Padmagupta: Navasāhasāṅkacarita

Header

This file is an html transformation of sa_padmagupta-navasAhasAGkacarita.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Somadeva Vasudeva

Contribution: Somadeva Vasudeva

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from padnscau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Padmagupta (alias Parimala):
Navasahasankacarita

Based on the edition by Vamanasastri Islampurakara,
Bombay : Govt. Central Book Depot
(Bombay Sanskrit Series, 53)

Input by Somadeva Vasudeva, 2001

ANALYTIC TEXT VERSION (BHELA conventions)

Revisions:


Text

Padmagupta (alias Parimala): Navasāhasāṅkacarita

prathamaḥ sargaḥ

avyāt sa vo yasya nisargavakraḥ spṛśaty adhijyasmaracāpalīlām
jaṭāpinaddhoragarājaratnamarīcilīḍhobhayakoṭir induḥ // PNc_1.1

avyāt sa vo yasya nisarga-vakraḥ spṛśaty adhijya-smara-cāpa-līlām jaṭā-pinaddha-uraga-rāja-ratnamarīci-līḍha-ubhaya-koṭir induḥ //

jaṭāhiratnadyutipāṭalo 'vyāt sa vaḥ śaśī śaṅkaramauliratnam
śrutāv aśokāṅkurakautukena yaṃ kartum icchaty acalendrakanyā // PNc_1.2

jaṭā-ahi-ratna-dyuti-pāṭalo 'vyāt sa vaḥ śaśī śaṅkara-mauli-ratnam śrutāv aśoka-aṅkura-kautukena yaṃ kartum icchaty acala-indra-kanyā //

kumbhasthalī rakṣatu vo vikīrṇasindūrareṇur dviradānanasya
praśāntaye vighnatamaśchaṭānāṃ niṣṭhyūtabālātapapallaveva // PNc_1.3

kumbha-sthalī rakṣatu vo vikīrṇasindūra-reṇur dvirada-ānanasya praśāntaye vighna-tamaś-chaṭānāṃ niṣṭhyūta-bāla-ātapa-pallava īva //

cakṣus tad unmeṣi sadā mukhe vaḥ sārasvataṃ śāśvatam āvir astu
paśyanti yenāvahitāḥ kavīndrās triviṣṭapābhyantaravarti vastu // PNc_1.4

cakṣus tad unmeṣi sadā mukhe vaḥ sārasvataṃ śāśvatam āvir astu paśyanti yena-avahitāḥ kavi-indrās triviṣṭapa-abhyantara-varti vastu //

prācīnakavivarṇanam (PNc_p10836)

prācīnakavivarṇanam

tattvaspṛśas te kavayaḥ purāṇāḥ śrībhartṛmeṇṭhapramukhā jayanti
nistṛṃśadhārāsadṛśena yeṣāṃ vaidarbhamārgeṇa giraḥ pravṛttāḥ // PNc_1.5

tattva-spṛśas te kavayaḥ purāṇāḥ śrī-bhartṛmeṇṭha-pramukhā jayanti nistṛṃśa-dhārā-sadṛśena yeṣāṃ vaidarbha-mārgeṇa giraḥ pravṛttāḥ //

pūrṇendubimbād api sundarāṇi teṣām adūre purato yaśāṃsi
ye bhartṛmeṇṭhādikavīndrasūktivyaktopadiṣṭena pathā prayānti // PNc_1.6

pūrṇa-indu-bimbād api sundarāṇi teṣām adūre purato yaśāṃsi ye bhartṛmeṇṭha-ādi-kavi-indra-sūktivyakta-upadiṣṭena pathā prayānti //

sarasvatīkalpalataikakandaṃ vandāmahe vākpatirājadevam
yasya prasādād vayam apy ananyakavīndracīrṇe pathi sañcarāmaḥ // PNc_1.7

sarasvatī-kalpalatā-eka-kandaṃ vandāmahe vākpatirāja-devam yasya prasādād vayam apy ananyakavi-indra-cīrṇe pathi sañcarāmaḥ //

divaṃ yiyāsur mama vāci mudrām adatta yāṃ vākpatirājadevaḥ
tasyānujanmā kavibāndhavasya bhinatti tāṃ saṃprati sindhurājaḥ // PNc_1.8

divaṃ yiyāsur mama vāci mudrām adatta yāṃ vākpatirāja-devaḥ tasya anujanmā kavi-bāndhavasya bhinatti tāṃ saṃprati sindhurājaḥ //

kaveḥ śālīnatādi (PNc_p12043)

kaveḥ śālīnatādi

naite kavīndrāḥ kati kāvyabandhe tad eṣa rājñā kim ahaṃ niyuktaḥ
kiṃ vālukāparvatake dhareyam āropyate satsu kulācaleṣu // PNc_1.9

na ete kavi-indrāḥ kati kāvya-bandhe tad eṣa rājñā kim ahaṃ niyuktaḥ kiṃ vāluka-aparvatake dhara īyam āropyate satsu kula-acaleṣu //

aho mahatsāhasam etad eva yad varṇaṇīyo navasāhasāṅkaḥ
dūre paricchedakathā hi satyam etadguṇānām udadher apāṃ ca // PNc_1.10

aho mahat-sāhasam etad eva yad varṇaṇīyo nava-sāhasa-aṅkaḥ dūre pariccheda-kathā hi satyam etad-guṇānām udadher apāṃ ca //

bhaktyāthavāsyaiva mama prabandhe sūkṣmo 'yam unmīlati śaktileśaḥ
ullaṅghito yat kapinā payodhiḥ sevānubhavaḥ sa raghūdvahasya // PNc_1.11

bhaktya āthava āsya eva mama prabandhe sūkṣmo 'yam unmīlati śakti-leśaḥ ullaṅghito yat kapinā payodhiḥ sevā-anubhavaḥ sa raghu-udvahasya //

samatsare cetasi durjanānāṃ na jātucit sūktiguṇo guṇāya
nisargakṛṣṇendravadhūkapole nirarthakaḥ kuṅkumapattrabhaṅgaḥ // PNc_1.12

sa-matsare cetasi durjanānāṃ na jātu-cit sūkti-guṇo guṇāya nisarga-kṛṣṇa-indra-vadhū-kapole nirarthakaḥ kuṅkuma-pattra-bhaṅgaḥ //

kim anyad asyāś caritair nṛpasya muktāvadātaiḥ kṛtamaṇḍanāyāḥ
madīyasūkter mukulībhavantu svabhāvaśuddhāni satāṃ manāṃsi // PNc_1.13

kim anyad asyāś caritair nṛpasya muktāvadātaiḥ kṛta-maṇḍanāyāḥ madīya-sūkter mukulībhavantu svabhāva-śuddhāni satāṃ manāṃsi //

namo 'stu sāhityarasāya tasmai niṣiktam antaḥ pṛṣatāpi yasya
suvarṇatāṃ vaktram upaiti sadhor durvarṇatāṃ yāti ca durjanasya // PNc_1.14

namo 'stu sāhitya-rasāya tasmai niṣiktam antaḥ pṛṣata āpi yasya suvarṇatāṃ vaktram upaiti sadhor durvarṇatāṃ yāti ca durjanasya //

śrīsāhasāṅkojjvalakīrtigarbhā mamāthavā kaṃ na haranti vācaḥ
kasyātra lobhāya na śuktayas tā muktā hi yāsām udare sphuranti // PNc_1.15

śrī-sāhasa-aṅka-ujjvala-kīrti-garbhā mama athavā kaṃ na haranti vācaḥ kasya atra lobhāya na śuktayas tā muktā hi yāsām udare sphuranti //

pratijñā (PNc_p14128)

pratijñā

etāny avantīśvarapārijātajātāni tārāpatipāṇḍurāṇi
sampraty ahaṃ paśyata! digvadhūnāṃ yaśaḥprasūnāny avataṃsayāmi // PNc_1.16

etāny avanti-īśvara-pārijātajātāni tārā-pati-pāṇḍurāṇi sampraty ahaṃ paśyata! dig-vadhūnāṃ yaśaḥ-prasūnāny avataṃsayāmi //

atha ujjayinīvarṇanam (PNc_p14449)

atha ujjayinīvarṇanam

asti kṣitaūjjayinīti nāmnā purī vihāyasy amarāvatīva
babandha yasyāṃ padam indrakalpaḥ śrīvikramāditya iti kṣitīśaḥ // PNc_1.17

asti kṣitau ujjayini īti nāmnā purī vihāyasy amarāvati īva babandha yasyāṃ padam indra-kalpaḥ śrī-vikramāditya iti kṣiti-īśaḥ //

āmañjuguñjatkalahaṃsapaṅktivikasvarāmbhojarajaḥpiśaṅgā
ābhāti yasyāḥ parikhā nitambe saśabdajambūnadamekhaleva // PNc_1.18

ā-mañju-guñjat-kalahaṃsa-paṅktivikasvara-ambhoja-rajaḥ-piśaṅgā ābhāti yasyāḥ parikhā nitambe sa-śabda-jambū-nada-mekhala īva //

prākāravapracchalataḥ śarīram āvartya līlāśayanaṃ murāreḥ
yatrāntarasthāyinidhānarakṣāṃ vidhātum unmagna ivoragendraḥ // PNc_1.19

prākāra-vapra-cchalataḥ śarīram āvartya līlā-śayanaṃ murāreḥ yatra antara-sthāyi-nidhāna-rakṣāṃ vidhātum unmagna iva uraga-indraḥ //

pade pade sāndrasudhojjvalāni gṛhāṇi yā nākasadāṃ bibharti
abhyudgatānīva phaṇīndralokam āpūrya tadbhūmibhṛtāṃ yaśāṃsi // PNc_1.20

pade pade sāndra-sudhā-ujjvalāni gṛhāṇi yā nāka-sadāṃ bibharti abhyudgatāni-iva phaṇi-indra-lokam āpūrya tad-bhūmi-bhṛtāṃ yaśāṃsi //

himacchaṭāhāribhir aṃśujālaiḥ prālambimuktāphalajālakāni
vilāsinīvibhramamandirāṇi yasyāṃ hasantīva parasparasya // PNc_1.21

hima-cchaṭā-hāribhir aṃśu-jālaiḥ prālambi-muktāphala-jālakāni vilāsinī-vibhrama-mandirāṇi yasyāṃ hasanti iva parasparasya //

gṛhāṇi yasyāṃ savarāṅganāni varāṅganā rūpapuraskṛtāṅgyaḥ
rūpaṃ samunmīlitasadvilāsam astraṃ vilāsāḥ kusumāyudhasya // PNc_1.22

gṛhāṇi yasyāṃ sa-vara-aṅganāni vara-aṅganā rūpa-puraskṛta-aṅgyaḥ rūpaṃ samunmīlita-sad-vilāsam astraṃ vilāsāḥ kusumāyudhasya //

CF. Kāvyaprakāśa 10.131a

yatrānanair eṇādṛśām abhikhyāṃ sitāśmavātāyanapaṅktir eti
ambhoruhair ujjvalahemakḷptair ākāśagaṅgājalaveṇikeva // PNc_1.23

yatrā ananair eṇā-dṛśām abhikhyāṃ sita-aśma-vāta-āyana-paṅktir eti ambho-ruhair ujjvala-hema-kḷptair ākāśa-gaṅgā-jala-veṇika īva //

vidhūyamānāḥ pavanena yasyāṃ nīlāśmaveśmāruṇavaijayantyaḥ
bhinnāñjanaśyāmaghanodgatānāṃ taḍillatānāṃ dyutim āvahanti // PNc_1.24

vidhūyamānāḥ pavanena yasyāṃ nīla-aśma-veśma-aruṇa-vaijayantyaḥ bhinna-añjana-śyāma-ghana-udgatānāṃ taḍil-latānāṃ dyutim āvahanti //

udeti kāntāmaṇimekhalānāṃ gṛhe gṛhe yatra muhur ninādaḥ
āyāti yo 'naṅgajayadvipasya madāvatārotsavaḍiṇḍimatvam // PNc_1.25

udeti kāntā-maṇi-mekhalānāṃ gṛhe gṛhe yatra muhur ninādaḥ āyāti yo 'naṅga-jaya-dvipasya mada-avatāra-utsava-ḍiṇḍimatvam //

mukhendubhiḥ pauravilāsinīnāṃ kapolakāntyā kṛtasaṃvibhāgaḥ
na yāti kārśyaṃ bahule 'pi yatra vātāyanāsannataraḥ śaśāṅkaḥ // PNc_1.26

mukha-indubhiḥ paura-vilāsinīnāṃ kapola-kāntyā kṛta-saṃvibhāgaḥ na yāti kārśyaṃ bahule 'pi yatra vātāyana-āsanna-taraḥ śaśa-aṅkaḥ //

na pakṣapātena vadāmi satyam uṣassu yasyāṃ bhavanāṅganebhyaḥ
sammarjanībhiḥ parataḥ kriyante visūtritaikāvalimauktikāni // PNc_1.27

na pakṣa-pātena vadāmi satyam uṣassu yasyāṃ bhavana-aṅganebhyaḥ sammarjanībhiḥ parataḥ kriyante visūtrita-eka-āvali-mauktikāni //

yasyām asaṅkṣiptadṛśāṃ stanāṅke kastūrikāpattralatā cakāsti
śarāsanābhyāsavidhau samāpte mukteva godhā makaradhvajena // PNc_1.28

yasyām asaṅkṣipta-dṛśāṃ stana-aṅke kastūrikā-pattra-latā cakāsti śara-āsana-ābhyāsa-vidhau samāpte mukta īva godhā makara-dhvajena //

vilāsinīsadmalasatpatākāpaṭāñcale kāñcanakiṅkiṇīnām
nirantarair yā raṇitair ajasram ājñām ivodghoṣayati smarasya // PNc_1.29

vilāsinī-sadma-lasat-patākāpaṭa-añcale kāñcana-kiṅkiṇīnām nirantarair yā raṇitair ajasram ājñām iva udghoṣayati smarasya //

pratikṣaṇaṃ yā galitāṃśukānām anaṅgalīlākalahotsaveṣu
analpakṛṣṇāgurudhūmabhaṅgyā vāmabhruvām arpayatīva vāsaḥ // PNc_1.30

pratikṣaṇaṃ yā galita-aṃśukānām anaṅga-līlā-kalaha-utsaveṣu an-alpa-kṛṣṇa-āguru-dhūma-bhaṅgyā vāma-bhruvām arpayati iva vāsaḥ //

yatrāṣṭamīcandram upeyivāṃsam ālambya saudheṣv asamagrakāntim
keśāhṛtaiḥ ketakagarbhabarhair āpūrayanty ardham arālakeśyaḥ // PNc_1.31

yatra aṣṭamī-candram upeyivāṃsam ālambya saudheṣv a-samagra-kāntim keśa-āhṛtaiḥ ketaka-garbha-barhair āpūrayanty ardham arāla-keśyaḥ //

līlākaṭākṣe madirekṣaṇānāṃ sammohanāstrasphuritaṃ niveśya
ratyā saha kṛīḍati puṣpadhanvā yasyām aśokadrumavīthikāsu // PNc_1.32

līlā-kaṭa-akṣe madirā-īkṣaṇānāṃ sammohana-astra-sphuritaṃ niveśya ratyā saha kṛīḍati puṣpa-dhanvā yasyām aśoka-druma-vīthikāsu //

jāne jaganmohanakautukena vidhāya kūjāmiṣam anyapuṣṭaiḥ
aharniśaṃ cūtavaneṣu yasyām adhīyate mānmatham astravedam // PNc_1.33

jāne jagan-mohana-kautukena vidhāya kūja-āmiṣam anya-puṣṭaiḥ ahar-niśaṃ cūta-vaneṣu yasyām adhīyate mānmatham astra-vedam //

dikcakrasaṃcārimarīcidaṇḍa= cchalena cāmīkaratoraṇānām
avaimi dikpālapurīr vijitya yā hemavetragrahaṇe niyuṅkte // PNc_1.34

dik-cakra-saṃcāri-marīci-daṇḍa= cchalena cāmīkara-toraṇānām avaimi dik-pāla-purīr vijitya yā hema-vetra-grahaṇe niyuṅkte //

ullāsiṣu svarṇagavākṣapaṅkter yā raśmidaṇḍeṣu vighūrṇamānaiḥ
bhāty agravedisphaṭikāṃśujālair dodhūyamānojjvalacāmareva // PNc_1.35

ullāsiṣu svarṇa-gava-akṣa-paṅkter yā raśmi-daṇḍeṣu vighūrṇamānaiḥ bhāty agra-vedi-sphaṭika-aṃśu-jālair dodhūyamāna-ujjvala-cāmara īva //

yasyāṃ gṛhaprāṅganapadmarāgaraśmicchaṭāpāṭalam antarikṣam
āliṅgitaṃ kiṃśukaśoṇabhāsā sandhyātapeneva sadā vibhāti // PNc_1.36

yasyāṃ gṛha-prāṅgana-padma-rāgaraśmi-cchaṭā-pāṭalam antarikṣam āliṅgitaṃ kiṃśuka-śoṇa-bhāsā sandhyā-ātapena iva sadā vibhāti //

avāpya yasyāṃ gṛhadīrghikācchavaiḍūryasopānamayūkhasakhyam
hārītaśaṅkāṃ kalahaṃsaśāvā vāmabhruvāṃ pratyaham arpayanti // PNc_1.37

avāpya yasyāṃ gṛha-dīrghika-acchavaiḍūrya-sopāna-mayūkha-sakhyam hārīta-śaṅkāṃ kalahaṃsa-śāvā vāma-bhruvāṃ pratyaham arpayanti //

nikāmam acchaiḥ pramadākapolair yatrendubimbākṛtibhiḥ kriyante
svavaktrasaundaryavilokaneṣu vilāsino darpaṇanirvyapekṣāḥ // PNc_1.38

nikāmam acchaiḥ pramadā-kapolair yatra indu-bimba-ākṛtibhiḥ kriyante sva-vaktra-saundarya-vilokaneṣu vilāsino darpaṇa-nirvyapekṣāḥ //

parāṅmukhīnām api ratnabhittau prasādavat tadvadanaṃ vilokya
yasyāṃ yuvāno hariṇekṣaṇānām alīkakopaṃ sahasā vidanti // PNc_1.39

parāṅmukhīnām api ratna-bhittau prasādavat tad-vadanaṃ vilokya yasyāṃ yuvāno hariṇa-īkṣaṇānām alīka-kopaṃ sahasā vidanti //

kurvanti yasyāṃ kusumeṣukeliśramonmiṣatsvedalavās taruṇyaḥ
kapolakālāgurupattravallīkalmāṣam ambho gṛhadīrghikāsu // PNc_1.40

kurvanti yasyāṃ kusuma-iṣu-keliśrama-unmiṣat-sveda-lavās taruṇyaḥ kapola-kāla-āguru-pattra-vallīkalmāṣam ambho gṛha-dīrghikāsu //

yasyāṃ samunmīlati sundarīṇāṃ sā kāpi saubhāgyaviśeṣalakṣmīḥ
vilāsamuktāguṇavad yad āsāṃ sadā priyas tiṣṭhati kaṇṭhalagnaḥ // PNc_1.41

yasyāṃ samunmīlati sundarīṇāṃ sā ka āpi saubhāgya-viśeṣa-lakṣmīḥ vilāsa-muktā-guṇa-vad yad āsāṃ sadā priyas tiṣṭhati kaṇṭha-lagnaḥ //

avaimi gītena hṛte kuraṅge purandhribhiḥ saudhatalasthitābhiḥ
śyāmāsu yasyāṃ labhate tadaccha= kapolabimbānukṛtiṃ mṛgāṅkaḥ // PNc_1.42

avaimi gītena hṛte kuraṅge purandhribhiḥ saudha-tala-sthitābhiḥ śyāmāsu yasyāṃ labhate tad-accha= kapola-bimba-anukṛtiṃ mṛgāṅkaḥ //

durgeti sarvatra gatā prasiddhiṃ nagendrakanyeva sanīlakaṇṭhā
yā lagnakāñcīviṣayeṇa kāntiṃ siṃhāsanenātitarāṃ bibharti // PNc_1.43

durga īti sarvatra gatā prasiddhiṃ naga-indra-kanya īva sa-nīla-kaṇṭhā yā lagna-kāñcī-viṣayeṇa kāntiṃ siṃhāsanena atitarāṃ bibharti //

vṛntād apāstair marutā vikīrṇaiḥ sugandhibhis tīrataruprasūnaiḥ
śiprāsarit kūlatamālanīlā vibhāti yasyāḥ kabarīlateva // PNc_1.44

vṛntād apāstair marutā vikīrṇaiḥ sugandhibhis tīra-taru-prasūnaiḥ śiprā-sarit kūla-tamāla-nīlā vibhāti yasyāḥ kabarī-lata īva //

dhūmena yā naikamukhogatena saṃveṣṭyamāṇā paritaś cakāsti
madāttaratneti samatsareṇa kṛtoparodheva mahārṇaveṇa // PNc_1.45

dhūmena yā na-eka-mukha-ugatena saṃveṣṭyamāṇā paritaś cakāsti mad-ātta-ratna īti sa-matsareṇa kṛta-uparodha īva mahā-arṇaveṇa //

vilaṅghayanti śrutivartma yasyāṃ līlāvatīnāṃ nayanotpalāni
bibharti yasyām api vakrimāṇam eko mahākālajaṭārdhacandraḥ // PNc_1.46

vilaṅghayanti śruti-vartma yasyāṃ līlāvatīnāṃ nayana-utpalāni bibharti yasyām api vakrimāṇam eko mahā-kāla-jaṭā-ardha-candraḥ //

dhvajāgralagnena vilambatā kham anekaratnāṃśukadambakena
yasyāṃ sa caṇḍīpatimaṇḍapo 'pi bibharti māyūram ivātapattram // PNc_1.47

dhvaja-agra-lagnena vilambatā kham aneka-ratna-aṃśu-kadambakena yasyāṃ sa caṇḍī-pati-maṇḍapo 'pi bibharti māyūram ivā atapattram //

purā kila brahmakamaṇḍalor yat āpūritaṃ puṇyatamābhir adbhiḥ
dhatte 'tra yā tat tripurāntakasya taḍāgam ādarśam ivāṅkadeśe // PNc_1.48

purā kila brahma-kamaṇḍalor yat āpūritaṃ puṇyatamābhir adbhiḥ dhatte 'tra yā tat tripura-antakasya taḍāgam ādarśam iva aṅkadeśe //

yasyām anekāmaraveśmarājir maṇidhvajāgrocchalitair mayūkhaiḥ
likhaty amartyapramadākuceṣu vicitravarṇā iva patralekhāḥ // PNc_1.49

yasyām aneka-amara-veśma-rājir maṇi-dhvaja-agra-ucchalitair mayūkhaiḥ likhaty amartya-pramadā-kuceṣu vicitra-varṇā iva patra-lekhāḥ //

yasyāṃ visūtrojjhitamekhalāni tathā śukāvartitasītkṛtāni
śaṃsanti saṃketam uṣassu yūnāṃ śiprātaṭodyānalatāgṛhāṇi // PNc_1.50

yasyāṃ visūtra-ujjhita-mekhalāni tathā śuka-āvartita-sītkṛtāni śaṃsanti saṃketam uṣassu yūnāṃ śiprā-taṭa-udyāna-latā-gṛhāṇi //

manoharaiḥ kāmijanasya yasyāṃ nīrandhraniryanmṛganābhigandhaiḥ
sacandanaiḥ kāñcanakeliśailaiḥ kucair ivodyānabhuvo vibhānti // PNc_1.51

manoharaiḥ kāmi-janasya yasyāṃ nīrandhra-niryan-mṛga-nābhi-gandhaiḥ sa-candanaiḥ kāñcana-keli-śailaiḥ kucair iva udyāna-bhuvo vibhānti //

gatāsu tīraṃ timighaṭṭanena sasaṃbhramaṃ pauravilāsinīṣu
yatrollasatphenataticchalena muktārdrahāseva vibhāti śiprā // PNc_1.52

gatāsu tīraṃ timi-ghaṭṭanena sa-saṃbhramaṃ paura-vilāsinīṣu yatra ullasat-phena-tati-cchalena mukta-ardrahāsa īva vibhāti śiprā //

saṃsargam āsādya vilāsinīnāṃ vilāsaveśmāgurudhūpadhūmaiḥ
baddhāspadāḥ saudhaśikhāsu yasyāṃ sugandhi toyaṃ jaladā vamanti // PNc_1.53

saṃsargam āsādya vilāsinīnāṃ vilāsa-veśma-āguru-dhūpa-dhūmaiḥ baddha-āspadāḥ saudha-śikhāsu yasyāṃ sugandhi toyaṃ jaladā vamanti //

satpuṣkaroddyotitaraṅgaśobhiny amandam ārabdhamṛdaṅgavādye
udyānavāpīpayasīva yasyām eṇīdṛśo lāsyagṛhe ramante // PNc_1.54

sat-puṣkara-uddyoti-taraṅga-śobhiny amandam ārabdha-mṛdaṅga-vādye udyāna-vāpī-payasi iva yasyām eṇī-dṛśo lāsya-gṛhe ramante //

māṇikyavātāyanakāntijālaviluptarathyātimirotkarāsu
śyāmāsu yasyāṃ pramadāḥ kathaṃ cit saṅketam utkampikucāḥ prayānti // PNc_1.55

māṇikya-vātāyana-kānti-jālavilupta-rathyā-timira-utkarāsu śyāmāsu yasyāṃ pramadāḥ kathaṃ cit saṅketam utkampi-kucāḥ prayānti //

navāmbuvāhapratibimbavatyāṃ yatroccaharmyāruṇaratnabhūmau
vyaktiṃ labhante surasundarīṇāṃ sālaktakāḥ prāvṛṣi pādamudrāḥ // PNc_1.56

nava-ambu-vāha-pratibimbavatyāṃ yatra ucca-harmya-aruṇa-ratna-bhūmau vyaktiṃ labhante sura-sundarīṇāṃ sa-alaktakāḥ prāvṛṣi pāda-mudrāḥ //

kṛtāvadhānātiśayena manye yā vedhasā madhyamalokaratnam
svaśilpavijñānaparaprakarṣaprakāśanāyātra vinirmiteva // PNc_1.57

kṛta-avadhāna-atiśayena manye yā vedhasā madhyama-loka-ratnam sva-śilpa-vijñāna-para-prakarṣaprakāśanāya atra vinirmita īva //

atha nāyakavarṇanam (PNc_p26423)

atha nāyaka-varṇanam

rājāsti tasyāṃ sa kulācalendranikuñjaviśrāntayaśastaraṅgaḥ
bhāsvān grahāṇām iva bhūpatīnām avāptasaṃkhyo dhuri sindhurājaḥ // PNc_1.58

rāja āsti tasyāṃ sa kula-acala-indranikuñja-viśrānta-yaśas-taraṅgaḥ bhāsvān grahāṇām iva bhūpatīnām avāpta-saṃkhyo dhuri sindhurājaḥ //

nirvyūḍhanānādbhutasāhasaṃ ca raṇe vṛtaṃ ca svayam eva lakṣmyā
nāmnā yam eke navasāhasāṅkaṃ kumāranārāyaṇam āhur anye // PNc_1.59

nirvyūḍha-nānā-adbhuta-sāhasaṃ ca raṇe vṛtaṃ ca svayam eva lakṣmyā nāmnā yam eke nava-sāhasa-aṅkaṃ kumāra-nārāyaṇam āhur anye //

sahelam abhyuddharatā dharitrīṃ magnāṃ dviṣadvārinidhāv agādhe
yenātra nītā pṛthuvikrameṇa vyaktiṃ jagaty ādivarāhalīlā // PNc_1.60

sa-helam abhyuddharatā dharitrīṃ magnāṃ dviṣad-vāri-nidhāv agādhe yena atra nītā pṛthu-vikrameṇa vyaktiṃ jagaty ādi-varāha-līlā //

uddāmadugdhābdhitaraṅgahāse yasyārikāntākucamaṇḍalāni
hārāḥ patatsāñjanabāṣpapaṅkakalaṅkabhītyeva parityajanti // PNc_1.61

uddāma-dugdha-abdhi-taraṅga-hāse yasya ari-kāntā-kuca-maṇḍalāni hārāḥ patat-sa-añjana-bāṣpa-paṅkakalaṅka-bhītya īva parityajanti //

