vṛttiḥ..śrotṛ6..āgamaḥ...
YBh_1.7(12): yasya..+..aśraddheyārthaḥ..vaktṛ1..na..dṛṣṭānumitārthaḥ..sa..āgamaḥ..plavate...[śrad-dhā,..plu]
YBh_1.7(12): mūlavaktṛ7..tu..dṛṣṭānumitārtha7..nirviplavaḥ..syāt...[vi-plu..]

YS_1.8(12): viparyaya1..mithyājñānam..atadrūpapratiṣṭham...
YBh_1.8(13): sa..kasmād..na..pramāṇam...
YBh_1.8(13): yataḥ..pramāṇa3..bādhyate...
YBh_1.8(13): bhūtārthaviṣayatvāt..pramāṇasya...
YBh_1.8(13): tatra..pramāṇa3..bādhanam..apramāṇasya..dṛṣṭam...
YBh_1..8(13): tadyathā..--..dvicandradarśanam..sadviṣaya3..+..ekacandradarśana3..bādhyata..iti...
YBh_1.8(13): sā..+..iyam..pañcaparvan1..[parva1F?]..bhavaty..avidyā,..avidyāsmitārāgadveṣābhiniveśāḥ..kleśā..iti...
YBh_1.8(13): eta..eva..svasaṃjñābhis..tamas..+..mohaḥ..+..mahāmohas..tāmisraḥ..+..andhatāmisra..iti...
YBh_1.8(13): ete..cittamalaprasaṅga3..abhidhāsyante...[abhi-dhā]

YS_1.9(13): śabdajñānānupātī..vastuśūnyo..vikalpaḥ...[anupāta]
YBh_1.9(13): sa..na..pramāṇa-upārohī...[upāroha]
YBh_1.9(13): na..viparyaya-upārohī...[upāroha]..
YBh_1.9(13-14): vastuśūnyatva7..api..śabdajñānamāhātmyanibandhana1..vyavahāraḥ..dṛśyate...[dṛś]
YBh_1.9(14): tadyathā..--caitanyam..puruṣasya..svarūpam..iti.
YBh_1.9(14): yadā..citir..eva..puruṣas..tadā..kim..atra..kena..vyapadiśyate.[vyapa-diś]
YBh_1.9(14): bhavati..ca..vyapadeśa7..vṛttiḥ.
YBh_1.9(14): yathā..caitrasya..gaur..iti.
YBh_1.9(14): tathā..pratiṣiddhavastudharma1..niṣkriyaḥ..puruṣah,..tiṣṭhati..bāṇaḥ..sthāsyati..sthita..iti...[prati-sidh]
YBh_1.9(14): gatinivṛtti7..dhātu-arthamātram..gamyate...[gam]....
YBh_1.9(14): tathā..anutpattidharmā..puruṣa..iti,..utpattidharmasya..+..abhāvamātram..avagamyate..na..puruṣānvayī..dharmaḥ...[ava-gam,..anvaya]
YBh_1.9(14): tasmād..vikalpita1..sa..dharmas..tena..ca..+..asti..vyavahāra..iti...[vi-klp]

YS_1.10(15): abhāvapratyayālambanā..vṛttir..nidrā...
YBh_1.10(15): sā..ca..samprabodha7..pratyavamarśāt..pratyayaviśeṣaḥ...
YBh_1.10(15): katham,..sukham..aham..asvāpsam...[svap]
YBh_1.10(15): prasannam..me..manas+..prajñām..me..viśāradīkaroti...
YBh_1.10(15): duhkham..aham..asvāpsam..styānam..me..manas+..bhramaty..anavasthitam...
YBh_1.10(15): gāḍham..mūḍhaḥ..+..aham..asvāpsam...[svap]
YBh_1.10(15): gurūṇi..me..gātrāṇi...
YBh_1.10(15): klāntam..me..cittam...[klam]
YBh_1.10(15): alasam..muṣitam..iva..tiṣṭhatīti...[sthā]
YBh_1.10(15): sa..khalu+..ayam..prabuddhasya..pratyavamarśa1..na..syād..asati..pratyayānubhava7..tadāśritāḥ..smṛti1P..ca..tadviṣayā..na..syuḥ...[pra-budh,..ā-śri]
YBh_1.10(15): tasmāt..pratyayaviśeṣa1....nidrā.
YBh_1.10(15): sā..ca..samādhi7..itarapratyayavad..niroddhavyā..+..iti...[ni-rudh]

YS_1.11(16): anubhūtaviṣayāsampramoṣaḥ..smṛtiḥ...[anu-bhū]
YBh_1.11(16): kim..pratyayasya..cittam..smarati+..āhosvid..viṣayasya..+..iti...[smṛ]
YBh_1.11(16): grāhya-uparaktaḥ..pratyaya1..grāhyagrahaṇa-ubhayākāranirbhāsas..tajjātīyakam..saṃskāram..ārabhate...[ā-rabh]
YBh_1.11(16): sa..saṃskāraḥ..svavyañjakāñjanas..tadākārām..eva..grāhyagrahaṇa-ubhayātmikām..smṛtim..janayati...[jan]
YBh_1.11(16): tatra..grahaṇākārapūrvā..buddhiḥ.
YBh_1.11(16): grāhyākārapūrvā..smṛtiḥ.
YBh_1.11(16): sā..ca..dvayī..--..bhāvitasmartavyā..ca..+..abhāvitasmartavyā..ca...
YBh_1.11(17): svapna7..bhāvitasmartavyā...
YBh_1.11(17): jāgratsamayā7..tu+..abhāvitasmartavyā..+..iti...
YBh_1.11(17): sarvāḥ..smṛti1P..pramāṇaviparyayavikalpanidrāsmṛtīnām..anubhavāt..prabhavanti...[pra-bhū]
YBh_1.11(17): sarvāś..caitā..vṛtti1P..sukhaduhkhamohātmikāḥ.
YBh_1.11(17): sukhaduhkhamohāś..ca..kleśa7P..vyākhyeyāḥ...[vyā-khyā]
YBh_1.11(17): sukhānuśayī..rāgaḥ...[anuśaya]
YBh_1.11(17): duhkhānuśayī..dveṣaḥ...[anuśaya]
YBh_1.11(17): mohaḥ..punar..avidyā..+..iti.
YBh_1.11(17): etāḥ..sarvā..vṛtt1P..niroddhavyāḥ...[ni-rudh]........
YBh_1.11(17): āsām..nirodha7..samprajñātā..vā..samādhir..bhavaty..asamprajñāta1..vā..+..iti...[bhū]..

YBh_1.12(17): atha..+..āsām..nirodha7..ka..upāya..iti,....
YS_1.12(17): abhyāsavairāgyābhyām..tannirodhaḥ....
YBh_1.12(17): cittanadī..nāma..+..ubhayatovāhinī..vahati..kalyāṇāya..vahati..pāpāya..ca...
YBh_1.12(17): yā..tu..kaivalyaprāgbhārā..vivekaviṣayanimnā..sā..kalyāṇavahā.
YBh_1.12(17): saṃsāraprāgbhāra..+..avivekaviṣayanimnā..pāpavahā.
YBh_1.12(17): tatra..vairāgya3..viṣayasrotas1..khilī-kriyate...[khila]
YBh_1.12(17): vivekadarśanābhyāsa3..vivekasrotas1..udghāṭyata..iti+..ubhayādhīnaś..cittavṛttinirodhaḥ...[ut-han]..

YS_1.13(17): tatra..sthiti7..yatnaḥ..+..abhyāsaḥ...
YBh_1.13(17): cittasya..+..avṛttikasya..praśāntavāhitā..sthitiḥ...[pra-śam]
YBh_1.13(18): tadarthaḥ..prayatna1..vīryam..utsāhaḥ.
YBh_1.13(18): tat..sampipādayiṣā3..tat..sādhanānuṣṭhānam..abhyāsaḥ...[sam-pad]

YS_1.14(18): sa..tu..dīrghakālanairantaryasatkārāsevita1..dṛḍhabhūmiḥ...[nirantara]
YBh_1.14(18): dīrghakālāsevita1..nirantarāsevitaḥ..satkārāsevitaḥ.
YBh_1.14(18): tapasā..brahmacarya3..vidyā3..śraddhā3..ca..sampāditaḥ..satkāravān..dṛḍhabhūmir..bhavati...[sam-pad]
YBh_1.14(18): vyutthānasaṃskāra3..drāk+..iti+..eva..+..anabhibhūtaviṣaya..ity..arthaḥ.

YS_1.15(18): dṛṣṭānuśravikaviṣayavitṛṣṇasya..vaśīkārasaṃjñā..vairāgyam.
YBh_1.15(19): strī1P..+..annapānam..aiśvaryam..iti..dṛṣṭaviṣaya7..vitṛṣṇasya..svargavaidehyaprakṛtilayatvaprāpti7..ānuśravikaviṣaya7..vitṛṣṇasya..divyādivyaviṣayasamprayoga7..+api..cittasya..viṣayadoṣadarśinaḥ..prasaṃkhyānabalād..anābhogātmikā..heya-upādeyaśūnyā..vaśīkārasaṃjñā..vairāgyam...

YS_1.16(19): tat..param..puruṣakhyāti5..guṇavaitṛṣṇyam.
YBh_1.16(19-20): dṛṣṭānuśravikaviṣayadoṣadarśin1..viraktaḥ..puruṣadarśanābhyāsāt..tat..+..śhuddhipravivekāpyāyitabuddhir..guṇa5P+..vyaktāvyaktadharmaka5P..virakta..iti...[vi-rañj,..ā-pyai]
YBh_1.16(20): tad..dvayam..vairāgyam.
YBh_1.16(20): tatra..yad..uttaram..tat+..jñānaprasādamātram.
YBh_1.16(20): yasya..+..udaya7..sati..yogin1..pratyuditakhyātir..evam..manyate..--..prāptam..prāpaṇīyam,..kṣīṇāḥ..kṣetavyāḥ..kleśāh,..chinnaḥ..śliṣṭaparvan1..bhavasaṃkramah,..yasya..+..avicchedāt+..janitvā..ṃriyate..mṛtvā..ca..jāyata..iti...
YBh_1.16(20): jñānasya..+..eva..parā..kāṣṭhā..vairāgyam.
YBh_1.16(20): etasya..+..eva..hi..na..+..antarīyakam..kaivalyam..iti.

YBh_1.17(20): atha..+..upāyadvaya3..niruddhacittavṛtti5..katham..ucyate..samprajñātaḥ..samādhir..iti..
YS_1.17(20): vitarkavicārānandāsmitārūpānugamāt..samprajñātaḥ...
YBh_1.17(21): vitarkaś..cittasya..+..ālambana7..sthūla..ābhogaḥ.
YBh_1.17(21): sūkṣma1..vicāraḥ.
YBh_1.17(21): ānanda1..hlādaḥ.
YBh_1.17(21): ekātmikā..saṃvid..asmitā.
YBh_1.17(21): tatra..prathamaś..catuṣṭayānugataḥ..samādhiḥ..savitarkaḥ...[anu-gam]
YBh_1.17(21): dvitīya1..vitarkavikalaḥ..savicāraḥ.
YBh_1.17(21): tṛtīya1..vicāravikalaḥ..sānandaḥ.
YBh_1.17(21): caturthas..tadvikalaḥ..+..asmitāmātra..iti...
YBh_1.17(21): sarva..ete..sālambanāḥ..samādhayaḥ.

YBh_1.18(21): atha..+..asamprajñātaḥ..samādhiḥ..kimupāyaḥ..kiṃsvabhāvo..vā..+..iti..
YS_1.18(21): virāmapratyayābhyāsapūrvaḥ..saṃskāraśeṣa1..anyaḥ...
YBh_1.18(21): sarvavṛttipratyastamaya7..saṃskāraśeṣa1..nirodhaś..cittasya..samādhir..asamprajñātaḥ.
YBh_1.18(21): tasya..param..vairāgyam..upāyaḥ.
YBh_1.18(21-22): sālambana1..hy..abhyāsas..tatsādhanāya..na..kalpata..iti..virāmapratyaya1..nirvastuka..ālambanīkriyate...[klp,..ālambana]
YBh_1.18(22): sa..ca..+..arthaśūnyaḥ.
YBh_1.18(22): tadabhyāsapūrvakam..hi..cittam..nirālambanam..abhāvaprāptam..iva..bhavatīty..eṣa..nirbījaḥ..samādhir..asamprajñātaḥ.

YBh_1.19(22): sa..khalu+..ayam..dvividhaḥ..--..upāyapratyaya1..bhavapratyayaś..ca.
YBh_1.19(22): tatra..+..upāyapratyaya1..yoginām..bhavati..
YS_1.19(22): bhavapratyaya1..videhaprakṛtilayānām..
YBh_1.19(22): videhānām..devānām..bhavapratyayaḥ.
YBh_1.19(22-23): te..hi..svasaṃskāramātra-upayoga3..citta3..kaivalyapadam..iva..+..anubhavantaḥ..svasaṃskāravipākam..tathājātīyakam..ativāhayanti...[ati-vah]
YBh_1.19(23): tathā..prakṛtilayāḥ..sādhikāra7..cetasi..prakṛtilīne..kaivalyapadam..iva..+..anubhavanti,..yāvan..na..punar..āvartate..+adhikāravaśāc..cittam..iti...[ā-vṛt]

YS_1.20(23): śraddhāvīryasmṛtisamādhiprajñāpūrvaka..itareṣām.
YBh_1.20(23): upāyapratyaya1..yoginām..bhavati.
YBh_1.20(23): śraddhā..cetasaḥ..samprasādaḥ.
YBh_1.20(24): sā..hi..jananīva..kalyāṇī..yoginam..pāti...
YBh_1.20(24): tasya..hi..śraddadhānasya..vivekārthino..vīryam..upajāyate...[śrad-dhā]
YBh_1.20(24): samupajātavīryasya..smṛtir..upatiṣṭhate...[upa-sthā]
YBh_1.20(24): smṛti-upasthāna7..ca..cittam..anākulam..samādhīyate...[samā-dhā]
YBh_1.20(24): samāhitacittasya..prajñāviveka..upāvartate...[samā-dhā,..upā-vṛt]
YBh_1.20(24): yena..yathārtham..vastu..jānāti...[jñā]
YBh_1.20(24): tadabhyāsāt..tattadviṣayāc..ca..vairāgyād..asamprajñātaḥ..samādhir..bhavati.

YBh_1.21(24): te..khalu..nava..yogino..mṛdumadhyādhimātra-upāyā..bhavanti.
YBh_1.21(24): tadyathā..--..mṛdūpāyo..madhya-upāya1..adhimātra-upāya..iti...
YBh_1.21(24): tatra..mṛdūpāyas..trividhaḥ..--..mṛdusaṃvega1..madhyasaṃvegas..tīvrasaṃvega..iti.
YBh_1.21(24): tathā..madhya-upāyas..tathā..+..adhimātra-upāya..iti...
YBh_1.21(24): tatra..+..adhimātra-upāyānām..
YS_1.21(24): tīvrasaṃvegānām..āsannaḥ...[ā-sad]
YBh_1.21(24): samādhilābhaḥ..samādhiphalam..ca..bhavatīti.

YS_1.22(25): mṛdumadhyādhimātratvāt..tataḥ..+..api..viśeṣaḥ.
YBh_1.22(25): mṛdutīvra1..madhyatīvra1..adhikātratīvra..iti...
YBh_1.22(25): tataḥ..+..api..viśeṣaḥ.
YBh_1.22(25): tadviśeṣād..api..mṛdutīvrasaṃvegasya..+..āsannaḥ...tataḥ+..madhyatīvrasaṃvegasya..+..āsannatarah,..tasmād..adhimātratīvrasaṃvegasya..+..adhimātra-upāyasya..+..apy..āsannatamaḥ..samādhilābhaḥ..samādhiphalam..ca..+..iti...[ā-sad]

YBh_1.23(25): kim..etasmād..eva..+..āsannatamaḥ..samādhir..bhavati.
YBh_1.23(25): atha..+..asya..lābha7..bhavati+..anyaḥ..+..api..kaścid..upāyo..na..vā..+..iti..
YS_1.23(25) īśvara-praṇidhānād..vā..
YBh_1.23(25): praṇidhānād..bhaktiviśeṣād..āvarjita..īśvaras..tam..anugṛhṇāty..abhidhyānamātreṇa...[ā-vṛj,..anu-grah]
YBh_1.23(25): tadabhidhyānamātrād..api..yogina..āsannatamaḥ..samādhilābhaḥ..samādhiphalam..ca..bhavatīti.

YBh_1.24(25): atha..pradhānapuruṣavyatiriktaḥ..kaḥ..+..ayam..īśvara1..nāma..+..iti..
YS_1.24(25): kleśakarmavipākāśayair..aparāmṛṣṭaḥ..puruṣaviśesa..īśvaraḥ..[vyati-ric,..parā-mṛś]
YBh_1.24(26): avidyādayaḥ..kleśāḥ.
YBh_1.24(26): kuśalākuśalāni..karmāṇi.
YBh_1.24.26): tatphalam..vipākaḥ.
YBh_1.24(26): tadanuguṇā..vāsanā..āśayāḥ.
YBh_1.24(26): te..ca..manasi..vartamānāḥ..puruṣa7..vyapadiśyante,..sa..hi..tatphalasya..bhoktṛ1..iti...[vṛt]
YBh_1.24(26): yathā..jayaḥ..parājaya1..vā..yoddhṛṣu..vartamānaḥ..svāmini..vyapadiśyate.
YBh_1.24(26): yo..hy..anena..bhoga3..aparāmṛṣṭaḥ..sa..puruṣaviśeṣa..īśvaraḥ...
YBh_1.24(26): kaivalyam..prāptās..tarhi..santi..ca..bahu1P..kevalinaḥ.
YBh_1.24(26): te..hi..trīṇi..bandhanāni..chid-tvā..kaivalyam..prāptā..īśvarasya..ca..tatsambandha1..na..bhūta1..na..bhāvī.
YBh_1.24(26): yathā..muktasya..pūrvā..bandhakoṭiḥ..prajñāyate..na..+..evam..īśvarasya.
YBh_1.24(26): yathā..vā..prakṛtilīnasya..+..uttarā..bandhakoṭiḥ..sambhāvyate..naivam..īśravasya.
YBh_1.24(26): sa..tu..sadā..+..eva..muktaḥ..sadā..+..eva..+..īśvara..iti...
YBh_1.24(27): yo..+asau..prakṛṣṭasattva-upādānād..īśvarasya..śāśvatika..utkarṣaḥ..sa..kim..sanimitta..āhosvin..nirnimitta..iti.
YBh_1.24(27): tasya..śāstram..nimittam.
YBh_1.24(27): śāstram..punaḥ..kimnimittam,..prakṛṣṭasattvanimittam.
YBh_1.24(28): etayoḥ..śāstra-utkarṣayor..īśvarasattva7..vartamānayor..anādiḥ..sambandhaḥ.
YBh_1.24(28): etasmād..etad..bhavati..sadā..+..eva..īśvaraḥ..sadā..+..eva..mukta..iti...
YBh_1.24(28): tac..ca..tasya..+..aiśvaryam..sāmyātiśayavinirmuktam.
YBh_1.24(28): na..tāvad..aiśvaryāntara3..tad..atiśayyate...[ati-śī,..atiśaya]
YBh_1.24(28): yad..eva..+..atiśayi..syāt..tad..eva..tat..syāt...[atiśaya]
YBh_1.24(28): tasmād..yatra..kāṣṭhāprāptir..aiśvaryasya..sa..īśvara..iti.
YBh_1.24(29): na..ca..tat..samānam..aiśvaryam..asti.
YBh_1.24(29): kasmāt,..dvayos..tulyayor..ekasmin..yugapatkāmita7..artha7..navam..idam..astu..purāṇam..idam..astu+..ity..ekasya..siddhi7..itarasya..prākāmyavighātād..ūnatvam..prasaktam...[pra-sañj]
YBh_1.24(29): dvayoś..ca..tulyayor..yugapatkāmitārthaprāptir..nāsti.
YBh_1.24(29): arthasya..viruddhatvāt.
YBh_1.24(29): tasmād..yasya..sāmyātiśayair..vinirmuktam..aiśvaryam..sa..eva..+īśvaraḥ...
YBh_1.24(29): sa..ca..puruṣaviśeṣa..iti.

YBh_1.25(29): kiṃca..
YS_1.25(29): tatra..niratiśayam..sarvajñabījam....
YBh_1.25(29): yad..idam..atītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇam..alpam..bahu+..iti..sarvajñabījam..etad..vivardhamānam..yatra..niratiśayam..sa..sarvajñaḥ.
YBh_1.25(29): asti..kāṣṭhāprāptiḥ..sarvajñabījasya..sātiśayatvāt..parimāṇavad..iti.
YBh_1.25(30): yatra..kāṣṭhāprāptir..jñānasya..sa..sarvajñaḥ.
YBh_1.25(30): sa..ca..puruṣaviśeṣa..iti.
YBh_1.25(30): sāmānyamātra-upasaṃhāra7..ca..kṛta-upakṣayam..anumānam..na..viśeṣapratipatti7..samartham..iti...
YBh_1.25(30): tasya..saṃjñādiviśeṣapratipattir..āgamataḥ..paryanveṣyā...[paryanu-iṣ]
YBh_1.25(30): tasya..+..ātmānugrahābhāva7..api..bhūtānugrahaḥ..prayojanam.
YBh_1.25(31): jñānadharma-upadeśa3..kalpapralayamahāpralaya7P..saṃsāriṇaḥ..puruṣān..uddhariṣyāmīti...[upadeśa,..ud-dhṛ]
YBh_1.25(31): tathā..ca..+..uktam..--..ādividvān..nirmāṇacittam..adhiṣṭhāya..kāruṇyād..bhagavān..para-ṛṣir..āsuri4..jijñāsamānāya..tantram..pra-uvāca..+..iti...[pra-vac]

YBh_1.26(31): sa..eṣaḥ..
YS_1.26(31): pūrva6P..api..guruḥ..kāla3..anavacchedāt..
YBh_1.26(31): pūrva1P..hi..guru1P..kāla3..avacchidyante...[ava-chid]
YBh_1.26(31): yatra..+..avacchedārtha3..kāla1..na..+..upāvartate..sa..eṣa..pūrva6P..api..guruḥ...[upā-vṛt]
YBh_1.26(31): yathāsya..sargasya..+..ādi7..prakarṣagati3..siddhas..tathā..+..atikrāntasargādi7P..api..pratyetavyaḥ...[ati-kram,..prati-i]

YS_1.27(32): tasya..vācakaḥ..praṇavaḥ.
YBh_1.27(32): vācya..īśvaraḥ..praṇavasya.
YBh_1.27(32): kim..asya..saṃketakṛtam..vācyavācakatvam..atha..pradīpaprakāśavad..avasthitam..iti...[ava-sthā]
YBh_1.27(32): sthita1..+asya..vācyasya..vācaka3..saha..sambandhaḥ.
YBh_1.27(32): saṃketas..tu+..īśravasya..sthitam..evārtham..abhinayati...[abhi-nī]
YBh_1.27(32): yatha..+..avasthitaḥ..pitṛ-putrayoḥ..sambandhaḥ..saṃkata3..avadyotyate,..ayam..asya..pitṛ1,..ayam..asya..putra..iti...[ava-dyut]
YBh_1.27(32): sargāntara7P..api..vācyavācakaśaktiapekṣas..tathaiva..saṃketaḥ..kriyate.
YBh_1.27(32): sampratipattinityatā3..nityaḥ..śabdārthasambandha..ity..āgaminaḥ..pratijānate...[prati-jñā]

YBh_1.28(33): vijñātavācyavācakatvasya..yoginaḥ..
YS_1.28(33): tajjapas..tadarthabhāvanam.
YBh_1.28(33): praṇavasya..japaḥ..praṇavābhidheyasya..ca..+..īśvarasya..bhāvanam...[abhi-dhā]
YBh_1.28(33): tad..asya..yoginaḥ..praṇavam..japataḥ..praṇavārtham..ca..bhāvayataś..cittam..ekāgram..sampadyate.
YBh_1.28(33): tathā..ca..+..uktam.."svādhyāyād..yogam..āsīta..yogāt..svādhyāyam..óāsateú;..svādhyāyayogasampatti3..paramātman1..prakāśate"..iti...

YBh_1.29(33): kiṃca..+..asya..bhavati..
YS_1.29(33): tataḥ..pratyakcetanādhigama1..apy..antarāyābhāvaś..ca.. [prati-añc]
YBh_1.29(33): ye..tāvad..antarāyā..vyādhiprabhṛti1P..te..tāvad..īśvarapraṇidhānān..na..bhavanti.
YBh_1.29(33): svarūpadarśanam..api+..asya..bhavati.
YBh_1.29(33): yathā..+..eva..+..īśvaraḥ..puruṣaḥ..śuddhaḥ..prasannaḥ..kevala1..anupasargas..tathāyam..api..buddhi6..pratisaṃvedin1..yaḥ..puruṣas..tam..adhigacchati...[pratisaṃveda,..adhi-gam]

YBh_1.30(34): atha..ke..+antarāyā..ye..cittasya..vikṣepāḥ.
YBh_1.30(34): ke..punas..te..kiyanto..vā..+..iti..
YS_1.30(34): vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni..cittavikṣepās..te..+antarāyāḥ..
YBh_1.30(34): navāntarāyāś..cittasya..vikṣepāḥ.
YBh_1.30(34): saha..+..ete..cittavṛttibhir..bhavanti.
YBh_1.30(34): eteṣām..abhāva7..na..bhavanti..pūrva-uktāś..cittavṛttayaḥ.
YBh_1.30(34): vyādhir..dhāturasakaraṇavaiṣamyam.
YBh_1.30(34): styānam..akarmaṇyatā..cittasya.
YBh_1.30(34): saṃśaya..ubhayakoṭispṛgvijñānam..syād..idam..evam..naivam..syād..iti...[spṛś]
YBh_1.30(34): pramādaḥ..samādhisādhanānām..abhāvanam.
YBh_1.30(34): ālasyam..kāyasya..cittasya..ca..gurutvād..apravṛttiḥ.
YBh_1.30(34): aviratiś..cittasya..viṣayasamprayogātman1..gardhaḥ.
YBh_1.30(34): bhrāntidarśanam..viparyayajñānam.
YBh_1.30(34): alabdhabhūmikatvam..samādhibhūmi6..alābhaḥ.
YBh_1.30(34): anavasthitatvam..yal..labdhāyām..bhūmi7..cittasyāpratiṣṭhā.
YBh_1.30(34): samādhipratilambha7..hi..sati..tadavasthitam..syād..iti.
YBh_1.30(34): ete..cittavikṣepā..nava..yogamalā..yogapratipakṣā..yogāntarāyā..iti+..abhidhīyante...[abhi-dhā]
YS_1.31(35): duhkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā..vikṣepasahabhū1P...
YBh_1.31(35): duhkham..ādhyātmikam..ādhibhautikam..ādhidaivikam..ca...[adhyātman,..adhibhūta,..adhidaiva]
YBh_1.31(35): yenābhihatāḥ..prāṇinas..tadapaghātāya..prayatante..tad..duhkham.(?)..
YBh_1.31(35): daurmanasyam..icchāvighātāc..cetasaḥ..kṣobhaḥ...
YBh_1.31(35): yad..aṅgāni+..ejayati..kampayati..tad..aṅgamejayatvam.
YBh_1.31(35): prāṇa1..yad..bāhyam..vāyum..ācāmati..sa..śvāsaḥ.
YBh_1.31(35): yat..kauṣṭhyam..vāyum..nihsārayati..sa..praśvāsaḥ...[koṣṭhā]
YBh_1.31(35): ete..vikṣepasahabhū1P..vikṣiptacittasya..+..ete..bhavanti...[sahabhū]
YBh_1.31(35): samāhitacittasya..+..ete..na..bhavanti...[samā-dhā]

YBh_1.32(35): atha..+..ete..vikṣepāḥ..samādhipratipakṣās..tābhyām..eva..+..abhyāsavairāgyābhyām..niroddhavyāḥ...[ni-rudh]
YBh_1.32(35): tatra..+..abhyāsasya..viṣayam..upasaṃharann..idam..āha..
YS_1.32(35): tatpratiṣedhārtham..ekatattvābhyāsaḥ..
YBh_1.32(36): vikṣepapratiṣedhārtham..ekatattvāvalambanam..cittam..abhyaset...[abhi-as]
YBh_1.32(36): yasya..tu..pratyarthaniyatam..pratyayamātram..kṣaṇikam..ca..cittam..tasya..sarvam..eva..cittam..ekāgram..nāsty..eva..vikṣiptam.
YBh_1.32(36): yadi..punar..idam..sarvataḥ..pratyāhṛtya..+..ekasminn..artha7..samādhīyate..tadā..bhavaty..ekāgram..iti+..ataḥ+..na..pratyarthaniyatam...[samā-dhā]
YBh_1.32(36): yo..+api..sadṛśapratyayapravāha3..cittam..ekāgram..manyate..tasya..+..ekāgratā..yadi..pravāhacittasya..dharmas..tadā..+..ekam..nāsti..pravāhacittam..kṣaṇikatvāt...
YBh_1.32(36): atha..pravāhāṃśasya..+..eva..pratyayasya..dharmah,..sa..sarvaḥ..sadṛśapratyayapravāhin1..vā..visadṛśapratyayapravāhin1..vā..pratyarthaniyatatvād..ekāgra..eva..+..iti..vikṣiptacittānupapattiḥ...[pravāha]
YBh_1.32(36): tasmād..ekam..anekārtham..avasthitam..cittam..iti...[ava-sthā]
YBh_1.32(37): yadi..ca..citta3..eka3..ananvitāḥ..svabhāvabhinnāḥ..pratyayā..jāyerann..atha..katham..anyapratyayadṛṣṭasya..+..anyaḥ..smartṛ1..bhavet.
YBh_1.32(37): anyapratyaya-upacitasya..ca..karma-āśayasya..+..anyaḥ..ópratyayaú..upabhoktṛ1..bhavet...
YBh_1.32(37): kathaṃcit..samādhīyamānam..api+..etad..gomayapāyasīyanyāyam..ākṣipati...[ā-kṣip]
YBh_1.32(37): kiṃca..svātmānubhavāpahnavaś..cittasyānyatva7..prāpnoti...[pra-āp]
YBh_1.32(37-38): katham,..yad..aham..adrākṣam..tat..spṛśāmi..yac..cāsprākṣam..tat..paśyāmīty..aham..iti..pratyayaḥ..sarvasya..pratyayasya..bheda7..sati..pratyayiny..abheda3..+..upasthitaḥ...
YBh_1.32(38): ekapratyayaviṣaya1..ayam..abhedātman1..aham..iti..pratyayaḥ..katham..atyantabhinna7P..citta7P..vartamānaḥ..sāmānyam..ekam..pratyayinam..āśrayet...[ā-śri]
YBh_1.32(38): svānubhavagrāhyaś..cāyam..abhedātman1..aham..iti..pratyayaḥ.
YBh_1.32(38): na..ca..pratyakṣasya..māhātmyam..pramāṇāntara7..abhibhūyate...[abhi-bhū]
YBh_1.32(38): pramāṇāntaram..ca..pratyakṣabala3..eva..vyavahāram..labhate.
YBh_1.32(38): tasmād..ekam..anekārtham..avasthitam..ca..cittam.

YBh_1.33(38): yasya..cittasyāvasthitasya..+..idam..śāstra3..parikarma..nirdiśyate...tat..katham..
YS_1.33(38): maitrīkaruṇāmudita.upekṣāṇām..sukhaduhkhapuṇyāpuṇyaviṣayāṇām..bhāvanātaś..cittaprasādanam..
YBh_1.33(38): tatra..sarvaprāṇin7P..sukhasambhogāpanna7P..maitrīm..bhāvayet.
YBh_1.33(38): duhkhita7P..karuṇām.
YBh_1.33(38): puṇyātmaka7P..muditām.
YBh_1.33(38): apuṇyaśīla7P..upekṣām.
YBh_1.33(39): evam..asya..bhāvayataḥ..śukla1..dharma..upajāyate.
YBh_1.33(39): tataś..ca..cittam..prasīdati...[pra-sad]
YBh_1.33(39): prasannam..ekāgram..sthitipadam..labhate.

YS_1.34(39): pracchardanavidhāraṇābhyām..vā..prāṇasya.
YBh_1.34(39): kauṣṭhyasya..vāyu6..nāsikāpuṭābhyām..prayatnaviśeṣād..vamanam..pracchardanam,..vidhāraṇam..prāṇāyāmas..tābhyām..vā..manasaḥ..sthitim..sampādayet.

YS_1.35(39): viṣayavatī..vā..pravṛttir..utpannā..manasaḥ..sthitinibandhanī...[nibandhana]
YBh_1.35(39): nāsikāgra7..dhārayato..+asya..yā..divyagandhasaṃvit..sā..gandhapravṛttiḥ.
YBh_1.35(39): jihvāgra7..rasasaṃvit.
YBh_1.35(39): tāluni..rūpasaṃvit.
YBh_1.35(39): jihvāmadhya7..sparśasaṃvit.
YBh_1.35(39-40): jihvāmūla7..śabdasaṃvid..iti+..etā..vṛtti1P..utpannāś..cittam..sthiti7..nibadhnanti,..saṃśayam..vidhamanti,..samādhiprajñāyām..ca..dvārībhavantīti...[ni-bandh,..vi-dham,..dvāra]..
YBh_1.35(40): etena..candrādityagrahamaṇipradīparaśmi-ādiṣu..pravṛttir..utpannā..viṣayavaty..eva..veditavyā...yady..api..hi..tattat-śāstrānumānācārya-upadeśair..avagatam..arthatattvam..sadbhūtam..eva..bhavati...
YBh_1.35(40): eteṣām..yathābhūtārthapratipādanasāmarthyāt,..tathāpi..yāvad..ekadeśa1..+api..kaścit+..na..svakaraṇasaṃvedya1..bhavati..tāvat..sarvam..parokṣam..ivāpavargādiṣu..sūkṣma7P..arth7P..na..dṛḍhām..buddhim..utpādayati...[ut-pad]..
YBh_1.35(40): tasmāc..+śāstrānumānācārya-upadeśa-upodbalanārtham..evāvaśyam..kaścid..arthaviśeṣaḥ..pratyakṣīkartavyaḥ...
YBh_1.35(40): tatra..tadupadiṣṭārtha-ekadeśapratyakṣatva7..sati..sarvam..sūkṣmaviṣayam..api..āpavargāc..chraddhīyate...[śrad-dhā]
YBh_1.35(40): etadartham..eva..+..idam..cittaparikarma..nirdiśyate.
YBh_1.35(40): aniyatāsu..vṛttiṣu..tadviṣayāyām..vaśīkārasaṃjñāyām..upajātāyām..samartham..syāt..tasya..tasyārthasya..pratyakṣīkaraṇāya..+..iti...[pratyakṣa]
YBh_1.35(40): tathā..ca..sati..śraddhāvīryasmṛtisamādhi1P..asyāpratibandha3..bhaviṣyantīti.
YS_1.36(40): viśokā..vā..jyotiṣmatī.
YBh_1.36(40): pravṛttir..utpannā..manasaḥ..sthitinibandhanīti+..anuvartate...[nibandhana,..anu-vṛt]
YBh_1.36(40-41): hṛdayapuṇḍarīka7..dhārayato..yā..buddhisaṃvit,..buddhisattvam..hi..bhāsvaram..ākāśakalpam,..tatra..sthitivaiśāradyāt..pravṛttiḥ..sūrya-indugrahamaṇiprabhārūpākār3..vikalpate...[vi-klp]
YBh_1.36(41): tathāsmitāyām..samāpannam..cittam..nistaraṅgamahodadhikalpam..śāntam..anantam..asmitāmātram..bhavati...[udadhi]
YBh_1.36(41): yatra..idam..uktam..--.."tam..aṇumātram..ātmānam..anuvidyāsmīti+..evam..tāvat..samprajānīte"..iti...[anu-vid,..sampra-jñā]
YBh_1.36(41): eṣā..dvayī..viśokā..viṣayavatī,..asmitāmātrā..ca..pravṛttir..jyotiṣmatīti+..ucyate.
YBh_1.36(41): yayā..yoginaś..cittam..sthitipadam..labhata..iti.

YS_1.37(41): vītarāgaviṣayam..vā..cittam.
YBh_1.37(41): vītarāgacittālambana-uparaktam..vā..yoginaś..cittam..sthitipadam..labhata..iti...[upa-rañj]

YS_1.38(41): svapnanidrājñānālambanam..vā.
YBh_1.38(41): svapnajñānālambanam..vā..nidrājñānālambanam..vā..tadākāram..yoginaś..cittam..sthitipadam..labhata..iti.

YS_1.39(42): yathābhimatadhyānād..vā.
YBh_1.39(42): yad..evābhimatam..tad..eva..dhyāyet.
YBh_1.39(42): tatra..labdhasthitikam..anyatrāpi..sthitipadam..labhata..iti.

YS_1.40.42): paramāṇuparamamahattvānta1..asya..vaśīkāraḥ.
YBh_1.40(42): sūkṣma7..niviśamānasya..paramāṇu-antam..sthitipadam..labhata..iti.
YBh_1.40(42): sthūla7..niviśamānasya..paramamahattvāntam..sthitipadam..cittasya.
YBh_1.40(42): evam..tām..ubhayīm..koṭim..anudhāvato..yo..+syāpratīghātaḥ..sa..para1..vaśīkāraḥ.
YBh_1.40(42): tadvaśīkārāt..paripūrṇam..yoginaś..cittam..na..punar..abhyāsakṛtam..parikarma..+..apekṣata..iti...

YBh_1.41(42): atha..labdhasthitikasya..cetasaḥ..kiṃsvarūpā..kiṃviṣayā..vā..samāpattir..iti,..tad..ucyate..--...
YS_1.41(43): kṣīṇavṛtter..abhijātasya..+..iva..maṇi6..grahītṛgrahaṇagrāhya7P..tatsthatadañjanatā..samāpattiḥ...
YBh_1.41(43): kṣīṇavṛtt16..iti..pratyastamitapratyayasya..+..iti..+..arthaḥ...
YBh_1.41(43): abhijātasya..+..iva..maṇi6..iti..dṛṣṭānta-upādānam.
YBh_1.41(43): yathā..sphaṭika..upāśrayabhedāt..tattadrūpa-uparakta..upāśrayarūpākāra3..nirbhāsata..tathā..grāhyālambana-uparaktam..cittam..grāhyasamāpannam..grāhyasvarūpākāra3..nirbhāsate...[uparakta]
YBh_1.41(43): bhūtasūkṣma-uparaktam..bhūtasūkṣmasamāpannam..bhūtasūkṣmasvarūpābhāsam..bhavati...
YBh_1.41(43): tathā..sthūlālambana-uparaktam..sthūlarūpasamāpannam..sthūlarūpābhāsam..bhavati...
YBh_1.41(43): tathā..viśvabheda-uparaktam..viśvabhedasamāpannam..viśvarūpābhāsam..bhavati...
YBh_1.41(43): tathā..grahaṇa7P..apīndriya7P..api..draṣṭavyam...[dṛś]
YBh_1.41(43): grahaṇālambana-uparaktam..grahaṇasamāpannam..grahaṇasvarūpākāra3..nirbhāsate...
YBh_1.41(43-44): tathā..grahītṛpuruṣālambana-uparaktam..grahītṛpuruṣasamāpannam..grahītṛpuruṣasvarūpākāra3..nirbhāsate...
YBh_1.41(44): tathā..muktapuruṣālambana-uparaktam..muktapuruṣasamāpannam..muktapuruṣasvarūpākāra3..nirbhāsata..iti...
YBh_1.41(44): tad..evam..abhijātam..aṇikalpasya..cetaso..grahītṛgrahaṇagrāhya7P..puruṣa-indriyabhūta7P..yā..tatsthatadañjanatā..teṣu..sthitasya..tadākārāpattiḥ..sā..samāpattir..ity..ucyate...

YS_1.42(44): tatra..śabdārthajñānavikalpaiḥ..saṃkīrṇā..savitarkā..samāpattiḥ...[sam-kṛ]
YBh_1.42(44): tadyathā..gaur..iti..śabda1..gaur..ity..artha1..gaur..iti..jñānam..ity..avibhāga3..vibhaktānām..api..grahaṇam..dṛṣṭam...
YBh_1.42(44-45): vibhajyamānāś..cānye..śabdadharmā..anye..+arthadharmā..anye..vijñānadharmā..iti+..eteṣām..vibhaktaḥ..panthāḥ...[path]
YBh_1.42(45): tatra..samāpannasya..yogino..yo..gavādyarthaḥ..[gauh]..samādhiprajñāyām..samārūḍhaḥ..sa..cet..+..śabdārthajñānavikalpānuviddha..upāvartate..sā..saṃkīrṇā..samāpattiḥ..savitarkā..+..ity..ucyate...[anu-vyadh,..upā-vṛt,..sam-kṛ]

YBh_1.43(45): yadā..punaḥ..śabdasaṃketasmṛtipariśuddh17..śrutānumānajñānavikalpaśūnyāyām..samādhiprajñāyām..svarūpamātra3..avasthitaḥ..+..arthas..tatsvarūpākāramātratā3..eva..+..avacchidyate...[ava-chid]
YBh_1.43(45): sā..ca..nirvitarkā..samāpattiḥ.....
YBh_1.43(45): tatparam..pratyakṣam.
YBh_1.43(45): tac..ca..śrutānumānayor..bījam...[śruti]
YBh_1.43(45): tataḥ..śrutānumāna1ḍu..prabhavataḥ...[śruti,..pra-bhū]
YBh_1.43(45): na..ca..śrutānumānajñānasahabhūtam..taddarśanam...[śruti]
YBh_1.43(45): tasmād..asaṃkīrṇam..prammāṇāntara3..yogino..nirvitarkasamādhijam..darśanam..iti...
YBh_1.43(46): nirvitarkāyāḥ..samāpatti6..asyāḥ..sūtra3..lakṣaṇam..dyotyate..--...
YS_1.43(46): smṛtipariśuddhai7..svarūpaśūnyā..+..iva..+..arthamātranirbhāsā..nirvitarkā.
YBh_1.43(46): yā..śabdasaṃketaśrutānumānajñānavikalpasmṛtipariśuddhi7..grāhyasvarūpa.uparaktā..prajñā..svam..iva..prajñāsvarūpam..grahaṇātmakam..tyaj-tvā..padārthamātrasvarūpā..grāhyasvarūpāpannā..+..iva..bhavati..sā..tadā..nirvitarkā..samāpattiḥ...[śruti]


YBh_1.43(46): tathā..ca..vyākyātam..tasyā..ekabuddhi-upakrama1..hy..arthātman1..aṇupracayaviśeṣātman1..gavādir..ghaṭādir..vā..lokaḥ.
YBh_1.43(46-47): sa..ca..saṃsthānaviśeṣa1..bhūtasūkṣmāṇām..sādhāraṇa1..dharma..ātmabhūtaḥ..phala3..vyakta3..anumitaḥ..svavyañjakāñjanaḥ..prādurbhavati...
YBh_1.43(47): dharmāntarasya..kapālādi6..udaya7..ca..tirobhavati.
YBh_1.43(47): sa..eṣa..dharma1..avayavīti+..ucyate...[avayavin]
YBh_1.43(47): yo..+asāv..ekaś..ca..mahat1..ca..+..aṇīyas1..ca..sparśavat1..ca..kriyādharmakaś..ca..+..anityaś..ca..tenāvayavinā..vyavahārāḥ..kriyante...
YBh_1.43(47): yasya..punar..avastukaḥ..sa..pracayaviśeṣaḥ.
YBh_1.43(48): sūkṣmam..ca..kāraṇam..anupalabhyam..avikalpasya..tasyāvayavi-abhāvād..[avayavin]..atadrūpapratiṣṭham..mithyājñānam..iti..prāya3..sarvam..eva..prāptam..mithyājñānam..iti...[upalabh]
YBh_1.43(48): tadā..ca..samyagjñānam..api..kim..syād..viṣayābhāvāt.
YBh_1.43(48): yad..yad..upalabhyate..tat..tad..avayavitva3..āmnātam.
YBh_1.43(48): tasmād..asty..avayavin1..yo..mahattvādivyavahārāpannaḥ..samāpatti6..nirvitarkāyā..viṣayin1..bhavati...[viṣaya]

YS_1.44(48): ..etayaiva..savicārā..nirvicārā..ca..sūkṣmaviṣayā..vyākhyātā.
YBh_1.44(48-49): tatra..bhūtasūkṣmaka7P..abhivyaktadharmaka7P..deśakālanimittānubhavāvacchinna7P..yā..samāpattiḥ..sā..savicārā..+..ity..ucyate...[ava-chid]
YBh_1.44(49): tatrāpi+..ekabuddhinirgrāhyam..eva..+..uditadharmaviśiṣṭam..bhūtasūkṣmālambanībhūtam..samādhiprajñāyām..upatiṣṭhate...[vi-śiṣ,..ālambana,..upa-sthā]
YBh_1.44(49): yā..punaḥ..sarvathā..sarvataḥ..śānta-uditāvyapadeśyadharmānavacchinna7p..sarvadharmānupātin7P..sarvadharmātmaka7P..samāpattiḥ..sā..nirvicārā..+..ity..ucyate...[anupātin]
YBh_1.44(49): evaṃsvarūpam..hi..tadbhūtasūkṣmam..etenaiva..svarūpa3..ālambanībhūtam..eva..samādhiprajñāsvarūpam..uparañjayati...[ālambana]
YBh_1.44(49): prajñā..ca..svarūpaśūnyā..+..iva..+..arthamātrā..yadā..bhavati..tadā..nirvicārā..+..ity..ucyate...
YBh_1.44(49): tatra..mahadvastuviṣayā..savitarkā..nirvitarkā..ca,..sūkṣmavastuviṣayā..savicārā..nirvicārā..ca.
YBh_1.44(49): evam..ubhayor..etayā..+..eva..nirvitarkayā..vikalpahānir..vyākhyātā..+..iti.

YS_1.45(50): sūkṣmaviṣayatvam..ca..+..aliṅgaparyavasānam.
YBh_1.45(50): pārthivasya..+..aṇu6..gandhatanmātram..sūkṣma1..viṣayaḥ.
YBh_1.45(50): āpyasya..rasatanmātram.
YBh_1.45(50): taijasasya..rūpatanmātram.
YBh_1.45(50): vāyuvīyasya..sparśatanmātram.
YBh_1.45(50): ākāśasya..śabdatanmātram..iti.
YBh_1.45(50): teṣām..ahaṃkāraḥ.
YBh_1.45(50): asyāpi..liṅgamātram..sūkṣma1..viṣayaḥ.
YBh_1.45(50): liṅgamātrasyāpy..aliṅgam..sūkṣma1..viṣayaḥ.
YBh_1.45(50): na..cāliṅgāt..param..sūkṣmam..asti.
YBh_1.45(50): nanu+..asti..puruṣaḥ..sūkṣma..iti...satyam.
YBh_1.45(50): yathā..liṅgāt..paramaliṅgasya..saukṣmyam..na..ca..+..evam..puruṣasya.
YBh_1.45(50): kiṃtu,..liṅgasyānvayikāraṇam..puruṣa1..na..bhavati,..hetus..tu..bhavatīti.
YBh_1.45(50): ataḥ..pradhāna7..saukṣmyam..niratiśayam..vyākhyātam.

YS_1.46(50): tā..eva..sabījaḥ..samādhiḥ.
YBh_1.46(50): tāś..catasṛ1..samāpatti1P..bahirvastubījā..iti..samādhir..api..sabījaḥ.
YBh_1.46(50): tatra..sthūla7..artha7..savitarka1..nirvitarkah,..sūkṣma7..arth7..savicāra1..nirvicāra..iti..caturdhā..+..upasaṃkhyātaḥ..samādhir..iti...[upasam-khyā]

YS_1.47(51): nirvicāravaiśāradya7..adhyātmaprasādaḥ...
YBh_1.47(51): aśuddhi-āvaraṇamalāpetasya..prakāśātmano..buddhisattvasya..rajastamas-bhyām..anabhibhūtaḥ..svacchaḥ..sthitipravāha1..vaiśāradyam...
YBh_1.47(51): yadā..nirvicārasya..samādhi6..vaiśāradyam..idam..jāyate..tadā..yogino..bhavaty..adhyātmaprasāda1..bhūtārthaviṣayaḥ..kramānanurodhin1..sphuṭaḥ..prajñālokaḥ...[anurodha]
YBh_1.47(51): tathā..ca..+..uktam..--.."prajñāprasādam..āruhya..aśocyaḥ..śocato..[śuc]..janān../..bhūmiṣṭhān..iva..śailasthaḥ..sarvān..prājña1..anupaśyati"...

YS_1.48(51): ṛtambharā..tatra..prajñā.
YBh_1.48(51): tasmin..samāhitacittasya..yā..prajñā..jāyate..tasyā..ṛtambharā..+..iti..saṃjñā..bhavati...[samā-dhā,..jan]
YBh_1.48(51): anvarthā..ca..sā,..satyam..eva..bibharti..na..ca..tatra..viparyāsajñānagandha1..apy..astīti...[bhṛ]
YBh_1.48(51): tathā..ca..+..uktam..--.."āgama3..anumāna3..dhyānābhyāsarasa3..ca../..tridhā..prakalpayan..prajñām..labhate..yogam..uttamam"..iti...[pra-klp]

YBh_1.49(52): sā..punaḥ..
YS_1.49(52) śrutānumānaprajñābhyām..anyaviṣayā..viśeṣārthatvāt.. [śruti]
YBh_1.49(52): śrutam..āgamavijñānam..tatsāmānyaviṣayam.
YBh_1.49(52): na..hi+..āgama3..śakya1..viśeṣa1..abhidhātum,..kasmāt,..na..hi..viśeṣa3..kṛtasaṃketaḥ..śabda..iti...[abhi-dhā]
YBh_1.49(52): tathānumānam..sāmānyaviṣayam..eva.
YBh_1.49(52): yatra..prāptis..tatra..gatir..yatrāprāptis..tatra..na..bhavati..gatir..iti+..uktam.
YBh_1.49(52): anumāna3..ca..sāmānya3..upasaṃhāraḥ.
YBh_1.49(52): tasmāt..+..śrutānumānaviṣaya1..na..viśeṣaḥ..kaścid..astīti...
YBh_1.49(52): na..cāsya..sūkṣmavyavahitaviprakṛṣṭasya..vastuno..lokapratyakṣa3..grahaṇam..asti...[vyava-dhā]
YBh_1.49(53): na..cāsya..viśeṣasya..+..apramāṇakasya..+..abhāva1..+astīti..samādhiprajñānirgrāhya..eva..sa..viśeṣa1..bhavati..bhūtasūkṣmagata1..vā..puruṣagata1..vā.
YBh_1.49(53): ..tasmāt..+..śrutānumānaprajñābhyām..anyaviṣayā..sā..prajñā..viśeṣārthatvād..iti...

YBh_1.50(53): samādhiprajñāpratilambha7..yoginaḥ..prajñākṛtaḥ..saṃskāra1..nava1..nava1..jāyate..--.....
YS_1.50(53): tajjaḥ..saṃskāra1..anyasaṃskārapratibandhin1...
YBh_1.50(53): samādhiprajñāprabhavaḥ..saṃskāra1..vyutthānasaṃskārāśayam..bādhate.
YBh_1.50(53): vyutthānasaṃskārābhibhavāt..tatprabhavāḥ..pratyayā..na..bhavanti.
YBh_1.50(53): pratyayanirodha7..samādhir..upatiṣṭhate...[upa-sthā]
YBh_1.50(53): tataḥ..samādhijā..prajñā,..tataḥ..prajñākṛtāḥ..saṃskārā..iti..nava1..navaḥ..saṃskārāśaya1..jāyate...
YBh_1.50(53-54): tataś..ca..prajñā,..tataś..ca..saṃskārā..iti.
YBh_1.50(54): katham..asau..saṃskārātiśayaś..cittam..sādhikāram..na..kariṣyatīti.
YBh_1.50(54): na..te..prajñākṛtāḥ..saṃskārāḥ..kleśakṣayahetutvāc..cittam..adhikāraviśiṣṭam..kurvanti.
YBh_1.50(54): cittam..hi..te..svakāryād..avasādayanti...[ava-sad]
YBh_1.50(54): khyātiparyavasānam..hi..cittaceṣṭitam..iti.

YS_1.51(54): tasyāpi..nirodha7..sarvanirodhāt+..nirbījaḥ..samādhiḥ.
YBh_1.end(55): sa..na..kevalam..samādhiprajñāvirodhin1..prajñākṛtānām..api..saṃskārāṇām..pratibandhin1..bhavati...[virodha,..pratibandha]
YBh_1.end(55): kasmāt,..nirodhajaḥ..saṃskāraḥ..samādhijān..saṃskārān..bādhata..iti.
YBh_1.end(55): nirodhasthitikālakramānubhava3..nirodhacittakṛtasaṃskārāstitvam..anumeyam...[anu-mā]
YBh_1.end(55): vyutthānanirodhasamādhiprabhavaiḥ..saha..kaivalyabhāgīyaiḥ..saṃskāraiś..cittam..svasyām..prakṛti7..avasthitāyām..pravilīyate...[pravi-lī]
YBh_1.end(55): tasmāt..te..saṃskārāś..cittasyādhikāravirodhino..na..sthitihetu1P..bhavantīti...[virodha,..hetu]..
YBh_1.end(56): yasmād..avasitādhikāram..[ava-so]..saha..kaivalyabhāgīyaiḥ..saṃskāraiś..cittam..nivartate..[ni-vṛt],..tasmin..nivṛtta7..puruṣaḥ..svarūpamātrapratiṣṭha1..ataḥ..śuddhaḥ..kevala1..mukta..iti+..ucyata..iti...


YBh_2.1(57): uddiṣṭhaḥ..samāhitacittasya..yogaḥ...[samā-dhā]
YBh_2.1(57): katham..vyutthitacitta1..api..yogayuktaḥ..syād..ity..etad..ārabhyate..--.....[vyutthāna]
YS_2.1(57): tapas-svādhyāya-īśvarapraṇidhānāni..kriyāyogaḥ.
YBh_2.1(57): na..+..atapasvino..yogaḥ..sidhyati.
YBh_2.1(57): anādikarmakleśavāsanācitrā..pratyupasthitaviṣayajālā..cāśuddhir..na..+..antara3..tapas+..sambhedam..āpadyata..iti..tapasa..upādānam...
YBh_2.1(57): tac..ca..cittaprasādanam..abādhamānam..anenāsevyam..iti..manyate.
YBh_2.1(58): svādhyāyaḥ..praṇavādipavitrāṇām..japaḥ+..mokṣaśāstrādhyayana..vā.
YBh_2.1(58): īśvarapraṇidhānam..sarvakriyāṇām..paramaguru7..arpaṇam..tatphalasamnyāsa1..vā.


YBh_2.2(58): sa..hi..kriyāyogaḥ..
YS_2.2(58): samādhibhāvanārthaḥ..kleśatanūkaraṇārthaś..ca....
YBh_2.2(58): sa..hi+..āsevyamānaḥ..samādhim..bhāvayati..kleśāṃś..ca..pratanūkaroti.
YBh_2.2(58): pratanūkṛtān..kleśān..prasaṃkhyānāgninā..dagdhabījakalpān..aprasavadharmiṇaḥ..kariṣyatīti...[dah]
YBh_2.2(58): teṣām..tanūkaraṇāt..punaḥ..kleśair..aparāmṛṣṭā..sattvapuruṣānyatāmātrakhyātiḥ..sūkṣmā..prajñā..samāptādhikārā..pratiprasavāya..kalpiṣyata..iti...[klp]


YBh_2.3(59): atha..ke..kleśāḥ..kiyanto..vā..+..iti..
YS_2.3(59): avidyāsmitārāgadveṣābhiniveśāḥ..kleśāḥ....
YBh_2.3(59): kleśā..iti..pañca..viparyayā..ity..arthaḥ.
YBh_2.3(59): te..spandamānā..guṇādhikāram..draḍhayanti,..pariṇāmam..avasthāpayanti,..kāryakāraṇasrotas1..unnamayanti..[ut-nam],..parasparānugrahatantrin1..bhūtvā..karmavipākam..cābhinirharantīti...[tantra,..abhinir-hṛ]

YS_2.4(59): avidyā..kṣetram..uttara6P..prasuptatanuvicchinna-udārāṇām...[vi-chid]
YBh_2.4(59): atrāvidyā..kṣetram..prasavabhūmir..uttara6P..asmitādīnām..caturvidhavikalpānām..prasuptatanuvicchinna-udārāṇām...[vi-chid,..udāra]
YBh_2.4(59): tatra..kā..prasuptiḥ.
YBh_2.4(59): cetasi..śaktimātrapratiṣṭhānām..bījabhāva-upagamaḥ...
YBh_2.4(59-60): tasya..prabodha..ālambana7..sammukhībhāvaḥ.
YBh_2.4(60): prasaṃkhyānavato..dagdhakleśabījasya..sammukhībhūta7..apy..ālambana7..nāsau..punar..asti,..dagdhabījasya..kutaḥ..praroha..iti...[dah]
YBh_2.4(60): ataḥ..kṣīṇakleśaḥ..kuśalaś..caramadeha..ity..ucyate.
YBh_2.4(60): tatra..+..eva..sā..dagdhabījabhāvā..pañcamī..kleśāvasthā..nānyatra..+..iti...[dah]
YBh_2.4(60): satām..kleśānām..tadā..bījasāmarthyam..dagdham..iti..viṣayasya..sammukhībhāva7..api..sati..na..bhavaty..eṣām..prabodha..ity..uktā..prasuptir..dagdhabījānām..aprarohaś..ca...[dah]
YBh_2.4(60): tanutvam..ucyate..--..pratipakṣabhāvanā-upahatāḥ..kleśās..tanu1P..bhavanti...
YBh_2.4(60): tathā..vicchidya..vicchidya..tena..tenātmanā..punaḥ..punaḥ..samudācarantīti..vicchinnāḥ...[vi-chid]
YBh_2.4(60): katham,..rāgakāla7..krodhasyādarśanāt.
YBh_2.4(60): na..hi..rāgakāla7..krodhaḥ..samudācarati.
YBh_2.4(60): rāgaś..ca..kvacid..dṛśyamāna1..na..viṣayāntara7..nāsti.
YBh_2.4(60-61): na..+..ekasyām..striyām..caitra1..rakta..ity..anyāsu..strīṣu..viraktah,..kiṃtu..rāga1..labdhavṛttir..anyatra..tu..bhaviṣyadvṛttir..iti.
YBh_2.4(61): sa..hi..tadā..prasuptatanuvicchinna1..bhavati...[vi-chid]
YBh_2.4(61): viṣaya7..yo..labdhavṛttiḥ..sa..udāraḥ.
YBh_2.4(61): sarva..eva..+..ete..kleśaviṣayatvam..nātikrāmanti...
YBh_2.4(61): kas..tarhi..vicchinnaḥ..prasuptas..tanur..udāra1..vā..kleśa..iti,..ucyate..--..satyam..eva..+..etat,..kiṃtu..viśiṣṭānām..eva..+..eteṣām..vicchinnāditvam...[vi-chid,..vi-śiṣ]
YBh_2.4(61): yathā..+..eva..pratipakṣabhāvanāto..nivṛttas..tathā..+..eva..svavyañjakāñjana3..abhivyakta..iti.
YBh_2.4(61): sarva..evāmī..kleśā..avidyābhedāḥ.
YBh_2.4(61): kasmāt,..sarva7P..avidyā..+..eva..+..abhiplavate...[abhi-plu]
YBh_2.4(61): yad..avidyayā..vastu+..ākāryate..tad..evānuśerate..kleśā..viparyāsapratyayakāla..upalabhyante..kṣīyamāṇām..cāvidyām..anukṣīyanta..iti...[ā-kṛ,..anu-śī]............