VAR 1.61a: #hāse\lem \conj; #bhāso \ed, #hāso

sadyaḥ karasparśam avāpya citraṃ raṇe raṇe yasya kṛpāṇalekhā
tamālanīlā śaradindupāṇḍu yaśas trilokābharaṇaṃ prasūte // PNc_1.62

sadyaḥ kara-sparśam avāpya citraṃ raṇe raṇe yasya kṛpāṇa-lekhā tamāla-nīlā śarad-indu-pāṇḍu yaśas triloka-ābharaṇaṃ prasūte //

parāṅmukhenāpi sadā parasve patyā bhuvaḥ sāgaramekhalāyāḥ
aho yaśaḥ pūrvamahīpatīnām anāvilaṃ yena balād viluptam // PNc_1.63

parāṅmukhena api sadā parasve patyā bhuvaḥ sāgara-mekhalāyāḥ aho yaśaḥ pūrva-mahī-patīnām an-āvilaṃ yena balād viluptam //

cittaṃ prasādaś ca manasvitā ca bhujaṃ pratāpaś ca vasundharā ca
adhyāsate yasya mukhāravindaṃ dve eva satyaṃ ca sarasvatī ca // PNc_1.64

cittaṃ prasādaś ca manasvitā ca bhujaṃ pratāpaś ca vasundharā ca adhyāsate yasya mukha-aravindaṃ dve eva satyaṃ ca sarasvatī ca //

yasyāpsarobhiḥ parigīyamānam ākarṇya bāhvor vijayaprapañcam
śacīkucasparśam ivāpya dhatte romodgamādhyāsitam aṅgam indraḥ // PNc_1.65

yasya apsarobhiḥ parigīyamānam ākarṇya bāhvor vijaya-prapañcam śacī-kuca-sparśam ivā apya dhatte roma-udgama-adhyāsitam aṅgam indraḥ //

prasādhitā yena ca bālya eva caturbhir utsāhavatā catasraḥ
śrutena buddhiḥ prabhutā nayena tyāgena lakṣmīr vasudhā balena // PNc_1.66

prasādhitā yena ca bālya eva caturbhir utsāhavatā catasraḥ śrutena buddhiḥ prabhutā nayena tyāgena lakṣmīr vasudhā balena //

raṇe raṇe muktakṛpaḥ kṛpāṇaṃ yaḥ śātadhāraṃ kṛtavān kṛtāstraḥ
anekarājanyaghaṭākirīṭamāṇikyaśāṇopalapaṭṭikāsu // PNc_1.67

raṇe raṇe mukta-kṛpaḥ kṛpāṇaṃ yaḥ śāta-dhāraṃ kṛtavān kṛta-astraḥ aneka-rājanya-ghaṭā-kirīṭamāṇikya-śāṇa-upala-paṭṭikāsu //

bhareṇa bhūmeḥ sphuṭam ā namantyāḥ pāṃsucchaṭāḥ śeṣaphaṇāmaṇīnām
nyamīlayan yadvijayaprayāṇe nāgāṅganānāṃ nayanotpalāni // PNc_1.68

bhareṇa bhūmeḥ sphuṭam ā namantyāḥ pāṃsu-cchaṭāḥ śeṣa-phaṇā-maṇīnām nyamīlayan yad-vijaya-prayāṇe nāga-aṅganānāṃ nayana-utpalāni //

anyonyasaṃśleṣaviśīrṇahāracyutena sevāvasare nṛpāṇām
kīrṇāsu muktānikareṇa yasya kakṣyāsu vārapramadāḥ skhalanti // PNc_1.69

anyonya-saṃśleṣa-viśīrṇa-hāracyutena sevā-avasare nṛpāṇām kīrṇāsu muktā-nikareṇa yasya kakṣyāsu vāra-pramadāḥ skhalanti //

ākṣipya hārān nijavikramāgnisphuliṅgaśaṅkām anusandadhanti
yenārikāntākucamaṇḍaleṣu guñjāphalāny ābharaṇīkṛtāni // PNc_1.70

ākṣipya hārān nija-vikrama-agnisphuliṅga-śaṅkām anusandadhanti yena ari-kāntā-kuca-maṇḍaleṣu guñjā-phalāny ābharaṇīkṛtāni //

kṛpāṇapātair dalatām arātikarīndrakumbhasthalamauktikānām
dhūlicchaṭā māṃsalayanti yasya samudgatāny ājimukhe yaśāṃsi // PNc_1.71

kṛpāṇa-pātair dalatām arātikari-indra-kumbha-sthala-mauktikānām dhūli-cchaṭā māṃsalayanti yasya samudgatāny āji-mukhe yaśāṃsi //

indudyutiḥ kundasitān dadhānā guṇān anaṅgotsavavaijayantī
yena dviṣāṃ dūram anāyi kaṇṭhād ekāvalī vāmavilocanā ca // PNc_1.72

indu-dyutiḥ kunda-sitān dadhānā guṇān anaṅga-utsava-vaijayantī yena dviṣāṃ dūram anāyi kaṇṭhād eka-āvalī vāma-vilocanā ca //

yasmin vahaty ambudhinemim urvīm maurvīkiṇaśyāmaladīrghadoṣṇi
vibhāvyate pauravarāṅganānām madhyaṃ paraṃ dhāma daridratāyāḥ // PNc_1.73

yasmin vahaty ambudhi-nemim urvīm maurvī-kiṇa-śyāmala-dīrgha-doṣṇi vibhāvyate paura-vara-aṅganānām madhyaṃ paraṃ dhāma daridratāyāḥ //

ākrāntadiṅmaṇḍalakuntalendrasāndrāndhakārāntaritaṃ raṇe yaḥ
svarājyam astrāruṇamaṇḍalāgro gṛhītavān dīdhitimān ivāhaḥ // PNc_1.74

ākrānta-diṅ-maṇḍala-kuntala-indrasāndra-andha-kāra-antaritaṃ raṇe yaḥ sva-rājyam astra-aruṇa-maṇḍala-agro gṛhītavān dīdhitimān iva ahaḥ //

ākampitānāṃ maruteva yasya doṣṇājibhūmāv atidakṣiṇena
ajāyatāripramadālatānāṃ bāṣpodabindūtkarapuṣpamokṣaḥ // PNc_1.75

ākampitānāṃ maruta īva yasya doṣṇā āji-bhūmāv atidakṣiṇena ajāyata ari-pramadā-latānāṃ bāṣpa-uda-bindu-utkara-puṣpa-mokṣaḥ //

vipakṣahṛdbhaṅgakṛtā nitāntam bhrūlekhayākuñcitayollasantyā
nākāramātreṇa parantapasya yasyānvakāri kriyayāpi cāpam // PNc_1.76

vipakṣa-hṛd-bhaṅga-kṛtā nitāntam bhrū-lekhayā ākuñcitaya ūllasantyā nā akāra-mātreṇa parantapasya yasya anvakāri kriyaya āpi cāpam //

doścandanānokaham āpya yasya samullasatsāndrayaśaḥprasūnā
gatātivṛddhiṃ lavalīlateva nibaddhamūlā paramāralakṣmīḥ // PNc_1.77

doś-candana-anokaham āpya yasya samullasat-sāndra-yaśaḥ-prasūnā gata ātivṛddhiṃ lavalī-lata īva nibaddha-mūlā paramāra-lakṣmīḥ //

kṛtānatibhyaḥ sahasā dadāti yaḥ sāmparāyeṣv abhayaṃ ripubhyaḥ
yaśaś ca gṛhṇāti tuṣārahāramṛṇālakarpūraparāgapāṇḍu // PNc_1.78

kṛta-ānatibhyaḥ sahasā dadāti yaḥ sāmparāyeṣv abhayaṃ ripubhyaḥ yaśaś ca gṛhṇāti tuṣāra-hāramṛṇāla-karpūra-parāga-pāṇḍu //

prakāśitāśaṃ paritaḥ prajānāṃ yasyodayaṃ dhāmanidher vadanti
muktāñjanadhvāntaparigrahāṇi netrāṇi śatrupramadājanasya // PNc_1.79

prakāśita-āśaṃ paritaḥ prajānāṃ yasya udayaṃ dhāma-nidher vadanti mukta-añjana-dhvānta-parigrahāṇi netrāṇi śatru-pramadā-janasya //

yasya prayāṇe pṛtanābhareṇa pariskhalatsaptasamudramudrā
parasparakṣodasamākulāsu dolāyate bhūḥ phaṇabhṛtphaṇāsu // PNc_1.80

yasya prayāṇe pṛtanā-bhareṇa pariskhalat-sapta-samudra-mudrā paraspara-kṣoda-samākulāsu dolāyate bhūḥ phaṇa-bhṛt-phaṇāsu //

vibhinnamānaṃ kamalekṣaṇānāṃ vyaktānubhāvaṃ bhuvanatraye 'pi
āhur janā dīrghaguṇābhirāmaṃ yam ekacāpaṃ kusumāyudhasya // PNc_1.81

vibhinna-mānaṃ kamala-īkṣaṇānāṃ vyakta-anubhāvaṃ bhuvana-traye 'pi āhur janā dīrgha-guṇa-abhirāmaṃ yam eka-cāpaṃ kusuma-āyudhasya //

asaṃśayaṃ prāg asṛjad vidhātā yam ekam eva trijagadvadānyam
kalpadrumādīn atha tais tadīyanirmāṇaśeṣaiḥ paramāṇuleśaiḥ // PNc_1.82

asaṃśayaṃ prāg asṛjad vidhātā yam ekam eva tri-jagad-vadānyam kalpa-drumādīn atha tais tadīyanirmāṇa-śeṣaiḥ paramāṇu-leśaiḥ //

akṛtrimatyāgasamudgatāni vipakvatālīdalapāṇḍurāṇi
āśālatānāṃ valayeṣu bhartur yaśāṃsi yasya stabakībhavanti // PNc_1.83

akṛtrima-tyāga-samudgatāni vipakva-tālī-dala-pāṇḍurāṇi āśā-latānāṃ valayeṣu bhartur yaśāṃsi yasya stabakībhavanti //

yatra pratāporjitarājacakrakirīṭaratnadyuticumbitāṅghrau
yathārthatāṃ yāti yayātipāṇḍudilīpatulyaujasi rājaśabdaḥ // PNc_1.84

yatra pratāpa-ūrjita-rāja-cakrakirīṭa-ratna-dyuti-cumbita-aṅghrau yathā-arthatāṃ yāti yayāti-pāṇḍudilīpa-tulya-ojasi rāja-śabdaḥ //

ucchindataḥ kṣmāsarasīṃ vigāhya dharmakriyāpaṅkajinīvanāni
svairapracāraḥ kalikuñjarasya yenāṅkuśeneva balān niruddhaḥ // PNc_1.85

ucchindataḥ kṣmā-sarasīṃ vigāhya dharma-kriyā-paṅkajinī-vanāni svaira-pracāraḥ kali-kuñjarasya yena aṅkuśena iva balān niruddhaḥ //

VAR 1.85c: {kalikuñjarasya\lem \ed; hyaghakuñjarasya \k (agha must be masc.)}

ciraṃ vibhinnāḥ kumudendukundabhāsaḥ samagrā api yatra te te
anyonyam ekatra nivāsasaukhyakutūhaleneva guṇā ghaṭante // PNc_1.86

ciraṃ vibhinnāḥ kumuda-indu-kundabhāsaḥ samagrā api yatra te te anyonyam ekatra nivāsa-saukhyakutūhalena iva guṇā ghaṭante //

kāntyānuliptāni vilocanānām ā pāṭalānām atirodanena
sakuṅkumānīva puno bhavanti yasyārinārīkucamaṇḍalāni // PNc_1.87

kāntya ānuliptāni vilocanānām ā pāṭalānām atirodanena sa-kuṅkumāni iva puno bhavanti yasya ari-nārī-kuca-maṇḍalāni //

śriyi pratāpe yaśasi kṣamāyāṃ tyāge vilāse vinaye mahimni
kim anyad ārohati yasya sāmyaṃ na rantidevo na pṛthur na pārthaḥ // PNc_1.88

śriyi pratāpe yaśasi kṣamāyāṃ tyāge vilāse vinaye mahimni kim anyad ārohati yasya sāmyaṃ na ranti-devo na pṛthur na pārthaḥ //

sacivavarṇanam (PNc_p35562)

saciva-varṇanam

sāmrājyabhārodvahanapragalbho yaśobhaṭākhyaḥ sacivo 'sti yasya
svasūkticaryāsv apareṇa nāmnā ramāṅgadaṃ yaṃ kavayo vadanti // PNc_1.89

sāmrājya-bhāra-udvahana-pragalbho yaśobhaṭa-ākhyaḥ sacivo 'sti yasya sva-sūkti-caryāsv apareṇa nāmnā ramāṅgadaṃ yaṃ kavayo vadanti //

kularājadhānīvarṇanam (PNc_p35900)

kula-rāja-dhānī-varṇanam

vijitya laṅkām api vartate yā yasyāś ca nāyāty alakāpi sāmyam
jetuḥ purī sāpy aparāsti tasya dhāreti nāmnā kularājadhānī // PNc_1.90

vijitya laṅkām api vartate yā yasyāś ca nā ayāty alaka āpi sāmyam jetuḥ purī sa āpy apara āsti tasya dhāra īti nāmnā kula-rāja-dhānī //

VAR 1.90d: {tasya\lem \k\b; yasya \ed}

tasyāṃ sa sāhasajitāvanipālamauliratnāṃśupallavitakāñcanapādapīṭhaḥ
devaḥ kṣamāvalayam etad udañcitaikalīlātapatrasulabhābharaṇaṃ bhunakti // PNc_1.91

tasyāṃ sa sāhasa-jita-avani-pāla-mauliratna-aṃśu-pallavita-kāñcana-pāda-pīṭhaḥ devaḥ kṣamā-valayam etad udañcita-ekalīlā-ātapatra-sulabha-ābharaṇaṃ bhunakti //

VAR 1.91d: {#sulabha#\lem \k; #lalilta# \ed}

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye nagarī-nare1ndra-varṇano nāma prathamaḥ sargaḥ

(PNc_1)

dvitīyaḥ sargaḥ

kadā cil locanātithyam āptenālekhyaveśmani
sa mṛgavyāvinodena paspṛśe pārthivo bhṛśam // PNc_2.1

kadā cil locana-atithyam āptenā alekhya-veśmani sa mṛgavya-avinodena paspṛśe pārthivo bhṛśam //

VAR 2.1: {bhṛśam\lem \k; hṛdi \ed}

udagraturagārūḍhaḥ sa samaṃ rājasūnubhiḥ
girer agacchad vipinam vindhyasyāvandhyaśasanaḥ // PNc_2.2

udagra-turaga-ārūḍhaḥ sa samaṃ rāja-sūnubhiḥ girer agacchad vipinam vindhyasya avandhya-śasanaḥ //

hāreṇāmalakasthūlamuktenāmuktakuntalaḥ
phaṇīndrabaddhajūṭasya śriyam āpa sa dhūrjaṭeḥ // PNc_2.3

hāreṇa amalaka-sthūlamuktena amukta-kuntalaḥ phaṇi-indra-baddha-jūṭasya śriyam āpa sa dhūrjaṭeḥ //

devaḥ sa vārabāṇena nalinīpatrabandhunā
śyāmajīmūtasannaddhaḥ kāñcanādrir ivābabhau // PNc_2.4

devaḥ sa vāra-bāṇena nalinī-patra-bandhunā śyāma-jīmūta-sannaddhaḥ kāñcana-adrir ivā ababhau //

tasyopari vibho nīlam ātapatraṃ vyarājata
vāridher iva pītāmbhaśśyāmalaṃ meghamaṇḍalam // PNc_2.5

tasya upari vibho nīlam ātapatraṃ vyarājata vāridher iva pīta-ambhaśśyāmalaṃ megha-maṇḍalam //

vyādhūtimuktamarutā vyarucac cāmareṇa saḥ
bandigṛhān niḥśvasatā yaśasevādibhūbhujām // PNc_2.6

vyādhūti-mukta-marutā vyarucac cāmareṇa saḥ bandi-gṛhān niḥśvasatā yaśasa īvā adi-bhū-bhujām //

VAR 2.6a: {vyādhūti#\lem \ed (not attested); c: {#gṛhāt\lem \ed; #grahāt \em?}

vyadhād ivodgatair dūraṃ cūḍāratnaraśmibhiḥ
niśākarakuraṅgasya pāśam ākāśavartmani // PNc_2.7

vyadhād iva udgatair dūraṃ cūḍā-ratna-raśmibhiḥ niśākara-kuraṅgasya pāśam ākāśa-vartmani //

tasyāṃsayor nṛsiṃhasya hārakāntisaṭābharaḥ
uvāha kaṇṭhalagnaśrīvilāsahasitaśriyam // PNc_2.8

tasya aṃsayor nṛ-siṃhasya hāra-kānti-saṭā-bharaḥ uvāha kaṇṭha-lagna-śrīvilāsa-hasita-śriyam //

puraḥ pade pade tasya nānāratnāṅgadatviṣaḥ
racayanti sma sañcāri cāpaṃ prācīnabarhiṣaḥ // PNc_2.9

puraḥ pade pade tasya nānā-ratna-aṅgada-tviṣaḥ racayanti sma sañcāri cāpaṃ prācīna-barhiṣaḥ //

bhāti sma kaṇṭhābharaṇapadmarāgaprabhāvṛtaḥ
rājanyāsrasaraḥsnātaḥ sa bhārgava ivāparaḥ // PNc_2.10

bhāti sma kaṇṭha-ābharaṇapadma-rāga-prabhā-vṛtaḥ rājanya-asra-saraḥ-snātaḥ sa bhārgava iva aparaḥ //

ruruce sa purastvaṅgatsitacchatraparamparaḥ
velānilasamuddhūtapheṇaḥ patir ivārṇasām // PNc_2.11

ruruce sa puras-tvaṅgatsita-cchatra-paramparaḥ velā-anila-samuddhūtapheṇaḥ patir iva arṇasām //

upāyanīkṛtonnidrapadmakiñjalkasaurabhaḥ
tam asevata samrājaṃ vindhyadūta ivānilaḥ // PNc_2.12

upāyanīkṛta-unnidrapadma-kiñjalka-saurabhaḥ tam asevata samrājaṃ vindhya-dūta iva anilaḥ //

tadaśvīyakhurotkhātaiḥ pāṃsukūṭair ajāyata
punaḥ prasabhavardhiṣṇuvindhyaśaṅkākulaṃ jagat // PNc_2.13

tad-aśvīya-khura-utkhātaiḥ pāṃsu-kūṭair ajāyata punaḥ prasabha-vardhiṣṇuvindhya-śaṅkā-ākulaṃ jagat //

sahemaśṛṅkhalāḥ śvānaḥ śvetās tasyāgrato yayuḥ
vahantaḥ sataḍiddāmaśāradāmbudharaśriyam // PNc_2.14

sa-hema-śṛṅkhalāḥ śvānaḥ śvetās tasya agrato yayuḥ vahantaḥ sa-taḍid-dāmaśāradā-ambu-dhara-śriyam //

tatas turagaheṣābhiḥ pattikolāhalena ca
ajāyanta bhayodbhrāntaśvāpadā vindhyabhūmayaḥ // PNc_2.15

tatas turaga-heṣābhiḥ patti-kolāhalena ca ajāyanta bhaya-udbhrāntaśvāpadā vindhya-bhūmayaḥ //

rabhasākṛṣṭakodaṇḍaṃ karṇapūrīkṛtekṣaṇāḥ
tam anaṅgam ivāpaśyan vanānte vanadevatāḥ // PNc_2.16

rabhasā ākṛṣṭa-kodaṇḍaṃ karṇapūrīkṛta-īkṣaṇāḥ tam anaṅgam iva apaśyan vana-ante vana-devatāḥ //

mayi goptari coro 'yam abalālocanaśriyaḥ
itīva mumuce tena kṛṣṇasāre śilīmukhaḥ // PNc_2.17

mayi goptari coro 'yam abalā-locana-śriyaḥ iti iva mumuce tena kṛṣṇa-sāre śilī-mukhaḥ //

sa citravarṇavicchittihāriṇor avanīpatiḥ
śrīharṣa iva saṃghaṭṭaṃ cakre bāṇamayūrayoḥ // PNc_2.18

sa citra-varṇa-vicchittihāriṇor avanī-patiḥ śrīharṣa iva saṃghaṭṭaṃ cakre bāṇa-mayūrayoḥ //

camarīṇāṃ śarotkṛttaiḥ sa vāladhibhir ujjvalam
parito vyadhitāraṇyaṃ svayaśaḥstabakair iva // PNc_2.19

camarīṇāṃ śara-utkṛttaiḥ sa vāladhibhir ujjvalam parito vyadhita araṇyaṃ sva-yaśaḥ-stabakair iva //

āhuta iva sāṭopaṃ lāṅgūlasphoṭaniḥsvanaiḥ
abhyadhāvad abhivyāghrān āgrataḥ kautukena sa // PNc_2.20

ā-huta iva sāṭopaṃ lāṅgūla-sphoṭa-niḥsvanaiḥ abhyadhāvad abhivyāghrān āgrataḥ kautukena sa //

vidhitsur ātmanaḥ śauryam asāmānyam ivādadhe
sa śarān puṇḍarīkeṣu puṇḍarīkāyatekṣaṇaḥ // PNc_2.21

vidhitsur ātmanaḥ śauryam asāmānyam ivā adadhe sa śarān puṇḍarīkeṣu puṇḍarīka-āyata-īkṣaṇaḥ //

tais tasya bāhuvīryeṇa dṛṣṭena vrīḍitair iva
tatyaje vikramaspardhā puraḥ paścāt tu jīvitam // PNc_2.22

tais tasya bāhu-vīryeṇa dṛṣṭena vrīḍitair iva tatyaje vikrama-spardhā puraḥ paścāt tu jīvitam //

kṣiter ekātapatrāyāḥ sa patir matsarād iva
udagrapuṇḍarīkatvaṃ na sehe vindhyabhūbhṛtaḥ // PNc_2.23

kṣiter eka-ātapatrāyāḥ sa patir matsarād iva udagra-puṇḍarīkatvaṃ na sehe vindhya-bhū-bhṛtaḥ //

araṇyamahiṣair dūraṃ tasmāt sāyakavarṣiṇaḥ
apasasre vikīrṇāṃśos tamobhir iva bhāsvataḥ // PNc_2.24

araṇya-mahiṣair dūraṃ tasmāt sāyaka-varṣiṇaḥ apasasre vikīrṇa-aṃśos tamobhir iva bhāsvataḥ //

mahāmahiṣaniṣpeṣakeliḥ pāram agād dvayoḥ
rājñas tasyāticaṇḍasya caṇḍikācaraṇasya ca // PNc_2.25

mahā-mahiṣa-niṣpeṣa-keliḥ pāram agād dvayoḥ rājñas tasya aticaṇḍasya caṇḍikā-caraṇasya ca //

śaradīva prasarpantyāṃ tasya kodaṇḍaṭāṅkṛtau
vinidrajṛmbhitaharir vindhyodadhir ajāyata // PNc_2.26

śaradi iva prasarpantyāṃ tasya kodaṇḍa-ṭāṅkṛtau vinidra-jṛmbhita-harir vindhya-udadhir ajāyata //

aśeṣabhuvanakhyātavikrame 'vyaktavikramaiḥ
darpān mumucire tasmin tiryakkesaribhir dṛśaḥ // PNc_2.27

aśeṣa-bhuvana-khyātavikrame 'vyakta-vikramaiḥ darpān mumucire tasmin tiryak-kesaribhir dṛśaḥ //

sa teṣāṃ sahajodagraśauryasañcāravīthiṣu
mattebhamauktikottaṃsān na sehe nakhaśuktiṣu // PNc_2.28

sa teṣāṃ sahaja-udagraśaurya-sañcāra-vīthiṣu matta-ibha-mauktika-uttaṃsān na sehe nakha-śuktiṣu //

yūthe mahāvarāhāṇāṃ gate tadbāṇagocaram
cirāt palvalamustānāṃ santānaḥ svastimān abhūt // PNc_2.29

yūthe mahā-varāhāṇāṃ gate tad-bāṇa-gocaram cirāt palvala-mustānāṃ santānaḥ svastimān abhūt //

samadakroḍadaṃṣṭrābhiḥ kṛttābhiḥ kautukena sa
sthalīr vyadhita vindhyasya vikīrṇendukalā iva // PNc_2.30

sa-mada-kroḍa-daṃṣṭrābhiḥ kṛttābhiḥ kautukena sa sthalīr vyadhita vindhyasya vikīrṇa-indu-kalā iva //

asairibham asāraṅgam avārāham akesari
kṣaṇād vanam aśārdūlam āttacāpaś cakāra sa // PNc_2.31

a-sairibham a-sāraṅgam a-vārāham a-kesari kṣaṇād vanam a-śārdūlam ātta-cāpaś cakāra sa //

alaṃ prahṛtya bhūpāla sattveṣv anaparādhiṣu
itīva saḥ khagārāvair nyaṣedhi vanarājibhiḥ // PNc_2.32

alaṃ prahṛtya bhū-pāla sattveṣv an-aparādhiṣu iti iva saḥ khaga-ārāvair nyaṣedhi vana-rājibhiḥ //

asevanta samīrās tam anastamṛgayāśramam
surataśrāntaśabarīkabarīmālyacumbinaḥ // PNc_2.33

asevanta samīrās tam an-asta-mṛgayā-śramam surata-śrānta-śabarīkabarī-mālya-cumbinaḥ //

sacivavarṇanam (PNc_p45502)

saciva-varṇanam

athendracāpalalitaṃ sañcarantam itas tataḥ
amandamṛgayāsaṅgaḥ saḥ kuraṅgam alokata // PNc_2.34

atha indra-cāpa-lalitaṃ sañcarantam itas tataḥ a-manda-mṛgayā-āsaṅgaḥ saḥ kuraṅgam alokata //

so 'pi taṃ valitagrīvaḥ kṣaṇaṃ sthitvā dadarśa ca
nirantaralatāpuñjaṃ vindhyakuñjaṃ viveśa ca // PNc_2.35

so 'pi taṃ valita-grīvaḥ kṣaṇaṃ sthitvā dadarśa ca nirantara-latā-puñjaṃ vindhya-kuñjaṃ viveśa ca //

tatas turagam utsṛjya visṛjyānuplavān api
tam anviyāya sāraṅgaṃ sāraṅgāyatalocanaḥ // PNc_2.36

tatas turagam utsṛjya visṛjya anuplavān api tam anviyāya sāraṅgaṃ sāraṅga-āyata-locanaḥ //

devo ramāṅgadenātha saḥ śriyevānvagamyata
chāyā nivartate jātu na tu tasyaiṣa bhūpateḥ // PNc_2.37

devo ramāṅgadena atha saḥ śriya īva anvagamyata chāyā nivartate jātu na tu tasya eṣa bhū-pateḥ //

mṛgānusārī vicarann āttacāpo vane vane
līlāṃ kirātaveṣasya saḥ prapede pinākinaḥ // PNc_2.38

mṛga-anusārī vicarann ātta-cāpo vane vane līlāṃ kirāta-veṣasya saḥ prapede pinākinaḥ //

dūrād eva sa tenātha śaravyatvam anīyata
svanāmadheyasya cihnasya hemapuṅkhasya patriṇaḥ // PNc_2.39

dūrād eva sa tena atha śaravyatvam anīyata sva-nāma-dheyasya cihnasya hema-puṅkhasya patriṇaḥ //

śilābhedakṣamenāpi kim api ślathamuṣṭinā
abhūd viddhaḥ saḥ sāraṅgas tena tvaci ca marmaṇi // PNc_2.40

śilā-bheda-kṣamena api kim api ślatha-muṣṭinā abhūd viddhaḥ saḥ sāraṅgas tena tvaci ca marmaṇi //

VAR 2.40a: {śilābheda#\lem \ed; sirābheda \em?}

saḥ śarāpātabhītena manaso 'py atiraṃhasā
atidūraṃ kuraṅgeṇa ninye rāma ivāparaḥ // PNc_2.41

saḥ śara-āpāta-bhītena manaso 'py atiraṃhasā atidūraṃ kuraṅgeṇa ninye rāma iva aparaḥ //

tena vindhyāṭavīmadhye dhāvan nīrandhravīrudhi
utpatann utpatann eva sa kevalam alakṣyata // PNc_2.42

tena vindhya-aṭavī-madhye dhāvan nīrandhra-vīrudhi utpatann utpatann eva sa kevalam alakṣyata //

dṛśā vanasthalīḥ kurvan vikīrṇendīvarā iva
javād dūram atikrāntaṃ taṃ kṣitīśas tadaikṣata // PNc_2.43

dṛśā vana-sthalīḥ kurvan vikīrṇa-indīvarā iva javād dūram atikrāntaṃ taṃ kṣitīśas tadā aikṣata //

tatas tirohite tasminn asamāptakutūhalaḥ
svabāṇa iva sa prāpa pṛthivīṃ durvilakṣatām // PNc_2.44

tatas tirohite tasminn a-samāpta-kutūhalaḥ sva-bāṇa iva sa prāpa pṛthivīṃ durvilakṣatām //

daśanajyotsnayā kurvan latāḥ stabakitā iva
iti pārśvagataṃ smitvā sa jagāda ramāṅgadam // PNc_2.45

daśana-jyotsnayā kurvan latāḥ stabakitā iva iti pārśva-gataṃ smitvā sa jagāda ramāṅgadam //

VAR 2.45a: {#jyotsnayā\lem \em; #jotsnayā \ed}

ramāṅgadāya mṛgavarṇanam (PNc_p48730)

ramāṅgadāya mṛga-varṇanam

ayaṃ tulitapaulomīkāntakāmukavigrahaḥ
mṛgo dṛggocaraṃ kaccitgatas tava ramāṅgada! // PNc_2.46

ayaṃ tulita-paulomīkānta-kāmuka-vigrahaḥ mṛgo dṛg-gocaraṃ kac-citgatas tava ramāṅgada! //

tadvadhūsvakaranyastacitrapatralatāṅkitaḥ
asau vihārahariṇaḥ kiṃ syād analasāratheḥ // PNc_2.47

tad-vadhū-sva-kara-nyastacitra-patra-latā-aṅkitaḥ asau vihāra-hariṇaḥ kiṃ syād anala-sāratheḥ //

api dṛṣṭā tvayaitasya kaṇṭhe kanakaśṛṅkhalā?
churitasyendracāpena meghasyeva taḍillatā // PNc_2.48

api dṛṣṭā tvaya aitasya kaṇṭhe kanaka-śṛṅkhalā? churitasya indra-cāpena meghasya iva taḍil-latā //

mṛgajātir apūrveyaṃ sarvathā vasudhātale
sambhavaty amarādrau vā bhuvane vā phaṇābhṛtām // PNc_2.49

mṛga-jātir a-pūrva īyaṃ sarvathā vasudhā-tale sambhavaty amara-adrau vā bhuvane vā phaṇā-bhṛtām //

asyākhaṇḍalakodaṇḍakānti carmātipāvanam
gajapṛṣṭhe nidhāsyāmi mahāsamaraparvasu // PNc_2.50

asyā akhaṇḍala-kodaṇḍakānti carma ati-pāvanam gaja-pṛṣṭhe nidhāsyāmi mahā-samara-parvasu //

yan nimajjati maccetaḥ kutūhalarasormiṣu
mārgam anveṣṭum etasya tad ehi prayatāvahe // PNc_2.51

yan nimajjati mac-cetaḥ kutūhala-rasa-ūrmiṣu mārgam anveṣṭum etasya tad ehi prayatāvahe //

ity uktvā virate tasmin paramāramahībhṛti
ūce ramāṅgadenaivam avāpyāvasaraṃ vacaḥ // PNc_2.52

ity uktvā virate tasmin paramāra-mahī-bhṛti ūce ramāṅgadena evam avāpya avasaraṃ vacaḥ //

ramāṅgadakṛto mṛgānusaraṇaniṣedhaḥ (PNc_p50566)

ramāṅgada-kṛto mṛga-anusaraṇa-niṣedhaḥ

krudhevādhijyacāpena varṇasaṅkaradarśinā
tvayaiṣa citrasāraṅgo deva dūram anudruta // PNc_2.53

krudha īva adhijya-cāpena varṇa-saṅkara-darśinā tvaya aiṣa citra-sāraṅgo deva dūram anudruta //

aśūnyāḥ suragandharvasiddhavidyādharoragaiḥ
imā navanavāścaryanidhayo vindhyabhūmayaḥ // PNc_2.54

a-śūnyāḥ sura-gandharvasiddha-vidyādhara-uragaiḥ imā nava-nava-āścaryanidhayo vindhya-bhūmayaḥ //

viramātyādaraḥ ko 'yaṃ kuraṅgānveṣaṇe tava
na dhāvanty arthariktāsu kriyāsu tvādṛśāṃ dhiyaḥ // PNc_2.55

virama atyādaraḥ ko 'yaṃ kuraṅga-anveṣaṇe tava na dhāvanty artha-riktāsu kriyāsu tvādṛśāṃ dhiyaḥ //

mṛgayāsaktacittasya tavātra vicariṣyataḥ
pathi locanayor eṣa puno 'py āpatiṣyati // PNc_2.56

mṛgayā-āsakta-cittasya tava atra vicariṣyataḥ pathi locanayor eṣa puno 'py āpatiṣyati //

śaraḥ saṃhriyatām eṣa dhanur apy avatāryatām
śeṣā ca svastimaty astu deva śvāpadasantatiḥ // PNc_2.57

śaraḥ saṃhriyatām eṣa dhanur apy avatāryatām śeṣā ca svastimaty astu deva śvāpada-santatiḥ //

daśā dinasya tīvreyaṃ yad ayaṃ bhagavān raviḥ
kṛṣṇasyorasi puṣṇāti nabhasaḥ kaustubhaśriyam // PNc_2.58

daśā dinasya tīvra īyaṃ yad ayaṃ bhagavān raviḥ kṛṣṇasya urasi puṣṇāti nabhasaḥ kaustubha-śriyam //

nihateṣu tvayā deva sattveṣu vyathitā iva
etā vahanti santāpam atīvāraṇyabhūmayaḥ // PNc_2.59

nihateṣu tvayā deva sattveṣu vyathitā iva etā vahanti santāpam atīva araṇya-bhūmayaḥ //

amībhir bālavānīraviṭapeṣv agataklamaiḥ
kapiñjalair itaḥ paśya sahasaiva nilīyate // PNc_2.60

amībhir bāla-vānīraviṭapeṣv a-gata-klamaiḥ kapiñjalair itaḥ paśya sahasa aiva nilīyate //

arkāṃśuglapitair ebhir ito 'py ālikhitair iva
rājajambūnikuñjeṣu paśya puṃskokilaiḥ sthitam // PNc_2.61

arka-aṃśu-glapitair ebhir ito 'py ālikhitair iva rāja-jambū-nikuñjeṣu paśya puṃs-kokilaiḥ sthitam //

āhlādahetuḥ snigdheyam ito vanyena dantinā
paśya nīpataroś chāyā savaśena niṣevyate // PNc_2.62

āhlāda-hetuḥ snigdha īyam ito vanyena dantinā paśya nīpa-taroś chāyā sa-vaśena niṣevyate //

navāmbudharanīlo 'yaṃ dāvadhūmalatodgamaḥ
nīlakaṇṭhair itas tarṣāt sotkaṇṭhair avalokyate // PNc_2.63

nava-ambu-dhara-nīlo 'yaṃ dāva-dhūma-latā-udgamaḥ nīla-kaṇṭhair itas tarṣāt sa-utkaṇṭhair avalokyate //

anayā vidrumastambabhaṅgapiṅgalayā dṛśā
itaḥ palvalapaṅkānto vyaktim abhyeti sairibhaḥ // PNc_2.64

anayā vidruma-stambabhaṅga-piṅgalayā dṛśā itaḥ palvala-paṅka-anto vyaktim abhyeti sairibhaḥ //

VAR 2.64c: {#paṅka#\lem \em; #paṅkta# \ed}

kaṭhorātapataptasya rājahaṃsasya samprati
narendra nalinīpatram ātapatrībhavaty adaḥ // PNc_2.65

kaṭhora-ātapa-taptasya rājahaṃsasya samprati nara-indra nalinī-patram ātapatrībhavaty adaḥ //

mukham aśvarajachannakapolaphalakadyuti
deva danturayanty ete tavāpi svedabindavaḥ // PNc_2.66

mukham aśva-raja-channakapola-phalaka-dyuti deva danturayanty ete tava api sveda-bindavaḥ //

tad atra kusumasmere niḥsvanatsamadālini
vinīyatāṃ latākuñje tvayaiṣa mṛgayāśramaḥ // PNc_2.67

tad atra kusuma-smere niḥsvanat-sa-mada-ālini vinīyatāṃ latā-kuñje tvaya aiṣa mṛgayā-śramaḥ //

api svacchajalā deva kalahaṃsāṅkasaikatā
varāhotkhātamṛtsneyaṃ puraḥ puṣkariṇī tava // PNc_2.68

api svaccha-jalā deva kalahaṃsa-aṅka-saikatā varāha-utkhāta-mṛtsna īyaṃ puraḥ puṣkariṇī tava //

tvām ivārkakaraklāntam ākārayitum etayā
ayam ādhūtakahlārakalikaḥ preṣito 'nilaḥ // PNc_2.69

tvām iva arka-kara-klāntam ākārayitum etayā ayam ādhūta-kahlārakalikaḥ preṣito 'nilaḥ //

latāpuṣpotkaraiḥ kīrṇo mārgo 'yam avagāhyatām
ito vanyebhamuktābhir imāḥ śarkarilā bhuvaḥ // PNc_2.70

latā-puṣpa-utkaraiḥ kīrṇo mārgo 'yam avagāhyatām ito vanya-ibha-muktābhir imāḥ śarkarilā bhuvaḥ //

ity ukte masṛṇaṃ tena nṛpasya padam ādadhe
smitaṃ sarasvatīratnaparyaṅke dantavāsasi // PNc_2.71

ity ukte masṛṇaṃ tena nṛpasya padam ādadhe smitaṃ sarasvatī-ratnaparyaṅke danta-vāsasi //

yaśobhaṭopadiṣṭena gatvā kiñcid ivādhvanā
prāpa puṣkariṇītīram avantitilako 'tha saḥ // PNc_2.72

yaśobhaṭa-upadiṣṭena gatvā kiñ-cid iva adhvanā prāpa puṣkariṇī-tīram avanti-tilako 'tha saḥ //

karād anucaras tasya sāndrasvedajalāṅguleḥ
madhur manobhavasyeva saśaraṃ cāpam ādade // PNc_2.73

karād anucaras tasya sāndra-sveda-jala-aṅguleḥ madhur manobhavasya iva sa-śaraṃ cāpam ādade //

atha snānādivarṇanam (PNc_p56051)

atha snāna-ādi-varṇanam

tataḥ snānecchayā spṛṣṭo visṛṣṭaśyāmakañcukaḥ
sa reje meghanirmuktaḥ paryāpta iva candramaḥ // PNc_2.74

tataḥ snāna-icchayā spṛṣṭo visṛṣṭa-śyāma-kañcukaḥ sa reje megha-nirmuktaḥ paryāpta iva candramaḥ //

pramṛṣtamṛgayāreṇu tanmukhaṃ pārśvavartinā
ruruce mārutākṣiptaparāgam iva paṅkajam // PNc_2.75

pramṛṣta-mṛgayā-reṇu tan-mukhaṃ pārśva-vartinā ruruce māruta-ākṣiptaparāgam iva paṅkajam //

nisargalalitā tasya vimuktālaṅkṛtis tanuḥ
lateva pārijātasya paryastastabakābhavat // PNc_2.76

nisarga-lalitā tasya vimukta-alaṅkṛtis tanuḥ lata īva pārijātasya paryasta-stabaka ābhavat //

svedanunnāṅgavarṇasya sarasīm avagāhataḥ
vanyasyevābhavat tasya śrīḥ paryantavisarpiṇī // PNc_2.77

sveda-nunna-aṅga-varṇasya sarasīm avagāhataḥ vanyasya iva abhavat tasya śrīḥ paryanta-visarpiṇī //

Only in K; ed. reads: svedabhinnāṅgarāgaḥ sa sarasīṃ tām agāhata | madasiktataṭāghātadhūlir vanya iva dvipaḥ}

sa tasyāṃ dūravikṣiptavihagaśreṇimekhalaḥ
vijahāra yathākāmaṃ vilāsakusumāyudhaḥ // PNc_2.78

sa tasyāṃ dūra-vikṣiptavihaga-śreṇi-mekhalaḥ vijahāra yathā-kāmaṃ vilāsa-kusumāyudhaḥ //

uvāha visphurannālakaṇṭakacchadmanāpi sā
tadaṅgayaṣṭisparśena romañcam iva padminī // PNc_2.79

uvāha visphuran-nālakaṇṭaka-cchadmana āpi sā tad-aṅga-yaṣṭi-sparśena romañcam iva padminī //

tatas taraṅganirdhautam adhyāsya sa śilātalam
yaśaḥsnapitadiksīmā devaḥ sasnau yathāvidhi // PNc_2.80

tatas taraṅga-nirdhautam adhyāsya sa śilā-talam yaśaḥ-snapita-dik-sīmā devaḥ sasnau yathā-vidhi //

tasyā-viralamattāliniḥsvanacchadmanā vane
agīyateva devasya latābhiḥ snānakautukam // PNc_2.81

tasya a-virala-matta-aliniḥsvanac-chadmanā vane agīyata iva devasya latābhiḥ snāna-kautukam //

VAR 2.81d: {#kautukam\lem \k; #maṅgalam \ed}

so dūrodastaparyastasapuṣpasalilāñjaliḥ
jagattamo'pahaṃ jyotis trayīmayam upasthitaḥ // PNc_2.82

so dūra-udasta-paryastasa-puṣpa-salila-añjaliḥ jagat-tamo-'pahaṃ jyotis trayī-mayam upasthitaḥ //

tam ānarca sa rājendur maulau yasyendulekhayā
kriyate svardhunībālamṛṇālaśakalabhramaḥ // PNc_2.83

tam ānarca sa rāja-indur maulau yasya indu-lekhayā kriyate svar-dhunī-bālamṛṇāla-śakala-bhramaḥ //

dhanyā hi tā vanalatā yatphalāny ajahāra sa
kāryataḥ sadṛśī tāsāṃ samudraraśanā mahī // PNc_2.84

dhanyā hi tā vana-latā yat-phalāny ajahāra sa kāryataḥ sadṛśī tāsāṃ samudra-raśanā mahī //

nipīya nikhilavyaktarājacihnena pāṇinā
upāspṛśat sa cāmbhojakiñjalkakapiśaṃ payaḥ // PNc_2.85

nipīya nikhila-vyaktarāja-cihnena pāṇinā upāspṛśat sa ca ambhojakiñjalka-kapiśaṃ payaḥ //

nīlātapatramitreṇa patreṇāmbujinībhuvā
nivāritoṣṇaḥ saśrīkaṃ latākuñjaṃ jagāma sa // PNc_2.86

nīla-ātapatra-mitreṇa patreṇa ambujinī-bhuvā nivārita-uṣṇaḥ sa-śrīkaṃ latā-kuñjaṃ jagāma sa //

saparāge viśaśrāma kusumaprastare ca sa
lakṣmīkucāṅgarāgeṇa bhinne śeṣa ivācyutaḥ // PNc_2.87

sa-parāge viśaśrāma kusuma-prastare ca sa lakṣmī-kuca-aṅga-rāgeṇa bhinne śeṣa iva acyutaḥ //

ramāṅgado 'pi nirvartya tvarayā kiṃ cid āhnikam
avāptasevāvasaraḥ paryupāsta viśāmpatim // PNc_2.88

ramāṅgado 'pi nirvartya tvarayā kiṃ cid āhnikam avāpta-seva-avasaraḥ paryupāsta viśām-patim //

so bhṛṅgadhvaninā supto vipañcīnādabandhunā
tamālapallavais tena kiṃ cit kiṃ cid avījyata // PNc_2.89

so bhṛṅga-dhvaninā supto vipañcī-nāda-bandhunā tamāla-pallavais tena kiṃ cit kiṃ cid avījyata //

nidrāgṛhītanirmuktalocano 'tha jahāra sa
ghanachāyāvṛtavyaktabhāsvato nabhasaḥ śriyam // PNc_2.90

nidrā-gṛhīta-nirmuktalocano 'tha jahāra sa ghana-chāyā-āvṛta-vyaktabhāsvato nabhasaḥ śriyam //

pīnāṃsataṭasaṃśliṣṭapuṣpakesaraśobhinā
uṣaḥsākalpakeneva śayanīyam amucyate // PNc_2.91

pīna-aṃsa-taṭa-saṃśliṣṭapuṣpa-kesara-śobhinā uṣaḥ-sa-ākalpakena-iva śayanīyam amucyate //

punar mṛgayāvihāraḥ (PNc_p60876)

punar mṛgayā-vihāraḥ

cakāra ca padaṃ citraḥ sa mṛgas tasya cetasi
lagnaṃ hi kim api kvāpi kṛcchrād ākṛṣyate manaḥ // PNc_2.92

cakāra ca padaṃ citraḥ sa mṛgas tasya cetasi lagnaṃ hi kim api kva api kṛcchrād ākṛṣyate manaḥ //

prasādahṛdyālaṅkārais tena mūrtir abhūṣyata
atyujjvalaiḥ kavīndreṇa kālidāsena vāg iva // PNc_2.93

prasāda-hṛdya-alaṅkārais tena mūrtir abhūṣyata atyujjvalaiḥ kavi-indreṇa kālidāsena vāg iva //

jagāhe sa mahāraṇyam aṃsāsaktadhanurlataḥ
upoḍhaśaśabhṛllekhaḥ sāyam abdhim ivāryamā // PNc_2.94

jagāhe sa mahā-araṇyam aṃsa-āsakta-dhanur-lataḥ upoḍha-śaśabhṛl-lekhaḥ sāyam abdhim iva aryamā //

tasmin kusumakirmīratale ca vicacāra sa
sphurannakṣatraśabale nabhasīva niśākaraḥ // PNc_2.95

tasmin kusuma-kirmīratale ca vicacāra sa sphuran-nakṣatra-śabale nabhasi iva niśākaraḥ //

mṛgānugamanirbandho na jagāmāsya mandatām
maithilīramaṇasyeva vipine pṛthivīpateḥ // PNc_2.96

mṛga-anugama-nirbandho na jagāma asya mandatām maithilī-ramaṇasya iva vipine pṛthivī-pateḥ //

niśātikramaṇam (PNc_p62200)

niśā-atikramaṇam

tataḥ papāta jaladhau virocanaphaṇāmaṇiḥ
dināher nīyamānasya balātkāragarutmatā // PNc_2.97

tataḥ papāta jaladhau virocana-phaṇā-maṇiḥ dina-aher nīyamānasya balāt-kāra-garutmatā //

śanaiḥ śanair atha vyomni mṛgāṅkaḥ padam ādadhe
saśaṅka iva bhūpālān mṛgayāsaktacetasaḥ // PNc_2.98

śanaiḥ śanair atha vyomni mṛga-aṅkaḥ padam ādadhe sa-śaṅka iva bhū-pālān mṛgayā-āsakta-cetasaḥ //

ramāṅgadāstṛtasnigdhapallavaprastare tataḥ
vane rājendunā ninye tenendutilakā niśā // PNc_2.99

ramāṅgada-āstṛta-snigdhapallava-prastare tataḥ vane rāja-indunā ninye tena indu-tilakā niśā //

atha mukharakhagāpanītanidraḥ kvacid api padmasarasy upāsya sandhyām
puno 'pi tam avekṣituṃ niśānte nṛpatir iyeṣṭa mṛgaṃ mṛgendrakalpaḥ // PNc_2.100

atha mukhara-khaga-apanīta-nidraḥ kva-cid api padma-sarasy upāsya sandhyām puno 'pi tam avekṣituṃ niśā-ante nṛpatir iyeṣṭa mṛgaṃ mṛga-indra-kalpaḥ //

VAR 2.100c: {niśānte\lem \k; vanānte \ed}

pañcaikena smara iva śarān pāṇinā hemapuṅkhān anyenorvīvijayi ca dhanuḥ sāhasāṅkaṃ dadhānaḥ
devaḥ sa atha vyavaharad ariṣu nyastapādaḥ pikālīnīḍanyañcanniculanicayaśyāmalāsu sthalīṣu // PNc_2.101

pañca ekena smara iva śarān pāṇinā hema-puṅkhān anyenā urvī-vijayi ca dhanuḥ sāhasa-aṅkaṃ dadhānaḥ devaḥ sa atha vyavaharad ariṣu nyasta-pādaḥ pikālīnīḍa-nyañcan-nicula-nicaya-śyāmalāsu sthalīṣu //

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye citra-mṛgā1valokano nāma dvitīyaḥ sargaḥ

(PNc_2)

tritīyaḥ sargaḥ

atha bahu carato 'sya cāpapāṇeś cakitavalanmṛgayūthavīkṣitasya
vanabhuvi sulabhaḥ pariśramo 'bhūn na tu hariṇaḥ sa hṛtendracāpaśobhaḥ // PNc_3.1

atha bahu carato 'sya cāpa-pāṇeś cakita-valan-mṛga-yūtha-vīkṣitasya vana-bhuvi sulabhaḥ pariśramo 'bhūn na tu hariṇaḥ sa hṛta-indra-cāpa-śobhaḥ //

dhanuṣi tanubharaṃ nidhāya kiṃcit taruṇatamālavane vinītakhedaḥ
mṛgarudhirakalaṅkitena devaḥ samaviṣameṇa pathā puraḥ pratasthe // PNc_3.2

dhanuṣi tanu-bharaṃ nidhāya kiṃcit taruṇa-tamāla-vane vinīta-khedaḥ mṛga-rudhira-kalaṅkitena devaḥ sama-viṣameṇa pathā puraḥ pratasthe //

VAR 3.2c: {#kalaṅkitena\lem \k\b; #lavāṅkitena \ed}

vindhyakandarapraveśaḥ (PNc_p64636)

vindhya-kandara-praveśaḥ

atha sa caṭulaṣaṭpadopagītaṃ vanagajadānasugandhigandhavāham
parisaram abhinṛttanīlakaṇṭhaṃ nyaviśata vindhyanagendrakandarasya // PNc_3.3

atha sa caṭula-ṣaṭpada-upagītaṃ vana-gaja-dāna-sugandhi-gandha-vāham parisaram abhinṛtta-nīlakaṇṭhaṃ nyaviśata vindhya-naga-indra-kandarasya //

caṭulakṛtakacagrahaḥ sa gacchan vanalatayā parihāsalolayeva
narapatir avaśaḥ kṛtaḥ sa kāmaṃ viyati mukhendum udañcayāṃ cakāra // PNc_3.4

caṭula-kṛta-kaca-grahaḥ sa gacchan vana-latayā parihāsa-lolaya īva nara-patir avaśaḥ kṛtaḥ sa kāmaṃ viyati mukha-indum udañcayāṃ cakāra //

VAR 3.4a: {caṭula#\lem \ed; catura# \ed}

namad avanipatiḥ patiḥ prajānām ayi! capale nu vikṛṣyate kaceṣu
virama muhur itīva manyuguñjaddhvanibhir asāv alibhir latābhyadhāyi // PNc_3.5

namad avani-patiḥ patiḥ prajānām ayi! capale nu vikṛṣyate kaceṣu virama muhur iti iva manyu-guñjaddhvanibhir asāv alibhir lata ābhyadhāyi //