YBh_2.5(61): tatrāvidyāsvarūpam..ucyate..
YS_2.5(61): anityāśuciduhkhān..ātman7P..nityaśucisukhātmakhyātir..avidyā..
YBh_2.5(61): anitya7..kārya7..nityakhyātiḥ.
YBh_2.5(61-62): tadyathā..--..dhruvā..pṛthivī,..dhruvā..sacandratārakā..dyauh,..amṛtā..divaukasa..iti.
YBh_2.5(62): tathā..+..aśuci7..paramabībhatsa7..kāya7,..--...
YBh_2.5(62): "sthānād..bījād..upaṣṭambhān..nihsyandān..nidhanād..api../..kāyam..ādheyaśaucatvāt..paṇḍitā..hi+..aśucim..viduh"...[ā-dhā]
YBh_2.5(62): iti..aśuci7..śucikhyātir..dṛśyate.
YBh_2.5(62): navā..+..iva..śaśāṅkalekhā..kamanīyā..+..iyam..kanyā..madhu-amṛtāvayavanirmitā..+..iva..candram..bhittvā..nihsṛtā..+..iva..jñāyate,..nīla-utpalapattrāyatākṣī..hāvagarbhābhyām..locanābhyām..jīvalokam..āśvāsayantīva..+..iti..kasya..kenābhisambandhaḥ...
YBh_2.5(62): bhavati..ca..+..evam..aśuci7..śuciviparyāsapratyaya..iti.
YBh_2.5(62): etenāpuṇya7..puṇyapratyayas..tathā..+..evānartha7..cārthapratyaya7..vyākhyātaḥ.
YBh_2.5(62): tathā..duhkha7..sukhakhyātim..vakṣyati..--.."pariṇāmatāpasaṃskāraduhkhair..guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinah"..iti...
YBh_2.5(62): tatra..sukhakhyātir..avidyā.
YBh_2.5(62): tathānātmany..ātmakhyātir..bāhya-upakaraṇa7P..cetanācetana7P..bhogādhiṣṭhāna7..vā..śarīra7..puruṣa-upakaraṇa7..vā..manasy..anātmany..ātmakhyātir..iti...[$]
YBh_2.5(62-63): tathā..+..etad..atra..+..uktam..--.."vyaktam..avyaktam..vā..sattvam..ātmatva3..abhipratītya..tasya..sampadam..anunandaty..ātmasampadam..manvānas..tasya..vyāpadam..anuśocaty..[śuc]..ātmavyāpadam..manvānaḥ..sa..sarva1..apratibuddhaḥ.
YBh_2.5(63): eṣā..catuṣpadā..bhavaty..avidyā..mūlam..asya..kleśasaṃtānasya..karmāśayasya..ca..savipākasya..+..iti.
YBh_2.5(63): tasyāś..cāmitrāgoṣpadavad..vastusatattvam..vijñeyam.
YBh_2.5(63): yathā..nāmitra1..mitrābhāva1..na..mitramātram..kiṃtu..tadviruddhaḥ..sapatnaḥ...[vi-rudh]
YBh_2.5(63): yathā..vā..+..agoṣpadam..na..goṣpadābhāva1..na..goṣpadamātram..kiṃtu..deśa..eva..tābhyām..anyad..vastu-antaram...
YBh_2.5(63): evam..avidyā..na..pramāṇam..na..pramāṇābhāvaḥ..kiṃtu..vidyāviparītam..jñānāntaram..avidyā..+..iti...

YS_2.6(64): dṛgdarśanaśakti6ḍu..ekātmatā..+..iva..+..asmitā.
YBh_2.6(64): puruṣa1..dṛkśaktir..buddhir..darśanaśaktir..ity..etayor..ekasvarūpāpattir..ivāsmitā..kleśa..ucyate.
YBh_2.6(64): bhoktṛbhogyaśakti6ḍu..atyantavibhaktayor..atyantāsaṃkīrṇayor..avibhāgaprāpti7..iva..satyām..bhogaḥ..kalpate...[klp]
YBh_2.6(64): svarūpapratilambha7..tu..tayoḥ..kaivalyam..eva..bhavati..kuto..bhoga..iti.
YBh_2.6(64): tathā..ca..+..uktam..--.."buddhitaḥ..param..puruṣam..ākāraśīlavidyādibhir..vibhaktam..apaśyan..kuryāt..tatrātmabuddhim..moha3"..iti.

YS_2.7(64): sukhānuśayin1..rāgaḥ...[anuśaya]
YBh_2.7(65): sukhābhijñasya..sukhānusmṛtipūrvaḥ..sukha7..tatsādhana7..vā..yo..gardhas..tṛṣṇā..lobhaḥ..sa..rāga..iti.

YS_2.8(65): duhkhānuśayin1..dveśaḥ...[anuśaya]
YBh_2.8(65): duhkhābhijñasya..duhkhānusmṛtipūrva1..duhkha7..tatsādhana7..vā..yaḥ..pratigha1..manyur..jighāṃsā..krodhaḥ..sa..dveṣaḥ.

YS_2.9(65): svarasavāhin1..viduṣo..+api..tathā..rūḍha1..abhiniveśaḥ...[vidvān]
YBh_2.9(65): sarvasya..prāṇina..iyam..ātmāśīr..nityā..bhavati..mā..na..bhūvam..bhūyāsam..iti...
YBh_2.9(65): na..cānanubhūtamaraṇadharmakasya..+..eṣā..bhavaty..ātmāśīḥ.
YBh_2.9(65): etayā..ca..pūrvajanmānubhavaḥ..pratīyate.
YBh_2.9(65): sa..cāyam..abhiniveśaḥ..kleśaḥ..svarasavāhin1..kṛmi6..api..jātamātrasya..pratyakṣānumānāgamair..asambhāvita1..maraṇatrāsa..ucchedadṛṣṭi-ātmakaḥ..[dṛṣṭi]..pūrvajanmānubhūtam..maraṇaduhkham..anumāpayati.
YBh_2.9(66): yathā..cāyam..atyantamūḍha7P..dṛśyate..kleśas..tathā..viduṣo..+api..vijñātapūrvāparāntasya..rūḍhaḥ...[vidvān]
YBh_2.9(66): kasmāt...samānā..hi..tayoḥ..kuśalākuśalayor..maraṇaduhkhānubhavād..iyam..vāsanā..+..iti.

YS_2.10(66): te..pratiprasavaheyāḥ..sūkṣmāḥ.
YBh_2.10(66): te..pañca..kleśā..dagdhabījakalpā..yoginaś..caritādhikāra7..cetasi..pralīna7..saha..tena..+..evāstam..gacchanti...[dah]

YBh_2.11(66-67): sthitānām..tu..bījabhāva-upagatānām..
YS_2.11(67): dhyānaheyās..tadvṛtti1P..
YBh_2.11(67): kleśānām..yā..vṛtti1P..sthūlās..tāḥ..kriyāyoga3..tanūkṛtāḥ..satyaḥ..prasaṃkhyāna3..dhyāna3..hātavyā..yāvat..sūkṣmīkṛtā..yāvad..dagdhabījakalpā..iti...[dah]
YBh_2.11(67): yathā..vastrāṇām..sthūla1..malaḥ..pūrvam..nirdhūyate..paścāt..sūkṣma1..yatna3..upāya3..ca..+..apanīyate..tathā..svalpapratipakṣāḥ..sthūlā..vṛtti1P..kleśānām,..sūkṣmās..tu..mahāpratipakṣā..iti...

YS_2.12(67): kleśamūlaḥ..karmāśaya1..dṛṣṭādṛṣṭajanmavedanīyaḥ.
YBh_2.12(67): tatra..puṇyāpuṇyakarmāśayaḥ..kāmalobhamohakrodhabhavaḥ.
YBh_2.12(68): sa..dṛṣṭajanmavedanīyaś..cādṛṣṭajanmavedanīyaś..ca.
YBh_2.12(68): tatra..tīvrasaṃvega3..mantratapas-samādhibhir..nirvartita..[nir-vṛt]..īśvaradevatāmaharṣimahānubhāvānām..ārādhanād..vā..yaḥ..pariniṣpannaḥ..sa..sadyaḥ..paripacyate..puṇyakarmāśaya..iti...
YBh_2.12(68): tathā..tīvrakleśa3..bhītavyādhitakṛpaṇa7P..viśvāsa-upagat7P..vā..mahānubhāva7P..vā..tapasvin7P..kṛtaḥ..punaḥ..punar..apakāraḥ..sa..cāpi..pāpakarmāśayaḥ..sadya..eva..paripacyate...
YBh_2.12(68): yathā..nandīśvaraḥ..kumāra1..manuṣyapariṇāmam..hā-tvā..tiryañc-tva3..pariṇata..iti...[hā,..pari-nam]
YBh_2.12(68): tatra..nārakāṇām..nāsti..dṛṣṭajanmavedanīyaḥ..karmāśayaḥ.
YBh_2.12(68): kṣīṇakleśānām..api..nāsty..adṛṣṭajanmavedanīyaḥ..karmāśaya..iti.

YS_2.13(68): sati..mūla7..tadvipāka1..jāti-āyurbhogaḥ...
YBh_2.13(68-69): satsu..kleśa7P..karmāśaya1..vipākārambhin1..bhavati..na..+..ucchinnakleśamūlaḥ...[ārambha,..ut-chid]
YBh_2.13(69): yathā..tuṣāvanaddhāḥ..śālitaṇḍulā..adagdhabījabhāvāḥ..prarohasamarthā..bhavanti,..na..+..apanītatuṣā..dagdhabījabhāvā..vā...tathā..kleśāvanaddhaḥ..karmāśaya1..vipākaprarohin1..bhavati,..na..+..apanītakleśa1..na..prasaṃkhyānadagdhakleśabījabhāva1..vā..+..iti.
YBh_2.13(69): sa..ca..vipākas..trividhah1..jātir..āyuṣ1..bhoga..iti.
YBh_2.13(69): tatra..+idam..vicāryate..--..kim..ekam..karma..+..ekasya..janmanaḥ..kāraṇam..atha..+..ekam..karmānekam..janmākṣipatīti.
YBh_2.13(69): dvitīyā..vicāraṇā..--..kim..anekam..karmānekam..janma..nirvartayati..athānekam..karmaikam..janma..nirvartayatīti...[nir-vṛt]
YBh_2.13(69): na..tāvad..ekam..karma..+..ekasya..janmanaḥ..kāraṇam.
YBh_2.13(69): kasmāt,..anādikālapracitasyāsaṃkhyeyasyāvaśiṣṭasya..karmaṇaḥ..sāmpratikasya..ca..phalakramāniyamād..anāśvāśa1..lokasya..prasaktah,..sa..cāniṣṭa..iti...[pra-ci,ava-śiṣ]
YBh_2.13(69): na..ca..+..ekam..karmānekasya..janmanaḥ..kāraṇam.
YBh_2.13(69): kasmāt,..anekeṣu..karma7P..ekaikam..eva..karmānekasya..janmanaḥ..kāraṇam..iti+..avaśiṣṭasya..vipākakālābhāvaḥ..prasaktah,..sa..cāpy..aniṣṭa..iti...
YBh_2.13(70): na..cānekam..karmānekasya..janmanaḥ..kāraṇam.
YBh_2.13(70): kasmāt,..tad..anekam..janma..yugapad+..na..sambhavatīti..krama3..eva..vācyam.
YBh_2.13(70): tathā..ca..pūrvadoṣānuṣaṅgaḥ.
YBh_2.13(70): tasmāj..janmaprāyaṇāntara7..kṛtaḥ..puṇyāpuṇyakarmāśayapracaya1..vicitraḥ..pradhāna-upārjanabhāva3..avasthitaḥ..prāyaṇābhivyakta..ekapraghaṭṭaka3..maraṇam..prasādhya..sammūrcchita..ekam..eva..janma..karoti...
YBh_2.13(70): tac..ca..janma..tena..+..eva..karmaṇā..labdhāyuṣkam..bhavati.
YBh_2.13(70): tasminn..āyuṣi..tena..+..eva..karmaṇā..bhogaḥ..sampadyata..iti.
YBh_2.13(70): asau..karmāśaya1..janmāyuṣ-bhogahetutvāt..trivipāka1..abhidhīyata..iti...[abhi-dhā]
YBh_2.13(70): ata..ekabhavikaḥ..karmāśaya..ukta..iti.
YBh_2.13(70-71): dṛṣṭajanmavedanīyas..tu+..ekavipākārambhin1..[ārambha]..bhogahetutvād..dvivipākārambhin1..[ārambha]..vā..+..āyuṣ+..bhogahetutvān..nandīśvaravan..nahuṣavad..vā..+..iti...
YBh_2.13(71): kleśakarmavipākānubhavanirvartitābhis..tu..vāsanābhir..anādikālasammūrcchitam..idam..cittam..vicitrīkṛtam..iva..sarvato..matsyajālam..granthibhir..ivātatam..ity..etā..anekabhavapūrvikā..vāsanāḥ...
YBh_2.13(71): yas..tu+..ayam..karmāśaya..eṣa..eva..+..ekabhavika..ukta..iti...
YBh_2.13(71): ye..saṃskārāḥ..smṛtihetu1P..tā..vāsanās..tāś..cānādikālīnā..iti.
YBh_2.13(71): yas..tv..asāv..ekabhavikaḥ..karmāśayaḥ..sa..niyatavipākaś..cāniyatavipākaś..ca.
YBh_2.13(71): tatra..dṛṣṭajanmavedanīyasya..niyatavipākasya..+..eva..+..ayam..niyama1..na..tv..adṛṣṭajanmavedanīyasyāniyatavipākasya...kasmāt.
YBh_2.13(71): yo..hy..adṛṣṭajanmavedanīya1..aniyatavipākas..tasya..traī..gatiḥ..--.....
YBh_2.13(71): kṛtasyāvipakvasya..nāśah,..pradhānakarman7..āvāpagamanam..vā,..niyatavipākapradhānakarman3..abhibūtasya..vā..ciram..avasthānam..iti.
YBh_2.13(71-72): tatra..kṛtasyāvipakvasya..nāśa1..yathā..śuklakarma-udayād..iha..+..eva..nāśaḥ..kṛṣṇasya...
YBh_2.13(72): yatra..+..idam..uktam..--.."dve..dve..ha..vai..karman1ḍu..veditavya1ḍuṇ..pāpakasya..+..eka1..rāśiḥ..puṇyakṛta1..apahanti..tad..icchasva..karman1P..sukṛtāni..kartum..iha..+..eva..te..karma..kavi1P..vedayante"...[apa-han]
YBh_2.13(72): pradhānakarman7..āvāpāpagamanam.
YBh_2.13(72): yatra..+..idam..uktam..--.."syāt..svalpaḥ..saṃkaraḥ..saparihāraḥ..sapratyavamarṣaḥ..kuśalasya..na..+..apakarṣāya..+..alam.
YBh_2.13(73): kasmāt,..kuśalam..hi..me..bahu+..anyad..asti..yatrāyam..āvāpam..gataḥ..svarga7..apy..apakarṣam..alpam..kariṣyati"..iti.
YBh_2.13(73): niyatavipākapradhānakarman3..abhibhūtasya..vā..ciram..avasthānam.
YBh_2.13(73): katham..iti,..adṛṣṭajanmavedanīyasya..+..eva..niyatavipākasya..karman6..samānam..maraṇam..abhivyaktikāraṇam..uktam.
YBh_2.13(73): na..tv..adṛṣṭajanmavedanīyasya..+..aniyatavipākasya.
YBh_2.13(73): yat..tv..adṛṣṭajanmavedanīyam..karmāniyatavipākam..tan..naśyed..āvāpam..vā..gacched..abhibhūtam..vā..ciram..apy..upāsīta,..yāvat..samānam..karmābhivyañjakam..nimittam..asya..na..vipākābhimukham..karotīti...
YBh_2.13(73): tadvipākasyaiva..deśakālanimittānavadhāraṇād..iyam..karmagatiś..citrā..durvijñānā..ca..+..iti.
YBh_2.13(73): na..ca..+..utsargasyāpavādān..nivṛttir..ity..ekabhavikaḥ..karmāśaya1..anujñāyata..iti...

YS_2.14(73): te..hlādaparitāpaphalāḥ..puṇyāpuṇyahetutvāt.
YBh_2.14.73-74): te..janmāyuṣ-bhogāḥ..puṇyahetukāḥ..sukhaphalā..apuṇyahetukā..duhkhaphalā..iti...
YBh_2.14(74): yathā..ca..+..idam..duhkham..pratikūlātmakam..evam..viṣayasukhakāla7..api..duhkham..asty..eva..pratikūlātmakam..yoginaḥ.

YBh_2.15(74): katham,..tad..upapādyate..
YS_2.15(74): pariṇāmatāpasaṃskāraduhkhair..guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ.. [upa-pad]
YBh_2.15(74): sarvasyāyam..rāgānuviddhaś..cetanācetanasādhanādhīnaḥ..sukhānubhava..iti..tatrāsti..rāgajaḥ..karmāśayaḥ...[anu-vyadh]
YBh_2.15(74): tathā..ca..dveṣṭi..duhkhasādhanāni..muhyati..ca..+..iti..dveṣamohakṛta1..apy..asti..karmāśayaḥ.
YBh_2.15(74-75): tathā..ca..+..uktam..--.."nānupahatya..bhūtāny..upabhogaḥ..sambhavatīti..hiṃsākṛta1..apy..asti..śarīraḥ..karmāśayah"..iti...
YBh_2.15(75): viṣayasukham..cāvidyā..+..ity..uktam.
YBh_2.15(75): yā..bhoga7P..indriyāṇām..tṛpti6..upaśāntis..tat..sukham.
YBh_2.15(75): yā..laulyād..anupaśāntis..tad..duhkham.
YBh_2.15(75): na..ca..+..indriyāṇām..bhogābhyāsa3..vaitṛṣṇyam..kartum..śakyam...
YBh_2.15(75): kasmāt,..yato..bhogābhyāsam..anuvivardhante..rāgāḥ..kauśalāni..ca..+..indriyāṇām..iti.
YBh_2.15(75): tasmād..anupāyaḥ..sukhasya..bhogābhyāsa..iti.
YBh_2.15(75): sa..khalu+..ayam..vṛścikaviṣabhīta..ivāśīviṣa3..daṣṭa1..yaḥ..sukhārthin1..viṣayānuvāsita1..mahati..duhkhapaṅka7..nimagna..iti.
YBh_2.15(75): eṣā..pariṇāmaduhkhatā..nāma..pratikūlā..sukhāvasthāyām..api..yoginam..eva..kliśnāti.
YBh_2.15(76): atha..kā..tāpaduhkhatā,..sarvasya..dvesānuviddhaś..cetanācetanasādhanādhīnas..tāpānubhava..iti..tatrāsti..dveṣajaḥ..karmāśayaḥ.
YBh_2.15(76): sukhasādhanāni..ca..prārthayamānaḥ..kāya3..vācā..manasā..ca..parispandate..tataḥ..param..anugṛhṇāty..apahanti..ca..+..iti..parānugrahapīḍābhyām..dharmādharmāv..upacinoti...[anu-grah]
YBh_2.15(76): sa..karmāśaya1..lobhān..mohāc..ca..bhavatīty..eṣā..tāpaduhkhatā..+..ucyate.
YBh_2.15(76): kā..punaḥ..saṃskāraduhkhatā,..sukhānubhavāt..sukhasaṃskārāśaya1..duhkhānubhavād..api..duhkhasaṃskārāśaya..iti.
YBh_2.15(76): evam..karmabhyo..vipāka7..+anubhūyamāna7..sukha7..duhkha7..vā..punaḥ..karmāśayapracaya..iti...
YBh_2.15(76): evam..idam..anādi..duhkhasrotas1..viprasṛtam..yoginam..eva..pratikūlātmakatvād..udvejayati.
YBh_2.15(76): kasmāt,..akṣipātrakalpa1..hi..vidvān..iti.
YBh_2.15(76): yathā..+..ūrṇātantur..akṣipātra7..nyastaḥ..sparśa3..duhkhayati..na..cānya7P..gātrāvayava7P,..evam..etāni..duhkhāny..akṣipātrakalpam..yoginam..eva..kliśnanti..na..+..itaram..pratipattṛ2.
YBh_2.15(76): itaram..tu..svakarma-upahṛtam..duhkham..upāttam..upāttam..tyajantam..tyaj-tam..tyaj-tam..upādadānam..anādivāsanāvicitrā3..cittavṛti3..samantataḥ..+..anuviddham..ivāvidyā3..hātavya..evāhaṃkāramamakārānupātinam..jātam..jātam..bāhyādyātmika-ubhayanimittas..triparvan1P..tāpā..anuplavante...[udā-dā,..anupāta,..anu-plu]
YBh_2.15(76): tad..evam..anādinā..duhkhasrotasā..vyuhyamānam..ātman2..bhūtagrāmam..ca..dṛś-vā..yogin1..sarvaduhkhakṣayakāraṇam..samyagdarśanam..śaraṇam..prapadyata..iti.
YBh_2.15(77): guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ.
YBh_2.15(77): prakhyāpravṛttisthitirūpā..buddhiguṇāḥ..parasparānugrahatantrin1..bhūtvā..śāntam..ghoram..mūḍham..vā..pratyayam..triguṇam..evārabhante...[ā-rabh]
YBh_2.15(77): calam..ca..guṇavṛttam..iti..kṣiprapariṇāmin1ṇ..cittam..uktam...[pariṇāma]
YBh_2.15(77): rūpātiśayā..vṛtti-atiśayāś..ca..paraspara3..virudhyante,..sāmānyāni..tv..atiśayaiḥ..saha..pravartante...[pra-vṛt]
YBh_2.15(77): evam..ete..guṇā..itaretarāśraya3..upārjitasukhaduhkhamohapratyayāḥ..sarve..sarvarūpā..bhavantīti,..guṇapradhānabhāvakṛtas..tv..eṣām..viśeṣa..iti.
YBh_2.15(77): tasmād..duhkham..eva..sarvam..vivekina..iti.
YBh_2.15(77): tad..asya..mahato..duhkhasamudāyasya..prabhavabījam..avidyā.
YBh_2.15(77-78): tasyāś..ca..samyagdarśanam..abhāvahetuḥ.
YBh_2.15(78): yathā..cikitsāśāstram..caturvyūham..--..roga1..rogahetur..ārogyam..bhaiṣajyam..iti.
YBh_2.15(78): tadyathā..--..saṃsāraḥ..saṃsārahetur..mokṣa1..mokṣa-upāya..iti.
YBh_2.15(78): tatra..duhkhabahulaḥ..saṃsāra1..heyaḥ.
YBh_2.15(78): pradhānapuruṣayoḥ..samyoga1..heyahetuḥ.
YBh_2.15(78): samyogasyātyantika1F..nivṛttir..hānam.
YBh_2.15(78): hāna-upāyaḥ..samyagdarśanam.
YBh_2.15(78): tatra..hātṛ6..svarūpam..upādeyam..vā..heyam..vā..na..bhavitum..arhatīti..hāna7..tasya..+..ucchedavādaprasaṅga..upādāna7..ca..hetuvādaḥ.
YBh_2.15(78): ubhayapratyākhyāna7..śāśvatavāda..ity..etat..samyagdarśanam.

YBh_2.16(78): tad..etat-śāstram..caturvyūham..ity..abhidhīyate..
YS_2.16(78): heyam..duhkham..anāgatam..
YBh_2.16(79): duhkham..atītam..upabhoga3..ativāhitam..na..heyapakṣa7..vartate.
YBh_2.16(79): vartamānam..ca..svakṣaṇa7..bhogārūḍham..iti..na..tat..kṣaṇāntara7..heyatām..āpadyate.
YBh_2.16(79): tasmād..yad..evānāgatam..duhkham..tad..evākṣipātrakalpam..yoginam..kliśnāti..na..+..itaram..pratipattṛ2.
YBh_2.16(79): tad..eva..heyatām..āpadyate.

YBh_2.17(79): tasmād..yad..eva..heyam..ity..ucyate..tasyaiva..kāraṇam..pratinirdiśyate..
YS_2.17(79): draṣṭṛdṛśyayoḥ..samyoga1..heyahetuḥ..
YBh_2.17(79): draṣṭṛ1..buddhi6..pratisaṃvedin1..puruṣaḥ.
YBh_2.17(79): dṛśyā..buddhisattva-upārūḍhāḥ..sarve..dharmāḥ.
YBh_2.17(79): tad..etad..dṛsyam..ayaskāntamaṇikalpam..samnidhimātra-upakāri..dṛśyatva3..svam..bhavati..puruṣasya..dṛśirūpasya..svāminah,..anubhavakarmaviṣayatām..āpannam..yataḥ...[upakāra]
YBh_2.17(79-80): anyasvarūpa3..pratilabdhātmakam..svatantram..api..parārthatvāt..paratantram.
YBh_2.17(80): tayor..dṛgdarśanaśakti6ḍu..anādir..arthakṛtaḥ..samyoga1..heyahetur..duhkhasya..kāraṇam..ity..arthaḥ.
YBh_2.17(80): tathā..ca..+..uktam..--..tatsamyogahetuvivarjanāt..syād..ayam..ātyantika1..duhkhapratīkāraḥ.
YBh_2.17(80): kasmāt,..duhkhahetu6..parihāryasya..pratīkāradarśanāt.
YBh_2.17(80): tadyathā..--..pādatalasya..bhedyatā,..kaṇṭakasya..bhettṛtvam,..parihāraḥ..kaṇṭakasya..pā[pa]dānadhiṣṭhānam..pādatrāṇavyavahita3..vādhiṣṭhānam,..etat..trayam..yo..veda..loka7..sa..tatra..pratīkāram..ārabhamāṇa1..bhedajam..duhkham..nāpnoti...[pāpa?,..pāda?,..ā-rabh]
YBh_2.17(80-81): kasmāt,..tritva-upalabdhisāmarthyād..iti.
YBh_2.17(81): atrāpi..tāpakasya..rajasaḥ..sattvam..eva..tapyam.
YBh_2.17(81): kasmāt,..tapikriyāyāḥ..karmasthatvāt,..sattva7..karman7..tapikriyā..nāpariṇāmin7..niṣkriya7..kṣetrajña7,..darśitaviṣayatvāt...[pari-nam]
YBh_2.17(81): sattva7..tu..tapyamāna7..tadākārānurodhin1..puruṣa1..apy..anutapyata..iti...[anurodha]

YBh_2.18(81): dṛśyasvarūpam..ucyate..
YS_2.18(81): prakāśakriyāsthitiśīlam..bhūteindriyātmakam..bhogāpavargārtham..dṛśyam..
YBh_2.18(81): prakāśaśīlam..sattvam.
YBh_2.18(81): kriyāśīlam..rajas+.
YBh_2.18(81): śitiśīlam..tamas+..iti.
YBh_2.18(81-83): ete..guṇāḥ..paraspara-uparaktapravibhāgāḥ..pariṇāminaḥ..samyogaviyogadharman1P..itaretara-upāśraya3..upārjitamūrti1P..parasparāṅgāṅgitva7..apy..asambhinnaśaktipravibhāgās..tulyajātīyātulyajātīyaśaktibhedānupātinaḥ..[anupāta]..pradhānavelāyām..upadarśitasamnidhānā..guṇatva7..api..ca..vyāpāramātra3..pradhānāntarṇītānumitāstitāḥ..puruṣārthakartavyatā3..prayuktasāmarthyāḥ..samnidhimātra-upakārin1P..ayaskāntamaṇikalpāḥ..pratyayam..antara3..ekatamasya..vṛttim..anuvartamānāḥ..pradhānaśabdavācyā..bhavanti...
YBh_2.18(83): etad..dṛśyam..ity..ucyate.
YBh_2.18(83): tad..etad..bhūteindriyātmakam..bhūtabhāva3..pṛthivī-ādinā..sūkṣmasthūla3..pariṇamate...[pari-nam]
YBh_2.18(83): tathā..+..indriyabhāva3..śrotrādinā..sūkṣmasthūla3..pariṇamata..iti...[pari-nam]
YBh_2.18(83): tat..tu..nāprayojanam..api..tu..prayojanam..urarīkṛtya..pravartata..iti..bhogāpavargārtham..hi..tad..dṛśyam..puruṣasya..+..iti...[pra-vṛt]
YBh_2.18(83): tatra..+..iṣṭāniṣṭaguṇasvarūpāvadhāraṇam..avibhāgāpannam..bhoga1..bhoktṛ6..svarūpāvadhāraṇam..apavarga..iti.
YBh_2.18(83): dvayor..atiriktam..anyad..darśanam..nāsti.
YBh_2.18(83): tathā..ca..+..uktam..--..ayam..tu..khalu..triṣu..guṇa7P..kartṛṣv..akartṛ7..ca..puruṣa7..tulyātulyajātīya7..caturtha7..tat..kriyāsākṣin7..upanīyamānān..sarvabhāvān..upapannān..anupaśyann..adarśanam..anyat..+..śaṅkata..iti.
YBh_2.18(83): tāv..etau..bhogāpavargau..buddhikṛtau..buddhi7..eva..vartamānau..katham..puruṣa7..vyapadiśyete..iti.
YBh_2.18(83-84): yathā..vijayaḥ..parājaya1..vā..yoddhṛṣu..vartamānaḥ..svāmini..vyapadiśyate,..sa..hi..tatphalasya..bhoktṛ1..iti,..evam..bandhamokṣau..buddhi7..eva..vartamānau..puruṣa7..vyapadiśyete,..sa..hi..tatphalasya..bhoktṛ1..iti.
YBh_2.18(84): buddhi6..eva..puruṣārthāparisamāptir..bandhas..tadarthāvasāya1..mokṣa..iti.
YBh_2.18(84): etena..grahaṇadhāraṇa-ūhāpohatattvajñānābhiniveśā..buddhi7..vartamānāḥ..puruṣa7..adhyāropitasadbhāvāḥ...[adhyā-ruh]
YBh_2.18(84): sa..hi..tatphalasya..bhoktṛ1..iti.

YBh_2(19(84): dṛśyānām..guṇānām..svarūpabhedāvadhāraṇārtham..idam..ārabhyate..
YS_2.19(84): viśeṣāviśeṣaliṅgamātrāliṅgāni..guṇaparvan1Pṇ..
YBh_2.19(84): tatrākāśavāyu-agni-udakabhūmi1P..bhūtāni..śabdasparśarūparasagandhatanmātrāṇām..aviśeṣāṇām..viśeṣāḥ.
YBh_2.19(84): tathā..śrotratvac-cakṣurjihvāghrāṇāni..buddhhīndriyāṇi,..vāc-pāṇipādapāyūpasthāḥ..karmendriyāṇi,..ekādaśam..manas+..sarvārtham,..ity..etāny..asmitālakṣaṇasyāviśeṣasya..viśeṣāḥ...
YBh_2.19(84): guṇānām..eṣa..ṣoḍaśaka1..viśeṣapariṇāmaḥ.
YBh_2.19(84-85): ṣaḍ..aviśeṣāḥ...tadyathā..--..śabdatanmātram..sparśatanmātram..rūpatanmātram..rasatanmātram..gandhatanmātram..ca..+..iti..ekadvitricatuhpañcalakṣaṇāḥ..śabdādi1P..pañcāviśeṣāh,..ṣaṣṭhas..cāviśeṣa1..asmitāmātra..iti.
YBh_2.19(85): yat..tat..paramaviśeṣa-bhyo..liṅgamātram..mahattattvam..tasminn..ete..sattāmātra7..mahaty..ātmany..avasthāya..vivṛddhikāṣṭhām..anubhavanti.
YBh_2.19(85-86): pratisaṃsṛjyamānāś..ca..tasminn..eva..sattāmātra7..mahaty..ātmany..avasthāya..yat..tan..nihsattāsattam..nihsadasat..+?..nirasad..avyaktam..aliṅgam..pradhānam..tat..pratiyanti...[prati-i]
YBh_2.19(86): eṣa..teṣām..liṅgamātraḥ..pariṇāma1..nihsattāsattam..cāliṅgapariṇāma..iti.
YBh_2.19(86): aliṅgāvasthāyām..na..puruṣārtha1..hetur..nāliṅgāvasthāyām..ādi7..puruṣārthatā..kāraṇam..bhavatīti.
YBh_2.19(86): na..tasyāḥ..puruṣārthatā..kāraṇam..bhavatīti.
YBh_2.19(86): nāsau..puruṣārthakṛtā..+..iti..nityākhyāyate.
YBh_2.19(86): trayāṇām..tv..avasthāviśeṣāṇām..ādi7..puruṣārthatā..kāraṇam..bhavati.
YBh_2.19(86): sa..cārtha1..hetur..nimittam..kāraṇam..bhavatīty..anityākhyāyate.
YBh_2.19(86): guṇās..tu..sarvadharmānupātino..na..pratyastam..ayante..na..+..upajāyante...[anupāta,..anupātin]
YBh_2.19(86): vyaktibhir..evātītānāgatavyayāgamavatībhir..guṇānvayinībhir..upajananāpāyadharmakā..iva..pratyavabhāsante...[anvaya]
YBh_2.19(86): yathā..devadatta1..daridrāti..{daridreti?}.
YBh_2.19(86): kasmāt...yato..+asya..ṃriyante..go1P..iti,..go6P..eva..maraṇāt..tasya..daridrāṇam..na..svarūpahānād..iti..samaḥ..samādhiḥ.
YBh_2.19(86): liṅgamātram..aliṅgasya..pratyāsannam,..tatra..tat..saṃsṛṣṭam..vivicyate..kramān..ativṛtti5.
YBh_2.19(86-87): tathā..ṣaḍ..aviśeṣā..liṅgamātra7..saṃsṛṣṭā..vivicyante..pariṇāmakramaniyamāt...[pari-nam]
YBh_2.19(87): tathā..teṣv..aviśeṣa7P..bhūtendriyāṇi..saṃsṛṣṭāni..vivicyante.......
YBh_2.19(87): tathā..ca..+..uktam..purastāt.
YBh_2.19(87): na..viśeṣa-bhyaḥ..param..tattvāntaram..astīti..viśeṣāṇām..nāsti..tattvāntarapariṇāmaḥ.
YBh_2.19(87): teṣām..tu..dharmalakṣaṇāvasthāpariṇāmā..vyākhyāyiṣyante.

YBh_2.20(87): vyākhyātam..dṛśyam..atha..draṣṭṛ6..svarūpāvadhāraṇārtham..idam..ārabhyate..
YS_2.20(87): draṣṭṛ1..dṛśimātraḥ..śuddha1..api..pratyayānupaśyaḥ..
YBh_2.20(87): dṛśimātra..iti..dṛkśaktir..eva..viśeṣaṇāparāmṛṣṭā..+..ity..arthaḥ...
YBh_2.20(87): sa..puruṣa1..buddhi6..na..sarūpa1..nātyantam..virūpa..iti...
YBh_2.20(87): na..tāvat..sarūpaḥ...kasmāt.
YBh_2.20(87-88): jñātājñātaviṣayatvāt..pariṇāminī..hi..buddhiḥ...
YBh_2.20(88): tasyāś..ca..viṣaya1..go-ādir..ghaṭādir..vā..jñātaś..cājñātaś..ca..+..iti..pariṇāmitvam..darśayati.
YBh_2.20(88): sadājñātaviṣayatvam..tu..puruṣasyāpariṇāmitvam..paridīpayati...kasmāt.
YBh_2.20(88): na..hi..buddhiś..ca..nāma..puruṣaviṣayaś..ca..syād..agṛhītā..gṛhītā..ca..+..iti..siddham..puruṣasya..sadājñātaviṣayatvam...tataś..cāpariṇāmitvam..iti.
YBh_2.20(88): kim..ca..parārthā..buddhiḥ..saṃhatyakāritvāt..[saṃhati?],..svārthaḥ..puruṣa..iti.
YBh_2.20(88): guṇānām..tūpadraṣṭṛ1..puruṣa..ity..ato..na..sarūpaḥ.
YBh_2.20(88): astu..tarhi..virūpa..iti.
YBh_2.20(88): nātyantam..virūpaḥ...kasmāt.
YBh_2.20(88-89): śudddha1..api..asau..pratyayānupaśya1..yataḥ.
YBh_2.20(89): pratyayam..bauddham..anupaśyati,..tam..anupaśyann..atadātman1..api..tadātmaka..iva..pratyavabhāsate.
YBh_2.20(89): tathā..ca..+..uktam..--..apariṇāminī..hi..bhoktṛśaktir..apratisaṃkramā..ca..pariṇāminy..artha7..pratisaṃkrāntā..+..iva..tadvṛttim..anupatati,..tasyāś..ca..prāptacaitanya-upagraharūpāyā..buddhivṛtti6..anukāramātratā3..buddhivṛtti-aviśiṣṭā..hi..jñānavṛttir..ity..ākhyāyate.

YS_2.21(89): tadartha..eva..dṛśyasyātman1.
YBh_2.21(89): dṛsyasyātman1..bhavati.
YBh_2.21(89): svarūpam..bhavatīty..arthaḥ.
YBh_2.21(89-90): svarūpam..tu..pararūpa3..pratilabdhātmakam..bhogāpavargārthatāyām..kṛtāyām..puruṣa3..na..dṛśyata..iti...
YBh_2.21(90): svarūpahānād..asya..nāśaḥ..prāpta1..na..tu..vinaśyati.

YS_2.22(90): kṛtārtham..prati..naṣṭam..apy..anaṣṭam..tadanyasādhāraṇatvāt.
YBh_2.22(90): kṛtārtham..ekam..puruṣam..prati..dṛśyam..naṣṭam..api..nāśam..prāptam..apy..anaṣṭam..tadanyapuruṣasādhāraṇatvāt.
YBh_2.22(90): kuśalam..puruṣam..prati..nāśam..prāptam..apy..akuśalān..puruṣān..prati..na..kṛtārtham..iti..teṣām..dṛśi6..karmaviṣayatām..āpannam..labhata..eva..pararūpa3..ātmarūpam..iti.
YBh_2.22(90-91): ataś..ca..dṛgdarśanaśakti6ḍu..nityatvād..anādiḥ..samyoga1..vyākhyāta..iti.
YBh_2.22(91): tathā..ca..+..uktam..--..dharmiṇām..anādisamyogād..dharmamātrāṇām..apy..anādiḥ..samyoga..iti.

YBh_2.23(91): samyogasvarūpābhidhitsayā..+..idam..sūtram..pravavṛte..
YS_2.23(91): svasvāmiśakti6ḍu..svarūpa-upalabdhihetuḥ..samyogaḥ..
YBh_2.23(91): puruṣaḥ..svāmī..dṛśya3..svena..darśanārtham..samyuktaḥ.
YBh_2.23(91): tasmāt..samyogād..dṛśyasya..+..upalabdhir..yā..sa..bhogaḥ.
YBh_2.23(91): yā..tu..draṣṭṛ6..svarūpa-upalabdhiḥ..so..+apavargaḥ.
YBh_2.23(91-92): darśanakāryāvasānaḥ..samyoga..iti..darśanam..viyogasya..kāraṇam..uktam.
YBh_2.23(92): darśanam..adharśanasya..pratidvandvī..[dvandra]..+..ity..adarśanam..samyoganimittam..uktam.
YBh_2.23(92): nātra..darśanam..mokṣakāraṇam..adarśanābhāvād..eva..bandhābhāvaḥ..sa..mokṣa..iti.
YBh_2.23(92): darśanasya..bhāva7..bandhakāraṇasyādarśanasya..nāśa..ity..ato..darśanam..jñānam..kaivalyakāraṇam..uktam.
YBh_2.23(92): kiṃca..+..idam..adarśanam..nāma,..kim..guṇānām..adhikāra..āhosvid..dṛśirūpasya..svāmino..darśitaviṣayasya..pradhānacittasyānutpādaḥ.
YBh_2.23(92): svasmin..dṛśya7..vidyamāna7..yo..darśanābhāvaḥ.
YBh_2.23(92): kim..arthavattā..guṇānām.
YBh_2.23(92): athāvidyā..svacitta3..saha..niruddhā..svacittasya..+..utpattibījam.
YBh_2.23(92-93): kim..sthitisaṃskārakṣaya7..gatisaṃskārābhivyaktiḥ.
YBh_2.23(93): yatra..+..idam..uktam..pradhānam..sthiti3..eva..vartamānam..vikārākaraṇād..apradhānam..syāt.
YBh_2.23(93): tathā..gati3..eva..vartamānam..vikāranityatvād..apradhānam..syāt.
YBh_2.23(93): ubhayathā..cāsya..vṛttiḥ..pradhānavyavahāram..labhate..nānyathā.
YBh_2.23(93): kāraṇāntara7P..api..kalpita7P..eva..samānaś..carcaḥ...[klp]
YBh_2.23(93): darśanaśaktir..evādarśanam..ity..eke,.."pradhānasyātmakhyāpanārthā..pravṛttih"..iti..śruti5...
YBh_2.23(93): sarvabodhyabodhasamarthaḥ..prākpravṛtti6..puruṣa1..na..paśyati..sarvakāryakaraṇasamartham..dṛśyam..tadā..na..dṛśyata..iti.
YBh_2.23(93): ubhayasyāpy..adarśanam..dharma..ity..eke.
YBh_2.23(94): tatra..+..idam..dṛśyasya..svātmabhūtam..api..puruṣapratyayāpekṣam..darśanam..dṛśyadharmatva3..bhavati.
YBh_2.23(94): tathā..puruṣasyānātmabhūtam..api..dṛśyapratyayāpekṣam..puruṣadharmatva3..ivādarśanam..avabhāsate...[$]
YBh_2.23(94): darśanam..jñānam..evādarśanam..iti..kecid..abhidadhati...[abhi-dhā]
YBh_2.23(94): ity..ete..śāstragatā..vikalpāḥ.
YBh_2.23(94): tatra..vikalpabahutvam..etat..sarvapuruṣāṇām..guṇānām..samyoga7..sādhāraṇaviṣayam.

YBh_2.24(94): yas..tu..pratyakcetanasya..svabuddhisamyogaḥ..
YS_2.24(94): tasya..hetur..avidyā..
YBh_2.24(95): *viparyayajñānavāsanā..+..ity..arthaḥ...
YBh_2.24(95): viparyayajñānavāsanāvāsitā..ca..na..kāryaniṣṭhām..puruṣakhyātim..buddhiḥ..prāpnoti..sādhikārā..punar..āvartate...[ava-so,..ā-vṛt]
YBh_2.24(95): sā..tu..puruṣakhyātiparyavasānām..kāryaniṣṭhām..prāpnoti,..caritādhikārā..nivṛttādarśanā..bandhakāraṇābhāvān..na..punar..āvartate...[ā-vṛt]
YBh_2.24(95): atra..kaścit..paṇḍaka-upākhyāna3..udghātayati..--..mugdhā3..bhāryā3..abhidhīyate..--..paṇḍakāryaputra,..apatyavatī..me..bhaginī..kimartham..nāma..nāham..iti,..sa..tām..āha..--..mṛtas..te..+aham..apatyam..utpādayiṣyāmīti.
YBh_2.24(95): tathā..+..idam..vidyamānam..jñānam..cittanivṛttim..na..karoti,..vinaṣṭam..kariṣyatīti..kā..pratyāśā.
YBh_2(24(95): tatrācāryadeśīya1..vakti..--..nanu..buddhinivṛttir..eva..mokṣa1..adarśanakāraṇābhāvād..buddhinivṛttiḥ.
YBh_2.24(95-96): tac..cādarśanam..bandhakāraṇam..darśanān..nivartate...[ni-vṛt]
YBh_2.24(96): tatra..cittanivṛttir..eva..mokṣah,..kimartham..asthāna..evāsya..mativibhramaḥ.

YBh_2.25(96): heyam..duhkham..heyakāranam..ca..samyogākhyam..sanimittam..uktam...ataḥ..param..hānam..vaktavyam..
YS_2.25(96): tadabhāvāt..samyogābhāva1..hānam..taddṛśi6..kaivalyam..
YBh_2.25(96): tasyādarśanasyābhāvād..buddhipuruṣasamyogābhāva..ātyantika1..bandhana-uparama..ity..arthaḥ.
YBh_2.25(96): etadd..hānam.
YBh_2.25(96): taddṛśi6..kaivalyam..puruṣasyāmiśrībhāvaḥ..punar..asamyoga1..guṇair..ity..arthaḥ.
YBh_2.25(96): duhkhakāraṇanivṛtti7..duhkha-uparamo..hānam,..tadā..svarūpapratiṣṭhaḥ..puruṣa..ity..uktam.

YBh_2.26(96): atha..hānasya..kaḥ..prāpti-upāya..iti..
YS_2.26(96): vivekakhyātir..aviplavā..hāna-upāyaḥ..
YBh_2.26(97): sattvapuruṣānyatāpratyaya1..vivekakhyātiḥ.
YBh_2.26(97): sā..tv..anivṛttamithyājñānā..plavate...[plu]
YBh_2.26(97): yadā..mithyājñānam..dagdhabījabhāvam..bandhyaprasavam..sampadyate..tadā..vidhūtakleśarajasaḥ..sattvasya..para7..vaiśāradya7..parasyām..vaśīkārasaṃjñāyām..vartamānasya..vivekapratyayapravāha1..nirmala1..bhavati.
YBh_2.26(97): sā..vivekakhyātir..aviplavā..hāna-upāyaḥ.
YBh_2..26(97): tato..mithyājñānasya..dagdhabījabhāva-upagamaḥ..punaś..cāprasava..ity..eṣa..mokṣasya..mārga1..hānasya..+..upāya..iti.

YS_2.27(97): tasya..saptadhā..prāntabhūmiḥ..prajñā.
YBh_2.27(97): tasya..+..iti..pratyuditakhyāti6..pratyāmnāyaḥ.
YBh_2.27(97): saptadhā..+..iti..aśuddhi-āvaraṇamalāpagamāc..cittasya..pratyayāntarānutpāda7..sati..saptaprakārā..+..eva..prajñā..vivekino..bhavati.
YBh_2.27(97): tadyathā..--..parijñātam..heyam..nāsya..punaḥ..parijñeyam..asti.
YBh_2.27(97): kṣīṇā..heyahetu1P..na..punar..eteṣām..kṣetavyam..asti.
YBh_2.27(97-98): sākṣātkṛtam..nirodhasamādhinā..hānam.
YBh_2.27(98): bhāvita1..vivekakhyātirūpa1..hāna-upāya..iti.
YBh_2.27(98): eṣā..catuṣṭayī..kāryā..vimuktiḥ..prajñāyāḥ.
YBh_2.27(98): cittavimuktis..tu..trayī..caritādhikārā..buddhiḥ.
YBh_2.27(98): guṇā..giriśikharataṭacyutā..iva..grāvan1P..niravasthānāḥ..svakāraṇa7..pralayābhimukhāḥ..saha..tenāstam..gacchanti.
YBh_2.27(98): na..caiṣām..pravilīnānām..punar..asty..utpādaḥ..prayojanābhāvād..iti.
YBh_2.27(98): etasyām..avasthāyām..guṇasambandhātītaḥ..svarūpamātrajyotir..amalaḥ..kevalī..puruṣa..iti.
YBh_2.27(98): etām..saptadhām..prāntabhūmiprajñānam..anupaśyan..puruṣaḥ..kuśala..ity..ākhyāyate.
YBh_2.27(98): pratiprasava7..api..cittasya..muktaḥ..kuśala..ity..eva..bhavati..guṇātītatvād..iti.

YBh_2.28(98): siddhā..bhavati..vivekakhyātir..hāna-upāya..iti,..na..ca..siddhir..antara3..sādhanam..ity..etad..ārabhyate..
YS_2.28(98): yogāṅgānuṣṭhānād..aśuddhikṣaya7..jñānadīptir..ā..vivekakhyāti6..
YBh_2.28(99): yogāṅgāny..aṣṭāv..abhidhāyiṣyamāṇāni.
YBh_2.28(99): teṣām..anuṣṭhānāt..pañcaparvaṇo..viparyayasyāśuddhirūpasya..kṣaya1..nāśaḥ.
YBh_2.28(99): tatkṣaya7..samyagjñānasyābhivyaktiḥ.
YBh_2.28(99): yathā..yathā..ca..sādhanāny..anuṣṭhīyante..tathā..tathā..tanutvam..aśuddhir..āṣadyate...[anu-sthā,..ā-sad]
YBh_2.28(99): yathā..yathā..ca..kṣīyate..tathā..tathā..kṣayakramānurodhinī..jñānasyāpi..dīptir..vivardhate...[anurodha,..vi-vṛdh]
YBh_2.28(99): sā..khalv..eṣā..vivṛddhiḥ..prakarṣam..anubhavatyā..vivekakhyāti6,..ā..guṇapuruṣasvarūpavijñānād..ity..arthaḥ.
YBh_2.28(99): yogāṅgānuṣṭhānam..aśuddhi6..viyogakāraṇam.
YBh_2.28(99): yathā..paraśuś..chedyasya.
YBh_2.28(99): vivekakhyāti6..tu..prāptikāraṇam..yathā..dharmaḥ..sukhasya..nānyathā..kāraṇam.
YBh_2.28(99): kati..caitāni..kāraṇāni..śāstra7..bhavanti.
YBh_2.28(99): nava..+..eva..+..ity..āha.
YBh_2.28(99): tadyathā..
YBh_2.28(101): "utpattisthiti-abhivyaktivikārapratyayāpti1P../..viyogānyatvadhṛti1P..kāraṇam..navadhā..smṛtam"..iti...[sthiti,..āpti]..
YBh_2.28(99): tatra..+..utpattikāraṇam..manas+..bhavati..vijñānasya,..sthitikāraṇam..manasaḥ..puruṣārthatā,..śarīrasya..+..ivāhāra..iti.
YBh_2.28(99-100): abhivyaktikāraṇam..yathā..rūpasyālokas..tathā..rūpajñānam,..vikārakāraṇam..manaso..viṣayāntaram.
YBh_2.28(100): yathāgniḥ..pākyasya.
YBh_2.28(100): pratyayakāraṇam..dhūmajñānam..agnijñānasya.
YBh_2.28(100): prāptikāraṇam..yogāṅgānuṣṭhānam..vivekakhyāti6.
YBh_2.28(100): viyogakāraṇam..tad..evāśuddhi6...
YBh_2.28(100): anyatvakāraṇam..yathā..suvarṇasya..suvarṇakāraḥ.
YBh_2.28.100-101): evam..ekasya..strīpratyayasyāvidyā..mūḍhatva7..dveṣa1..duhkhatva7..rāgaḥ..sukhatva7..tattvajñānam..mādhyasthya7.....
YBh_2.28(101): dhṛtikāraṇam..śarīram..indriyāṇām.
YBh_2.28(101): tāni..ca..tasya.
YBh_2.28(101): mahābhūtāni..śarīrāṇām,..tāni..ca..parasparam..sarveṣām..tairyagyaunamānuṣadaivatāni..ca..parasparārthatvād..ity..evam..nava..kāraṇāni.
YBh_2.28(101): tāni..ca..yathāsambhavam..padārthāntara7P..api..yojyāni.
YBh_2.28(101): yogāṅgānuṣṭhānam..tu..dvidhā..+..eva..kāraṇatvam..labhata..iti.

YBh_2.29(101): tatra..yogāṅgāyavadhāryante..
YS_2.29(101): yamaniyamāsanaprāṇāyāmapratyāharadhāraṇādhyānasamādhi1P..aṣṭāv..aṅgāni..
YBh_2.29(102): yathākramam..eṣām..anuṣṭhānam..svarūpam..ca..vakṣyāmaḥ.

YBh_2.30(102): tatra..
YS_2.30(102): ahiṃsāsatyāsteyabrahmacaryāparigrahā..yamāḥ..
YBh_2.30(102): tatrāhiṃsā..sarvathā..sarvadā..sarvabhūtānām..anabhidrohaḥ.
YBh_2.30(102): uttara7..ca..yamaniyamās..tanmūlās..tatsiddhiparatā3..eva..tatpratipādanāya..pratipādyante.
YBh_2.30(102): tadavadātarūpakaraṇāya..+..eva..+..upādīyante.
YBh_2.30(102): tathā..ca..+..uktam..--..sa..khalv..ayam..brāhmaṇo..yathā..yathā..vratāni..bahūni..samāditsate..tathā..tathā..pramādakṛta-bhyo..hiṃsānidāna-bhyo..nivartamānas..tām..evāvadātarūpām..ahiṃsām..karoti...[samā-dhā]
YBh_2.30(102): satyam..yathārtha1ḍu..vāc-manas1ḍu.
YBh_2.30(102): yathā..dṛṣṭam..yathānumitam..tathā..vāc+..manaś..ca..+..iti.
YBh_2.30(102-103): paratra..svabodhasaṃkrānti4..vāc+..uktā,..sā..yadi..na..vañcitā..bhrāntā..vā..pratipattivandhyā..vā..bhaved..iti.
YBh_2.30(103): eṣā..sarvabhūta-upakārārtham..pravṛtta..na..bhūta-upaghātāya.
YBh_2.30(103): yadi..ca..+..evam..apy..abhidhīyamānā..bhūta-upaghātaparā..+..eva..syān..na..satyam..bhavet..pāpam..eva..bhavet..tena..puṇyābhāsa3..puṇyapratirūpaka3..kaṣṭam..tamas+..prāpnuyāt.
YBh_2.30(103): tasmāt..parīkṣya..sarvabhūtahitam..satyam..brūyāt.
YBh_2.30(103): steyam..aśāstrapūrvakam..dravyāṇām..parataḥ..svīkaraṇam,..tatpratiṣedhaḥ..punar..aspṛhārūpam..asteyam..iti.
YBh_2.30(103): brahmacaryam..gupta-indriyasya..+..upasthasya..samyamaḥ.
YBh_2.30(103): viṣayāṇām..arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād..asvīkaraṇam..aparigraha..ity..ete..yamāḥ.

YBh_2.31(104): te..tu..
YS_2.31(104): jātideśakālasamayānavacchinnāḥ..sārvabhaumā..mahāvratam..
YBh_2.31(104): tatrāhiṃsā..jāti-avacchinnā..matsyavadhakasya..matsya7P..eva..nānyatra..hiṃsā.
YBh_2.31(104): saiva..deśāvacchinnā..na..tīrtha7..haniṣyāmīti.
YBh_2.31(104): saiva..kālāvacchinnā..na..caturdaśī-ām..na..puṇya7..ahani..haniṣyāmīti.
YBh_2.31(104): saiva..tribhir..uparatasya..samayāvacchinnā..devabrāhmaṇārtha7..nānyathā..haniṣyāmīti.
YBh_2.31(104): yathā..kṣatriyāṇām..yuddha..eva..hiṃsā..nānyatra..+..iti.
YBh_2.31(104): ebhir..jātideśakālasamayair..anavacchinnā..ahiṃsādi1P..sarvathā..+..eva..paripālanīyāḥ.
YBh_2.31(104): sarvabhūmiṣu..sarvaviṣaya7P..sarvathā..+..evāviditavyabhicārāḥ..sārvabhaumā..mahāvratam..ity..ucyante.

YS_2.32(104): śaucasaṃtoṣatapas-svādhyāya-īśvarapraṇidhānāni..niyamāḥ.
YBh_2.32(104): tatra..śaucam..mṛd-jalādijanitam..medhyābhyavaharaṇādi..ca..bāhyam.
YBh_2.32(104): ābhyantaram..cittamalānām..ākṣālanam...
YBh_2.32(104): saṃtoṣaḥ..samnihitasādhanād..adhikasyānupāditsā.
YBh_2.32(104): tapas+..dvandvasahanam.
YBh_2.32(104-105): dvandvāś..ca..jighatsāpipāse..śīta-uṣṇa1ḍu..sthānāsana1ḍu..kāṣṭhamaunākāramauna1ḍu..ca.
YBh_2.32(105): vratāni..ca..+..eṣām..yathāyogam..kṛcchracāndrāyaṇasāṃtapanādīni.
YBh_2.32(105): svādhyāya1..mokṣaśāstrāṇām..adhyayanam..praṇavajapaḥ+..vā.
YBh_2.32(105): īśvarapraṇidhānam..tasmin..paramaguru7..sarvakarmārpaṇam.
YBh_2.32(105): śayyāsanastha1..atha..pathin7..vrajan..vā..svasthaḥ..parikṣīṇavitarkajālaḥ../..saṃsārabījakṣayam..īkṣamāṇaḥ..syān..nityayukta1..amṛtabhogabhāgī.
YBh_2.32(105): yatra..+..idam..uktam..tataḥ..pratyakcetanādhigama1..apy..antarāyābhāvaś..ca..+..iti.

YS_2.33(105): vitarkabādhana7..pratipakṣabhāvanam.
YBh_2.33(105): yadāsya..brāhmaṇasya..hiṃsādi1P..vitarkā..jāyeran..haniṣyāmy..aham..akāriṇam..anṛtam..api..vakṣyāmi..dravyam..apy..asya..svīkariṣyāmi..dāra7P..cāsya..vyavāyī..bhaviṣyāmi..parigraha7P..cāsya..svāmī..bhaviṣyāmīti...[vyavāya]
YBh_2.33(105): evam..unmārgapravaṇavitarkajvara3..atidīpta3..bādhyamānas..tatpratipakṣān..bhāvayet.
YBh_2.33(105): ghora7P..saṃsārāṅgāra7P..pacyamāna3..mayā..śaraṇam..upāgataḥ..sarvabhūtābhayapradāna3..yogadharmaḥ.
YBh_2.33(105): sa..khalv..aham..tyaj-tvā..vitarkān..punas..tān..ādadānas..tulyaḥ..śvavṛtta3..iti..bhāvayet...[śavan,..tyaj,..ā-dā]
YBh_2.33(106): yathā..śvan1..vāntāvalehin1..tathā..punar..ādadāna..iti...[avaleha,..ā-dā]
YBh_2.33(106): evamādi..sūtrāntara7P..api..yojyam.

YS_2.34(106): vitarkā..hiṃsādi1P..kṛtakāritānumoditā..lobhakrodhamohapūrvakā..mṛdumadhyādhimātrā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam.
YBh_2.34(106): tatra..hiṃsā..tāvat..--..kṛtā..kāritānumoditā..+..iti..tridhā.
YBh_2.34(106): ekaikā..punas..tridhā..lobha3..māṃsacarmārtha3..krodha3..apakṛtam..anena..+..iti..moha3..dharma1..me..bhaviṣyatīti.
YBh_2.34(106): lobhakrodhamohāḥ..punas..trividhā..mṛdumadhyādhimātrā..iti.
YBh_2.34(106): evam..saptaviṃśatir..bhedā..bhavanti..hiṃsāyāḥ.
YBh_2.34(106): mṛdumadhyādhimātrāḥ..punas..tridhā..--..mṛdumṛdur..madhyamṛdus..tīvramṛdur..iti.
YBh_2.34(106): tathā..mṛdumadhya1..madhyamadhyas..tīvramadhya..iti.
YBh_2.34(106): tathā..mṛdutīvra1..madhyatīvra1..adhimātratīvra..iti.
YBh_2.34(106): evam..ekāśītibhedā..hiṃsā..bhavati.
YBh_2.34(106): sā..punar..niyamavikalpasamuccyabhedād..asaṃkhyeyā,..prāṇabhṛdbhedasyāparisaṃkhyeyatvād..iti.
YBh_2.34(106): evam..anṛtādiṣv..api..yojyam.
YBh_2.34(106): te..khalv..amī..vitarkā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam.
YBh_2.34(106): duhkham..ajñānam..cānantam..phalam..yeṣām..iti..pratipakṣabhāvanam.
YBh_2.34(106): tathā..ca..hiṃsakas..tāvat..prathamam..vadhyasya..vīryam..ākṣipati.
YBh_2.34(106): tataś..ca..śastrādinipāta3..duhkhayati.
YBh_2.34(106): tato..jīvitād..api..mocayati.
YBh_2.34.106): tato..vīryākṣepād..asya..cetanācetanam..upakaraṇam..kṣīṇavīryam..bhavati.
YBh_2.34(106-107): duhkha-utpādanān..narakatiryakpretādiṣu..duhkham..anubhavati..[anu-bhū],..jīvitavyaparopaṇāt..pratikṣaṇam..ca..jīvitātyaya7..vartamāna1..maraṇam..icchann..api..duhkhavipākasya..niyatavipākavedanīyatvāt..kathaṃcid..eva..+..ucchvasiti..[ut-śvas].
YBh_2.34(107): yadi..ca..kathaṃcit..puṇyāvāpagatā..hiṃsā..bhavet..tatra..sukhaprāpti7..bhaved..alpāyuṣ+..iti.
YBh_2.34(107): evam..anṛtādiṣv..api..yojyam..yathāsambhavam.
YBh_2.34(107): evam..vitarkāṇām..cāmum..evānugatam..vipākam..aniṣṭam..bhāvayan..na..vitarka7P..manas+..praṇidadhīta..[praṇi-dhā].

YBh_2.35(107): pratipakṣabhāvanād..dhetu5..heyā..vitarkā..yadāsya..syur..aprasavadharmāṇas..tadā..tatkṛtam..aiśvaryam..yoginaḥ..siddhisūcakam..bhavati.
YBh_2.35(107): tadyathā..
YS_2.35(107): ahiṃsāpratiṣṭhāyām..tatsamnidhi7..vairatyāgaḥ..
YBh_2.35(107): sarvaprāṇināṃ..bhavati..

YS_2.36(107): satyapratiṣṭhāyām..kriyāphalāśrayatvam.
YBh_2.36(107): dhārmika1..bhūyās1..iti..bhavati..dhārmikah,..svargam..prapnuhīti..svargam..prāpnoti...amoghāsya..vāc+..bhavati.

YS_2.37(108): asteyapratiṣṭhāyām..sarvaratna-upasthānam.
YBh_2.37(108): sarvadiś-sthāny..asya-upatiṣṭhante..ratnāni...[diś]

YS_2.38.108): brahmacaryapratiṣṭhāyām..vīryalābhaḥ.
YBh_2.38(108): yasya..lābhād..apratighān..guṇān..utkarṣayati...[ut-kṛś]
YBh_2.38(108): siddhaś..ca..vineya7P..jñānam..ādhātum..samartha1..bhavatīti.