VAR 3.5c: {manyu#\lem \conj; mañju# \ed}\var{guñjad\lem \k; mukta \ed}

katicidalinipītadhūpagandhān anativilambiparārdhyamauliratnān
tvaritam atha ramāṅgado 'sya keśān vipinalatāviṭapāntarāc cakarṣa // PNc_3.6

kati-cid-ali-nipīta-dhūpa-gandhān an-ati-vilambi-parārdhya-mauli-ratnān tvaritam atha ramāṅgado 'sya keśān vipina-latā-viṭapa-antarāc cakarṣa //

haṃsadarśanam (PNc_p66033)

haṃsa-darśanam

nṛpatir atha tadonmukhaś carantaṃ jhaṭiti sitacchadam ambare dadarśa
dadhatam adhigatāṃ kuto 'pi cañcvā bisalatikām iva tārahāralekhām // PNc_3.7

nṛpatir atha tada ūnmukhaś carantaṃ jhaṭiti sita-cchadam ambare dadarśa dadhatam adhigatāṃ kuto 'pi cañcvā bisa-latikām iva tāra-hāra-lekhām //

vikasitakumudacchadāvadāte tatanibhṛte patatāṃ tatī dadhānam
viracayitum upāyanaṃ nṛpendor navaghaṭite iva dantapatralekhe // PNc_3.8

vikasita-kumuda-cchada-avadāte tata-nibhṛte patatāṃ tatī dadhānam viracayitum upāyanaṃ nṛpa-indor nava-ghaṭite iva danta-patra-lekhe //

citam atanu visarpatā samantāt kiraṇalatānikareṇa hārayaṣṭeḥ
sitamaṇimayasūcinirmitasya sthitam iva jaṅgamapañjarasya madhye // PNc_3.9

citam a-tanu visarpatā samantāt kiraṇa-latā-nikareṇa hāra-yaṣṭeḥ sita-maṇi-maya-sūci-nirmitasya sthitam iva jaṅgama-pañjarasya madhye //

taralamaṇirucāvṛtaṃ prakṛtyā vidalitavidrumakandakāñcituṇḍam
praṇayanihitapādayāvakāṅkaṃ kamalavanasthitilolayeva lakṣmyā // PNc_3.10

tarala-maṇi-rucā āvṛtaṃ prakṛtyā vidalita-vidruma-kanda-kāñci-tuṇḍam praṇaya-nihita-pāda-yāvaka-aṅkaṃ kamala-vana-sthiti-lolaya īva lakṣmyā //

caraṇayugatale vibhātakālasphuṭitajapākusumābhitāmrabhāsi
svayam iva nalinīvanaprasūteḥ paricayataḥ kṛtakāntisaṃvibhāgam // PNc_3.11

caraṇa-yuga-tale vibhāta-kālasphuṭita-japā-kusuma-abhitāmra-bhāsi svayam iva nalinī-vana-prasūteḥ paricayataḥ kṛta-kānti-saṃvibhāgam //

pratipadam atidīrghahārabhārāt avanamadunnamayantam uttamāṅgam
śirasi nipatato nikāmam uṣṇān ahimarucaḥ kiraṇān ivotkṣipantam // PNc_3.12

pratipadam atidīrgha-hāra-bhārāt avanamad-unnamayantam uttamāṅgam śirasi nipatato nikāmam uṣṇān a-hima-rucaḥ kiraṇān iva utkṣipantam //

vivṛtamukhadhṛtasya niṣpatadbhis taralamaṇer aruṇasya kāntileśaiḥ
aviratam aravindavṛndapītān madhupṛṣatān iva bhūyasodvamantam // PNc_3.13

vivṛta-mukha-dhṛtasya niṣpatadbhis tarala-maṇer aruṇasya kānti-leśaiḥ a-viratam aravinda-vṛnda-pītān madhupṛṣatān iva bhūyasa ūdvamantam //

parikhacitam ayatnapūritāśair aviralamauktikadāmaraśmijālaiḥ
yaśa iva parabhūtabhṛtāṃ niruddhya prasabham upāhṛtam ātmano yaśobhiḥ // PNc_3.14

parikhacitam a-yatna-pūrita-āśair a-virala-mauktika-dāma-raśmi-jālaiḥ yaśa iva para-bhūta-bhṛtāṃ niruddhya prasabham upāhṛtam ātmano yaśobhiḥ //

abhinavabisaśaṅkayāpahṛtya sphaṭikamayīm asamakṣam akṣamālām
vihagam iva vimānahaṃsapaṅkter vighaṭitam ekataraṃ caturmukhasya // PNc_3.15

abhinava-bisa-śaṅkaya āpahṛtya sphaṭika-mayīm a-samakṣam akṣa-mālām vihagam iva vimāna-haṃsa-paṅkter vighaṭitam ekataraṃ caturmukhasya //

cyutam iva sitacāmaraṃ maghoneḥ śramajaḍavāravilāsinīkarāgrāt
apahṛtam iva lolapatrajālaṃ surasaritaḥ pavanena puṇḍarīkam // PNc_3.16

cyutam iva sita-cāmaraṃ maghoneḥ śrama-jaḍa-vāra-vilāsinī-kara-agrāt apahṛtam iva lola-patra-jālaṃ surasaritaḥ pavanena puṇḍarīkam //

harahasitasitaṃ divāpi kāntistabakam ivāpatitam sudhākarasya
api patitam ivāntarikṣapīlor maghavadibhasya vilāsakarṇaśaṅkham // PNc_3.17

hara-hasita-sitaṃ diva āpi kāntistabakam ivā apatitam sudhā-ākarasya api patitam iva antarikṣa-pīlor maghavad-ibhasya vilāsa-karṇa-śaṅkham //

SYNTAX: kulakam

sa ca pariṇatalodhradhūliśuklas taralam avantipateś cakāra cetaḥ
kisalayam iva bālacandanasya stimitagatir malayācalendravātaḥ // PNc_3.18

sa ca pariṇata-lodhra-dhūli-śuklas taralam avanti-pateś cakāra cetaḥ kisalayam iva bāla-candanasya stimita-gatir malaya-acala-indra-vātaḥ //

nāyakavarṇanam (PNc_p69700)

nāyaka-varṇanam

avadad atha vibuddhapuṇḍarīkapratimam upāntacare nidhāya cakṣuḥ
daśanamaṇimayūkhabhinnavarṇāṃ girim iti mālavarājapūrṇacandraḥ // PNc_3.19

avadad atha vibuddha-puṇḍarīkapratimam upānta-care nidhāya cakṣuḥ daśana-maṇi-mayūkha-bhinna-varṇāṃ girim iti mālava-rāja-pūrṇa-candraḥ //

surabhikusumacumbināvanamrām alipaṭalena latām imāṃ vinā me
khagam amum upadarśayet ka evaṃ gaganaramāpatipāñcajanyam anyaḥ // PNc_3.20

surabhi-kusuma-cumbina āvanamrām ali-paṭalena latām imāṃ vinā me khagam amum upadarśayet ka evaṃ gagana-ramā-pati-pāñca-janyam anyaḥ //

smaravarakarihastaśīkarāṇām vidadhati rucayo navahāramauktikānām
vidadhati rucayo 'sya canncukoṭau kavalitabālamṛṇālasūtralīlām // PNc_3.21

smara-vara-kari-hasta-śīkarāṇām vidadhati rucayo nava-hāra-mauktikānām vidadhati rucayo 'sya canncu-koṭau kavalita-bāla-mṛṇāla-sūtra-līlām //

ayi! kathaya sitacchadaḥ kva cāyaṃ vananalinīpulināntabaddhavāsaḥ
avanipatikalatrakaṇṭhayogyaḥ kva ca śaśibandhur anargha eṣa hāraḥ // PNc_3.22

ayi! kathaya sita-cchadaḥ kva cāyaṃ vana-nalinī-pulina ānta-baddha-vāsaḥ avani-pati-kalatra-kaṇṭha-yogyaḥ kva ca śaśi-bandhur anargha eṣa hāraḥ //

vanabhuvipatitaḥ kuto 'yam asyāṃ katham ayam asya mukhātithitvam āptaḥ?
guruvibhavapadasya kasya vā syād ayam iti me na paricchinatti cetaḥ // PNc_3.23

vana-bhuvi-patitaḥ kuto 'yam asyāṃ katham ayam asya mukha-ātithitvam āptaḥ? guru-vibhava-padasya kasya vā syād ayam iti me na paricchinatti cetaḥ //

ayam ucitataraḥ phaṇistriyo vā kucakalaśāntaramartyayoṣito vā ?
niyatam udadhim udram īdṛśāni kṣititalam ābharaṇāni na spṛśanti // PNc_3.24

ayam ucitataraḥ phaṇi-striyo vā kuca-kalaśa-antara-martya-yoṣito vā ? niyatam udadhim udram īdṛśāni kṣiti-talam ābharaṇāni na spṛśanti //

kim aparam anugamya eṣa haṃsaḥ śramajaḍapakṣatirāvayor vanānte
ayi! yad ayam avāmanasya bhūmir mukhadhṛtahāralataḥ kutūhalasy // PNc_3.25

kim aparam anugamya eṣa haṃsaḥ śrama-jaḍa-pakṣa-tirāvayor vana-ante ayi! yad ayam a-vāmanasya bhūmir mukha-dhṛta-hāra-lataḥ kutūhalasy //

ramāṅgadavākyam (PNc_p71864)

ramāṅgada-vākyam

iti viratavacasy udīrya tasmin kṛtini nṛpe paramāravaṃśaketau
sphuradadharavikīrṇadantakāntiprasaram idaṃ jagade ramāṅgadena // PNc_3.26

iti virata-vacasy udīrya tasmin kṛtini nṛpe paramāra-vaṃśa-ketau sphurad-adhara-vikīrṇa-danta-kāntiprasaram idaṃ jagade ramāṅgadena //

jaḍarucir api rocate na kasmai katham api dīrghaguṇena labdhasaṅgaḥ
naravara yad anena hāradāmnā tava patagaḥ spṛhaṇīya eṣa jātaḥ // PNc_3.27

jaḍa-rucir api rocate na kasmai katham api dīrgha-guṇena labdha-saṅgaḥ nara-vara yad anena hāra-dāmnā tava patagaḥ spṛhaṇīya eṣa jātaḥ //

upavana iva sambhavaḥ kadācin nṛpa ghaṭate vipine 'pi hārayaṣṭeḥ
yad asurasuranāgarājakanyā iha viharanti nagendrakandareṣu // PNc_3.28

upavana iva sambhavaḥ kadācin nṛpa ghaṭate vipine 'pi hāra-yaṣṭeḥ yad asura-sura-nāga-rāja-kanyā iha viharanti naga-indra-kandareṣu //

śakunir ayam ito digantalagnair anupamamauktikanirgatair mayūkhaiḥ
tava viracayatīva sūtrapātaṃ sukṛtanidhāna! bhaviṣyataḥ śubhasya // PNc_3.29

śakunir ayam ito dig-anta-lagnair an-upama-mauktika-nirgatair mayūkhaiḥ tava viracayati iva sūtra-pātaṃ sukṛta-nidhāna! bhaviṣyataḥ śubhasya //

drutam ayam anugamyatām idānīm anugamanena yato 'sya hāralābhaḥ
phalam adhikam ato 'pi naḥ kadācit kim api bhaved ayam asya hetuḥ // PNc_3.30

drutam ayam anugamyatām idānīm anugamanena yato 'sya hāra-lābhaḥ phalam adhikam ato 'pi naḥ kadācit kim api bhaved ayam asya hetuḥ //

taruviṭapalatāntareṇa gacchan bhuvam abhajan bahumuktameghavartmā
ayam atiguruhārabhārajātāṃ śramajaḍatāmalam ātmano vyanakti // PNc_3.31

taru-viṭapa-latā-antareṇa gacchan bhuvam abhajan bahu-mukta-megha-vartmā ayam ati-guru-hāra-bhāra-jātāṃ śrama-jaḍa-tāmalam ātmano vyanakti //

nayanapatham ayaṃ yathā tavārāt tvam api tathāsya sitacchadasya yātaḥ
avanitalamṛgāṅka! yad vanāntaś cakitam ivāyam itas tataḥ prayāti // PNc_3.32

nayana-patham ayaṃ yathā tavā arāt tvam api tatha āsya sita-cchadasya yātaḥ avani-tala-mṛga-aṅka! yad vana-antaś cakitam iva ayam itas tataḥ prayāti //

niculavanam atītya vartate 'yam purata imām ayam abjinīm upetaḥ
navajaladharaśaṅkayeva śaṅke taruṇatamālavanādito nivṛttaḥ // PNc_3.33

nicula-vanam atītya vartate 'yam purata imām ayam abjinīm upetaḥ nava-jala-dhara-śaṅkaya īva śaṅke taruṇa-tamāla-vana-ādito nivṛttaḥ //

kisalayakalitāñjaliṃ tvarāvān ayam upasarpati nīlasinduvāram
kṣaṇam ayam iha bālacūtamaulau vicakilamālyavilāsam ādadhāti // PNc_3.34

kisalaya-kalita-añjaliṃ tvarāvān ayam upasarpati nīla-sindu-vāram kṣaṇam ayam iha bāla-cūta-maulau vicakila-mālya-vilāsam ādadhāti //

ayam abhinavakarṇikārayaṣṭiṃ jhaṭiti ghanastabakastanīm upaiti
ayam aticapalo nisargaraktāṃ sthalanalinīm avadhīrya deva! yātaḥ // PNc_3.35

ayam abhinava-karṇikā-āra-yaṣṭiṃ jhaṭiti ghana-stabaka-stanīm upaiti ayam aticapalo nisarga-raktāṃ sthala-nalinīm avadhīrya deva! yātaḥ //

ayam iha hi latām upaiti kaundīṃ kusumavatīṃ navamādhavīṃ vilaṅghya
kvaṇadalivalayāsu nāsu tena skhalitam itaḥ sahakāramañjarīṣu // PNc_3.36

ayam iha hi latām upaiti kaundīṃ kusumavatīṃ nava-mādhavīṃ vilaṅghya kvaṇad-ali-valayāsu nā asu tena skhalitam itaḥ sahakāra-mañjarīṣu //

abhisarati vanasthalīm ivaitāṃ madanavatīmayamūḍhakāmilīlaḥ
sphuradatanuśilīmukhasya cāgre vicarati karṇe ivāyam arjunasya // PNc_3.37

abhisarati vana-sthalīm iva etāṃ madanavatī-maya-mūḍha-kāmi-līlaḥ sphurad-atanu-śilīmukhasya ca agre vicarati karṇe iva ayam arjunasya //

śramam apaharatas tanūrmivātair ayam atithir vanapalvalasya jātaḥ
tarutatiṣu tirohito 'yam etāsv ayam aravindavanād ivojjihīte // PNc_3.38

śramam apaharatas tanu-ūrmi-vātair ayam atithir vana-palvalasya jātaḥ taru-tatiṣu tirohito 'yam etāsv ayam aravinda-vanād iva ujjihīte //

kurabakavanataḥ kadambarājiṃ vrajati tato mucakundakānanāni
iti nagam avagāhate sahāras tvam iva dhrtaklama eṣa rājahaṃsaḥ // PNc_3.39

kurabaka-vanataḥ kadamba-rājiṃ vrajati tato mucakunda-kānanāni iti nagam avagāhate sa-hāras tvam iva dhrta-klama eṣa rājahaṃsaḥ //

kuru vijayam ito mamārpya etad dhanur adhunā sasuvarṇapuṅkhabāṇam
yad ayam itagatir gato 'tidūraṃ jalapatagaḥ saha naḥ kutūhalena // PNc_3.40

kuru vijayam ito mama arpya etad dhanur adhunā sa-suvarṇa-puṅkha-bāṇam yad ayam ita-gatir gato 'tidūraṃ jala-patagaḥ saha naḥ kutūhalena //

haṃsānugamanam (PNc_p76395)

haṃsa-anugamanam

iti kathayati cāpam arpayitvā samam iṣubhiḥ sa ramāṅgade narendras
patagam anu tam āttahāraṃ harati na kaṃ navavastusaṃprayogaḥ // PNc_3.41

iti kathayati cāpam arpayitvā samam iṣubhiḥ sa ramāṅgade nara-indras patagam anu tam āttahāraṃ harati na kaṃ nava-vastu-saṃprayogaḥ //

ṛju tam atha vihāyasā vrajantam rabhasavaśād anugacchato nṛpasya
samajani bhṛśam āyato 'sya panthās taruviṭapāvaṭavarjanena vakraḥ // PNc_3.42

ṛju tam atha vihāyasā vrajantam rabhasa-vaśād anugacchato nṛpasya samajani bhṛśam āyato 'sya panthās taru-viṭapa-avaṭa-varjanena vakraḥ //

nṛpatir anuyayau vane vihaṅgaṃ nṛpatim abhi praṇayī ramāṅgado 'pi
śrutam iva viśadaṃ śucir vivekaḥ kṛtini vivekam ivāntaraḥ prasādaḥ // PNc_3.43

nṛ-patir anuyayau vane vihaṅgaṃ nṛpatim abhi praṇayī ramāṅgado 'pi śrutam iva viśadaṃ śucir vivekaḥ kṛtini vivekam iva antaraḥ prasādaḥ //

atha kamalasarastaraṅgadolācalayavilolarathāṅganāmayugmam
madakalakalahaṃsanādakṛṣṭaḥ śramaviveśaḥ saḥ sitacchadaḥ prapede // PNc_3.44

atha kamala-saras-taraṅga-dolācalaya-vilola-rathāṅganāma-yugmam mada-kala-kalahaṃsa-nāda-kṛṣṭaḥ śrama-viveśaḥ saḥ sita-cchadaḥ prapede //

vilulitakabarīkalāpamālyā mṛdunavaśaivalamekhalā vahantyaḥ
ratiraṇam avasāya yatra nityaṃ saha ramaṇair amarāṅganā ramante // PNc_3.45

vilulita-kabarī-kalāpa-mālyā mṛdu-nava-śaivala-mekhalā vahantyaḥ rati-raṇam avasāya yatra nityaṃ saha ramaṇair amara-aṅganā ramante //

salilagatadhiyātha tena dūrāt sa gurur amucyata niḥsahena hāraḥ
jaḍahṛtahṛdayāḥ kiyac ciraṃ vā guṇamahatām iha bhāram udvahanti // PNc_3.46

salila-gata-dhiya ātha tena dūrāt sa gurur amucyata niḥsahena hāraḥ jaḍa-hṛta-hṛdayāḥ kiyac ciraṃ vā guṇa-mahatām iha bhāram udvahanti //

sa ca vitatamarīcicañculekho vigalitahāralatāmiṣeṇa haṃsaḥ
pariṇatabisakāṇḍabhaṅgapītaṃ paya iva vistṛtadhāram ujjagāra // PNc_3.47

sa ca vitata-marīci-cañcu-lekho vigalita-hāra-latāmiṣeṇa haṃsaḥ pariṇata-bisa-kāṇḍa-bhaṅga-pītaṃ paya iva vistṛta-dhāram ujjagāra //

atha kanakamṛṇālikāyugasya dyutinicayena citaṃ visarpatādhaḥ
aśiśiramahaso visāriṇā khe valayitam aṃśulatākadambakena // PNc_3.48

atha kanaka-mṛṇālikā-yugasya dyuti-nicayena citaṃ visarpata ādhaḥ a-śiśira-mahaso visāriṇā khe valayitam aṃśu-latā-kadambakena //

taṭabhuvi tam apaśyad āpatantaṃ patir avane ravataṃsitāyatākṣaḥ
sitam abhinavahemadaṇḍaśobhi sphaṭikaśalākam ivātapatram aindram // PNc_3.49

taṭa-bhuvi tam apaśyad āpatantaṃ patir avane rava-taṃsita-āyata-akṣaḥ sitam abhinava-hema-daṇḍa-śobhi sphaṭika-śalākam ivā atapatram aindram //

SYNTAX: sandānitakam

sarasi dhavalite tataḥ samantād amṛtamarīciruceva tasya kāntyā
vyadhita balavatī viyogapīḍā padam apade hṛdayeṣu cakranāmnām // PNc_3.50

sarasi dhavalite tataḥ samantād amṛta-marīci-ruca īva tasya kāntyā vyadhita balavatī viyoga-pīḍā padam apade hṛdayeṣu cakra-nāmnām //

ativitataguṇaikadhāmni tasmin vidhuram adhaḥpatite viśuddhibhāji
katham api vasudhādhipaḥ pramodaṃ jhaṭiti jagāma guṇiṣv amatsaro hi // PNc_3.51

ativitata-guṇa-eka-dhāmni tasmin vidhuram adhaḥ-patite viśuddhi-bhāji katham api vasudhā-adhipaḥ pramodaṃ jhaṭiti jagāma guṇiṣv amatsaro hi //

atha nabhasi piśaṅgasāndhyarāgacchurita ivāmbaranimnagātaraṅgam
kiyad api sarasas taṭe sa gatvā kamalarajaḥkapiśe dadarśa hāram // PNc_3.52

atha nabhasi piśaṅga-sāndhya-rāgacchurita iva ambara-nimnag-ātaraṅgam kiyad api sarasas taṭe sa gatvā kamala-rajaḥ-kapiśe dadarśa hāram //

sa ca sapadi ramāṅgadopanītaṃ kanakasaroruhakāntinā kareṇa
nijayaśa iva mūrtam ādade taṃ bhuvanatalābhayadānadīkṣitena // PNc_3.53

sa ca sapadi ramāṅgada-upanītaṃ kanaka-saroruha-kāntinā kareṇa nija-yaśa iva mūrtam ādade taṃ bhuvana-tala-abhaya-dāna-dīkṣitena //

sujanam iva guṇair upoḍhaśobhaṃ śucitarabālamṛṇālasūtradīrghaiḥ
ahamahamikayā kṛtapraveśaṃ taraṇikaraglapitair ivendupādaiḥ // PNc_3.54

sujanam iva guṇair upoḍha-śobhaṃ śucitara-bāla-mṛṇāla-sūtra-dīrghaiḥ aham-ahamikayā kṛta-praveśaṃ taraṇi-kara-glapitair iva-indu-pādaiḥ //

dadhatam aruṇam aṅgarāgaśeṣaṃ kvacid api yaṣṭiṣu tāramauktikāsu
ghaṭitam iva navātapena kiṃcid bahunavayā śaśalakṣmaṇas tviṣā ca // PNc_3.55

dadhatam aruṇam aṅga-rāga-śeṣaṃ kva-cid api yaṣṭiṣu tāra-mauktikāsu ghaṭitam iva nava-ātapena kiṃ-cid bahu-navayā śaśalakṣmaṇas tviṣā ca //

ativitataruciṃ vahantam antas taralamaṇiṃ taruṇendragopaśr̆bham
aviralam asakṛnnivāsalagnaṃ lalitavadhūhṛdayād ivānurāgam // PNc_3.56

ativitata-ruciṃ vahantam antas tarala-maṇiṃ taruṇa-indragopa-śr̆bham aviralam asakṛn-nivāsa-lagnaṃ lalita-vadhū-hṛdayād iva anurāgam //

katicid api latāntare dadhānaṃ mṛgamadaliptatalāni mauktikāni
śabalajalalavair ivāttajanmāny ayam aranadīyamunātither ghanasya // PNc_3.57

kati-cid api latā-antare dadhānaṃ mṛga-mada-lipta-talāni mauktikāni śabala-jala-lavair ivā atta-janmāny ayam ara-nadī-yamunā-ātither ghanasya //

anuguṇapadavīvinirgatāsu pratilatam āyatamauktikaprabhāsu
rajanikaramarīcisūcidīrghair bahubhir iva grathitaṃ mṛṇālasūtraiḥ // PNc_3.58

anuguṇa-padavī-vinirgatāsu pratilatam āyata-mauktika-prabhāsu rajani-kara-marīci-sūci-dīrghair bahubhir iva grathitaṃ mṛṇālasūtraiḥ //

atidṛḍham anuraktayā vitīrṇaṃ mukharamahodadhimekhalāṃ vahantyā
urasi nihitabandhujīvam urvyā vicakilamālyam iva svayaṃvarāya // PNc_3.59

atidṛḍham anuraktayā vitīrṇaṃ mukhara-mahā-udadhi-mekhalāṃ vahantyā urasi nihita-bandhu-jīvam urvyā vicakila-mālyam iva svayaṃ-varāya //

SYNTAX: kulakam

arucad atha kare sa tasya bibhrad yuvatiradacchadakāntimadhyaratnam
kim api manasijena śāsanāṅkaḥ prahitanijāyudhacitrapuṣpamudraḥ // PNc_3.60

arucad atha kare sa tasya bibhrad yuvati-rada-cchada-kānti-madhya-ratnam kim api manasijena śāsana-aṅkaḥ prahita-nija-āyudha-citra-puṣpa-mudraḥ //

śaśikararucā sa tena reje mṛdukarapuṣkaravartinā narendraḥ
amarapuradhunīsamuddhṛtena tridaśakarīva mṛṇālakandalena // PNc_3.61

śaśi-kara-rucā sa tena reje mṛdu-kara-puṣkara-vartinā nara-indraḥ amara-pura-dhunī-samuddhṛtena tridaśa-kari īva mṛṇāla-kandalena //

urasi narapateḥ pataṃś cakāśe kanakaśilāvipule tadaṃśupūraḥ
akhilabhuvanakośarājalakṣmyā nihita ivādhikam utkyā kaṭākṣaḥ // PNc_3.62

urasi nara-pateḥ pataṃś cakāśe kanaka-śilā-vipule tad-aṃśu-pūraḥ akhila-bhuvana-kośa-rāja-lakṣmyā nihita iva adhikam utkyā kaṭa-akṣaḥ //

VAR 3.62: {kaṭākṣaḥ\lem \em; kadākṣaḥ \ed}

vikṛtir udadhiśuktieṣu cyutānāṃ dhruvam iyam indukalāsudhālavānām
jaladajalakaṇodbhaveṣu kāmaṃ nivasati kāntir iyaṃ na mauktikeṣu // PNc_3.63

vikṛtir udadhi-śuktieṣu cyutānāṃ dhruvam iyam indu-kalā-sudhā-lavānām jalada-jala-kaṇa-udbhaveṣu kāmaṃ nivasati kāntir iyaṃ na mauktikeṣu //

na kim ayam uḍumaṇḍalāpavādaḥ kumudavanāni puro 'sya na trapante
katham ayam avadhir na muktibhājām iti tam avekṣya sa cintayāṃ cakāra // PNc_3.64

na kim ayam uḍu-maṇḍala-apavādaḥ kumuda-vanāni puro 'sya na trapante katham ayam avadhir na muktibhājām iti tam avekṣya sa cintayāṃ cakāra //

SYNTAX: sandānitakam

sphuradudaraniveśitendranīlāṃ madajalarājim iva smaradvipasya
avanipatir apaśyad akṣarāṇāṃ tatim atha hāramṛṇālikāntarāle // PNc_3.65

sphurad-udara-niveśita-indranīlāṃ mada-jala-rājim iva smara-dvipasya avani-patir apaśyad akṣarāṇāṃ tatim atha hāra-mṛṇālikā-antarāle //

abhinavalikhitām iva praśatiṃ madanamahānṛpateḥ sa pārthivendraḥ
iti nibiḍakutūhalākulas tāṃ lalitapadābharaṇām avācayac ca // PNc_3.66

abhinava-likhitām iva praśatiṃ madana-mahā-nṛpateḥ sa pārthiva-indraḥ iti nibiḍa-kutūhala-ākulas tāṃ lalita-pada-ābharaṇām avācayac ca //

``manasijavaravīravaijantyās tribhuvanadurlabhavibhramaikabhūmeḥ
kucamukulavicitrapatravallīparicita eṣa sadā śaśiprabhāyāḥ'' // PNc_3.67

``manasija-vara-vīra-vaijantyās tri-bhuvana-durlabha-vibhrama-eka-bhūmeḥ kuca-mukula-vicitra-patra-vallīparicita eṣa sadā śaśiprabhāyāḥ'' //

kim u vipulam imaṃ manuṣyalokaṃ puram uta parvatapakṣaśātanasya
kim u yuvatir iyaṃ bhujaṅgabhartur bhuvanam alaṅkurute śaśiprabheti // PNc_3.68

kim u vipulam imaṃ manuṣya-lokaṃ puram uta parvata-pakṣa-śātanasya kim u yuvatir iyaṃ bhujaṅga-bhartur bhuvanam alaṅkurute śaśiprabha īti //

vadati śaśimukhīm itas na dūre taruṇavilepanabhinna eṣa hāraḥ
saritam iva vanāntare samīraḥ sphutitasaroruhareṇunā piśaṅgaḥ // PNc_3.69

vadati śaśi-mukhīm itas na dūre taruṇa-vilepana-bhinna eṣa hāraḥ saritam iva vana-antare samīraḥ sphutita-saroruha-reṇunā piśaṅgaḥ //

kusumaśarasakhasya kasya cit kiṃ samajani nākatalādhidevateyam
uta mukulitamanmathāvatāre pathi vicare 'dhinākakanyakānām // PNc_3.70

kusumaśara-sakhasya kasya cit kiṃ samajani nāka-tala-adhidevata īyam uta mukulita-manmatha-avatāre pathi vicare 'dhināka-kanyakānām //

api kṛtanayanotsavena tanvī taruṇasudhāmadhureṇa darśanena
mudam upajaned vane kim eṣā ? mama śaradindukaleva kairavasya // PNc_3.71

api kṛta-nayana-utsavena tanvī taruṇa-sudhā-madhureṇa darśanena mudam upajaned vane kim eṣā ? mama śarad-indu-kala īva kairavasya //

iti kiyad api yāvad eva cintāvaśam agamat sa manuṣyalokapālaḥ
dhanur api niculaṃ vidhāya tāvat kusumaśaro 'sya babhūva pārśvavartī // PNc_3.72

iti kiyad api yāvad eva cintāvaśam agamat sa manuṣya-loka-pālaḥ dhanur api niculaṃ vidhāya tāvat kusuma-śaro 'sya babhūva pārśvavartī //

atha sambhramād anucareṇa nihitatamālapallave
āsta tarukusumasaṃvalite sarasaḥ saḥ saikataśilātale nṛpaḥ // PNc_3.73

atha sambhramād anucareṇa nihita-tamāla-pallave āsta taru-kusuma-saṃvalite sarasaḥ saḥ saikata-śilā-tale nṛpaḥ //

ālakṣya stanasakhyalakṣmaṇi tatas tasmin kuraṅgīdṛśo muktādāmni karodarapraṇayitām āpte tuṣāratviṣi
vismṛtyā sahasā hṛtaṃ caturayā kroḍīkṛtaṃ cintayā cetaḥ śrīnavasāhasāṅkanṛpater utkaṇṭhayākṛṣyata // PNc_3.74

ālakṣya stana-sakhya-lakṣmaṇi tatas tasmin kuraṅgī-dṛśo muktā-dāmni kara-udara-praṇayitām āpte tuṣāra-tviṣi vismṛtyā sahasā hṛtaṃ caturayā kroḍīkṛtaṃ cintayā cetaḥ śrī-navasāhasāṅka-nṛpater utkaṇṭhayā ākṛṣyata //

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye śaśiprabhā-hāra-lābho nāma tṛtīyaḥ sargaḥ

(PNc_3)

caturthaḥ sargaḥ

tataḥ saś cetasy avanīpatir dadhe śaśiprabhālokamahotsavaspṛhām
upoḍharāgām udadhis taṭodare navodgatāṃ vidrumakandalīm iva // PNc_4.1

tataḥ saś cetasy avanī-patir dadhe śaśiprabhā-āloka-mahā-utsava-spṛhām upoḍha-rāgām udadhis taṭa-udare nava-udgatāṃ vidruma-kandalīm iva //

śaśiprabhāśānalinīmṛṇālatām upāgate mauktikadāmni sādaraḥ
tadāgate dūta iva nyaveśayat sa darśitapremalave vilocane // PNc_4.2

śaśiprabhā-āśā-nalinī-mṛṇālatām upāgate mauktika-dāmni sa-ādaraḥ tad-āgate dūta iva nyaveśayat sa darśita-prema-lave vilocane //

punaḥ punaḥ ṣaṭpadarājimecakāṃ tadindranīlākṣarapaṅktim aikṣata
sa tatkṣanān manmathajātavedasaṃ tanīyasīṃ dhūmalatām ivodgatām // PNc_4.3

punaḥ punaḥ ṣaṭpada-rāji-mecakāṃ tad-indranīla-akṣara-paṅktim aikṣata sa tat-kṣanān manmatha-jātavedasaṃ tanīyasīṃ dhūma-latām iva udgatām //

sugandhihārād anulepanaṃ kare samunmiṣatsvedalave vilumpati
asaṅgatāyā api dīrghacakṣuṣaḥ payodharaspṛśam ivāsasāda sa // PNc_4.4

sugandhi-hārād anulepanaṃ kare samunmiṣat-sveda-lave vilumpati a-saṅgatāyā api dīrgha-cakṣuṣaḥ payodhara-spṛśam ivā asasāda sa //

tadīyanāmāṅkalipiṃ śanaiḥ śanaiḥ salīlam āvartayituṃ pracakrame
parisphuratpallavapāṭalādharo rahasyavidyām iva manmathasya sa // PNc_4.5

tadīya-nāma-aṅka-lipiṃ śanaiḥ śanaiḥ sa-līlam āvartayituṃ pracakrame parisphurat-pallava-pāṭala-adharo rahasya-vidyām iva manmathasya sa //

anekarūpālikhanapragalbhayā sutīkṣṇayā vartikayeva cintayā
sas tām anāptekṣaṇasaṃstavāṃ purā lilekha citte muhur anyathānyathā // PNc_4.6

aneka-rūpa-ālikhana-pragalbhayā sutīkṣṇayā vartikaya īva cintayā sas tām anāpta-īkṣaṇa-saṃstavāṃ purā lilekha citte muhur anyatha ānyathā //

anaṅgacaṇḍātapataptayos tadā śaśiprabhāvibhramadarśanaṃ prati
dvayor abhūd utsukatā vanāntare vilāsinas tasya ca kairavasya ca // PNc_4.7

anaṅga-caṇḍa-ātapa-taptayos tadā śaśiprabhā-vibhrama-darśanaṃ prati dvayor abhūd utsukatā vana-antare vilāsinas tasya ca kairavasya ca //

udagradigvāraṇahastahāriṇā sa dakṣiṇena sphuratā ca bahunā
sthirīkṛtāśo manāsāpi durlabhām adurlabhām indumukhīm amanyata // PNc_4.8

udagra-dig-vāraṇa-hasta-hāriṇā sa dakṣiṇena sphuratā ca bahunā sthirīkṛta-āśo manāsa āpi durlabhām a-durlabhām indu-mukhīm amanyata //

puro vimuñcannayane yadṛcchayā nṛpas tamāladrumakānanodare
apaśyad atravāsare vilāsinīṃ payodhamadhye śaśinaḥ kalām iva // PNc_4.9

puro vimuñcan-nayane yadṛcchayā nṛpas tamāla-druma-kānana-udare apaśyad atra-vāsare vilāsinīṃ payodha-madhye śaśinaḥ kalām iva //

nāyakavākyam (PNc_p89680)

nāyaka-vākyam

athaiṣa dīrghā darśanārciṣaḥ kiran mukhāmṛtāṃśoḥ kiraṇacchaṭā iva
nirīkṣya tām unmadahaṃsagāminīṃ ramāṅgadaṃ sasmitam ity avocat // PNc_4.10

atha eṣa dīrghā darśana-arciṣaḥ kiran mukha-amṛta-aṃśoḥ kiraṇa-cchaṭā iva nirīkṣya tām unmada-haṃsa-gāminīṃ ramāṅgadaṃ sa-smitam ity avocat //

VAR 4.10d: {sasmitam\lem % K\tr\i; saspṛham \ed}

śanaiś carantī vipine tava sthitā nitambinī kaccid iyaṃ dṛśaḥ pathi?
adhīratāṃ dakṣiṇamātariśvanā lateva nītā masṛṇena mādhavī // PNc_4.11

śanaiś carantī vipine tava sthitā nitambinī kac-cid iyaṃ dṛśaḥ pathi? a-dhīratāṃ dakṣiṇa-mātariśvanā lata īva nītā masṛṇena mādhavī //

yutā sitābhaiḥ sumanobhir etayā pariślatheyaṃ kabarī niyamyate
udastabhāsvatkarakāntayā śriyā dinasya tārāśabaleva śarvarī // PNc_4.12

yutā sita-ābhaiḥ sumanobhir etayā pariślatha īyaṃ kabarī niyamyate udasta-bhāsvat-kara-kāntayā śriyā dinasya tārā-śabala īva śarvarī //

asatkaver vāg iva vītasauṣṭhavaṃ niveśayantī padam avyavasthayā
asāv anekaskhalitaiḥ samākulā vimucya mārgaṃ kim itaḥ pratiṣṭhate // PNc_4.13

asat-kaver vāg iva vīta-sauṣṭhavaṃ niveśayantī padam avyavasthayā asāv aneka-skhalitaiḥ samākulā vimucya mārgaṃ kim itaḥ pratiṣṭhate //

haṭhena netuṃ vaśatām ivātmano mano'bhirāmāsu vilāsabhaṅgiṣu
dhṛtāṃśukā tābhir iyaṃ pade pade latābhir ambhojamukhī niruddhyate // PNc_4.14

haṭhena netuṃ vaśatām ivā atmano mano-'bhirāmāsu vilāsa-bhaṅgiṣu dhṛta-aṃśukā tābhir iyaṃ pade pade latābhir ambhoja-mukhī niruddhyate //

vicinvatī kiṃ cid iveyam ādarād apakṣamapātastimite vilocane
gate 'vataṃsotpalapatrabandhutām itas tataḥ padmavane vimuñcati // PNc_4.15

vicinvatī kiṃ cid iva iyam ādarād apakṣama-pāta-stimite vilocane gate 'vataṃsa-utpala-patra-bandhutām itas tataḥ padma-vane vimuñcati //

mṛdu prayāntīyam animnanimnayoḥ sitāṃśukā kām api kāntim aśnute
jale kalā iva pratibimbitaindavī vanānilodañcadavāñcadūrmiṇi // PNc_4.16

mṛdu prayānti īyam animna-nimnayoḥ sita-aṃśukā kām api kāntim aśnute jale kalā iva pratibimbita-endavī vana-anila-udañcad-avāñcad-ūrmiṇi //

prasādam asmākam araṇyadurlabhair vidhehi sālaktakapādatāḍanaiḥ
asāv aśokaiḥ kṣaṇam āśritaiḥ śramāt itīva mattālirutena yācyate // PNc_4.17

prasādam asmākam araṇya-durlabhair vidhehi sa-ālaktaka-pāda-tāḍanaiḥ asāv aśokaiḥ kṣaṇam āśritaiḥ śramāt iti iva matta-ali-rutena yācyate //

abhedamūḍhastabakābhir āvṛtā latābhir īṣal lulitālipaṅktibhiḥ
iyaṃ puro mārutanartitālakā na lakṣyate vyaktam avāmanastanī // PNc_4.18

abheda-mūḍha-stabakābhir āvṛtā latābhir īṣal lulita-ali-paṅktibhiḥ iyaṃ puro māruta-nartita-alakā na lakṣyate vyaktam a-vāmana-stanī //

ṛju kvacit kvāpi anṛju pravartate kvacit skhalaty uccaśilātale pathi
iyaṃ śanaiḥ śailanadīva ca kvacit vinamravānīratalena gacchati // PNc_4.19

ṛju kva-cit kva-api anṛju pravartate kva-cit skhalaty ucca-śilā-tale pathi iyaṃ śanaiḥ śaila-nadi īva ca kva-cit vinamra-vānīra-talena gacchati //

sthite pariṣvajya sarojinīm imāṃ vane ghane 'smin kusumonmadālini
prayāti sāsūyam iyaṃ kathaṃcana svahastasīmantitamārgavīrudhi // PNc_4.20

sthite pariṣvajya sarojinīm imāṃ vane ghane 'smin kusuma-unmada-alini prayāti sāsūyam iyaṃ kathaṃ-cana sva-hasta-sīmantita-mārga-vīrudhi //

kvacit kvacit svedalavodgamo mukhe samāhṛteyaṃ kabarī yathā tathā
sayaṃ ca kampaḥ kucayor vadhūr iyaṃ ratiśramavyākuliteva lakṣyate // PNc_4.21

kva-cit kva-cit sveda-lava-udgamo mukhe samāhṛta īyaṃ kabarī yathā tathā sayaṃ ca kampaḥ kucayor vadhūr iyaṃ rati-śrama-vyākulita īva lakṣyate //

anena rūpātiśayena līlayā viviktanepathyaparigraheṇa ca
araṇyasañcāraparā iyam ekikā kutūhalaṃ me hṛdaye niṣiñcati // PNc_4.22

anena rūpa-atiśayena līlayā vivikta-nepathya-parigraheṇa ca araṇya-sañcāra-parā iyam ekikā kutūhalaṃ me hṛdaye niṣiñcati //

asau parādhīnatayāspadīkṛtā na bālikā na pratibhāsate na mama
ayaṃ sphuratkāñcanapadmasodaraḥ sacāmaro 'syāḥ kathamanyathā karaḥ // PNc_4.23

asau parādhīnatayā āspadīkṛtā na bālikā na pratibhāsate na mama ayaṃ sphurat-kāñcana-padma-sa-udaraḥ sa-cāmaro 'syāḥ katham-anyathā karaḥ //

iyaṃ kim u syād vanadevatāgatā ? gatā dharāṃ vyomavadhūr iyaṃ kim u ?
avekṣituṃ hāram iheyam āgatā śaśiprabhāvāravilāsinī kim u ? // PNc_4.24

iyaṃ kim u syād vana-devatā āgatā ? gatā dharāṃ vyoma-vadhūr iyaṃ kim u ? avekṣituṃ hāram iha iyam āgatā śaśiprabhā-vāra-vilāsinī kim u ? //

itaḥ saś citrākṛtir īkṣato mṛgaḥ sitacchadādāptam ito vibhūṣaṇam
itaś ca dṛṣṭeyam iti sprasūyate prasaktam āścaryam iyaṃ vanasthalī // PNc_4.25

itaḥ saś citra-ākṛtir īkṣato mṛgaḥ sita-cchadād-āptam ito vibhūṣaṇam itaś ca dṛṣṭa īyam iti sprasūyate prasaktam āścaryam iyaṃ vana-sthalī //

pāṭalāyā nāyakadarśanam (PNc_p94565)

pāṭalāyā nāyaka-darśanam

iti prakṛtyā madhuroktir uktavān tayāyatākṣyā dadṛśe viśāmpatiḥ
tamālapatrāpihite śilātale kumudvatīkānta ivāmbare sthitaḥ // PNc_4.26

iti prakṛtyā madhura-uktir uktavān tayā āyata-akṣyā dadṛśe viśāmpatiḥ tamāla-patra-apihite śilā-tale kumudvatī-kānta iva ambare sthitaḥ //

tatas tadālokanakautukena sā sthitā nimeṣojjhitapakṣmalekṣaṇam
vinidrasatkesarapaṅkajā babhau vane nivātastimiteva padminī // PNc_4.27

tatas tad-ālokana-kautukena sā sthitā nimeṣa-ujjhita-pakṣmala-īkṣaṇam vinidra-satkesara-paṅkajā babhau vane nivāta-stimita īva padminī //

pāṭalāyāḥ svagatam (PNc_p95211)

pāṭalāyāḥ svagatam

acintayat seti ca pāṭalādharaḥ sitāravindacchadadīrghalocanaḥ
mukhaṃ sudhādīdhitisundaraṃ dadhan vane gataḥ ko 'yam anaṅgavibhramaḥ // PNc_4.28

acintayat sa īti ca pāṭalādharaḥ sita-aravinda-cchada-dīrgha-locanaḥ mukhaṃ sudhā-dīdhiti-sundaraṃ dadhan vane gataḥ ko 'yam anaṅga-vibhramaḥ //

vyanakti kalyāṇamayīyam ākṛtir mahīyasīmasya mahānubhavatām
asatyam etāsu rucā vitanvatī latāsu kārtasvarapallavodgamam // PNc_4.29

vyanakti kalyāṇa-mayīyam ākṛtir mahīya-sīmasya mahā-anubhavatām asatyam etāsu rucā vitanvatī latāsu kārtasvara-pallava-udgamam //

bhujena citrāṅgadaratnaśobhinā satārahāreṇa bhujāntareṇa ca
vadaty ayaṃ madhyamalokapālatāṃ parārdhyacūḍāmaṇinā ca maulinā // PNc_4.30

bhujena citra-aṅgada-ratna-śobhinā sa-tāra-hāreṇa bhuja-antareṇa ca vadaty ayaṃ madhyama-lokapālatāṃ para-ardhya-cūḍāmaṇinā ca maulinā //

anātapatro 'yam atra lakṣyate sitātapatrair iva sarvato vṛtaḥ
acāmaro 'py eṣa sateva vījyate vilāsavālavyajanena ko 'pi ayam // PNc_4.31

anātapatro 'yam atra lakṣyate sita-ātapatrair iva sarvato vṛtaḥ acāmaro 'py eṣa sata īva vījyate vilāsa-vālavyajanena ko 'pi ayam //

priyā iyam ārūḍhaguṇā suvaṃśabhūr na cāntikaṃ cāpalatāsya muñcati
ime pṛṣatkā api pārthivaśriyo vilāsakarṇotpalapallavā iva // PNc_4.32

priyā iyam ārūḍha-guṇā suvaṃśa-bhūr na ca antikaṃ cāpalata āsya muñcati ime pṛṣatkā api pārthiva-śriyo vilāsa-karṇa-utpala-pallavā iva //

itaḥ śilotsaṅgatale niṣeduṣā divaścyuteneva kuraṅgalakṣmaṇā
adhas taruṇām amunā vinīyate kṣaṇaṃ mṛgavyopanataḥ pariśramaḥ // PNc_4.33

itaḥ śilā-utsaṅga-tale niṣeduṣā divaś-cyutena iva kuraṅga-lakṣmaṇā adhas taruṇām amunā vinīyate kṣaṇaṃ mṛgavya-upanataḥ pariśramaḥ //

ayaṃ sa na syān navasāhasāṅka ity anaṅgalīlāsu kṛtī bhuvaḥpatiḥ
sa yena mukto nijanāmalāñchitaḥ śaśiprabhākelikuraṅgake śaraḥ // PNc_4.34

ayaṃ sa na syān nava-sāhasa-aṅka ity anaṅga-līlāsu kṛtī bhuvaḥ-patiḥ sa yena mukto nija-nāma-lāñchitaḥ śaśiprabhā-keli-kuraṅgake śaraḥ //

ayaṃ sa no hāra ivāsya dṛśyate karodare pallavapāṭalatviṣi
itaḥ kim etasya na saikate saḥ kiṃ sitacchado locanagocaraṃ gataḥ // PNc_4.35

ayaṃ sa na u hāra iva asya dṛśyate karodare pallava-pāṭalatviṣi itaḥ kim etasya na saikate saḥ kiṃ sita-cchado locana-gocaraṃ gataḥ //

suvarṇapuṅkhe likhitaṃ śilīmukhe tad asya nāmāsti samānam ākṛteḥ
yad adbhutām ekapade pṛṣatkatām agād anaṅgasya śaśiprābhāṃ prati // PNc_4.36

suvarṇa-puṅkhe likhitaṃ śilīmukhe tad asya nāma asti samānam ākṛteḥ yad adbhutām eka-pade pṛṣatkatām agād anaṅgasya śaśiprābhāṃ prati //

anena ced yogam upaiti daivataḥ phanīndrakanyā śaśineva rohiṇī
analpalāvaṇyatiraskṛtopamaṃ vapus tad asyāḥ saphalatvam eṣyati // PNc_4.37

anena ced yogam upaiti daivataḥ phanīndra-kanyā śaśina īva rohiṇī analpa-lāvaṇya-tiraskṛta-upamaṃ vapus tad asyāḥ saphalatvam eṣyati //

vidhātum enām aham eva vā kṣamā mitodarīm aṅkatale 'sya ko vidhiḥ
mamedṛśe yadviṣaye vimatsarāḥ stuvanti sakhyo masṛṇoktisauṣṭhavam // PNc_4.38

vidhātum enām aham eva vā kṣamā mita-udarīm aṅkatale 'sya ko vidhiḥ mamā idṛśe yad-viṣaye vimatsarāḥ stuvanti sakhyo masṛṇa-ukti-sauṣṭhavam //

sahāmunā kiṃcidupāntavartinā vadaty asaūdgatadantadīdhitiḥ
kutūhalākṣiptanimeṣalāsyayā vilokayan mām iva dīrghayā dṛśā // PNc_4.39

saha amunā kiṃ-cid-upānta-vartinā vadaty asau udgata-danta-dīdhitiḥ kutūhala-ākṣipta-nimeṣa-lāsyayā vilokayan mām iva dīrghayā dṛśā //

pāṭalāyāḥsamīpagamanam (PNc_p98817)

pāṭalāyāḥ-samīpa-gamanam

athādhigantuṃ kila tasya patriṇo gatiṃ vanānte katham apy alakṣitām
tam abhyagāt sā nṛpatiṃ sacāmarā sarit saphenā nidhim ambhasām iva // PNc_4.40

atha adhigantuṃ kila tasya patriṇo gatiṃ vana-ante katham apy alakṣitām tam abhyagāt sā nṛpatiṃ sa-cāmarā sarit saphenā nidhim ambhasām iva //

samuccaran nūpurasinncitaiḥ padair yathā yathā saṃmukham ājagāma sā
tayāyatākṣyeva tathātatheritā dṛg asya paścād apasāram ādade // PNc_4.41

samuccaran nūpura-sinncitaiḥ padair yathā yathā saṃmukham ājagāma sā tayā āyata-akṣya īva tathā-tathā-īritā dṛg asya paścād apasāram ādade //

śanais tatas tāṃ savidhopasarpaṇīṃ nirīkṣya hāraṃ pidadhe narādhipaḥ
nijottarīyeṇa sitena mārutaḥ śaraddhaneneva śaśāṅkamaṇḍalam // PNc_4.42

śanais tatas tāṃ savidha-upasarpaṇīṃ nirīkṣya hāraṃ pidadhe narādhipaḥ nija-uttarīyeṇa sitena mārutaḥ śarad-dhanena iva śaśāṅka-maṇḍalam //

payodharotsaṅganivāsalālitaṃ vyadhād imaṃ pannagarājakanyakā
iti prarohadbahumānamantharo babhūva tasminn avanīpurandaraḥ // PNc_4.43

payodhara-utsaṅga-nivāsa-lālitaṃ vyadhād imaṃ pannaga-rāja-kanyakā iti prarohad-bahumāna-mantharo babhūva tasminn avanī-purandaraḥ //

analpalāvaṇyavilāsajanmabhūr vicitraratnadyutibhāsvarormikā
tamiddhamuktābharaṇaṃ bhuvaḥpatiṃ payodhiveleva suvelam āpa sā // PNc_4.44

analpa-lāvaṇya-vilāsa-janma-bhūr vicitra-ratna-dyuti-bhāsvara-ūrmikā tamiddhamukta-ābharaṇaṃ bhuvaḥ-patiṃ payodhi-vela īva suvelam āpa sā //

avāpa devaḥ śriyam antikasthayā tayā sa vālavyajanāṅkahastayā
niṣevyamāṇaḥ sphuṭalakṣyadehayā narendralakṣmyeva yaśaḥsametayā // PNc_4.45

avāpa devaḥ śriyam antikasthayā tayā sa vālavyajana-aṅka-hastayā niṣevyamāṇaḥ sphuṭa-lakṣya-dehayā narendra-lakṣmya īva yaśaḥ-sametayā //

pāṭalākṛtaḥ satkāraḥ (PNc_p100665)

pāṭalā-kṛtaḥ satkāraḥ

vibhinnacūrṇālakabhakti kurvatī vikīrṇacūḍāmaṇicandrikaṃ śiraḥ
athānubhavena nideśiteva sā nanāma māninyavaśā viśāṃpatim // PNc_4.46

vibhinna-cūrṇa-alaka-bhakti kurvatī vikīrṇa-cūḍāmaṇi-candrikaṃ śiraḥ atha anubhavena nideśita īva sā nanāma māninyavaśā viśāṃpatim //

dṛśā narendreṇa nideśite svayaṃ śilātale nātividūravartini
upāviśat sā raśanāmaṇitviṣā niṣicyamāne 'maracāpaśobhini // PNc_4.47

dṛśā narendreṇa nideśite svayaṃ śilā-tale na-atividūra-vartini upāviśat sā raśanā-maṇi-tviṣā niṣicyamāne 'mara-cāpa-śobhini //

ramāṅgadavākyam (PNc_p101297)

ramāṅgada-vākyam

tayātidīrghair daśanānupātibhir vikṛṣyamāṇām iva bhūṣaṇāṃśubhiḥ
iti kṣitīśeṅgitavartmadīpikām udīrayām āsa giraṃ ramāṅgadaḥ // PNc_4.48

taya ātidīrghair daśana-anupātibhir vikṛṣyamāṇām iva bhūṣaṇa-aṃśubhiḥ iti kṣitīśa-iṅgita-vartma-dīpikām udīrayām āsa giraṃ ramāṅgadaḥ //

anena vindhyādrivihārajanmanā śrameṇa kāmaṃ bhavatī kadarthitā
prasuptajūṭāhimukhāniloṣmaṇā jaṭāviṭaṅkendukaleva śūlinaḥ // PNc_4.49

anena vindhya-adri-vihāra-janmanā śrameṇa kāmaṃ bhavatī kadarthitā prasupta-jūṭa-ahi-mukha ānila-uṣmaṇā jaṭā-viṭaṅka-indu-kala īva śūlinaḥ //

amī sarojapratime mukhe muhus tavātapātāmrakapolabhittini
samunmiṣanti śramavāribindavo natāṅgi lāvaṇyasudhālavās iva // PNc_4.50

amī saroja-pratime mukhe muhus tavā atapa-ātāmra-kapola-bhittini samunmiṣanti śrama-vāri-bindavo nata-aṅgi lāvaṇya-sudhā-lavās iva //

ito 'vataṃsotpalalāsyadeśike nirantaraṃ gandhavahe vahaty api
na ghūrṇate khinnalalāṭasaṅginī tavālakaśreṇir iyaṃ manāg api // PNc_4.51

ito 'vataṃsa-utpala-lāsya-deśike nirantaraṃ gandha-vahe vahaty api na ghūrṇate khinna-lalāṭa-saṅginī tava alaka-śreṇir iyaṃ manāg api //

anena pīnastanakampadāyinā nirāyatenodvahatā kaduṣṇatām
atha pravālād api pāṭalacchavir na dūyate niḥśvasitena te 'dharaḥ // PNc_4.52

anena pīna-stana-kampa-dāyinā nirāyatena udvahatā kaduṣṇatām atha pravālād api pāṭala-cchavir na dūyate niḥśvasitena te 'dharaḥ //