YS_2.39(108): aparigrahasthair..ye..janmakathaṃtāsambodhaḥ.
YBh_2.39(108): asya..bhavati...ko..+..aham..āsam..katham..aham..āsam..kiṃsvid..idam..katham..svid..idam..ke..vā..bhaviṣyāmaḥ..katham..vā..bhaviṣyāma..iti+..evam..asya..pūrvāntaparāntamadhya7P..ātmabhāvajijāsā..svarūpa3..upāvartate...[upā-vṛt]
YBh_2.39(108): etā..yamasthair..ye..siddhi1P.

YBh_2.40(109): niyama7P..vakṣyāmaḥ..
YS_2.40(109): śaucāt..svāṅgajugupsā..parair..asaṃsargaḥ..
YBh_2.40(109): svāṅga7..jupupsāyām..śaucam..ārabhamāṇaḥ..kāyāvadyadarśī..kāyānabhiṣvaṅgī..yatir..bhavati.
YBh_2.40(109): kiṃca..parair..asaṃsargaḥ..kāyasvabhāvāvalokī..svam..api..kāyam..jihāsur..[hā]..mṛd-jalādibhir..ākṣālayann..[ā-kṣal]..api..kāyaśudhim..apaśyan..katham..parakāyair..atyantam..evāprayataiḥ..saṃsṛjyeta...


YBh_2.41.109): kiṃca..
YS_2.41(109): sattvaśuddhisaumanasya-aikāgṛya-indriyajayātmadarśanayogyatvāni..ca.
YBh_2.41(109): bhavatīti..vākyaśeṣaḥ.
YBh_2.41(109): śuci6..sattvaśuddhis..tataḥ..saumanasyam..tata..aikāgṛyam..tata..indriyajayas..tataś..cātmadarśanayogyatvam..buddhisattvasya..bhavatīti+..etat..+..śaucasthairyād..adhigamyata..iti.

YS_2.42(109): saṃtoṣād..anuttamaḥ..sukhalābhaḥ.
YBh_2.42(109): tathā..ca..+..uktam..--.."yat+..ca..kāmasukham..loka7..yat+..ca..divyam..mahat..sukham../..tṛṣṇākṣayasukhasya..+..ete..nārhataḥ..ṣoḍaśīm..kalām"..iti.

YS_2.43(109): kāya-indriyasiddhir..aśuddhikṣayāt..tapasaḥ.
YBh_2.43(109): nirvartyamānam..eva..tapas+..hinasty..aśuddhi-āvaraṇamalam..tadāvaraṇamalāpagamāt..kāyasiddhir..aṇimādi3.
YBh_2.43(109): tathā..+..indriyasiddhir..dūrāt..+..śravaṇadarśanādi3..iti.

YS_2.44(109): svādhyāyādiṣṭadevatāsamprayogaḥ.
YBh_2.44(110): devā..ṛṣi1P..siddhāś..ca..svādhyāyaśīlasya..darśanam..gacchanti,..kārya7..cāsya..vartanta..iti.

YS_2.45(110): samādhisiddhir..īśvarapraṇidhānāt.
YBh_2.45(110): īśvarārpitasarvabhāvasya..samādhisiddhir..yayā..sarvam..īpsitam..avitatham..jānāti..deśāntara7..dehāntara7..kālāntara7..ca.
YBh_2.45(110): tato..+..asya..prajñā..yathābhūtam..prajānātīti.

YBh_2.46(110): uktāḥ..saha..siddhibhir..yamaniyamāḥ...āsanādīni..vakṣyāmaḥ...tatra..
YS_2.46(110): sthirasukham..āsanam....
YBh_2.46(111): tadyathā..padmāsanam..bhadrāsanam..svastikam..daṇḍāsanam..sa-upāśrayam..paryaṅkam..krauñcaniṣadanam..hastiniṣadanam..uṣṭraniṣadanam..samasaṃsthānam..sthirasukham..yathāsukham..ca..+..iti+..evamādīni.

YS_2.47(111): prayatnaśaithilyānantasamāpattibhyām.
YBh_2.47(111): bhavatīti..vākyaśeṣaḥ...prayatna-uparamāt..sidhyaty..āsanam..yena..nāṅgamejaya1..bhavati.
YBh_2.47(111): ananta7..vā..samāpannam..cittam..āsanam..nirvartayatīti.

YS_2.48(111): tataḥ+..dvandvānabhighātaḥ.
YBh_2.48(111): śīta-uṣṇādibhir..dvandvair..āsanajayāt+..nābhibhūyate.

YS_2.49(111): tasmin..sati..śvāsapraśvāsayor..gativicchedaḥ..prāṇāyāmaḥ.
YBh_2.49(112): satyāsanajaya7..bāhyasya..vāyu6..ācamanam..śvāsah,..kauṣṭhyasya..vāyu6..nihsāraṇam..praśvāsah,..tayor..gativiccheda..ubhayābhāvaḥ..prāṇāyāmaḥ...

YBh_2.50(112): sa..tu..
YS_2.50(112): bāhyābhyantarastambhavṛttir..deśakālasaṃkhyābhiḥ..paridṛṣṭa1..dīrghasūkṣmaḥ....
YBh_2.50(112): yatra..praśvāsapūrvaka1..gati-abhāvaḥ..sa..bāhyaḥ...
YBh_2.50(112): yatra..śvāsapūrvaka1..gati-abhāvaḥ..sa..ābhyantaraḥ.
YBh_2.50(112): tṛtīyaḥ..stambhavṛttir..yatra..+..ubhayābhāvaḥ..sakṛṭ..prayatnād..bhavati.
YBh_2.50(112): yathā..tapta7..nyastam..upala7..jalam..sarvataḥ..saṃkocam..āpadyate..tathā..dvayor..yugapad..gati-abhāva..iti.
YBh_2.50(112-113): trayaḥ..+..api..+..ete..deśa3..paridṛṣṭā..iyānasya..viṣaya1..deśa..iti.
YBh_2.50(113): kāla3..paridṛṣṭāḥ..kṣaṇānām..iyattāvadhāra3..avacchinnā..iti+..arthaḥ.
YBh_2.50(113): saṃkhyābhiḥ..paridṛṣṭā..etāvadbhiḥ..śvāsapraśvāsaiḥ..prathama..udghātas..tadvat+..nigṛhītasya..+..etāvadbhir..dvitīya..udghāta..evam..tṛtīyaḥ.
YBh_2.50(113): evam..mṛdur..evam..madhya..evam..tīvra..iti..saṃkhyāparidṛṣṭaḥ.
YBh_2.50(113): sa..khalv..ayam..evam..abhyasta1..dīrghasūkṣmaḥ...[abhyāsa]

YS_2.51(113): bāhyābhyantaraviṣayākṣepin1..caturthaḥ...[ākṣepa]
YBh_2.51(113): deśakālasaṃkhyābhir..bāhyaviṣayaparidṛṣṭa..ākṣiptaḥ.
YBh_2.51(113): tathābhyantaraviṣayaparidṛṣṭa..ākṣiptaḥ...
YBh_2.51(113): ubhayathā..dīrghasūkṣmaḥ.
YBh_2.51(113): tatpūrvaka1..bhūmijayāt..krama3..ubhayor..gati-abhāvaś..caturthaḥ..prāṇāyāmaḥ.
YBh_2.51(113-114): tṛtīyas..tu..viṣayānālocita1..gati-abhāvaḥ..sakṛt+..ārabdha..eva..deśakālasaṃkhyābhiḥ..paridṛṣṭa1..dīrghasūkṣmaḥ.
YBh_2.51(114): caturthas..tu..śvāsapraśvāsayor..viṣayāvadhāraṇāt..krama3..bhūmijayād..ubhayākṣepapūrvaka1..gati-abhāvaś..caturthaḥ..prāṇāyāma..iti+..ayam..viśeṣa..iti.

YS_2.52(114): tataḥ..kṣīyate..prakāśāvaraṇam.
YBh_2.52(114): prāṇāyāmānabhyasyato..+asya..yoginaḥ..kṣīyate..vivekajñānāvaraṇīyam..karma.
YBh_2.52(114): yat..tad..ācakṣate..
YBh_2.52(114): mahāmohamaya3..indrajāla3..prakāśaśīlam..sattvam..āvṛtya..tad..evākārya7..niyuṅkta..iti.
YBh_2.52(114): tad..asya..prakāśāvaraṇam..karma..saṃsāranibandhanam..prāṇāyāmābhyāsād..durbalam..bhavati..pratikṣaṇam..ca..kṣīyate.
YBh_2.52(114): tathā..ca..+..uktam..
YBh_2.52(114): "tapas+..na..param..prāṇāyāmāt..tato..viśuddhir..malānām..dīptiś..ca..jñānasya"..iti.

YBh_2.53(115): kiṃca..
YS_2.53(115): dhāraṇāsu..ca..yogyatā..manasaḥ....
YBh_2.53(115): prāṇāyāmābhyāsād..eva..."pracchardanavidhāraṇābhyām..vā..prāṇasya"..iti..vacanāt.


YBh_2.54(115): atha..kaḥ..pratyāhāraḥ..
YS_2.54(115): svaviṣayāsamprayoga7..cittasvarūpānukāra..iva..+..indriyāṇām..pratyāhāraḥ....
YBh_2.54(115): svaviṣayasamprayogābhāva7..cittasvarūpānukāra..iva..+..iti,..cittanirodha7..cittavan..niruddhānīndriyāṇi..na..+..itara-indriyajayavad..upāyāntaram..apekṣante.
YBh_2.54(115): yathā..madhukararājam..makṣikā..utpatantam..anūtpatanti..niviśamānam..anuniviśante..tathā..+..indriyāṇi..cittanirodha7..niruddhānīti+..eṣa..pratyāhāraḥ.

YS_2.55(116): tataḥ..paramā..vaśyatā..+..indriyāṇām.
YBh_2.55(116): śabdādiṣv..avyasanam..indriyajaya..iti..kecit.
YBh_2.55(116): saktir..vyasanam..vyasyaty..enam..śreyasa..iti.
YBh_2.55(116): aviruddhā..sukhaduhkhaśūnyam..śabdādijñānam..indriyajaya..iti..kecit.
YBh_2.55(116): citta-aikāgṛyād..apratipattir..eva..+..iti..jaigīṣavyaḥ.
YBh_2.55(116-117): tataś..ca..paramā..tv..iyam..vaśyatā..yac..cittanirodha7..niruddhānīndriyāṇi..na..+..itara-indriyajayavat..prayatnakṛtam..upāyāntaram..apekṣante..yogina..iti.


YBh_3.1(118): uktāni..pañca..bahiraṅgāni(ṇi):sādhanāni.
YBh_3.1(118): dhāraṇā..vaktavyā..
YS_3.1(119): deśabandhaś..cittasya..dhāraṇā..
YBh_3.1(118): nābhicakra7..hṛdayapuṇḍarīka7..mūrdhan7..jyotis7..nāsikāgra7..jihvāgra..iti+..evamādiṣu..deśa7P..bāhya7..vā..viṣaya7..cittasya..vṛttimātra3..bandha..iti..dhāraṇā.

YS_3.2(119): tatra..pratyaya-ekatānatā..dhyānam.
YBh_3.1(119)..tasmin..deśa7..dhyeyālambanasya..pratyayasya..+..ekatānatā..sadṛśaḥ..pravāhaḥ..pratyayāntara3..aparāmṛṣṭa1..dhyānam.

YS_3.3(119): tad..evārthamātranirbhāsam..svarūpaśūnyam..iva..samādhiḥ.
YBh_3.3(119): dhyānam..eva..dhyeyākārānirbhāsam..pratyayātmaka3..svarūpa3..śūnyam..iva..yadā..bhavati..dhyeyasvabhāvāveśāt..tadā..samādhir..ity..ucyate.

YS_3.4(120): trayam..ekatra..samyamaḥ.
YBh_3.4(120): tad..etad..dhāraṇādhyānasamādhitrayam..ekatra..samyamaḥ.
YBh_3.4(120): ekaviṣayāṇi..trīṇi..sādhanāni..samyayama..iti+..ucyate.
YBh_3.4(120): tad..asya..trayasya..tāntrikī..paribhāṣā..samyama..iti.

YS_3.5(120): tat-jayāt..prajñālokaḥ.
YBh_3.5(120): tasya..samyamasya..jayāt..samādhiprajñāyā..bhavaty..āloka1..yathā..yathā..samyamaḥ..sthirapada1..bhavati..tathā..tathā..samādhiprajñā..viśāradībhavanti...

YS_3.6(120): tasya..bhūmiṣu..viniyogaḥ.
YBh_3.6(120): tasya..samyamasya..jitabhūmi6..yā..+..anantarā..bhūmis..tatra..viniyogaḥ.
YBh_3.6(121): na..hi+..ajitādharabhūmir..anantarabhūmim..vilaṅghya..prāntabhūmiṣu..samyamam..labhate.
YBh_3.6(121): tadabhāvāc..ca..kutas..tasya..prajñālokaḥ...
YBh_3.6(121): īśvaraprasādāj..jita-uttarabhūmikasya..ca..nādharabhūmiṣu..paracittajñānādiṣu..samyama1..yuktaḥ.
YBh_3.6(121): kasmāt,..tadarthasyānyata..evāvagatatvāt.
YBh_3.6(121): bhūmi6..asyā..iyam..anantarā..bhūmir..ity..atra..yoga..eva..+..upādhyāyaḥ...
YBh_3.6(121): katham...evam..hi+..uktam..
YBh_3.6(121): "yoga3..yoga1..jñātavya1..yoga1..yogāt..pravartate../..yo..+aprapattas..tu..yoga3..sa..yoga7..ramate..ciram"..iti.

YS_3.7(121): trayam..antaraṅgam..pūrva-bhyaḥ.
YBh_3.7(121): tad..etad..dhāraṇādhyānasamādhitrayam..antaraṅgam..samprajñātasya..samādhi5..pūrva-bhyo..yamādibhyaḥ..pañcabhyaḥ..sādhana-bhya..iti.

YS_3.8(122): tad..api..bahiraṅgam..nirbījasya.
YBh_3.8(122): tad..apy..antaraṅgam..sādhanatrayam..nirbījasya..yogasya..bahiraṅgam..bhavati...kasmāt,..tadabhāva7..bhāvād..iti.


YBh_3.9(122): atha..nirodhacittakṣaṇa7P..calam..guṇavṛttam..iti..kīdṛśas..tadā..cittapariṇāmaḥ..
YS_3.9(122): vyutthānanirodhasaṃskārayor..abhibhāvaprādurbhāvau..nirodhakṣaṇacittānvaya1..nirodhapariṇāmaḥ....
YBh_3.9(123): vyutthānasaṃskārāś..cittadharmā..na..te..pratyayātmakā..iti..pratyayanirodha7..na..niruddhā..nirodhasaṃskārā..api..cittadharmās..tayor..abhibhavaprādurbhāvau..vyutthānasaṃskārā..hīyante..nirodhasaṃskāra..ādhīyante.
YBh_3.9(123): nirodhakṣaṇam..cittam..anveti..[anu-i]..tad..ekasya..cittasya..pratikṣaṇam..idam..saṃskārānyathātvam..nirodhapariṇāmaḥ.
YBh_3.9(123): tadā..saṃskāraśeṣam..cittam..iti..nirodhasamādhi7..vyākhyātam.

YS_3.10(123): tasya..praśāntavāhitā..saṃskārāt.
YBh_3.10(123): nirodhasaṃskārābhyāsapāṭavāpekṣā..praśāntavāhitā..cittasya..bhavati.
YBh_3.10(123): tatsaṃskāramāndya7..vyutthānadharmiṇā..saṃskāra3..nirodhadharmasaṃskāra1..abhibhūyata..iti.

YS_3.11(123): sarvārthatā-ekāgratā6ḍu..kṣaya-udayau..cittasya..samādhipariṇāmaḥ.
YBh_3.11(123): sarvārthatā..cittadharmaḥ.
YBh_3.11(123): ekāgratāpi..cittadharmaḥ.
YBh_3.11(123): sarvārthatāyāḥ..kṣayas..tirobhāva..iti+..arthaḥ.
YBh_3.11(123-124): ekāgratāyā..udaya..ābhirbhāva..iti+..arthaḥ...
YBh_3.11(124): tayor..dharmitva3..anugatam..cittam,..tad..idam..cittam..apāya-upajanayoḥ..svātmabhūtayor..dharmayor..anugatam..samādhīyate..sa..cittasya..smādhipariṇāmaḥ.

YS_3.12(124): tataḥ..punaḥ..śānta-uditau..tulyapratyayau..cittasya..+..ekāgratāpariṇāmaḥ.
YBh_3.12(124): samāhitacittasya..pūrvapratyayaḥ..śānta..uttaras..tatsadṛśa..uditah,samādhicittam..ubhayor..anugatam..punas..tathā..+..evāsamādhibhreṣād..iti.
YBh_3.12(124): sa..khalv..ayam..dharmiṇaś..cittasya..+..ekāgratāpariṇāmaḥ.

YS_3.13(124): etena..bhūteindriya7P..dharmalakṣaṇāvasthāpariṇāmā..vyākhyātāḥ.
YBh_3.13(124): etena..pūrva-uktena..cittapariṇāma3..dharmalakṣaṇāvasthārūpa3..bhūtaendriya7P..dharmapariṇāma1..lakṣaṇapariṇāma1..avasthāpariṇāmaś..ca..+..ukto..veditavyaḥ.
YBh_3.13(124-125): tatra..vyutthānanirodhayor..abhibhavaprādurbhāvau..dharmiṇi..dharmapariṇāmaḥ.
YBh_3.13(125): lakṣaṇapariṇāmaś..ca...nirodhas..trilakṣaṇas..tribhir..adhvan-bhir..yuktaḥ.
YBh_3.13(125): sa..khalv..anāgatalakṣaṇam..adhvānam..prathamam..hitvā..dharmatvam..anatikrānta1..vartamānalakṣaṇam..pratipannaḥ.
YBh_3.13(125): yatrāsya..svarūpa3..abhivyaktiḥ.
YBh_3.13(125): eṣo..+asya..dvitīya1..adhvan1...
YBh_3.13(125): na..cātītānāgatābhyām..lakṣaṇābhyām..viyuktaḥ.
YBh_3.13(125): tathā..vyutthānam..trilakṣaṇam..tribhir..adhvan-bhir..yuktam..vartamānalakṣaṇam..hitvā..dharmatvam..anatikrāntam..atītalakṣaṇam..pratipannam.
YBh_3.13(125): eṣo..+asya..tṛtīya1..adhvan1...
YBh_3.13(125): na..cānāgatavartamānābhyām..lakṣaṇābhyām..viyuktam.
YBh_3.13(125): evam..punar..vyutthānam..upasampadyamānam..anāgatalakṣaṇam..hitvā..dharmatvam..anatikrāntam..vartamānalakṣaṇam..pratipannam.
YBh_3.13(125): yatrāsya..svarūpābhivyakti7..satyām..vyāpāraḥ...eṣo..+asya..dvitīya1..adhvan1...
YBh_3.13(125): na..cātītānāgatābhyām..lakṣaṇābhyām..viyuktam..iti.
YBh_3.13(125): evam..punar..nirodha..evam..punar..vyutthānam..iti.
YBh_3.13(126): tathāvasthāpariṇāmaḥ...tatra..nirodhakṣaṇa7P..nirodhasaṃskārā..bavalanto..bhavanti..durbalā..vyutthānasaṃskārā..iti.
YBh_3.13(126): eṣa..dharmāṇām..avasthāpariṇāmaḥ.
YBh_3.13(126): tatra..dharmiṇo..dharmaiḥ..pariṇāma1..dharmāṇām..tṛyadhvanām..lakṣaṇaiḥ..pariṇāma1..lakṣaṇānām..apy..avasthābhiḥ..pariṇāma..iti.
YBh_3.13(126): evam..dharmalakṣaṇāvasthāpariṇāmaiḥ..śūnyam..na..kṣaṇam..api..guṇavṛttam..avatiṣṭhate.
YBh_3.13(126): calam..ca..guṇavṛttam.
YBh_3.13(126): guṇasvābhāvyam..tu..pravṛttikāraṇam..uktam..guṇānām..iti.
YBh_3.13(126): etena..bhūtendriya7P..dharmadharmibhedāt..trividhaḥ..pariṇāma1..veditavyaḥ.
YBh_3.13(126): paramārthatas..tv..eka..eva..pariṇāmaḥ.
YBh_3.13(126-127): dharmisvarūpamātra1..hi..dharma1..dharmivikriyā..+..eva..+..eṣā..dharmadvārā..prapañcyata..iti.
YBh_3.13(127): tatra..dharmasya..dharmiṇi..vartamānasya..+..eva..+..adhvan-sv..atītānāgatavartamāna7P..bhāvānyathātvam..bhavati..na..tu..dravyānyathātvam.
YBh_3.13(127): yathā..suvarṇabhājanasya..bhittvānyathākriyamāṇasya..bhāvānyathātvam..bhavati..na..suvarṇānyathātvam..iti.
YBh_3.13(127): apara..āha..--dharmānabhyadhika1..dharmī..pūrvatattvānatikramāt.
YBh_3.13(127): pūrvāparāvasthābhedam..anupatitaḥ..kauṭasthya3..eva..parivarteta..[pari-vṛt]..yady..anvayī..syād..iti.
YBh_3.13(127): ayam..doṣaḥ...kasmāt...ekāntatānabhyupagamāt.
YBh_3.13(127-128): tad..etat..trailokyam..vyakti6..apaiti..nityatvapratiṣedhāt.
YBh_3.13(128): apetam..api+..asti..vināśapratiṣedhāt.
YBh_3.13(128): saṃsargāc..cāsya..saukṣmyam,..saukṣmyāc..cānupalabdhir..iti.
YBh_3.13(128): lakṣaṇapariṇāma1..dharma1..adhvan-su..vartamāna1..atīta1..atītalakṣaṇayukta1..anāgatavartamānābhyām..lakṣaṇābhyām..aviyuktaḥ.
YBh_3.13(128): tathānāgata1..anāgatalakṣaṇayukta1..vartamānātītābhyām..lakṣaṇābhyām..aviyuktaḥ.
YBh_3.13(128): tathā..vartamāna1..vartamānalakṣaṇayukta1..atītānāgatābhyām..lakṣaṇābhyām..aviyukta..iti.
YBh_3.13(128): yathā..puruṣa..ekasyām..striyām..rakta1..na..śeṣāsu..virakta1..bhavatīti.
YBh_3.13(128-129): atra..lakṣaṇapariṇāma1..sarvasya..sarvalakṣaṇayogād..adhvasaṃkaraḥ..[adhvan]..prāpnotīti..parair..doṣaś..codyata..iti.
YBh_3.13(129): tasya..parihāraḥ..--dharmāṇām..dharmatvam..aprasādhyam.
YBh_3.13(129): sati..ca..dharmatva7..lakṣaṇabheda1..api..vācya1..na..vartamānasamaya..evāsya..dharmatvam.
YBh_3.13(129): evam..hi..na..cittam..rāgadharmakam..syāt..krodhakāla7..rāgasyāsamudācārād..iti.
YBh_3.13(129): kiṃca..trayāṇām..lakṣaṇānām..yugapad..ekasyām..vyakti7..nāsti..sambhavaḥ.
YBh_3.13(129): krama3..tu..svavyañjakāñjanasya..bhāva1..bhaved..iti.
YBh_3.13(129): uktam..ca..rūpātiśayā..vṛtti-atiśayāś..ca..virudhyante,..sāmānyāni..tv..atiśayaiḥ..saha..pravartante...[pra-vṛt]
YBh_3.13(129): tasmād..asaṃkaraḥ...yathā..rāgasya..+..eva..kvacit..samudācāra..iti..na..tadānīm..anyatrābhāvah,..kiṃtu..kevalam..sāmānya3..samanvāgata..iti+..asti..tadā..tatra..tasya..bhāvaḥ...tathā..lakṣaṇasya..+..iti.
YBh_3.13(130): na..dharmī..tri-adhvā..[adhvan]..dharmās..tu..tri-adhvan1P..te..lakṣitā..alakṣitās..tatra..lakṣitās..tām..tām..avasthām..prāpnuvanto..+anyatva3..pratinirdiśyante..+avasthāntarato..na..dravyāntarataḥ.
YBh_3.13(130): yathā..+..ekā..rekhā..śatasthāna7..śatam..daśasthāna7..daśa..+..ekā..ca..+..ekasthāna7...yathā..ca..+ekatva7..api..strī..mātā..ca..+..ucyate..duhitṛ1..ca..svasṛ1..ca..+..iti.
YBh_3.13(130): avasthāpariṇāma1..kauṭasthyaprasaṅgadoṣaḥ..kaiścid..uktaḥ.
YBh_3.13(130): katham...adhvano..vyāpāra3..vyavahitatvāt.
YBh_3.13(130): yadā..dharmaḥ..svavyāpāram..na..karoti..tadānāgata1..yadā..karoti..tadā..vartamāna1..yadā..kṛtvā..nivṛttas..tadātīta..iti+..evam..dharmadharmiṇor..lakṣaṇānām..avasthānām..ca..kauṭasthyam..prāpnotīti..parair..dosa..ucyate.
YBh_3.13(131): nāsau..doṣaḥ...kasmāt...guṇinityatva7..api..guṇānām..vimardavaicitṛyāt.
YBh_3.13(131): yathā..saṃsthānam..ādimat+..dharmamātram..śabdādīnām..guṇānām..vināśyavināśinām..evam..liṅgam..ādimat+..dharmamātram..sattvādīnām..guṇānām..vināśyavināśinā..tasmin..vikārasaṃjñā..+..iti.
YBh_3.13(131): tatra..+..idam..udāharaṇam..mṛddharmī..piṇḍākārād..dharmād..dharmāntaram..upasampadyamāna1..dharmataḥ..pariṇamate..ghaṭākāra..iti.
YBh_3.13(131): ghaṭākāra1..anāgatam..lakṣaṇam..hā-tvā..vartamānalakṣaṇam..pratipadyata..iti..lakṣaṇataḥ..pariṇamate.
YBh_3.13(131): ghaṭa1..navapurānatām..pratikṣaṇam..anubhavann..avasthāpariṇāmam..pratipadyata..iti.
YBh_3.13(131-132): dharmiṇo..+api..dharmāntaram..avasthā..dharmasyāpi..lakṣaṇāntaram..avasthā..+..iti+..eka..eva..dravyapariṇāma1..bheda3..upadarśita..iti.
YBh_3.13(132): evam..padārthāntara7P..api..yojyam..iti.
YBh_3.13(132): ta..ete..dharmalakṣaṇāvasthāpariṇāmā..dharmisvarūpam..anatikrāntā..ity..eka..eva..pariṇāmaḥ..sarvān..amūn..viśeṣān..abhiplavate...[abhi-plu]
YBh_3.13(132): avasthitasya..dravyasya..pūrvadharmanivṛtti7..dharmāntara-utpattiḥ..pariṇāma..iti.


YBh_3.14(132): tatra..
YS_3.14(132): śānta-uditāvyapadeśyadharmānupātī..dharmī...[anupāpa]...
YBh_3.14(132): yogyatāvacchinnā..dharmiṇaḥ..śaktir..eva..dharmaḥ.
YBh_3.14(132): sa..ca..phalaprasavabhedānumita..ekasyānya1..anyaś..ca..paridṛṣṭaḥ.
YBh_3.14(132): tatra..vartamānaḥ..svavyāpāram..anubhavan..dharmī..dharmāntara-bhyaḥ..śānta-bhyaś..cāvyapadeśya-bhyaś..ca..bhidyate.
YBh_3.14(132): yadā..tu..sāmānya3..samanvāgata1..[samanvā-gam]..bhavati..tadā..dharmisvarūpamātratvāt..ko..+asau..kena..bhidyeta.
YBh_3.14(133): tatra..ye..khalu..dharmiṇo..dharmāḥ..śāntā..uditā..avyapadeśyāś..ca..+..iti,..tatra..śāntā..ye..kṛtvā..vyāpārānuparatāḥ..savyāpārā..uditās..te..cānāgatasya..lakṣaṇasya..samanantarā..vartamānasyānantarā..atītāḥ..kimartham..atītasyānantarā..na..bhavanti..vartamānāh,..pūrvapaścimatā..na..+..evam..atītasya.
YBh_3.14(133): tasmān..nātītasyāsti..samanantaraḥ...tadanāgata..eva..samantara1..bhavati..vartamānasya..+..iti.
YBh_3.14(133): athāvyapadeśyāḥ..ke...sarvam..sarvātmakam..iti.
YBh_3.14(133): yatra..+..uktam..--..jalabhūmi-oḥ..pāriṇāmikam..rasādivaiśvarūpyam..sthāvara-ṣu..dṛṣṭam.
YBh_3.14(133-134): tathā..sthāvarāṇām..jaṅgama-ṣu..jaṅgamānām..sthāvara-ṣv..iti+..evam..jāti-anuccheda3..sarvam..sarvātmakam..iti.
YBh_3.14(134): deśakālākāranimitāpabandhān..na..khalu..samānakālam..ātmanām..abhivyaktir..iti.
YBh_3.14(134): ya..eteṣv..abhivyaktānabhivyakta-ṣu..dharma-ṣv..anupātī..[anupāta]..sāmānyaviśeṣātman1..so..+anvayin1..dharmin1.
YBh_3.14(134): yasya..tu..dharmamātram..eva..+..idam..niranvayam..tasya..bhogābhāvaḥ.
YBh_3.14(134): kasmāt,..anya3..vijñāna3..kṛtasya..karman6..anyat..katham..bhoktṛtva3..adhikriyate.
YBh_3.14(134): tatsmṛti-abhāvaś..ca..nānyadṛṣṭasya..smaraṇam..anyasyāstīti.
YBh_3.14(134): vastupratyabhijñānāc..ca..sthita1..anvayī..dharmī..yo..dharmānyathātvam..abhyupagataḥ..pratyabhijñāyate...tasmān..na..+..idam..dharmamātram..niranvayam..iti.

YS_3.15(134): kramānyatvam..pariṇāmānyatva7..hetuḥ.
YBh_3.15(135): ekasya..dharmiṇa..eka..eva..pariṇāma..iti..prasakta7..kramānyatvam..pariṇāmānyatva7..hetur..bhavatīti.
YBh_3.15(135): tadyathā..cūrṇamṛd-piṇḍamṛdghaṭamṛd-kapālamṛd-kaṇamṛd..iti..ca..kramaḥ.
YBh_3.15(135): yo..yasya..dharmasya..samanantara1..dharmaḥ..sa..tasya..kramaḥ.
YBh_3.15(135): piṇḍaḥ..pracyavate..ghaṭa..upajāyata..iti..dharmapariṇāmakramaḥ...[pra-cyu,..upa-jan]
YBh_3.15(135): lakṣaṇapariṇāmakrama1..ghaṭasyānāgatabhāvād..vartamānabhāvaḥ..kramaḥ.
YBh_3.15(135): kasmāt...pūrvaparatāyām..satyām..samanantaratvam,..sā..tu..nāsti+..atītasya...tasmād..dvayor..eva..lakṣaṇayoḥ..kramaḥ.
YBh_3.15(135): tathāvasthāpariṇāmakrama1..api..ghaṭasyābhinavasya..prānta7..purāṇatā..dṛśyate.
YBh_3.15(135): sā..ca..kṣaṇaparamparānupātinā..[anupāta]..krama3..abhivyajyamānā..parām..vyaktim..āpadyata..iti.
YBh_3.15(135): dharmalakṣaṇābhyām..ca..viśiṣṭa1..ayam..tṛtīyaḥ..pariṇāma..iti.
YBh_3.15(135): ta..ete..kramā..dharmadharmibheda7..sati..pratilabdhasvarūpāḥ.
YBh_3.15(135): dharma1..api..dharmī..bhavaty..anyadharmasvarūpāpekṣayā..+..iti.
YBh_3.15(135): yadā..tu..paramārthato..dharmiṇy..abheda-upacāras..taddvāra3..sa..evābhidhīyate..dharmas..tadāyam..ekatvena..+..eva..kramaḥ..pratyavabhāsate.
YBh_3.15(135): cittasya..dvaye..dharmā..paridṛṣṭāś..cāparidṛṣṭāś..ca.
YBh_3.15(135): tatra..pratyayātmakāḥ..paridṛṣṭā..vastumātrātmakā..aparidṛṣṭāḥ.
YBh_3.15(135): te..ca..saptaiva..bhavanty..anumāna3..prāpitavastumātrasadbhāvāḥ.
YBh_3.15(135): "nirodhadharmasaṃskārāḥ..pariṇāma1..atha..jīvanam../..ceṣṭā..śaktiś..ca..cittasya..dharmā..dharśanavarjitāh"..iti.

YBh_3.16(136): ato..yogina..upāttasarvasādhanasya..bubhutsitārthapratipatti4..samyamasya..viṣaya..upakṣipyate..--...
YS_3.16(137): pariṇāmatrayasamyamād..atītānāgatajñānam.
YBh_3.16(137): dharmalakṣaṇāvasthāpariṇāma-ṣu..samyamād..yoginām..bhavaty..atītānāgatajñānam.
YBh_3.16(137): dhāraṇādhyānasamādhitrayam..ekatra..samyama..uktaḥ.
YBh_3.16(137): tena..pariṇāmatrayam..sākṣātkriyamāṇam..atītānāgatajñānam..teṣu..sampādayati...

YS_3.17(137): śabdārthapratyayānām..itaretarādhyāsāt..saṃkaras..tatpravibhāgasamyamāt..sarvabhūtarutajñānam.
YBh_3.17(137): tatra..vāc-varṇa7P..evārthavatī...
YBh_3.17(137-138): śrotram..ca..dhvanipariṇāmamātraviṣayam.
YBh_3.17(138): padam..punar..nādānusaṃhārabuddhinirgrāhyam..iti.
YBh_3.17(138): varṇā..ekasamayāsambhavitvāt..parasparaniranugrahātmānas..te..padam..asaṃspṛśyānupasthāpyāvirbhūtās..tirobhūtāś..ca..+..iti..pratyekam..apadasvarūpā..ucyante.
YBh_3.17(138-139): varṇaḥ..punar..ekaikaḥ..padātmā..sarvābhidhānaśaktipracitaḥ..sahakārivarṇāntarapratiyogitvād..vaiśvarūpyam..ivāpannaḥ..pūrvaś..ca..+..uttara3..+..uttaraś..ca..pūrva3..viśeṣa7..avasthāpita..ity..evam..bahu1P..varṇāḥ..kramānurodhino..+arthasaṃketa3..avacchinnā..iyanta..ete..sarvābhidhānaśaktiparivṛtā..gakāraukāravisarjanīyāḥ..sāsnādimantam..artham..dyotayantīti...
YBh_3.17(140): tad..eteṣām..arthasaṃketa3..avacchinnānām..upasaṃhṛtadhvanikramāṇām..ya..eka1..buddhinirbhāsas..tatpadam..vācakam..vācyasya..saṃketyate.
YBh_3.17(140-141): tad..ekam..padam..ekabuddhiviṣaya..ekaprayatnākṣiptam..abhāgam..akramam..avarṇam..bauddham..antyavarṇapratyayavyāpāra-upasthāpitam..paratra..pratipipādayiṣā3..varṇair..evābhidhīyamānaiḥ..śrūyamāṇaiś..ca..śrotṛbhir..anādivāc+..vyavahāravāsanānuviddhā3..lokabuddhi3..siddhavatsampratipatti3..pratīyate.
YBh_3.17(141): tasya..saṃketabuddhitaḥ..pravibhāga..etāvatām..evaṃjātīyaka1..anusaṃhāra..ekasyārthasya..vācaka..iti.
YBh_3.17(141-142): saṃketas..tu..padapadārthayor..itaretarādhyāsarūpaḥ..smṛti-ātmaka1..yo..+ayam..śabdaḥ..so..+ayam..artha1..yo..+ayam..arthaḥ..so..+ayam..śabda..iti.
YBh_3.17(142): evam..itaretarādhyāsarūpaḥ..saṃketa1..bhavatīti.
YBh_3.17(142): evam..ete..śabdārthapratyayā..itaretarādhyāsāt..saṃkīrṇā..gaur..iti..śabda1..gaur..ity..artha1..gaur..iti..jñānam.
YBh_3.17(142): ya..eṣām..pravibhāgajñaḥ..sa..sarvavit.
YBh_3.17(142): sarvapada7P..cāsti..vākyaśaktivṛkṣa..ity..ukta7..astīti..gamyate.
YBh_3.17(142): na..sattām..padārtha1..vyabhicaratīti.
YBh_3.17(142): tathā..na..hy..asādhanā..kriyāstīti.
YBh_3.17(142-143): tathā..ca..pacatīti+..ukta7..sarvakārakāṇām..ākṣepa1..niyamārtha1..anuvādaḥ..kartṛkaraṇakarmaṇām..caitrāgnitaṇḍulānām..iti.
YBh_3.17(143): dṛṣṭam..ca..vākyārtha7..padaracanam..śrotriyaś..+śabda1..adhīte,..jīvati..prāṇān..dhārayati...
YBh_3.17(143): tatra..vākya7..padārthābhivyaktis..tataḥ..padam..pravibhajya..vyākaraṇīyam..kriyāvācakam..vā..kārakavācakam..vā.
YBh_3.17(143): anyathā..bhavaty..aśva1..ajāpaya..ity..evamādiṣu..nāmākhyātasārūpyād..anirjñātam..katham..kriyāyām..kāraka7..vā..vyākriyeta..+..iti.
YBh_3.17(143): teṣām..śabdārthapratyayānām..pravibhāgaḥ.
YBh_3.17(143-144): tadyathā..śvetate..prāsāda..iti..kriyārthah,..śvetaḥ..prāsāda..iti..kārakārthaḥ..śabdah,..kriyākarakātmā..tadarthaḥ..pratyayaś..ca.
YBh_4.17(144): kasmāt...so..+ayam..ity..abhisambandhād..ekākāra..eva..pratyayaḥ..saṃketa..iti.
YBh_3.17(144): yas..tu..śveta1..arthaḥ..sa..śabdapratyayayor..ālambanībhūtaḥ...[ālambana]
YBh_3.17(144): sa..hi..svābhir..avasthābhir..vikriyamāṇa1..na..śabdasahagata1..na..buddhisahagataḥ.
YBh_3.17(144): evam..śabda..evam..pratyaya1..na..+..itaretarasahagata..ity..anyathā..śabda1..anyathā..+artha1..anyathā..pratyaya..iti..vibhāgaḥ.
YBh_3.17(144): evam..tatpravibhāgasamyamād..yoginaḥ..sarvabhūtarutajñānam..sampadyata..iti.

YS_3.18(144): saṃskārasākṣātkaraṇāt..pūrvajātijñānam.
YBh_3.18(144): dvaya1ḍu..khalu+..amī..saṃskārāḥ..smṛtikleśahetu1P..vānasārūpā..vipākahetu1P..dharmādharmarūpāḥ.
YBh_3.18(144): te..pūrvabhavābhisaṃskṛtāḥ..pariṇāmaceṣṭānirodhaśaktijīvanadharmavad..aparidṛṣṭāś..cittadharmāḥ.
YBh_3.18(144-145): teṣu..samyamaḥ..saṃskārasākṣātkriyāyai..samarthaḥ.
YBh_3.18(145): na..ca..deśakālanimittanubhavair..vinā..teṣām..asti..sākṣātkaraṇam.
YBh_3.18(145): tad..ittham..saṃskārasākṣātkaraṇāt..pūrvajātijñānam..utpadyate..yoginaḥ.
YBh_3.18(145): paratrāpi+..evam..eva..saṃskārasākṣātkaraṇāt..parajātisaṃvedanam.
YBh_3.18(145): atra..+..idam..ākhyānam..śrūyate..
YBh_3.18(145): bhavagato..jaigīṣavyasya..saṃskārasākṣātkaraṇād..daśasu..mahāsara7P..janmapariṇāmakramam..anupaśyato..vivekajam..jñānam..prādurabhūt.
YBh_3.18(145): atha..bhagavat1..āvaṭhyas(?):tanudharas..tam..uvāca..--..daśasu..mahāsarga7P..bhavyatvād..anabhibhūtabuddhisattva3..tvayā..narakatiryañc-garbhasambhavam..duhkham..sampaśyatā..devamanuṣya7P..punaḥ..punar..utpadyamāna3..sukhaduhkhayoḥ..kim..adhikam..upalabdham..iti.
YBh_3.18(145): bhagavat2..āvaṭhyam..jaigīṣavya..uvāca..
YBh_3.18(145): daśasu..mahāsarga7P..bhavyatvād..anabhibhūtabuddhisattva3..mayā..narakatiryañc-bhavam..duhkham..sampaśyatā..devamanuṣya7P..punahpunarutpadyamāna3..yat..kiṃcid..anubhūtam..tat..sarvam..duhkham..eva..pratyavaimi...[pratyava-i]
YBh_3.18(145): bhavagat1..āvaṭhya..uvāca..
YBh_3.18(145): yad..idam..āyus-mataḥ..pradhānavaśitvam..anuttamam..ca..saṃtoṣasukham..kim..idam..api..duhkhapakṣa..nikṣiptam..iti.
YBh_3.18(145): bhavagat1..jaigīṣavya..uvāca..
YBh_3.18(145): viṣayasukhāpekṣā3..eva..+..idam..anuttamam..saṃtoṣasukham..uktam.
YBh_3.18(145): kaivalyasukhāpekṣā3..duhkham..eva.
YBh_3.18(145): buddhisattvasyāyam..dharmas..triguṇas..triguṇaś..ca..pratyaya1..heyapakṣe..nyasta..iti..duhsvarūpas..tṛṣṇātantuḥ.
YBh_3.18(145): tṛṣṇāduhkhasaṃtāpāpagamāt..tu..prasannam..abādham..sarvānukūlam..sukham..idam..uktam..iti.

YS_3.19(146): pratyayasya..paracittajñānam.
YBh_3.19(146): pratyaya7..samyamāt..pratyayasya..sākṣātkaraṇāt..tataH..paracittajñānam.

YS_3.20(146): na..ca..tatsālambanam..tasyāviṣayībhūtatvāt.
YBh_3.19(146): raktam..pratyayam..jānāti+..amuṣminn..ālambana7..raktam..iti..na..jānāti...[jñā]
YBh_3.19(146): parapratyayasya..yad..ālambanam..tad..yogicitta3..nālambanīkṛtam..parapratyayamātram..tu..yogicittasyālambanībhūtam..iti...[ālambana]

YS_3.21(146): kāyarūpasamyamāt..tadgrāhyaśaktistambha7..cakṣus-prakāśāsamprayoga7..antardhānam.
YBh_3.19(146): kāyasya..rūpa7..samyamād..rūpasya..yā..grāhyā..śaktis..tām..pratiṣṭabhnāti...[prat-stambh]
YBh_3.19(146): grāhyaśaktistambha7..sati..cakṣuṣprakāśāsamprayoga7..antardhānam..utpadyate..yoginaḥ.
YBh_3.19(146): etena..śabdādi-antardhānam..uktam..veditavyam.

YS_3.22(147): sa-upakramam..nirupakramam..ca..karma..tatsamyamād..aparāntajñānam..ariṣṭa-bhyo..vā.
YBh_3.22(147): āyus-vipākam..karma..dvividham..sa-upakramam..nirupakramam..ca.
YBh_3.22(147): tatra..yathārdram..vastram..vitānitam..laghīyasā..kāla3..śuṣyet..tathā..sa-upakramam.
YBh_3.22(147): yathā..ca..tad..eva..sampiṇḍitam..cireṇa..saṃśuṣyed..evam..nirupakramam.
YBh_3.22(147): yathā..vāgniḥ..Zuṣke..vakṣe..mukta1..vāta3..samantato..yuktaḥ..kṣepīyasā..kāla3..dahet..tathā..sa-upakramam.
YBh_3.22(147): yathā..vā..sa..evāgnis..tṛṇarāZi7..kramaśaḥ..+..avayava7P..nyastaś..cireṇa..dahet..tathā..nirupakramam.
YBh_3.22(147): tadā..+..ekabhavikam..āyus-karam..karma..dvividham..sa-upakramam..nirupakramam..ca.
YBh_3.22(147): tatsamyamād..aparāntasya..prāyaṇasya..jñānam.
YBh_3.22(147): ariṣṭa-bhyo..vā..+..iti...trividham..ariṣṭam..ādhyātmikam..ādhibhautikam..ādhidaivikam..ca..+..iti...[adhyātman,..adhibhūta,..adhidaiva.]
YBh_3.22(147): tatra..+..ādhyātmikam..ghoṣam..svadeha7..pihitakarṇa1..na..śṛṇoti,..jyotis+..vā..netra7..avaṣṭavdha7..na..paśyati...[ava-stambh]
YBh_3.22(147): tathā..+..ādhibautikam..yamapuruṣān..paśyati,..pitṝn..atītān..akasmāt..paśyati.
YBh_3.22(147): tathā..+..ādhidaivikam..svargam..akasmāt..siddhān..vā..paśyati.
YBh_3.22(147): viparītam..vā..sarvam..iti...anena..vā..jānāty..aparāntam..upasthitam..iti.

YS_3.23(147): maitrī-ādiṣu..balāni.
YBh_3.23(148): maitrī..karuṇā..muditā..+..iti..tisro..bhāvanās..tatra..bhūta7P..sukhita7P..maitrīm..bhāvayitvā..maitrībalam..labhate.
YBh_3.23(148): duhkhita7P..karuṇām..bhāvayitvā..kaṛuṇābalam..labhate.
YBh_3.23(148): puṇyaśīla7P..muditām..bhāvayitvā..muditābalam..labhate.
YBh_3.23(148): bhāvanātaḥ..samādhir..yaḥ..sa..samyamas..tato..balāny..avandhyavīryāṇi..jāyante.
YBh_3.23(148): pāpaśīla7P..upekṣā..na..tu..bhāvanā.
YBh_3.23(148): tataś..ca..tasyām..nāsti..samādhir..ity..ato..na..balam..upekṣātas..tatra..samyamābhāvād..iti.

YS_3.24(148): bala7P..hastibalādīni.
YBh_3.24(148): hastibala7..samyamād..dhastibala1..bhavati.
YBh_3.24(148): vāyubala7..samyamād..vāyubala1..bhavatīty..evamādi.

YS_3.25(148): pravṛtti-ālokanyāsāt..sūkṣmavyavahitaviprakṛṣṭajñānam.
YBh_3.25(148): jyotis-matī..pravṛttir..uktā..manasas..tasyā..ya..ālokas..tam..yogī..sūkṣma7..vā..vyavahita7..vā..viprakṛṣṭa7..vā..+..artha7..vyasya..tam..artham..adhigacchati...[adhi-gam]

YS_3.26(149): bhuvanajñānam..sūrya7..samyamāt.
YBh_3.26(149): tatprastāraḥ..[prastṛ?]..sapta..lokāḥ.
YBh_3.26(149): tatrāvīca6..prabhṛti..merupṛṣṭham..yāvad..ity..evam..bhūrlokaḥ.
YBh_3.26(149): merupṛṣṭhād..ārabhya..--..ādhruvād..grahanakṣatratārāvicitra1..antarikṣalokaḥ.
YBh_3.26(149): tataḥ..paraḥ..svarlokaḥ..pañcavidha1..māhendras..tṛtīa1..lokaḥ.
YBh_3.26(149): caturthaḥ..prājāpatya1..maharlokaḥ...
YBh_3.26(149): trividha1..brāhmaḥ...tadyathā..--..janalokas..tapolokaḥ..satyaloka..iti.
YBh_3.26(149): "brāhmas..tribhūmika1..loka..prājāpatyas..tato..mahat1../..māhendraś..ca..svar..ity..ukta1..dyu7..tārā..bhū7..prajāh"
YBh_3.26(149): iti..saṃgrahaślokaḥ.
YBh_3.26(149): tatrāvīci6..upari+..upari..niviṣṭāH..ṣaṇmahanarakabhūmi1P..ghanasalilānalānilākāśatamas-pratiṣṭhā..mahākālāmbarīṣarauravamahārauravakālasūtrāndhatāmisrāḥ.
YBh_3.26(149): yatra..svakarma-upārjitaduhkhavedanāḥ..prāṇinaḥ..kaṣṭam..āyus+..dīrgham..ākṣipya..jāyante.
YBh_3.26(149): tato..mahātalarasātalātalasutalavitalatalātalapātālākhyāni..sapta..pātālāni.
YBh_3.26(149): bhūmir..iyam..aṣṭamī..saptadvīpā..vasumatī,..yasyāḥ..sumerur..madhya7..parvatarājaḥ..kāñcanaḥ.
YBh_3.26(146): tasya..rājatavaidūryasphaṭikahemamaṇimayāni..śṛṅgāṇi.
YBh_3.26(146): tatra..vaidūryaprabhānurāgāt+..nīlotpalapattraśyāma1..nabhaso..dakṣiṇo..bhāgah,..śvetaḥ..pūrvah,..svacchaḥ..paścimah,..kuraṇṭakābha..uttaraḥ.
YBh_3.26(146): dakṣiṇapārśva7..cāsya..jambūr..yato..+ayam..jambūdvīpaḥ.
YBh_3.26(146): tasya..sūryapracārād..rātriṃdivam..lagnam..iva..vartate.
YBh_3.26(146): tasya..nīlaśvetaśṛṅgavanta..udīcīnās..trayaḥ..parvatā..dvisāhasrāyāmāḥ.
YBh_3.26(146): tadantara7P..trīṇi..varṣāṇi..nava..nava..yojanasāhasrāṇi..ramaṇakam..hiraṇmayam..uttarāḥ..kuru1P..iti.
YBh_3.26(146): niṣedhahemakūṭahimaśailā..dakṣiṇato..dvisāhasrāyāmāḥ.
YBh_3.26(146): tadantara7P..trīṇi..varṣāṇi..nava..nava..yojanasāhasrāṇi..harivarṣam..kimpuruṣam..bhāratam..iti.
YBh_3.26(147): sumeru6..prācīnā..bhadrāśvamālyavatsīmānaḥ..pratīcīnāḥ..ketumālā..gandhamādanasīmānaḥ.
YBh_3.26(147): madhye..varṣamilāvṛtam...tad..etad..yojanaśatasāhasram..sumeru6..diśidiśi..tadardha3..vyūḍham.
YBh_3.26(147): sa..khalu+..ayam..śatasāhasrāyāma1..jambūdvīpas..tato..dviguṇa3..lavaṇodadhinā..valayākṛtinā..veṣṭitaḥ.
YBh_3.26(147): tataś..ca..dviguṇā..dviguṇāḥ..śākakuśakrauñcaśālmalagomedha(plakṣa)..puṣkaradvīpāh,..samudrāś..ca..sarṣaparāśikalpāḥ..savicitraśailāvataṃsā..ikṣurasasurāsarpis-dadhimaṇḍakṣīrasvādūdakāḥ.
YBh_3.26(147): sapta..samudrapariveṣṭitā..valayākṛti1P..lokālokaparvataparivārāḥ..pañcāśad..yojanakoṭiparisaṃkhyātāḥ.
YBh_3.26(147): tad..etat..sarvam..supratiṣṭhitasaṃsthānamaṇḍamadhya7..vyūḍham.
YBh_3.26(147): aṇḍam..ca..pradhānasyāṇur..avayava1..yathā..+..ākāśa7..khadyota..iti.
YBh_3.26(147): tatra..pātāla7..jaladhi7..parvata7P..eteṣu..devanikāyā..asuragandharvakimnarakimpuruṣayakṣarākṣasabhūtapretapiśācāpasmārakāpsaras-brahmarākṣasakūṣmāṇḍavināyakāḥ..prativasanti.
YBh_3.26(147): sarveṣu..dvīpa7P..puṇyātmāna1..devamanuṣyāḥ.
YBh_3.26(147): sumerus..tridaśānām..udyānabhūmiḥ...tatra..miśravanam..nandanam..caitraratham..sumānasam..ity..udyānāni.
YBh_3.26(147): sudharmā..devasabhā...sudarśanam..puram...vaijayantaḥ..prāsādaḥ.
YBh_3.26(147): grahanakṣatratārakās..tu..dhruva7..nibaddhā..vāyuvikṣepaniyama3..upalakṣitapracārāḥ..sumeru6..uparyupari..samniviṣṭā..dyu7..viparivartante.
YBh_3.26(148): māhendranivāsinaḥ..ṣaḍdevanikāyāḥ..--..tridaśā..agniṣvāttā..yāmyās..tuṣitā..aparinirmitavaśavartinaḥ..parinirmitavaśavartinaś..ca..+..iti.
YBh_3.26(148): sarve..saṃkalpasiddhā..aṇimādi-aiśvarya-upapannāḥ..kalyāyus6..vṛndārakāḥ..kāmabhogina..aupapādikadehā..uttamānukūlābhir..apsaras-bhiḥ..kṛtaparicārāḥ.
YBh_3.26(148): mahati..loka7..prājāpatya7..pañcavidha1..devanikāyaḥ..--..kumudā..ṛbhavaḥ..pratardanā..añjanābhāḥ..pracitābhā..iti.
YBh_3.26(148): ete..mahābhūtavaśino..dhyānāhārāḥ..kalpasahasrāyus6.
YBh_3.26(148): prathama7..brahmaṇo..janaloka7..caturvidha1..devanikāya1..brahmapurohitā..brahmakāyikā..brahmamahākāyikā..amarā..iti.
YBh_3.26(148): te..bhūtendriyavaśino..dviguṇadviguṇa-uttarāyus6.
YBh_3.26(148): dvitīya7..tajpasi..loka7..trividha1..devanikāyaḥ..--..ābhāsvarā..mahābhāsvarāḥ..satyamahābhāsvarā..iti.
YBh_3.26(147-148): te..bhūtendriyaprakṛtivaśino..dviguṇadviguṇa-uttarāyus6..dhyānāhārā..ūrdhvaretasa..ūrdhvam..apratihatajñānā..adharabhūmi7P..anāvṛtajñānaviṣayāḥ.
YBh_3.26(152): tṛtīya7..brahmaṇaH..satyaloka7..catvāra1..devanikāyā..akṛtabhavananyāsāḥ..svapratiṣṭhā..uparyuparisthitāḥ..pradhānavaśino..yāvat..sargāyus6.
YBh_3.26(152): tatra..+..acyutāḥ..savitarkadhyānasukhāh,..śuddhanivāsāḥ..savicāradhyānasukhāh,..satyābhā..ānandamātradhyānasukhāh,..saṃjñāsaṃjñinaś..cāsmitāmātradhyānasukhāḥ.
YBh_3.26(152): te..+..api..trailokyamadhya7..pratitiṣṭhanti.
YBh_3.26(152): ta..ete..sapta..lokāḥ..sarva..eva..brahmalokāḥ.
YBh_3.26(152): videhaprakṛtilayās..tu..mokṣapadam..vartanta..iti..na..lokamadhya7..nyastā..iti.
YBh_3.26(152): etad..yoginā..sākṣātkaraṇīyam..sūryadvāra7..samayam..kṛtvā,..tato..+..anyatrāpi..evam..tāvad..abhyased..yāvad..idam..sarvam..dṛṣṭam..iti.....

YS_3.27(153): candra7..tārāvyūhajñānam.
YBh_3.27(153): candra7..samyamam..kṛtvā..tārāṇām..vyūham..vijānīyāt...[vi-jñā]

YS_3.28(153): dhruva7..tadgatijñānam.
YBh_3.28(153): tato..dhruva7..samyamam..kṛtvā..tārāṇām..gatim..vijānīyāt...ūrdhvavimāna7P..kṛtasamyamas..tāni..vijānīyāt.

YS_3.29(153): nābhicakra7..kāyavyūhajñānam.
YBh_3.29(153): nābhicakra7..samyamam..kṛtvā..kāyavyūham..vijānīyāt...vātapittaśleṣmāṇas..trayaḥ+..doṣāḥ.
YBh_3.29(153): dhātu1P..sapta..tvac-lohitamāṃsasnāyu-asthimajjāśukrāṇi...pūrvam..pūrvam..eṣām..bāhyam..ity..eṣa..vinyāsaḥ.

YS_3.30(153): kaṇṭhakūpa7..kṣutpipāsanivṛttiḥ.
YBh_3.29(153): jihvāyā..adhastāt..tantus..tantu6..adhastāt..kaṇṭhas..tato..+adhastāt..kūpas..tatra..samyamāt..kṣutpipāsa1ḍu..na..bādhete.

YS_3.31(153): kūrmanāḍī7..sthairyam.
YBh_3.31(153): kūpād..adha..urasi..kūrmākārā..nāḍī,..tasyām..kṛtasamyamaḥ..sthirapadam..labhate...yathā..sarpa1..godhā..vā..+..iti.

YS_3.32(153): mūrdhan-jyotis7..siddhadarśanam.
YBh_3.32(153): śiras-kakpāla7..antaśchidram..prabhāsvaram..jyotis..tatra..samyamam..kṛtvā..siddhānām..dyāvāpṛthivī6ḍu..antarālacāriṇām..darśanam.

YS_3.33(154): prātibhād..vā..sarvam.
YBh_3.33(154): prātibham..nāma..tārakam..tadvivekajasya..jñānasya..pūrvarūpam...yathā..+..udaya7..prabhā..bhāskarasya...tena..vā..sarvam..eva..jānāti..yogin1..prātibhasya..jñānasya..+..utpatti7..iti.

YS_3.34(154): hṛdaya7..cittasaṃvit.
YBh_3.34(154): yad..idam..asmin..brahmapura7..daharam..puṇḍarīkkam..veśma..tatra..vijñānam..tasmin..samyamāc..cittasaṃvit.

YS_3.35(154): sattvapuruṣa6ḍu..atyantāsaṃkīrṇayoH..pratyayāviśeṣo..bhogaḥ..parārthāt..svārthasamyamāt..puruṣajñānam.
YBh_3.35(154-155): buddhisātvam..prakhyāśīlam..samānasattva-upanibandhana7..rajastamasī..vaśīkṛtya..sattvapuruṣānyatāpratyaya3..pariṇatam.
YBh_3.35(155): tasmāc..ca..sattvāt..pariṇāmin6..atyantavidharmā..viśuddha1..anyaś..citimātrarūpaḥ..puruṣaḥ.
YBh_3.35(155): tayor..atyantāsaṃkīrṇayoḥ..pratyayāviśeṣa1..bhogaḥ..puruṣasya..darśitaviṣayatvāt...sa..bhogapratyayaḥ..sattvasya..parārthatvād..dṛśyaḥ.
YBh_3.35(155): yas..tu..tasmād..viśiṣṭaś..citimātrarūpa1..anyaḥ..pauruṣeyaḥ..pratyayas..tatra..samyamāt..puruṣaviṣayā..prajñā..jāyate..(BAU..2.4.14)
YBh_3.35(155): na..ca..puruṣapratyaya3..buddhisattvātmanā..puruṣa1..dṛśyate...puruṣa..eva..tam..pratyayam..svātmāvalambanam..paśyati...tathā..hy..uktam..--.."vijñātṛ2..are..kena..vijānīyāt".:iti.

YS_3.36(156): tataḥ..prātibhaśrāvaṇavedanādarśāsvādavārtā..jāyante.
YBh_3.36(156): prātibhāt..sūkṣmavyavahitaviprakṛṣṭātītānāgatajñānam.
YBh_3.36(156): śrāvaṇād..divyaśabdaśravaṇam...vedanād..divyasparśādhigamaḥ.
YBh_3.36(156): ādarśād..divyarūpasaṃvit...āsvādād..divyarasasaṃvit...vārtāto..divyagandhavijñānam..ity..etāni..nityam..jāyante.

YS_3.37(156): te..samādhi7..upasargā..vyutthāna7..siddhi1P.
YBh_3.37(156): te..prātibhādayaḥ..samāhitacittasya..+..utpadyamānā..upasargās..taddarśanapratyanīkatvāt...vyutthitacittasya..+..utpadyamānāḥ..siddhi1P.

YS_3.38(156): bandhakāraṇaśaithilyāt..pracārasaṃvedanāc..ca..cittasya..paraśarīrāveśaḥ.
YBh_3.38(157): lokībhūtasya..manaso..+apratiṣṭhasya..śarīra7..karmāśayavaśād..bandhaḥ..pratiṣṭhā..+..ity..arthaḥ...tasya..karmaṇo..bandhakāraṇasya..śaithilyam..samādhibalād..bhavati.
YBh_3.38(157): pracārasaṃvedanam..ca..cittasya..samādhijam..eva...karmabandhakṣayāt..svacittasya..pracārasaṃvedanāc..ca..yogin1..cittam..svaśarīrān..niṣkṛṣya..śarīrāntar7P..nikṣipati.
YBh_3.38(157): nikṣiptam..cittam..ca..+..indriyāṇy..anupatanti.
YBh_3.38(157): yathā..madhukararājan2..makṣikā..utpatantam..anūtpatanti..niviśamānam..anuniviśante..tathā..+..indriyāṇi..paraśarīrāveśa7..cittam..anuvidhīyanta..iti...