uditya paṅktyā śramavārivipruṣāṃ nirantarādhyāsitarekhayānayā
tavaiṣa kaṇṭhaḥ kuṭajāvadātayā vilāsamuktālatatayeva bhūṣyate // PNc_4.53

uditya paṅktyā śrama-vāri-vipruṣāṃ nirantara-adhyāsita-rekhaya ānayā tava eṣa kaṇṭhaḥ kuṭaja-avadātayā vilāsa-muktā-latataya īva bhūṣyate //

idaṃ mahac citram amānuṣaṃ tvayā vigāhyate yad vanam advitīyayā
imāḥ kva vindhyasya bhuvo 'tidurgamāḥ kva rājaveśmābharaṇaṃ bhavādṛśī // PNc_4.54

idaṃ mahac citram amānuṣaṃ tvayā vigāhyate yad vanam advitīyayā imāḥ kva vindhyasya bhuvo 'tidurgamāḥ kva rāja-veśma-ābharaṇaṃ bhavādṛśī //

navodgatāśokapalāśakāntinā nikāmaniryannakhacandrikeṇa ca
bibharṣi kasyedam anena pāṇinā vadāvadhūtendumarīci cāmaram // PNc_4.55

nava-udgata-aśoka-palāśa-kāntinā nikāma-niryan-nakha-candrikeṇa ca bibharṣi kasya idam anena pāṇinā vada āvadhūta-indu-marīci cāmaram //

nṛpasya kasyāpi paricchadāṅganā yadi tvam uccair vibhavo hi ko 'pi sa
marutpatir menakayeva tanvi yas tvayāpi vālavyajanena vījyate // PNc_4.56

nṛpasya kasya api paricchada-aṅganā yadi tvam uccair vibhavo hi ko 'pi sa marutpatir menakaya īva tanvi yas tvaya āpi vālavyajanena vījyate //

atha rdhimatyā paravaty asi striyā kayāpi kāsau jagadekasundarī
natabhru yasyāḥ smaracāpayaṣṭayo vidheyatāṃ yānti bhavadvidhā api // PNc_4.57

atha rdhimatyā paravaty asi striyā kaya āpi ka āsau jagad-eka-sundarī nata-bhru yasyāḥ smara-cāpa-yaṣṭayo vidheyatāṃ yānti bhavadvidhā api //

parasparaspardhi vilāsasampadāṃ trayaṃ bhavatsvāmitayā vikalpyate
marutvato vā ramaṇī ramātha vā kalatram ardhenduvibhūṣaṇasya vā ? // PNc_4.58

paraspara-spardhi vilāsa-sampadāṃ trayaṃ bhavat-svāmitayā vikalpyate marutvato vā ramaṇī rama ātha vā kalatram ardha-indu-vibhūṣaṇasya vā ? //

iyaṃ paribhrāntir agendrakandare sakhīva te śaṃsati kāryagauravam
bhavādṛśaḥ śvāpadadūṣite 'nyathā caranty araṇye kim adhīnanītayaḥ // PNc_4.59

iyaṃ paribhrāntir aga-indra-kandare sakhi iva te śaṃsati kārya-gauravam bhavādṛśaḥ śvāpada-dūṣite 'nyathā caranty araṇye kim adhīna-nītayaḥ //

anena khelanmadadantinā vada tvam āgatā caṇḍi kuto duradhvanā
vidhāya viśleṣaviṣādam āvayoḥ svakāryaniṣṭhe kathaya kva yāsyasi ? // PNc_4.60

anena khelan-mada-dantinā vada tvam āgatā caṇḍi kuto duradhvanā vidhāya viśleṣa-viṣādam āvayoḥ sva-kārya-niṣṭhe kathaya kva yāsyasi ? //

nāyakavākyam (PNc_p105220)

nāyaka-vākyam

iti sābhihitā mṛgāyatākṣī samupoḍhapraṇayaṃ yaśobhaṭena
sahasā na jagāda lajjayā nu śramataḥ kiṃ tu nṛpas tu tām avocat // PNc_4.61

iti sa ābhihitā mṛgā-āyata-akṣī samupoḍha-praṇayaṃ yaśobhaṭena sahasā na jagāda lajjayā nu śramataḥ kiṃ tu nṛpas tu tām avocat //

śrāntāsi kautukahṛtena kadarthitāsi praśnair anena vihito na tavopacāraḥ
ātithyam eṣa kurute param aṅgalekhāsaṃvāhanaikacaturo niculānilas te // PNc_4.62

śrānta āsi kautuka-hṛtena kadarthita āsi praśnair anena vihito na tava upacāraḥ ātithyam eṣa kurute param aṅga-lekhāsaṃvāhana-eka-caturo nicula-anilas te //

evaṃ nisargamadhureṇa sudhārasaikaniṣyandinā phaṇivadhūr atha sā hasantī
candrāṃśunā kumudinīva dinoṣmataptā vītaklamā narapater vacasā babhūva // PNc_4.63

evaṃ nisarga-madhureṇa sudhā-rasa-ekaniṣyandinā phaṇi-vadhūr atha sā hasantī candra-aṃśunā kumudini īva dina-uṣma-taptā vīta-klamā narapater vacasā babhūva //

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye pāṭalā-darśanaṃ nāma caturthaḥ sargaḥ

(PNc_4)

pañcamaḥ sargaḥ

atha sā vadane navendukāntismitam aṅke viniveśya cāmaraṃ ca
jagatīpatim evam ā babhāṣe masṛṇaṃ mūrtimatī vidagdhateva // PNc_5.1

atha sā vadane nava-indu-kāntismitam aṅke viniveśya cāmaraṃ ca jagatīpatim evam ā babhāṣe masṛṇaṃ mūrtimatī vidagdhata īva //

VAR 5.1a: {#kānti#\lem \em; #kānti# \ed}

tvayi puṇyavaśena dṛṣtim āpte labhate śarma gataśramo mamātmā
udite hi virocane nalinyā vitamastāmarasaṃ vikāsam eti // PNc_5.2

tvayi puṇya-vaśena dṛṣtim āpte labhate śarma gata-śramo mamā atmā udite hi virocane nalinyā vitamas-tāmarasaṃ vikāsam eti //

atimātram upoḍhasaukumārye vacasi śrotram upeyuṣi tvadīye
jhaṭiti pratibhāsate mamāyaṃ kaṭhinaś candanapallavāvataṃsaḥ // PNc_5.3

atimātram upoḍha-saukumārye vacasi śrotram upeyuṣi tvadīye jhaṭiti pratibhāsate mama ayaṃ kaṭhinaś candana-pallava-avataṃsaḥ //

kim ayaṃ mayi saṃbhramo 'yam āstāṃ kim ayaṃ na eva janaḥ paricchadas te
upacāraviśeṣasaṃvidhāne pratipaccandra iva uditas tvam eva // PNc_5.4

kim ayaṃ mayi saṃbhramo 'yam āstāṃ kim ayaṃ na eva janaḥ paricchadas te upacāra-viśeṣa-saṃvidhāne pratipac-candra iva uditas tvam eva //

bhavadiṅgitavedinaiva pṛṣṭā yad anenāham upāntavartinā te
kim u tat kathayāmi sammataṃ cet kriyatāṃ me svayam ājñayā prasādaḥ // PNc_5.5

bhavad-iṅgita-vedina aiva pṛṣṭā yad anena aham upānta-vartinā te kim u tat kathayāmi sammataṃ cet kriyatāṃ me svayam ājñayā prasādaḥ //

nāyakanideśaḥ (PNc_p107921)

nāyaka-nideśaḥ

abhidhehi lavaḥ kutūhalasya tvadudantaśravaṇe mamāpi jātaḥ
iti sā vasudhāpater nideśād atha pātālavilāsinī jagāda // PNc_5.6

abhidhehi lavaḥ kutūhalasya tvad-udanta-śravaṇe mama api jātaḥ iti sā vasudhāpater nideśād atha pātāla-vilāsinī jagāda //

bhujaṅgalokavarṇanam (PNc_p108247)

bhujaṅga-loka-varṇanam

sa tava śrutim āpta eva tāvat smaralīlābhavanaṃ bhujaṅgalokaḥ
upayāti yad ekadeśasāmyaṃ na mahī nāpi purī purandarasya // PNc_5.7

sa tava śrutim āpta eva tāvat smara-līlā-bhavanaṃ bhujaṅga-lokaḥ upayāti yad eka-deśa-sāmyaṃ na mahī na āpi purī purandarasya //

atidurlabhasūryabhāsi yasmiṃs tamasām ullasatāṃ tiraskriyāyai
phaṇino 'ruṇakāntibhiḥ śirasthair maṇibhir bālam ivātapaṃ vahanti // PNc_5.8

atidurlabha-sūrya-bhāsi yasmiṃs tamasām ullasatāṃ tiraskriyāyai phaṇino 'ruṇa-kāntibhiḥ śirasthair maṇibhir bālam ivā atapaṃ vahanti //

anulimpati rodasī yathenduḥ prabhayā māṃ na tathety asūyayeva
paṭu yaḥ pramādāvilāsahāsastabakair induparamparāḥ prasūte // PNc_5.9

anulimpati rodasī yatha īnduḥ prabhayā māṃ na tatha īty asūyaya īva paṭu yaḥ pramāda-avilāsa-hāsastabakair indu-paramparāḥ prasūte //

savilāsam udastahastamuktair nikarair digdviradendraśīkarāṇām
parito nicitāḥ sadaiva yasmin kakubhas tārikā ivāvabhānti // PNc_5.10

savilāsam udasta-hasta-muktair nikarair dig-dvirada-indra-śīkarāṇām parito nicitāḥ sada aiva yasmin kakubhas tārikā iva avabhānti //

pratibhāti dadhan phaṇākalāpe pṛthivīṃ yatra saḥ śeṣanāgarājaḥ
nabhaso nipatañ javena bhittvā jagatīṃ gāṅga iva cyutaḥ pravāhaḥ // PNc_5.11

pratibhāti dadhan phaṇā-kalāpe pṛthivīṃ yatra saḥ śeṣa-nāga-rājaḥ nabhaso nipatañ javena bhittvā jagatīṃ gāṅga iva cyutaḥ pravāhaḥ //

bhogavatīvarṇanam (PNc_p109763)

bhogavatī-varṇanam

viditā khalu vāsukes trilokyāṃ harakaṇṭhābharaṇasya bhogibhartuḥ
lalitādbhutabhūmir asti tasmin nagarī bhogavatīti rājadhānī // PNc_5.12

viditā khalu vāsukes trilokyāṃ hara-kaṇṭha-ābharaṇasya bhogi-bhartuḥ lalita-adbhuta-bhūmir asti tasmin nagarī bhogavati īti rājadhānī //

maṇiharmyatalāni ratnadīpāḥ phaṇikāntārdhavilokitāni vīṇāḥ
ṛtavo 'py akhilāḥ sametya yatra smarasāmrājyamahādhuraṃ vahanti // PNc_5.13

maṇi-harmya-talāni ratna-dīpāḥ phaṇi-kānta-ardha-vilokitāni vīṇāḥ ṛtavo 'py akhilāḥ sametya yatra smara-sāmrājya-mahā-dhuraṃ vahanti //

anupādhir upāhṛto vikāsaḥ kamalair yatra vilāsadīrghikāsu
api yatra kumudvatībhir astaḥ sahajaś candramarīcipakṣapātaḥ // PNc_5.14

anupādhir upāhṛto vikāsaḥ kamalair yatra vilāsa-dīrghikāsu api yatra kumudvatībhir astaḥ sahajaś candra-marīci-pakṣa-pātaḥ //

abhikān abhisartum udyataḥ san sapadi vyālavilāsinīsamūhaḥ
bhavati svaphaṇāmaṇipradīpe timirotsāriṇi yatra sābhyasūyaḥ // PNc_5.15

abhikān abhisartum udyataḥ san sapadi vyāla-vilāsinī-samūhaḥ bhavati sva-phaṇā-maṇi-pradīpe timira-utsāriṇi yatra sa-abhyasūyaḥ //

adhirohati yatra vaṃśamuktāpaṭalasmerataṭā surasravantī
saritaḥ śriyam īrṣyayeva tasyāḥ suvate mauktikam eva yat payāṃsi // PNc_5.16

adhirohati yatra vaṃśa-muktāpaṭala-smera-taṭā surasravantī saritaḥ śriyam īrṣyaya īva tasyāḥ suvate mauktikam eva yat payāṃsi //

atikāntaguṇābhirāmamūrtir madhureṇa dhvaninā manoharantī
vidadhāti sadaiva yatra yūnāṃ padam aṅke vanitā ca vallakī ca // PNc_5.17

atikānta-guṇa-abhirāma-mūrtir madhureṇa dhvaninā manoharantī vidadhāti sada aiva yatra yūnāṃ padam aṅke vanitā ca vallakī ca //

śataśo vilasanty udaṃśuratnastabakāḥ kalpalatā yad aṅgaṇeṣu
pratimandriram evam eva yasyām api cintāmaṇayaḥ pade luṭhanti // PNc_5.18

śataśo vilasanty udaṃśu-ratnastabakāḥ kalpalatā yad aṅgaṇeṣu pratimandriram evam eva yasyām api cintāmaṇayaḥ pade luṭhanti //

api dattakutūhalāḥ surāṇām api vāñcchāpadam ekapiṅgalasya
api nirviṣayā manorathānām uragān yatra vibhūtayaḥ śrayante // PNc_5.19

api datta-kutūhalāḥ surāṇām api vāñcchā-padam eka-piṅgalasya api nirviṣayā manorathānām uragān yatra vibhūtayaḥ śrayante //

vasati svayam eva yatra devaḥ sadā kalpitahāṭakeśvarākhyaḥ
smaram ūrdhvavilocanārciṣīva tripuraṃ yaḥ śarapāvake juhāva // PNc_5.20

vasati svayam eva yatra devaḥ sadā kalpita-hāṭakeśvara-ākhyaḥ smaram ūrdhva-vilocana-arciṣi iva tripuraṃ yaḥ śara-pāvake juhāva //

VAR 5.20c: {smaram ūrdhva#\lem \k; smaramūrdha# \ed}

śaṅkhapālavarṇanam (PNc_p112491)

śaṅkhapāla-varṇanam

nijavaṃśaviśeṣako 'sti tasyām uragāṇām adhipaḥ saḥ śaṅkhapālaḥ
srag asāv iti yat phaṇāsu dhatte vasudhāṃ vāsukinā samānasāraḥ // PNc_5.21

nija-vaṃśa-viśeṣako 'sti tasyām uragāṇām adhipaḥ saḥ śaṅkhapālaḥ srag asāv iti yat phaṇāsu dhatte vasudhāṃ vāsukinā samāna-sāraḥ //

śaśiprabhāvarṇanam (PNc_p112834)

śaśiprabhā-varṇanam

jagadekalalāma tasya kanyā guṇavaty asti śaśiprabhā nāmnā
sahasaiva phaṇabhṛtāṃ praviṣṭā bhuvane rāhubhayād ivendulekhā // PNc_5.22

jagad-eka-lalāma tasya kanyā guṇavaty asti śaśiprabhā nāmnā sahasa aiva phaṇa-bhṛtāṃ praviṣṭā bhuvane rāhu-bhayād iva indu-lekhā //

na kayāpy atiśayyate 'tiśīghraṃ yad iyaṃ kandukakeliṣu bhramantī
aparaṃ kṛtam arthavat tad asyāḥ sutarāṃ nāma sakhībhir āśugeti // PNc_5.23

na kaya āpy atiśayyate 'tiśīghraṃ yad iyaṃ kanduka-keliṣu bhramantī aparaṃ kṛtam arthavat tad asyāḥ sutarāṃ nāma sakhībhir āśuga īti //

sphuradadbhutarūpasampadāṃ tām anukartuṃ kalayāpi dhārṣṭyam eti
na ratir na śacī na citralekhā na ghṛtācī na tilottamā na rambhā // PNc_5.24

sphurad-adbhuta-rūpa-sampadāṃ tām anukartuṃ kalaya āpi dhārṣṭyam eti na ratir na śacī na citralekhā na ghṛtācī na tilottamā na rambhā //

surakinnarasiddhakanyakābhiḥ svakalābhyāsavatībhir āptasakhyā
nikhilāsu gatā paraṃ prakarṣaṃ śitadhīḥ śaiśavas eva yā kalāsu // PNc_5.25

sura-kinnara-siddha-kanyakābhiḥ sva-kalā-abhyāsavatībhir āpta-sakhyā nikhilāsu gatā paraṃ prakarṣaṃ śita-dhīḥ śaiśavas eva yā kalāsu //

anivāritakelikautukā sā sutanuḥ snehavaṃśavadena pitrā
viharaty apacīyamānabālyā haraśaile malaye himālaye ca // PNc_5.26

anivārita-keli-kautukā sā sutanuḥ sneha-vaṃśa-vadena pitrā viharaty apacīyamāna-bālyā hara-śaile malaye himālaye ca //

adhunā puno 'tra vindhyapade viharantyāḥ kusumāvacūḍanāmni
kvacid apy agamat palāyya tasyāś capalaḥ kelimṛgo mṛgāyatākṣyāḥ // PNc_5.27

adhunā puno 'tra vindhya-pade viharantyāḥ kusumāvacūḍa-nāmni kva-cid apy agamat palāyya tasyāś capalaḥ keli-mṛgo mṛga-āyata-akṣyāḥ //

ativatsalayā samaṃ sakhībhir vipine taṃ paritas tayā vicitya
puline saritaḥ śaśāṅkasūteḥ śramavatyeyam anīyata triyāmā // PNc_5.28

ativatsalayā samaṃ sakhībhir vipine taṃ paritas tayā vicitya puline saritaḥ śaśāṅka-sūteḥ śramavatya īyam anīyata tri-yāmā //

kalahaṃsakalasvanair vibuddhā parivārapramadānideśitaṃ sā
nikaṣā niculapravālaśayyāṃ tam atha prekṣitavaty āptanidram // PNc_5.29

kalahaṃsa-kala-svanair vibuddhā parivāra-pramadā-nideśitaṃ sā nikaṣā nicula-pravāla-śayyāṃ tam atha prekṣitavaty āpta-nidram //

tapanīyaśilīmukhas tadaṅge cakitaṃ citrarucau tayā ca dṛṣṭaḥ
jalade lalitendracāpabhaktau ahimāṃśor iva bhāsuro mayūkhaḥ // PNc_5.30

tapanīya-śilīmukhas tad-aṅge cakitaṃ citra-rucau tayā ca dṛṣṭaḥ jalade lalita-indracāpa-bhaktau ahimāṃśor iva bhāsuro mayūkhaḥ //

aravindadalatviṣā kareṇa svayam utpāṭya sakautukaṃ gṛhīte
avalokitam etayātha tasmin vijayāṅke navasāhasāṅkanāma // PNc_5.31

aravinda-dala-tviṣā kareṇa svayam utpāṭya sa-kautukaṃ gṛhīte avalokitam etaya ātha tasmin vijaya-aṅke navasāhasāṅka-nāma //

aviśan naranātha nāma pūrvaṃ hṛdaye 'syāḥ sahasātha puṣpaketuḥ
amṛtāṃśumarīciluptanidre labhate yat kumude 'ntaraṃ dvirephaḥ // PNc_5.32

aviśan nara-nātha nāma pūrvaṃ hṛdaye 'syāḥ sahasa ātha puṣpaketuḥ amṛta-aṃśu-marīci-lupta-nidre labhate yat kumude 'ntaraṃ dvirephaḥ //

navameghamalīmasād yugānte vasudhām uddharato rathāṅgapāṇeḥ
paritaḥ śramavāribindavo ye nirapīyanta payodhaśuktiyūthaiḥ // PNc_5.33

nava-megha-malīmasād yuga-ante vasudhām uddharato rathāṅgapāṇeḥ paritaḥ śrama-vāri-bindavo ye nirapīyanta payodha-śukti-yūthaiḥ //

prakṛtiḥ kila yasya te parītā pariṇāmena tadantare 'tra haṃsaḥ
śayanāntagataṃ mṛṇālaśaṅki shṛtavān hāram adhīralocanāyāḥ // PNc_5.34

prakṛtiḥ kila yasya te parītā pariṇāmena tad-antare 'tra haṃsaḥ śayana-anta-gataṃ mṛṇāla-śaṅki shṛtavān hāram adhīra-locanāyāḥ //

SYNTAX: sandānitakam

udaḍīyata khe mukhena bibhrad bhujagendrapratimaṃ tam añjasā sa
apadārpitavaitaneyaśaṅkaḥ phaṇikanyāsu muhūrtaviklavāsu // PNc_5.35

udaḍīyata khe mukhena bibhrad bhujaga-indra-pratimaṃ tam añjasā sa apadārpita-vaitaneya-śaṅkaḥ phaṇi-kanyāsu muhūrta-viklavāsu //

sa ca vindhyavanāntarājim etām aviśan mārutapītapadmagandhām
atidūravikṛṣṭanāgakanyācakitodañcitadīrghanetramālaḥ // PNc_5.36

sa ca vindhya-vana-anta-rājim etām aviśan māruta-pīta-padma-gandhām atidūra-vikṛṣṭa-nāga-kanyācakita-udañcita-dīrgha-netra-mālaḥ //

ahirājasutānideśato 'smin asamāpteṣuvilokanotsavo 'pi
atha haṃsam itas tato vicetuṃ vijane nāgavadhūjanaḥ pravṛttaḥ // PNc_5.37

ahi-rāja-sutā-nideśato 'smin asamāpta-iṣu-vilokana-utsavo 'pi atha haṃsam itas tato vicetuṃ vijane nāga-vadhū-janaḥ pravṛttaḥ //

śabalāsv iha kṛṣṇasārayūthaiḥ samadakroḍasanāthapalvalāsu
gahanāsv api tadgaveṣaṇāyai vanalekhāsu mama tvayaṃ prayatnaḥ // PNc_5.38

śabalāsv iha kṛṣṇasāra-yūthaiḥ sa-mada-kroḍa-sa-nātha-palvalāsu gahanāsv api tad-gaveṣaṇāyai vana-lekhāsu mama tvayaṃ prayatnaḥ //

sa mayā na taṭeṣu nirjharāṇāṃ sarasāṃ nāpsu na puṇḍarīkaṣaṇḍe
sarasīṣv api nāyatormilekhā ntarapāriplavasārasāsu dṛṣṭaḥ // PNc_5.39

sa mayā na taṭeṣu nirjharāṇāṃ sarasāṃ na apsu na puṇḍarīka-ṣaṇḍe sarasīṣv api nā ayata-ūrmi-lekha-a ntara-pāriplava-sārasāsu dṛṣṭaḥ //

sitacāmaradhāraṇe niyuktāṃ duhitas tena bhujaṅgamādhipena
avadhāraya pāṭaleti nāmnā tanayāṃ mām uragasya hemanāmnaḥ // PNc_5.40

sita-cāmara-dhāraṇe niyuktāṃ duhitas tena bhujaṅgama-adhipena avadhāraya pāṭala īti nāmnā tanayāṃ mām uragasya hema-nāmnaḥ //

acale vicayaḥ patatriṇo 'yaṃ phalitaḥ sādhu mamāhitaśramo 'pi
yad itaḥ puruṣottamo 'si dṛṣṭo vanamadhye nibiḍaśriyopagūḍhaḥ // PNc_5.41

acale vicayaḥ patatriṇo 'yaṃ phalitaḥ sādhu mamā ahita-śramo 'pi yad itaḥ puruṣa-uttamo 'si dṛṣṭo vana-madhye nibiḍa-śriya ūpagūḍhaḥ //

uparodham imaṃ na manyase ced yadi vāsmāsu tavāsti pakṣapātaḥ
vada tac caratā kvacid vane 'smin saḥ sahāro vihagas tvayā nu dṛṣṭaḥ // PNc_5.42

uparodham imaṃ na manyase ced yadi va āsmāsu tava asti pakṣa-pātaḥ vada tac caratā kva-cid vane 'smin saḥ sahāro vihagas tvayā nu dṛṣṭaḥ //

na sa dṛṣṭim itas tavāpi manye tad ahaṃ tadvicayād ito nivarte
nanu tāmyati kāmam āttacintā cirayantyāṃ mayi sāhirājakanyā // PNc_5.43

na sa dṛṣṭim itas tava api manye tad ahaṃ tad-vicayād ito nivarte nanu tāmyati kāmam ātta-cintā cirayantyāṃ mayi sa āhi-rāja-kanyā //

atha vā mṛgabhaṅginopanīte vidhinā sā navasāhasāṅkabāṇe
praṇayārpitalocanā sanāmany adhunāpy ālikhiteva nūnam āste // PNc_5.44

atha vā mṛga-bhaṅgina ūpanīte vidhinā sā navasāhasāṅka-bāṇe praṇaya-arpita-locanā sanāmany adhuna āpy ālikhita īva nūnam āste //

puno 'pi pāṭaloktiḥ (PNc_p119626)

puno 'pi pāṭalā-uktiḥ

iti sā samudīrya tatpṛṣatkān avalokyaiva punaś camatkṛtā iva
sphuṭakelimṛgopanītabāṇasmaraṇasmeramukhī puno jagāda // PNc_5.45

iti sā samudīrya tat-pṛṣatkān avalokya eva punaś camatkṛtā iva sphuṭa-keli-mṛga-upanīta-bāṇasmaraṇa-smera-mukhī puno jagāda //

so nṛlokaśaśī tvam eva manye mṛgayābaddharuciḥ sa yatpṛṣatkaḥ
bhuvanābhayadāyinām amīṣāṃ bhavataḥ saṃvadatīva sāyakānām // PNc_5.46

so nṛ-loka-śaśī tvam eva manye mṛgayā-baddha-ruciḥ sa yat-pṛṣatkaḥ bhuvana-abhaya-dāyinām amīṣāṃ bhavataḥ saṃvadati iva sāyakānām //

sthitam etad ayomukheṣv amīṣu sphutavarṇaṃ tava nāmadheyalakṣma
avanītilaka tvayi prarūḍhaṃ mama sandehalavaṃ balāt pramārṣṭi // PNc_5.47

sthitam etad ayomukheṣv amīṣu sphuta-varṇaṃ tava nāmadheya-lakṣma avanī-tilaka tvayi prarūḍhaṃ mama sandeha-lavaṃ balāt pramārṣṭi //

samupaiti sanāthatāṃ kim anyat tritayena tritayaṃ narendracandra
tridivaṃ namucidviṣā tvayeyaṃ vasudhā vāsukinā rasātalaṃ ca // PNc_5.48

samupaiti sa-nāthatāṃ kim anyat tritayena tritayaṃ narendra-candra tridivaṃ namucidviṣā tvaya īyaṃ vasudhā vāsukinā rasā-talaṃ ca //

sanaye nṛpatāv akhaṇḍitājñe tvayi śāsaty avanīṃ dilīpakalpe
vidadhīta padaṃ sudurnaye kas tam ṛte hāramalimlucaṃ vihaṅgam // PNc_5.49

sa-naye nṛpatāv akhaṇḍita-ājñe tvayi śāsaty avanīṃ dilīpa-kalpe vidadhīta padaṃ sudurnaye kas tam ṛte hāra-malimlucaṃ vihaṅgam //

asatām asuhṛn na lajjate 'yaṃ kim iti jyākiṇalāñchito bhujas te
avanau yad anena rakṣitāyāṃ vayam asyāṃ mūṣitāḥ patatriṇāpi // PNc_5.50

asatām asuhṛn na lajjate 'yaṃ kim iti jyā-kiṇa-lāñchito bhujas te avanau yad anena rakṣitāyāṃ vayam asyāṃ mūṣitāḥ patatriṇa āpi //

apayātu khagaḥ sas tena kṛtyaṃ na hi me hāram iha tvam eva yācyaḥ
na diśanti kim atra coraluptaṃ bata ṣaṣṭāṃśabhujo vasundharāyāḥ // PNc_5.51

apayātu khagaḥ sas tena kṛtyaṃ na hi me hāram iha tvam eva yācyaḥ na diśanti kim atra cora-luptaṃ bata ṣaṣṭa-aṃśa-bhujo vasundharāyāḥ //

pathi ced avatiṣṭhase praṇīte manunā nātha tad arpyatāṃ sa hāraḥ
na narendra bhavādṛśāḥ kadācit padavīṃ nyāyavidāṃ vilaṅghayanti // PNc_5.52

pathi ced avatiṣṭhase praṇīte manunā nātha tad arpyatāṃ sa hāraḥ na narendra bhavādṛśāḥ kadā-cit padavīṃ nyāya-vidāṃ vilaṅghayanti //

nijam arthayase śilīmukhaṃ ced bhavatā yatnavatāpi kiṃ na labhyaḥ?
tvam anāgasi yac chaśiprabhāyāḥ praharan kelimṛge kṛtavyālīkaḥ // PNc_5.53

nijam arthayase śilīmukhaṃ ced bhavatā yatnavata āpi kiṃ na labhyaḥ? tvam anāgasi yac chaśiprabhāyāḥ praharan keli-mṛge kṛta-vyālīkaḥ //

atha vā mṛgayiṣyate na hāraṃ viśikhaṃ dāsyati coragendrakanyā
tvayi netrapathātithitvam āpte sulabho 'syā hi mahājanoparodhaḥ // PNc_5.54

atha vā mṛgayiṣyate na hāraṃ viśikhaṃ dāsyati ca uragendra-kanyā tvayi netra-patha-atithitvam āpte sulabho 'syā hi mahā-jana-uparodhaḥ //

atidūrato dṛśyate 'yaṃ tvam ivābhyunnatimānino nagendraḥ
vahati praṇayoparuddhakūlā kalahaṃsair amum antareṇa revā // PNc_5.55

atidūrato dṛśyate 'yaṃ tvam iva abhyunnati-mānino nagendraḥ vahati praṇaya-uparuddha-kūlā kalahaṃsair amum antareṇa revā //

amṛtendukalāsahodarāsyāḥ sutanus tīratale 'vatiṣṭhate sā
urasīva payodhirājakanyā vanamālābharaṇe rathāṅgapāṇeḥ // PNc_5.56

amṛta-indu-kalā-sahodara āsyāḥ sutanus tīra-tale 'vatiṣṭhate sā urasi iva payodhi-rāja-kanyā vana-mālā-ābharaṇe rathāṅgapāṇeḥ //

tad itaḥ svayam eva deva gatvā pulinaṃ somabhuvas taraṅgavatyāḥ
khagaluptavibhūṣaṇaṃ kṣitau te phaṇirājendrasutāṃ vibodhayehi // PNc_5.57

tad itaḥ svayam eva deva gatvā pulinaṃ soma-bhuvas taraṅgavatyāḥ khaga-lupta-vibhūṣaṇaṃ kṣitau te phaṇi-rāja-indra-sutāṃ vibodhayehi //

iti tadvacasā smaraikadūtaprasavollāsavasantavāsareṇa
so nṛpaḥ kam api pramodam āpat ghanarājidhvanineva nīlakaṇṭhaḥ // PNc_5.58

iti tad-vacasā smara-eka-dūtaprasava-ullāsa-vasanta-vāsareṇa so nṛpaḥ kam api pramodam āpat ghana-rāji-dhvanina īva nīlakaṇṭhaḥ //

avadac ca vihasya pārthivendraḥ phaṇirājendrasutāvilāsinīṃ tām
vacasotkayatā mayūraśāvān navajīmūtaninādasodareṇa // PNc_5.59

avadac ca vihasya pārthiva-indraḥ phaṇi-rāja-indra-sutā-vilāsinīṃ tām vacasa ūtkayatā mayūra-śāvān nava-jīmūta-nināda-sodareṇa //

api nāma mṛdūni vetsi vaktuṃ nipunaṃ nyāyam anujjhatī vacāṃsi
prasabhaṃ vihitās tvayā yad ete vayam ātmaskhalite 'pi sāparādhāḥ // PNc_5.60

api nāma mṛdūni vetsi vaktuṃ nipunaṃ nyāyam anujjhatī vacāṃsi prasabhaṃ vihitās tvayā yad ete vayam ātma-skhalite 'pi sa-aparādhāḥ //

idam om iti gṛhyate vacas te saha medhāvini kas tvayā vivādaḥ
yad imā viśadodgamā giras te pathi siddhāntasamīkṣite caranti // PNc_5.61

idam om iti gṛhyate vacas te saha medhāvini kas tvayā vivādaḥ yad imā viśada-udgamā giras te pathi siddhānta-samīkṣite caranti //

tad anena vinodayāśu tāvan mama hāreṇa manaḥ śaśiprabhāyāḥ
iha palvalasaikateṣu yāvat tadalaṅkāram avekṣituṃ yatiṣyate // PNc_5.62

tad anena vinodayā aśu tāvan mama hāreṇa manaḥ śaśiprabhāyāḥ iha palvala-saikateṣu yāvat tad-alaṅkāram avekṣituṃ yatiṣyate //

hārapradānam (PNc_p124941)

hāra-pradānam

atha hāram anādareṇa kaṇṭhāt svayam ākṛṣya saḥ kṛṣṭacandraśobham
vihasann aravindakośatāmre nidade pāṇitale vilāsavatyāḥ // PNc_5.63

atha hāram anādareṇa kaṇṭhāt svayam ākṛṣya saḥ kṛṣṭa-candra-śobham vihasann aravinda-kośa-tāmre nidade pāṇi-tale vilāsavatyāḥ //

api kośagṛhodare durāpaṃ phaṇināṃ bhartur upoḍhavismayā sā
tam udañcitapakṣmaṇā mṛgākṣī likhitenaiva dadarśa locanena // PNc_5.64

api kośa-gṛha-udare durāpaṃ phaṇināṃ bhartur upoḍha-vismayā sā tam udañcita-pakṣmaṇā mṛga-akṣī likhitena eva dadarśa locanena //

śaśiprabhāhārapradānam (PNc_p125564)

śaśiprabhā-hāra-pradānam

avakṛṣya salīlam uttarīyāt sitameghād iva tārakāvitānam
urasā sa babhāra hāram īśaḥ stanaparyaṅkaśayaṃ śaśiprabhāyāḥ // PNc_5.65

avakṛṣya salīlam uttarīyāt sita-meghād iva tārakā-vitānam urasā sa babhāra hāram īśaḥ stana-paryaṅka-śayaṃ śaśiprabhāyāḥ //

vadati sma hasan ramāṅgadas tām uragastrīm atah bhartur iṅgitajñaḥ
yadi kautukavaty amatsaras te tad itaḥ kiṃ cid ito 'valokayeti // PNc_5.66

vadati sma hasan ramāṅgadas tām uraga-strīm atah bhartur iṅgita-jñaḥ yadi kautukavaty amatsaras te tad itaḥ kiṃ cid ito 'valokaya iti //

atha hāralatāvikṛṣṭadṛṣṭiḥ sahasā vārivihaṅgamāvaluptam
uragendrasutāvibhūṣaṇaṃ tan nṛpater vakṣasi pāṭalā dadarśaḥ // PNc_5.67

atha hāra-latā-vikṛṣṭa-dṛṣṭiḥ sahasā vāri-vihaṅgama-avaluptam uragendra-sutā-vibhūṣaṇaṃ tan nṛpater vakṣasi pāṭalā dadarśaḥ //

punaḥ pāṭalāvākyam (PNc_p126490)

punaḥ pāṭalā-vākyam

daśanacchadam āttabimbaśobhaṃ snapayantī sudhayeva hāsakāntyā
avadac ca vācāṃsi pārthivaṃ sā caturaivaṃ parihāsapeśalāni // PNc_5.68

daśana-cchadam ātta-bimba-śobhaṃ snapayantī sudhaya īva hāsa-kāntyā avadac ca vācāṃsi pārthivaṃ sā catura aivaṃ parihāsa-peśalāni //

apahartum agās tvam eva hāraṃ kim itaḥ kalpitarājahaṃsarūpaḥ
vidito 'si ghanā tavoragāṇāṃ nagare 'sty eva hi kāmarūpavārtā // PNc_5.69

apahartum agās tvam eva hāraṃ kim itaḥ kalpita-rājahaṃsa-rūpaḥ vidito 'si ghanā tava uragāṇāṃ nagare 'sty eva hi kāmarūpa-vārtā //

paravañcanapaṇḍitā matis te yadi naivaṃ katham anyathā narendra
idam ābharaṇaṃ harasy araṇye harahāsaikasitaṃ śaśiprabhāyāḥ // PNc_5.70

para-vañcana-paṇḍitā matis te yadi na evaṃ katham anyathā narendra idam ābharaṇaṃ harasy araṇye hara-hāsa-eka-sitaṃ śaśiprabhāyāḥ //

avanīvalaye tvam āttadaṇḍaḥ sahase nāvinayāṃśam ity avaimi
atha ca sthitim ātmanā vidhatse viṣaye dasyuniṣevite kim etat // PNc_5.71

avanī-valaye tvam ātta-daṇḍaḥ sahase na āvinaya-aṃśam ity avaimi atha ca sthitim ātmanā vidhatse viṣaye dasyu-niṣevite kim etat //

72 kṣitipa smayase kim eṣa kelir na bhavaty arpaya hāram asmadīyam
nayavartmajuṣo bhavādṛśāḥ kiṃ na parasvagrahaṇād iha trapante // PNc_5.

72 kṣitipa smayase kim eṣa kelir na bhavaty arpaya hāram asmadīyam naya-vartma-juṣo bhavādṛśāḥ kiṃ na para-sva-grahaṇād iha trapante //

athavā parato 'stu narma nāsyāṃ bhuvi devena samo 'sti pārthivo 'nyaḥ
apaviddhanayā na yasya dṛṣṭer apasarpanty atha khecarāḥ kim anye // PNc_5.73

athavā parato 'stu narma na asyāṃ bhuvi devena samo 'sti pārthivo 'nyaḥ apaviddhanayā na yasya dṛṣṭer apasarpanty atha khecarāḥ kim anye //

anayoḥ kim api tvayā vilāsin parivarto 'yam akāri hārayor yaḥ
vacasām avakāśam īśa datte sa na kasyānṛjucetaso janaḥ? // PNc_5.74

anayoḥ kim api tvayā vilāsin parivarto 'yam akāri hārayor yaḥ vacasām avakāśam īśa datte sa na kasya anṛju-cetaso janaḥ? //

vihito na hi vakṣasi tvayāyaṃ nṛpa hāraḥ phaṇirājakanyakāyāḥ
kim apīpsitam ātmano vidhātur vihitaṃ sūtram idaṃ manobhavena // PNc_5.75

vihito na hi vakṣasi tvaya āyaṃ nṛpa hāraḥ phaṇi-rāja-kanyakāyāḥ kim apī ipsitam ātmano vidhātur vihitaṃ sūtram idaṃ manobhavena //

nanu yāmy amunā śaśiprabhāyās tava hāreṇa mano vinodayāmi
tvayi sāpy alam eva sāndracetaḥ sutanuḥ sneharasārdratām upaitu // PNc_5.76

nanu yāmy amunā śaśiprabhāyās tava hāreṇa mano vinodayāmi tvayi sa āpy alam eva sāndra-cetaḥ sutanuḥ sneha-rasa-ārdratām upaitu //

ucitaṃ nijasāyakānurodhād ahirājendrasutopasarpaṇaṃ te
parato 'stu śaras tvadarthitā sā kim u na tyāgavaśaṃvadā dadāti // PNc_5.77

ucitaṃ nija-sāyaka-anurodhād ahi-rāja-indra-sutopa-sarpaṇaṃ te parato 'stu śaras tvad-arthitā sā kim u na tyāga-vaśaṃvadā dadāti //

saraso 'sya vimuñca tīralekhām anurevā pulinaṃ gṛhāṇa yātrām
uragādhiparūpapakṣapātaṃ śamaya vyālavadhūvilocanānām // PNc_5.78

saraso 'sya vimuñca tīra-lekhām anurevā pulinaṃ gṛhāṇa yātrām uraga-adhipa-rūpa-pakṣapātaṃ śamaya vyāla-vadhū-vilocanānām //

śaśiprabhādarśanārthaṃ gamanam (PNc_p129753)

śaśiprabhā-darśana-arthaṃ gamanam

iti valgu vaco niśamya tasyāḥ sa nṛpaḥ pannagavāmalocanāyāḥ
sthitam atra vacasy alaṅghanīye tava kalyāṇi mayeti tām uvāca // PNc_5.79

iti valgu vaco niśamya tasyāḥ sa nṛpaḥ pannaga-vāma-locanāyāḥ sthitam atra vacasy alaṅghanīye tava kalyāṇi maya īti tām uvāca //

atha sānṛjuvādinī vidhāya kṣitipālaṃ purataś cacāla bālā
hṛdayena parāmamarśa caivaṃ vilasanmāṃsalavismayo narendraḥ // PNc_5.80

atha sa ānṛju-vādinī vidhāya kṣitipālaṃ purataś cacāla bālā hṛdayena parāmamarśa ca evaṃ vilasan-māṃsala-vismayo narendraḥ //

araṇyānī kveyaṃ dhṛtakanasūtraḥ kva sa mṛgaḥ kva muktāhāro 'yaṃ kva ca saḥ patagaḥ kveyam abalā
kva tat kanyāratnaṃ lalitam ahibhartuḥ kva ca vayam svam ākūtaṃ dhātā kim api nibhṛtaṃ pallavayati // PNc_5.81

araṇyānī kva iyaṃ dhṛta-kana-sūtraḥ kva sa mṛgaḥ kva muktā-hāro 'yaṃ kva ca saḥ patagaḥ kva iyam abalā kva tat kanyā-ratnaṃ lalitam ahi-bhartuḥ kva ca vayam svam ākūtaṃ dhātā kim api nibhṛtaṃ pallavayati //

atha madagajalīlākhelagāmī saḥ kṛtvā kanakaviśikhayācñāvyājam avyājakāntaḥ
avanihariṇalakṣmā sāhasopārjitaśrīr ahiparivṛḍhakanyālokanāya pratasthe // PNc_5.82

atha mada-gaja-līlā-khela-gāmī saḥ kṛtvā kanaka-viśikha-yācñā-vyājam avyāja-kāntaḥ avani-hariṇa-lakṣmā sāhasa-upārjita-śrīr ahi-parivṛḍha-kanyā-ālokanāya pratasthe //

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye śaśiprabhā2valokanā1rtha-prasthānaṃ nāma pañcamaḥ sargaḥ

(PNc_5)

ṣaṣṭhaḥ sargaḥ

nāyikāvasthāvarṇanam (PNc_p131336)

nāyikā-avasthā-varṇanam

tadā phaṇīndrakanyāpi bāṇanāmāṅkasūcite
narendratilake tasminn abhilāṣaṃ babandha sā // PNc_6.1

tadā phaṇi-indra-kanya āpi bāṇa-nāma-aṅka-sūcite narendra-tilake tasminn abhilāṣaṃ babandha sā //

sahasā hṛdaye tasyā nidadhe manmathaḥ padam
aśokayaṣṭistabake sarāga iva ṣaṭpadaḥ // PNc_6.2

sahasā hṛdaye tasyā nidadhe manmathaḥ padam aśoka-yaṣṭi-stabake sa-rāga iva ṣaṭpadaḥ //

avaśā sābhavac citraṃ nāmnāpi pṛthivīpateḥ
na tad asty atra yan nāstraṃ sannaddhasya manobhuvaḥ // PNc_6.3

avaśā sa ābhavac citraṃ nāmna āpi pṛthivī-pateḥ na tad asty atra yan na astraṃ sannaddhasya manobhuvaḥ //

smarāgnikaṇameṇākṣyās tasyāḥ samudadīpayat
makaradhvajasāmrājyasacivo malayānilaḥ // PNc_6.4

smara-agni-kaṇa-meṇā-akṣyās tasyāḥ samudadīpayat makara-dhvaja-sāmrājyasacivo malaya-anilaḥ //

sollasatsmaralīlena navena vayasā babhau
unmiṣanmadhulekhena mukuleneva mālatī // PNc_6.5

sa-ullasat-smara-līlena navena vayasā babhau unmiṣan-madhu-lekhena mukulena iva mālatī //

sātanuśvasanaspṛṣṭapāṭalādharapallavam
uvāha mukham ujjṛmbham ambhojam iva padminī // PNc_6.6

sa ātanu-śvasana-spṛṣṭapāṭala-adhara-pallavam uvāha mukham ujjṛmbham ambhojam iva padminī //

nikāmasarale tasmin sā muhus taraledṛśau
śare narendracandrasya cikṣepa na sakhījane // PNc_6.7

nikāma-sarale tasmin sā muhus taraledṛśau śare narendra-candrasya cikṣepa na sakhī-jane //

narendranāmāṅkalipis tām ānandayati sma sā
kumudvatīm ivodañcatbālendukiraṇacchaṭā // PNc_6.8

narendra-nāma-aṅka-lipis tām ānandayati sma sā kumudvatīm iva udañcatbāla-indu-kiraṇa-cchaṭā //

hemapuṅkhāṅkite tasmin śare karam upeyuṣi
balād viveśa sā bālā dīkṣāṃ vaivāhikīm iva // PNc_6.9

hema-puṅkha-aṅkite tasmin śare karam upeyuṣi balād viveśa sā bālā dīkṣāṃ vaivāhikīm iva //

tenāvāptatadātāmrapāṇisparśeṇa patriṇā
sphuratkānticayavyājād amucyanteva pallavāḥ // PNc_6.10

tena avāpta-tad-ātāmrapāṇi-sparśeṇa patriṇā sphurat-kānti-caya-vyājād amucyanta iva pallavāḥ //

navīnasāhasāṅkasya kāmadevākṛter ayam
mālavaikamṛgāṅkasya sindhurājasya sāyakaḥ // PNc_6.11

navīnasāhasāṅkasya kāmadeva-ākṛter ayam mālava-eka-mṛgāṅkasya sindhurājasya sāyakaḥ //

punaḥpuna iti svādu nṛpater nāmalakṣma sā
apaṭhac cārubimbauṣṭhaluṭhaddaśanacandrikā // PNc_6.12

punaḥpuna iti svādu nṛpater nāma-lakṣma sā apaṭhac cāru-bimba-oṣṭhaluṭhad-daśana-candrikā //

SYNTAX: sandānitakam

adhītya kautukenātha kṛtapañcamamūrcchanāḥ
tadagre nṛpanāmāṅkaṃ jaguḥ pātālakanyakāḥ // PNc_6.13

adhītya kautukena atha kṛta-pañcama-mūrcchanāḥ tad-agre nṛpa-nāma-aṅkaṃ jaguḥ pātāla-kanyakāḥ //

adṛṣṭe 'py utsukā rājñi tadgītena babhūva sā
prabodhe yadanaṅgāgneḥ pañcamaḥ prathāmā samit // PNc_6.14

adṛṣṭe 'py utsukā rājñi tad-gītena babhūva sā prabodhe yad-anaṅga-agneḥ pañcamaḥ prathāmā samit //

avepata samunmīlatvilāsakusumānncitā
manobhavānilasparśavaśād vanalateva sā // PNc_6.15

avepata samunmīlatvilāsa-kusuma-anncitā manobhava-anila-sparśavaśād vana-lata īva sā //

navānurāgam aṅgena vyaktataccihnacumbinā
vināvacanam ācakhyau sakhīṣu caturāsu sā // PNc_6.16

nava-anurāgam aṅgena vyakta-tac-cihna-cumbinā vinā-vacanam ācakhyau sakhīṣu caturāsu sā //

śaśiprabhāyāḥ praśnaḥ (PNc_p135477)

śaśiprabhāyāḥ praśnaḥ

sāvahittham athetthaṃ sā sakhījanam abhāṣata
sudhāniṣyandajaḍayā śaradindumukhī girā // PNc_6.17

sāvahittham atha itthaṃ sā sakhī-janam abhāṣata sudhā-niṣyanda-jaḍayā śarad-indu-mukhī girā //

abhedam indunā nītaḥ sācivyaṃ menaketunā
sakhyaḥ kaḥ sindhurājo 'yaṃ sāhasāṅkanirūpyate // PNc_6.18

abhedam indunā nītaḥ sācivyaṃ menaketunā sakhyaḥ kaḥ sindhurājo 'yaṃ sāhasa-aṅka-nirūpyate //

kim evam avatiṣṭhadhvai maunaṃ muñcata śaṃsata
unmīlati yad antar me balāt kautukakandalī // PNc_6.19

kim evam avatiṣṭhadhvai maunaṃ muñcata śaṃsata unmīlati yad antar me balāt kautuka-kandalī //

malyavatyā uttaram (PNc_p136295)

malyavatyā uttaram

atha mālyavatī nāma tatsakhī siddhakanyakā
iti smitasudhārdreṇa vacasā tām avocata // PNc_6.20

atha mālyavatī nāma tat-sakhī siddha-kanyakā iti smita-sudhā-ārdreṇa vacasā tām avocata //

sakhi sāhāsikaḥ sa ayam avantitilako nṛpaḥ
gīyate ketakāpāṇḍu yasyoragapure yaśaḥ // PNc_6.21

sakhi sāhāsikaḥ sa ayam avanti-tilako nṛpaḥ gīyate ketakā-pāṇḍu yasya uraga-pure yaśaḥ //

taṃ kāśyapīsahasrākṣam adrakṣam aham ekadā
gatā śrīmanmahākālaparvaṇy ujjayinīṃ purīṃ // PNc_6.22

taṃ kāśyapī-sahasrākṣam adrakṣam aham ekadā gatā śrīman-mahākālaparvaṇy ujjayinīṃ purīṃ //

tanvi tigmāṃśuneva dyaur niśeva śaśalakṣmaṇā
sā sanāthā purī tena vajriṇevāmarāvatī // PNc_6.23

tanvi tigmāṃśuna īva dyaur niśeva śaśalakṣmaṇā sā sa-nāthā purī tena vajriṇa īva amarāvatī //

rambhā tvayeva yat satyaṃ tenāli nalakūbaraḥ
tyājito rūpajaṃ garvam urvīmakaraketunā // PNc_6.24

rambhā tvaya īva yat satyaṃ tenā ali nalakūbaraḥ tyājito rūpajaṃ garvam urvī-makaraketunā //

akalaṅkākṛtes tasya catuḥṣaṣṭhikalāvataḥ
tulādhirohahevāke kaḥ ṣoḍaśakalaḥ śaśī // PNc_6.25

akalaṅka-ākṛtes tasya catuḥ-ṣaṣṭhi-kalāvataḥ tula-adhiroha-hevāke kaḥ ṣoḍaśa-kalaḥ śaśī //

tasyāvanipradīpasya te te naisargikā guṇāḥ
kva nāma na prakāśante raver iva marīcayaḥ // PNc_6.26

tasya avani-pradīpasya te te naisargikā guṇāḥ kva nāma na prakāśante raver iva marīcayaḥ //

na nāgeṣu na siddheṣu na nareṣv amareṣv atha
avāpi kvāpi saṃvādas tadrūpollekhalekhayā // PNc_6.27

na nāgeṣu na siddheṣu na nareṣv amareṣv atha avāpi kva api saṃvādas tad-rūpa-ullekha-lekhayā //

VAR 6.27b: {amareṣv atha\lem \k; amareṣu ca \ed}

so hi kenāpi kṛtyena gāṃ gataḥ śrūyate punaḥ
nihnutaikabhujadvandvo devaḥ śrīvatsalāñchanaḥ // PNc_6.28

so hi kena api kṛtyena gāṃ gataḥ śrūyate punaḥ nihnuta-eka-bhuja-dvandvo devaḥ śrīvatsalāñchanaḥ //

kim anyat tava saṃtuṣṭyai paśya citre likhāmy aham
cirasya dīrghanayane tavāstu nayanotsavaḥ // PNc_6.29

kim anyat tava saṃtuṣṭyai paśya citre likhāmy aham cirasya dīrgha-nayane tava astu nayana-utsavaḥ //

ākṛtilekhanam (PNc_p138949)

ākṛti-lekhanam

atha sā siddhatanayā taṃ lilekha śilātale
hṛdi tūragarājendraduhitur mīnaketanaḥ // PNc_6.30

atha sā siddha-tanayā taṃ lilekha śilā-tale hṛdi tu uraga-rājendraduhitur mīnaketanaḥ //

tadālikhitabhūpālaṃ tayā cintitakāmadam
cintāmaṇer apy adhikaṃ śilātalam amāṃsta sā // PNc_6.31

tadā ālikhita-bhūpālaṃ tayā cintita-kāmadam cintā-maṇer apy adhikaṃ śilā-talam amāṃsta sā //

tataś citragate tasmin mahīpālo madālasāḥ
samam evāhikanyānāṃ petur netraparamparāḥ // PNc_6.32

tataś citra-gate tasmin mahīpālo mada-ālasāḥ samam eva ahi-kanyānāṃ petur netra-paramparāḥ //

papau śaśiprabhāpy enaṃ ciram utpakṣmalekhayā
punaruktīkṛtonnidrakarṇendīvarayā dṛśā // PNc_6.33

papau śaśiprabha āpy enaṃ ciram utpakṣmalekhayā punaruktīkṛta-unnidrakarṇa-indīvarayā dṛśā //

rūpam āsvādayām āsa tasyālekhyagatasya sā
bhramarīvāravindasya sudhāsahacaram madhu // PNc_6.34

rūpam āsvādayām āsa tasyā alekhya-gatasya sā bhramari īva aravindasya sudhā-sahacaram madhu //

ānīyatākulatvaṃ sā tritīyena tanūdarī
vismayenātisāndreṇa madena madanena ca // PNc_6.35