YS_3.39(157): uddānajayāj..jalapaṅkakaṇṭakādiṣv..asaṅga..utkrāntiś..ca.
YBh_3.39(157): samasta-indriyavṛttiḥ..prāṇādilakṣaṇā..jīvanam,..tasya..kriyā..pañcatayī..prāṇo..mukhanāsikāgatir..āhṛdayavṛttiḥ.
YBh_3.39(157): samam..nayanāt..samānaś..cānābhivṛttiḥ.
YBh_3.39(157-158): apanayanād..apāna..āpādatalavṛttiḥ...unnayanād..udāna..āśiras-vṛttiḥ...vyāpin1..vyāna..iti.
YBh_3.39(158): eṣām..pradhānam..prāṇaḥ...udānajayāj..jalapaṅkakaṇṭakādiṣv..asaṅga..utkrāntiś..ca..prāyaṇakāle..bhavati...tām..vaśitvena..pratipadyate.

YS_3.40(158): samānajayāj..javalanam.
YBh_3.40(158): jitasamānas..tejasa..upadhmānam..kṛtvā..jvalayati.

YS_3.41(158): śrotrākāśayoḥ..sambandhasamyamād..divyam..śrotram.
YBh_3.41(158-159): sarvaśrotrāṇām..ākāśam..pratiṣṭhā..sarvaśabdānām..ca...yathā..+..uktam..--..tulyadeśaśravaṇānām..ekakdeśaśrutitvam..sarveṣām..bhavatīti...tac..caitad..ākāśasya..liṅgam.
YBh_3.41(159): anāvaraṇam..ca..+..uktam...tathāmūrtasyānāvaraṇadarśanād..vibhutvam..api..prakhyātam..ākāśasya.
YBh_3.41(159): śabdagrahaṇānumitam..śrotram...[anu-mā]
YBh_3.41.159): badhirābadhirayor..ekaḥ..śabdam..gṛhṇāty..aparo..na..gṛhṇātīti...tasmāc..+śrotram..eva..śabdaviṣayam...śrotrākāśayoḥ..sambandha7..kṛtasamyamasya..yogino..divyam..śrotram..pravartate.

YS_3.42(160): kāyākāśayoḥ..sambandhasamyamāl..labhutūlasamāpatti5..cākāśagamanam.
YBh_3.42(160): yatra..kāyas..tatrākaśam..tasyāvakāśadānāt..kāyasya..tena..sambandhaḥ..prāptis..tatra..kṛtasamyama1..jitvā..tatsambandham..laghuṣu..vā..tūlādiṣv..ā..paramāṇubhyaḥ..samāpattim..labdhvā..jitasambandha1..laghur..bhavati.
YBh_3.42(160): laghutvāc..ca..jale..pādābhyām..viharati...tatas..sūrṇanābhitantumātra7..vihṛtya..raśmiṣu..viharati...tato..yatheṣṭam..ākāśagatir..asya..bhavatīti.

YS_3.43(160): bahirakalpitā..vṛttir..mahāvidehā..tataḥ..prakāśāvaraṇakṣayaḥ.
YBh_3.43(160): śarīrād..bahirmanaso..vṛttilābha1..videhā..nāma..dhāraṇā...sā..yadi..śarīrapratiṣṭhasya..manaso..bahirvṛttimātra3..bhavati..sā..kalpitā..+..ity..ucyate.
YBh_3.43(160): yā..tu..śarīranirapekṣā..bahirbhūtasyaiva..manaso..bahirvṛttiḥ..sā..khalv..akalpitā...tatra..kalpitayā..sādhayanty..akalpitām..mahāvidehām..iti.
YBh_3.43(160): yayā..paraśarīrāṇy..āviśanti..yoginah,..tataś..ca..dhāraṇātaḥ..prakāśātmano..buddhisattvasya..yadāvaraṇam..kleśakarmavipākatrayam..rajastamas-mūlam..tasya..ca..kṣaya1..bhavati.

YS_3.44(161): sthūlasvarūpasūkṣmānvayārthavattvasamyamād..bhūtajayaḥ.
YBh_3.44(161): tatra..pārthivādyāḥ..śabdāyado..viśeṣāḥ..sahākārādibhir..dharmaiḥ..sthūlaśabda3..paribhāṣitāḥ...etad..bhūtānām..prathamam..rūpam.
YBh_3.44(161-162): dvitīyam..rūpam..svasāmānyam..mūrtir..bhūmiḥ..sneha1..jalam..vahnir..uṣṇatā..vāyuḥ..praṇāmin1..sarvatogatir..ākāśa..ity..etat..svarūpaśabda3..ucyate.
YBh_3.44(162): asya..sāmānyasya..śabdādayo..viśeṣāḥ...tathā..ca..+..uktam..--..ekajātisamanvitānām..eṣām..dharmamātravyāvṛttir..iti.
YBh_3.44(162): sāmānyaviśeṣasamudāya1..atra..dravyam...dviṣṭha1..hi..samūhaḥ..pratyastamitabhedāvayavānugataḥ..śarīram..vṛkṣa1..yūtham..vanam..iti.
YBh_3.44(163): śabda3..upāttabhedāvayavānugataḥ..samūha..ubhaya1ḍu..devamanuṣyāḥ...samūhasya..devā..eka1..bhāga1..manuṣyā..dvitīya1..bhāgas..tābhyām..evābhidhīyate..samūhaḥ.
YBh_3.44(163): sa..ca..bhedābhedavivakṣitaḥ...āṃrāṇām..vanam..brāhmaṇānām..saṃgha..āṃravaṇam..brāhmaṇasaṃgha..iti.
YBh_3.44(163): sa..punar..dvividha1..yutasiddhāvayava1..ayutasiddhāvayavaś..ca.
YBh_3.44(163): yutasiddhāvayavaḥ..samūha1..vanam..saṃgha..iti...ayutasidhāvayavaḥ..saṃghātaḥ..śarīram..vṛkṣaḥ..paramāṇur..iti.
YBh_3.44(163): ayutasiddhāvayavabhedānugataḥ..samūha1..dravyam..iti..patañjaliḥ...etat..svarūpam..ity..uktam.
YBh_3.44(163-164): atha..kim..eṣām..sūkṣmarūpam,..tanmātram..bhūtakāranam,..tasya..+..eka1..avayavaḥ..paramāṇuḥ..sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ..samudāya..ity..evam..sarvatanmātrāṇy..etat..tṛtīyam...
YBh_3.44(164): atha..bhūtānām..caturtham..rūpam..khyātikriyāsthitiśīlā..guṇāḥ..kāryasvabhāvānupātino..+..anvayaśabda3..uktāḥ.
YBh_3.44(164): atha..+..eṣām..pañcamam..rūpam..arthavattvam,..bhogāpavargārthatā..guṇa7P..evānvayinī,..guṇās..tanmātrabhūtabhautika7P..iti..sarvam..arthavat.
YBh_3.44(164): teṣv..idānīm..bhūta7P..pañcasu..pañcarūpa7P..samyamāt..tasya..tasya..rūpasya..svarūpadarśanam..jayaś..ca..prādurbhavati...
YBh_3.44(164): tatra..pañca..bhūtasvarūpāṇi..jitvā..bhūtajayī..bhavati...tajjayād..vatsānusāriṇya..iva..go1P..asya..saṃkalpānuvidhāyinyo..bhūtaprakṛti1P..bhavanti.

YS_3.45(164): tato..+..aṇimādiprādurbhāvaḥ..kāyasampat..taddharmānabhighātaś..ca.
YBh_3.45(164): tatrāṇimā..bhavaty..aṇuḥ...laghimā..laghur..bhavati...mahimā..mahān..bhavati.
YBh_3.45(164): prāptir..aṅgulī-agra3..api..spṛśati..candramasam...prākāmyam..icchānabhighātaḥ...bhūmi7..unmajjati..nimajjati..yathā..+..udake.
YBh_3.45(165): vaśitvam..bhūtabhautika7P..vaśī..bhavaty..avaśyaś..cānyeṣām...īśitṛtvam..teṣām..prabhavāpyayavyūhānām..īṣṭe.
YBh_3.45(165): yatra..kāmāvasāyitvam..satyasaṃkalpatā..yathā..saṃkalpas..tathā..bhūtaprakṛtīnām..avasthānam...na..ca..śakta1..api..padārthaviparyāsam..karoti...kasmāt...anyasya..yatra..kāmāvasāyinaḥ..pūrvasiddhasya..tathā..bhūta7P..kaṃkalpād..iti...etāny..aṣṭāv..aiśvaryāṇi.
YBh_3.45(165): kāyasampad..vakṣyamāṇā...taddharmānabhighātaś..ca..pṛthvī..mūrti3..na..niruṇaddhi..yoginaḥ..śarīrādikriyām,..śilām..apy..anuviśatīti.
YBh_3.45(165): nāpaḥ..snigdhāḥ..kledayanti...nāgnir..uṣṇa1..dahati...na..vāyuḥ..praṇāmin1..vahati...anāvaraṇātmaka7..apy..ākāśa7..bhavaty..āvṛtakāyaḥ..siddhānām..apy..adṛśya1..bhavati.

YS_3.46(165): rūpalāvaṇyabalavajrasaṃhananatvāni..kāyasampat.
YBh_3.46(165): darśanīyaḥ..kāntimān..atiśayabala1..vajrasaṃhananaś..ca..+..iti.

YS_3.47(166): grahaṇasvarūpāsmitānvayārthavattvasamyamād..indriyajayaḥ.
YBh_3.47(166): sāmānyaviśeṣātmā..śabdādir..grāhyaḥ...teṣv..indriyāṇām..vṛttir..grahaṇam...na..ca..tatsāmānyamātragrahaṇākāram..katham..anālocitaḥ..sa..viṣayaviśeṣa..indriya3..manasānuvyavasīyeta..+..iti...[anuvyava-so]
YBh_3.47(166): svarūpam..punaḥ..prakāśātmano..buddhisattvasya..sāmānyaviśeṣayor..ayutasiddhāvayavabhedānugataḥ..samūha1..dravyam..indriyam.
YBh_3.47(166): teṣām..tṛtīyam..rūpam..asmitālakṣaṇa1..ahaṃkāraḥ.
YBh_3.47(166): tasya..sāmānyasya..+..indriyāṇi..viśeṣāḥ...caturtham..rūpam..vyavasāyātmakāḥ..prakāśakriyāsthitiśīlā..guṇā..yeṣām..indriyāṇi..sāhaṃkārāṇi..pariṇāmaḥ.
YBh_3.47(166): pañcamam..rūpam..guṇa7P..yad..anugatam..puruṣārthavattvam..iti.
YBh_3.47(166): pañcasv..eteṣv..indriyarūpeṣu..yathākramam..samyamas..tatra..tatra..jayam..kṛtvā..pañcarūpajayād..indriyajayaḥ..prādurbhavati..yoginaḥ.

YS_3.48(167): tato..manojavitvam..vikaraṇabhāvaḥ..pradhānajayaś..ca.
YBh_3.48(167): kāyasyānuttama1..gatilābha1..manojavitvam...videhānām..indriyāṇām..abhipretadeśakālaviṣayāpekṣa1..vṛttilābha1..vikaraṇabhāvaḥ.
YBh_3.48(167): sarvaprakṛtivikāravaśitvam..pradhānajaya..ity..etās..tisraḥ..siddhi1P..madhupratīkā..ucyante...etāś..ca..karaṇapañcarūpajayād..adhigamyante.

YS_3.49(167): sattvapuruṣānyatākhyātimātrasya..sarvabhāvādhiṣṭhātṛtvam..sarvajñātṛtvam..ca.
YBh_3.49(167): nirdhūtarajastamas-malasya..buddhisattvasya..pare..vaiśāradha7..parasyām..vaśīkārasaṃjñāyām..vartamānasya..sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya..sarvabhāvādhiṣṭhātṛtvam...
YBh_3.49(167-168): sarvātman1P..guṇā..vyavasāyavyaseyātmakāḥ..svāminam..kṣetrajñam..pratyaśeṣadṛśyātmatva3..upasthitā..ity..arthaḥ.
YBh_3.49(168): sarvajñātṛtvam..sarvātmanām..guṇānām..śānta-uditāvyapadeśyadharmatva3..vyavasthitānām..akrama-upārūḍham..vivekajam..jñānam..ity..arthaḥ.
YBh_3.49(168): ity..eṣā..viśokā..nāma..siddhir..yām..prāpya..yogin1..sarvajñaḥ..kṣīṇakleśabandhana1..vaśī..viharati.

YS_3.50(168): tadvairāgyād..api..doṣabījakṣaya7..kaivalyam.
YBh_3.50(168): yadāsyaivam..bhavati..kleśakarmakṣaya7..sattvasyāyam..vivekapratyaya1..dharmaḥ..sattvam..ca..heyapakṣa7..nyastam..puruṣaś..cāpariṇāmin1..śuddha1..anyaḥ..sattvād..iti.
YBh_3.50(168): evam..asya..tato..virajyamānasya..yāni..kleśabījāni..dagdhaśālibījakalpāny..aprasavasamarthāni..tāni..saha..manasā..pratyastam..gacchanti.
YBh_3.50(168): teṣu..pralīna7P..puruṣaḥ..punar..idam..tāpatrayam..na..bhuṅkte.
YBh_3.50(168): tad..eteṣām..guṇānām..manasi..karmakleśavipākasvarūpa3..abhivyaktānām..caritārthānām..pratiprasava7..puruṣasyātyantika1..guṇaviyogaḥ..kaivalyam...tadā..svarūpapratiṣṭhā..citihaktir..eva..puruṣa..iti.

YS_3.51(168): sthāni-upanimantraṇa1ḍu..saṅgasmayākaraṇam..punar..aniṣṭaprasaṅgāt.
YBh_3.51(169): catvāraḥ..khalv..amī..yoginaḥ..prāthamakalpika1..madhubhūmikaḥ..prajñājyotis+..atikrāntabhāvanīyaś..ca..+..iti.
YBh_3.51(169): tatrābhyāsī..[abhyāsa]..pravṛttamātrajyotis+..prathamaḥ...ṛtambharaprajña1..dvitīyaḥ...bhūtendriyajayī..tṛtīyaḥ..sarveṣu..bhāvita7P..bhāvanīya7P..kṛtarakṣābandhaḥ..kartavyasādhanād..imān.
YBh_3.51(169): caturtha1..yas..tv..atikrāntabhāṣaṇīyas..tasya..cittapratisarga..eko..+arthaḥ...saptavidhāsya..prāntabhūmiprajñā.
YBh_3.51(169): tatra..madhumatīm..bhūmim..sākṣātkurvato..brāhmaṇasya..sthānino..devāḥ..sattvaviśuddhim..anupaśyantaḥ..sthānair..upanimantrayante..bho..ihāsyatām..iha..ramyatām..kamanīya1..ayam..bhogaḥ..kamanīyā..+..iyam..kanyā..rasāyanam..idam..jarāmṛtyum..bādhate..vaihāyasam..idam..yānam..amī..kalpadrumāḥ..puṇyā..mandākinī..siddhā..maharṣaya..uttamā..anukūlā..apsaraso..divya1ḍu..śrotracakṣus1ḍu..vajra-upamaha..kāyaḥ..svaguṇa3P..sarvam..idam..upārjitam..āyus-matā..pratipadyatām..idam..akṣayam..ajaram..amarasthānam..devānām..priyam..iti.
YBh_3.51(169-170): evam..abhidhīyamānaḥ..saṅgadoṣān..bhāvayed..ghora7P..saṃsārāṅgāra7P..pacyamāna3..mayā..jananamaraṇāndhakāra7..viparivartamāna3..kathaṃcid..āsāditaḥ..kleśatimiravināśin1..yogapradīpas..tasya..caite..tṛṣṇāyoni1P..viṣayavāyu1P..pratipakṣāḥ.
YBh_3.51(170): sa..khalv..aham..labdhālokaḥ..katham..anayā..viṣayamṛgatṛṣṇā3..vañcitas..tasyaiva..punaḥ..pradīptasya..saṃsārāgni6..ātman2..indhanīkuryām..iti.
YBh_3.51(170): svasti..vaḥ..svapna-upama5P..kṛpaṇajanaprārthanīya5P..viṣaya5P..ity..evam..niścitamatiḥ..samādhim..bhāvayet.
YBh_3.51(170): saṅgam..akṛtvā..smayam..api..na..kuryād..evam..aham..devānām..api..prārthanīya..iti...smayād..ayam..susthitammanyatayā..mṛtyunā..keśa7P..gṛhītam..ivātman2..na..bhāvayiṣyati.
YBh_3.51(170): tathā..cāsya..chidrāntaraprekṣī..[prekṣā]..nityam..yatna-upacaryaḥ..pramāda1..labdhavivaraḥ..kleśān..uttambhayiṣyati..tataḥ..punar..aniṣṭaprasaṅgaḥ...
YBh_3.51(170): evam..asya..saṅgasmayāv..akurvato..bhāvita1..artha1..dṛḍhībhaviṣyati...bhāvanīyaś..cārtha1..abhimukhībhaviṣyatīti.

YS_3.52(170): kṣaṇatatkramayoḥ..samyamād..vivekajam..jñānam.
YBh_3.52(170): yathāpakarṣaparyantam..dravyam..paramāṇur..evam..paramāpakarṣaparyantaḥ..kālaḥ..kṣāna1..yāvatā..vā..samana3..calitaḥ..paramāṇuḥ..pūrvadeśam..jahyād..uttaradeśam..upasampadyeta..sa..kālaḥ..kṣaṇaḥ.
YBh_3.52(170-171): tatpravāhāvicchedas..tu..kramaḥ...kṣaṇatatkramayor..nāsti..vastusamāhāra..iti..buddhisamāhāra1..muhūrtāhorātri1P.....
YBh_3.52(171): sa..khalv..ayam..kāla1..vastuśūnya1..api..buddhinirmāṇaḥ..śabdajñānānupātin1..[anupāta]..laukikānām..vyutthitadarśanānām..vastusvarūpa..ivāvabhāsate.
YBh_3.52(171): kṣaṇas..tu..vastupatitaḥ..kramāvalambin1...kramaś..ca..kṣaṇānantaryātmā..tam..kālavidaḥ..kāla..ity..ācakṣate..yoginaḥ.
YBh_3.52(171): na..ca..dvau..kṣaṇau..saha..bhavataḥ...kramaś..ca..na..dvayoḥ..sahabhū6ḍu..asambhavāt.
YBh_3.52(171): pūrvasmād..uttarabhāvino..yadānantaryam..kṣaṇasya..sa..kramaḥ...tasmād..vartamāna..evaikaḥ..kṣaṇa1..na..pūrva-uttarakṣaṇāḥ..santīti.
YBh_3.52(171): tasmān..nāsti..tatsamāhāraḥ...ye..tu..bhūtabhāvinaḥ..kṣaṇās..te..pariṇāmānvitā..vyākhyeyāḥ...tenaikena..kṣaṇa3..kṛtsna1..lokaḥ..pariṇāmam..anubhavati.
YBh_3.52(171): tatkṣaṇa-upārūḍhāḥ..khalv..amī..sarve..dharmāḥ...tayoḥ..kṣaṇatatkramayoḥ..samyamāt..tayoḥ..sākṣātkaraṇam...tataś..ca..vivekajam..jñānam..prādurbhavati.
YBh_3.53(171): tasya..viṣayaviśeṣa..upakṣipyate..

YS_3.53(171): jātilakṣaṇadeśa3P..anyatānavacchedāt..tulyayos..tataḥ..pratipattiḥ..
YBh_3.53(172): tulyayor..deśalakṣaṇasārūpya7..jātibheda1..anyatāyā..hetuh,..go1..iyam..baḍavā..+..iyam..iti.
YBh_3.53(171): tulyadeśajātīyatva7..lakṣaṇam..anyatvakaram..kālākṣī..go1..svastimatī..go1..iti.
YBh_3.53(171): dvayor..āmalakayor..jātilakṣaṇasārūpyād..deśabheda1..anyatvakara..idam..pūrvam..idam..uttaram..iti.
YBh_3.53(171): yadā..tu..pūrvam..āmalakam..anyavyagrasya..jñātṛ6..uttaradeśa..upāvartyate..tadā..tulyadeśatva7..pūrvam..etad..uttaram..etad..iti..pravibhāgānupapattiḥ.
YBh_3.53(171): asaṃdigdh3..ca..tattvajñāna3..bhavitavyam..ity..ata..idam..uktam..tataḥ..pratipattir..vivekajajñānād..iti.
YBh_3.53(171): katham,..pūrvāmalakasahakṣaṇa1..deśa..uttarāmalakasahakṣaṇād..deśād..bhinnaḥ...te..cāmalaka1ḍu..svadeśakṣaṇānubhavabhinna1ḍu.
YBh_3.53(173): anyadeśakṣaṇānubhavas..tu..tayor..anyatva7..hetur..iti.
YBh_3.53(173): etena..dṛṣṭānta3..paramāṇu6..tulyajātilakṣaṇadeśasya..pūrvaparamāṇudeśasahakṣaṇasākṣātkaraṇād..uttarasya..paramāṇu6..taddeśānupapatti7..uttarasya..taddeśānubhava1..bhinnaḥ..sahakṣaṇabhedāt..tayor..īśvarasya..yogino..+..anyatvapratyaya1..bhavatīti.
YBh_3.53(173): apare..tu..varṇayanti..--..ye..+antyā..viśeṣās..te..+..anyatāpratyayam..kurvantīti...tatrāpi..deśalakṣaṇabheda1..mūrtivyavadhijātibhedaś..cānyatva7..hetuḥ.
YBh_3.53(173): kṣaṇabhedas..tu..yogibuddhigamya..eva..+..iti...ata..uktam..mūrtivyavadhijātibhedābhāvān..nāsti..mūlapṛthaktvam..iti..vārṣagaṇyaḥ.

YS_3.54(174): tārakam..sarvaviṣayam..sarvathāviṣayam..akramam..ca..+..iti..vivekajam..jñānam.
YBh_3.54(174): tārakam..iti..svapratibhā-uttham..anaupadeśikam..ity..arthaḥ...sarvaviṣayam..nāsya..kiṃcid..aviṣayībhūtam..ity..arthaḥ.
YBh_3.54(174): sarvathāviṣayam..atītānāgatapratyutpannam..sarvam..paryāyaiḥ..sarvathā..jānātīty..arthaḥ.
YBh_3.54(174): akramam..ity..ekakṣaṇa-upārūḍham..savam..sarvathā..gṛhṇātīty..arthaḥ.(B3.54,174): etad..vivekajam..jñānam..paripūrṇam...asyaivāṃśa1..yogapradīpa1..madhumatīm..bhūmim..upādāya..yāvad..asya..parisamāptir..iti.

YBh_3.55(174): prāptavivekajajñānasyāprāptavivekajajñānasya..vā..
YS_3.55(174): sattvapuruṣayoḥ..śuddhisāmya7..kaivalyam..iti..
YBh_3.55(175): yadā..nirdhūtarajastamas-malam..buddhisattvam..puruṣasyānyatāpratītimātrādhikāram..dagdhakleśabījam..bhavati..tadā..puruṣasya..buddhisārūpyam..ivāpannam..bhavati,..tadā..puruṣasya..+..upacaritabhogābhāvaḥ..śuddhiḥ.
YBh_3.55(175): etasyām..avasthāyām..kaivalyam..bhavatīśvarasyānīśvarasya..vā..vivekajajñānabhāgina..itarasya..vā.
YBh_3.55(175): na..hi..dagdhakleśabījasya..jñāna7..punar..apekṣā..kācid..asti...sattvaśuddhidvāra3..etat..samādhijam..aiśvaryam..jñānam..ca..+..upakrāntam...paramārthatas..tu..jñānād..adarśanam..nivartate..tasmin..nivṛtta7..na..santy..uttare..kleśāḥ.
YBh_3.55(175): kleśābhāvāt..karmavipākābhāvaḥ...caritādhikārāś..caitasyām..avasthāyām..guṇā..na..puruṣasya..punar..dṛśyatva3..upatiṣṭhante.
YBh_3.55(175): tatpuruṣasya..kaivalyam,..tadā..puruṣaḥ..svarūpamātrajyotis+..amalaḥ..kevalin1..bhavati.


YS_4.1(176): janma-oṣadhimantratapas-samādhijāḥ..siddhi1P.
YBh_4.1(176): dehāntaritā..janmanā..siddhiḥ...oṣadhibhir..asurabhavana7P..rasāyana3..ity..evamādiḥ.
YBh_4.1(176): mantra3P..ākāśagamanāṇimādilābhaḥ.
YBh_4.1(176): tapasā..saṃkalpasiddhih,..kāmarūpin1..yatra..tatra..kāmaga..ity..evamādi...samādhijāḥ..siddhi1P..vyākhyātāḥ.

YBh_4.2(177): tatra..kāya-indriyāṇām..anyajātīyapariṇatānām..
YS_4.2(177): jāti-antarapariṇāmaḥ..prakṛti-āpūrāt..
YBh_4.2(177): pūrvapariṇāmāpāya..uttarapariṇāma-upajanas..teṣām..apūrvāvayavānupraveśād..bhavati.
YBh_4.2(177): kāya-indriyaprakṛti1P..ca..svam..svam..vikāram..anugṛhṇanty..āpūra3..dharmādinimittam..apekṣamāṇā..iti.

YS_4.3(177): nimittam..aprayojakam..prakṛtīnām..varaṇabhedas..tu..tatāḥ..kṣetrikavat.
YBh_4.3(177): na..hi..dharmādi..nimittam..tatprayojakam..prakṛtīnām..bhavati...na..kārya3..kāraṇam..pravartyata..iti...katham..tarhi,..varaṇabhedas..tutataḥ..kṣetrikavat.
YBh_4.3(177-178): yathā..kṣetrikaḥ..kedārād..apām..pūrṇāt..kedārāntaram..piplāvayiṣuḥ..samam..nimnam..nimnataram..vā..nāpaḥ..pāṇināpakarṣati+..āvaraṇam..tv..āsām..bhinatti..tasmin..bhinna7..svayam..evāpaḥ..kedārāntaram..āplāvayanti..tathā..dharmaḥ..prakṛtīnām..āvaraṇadharmam..bhinatti..tasmin..bhinna7..svayam..eva..prakṛti1P..svam..svam..vikāram..āplāvayanti.
YBh_4.3(178): yathā..vā..sa..eva..kṣetrikas..tasminn..eva..kedāre..na..prabhavati+..audakān..bhaumān..vā..rasān..dhānyamūlāni+..anupraveśayitum,..kim..tarhi..mudgagavedhukaśyāmākādīṃs..tato..+apakarṣati.
YBh_4.3(178): apakṛṣṭeṣu..teṣu..svayam..eva..rasā..dhānyamūlāni+..anupraviśanti,..tathā..dharma1..nivṛttimātra7..kāraṇam..adharmasya,..śuddhi-aśuddi-yor..atyantavirodhāt,..na..tu..prakṛtipravṛtti7..dharma1..hetur..bhavatīti.
YBh_4.3(178): atra..nandīśvarādaya..udāhāryāḥ...viparyaya3..apy..adharma1..bādhate...tataś..cāśuddhipariṇāma..iti...tatra..nahuṣājagarādaya..udāhāryāḥ.

YBh_4.4(178): yadā..tu..yogin1..bahūn..kāyān..nirmimīte..tadā..kim..ekamanaskās..te..bhavanti+..athānekamanaskā..iti..
YS_4.4(178): nirmāṇacittāny..asmitāmātrāt..
YBh_4.4(178): asmitāmātram..cittakāraṇam..upādāya..nirmāṇacittāni..karoti,..tataḥ..sacittāni..bhavantīti.

YS_4.5(179): pravṛttibhede..prayojakaṃ..cittam..ekam..anekeṣām
YBh_4.5(179): bahūnām..cittānām..katham..ekacittābhiprāyapurahsarā..pravṛttir..iti..sarvacittānām..prayojakam..cittam..ekam..nirmimīte,..tataḥ..pravṛttibhedaḥ.

YS_4.6(179): tatra..dhyānajam..anāśayam.
YBh_4.6(179): pañcavidham..nirmāṇacittam..janma-oṣadhimantratapas-samādhijāḥ..siddhi1P..iti.
YBh_4.6(179): tatra..yad..eva..dhyānajam..cittam..tad..evānāśayam..tasyaiva..nāsty..āśaya1..rāgādipravṛttir..nātaḥ..puṇyapāpābhisambandhaḥ..kṣīṇakleśatvād..yogina..iti...itareṣām..tu..vidyate..karmāśayaḥ.

YBh_4.7(180): yataḥ..
YS_4.7(180): karmāśuklākṛṣṇam..yoginas..trividham..itareṣām..
YBh_4.7(180): catuṣpadī..khalv..iyam..karmajātiḥ...kṛṣṇā..śuklakṛṣṇā..śuklāśuklākṛṣṇā..ca..+..iti.
YBh_4.7(180): tatra..kṛṣṇā..durātmanām,..śuklakṛṣṇā..bahihsādhanasādhyā.
YBh_4.7(180): tatra..parapīḍānugrahadvārenaiva..karmāśayapracayaḥ...śuklā..tapas-svādhyāyadhyānavatām.
YBh_4.7(180): sā..hi..kevala7..manasi+..āyattatvād..abahir.sādhanādhīnā..na..parān..pīḍayitvā..bhavati.
YBh_4.7(180): aśuklākṛṣṇā..samnyāsinām..kṣīṇakleśānām..carmadehānām..iti...tatrāśuklam..yogina..eva..phalasamnyāsad..akṛṣṇam..cānupādānāt...itareṣām..tu..bhūtānām..pūrvam..eva..trividham..iti.

YS_4.8(180): tatas..tadvipākānuguṇānām..evābhivyaktir..vāsanānām.
YBh_4.8(181): tata..iti..trividhāt..karmanah,..tadvipākānuguṇānām..eveti..yajjātīyasya..karmaṇo..yo..vipākas..tasyānuguṇā..yā..vāsanāḥ..karmavipākam..anuśerate..tāsām..evābhivyaktiḥ.
YBh_4.8(181): na..hi..daivam..karma..vipacyamānam..nārakatiryañc-manuṣyavāsanābhivyaktinimittam..sambhavati...kiṃtu..daivānuguṇā..evāsya..vāsanā..vyajyante...nārakatiryañc-manuṣya7P..caivam..samānaś..carcaḥ.

YS_4.9(181): jātideśakālavyavahitānām..apy..ānantaryam..smṛtisaṃskārayor..ekarūpatvāt.
YBh_4.9(181): vṛṣadaṃśavipākodayaḥ..svavyañjakāñjanābhivyaktaḥ.
YBh_4.9(181): sa..yadi..jātiśata3..vā..dūradeśatā3..vā..kalpaśata3..vā..vyavahitaḥ..punaś..ca..svavyañjakāñjana..eva..+..udiyād..drāk+..ity..evam..pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā..vāsanā..upādāya..vyajyeta.
YBh_4.9(181): kasmāt,..yato..vyavahitānām..apy..āsām..sadṛśam..karmābhivyajñakam..nimittībhūtam..[nimitta]..ity..ānantaryam..eva...
YBh_4.9(181): kutaś..ca,..smṛtisaṃskārayor..ekarūpatvāt...yathānubhavās..tathā..saṃskārāḥ.
YBh_4.9(182): te..ca..karmavāsanānurūpāḥ...yathā..ca..vāsanās..tathā..smṛtir..iti..jātideśakālavyavahita-bhyaḥ..saṃskāra-bhyaḥ..smṛtiḥ.
YBh_4.9(182): smṛti6..ca..punaḥ..saṃskārā..ityevam..ete..smṛtisaṃskārāḥ..karmāśayavṛttilābhavaśād..vyajyante...ataś..ca..vyavahitānām..api..nimittanaimittikabhāvānucchedād..ānantaryam..eva..siddham..iti.

YS_4.10(182): tāsām..anāditvam..cāśiṣo..nityatvāt.
YBh_4.10(182): tāsām..vbāsanānām..āśiṣo..nityatvād..anāditvam...yeyam..ātmāśīr..mā..na..bhūvam..bhūyāsam..iti....sarvasya..dṛśyate..sā..na..svābhāvikī.
YBh_4.10(182): kasmāt...jātamātrasya..jantu6..ananubhūtamaraṇadharmakasya..dveṣaduhkhānusmṛtinimitta1..maraṇatrāsaḥ..katham..bhavet...na..ca..svābhāvikam..vastu..nimittam..upādatte.
YBh_4.10(183): tasmād..anādivāsanānuviddham..idam..cittam..nimittavaśāt..kāścid..eva..vāsanāḥ..pratilabhya..puruṣasya..bhogāya..+..upāvartata..iti.
YBh_4.10(183): ghaṭaprāsādapradīpakalpam..saṃkocavikāsi..cittam..śarīraparimāṇākāramātram..ity..apare..pratipannāḥ...tathā..cāntarābhāvaḥ..saṃsāraś..ca..yukta..iti.
YBh_4.10(184): vṛttir..evāsya..vibhunaś..cittasya..saṃkocavikāsinīty..ācāryaḥ.
YBh_4.10(184): tac..ca..dharmādinimittāpekṣam...nimittam..ca..dvividham..--..bāhyam..ādhyātmikam..ca.
YBh_4.10(184): śarīrādisādhanāpekṣam..bāhyam..stutidānābhivādanādi,..cittamātrādhīnam..śraddhādi+..adhyātmikam.
YBh_4.10(184-185): tathā..coktam..--..ye..caite..maitrī-ādayo..dhyāyinām..vihārās..te..bāhyasādhananiranugrahātman1P..prakṛṣṭam..dharmam..abhinirvartayanti.
YBh_4.10(185): tayor..mānasam..balīyas+...
YBh_4.10(185): katham,..jñānavairāgya1ḍu..kenātisśayyete,..daṇḍakāraṇyam..ca..cittabalavyatireka3..śārīra3..karman3..śūnyam..kaḥ..kartum..utsaheta..samudram..agastyavad..vā..pibet.

YS_4.11(185): hetuphalāśrayālambanaiḥ..saṃgṛhītatvād..eṣām..abhāva7..tadabhāvaḥ.
YBh_4.11(185): hetur..dharmāt..sukham..adharmād..duhkham..sukhād..rāga1..duhkhād..dveṣas..tataś..ca..prayatnas..tena..manasā..vācā..kāya3..vā..parispandamānaḥ..param..anugṛhṇāti+..upahanti..vā..tataḥ..punar..dharmādharmau..sukhaduhkha1ḍu..rāgadveṣāv..iti..pravṛttam..idam..ṣaḍaram..saṃsāracakram.
YBh_4.11(185): asya..ca..pratikṣaṇam..āvartamānasyāvidyā..netrin1..mūlam..sarvakleśānām..ity..eṣa..hetuḥ.
YBh_4.11(185): phalam..tu..yam..āśritya..yasya..pratyutpannatā..dharmādeh,..na..hy..apūrva-upajanaḥ.
YBh_4.11(185): manas..tu..sādhikāram..āśrayo....vāsanānām...na..hy..avasitādhikāra7..manasi..nirāśrayā..vāsanāḥ..sthātum..utsahante.
YBh_4.11(185): yad..abhimukhībhūtam..vastu..yām..vāsanām..vyanakti..tasyās..tadālambanam.
YBh_4.11(185): evam..hetuphalāśrayālambanair..etaiḥ..saṃgṛhītāḥ..sarvā..vāsanāḥ...eṣām..abhāve..tatsaṃśrayāṇām..api..vāsanānām..abhāvaḥ.

YBh_4.12(186): nāsty..asataḥ..sambhavah,..na..cāsti..sato..vināśa..iti..dravyatvena..sambhavantyaḥ..katham..nivartiṣyante..vāsanā..iti..
YS_4.12(186): atītānāgatam..svarūpatas+..asti+..adhvabhedād..dharmāṇām..
YBh_4.12(186): bhaviṣyat-vyaktikam..anāgatam..anubhūtavyaktikam..atītam..svavyāpāra-upārūḍham..vartamānam,..trayam..caitad..vastu..jñānasya..jñeyam.
YBh_4.12(186): yadi..caitat..svarūpatas+..nābhaviṣyat+..na..+..idam..nirviṣayam..jñānam..udapatsyata.
YBh_4.12(186): tasmād..atītānāgatam..svarūpatas+..astīti.....
YBh_4.12(186): kiṃca..bhogabhāgīyasya..vāpavargabhāgīyasya..vā..karmaṇaḥ..phalam..utpitsu..yadi..nirupākhyam..iti..taduddeśa3..tena..nimitta3..kuśalānuṣṭhānam..na..yujyeta.
YBh_4.12(186): sataś..ca..phalasya..nimittam..vartamānīkaraṇa7..samartham..nāpūrva-upajanana7...siddham..nimittam..naimittikasya..viśeṣānugrahaṇam..kurute..nāpūrvam..utpādayatīti.
YBh_4.12(187): dharmin1..cānekadharmasvabhāvas..tasya..cādhvabheda3..dharmāḥ..pratyavasthitāḥ...na..ca..yathā..vartamānam..vyaktiviśeṣāpannam..dravyatas+..asty..evam..atītam..anāgatam..ca.
YBh_4.12(187): svena..cānubhūtavyaktika3..svarūpa3..atītam..iti...vartamānasyaivādhvanaḥ..svarūpavyaktir..iti..na..sā..bhavati+..atītānāgatayor..adhvanoḥ.
YBh_4.12(187): ekasya..cādhvanaḥ..samaye..dvāv..adhvan1ḍu..dharmisamanvāgatau..bhavata..eva..+..iti..nābhūtvā..bhāvas..trayāṇām..adhvanām..iti.

YS_4.13(187): te..vyaktasūkṣmā..guṇātman1P.
YBh_4.13(187): te..khalv..amī..tṛyadhvan1P..dharmā..vartamānā..vyaktātman1P..atītānāgatāḥ..sūkṣmātman1P..ṣaḍaviśeṣarūpāḥ.
YBh_4.13(187): sarvam..idam..guṇānām..samniveśaviśeṣamātram..iti..paramārthatas+..guṇātman1P...tathā..ca..śāstrānuśāsanam..--.."guṇānām..paramam..rūpam..na..dṛṣṭipatham..ṛcchati../..yat..tu..dṛṣṭipatham..prāptam..tan..māyā..+..iva..sutucchakam"..iti.

YBh_4.14(188): yadā..tu..sarve..guṇāḥ..katham..ekaḥ..śabda..ekam..indriyam..iti..
YS_4.14(188): pariṇāma-ekatvād..vastutattvam..
YBh_4.14(188): prakhyākriyāsthitiśīlānām..guṇānām..grahaṇātmakānām..karaṇabhāva3..ekaḥ..pariṇāmaḥ..śrotram..indriyam,..grāhyātmakānām..śabdatanmātrabhāva3..ekaḥ..pariṇāmaḥ..śabda1..viṣaya..iti,..śabdādīnām..mūrtisamānajātīyānām..ekaḥ..pariṇāmaḥ..pṛthivīparamāṇus..tanmātrāvayavas..teṣām..ca..+..ekaḥ..pariṇāmaḥ..pṛthivī..go1..vṛkṣaḥ..parvata..ityevamādir..bhūtāntara7P..api..śenauṣṇyapranāmitvāvakāśadānāny..upādāya..sāmānyam..ekavikārārambhaḥ..samādhyeyaḥ.
YBh_4.14(188-189): nāsty..artha1..vijñānavisahacarah,..asti..tu..jñānam..arthavisahacaram..svapnādi7..kalpitam..ity..anayā..diśā..ye..vastusvarūpam..apahnuvate..jñānaparikalpanāmātram..vastu..svapnaviṣaya-upamam..na..paramārthatas+..astīti..ya..āhus..te..tathā..+..iti..pratyupasthitam..idam..svamāhātmya3..vastu..katham..apramāṇātmaka3..vikalpajñānabala3..vastusvarūpam..utsṛjya..tad..evāpalapantaḥ..śraddheyavacanāḥ..syuḥ.

YBh_4.15(190): kutaś..caitad..anyāyyam..
YS_4.15(190): vastumāmya7..cittabhedāt..tayor..vibhaktaḥ..pathin1..
YBh_4.15(191): bahucaittālambanībhūtam..[ālambana]..ekam..vastu..sādhāranam,..tat..khalu..naikacittaparikalpitam..nāpy..anekacittaparikalpitam..kiṃtu..svapratiṣṭham.
YBh_4.15(191): katham,..vastusāmya7..cittabhedāt...dharmāpekṣam..cittasya..vastusāmya7..api..sukhajñānam..bhavati+..adharmāpekṣam..tata..eva..duhkhajñānam..avidyāpekṣam..tata..eva..mūḍhajñānam..samyagdarśanāpekṣam..tata..eva..mādhyasthyajñānam..iti.
YBh_4.15(191): kasya..tac..citta3..parikalpitam...na..cānyacittaparikalpita3..artha3..anyasya..citta-uparāga1..yuktaḥ...
YBh_4.15(191): tasmād..vastujñānayor..grāhyagrahaṇabhedabhinnayor..vibhaktaḥ..pathin1...nānayoḥ..saṃkaragandha1..api+..astīti.
YBh_4.15(191): sāṃkhyapakṣa3..punar..vastu..triguṇam..calam..ca..guṇavṛttam..iti..dharmādinimittāpekṣam..cittair..abhisambadhyate.
YBh_4.15(191): nimitānurūpasya..ca..pratyayasya..+..utpadyamānasya..tena..tenātmanā..hetur..bhavati.
YBh_4.15(191): kecid..āhuḥ..
YBh_4.15(192): jñānasahabhūr..evārtha1..bhogyatvāt..sukhādivad..iti...ta..etayā..dvārā..sādhāraṇatvam..bādhamānāḥ..pūra-uttarakṣaṇa7P..vasturūpam..evāpahnuvate...

YS_4.16(192): na..ca..+..ekacittatantram..vastu..tadapramāṇakam..tadā..kim..syāt..
YBh_4.16(192): ekacittatantram..ced..vastu..syāt..tadā..citta7..vyagra7..niruddha7..vāsvarūpam..eva..tenāparāmṛṣṭam..anyasyāviṣayībhūtam..apramāṇakam..agṛhītasvabhāvakam..kenacit..tadānīm..kim..tat..syāt.
YBh_4.16(192): sambadhyamānam..ca..punaś..citta3..kuta..utpadyeta...ye..cāsyānupasthitā..bhāgās..te..cāsya..na..syur..evam..nāsti..pṛṣṭham..ity..udaram..api..na..gṛhyeta.
YBh_4.16(192): tasmāt..svatantra1..arthaḥ..sarvapuruṣasādhāraṇaḥ..svatantrāṇi..ca..cittāni..pratipuruṣam..pravartante...tayoḥ..sambandhād..upalabdhiḥ..puruṣasya..bhoga..iti.

YS_4.17(193): taduparāgāpekṣitvāc..cittasya..vastu..jñātājñātam.
YBh_4.17(193): ayaskāntamaṇikalpā..viṣayā..ayas..+..sadharmakam..cittam..abhisambandhya(?):+..uparañjanti.
YBh_4.17(193): yena..ca..viṣaya3..uparaktam..cittam..sa..viṣayo..jñātas..tato..+anyaḥ..punar..ajñātaḥ...vastuno..jñātājñātasvarūpatvāt..pariṇāmi..cittam.

YBh_4.18(193): yasya..tu..tad..eva..cittam..viṣayas..tasya..
YS_4.18(193): sadā..jñātāś..cittavṛttayas..tat..prabhu6..puruṣasyāpariṇāmitvāt..
YBh_4.18(194): yadi..cittavat..prabhur..api..puruṣaḥ..pariṇamet..tatas..tadviṣayāś..cittavṛtti1P..śabdādiviṣayavaj..jñātājñātāḥ..syuḥ...sadājñātatvam..tu..manasas..tat..prabhu6..puruṣasyāpariṇāmitvam..anumāpayati.

YBh_4.19(194): syād..āśaṅkā..cittam..eva..svābhāsam..viṣayābhāsam..ca..bhaviṣyatīty..agnivat..--..
YS_4.19(194): na..tat..svābhāsam..dṛśyatvāt...
YBh_4.19(194): yathā..+..itarāṇīndriyāṇi..śabdādayaś..ca..dṛśyatvān..na..svābhāsāni..tathā..manas..+..api..pratyetavyam.
YBh_4.19(194-195): na..cāgnir..atra..dṛṣṭāntaḥ...na..hy..agnir..ātmasvarūpam..aprakāśam..prakāśayati...prakāśaś..cāyam..prakāśyaprakāśakasamyoga7..dṛṣṭaḥ.
YBh_4.19(195): na..ca..svarūpamātra7..asti..samyogaḥ...kiṃca..svābhāsam..cittam..ity..agrāhyam..eva..kasyacid..iti..śabdārthaḥ.
YBh_4.19(195): tadyathā..svātmapratiṣṭham..ākāśam..na..parapratiṣṭham..ity..arthaḥ...svabuddhipracārapratisaṃvedanāt..sattvānām..pravṛttir..dṛśyate..--..kruddha1..aham..bhīta1..aham..amutra..me..rāga1..amutra..me..krodha..iti...etat..svabuddhi6..agrahaṇa7..na..yuktam..iti.

YS_4.20(195): ekasamaya'..ca..+..ubhayānavadhāraṇam.
YBh_4.20(195): na..ca..+..ekasmin..kṣaṇa7..svapararūpāvadhāraṇam..yuktam,..kṣaṇikavādino..yad..bhavanam..saiva..kriyā..tad..eva..ca..kārakam..ity..abhyupagamaḥ.

YBh_4.21.196): syān..matiḥ..svarasaniruddham..cittam..cittāntara3..samanantara3..gṛhyata..iti..
YS_4.21(196): cittāntaradṛśye..buddhibuddhi6..atiprasaṅgaḥ..smṛtisaṃkaraś..ca..
YBh_4.21(196): atha..cittam..cec..cittāntara3..gṛhyeta..buddhibuddhiḥ..kena..gṛhyate,..sāpy..anyā3..sāpy..anyā3..ity..atiprasaṅgaḥ.
YBh_4.21(196): smṛtisaṃkaraś..ca,..yāvantaḥ+..buddhibuddhīnām..anubhavās..tāvatyaḥ..smṛtayaḥ..prāpnuvanti.
YBh_4.21(196): tatsaṃkarāc..ca..+..ekasmṛti-anavadhāraṇam..ca..syād..ity..evam..buddhipratisaṃvedinam..[pratisaṃvedana]..puruṣam..apalapadbhir..vaināśikaiḥ..sarvam..evākulītṛtam.
YBh_4.21(196): te..tu..bhoktṛsvarūpam..yatra..kvacana..kalpayantaḥ+..na..nyāya3..saṃgacchante...[sam-gam]..kecit..tu..sattvamātram..api..parikalpyāsti..sa..sattva1..ya..etān..pañca..skandhān..nikṣipyānyāṃś..ca..pratisaṃdadhāti..[pratisam-dhā]..ity..uktvā..tata..eva..punas..trasyanti.
YBh_4.21(196): tathā..skandhānām..mahat-nirvedāya..virāgāyānutpādāya..praśānti4..guru6..antika7..brahmacaryam..cariṣyāmīty..uktvā..sattvasya..punaḥ..sattvam..evāpahnuvate.
YBh_4.21(196): sāṃkhyayogādayas..tu..pravādāḥ..svaśabda3..puruṣam..eva..svāminam..cittasya..bhoktṛ2..upayantīti.

YBh_4.22(197): katham..
YS_4.22(197): citi6..apratisaṃkramāyās..tadākārāpatti7..svabuddhisaṃvedanam.
YBh_4.22(197): apariṇāminī..hi..bhoktṛśaktir..apratisaṃkramā..ca..pariṇāmini+..artha7..pratisaṃkrāntā..+..iva..tadvṛttim..anupatati.
YBh_4.22(197): tasyāś..ca..prāptacaitanya-upagrahasvarūpāyā..buddhivṛtti6..anukārimātratā3..buddhivṛtti-aviśiṣṭā..hi..jñānavṛttir..ākhyāyate.
YBh_4.22(197): tathā..ca..+..uktam..
YBh_4.22(197): "na..pātālam..na..ca..vivaram..girīṇām..na..+..evāndhakāram..kukṣi1P..na..+..udadhīnām../..guhā..yasyām..nihitam..brahma..śāśvatam..buddhivṛttim..aviśiṣṭām..kavi1P..vedayante"..iti.

YBh_4.23(197): ataś..caitad..abhyupagamyate..
YS_4.23(197): dṛṣṭṛdṛśya-uparaktam..cittam..sarvārtham....
YBh_4.23(198): manas+..hi..mantavya3..artha3..uparaktam,..tatsvayam..ca..viṣayatvād..viṣayin3..puruṣa3..ātmīyā3..vṛtti3..abhisambaddham,..tad..etac..cittam..eva..draṣṭṛdṛśya-uparaktam..viṣayaviṣayinirbhāsam..cetanācetanasvarūpāpannam..viṣayātmakam..apy..aviṣayātmakam..ivācetanam..cetanam..iva..sphaṭikamaṇikalpam..sarvārtham..ity..ucyate.
YBh_4.23(198): tad..anena..cittasārūpya3..bhrāntāḥ..kecit..tad..eva..cetanam..ity..āhuḥ...apare..cittamātram..eva..+..idam..sarvam..nāsti..khalv..ayam..gavādir..ghaṭādhiś..ca..sakāraṇa1..loka..iti.
YBh_4.23(198): anupampanīyās..te...kasmāt,..asti..hi..teṣām..bhrāntibījam..sarvarūpākāranirbhāsam..cittam..iti.
YBh_4.23(198): samādhiprajñāyām..prajñeya1..arthaḥ..pratibimbībhūtas..[pratibimba]..tasyālambanībhūtatvād..[ālambana]..anyaḥ.
YBh_4.23(199): sa..ced..arthaś..cittamātram..syāt..katham..prajñā3..eva..prajñārūpam..avadhāryeta...tasmāt..pratibimbībhūta1..[pratibimba]..arthaḥ..prajñāyām..yenāvadhāryate..sa..puruṣa..iti.
YBh_4.23(199): evam..grahītṛgrahaṇagrāhyasvarūpacittabhedāt..trayam..apy..etaj..jātitaḥ..pravibhajante..te..samyagdarśinas..tair..adhigataḥ..puruṣaḥ.


YBh_4.24(199): kutaś..ca..
YS_4.24(199): tadasaṃkhyeyavāsanābhiś..citram..api..parārtham..saṃhati-kāritvāt....
YBh_4.24(199): tad..etac..cittam..asaṃkhyeyābhir..vāsanābhir..eva..citrīkṛtam..api..parārtham..parasya..bhogāpavargārtha7..(-pavargārtham?):na..svārtham..saṃhati-akāritvād..gṛhavat.
YBh_4.24(199): saṃhati-akārin3..citta3..na..svārtha3..bhavitavyam,..na..sukhacittam..sukhārtham..na..jñānam..jñānārtham..ubhayam..apy..etat..parārtham.
YBh_4.24(199-200): yaś..ca..bhoga3..apavarga3..cārtha7..nārthvat1..puruṣaḥ..sa..eva..para1..sāmānyamātram.
YBh_4.24(200): yat..tu..kiṃcit..param..sāmānyamātram..svarūpa3..udāhared..[udā-hṛ]..vaināśikas..tat..sarvam..saṃhati-akāritvāt..parārtham..eva..syāt...yas..tv..asau..para1..viśeṣaḥ..sa..na..saṃhati-akārin1..puruṣa..iti.

YS_4.25(200): viśeṣadharśina..ātmabhāvabhāvanānivṛttiḥ...(-vinivṛttih?): (ḥ4.25,200)..
YBh_4.25(200): yathā..prāvṛṣi..tṛṇāṅkurasya..+..udbheda3..tadbījasattā..+..anumīyate..[anu-mā]..tathā..mokṣamārgaśravaṇa3..yasya..romaharṣāśrupāta1ḍu..dṛśyete..tatrāpy..asti..viśeṣadarśanabījam..apavargabhāgīyam..karmābhinirvartitam..ity..anumīyate...[anu-mā]
YBh_4.25(200): tasyātmabhāvabhāvanā..svābhāvikī..pravartate...[svabhāva]..yasyābhāvād..idam..uktam..svabhāvam..muktvā..doṣādyeṣām..pūrvapakṣa7..rucir..bhavati+..aruciś..ca..nirṇaya7..bhavati...tatrātmabhāvabhāvanā..ka1..aham..āsam..katham..aham..āsam..kiṃsvid..idam..kathaṃsvid..idam..ke..bhaviṣyāmaḥ..katham..vā..bhaviṣyāma..iti.
YBh_4.25(200-201): sā..tu..viśeṣadarśino..nivartate...kutaḥ...cittasya..+..eva..+..eṣa..vicitraḥ..pariṇāmah,..puruṣas..tv..asatyām..avidyāyām..śuddhaś..cittadharmair..aparāmṛṣṭa..iti.
YBh_4.25(201): tato..+..asyātmabhāvabhāvanā..kuśalasya..nivartata..iti.

YS_4.26(201): tadā..vivekanimnam..kaivalyaprāgbhāram..cittam...
YBh_4.26(201): tadānīm..yad..asya..cittam..viṣayaprāgbhāram..ajñānanimnam..āsīt..tad..asyānyathā..bhavati..kaivalyaprāgbhāram..vivekajajñānanimnam..iti.

YS_4.27(201): tat-chidra7P..pratyayāntarāṇi..saṃskāra5P.
YBh_4.27(201): pratyayavivekanimnasya..sattvapuruṣānyatākhyātimātrapravāhiṇaś..cittasya..tat-chidra7P..pratyayāntarāṇi+..asmīti..vā..māma..+..iti..vā..jānāmīti..vā..na..jānāmīti..vā...
YBh_4.27(201): kutah,..kṣīyamāṇabīja5P..pūrvasaṃskāra5P..iti.

YS_4.28(201): hānam..eṣām..kleśavad..uktam.
YBh_4.28(202): yathā..kleśā..dagdhabījabhāvā..na..prarohasamarthā..bhavanti..tathā..jñānāgninā..dagdhabījabhāvaḥ..pūrvasaṃskāra1..na..pratyayaprasūtir..bhavati.
YBh_4.28(202): jñānasaṃskārās..tu..cittādhikārasamāptim..anuśerate..[anu-śī]..iti..an..cintyante.

YS_2.29(202): prasaṃkhyāna7..api+..akusīdasya..sarvathā..vivekaskhyāti6..dharmameghaḥ..samādhiḥ.
YBh_4.29(202): yadāyam..brāhmaṇaḥ..prasaṃkhyāna7..api+..akusīdas..tato..+api..na..kiṃcit..prārthayate...
YBh_4.29(202): tatrāpi..viraktasya..sarvathā..vivekakhyātir..eva..bhavatīti..saṃskārabījakṣayāt+..nāsya..pratyayāntarāṇi+..utpadyante...tadāsya..dharmamegha1..nāma..samādhir..bhavati.

YS_4.30(202): tataḥ..kleśakarmanivṛttiḥ.
YBh_4.30(202): tallābhād..avidyādayaḥ..kleśāḥ..samūlakāṣam..kaṣitā..bhavanti...kuśalākuśalāś..ca..karmāśayāḥ..samūlaghātam..hatā..bhavanti.
YBh_4.30(202-203): kleśakarmanivṛtti7..jīvann..eva..vidvān..vimukta1..bhavati...kasmāt,..yasmād..viparyaya1..bhavasya..kāraṇam...na..hi..kṣīṇaviparyayaḥ..kaścit..kenacit..kvacit+..jāta1..dṛśyata..iti.

YS_4.31(203): tadā..sarvāvaraṇamalāpetasya..jñānasyānantyāt+..jñeyam..alpam.
YBh_4.31(203): sarvaiḥ..kleśakarmāvaraṇair..vimuktasya..jñānasyānantyam..bhavati.
YBh_4.31(203): āvaraka4..tamasābhibhūtam..āvṛtam..anantam..jñānasattvam..kvacid..eva..rajasā..pravartitam..udghāṭitam..grahaṇasamartham..bhavati.
YBh_4.31(203): tatra..yadā..sarvair..āvaraṇamalair..apagatam..bhavati..tadā..bhavati+..asyānantyam.
YBh_4.31(203): jñānasyānantyāt+..jñeyam..alpam..sampadyate...yathākāśa7..khadyotaḥ.
YBh_4.31(203-204): yatra..+..idam..uktam..
YBh_4.31(203-204): "andha1..maṇim..avidhyat..tam..anaṅgulir..āvayat../..agrīvas..tam..pratyamuñcat..cittam..ajihva1..abhyapūjayat"..iti.

YS_4.32(204): tataḥ..kṛtārthānām..pariṇāmakramasamāptir..guṇānām.
YBh_4.32(204): tasya..dharmameghasya..+..udayāt..kṛtārthānām..guṇānām..pariṇāmakramaḥ..parisamāpyate...na..hi..kṛtabhogāpavargāḥ..parisamāptakramāḥ..kṣaṇam..apy..avasthātum..utsahante.


YBh_4.33(204): atha..ko..+ayam..krama1..nāma..+..iti..
YS_4.33(204): kṣaṇapratiyogin1..pariṇāmāparāntanirgrāhyaḥ..kramaḥ.
YBh_4.33(204): kṣaṇānantaryātmā..pariṇāmasyāparānta3..avasāna3..gṛhyate..kramaḥ...na..hy..ananubhūtakramakṣaṇā..purāṇatā..vastrasyānte..bhavati...nitya7P..ca..krama1..dṛṣṭaḥ.
YBh_4.33(204): dvayī..ca..+..iyam..nityatā..kūṭasthanityatā..pariṇāminityatā..ca.
YBh_4.33(204): tatra..kūṭasthanityatā..puruṣasya...pariṇāminityatā..guṇānām.
YBh_4.33(204): yasmin..pariṇamyamāna7..tattvam..na..vihanyate..tan..nityam...ubhayasya..ca..tattvānabhighātāt+..nityatvam...
YBh_4.33(204): tatra..guṇadharma7P..buddhi-ādiṣu..pariṇāmāparāntanirgrāhyaḥ..krama1..labdhaparyavasāna1..nitya7P..dharmin7P..guṇa7P..alabdhaparyavasānaḥ.
YBh_4.33(204): kūṭasthanitya7P..svarūpamātrapratiṣṭha7P..muktapuruṣa7P..svarūpāstitā..krama3..evānubhūyata..iti..tatrāpy..alabdhaparyavasānaḥ..śabdapṛṣṭha3..astikriyām..upādāya..kalpita..iti.
YBh_4.33(205-206): athāsya..saṃsārasya..sthiti3..gati3..ca..guṇa7P..vartamānasyāsti..kramasamāptir..na..vā..+..iti.
YBh_4.33(206): avacanīyam..etat...katham...asti..praśna..ekāntavacanīyaḥ..sarva1..jāta1..mariṣyatīti...om..bhoḥ+..iti.
YBh_4.33(206): atha..sarva1..mṛtvā..janiṣyata..iti...vibhajyavacanīyam..etat.
YBh_4.33(206): pratyuditakhyātiḥ..kṣīṇatṛṣṇaḥ..kuśala1..na..janiṣyata..itaras..tu..janiṣyate...
YBh_4.33(206): tathā..manuṣyajātiḥ..śreyasī..na..vā..śreyasīty..evam..paripṛṣṭa7..vibhajya..vacanīyaḥ..praśnaḥ..paśūn..adhikṛtya..śreyasī..devān..ṛṣīṃś..cādhikṛtya..na..+..iti.
YBh_4.33(206): ayam..tv..avacanīyaḥ..praśnaḥ..saṃsāra1..ayam..antavān..athānanta..iti.
YBh_4.33(206): kuśalasyāsti..saṃsārakramasamāptir..na..+..itarasya..+..iti..anyatarāvadhāraṇa7..doṣaḥ...tasmād..vbyākaraṇīya..evāyam..praśna..iti.


YBh_4.34(207): guṇādhikārakramasamāpti7..kaivalyam..uktam..tatsvarūpam..avadhāryate..
YS_4.34(207): puruṣārthaśūnyānām..guṇānām..pratiprasavaḥ..kaivalyam..svarūpapratiṣṭhā..vā..citiśaktir..iti.
YBh_4.34(207): kṛtabhogāpavargāṇām..puruṣārthaśūnyānām..yaḥ..pratiprasavaḥ..kāryakāraṇātmakānām..guṇānām..tat..kaivalyam,..svarūpapratiṣṭhā..punar..buddhisattvānabhisambandhāt..puruṣasya..citiśaktir..eva..kevalā,..tasyāḥ..sadā..tathā..+..eva..+..avasthānam..kaivalyam..iti.