ānīyatā akulatvaṃ sā tritīyena tanu-udarī vismayena atisāndreṇa madena madanena ca //

viveśa hṛdaye tasyāḥ sa citralikhito nṛpaḥ
śaratprasanne saritaḥ pratimendur iva ambhasi // PNc_6.36

viveśa hṛdaye tasyāḥ sa citra-likhito nṛpaḥ śarat-prasanne saritaḥ pratimā-indur iva ambhasi //

stanapatralatāṃ tasyā bibheda pulakodgamaḥ
satyaṃ yadantaraṅgeṇa bahiraṅgo nirasyate // PNc_6.37

stana-patra-latāṃ tasyā bibheda pulaka-udgamaḥ satyaṃ yad-antar-aṅgeṇa bahir-aṅgo nirasyate //

tasyāḥ kucayuge kiṃcin niśvāsaḥ kampam ādadhe
rathāṅganāmamithune sāyantana ivānilaḥ // PNc_6.38

tasyāḥ kuca-yuge kiṃ-cin niśvāsaḥ kampam ādadhe rathāṅga-nāma-mithune sāyantana iva anilaḥ //

tasyāḥ svedalavaśreṇicchadmanā vadanaśriyā
viśato 'ntar anaṅgasya lājāñjalir ivojjhitaḥ // PNc_6.39

tasyāḥ sveda-lava-śreṇicchadmanā vadana-śriyā viśato 'ntar anaṅgasya lājā-añjalir iva ujjhitaḥ //

śaṅke śaram ṛjūkurvan dadṛśe manmathas tayā
yat sā mṛdukvaṇatkāñcikiṅkiṇīkam akampata // PNc_6.40

śaṅke śaram ṛjūkurvan dadṛśe manmathas tayā yat sā mṛdu-kvaṇat-kāñcikiṅkiṇīkam akampata //

eṣa dṛṣṭas tvayety uktā sakhyā sā sādhvasākulā
gadgadākṣaram avyaktaṃ kṛcchrāt prativaco dadau // PNc_6.41

eṣa dṛṣṭas tvaya īty uktā sakhyā sā sādhvasā ākulā gadgada-akṣaram avyaktaṃ kṛcchrāt prativaco dadau //

citravartiny api nṛpe tattvāveśena cetasi
vrīḍārdhavalitaṃ cakre mukhendum avaśaiva sā // PNc_6.42

citra-vartiny api nṛpe tattva-āveśena cetasi vrīḍā-ardha-valitaṃ cakre mukha-indum avaśa aiva sā //

dṛṣṭā sakhībhiḥ sākūtaṃ sā bālādharapallave
dadhau vailakṣyahasitaṃ prasūnam iva mādhavī // PNc_6.43

dṛṣṭā sakhībhiḥ sākūtaṃ sā bāla-adhara-pallave dadhau vailakṣya-hasitaṃ prasūnam iva mādhavī //

navaṃ prema navotkaṇṭhā navās te te manorathāḥ
iti tasyās tathaivābhūd antaraṅgaḥ paricchadaḥ // PNc_6.44

navaṃ prema nava-utkaṇṭhā navās te te manorathāḥ iti tasyās tatha aiva abhūd antaraṅgaḥ paricchadaḥ //

kiṃcit trapānuviddhena puṇḍarīkadalatviṣā
tam ānarceva rājendum animittasmitena sā // PNc_6.45

kiṃ-cit trapā-anuviddhena puṇḍarīka-dala-tviṣā tam ānarca iva rāja-indum animitta-smitena sā //

sā ca doḥśayitabhuvā nṛpeṇāddhyāsitā hṛdi
kṛtāṅgabhaṅgavalanā jhaṭity ālasyam āyayau // PNc_6.46

sā ca doḥ-śayita-bhuvā nṛpeṇāddhyāsitā hṛdi kṛta-aṅga-bhaṅga-valanā jhaṭity ālasyam āyayau //

tatkṣaṇenaiva sā citraṃ tanvī tanmayatāṃ yayau
kaṃ na pratārayaty eṣa kitavaḥ kusumāyudhaḥ // PNc_6.47

tat-kṣaṇena eva sā citraṃ tanvī tanmayatāṃ yayau kaṃ na pratārayaty eṣa kitavaḥ kusumāyudhaḥ //

stimitevāvatasthe sā sāraṅgāyatalocanā
acetaneva śūnyeva suptevālikhiteva ca // PNc_6.48

stimita īva avatasthe sā sāraṅga-āyata-locanā acetana īva śūnya īva supta īvā alikhita īva ca //

smareṇa marmaṇi kvāpi sāvidhyata sumadhyamā
anidritāpi yat sābhūt kṣaṇaṃ mukulitekṣaṇā // PNc_6.49

smareṇa marmaṇi kva api sa āvidhyata sumadhyamā anidrita āpi yat sa ābhūt kṣaṇaṃ mukulita-īkṣaṇā //

vyañcitānaṅgalīlena śṛṅgārarasabandhunā
tanvī navānurāgeṇa sānyaiva ghaṭitābhavat // PNc_6.50

vyañcita-anaṅga-līlena śṛṅgāra-rasa-bandhunā tanvī nava-anurāgeṇa sa ānya aiva ghaṭita ābhavat //

ṛjunā aikṣata yac citraṃ yad abhūc ca trapāvatī
tenātigūḍhabhāvāpi sā sakhībhir alakṣyata // PNc_6.51

ṛjunā aikṣata yac citraṃ yad abhūc ca trapāvatī tena atigūḍha-bhāva āpi sā sakhībhir alakṣyata //

athānaṅgavatī nāma sakhī tām ity avocata
daśanajyotsnayāraṇyaṃ sudhayeva niṣiñcatī // PNc_6.52

atha anaṅgavatī nāma sakhī tām ity avocata daśana-jyotsnaya āraṇyaṃ sudhaya īva niṣiñcatī //

kac cid asya pramodāya kumudasyeva cakṣuṣaḥ
ayaṃ madhyamalokenduḥ pātālendukale tava // PNc_6.53

kac cid asya pramodāya kumudasya iva cakṣuṣaḥ ayaṃ madhyama-loka-induḥ pātāla-indu-kale tava //

vanānilāhṛtonnidrapadmakesaraśālinā
romodgama ivānena dhṛtas tvadavalokanāt // PNc_6.54

vana-anila-āhṛta-unnidrapadma-kesara-śālinā roma-udgama iva anena dhṛtas tvad-avalokanāt //

adya naḥ saphalaṃ cakṣuś citre yad avalokitaḥ
kandarpādhikakānto 'yam avantimṛgalāñchanaḥ // PNc_6.55

adya naḥ saphalaṃ cakṣuś citre yad avalokitaḥ kandarpa-adhika-kānto 'yam avanti-mṛga-lāñchanaḥ //

tvām apy avāñcitāṃ manye yat tvayaitasya vakṣasi
ete savibhramaṃ nyaste dṛśau muktālate iva // PNc_6.56

tvām apy avāñcitāṃ manye yat tvaya aitasya vakṣasi ete savibhramaṃ nyaste dṛśau muktā-late iva //

jitam etena ko 'py eṣa satyaṃ kāmo 'sya kiṅkaraḥ
ārohati parāṃ koṭim atra yat tava sambhramaḥ // PNc_6.57

jitam etena ko 'py eṣa satyaṃ kāmo 'sya kiṅkaraḥ ārohati parāṃ koṭim atra yat tava sambhramaḥ //

tvam atra baddhabhāveva kim indumukhi lajjase
vilaṅghayaty alaṅghyāni smaradurlalitāni kaḥ // PNc_6.58

tvam atra baddha-bhāva īva kim indu-mukhi lajjase vilaṅghayaty alaṅghyāni smara-durlalitāni kaḥ //

ko 'nyaḥ sakhi nṛśaṃso 'sti kāmaṃ viṣamabāṇataḥ
sukumāre tavāpy aṅge yena vyāpāritaḥ śaraḥ // PNc_6.59

ko 'nyaḥ sakhi nṛśaṃso 'sti kāmaṃ viṣamabāṇataḥ sukumāre tava apy aṅge yena vyāpāritaḥ śaraḥ //

bimbauṣṭhe eva rāgas te tanvi pūrvam adṛśyata
adhunā hṛdaye 'py eṣa mṛgaśāvākṣi lakṣyate // PNc_6.60

bimba-oṣṭhe eva rāgas te tanvi pūrvam adṛśyata adhunā hṛdaye 'py eṣa mṛga-śāva-akṣi lakṣyate //

ekena rājahaṃsena hṛto hāras tanūdari
anena tu dvitīyena likhitenāpi te manaḥ // PNc_6.61

ekena rājahaṃsena hṛto hāras tanu-udari anena tu dvitīyena likhitena api te manaḥ //

kutas trapā tavālīṣu kiṃcid unnamayānanam
aho bata tvam etasminn atyāyatakutūhalā // PNc_6.62

kutas trapā tavā alīṣu kiṃ-cid unnamayā ananam aho bata tvam etasminn atyāyata-kutūhalā //

etat karṇotpalaṃ lolam apāṅgaprativeśitam
tvad udantam ivaitasya kathayaty alikūjitaiḥ // PNc_6.63

etat karṇa-utpalaṃ lolam apāṅga-prativeśitam tvad udantam iva etasya kathayaty ali-kūjitaiḥ //

aho dūrasthitenāpi hṛdi spṛṣṭā nṛpendunā
indukāntaśileva tvam ārdratām avagāhase // PNc_6.64

aho dūrasthitena api hṛdi spṛṣṭā nṛpa-indunā indu-kānta-śila īva tvam ārdratām avagāhase //

nipuṇe niḥśvasiṣy evam atigūḍhaṃ yathā yathā
tathā tathā tava vyaktam ayam ucchvasati smaraḥ // PNc_6.65

nipuṇe niḥśvasiṣy evam atigūḍhaṃ yathā yathā tathā tathā tava vyaktam ayam ucchvasati smaraḥ //

smitam etad alolākṣi lajjāsaṃvalitaṃ tava
idaṃ nirjitabālyasya yauvanasyoditaṃ yaśaḥ // PNc_6.66

smitam etad alola-akṣi lajjā-saṃvalitaṃ tava idaṃ nirjita-bālyasya yauvanasya uditaṃ yaśaḥ //

yathā taveyam aratir yathā sutanu vepase
tathā kavacitaḥ śaṅke niḥśaṅkaṃ madanas tvayi // PNc_6.67

yathā tava iyam aratir yathā sutanu vepase tathā kavacitaḥ śaṅke niḥśaṅkaṃ madanas tvayi //

kim atra karavai gāḍham ākalpakam idaṃ tava
iyaṃ ca manmathasyāstraṃ nirgatā cūtamañjarī // PNc_6.68

kim atra karavai gāḍham ākalpakam idaṃ tava iyaṃ ca manmathasya astraṃ nirgatā cūta-mañjarī //

surataklāntaśabarīkabarīmālyacumbinaḥ
katham ete tvayā tanvi sahyā malayavāyavaḥ // PNc_6.69

surata-klānta-śabarīkabarī-mālya-cumbinaḥ katham ete tvayā tanvi sahyā malaya-vāyavaḥ //

kiṃ tāmyasi tavopāntam ānayāmy adhunaiva tam
ity āśvāsayatīva tvām kokilo 'yaṃ kalasvanaḥ // PNc_6.70

kiṃ tāmyasi tava upāntam ānayāmy adhuna aiva tam ity āśvāsayati iva tvām kokilo 'yaṃ kala-svanaḥ //

kūjantī kokilavadhūr iyam ādhiṃ dhunoti te
anaṅganṛpasāmrājyalīlāmaṅgalagāyinī // PNc_6.71

kūjantī kokila-vadhūr iyam ādhiṃ dhunoti te anaṅga-nṛpa-sāmrājyalīlā-maṅgala-gāyinī //

vanāntadevatāvāptapādanyāsotsavaḥ sphuṭam
eṣa stabakito 'śokaḥ suhṛt kāmasya kā gatiḥ // PNc_6.72

vana-anta-devatā-avāptapāda-nyāsa-utsavaḥ sphuṭam eṣa stabakito 'śokaḥ suhṛt kāmasya kā gatiḥ //

atrorvītilake dṛṣṭim asyantīṃ tilakaḥ krudhā
ayaṃ tarjayatīva tvāṃ vātādhūtalatāṅguliḥ // PNc_6.73

atra urvī-tilake dṛṣṭim asyantīṃ tilakaḥ krudhā ayaṃ tarjayati iva tvāṃ vātā-dhūta-latā-aṅguliḥ //

pathi smarasya viṣame skhalitāyām itas tvayi
smitacchaṭeva niryāti sinduvārasya mañjarī // PNc_6.74

pathi smarasya viṣame skhalitāyām itas tvayi smita-cchaṭa īva niryāti sinduvārasya mañjarī //

drāghayaty astabimbauṣṭharuciniḥśvasitāni te
ayaṃ mukulitaḥ kiṃcid bakulo mukulastani // PNc_6.75

drāghayaty asta-bimba-oṣṭharuci-niḥśvasitāni te ayaṃ mukulitaḥ kiṃ-cid bakulo mukula-stani //

latayā karṇikārasya puraḥ puṣpitayānayā
anaṅgasyaikarājye 'smin hemavetralatāyitam // PNc_6.76

latayā karṇika-arasya puraḥ puṣpitaya ānayā anaṅgasya eka-rājye 'smin hema-vetra-latāyitam //

aho na kasya bhindanti hṛdayaṃ vīkṣitā api
nisargamṛdavo 'py ete sahakāranavāṅkurāḥ // PNc_6.77

aho na kasya bhindanti hṛdayaṃ vīkṣitā api nisarga-mṛdavo 'py ete sahakāra-nava-aṅkurāḥ //

caturāṃ kokilām eṣa kṛtvā kurabako mukhe
durlabhaṃ yācatīva tvāṃ līlāliṅganadohadam // PNc_6.78

caturāṃ kokilām eṣa kṛtvā kurabako mukhe durlabhaṃ yācati iva tvāṃ līlā-liṅgana-dohadam //

aśokaskandhalagneyaṃ kusumair navamādhavī
prārthanīyapriyasparśāṃ hasati tvām ivotsukām // PNc_6.79

aśoka-skandha-lagna īyaṃ kusumair nava-mādhavī prārthanīya-priya-sparśāṃ hasati tvām iva utsukām //

bhūpatāv anuraktāyās tava santāpadīpanam
sthalāravindaṃ serṣyeva sūte sakhi vasundharā // PNc_6.80

bhūpatāv anuraktāyās tava santāpa-dīpanam sthala-aravindaṃ sa-īrṣya īva sūte sakhi vasundharā //

amīṣv aṅkasthakandarpajagadvijagayasiddhiṣu
dṛṣṭir udvijate tanvi pāṭalākuḍmaleṣu te // PNc_6.81

amīṣv aṅkastha-kandarpajagad-vijagaya-siddhiṣu dṛṣṭir udvijate tanvi pāṭalā-kuḍmaleṣu te //

sundari dvitayasyātra kraśimā bhūṣaṇāyate
rājanyābaddhabhāvāyās tava rātreś ca samprati // PNc_6.82

sundari dvitayasya atra kraśimā bhūṣaṇāyate rājanya-ābaddha-bhāvāyās tava rātreś ca samprati //

eṣa caitrotsavaś citre nṛpo 'yaṃ nūtanaṃ vayaḥ
prāptāvakāśaḥ kāmo 'pi patitāsyatisaṅkaṭe // PNc_6.83

eṣa caitra-utsavaś citre nṛpo 'yaṃ nūtanaṃ vayaḥ prāpta-avakāśaḥ kāmo 'pi patitāsyati-saṅkaṭe //

kim ālikhitavaty eṣā citre mālyavatī nṛpam
dvārīkṛteyam athavā vāmena vidhinā tava // PNc_6.84

kim ālikhitavaty eṣā citre mālyavatī nṛpam dvārīkṛta īyam athavā vāmena vidhinā tava //

bahunā kiṃ cakorākṣi chalitāsi manobhuvā
sarvathā te kariṣyanti kuśalaṃ kuladevatāḥ // PNc_6.85

bahunā kiṃ cakora-akṣi chalita āsi manobhuvā sarvathā te kariṣyanti kuśalaṃ kula-devatāḥ //

ityādi vyāharantī sā kṛtabhrūbhaṅgayā tayā
narendrabāṇapuṅkhena kuce kiṃ cid atudyata // PNc_6.86

ity-ādi vyāharantī sā kṛta-bhrū-bhaṅgayā tayā narendra-bāṇa-puṅkhena kuce kiṃ cid atudyata //

kalāvatīvacanam (PNc_p153524)

kalāvatī-vacanam

atha kinnararājendrakanyā nāmnā kalāvatī
evaṃ vacaḥ smitasudhāniṣiktākṣaram ādade // PNc_6.87

atha kinnara-rājendrakanyā nāmnā kalāvatī evaṃ vacaḥ smita-sudhāniṣikta-akṣaram ādade //

kāmaṃ durlabham evaitac caitraś candrāṅkitā niśāḥ
preyān vipañcīraṇitaṃ pañcabāṇāṅkitaṃ vayaḥ // PNc_6.88

kāmaṃ durlabham eva etac caitraś candra-aṅkitā niśāḥ preyān vipañcī-raṇitaṃ pañcabāṇa-aṅkitaṃ vayaḥ //

ayi tvāṃ mlāpayaty eṣa kālaḥ kamalalocane
jagadāhlādajanakaḥ sudhāsūtir ivābjinīm // PNc_6.89

ayi tvāṃ mlāpayaty eṣa kālaḥ kamala-locane jagad-āhlāda-janakaḥ sudhā-sūtir iva abjinīm //

sthāne tavānurāgo 'yam anaṅgasyāyam utsavaḥ
sakhi snihyati nirvyājam indāv eva kumudvatī // PNc_6.90

sthāne tava anurāgo 'yam anaṅgasya ayam utsavaḥ sakhi snihyati nirvyājam indāv eva kumudvatī //

nṛpasyāraṇyasañcāraḥ śareṇānena sūcyate
marutā dviradasyeva madaniṣyandagandhinā // PNc_6.91

nṛpasya araṇya-sañcāraḥ śareṇa anena sūcyate marutā dviradasya iva mada-niṣyanda-gandhinā //

avaśyaṃ tanvi cinvānā vane haṃsam itas tataḥ
kvacid vilokayiṣyanti taṃ tvatparijanastriyaḥ // PNc_6.92

avaśyaṃ tanvi cinvānā vane haṃsam itas tataḥ kva-cid vilokayiṣyanti taṃ tvat-parijana-striyaḥ //

jñātatvadiṅgitaivātra taṃ ced drakṣyati pāṭalā
tato 'sya ṣaṭpadasyeva balāc ceto hariṣyati // PNc_6.93

jñāta-tvad-iṅgita aiva atra taṃ ced drakṣyati pāṭalā tato 'sya ṣaṭpadasya iva balāc ceto hariṣyati //

sthirā bhava nṛpena tvam iha saṃyogam āpsyasi
yathā kaṇvāśrame pūrvaṃ duṣyantena śakuntalā // PNc_6.94

sthirā bhava nṛpena tvam iha saṃyogam āpsyasi yathā kaṇva-āśrame pūrvaṃ duṣyantena śakuntalā //

iti tadvacasaḥ sīmni masṛṇotkampitastanī
vyājasācīkṛtamukhaṃ niśaśvāsa śaśiprabhā // PNc_6.95

iti tad-vacasaḥ sīmni masṛṇa-utkampita-stanī vyāja-sācīkṛta-mukhaṃ niśaśvāsa śaśiprabhā //

vanaśrīratnamañjīro latākuñjodare tataḥ
cukūja mañjukaṇṭhas tāṃ dakṣiṇena kapiñjalaḥ // PNc_6.96

vana-śrī-ratna-mañjīro latā-kuñja-udare tataḥ cukūja mañju-kaṇṭhas tāṃ dakṣiṇena kapiñjalaḥ //

harṣāśrulavakīrṇena satpatrāvalicāruṇā
vāmena pasphure tasyāś cakṣuṣā ca stanena ca // PNc_6.97

harṣa-aśru-lava-kīrṇena sat-patra-āvali-cāruṇā vāmena pasphure tasyāś cakṣuṣā ca stanena ca //

atrāntare samāyāntī dadṛśe dūratas tayā
narendrasavitus tasya puraḥ sandhyeva pāṭalā // PNc_6.98

atra antare samāyāntī dadṛśe dūratas tayā narendra-savitus tasya puraḥ sandhya īva pāṭalā //

tasyās traye ca tritayam apaśyat phaṇikanyakā
mukhe smitaṃ kare hāraṃ sitam aṃse ca cāmaram // PNc_6.99

tasyās traye ca tritayam apaśyat phaṇi-kanyakā mukhe smitaṃ kare hāraṃ sitam aṃse ca cāmaram //

sā hārahastā ruruce dhṛtastimitacāmarā
sarasī suptahaṃseva phenādhyāsitapaṅkajā // PNc_6.100

sā hāra-hastā ruruce dhṛta-stimita-cāmarā sarasī supta-haṃsa īva phena-adhyāsita-paṅkajā //

dṛṣṭiḥ phanīndraduhitur atikramyaiva pāṭalām
bhṛṅgaśreṇir ivāśoke papātāvantibhartari // PNc_6.101

dṛṣṭiḥ phani-indra-duhitur atikramya eva pāṭalām bhṛṅga-śreṇir iva aśoke papāta avanti-bhartari //

priyaṃ naḥ sa ayam āyāti paśya paśya śaśiprabhe
paramārānvayodārahāramadhyamaṇir nṛpas // PNc_6.102

priyaṃ naḥ sa ayam āyāti paśya paśya śaśiprabhe paramāra-anvaya-udārahāra-madhya-maṇir nṛpas //

iti priyasakhīsūktisudhāniṣyandalekhayā
sikte tadābhavat tasyāḥ smaraḥ pallavito hṛdi // PNc_6.103

iti priya-sakhī-sūktisudhā-niṣyanda-lekhayā sikte tada ābhavat tasyāḥ smaraḥ pallavito hṛdi //

SYNTAX: sandānitakam

sudhārasa ivorvībhṛt tayā saṃmukham āpatan
dṛśā sphaṭikaśuktyeva vāraṃvāram apīyata // PNc_6.104

sudhā-rasa iva urvībhṛt tayā saṃmukham āpatan dṛśā sphaṭika-śuktya īva vāraṃvāram apīyata //

vitene 'py ahikanyābhiḥ kautukenātanīyasā
tasyāgre rājahaṃsasya netrendīvaravāgurā // PNc_6.105

vitene 'py ahi-kanyābhiḥ kautukena atanīyasā tasya agre rājahaṃsasya netra indīvara-vāgurā //

avantitilakodantam upasṛtyātha pāṭalā
anaṅgadīpanaṃ tasyai jagādeṅgitavedinī // PNc_6.106

avanti-tilaka-udantam upasṛtya atha pāṭalā anaṅga-dīpanaṃ tasyai jagāda iṅgita-vedinī //

deva paścātsthito 'py agre prāptaḥ paryutsuko bhavān
ity abhāṣyata bhūpālaḥ citre caturayā tayā // PNc_6.107

deva paścāt-sthito 'py agre prāptaḥ paryutsuko bhavān ity abhāṣyata bhūpālaḥ citre caturayā tayā //

abhūt paryākulā sā ca muhūrtam asitekṣaṇā
paścād alajjatālībhis tathā sasmitam īkṣitā // PNc_6.108

abhūt paryākulā sā ca muhūrtam asita-īkṣaṇā paścād alajjatā alībhis tathā sa-smitam īkṣitā //

tasyai hāraṃ mahībhartur arpayām āsa pāṭalā
ākṛṣya bhartum ānītam atiśuddham iva āśayam // PNc_6.109

tasyai hāraṃ mahībhartur arpayām āsa pāṭalā ākṛṣya bhartum ānītam atiśuddham iva āśayam //

sakhīnām anurodhena sā kilānaṅgamohitā
hṛdi dīrghaguṇaṃ dadhre hāraṃ priyam ivāparam // PNc_6.110

sakhīnām anurodhena sā kila anaṅga-mohitā hṛdi dīrgha-guṇaṃ dadhre hāraṃ priyam iva aparam //

tuṣārapāṇḍunā tena vavṛdhe 'syā manobhavaḥ
digantavāntajyotsnena mahodadhir ivendunā // PNc_6.111

tuṣāra-pāṇḍunā tena vavṛdhe 'syā manobhavaḥ dig-anta-vānta-jyotsnena mahā-udadhir iva indunā //

puṣpodgameneva latā prasādeneva bhāratī
sā tena reje hāreṇa yaśaseva narendratā // PNc_6.112

puṣpa-udgamena iva latā prasādena iva bhāratī sā tena reje hāreṇa yaśasa īva narendratā //

tataḥ śithilaparyastavilolakabarīlatā
ketuyaṣṭir iva śyāmapatākāṅgā hiraṇmayī // PNc_6.113

tataḥ śithila-paryastavilola-kabarī-latā ketu-yaṣṭir iva śyāmapatāka-aṅgā hiraṇmayī //

vasaṃtakamalollāsimattabhramaraniḥsvanā
dīpamānopadeśeva svarahasye manobhuvaḥ // PNc_6.114

vasaṃta-kamala-ullāsimatta-bhramara-niḥsvanā dīpamāna-upadeśa īva sva-rahasye manobhuvaḥ //

ullasatkuṭajācchācchavilāsahasitacchaviḥ
jhaṭity uadadhiveleva nirgacchad amṛtacchaṭā // PNc_6.115

ullasat-kuṭaja-acchācchavilāsa-hasita-cchaviḥ jhaṭity uadadhi-vela īva nirgacchad amṛta-cchaṭā //

sarojinīva haṃsībhir bhṛṅgībhir iva mālatī
śaśilekheva tārābhiḥ sakhībhir abhito vṛtā // PNc_6.116

sarojini īva haṃsībhir bhṛṅgībhir iva mālatī śaśi-lekha īva tārābhiḥ sakhībhir abhito vṛtā //

dṛṣṭvā narandram āyāntam udasthād utsukātha sā
dadhatī nūtanapremapariṇītām adhīratām // PNc_6.117

dṛṣṭvā narandram āyāntam udasthād utsuka ātha sā dadhatī nūtana-premapariṇītām adhīratām //

SYNTAX: kulakam

atha sutanur alolatārake sā suciram udañcitadīrghapakṣmamāle
śaśina iva navodgatasya dūrātavanipateḥ pathi locane mumoca // PNc_6.118

atha sutanur alola-tārake sā suciram udañcita-dīrgha-pakṣmamāle śaśina iva nava-udgatasya dūrātavanipateḥ pathi locane mumoca //

āsannānucaradhṛtena paṅkajinyāḥ patreṇa sphuṭaghaṭitātapatralīlaḥ
saś cchāyām atha mahasā hasan himāṃśoḥ kṣmāpālaḥ pulinam avāpa narmadāyās // PNc_6.119

āsanna-anucara-dhṛtena paṅkajinyāḥ patreṇa sphuṭa-ghaṭita-ātapatra-līlaḥ saś cchāyām atha mahasā hasan hima-aṃśoḥ kṣmāpālaḥ pulinam avāpa narmadāyās //

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye śaśiprabhā-darśano nāma ṣaṣṭhaḥ sargaḥ

(PNc_6)

saptamaḥ sargaḥ

śaśiprabhādarśanam (PNc_p162379)

śaśiprabhā-darśanam

tataḥ sa dūrād ahirājakanyakāṃ javaikamitreṇā yutāṃ patatriṇā
viśāmpatidīrghaguṇānuṣaṅgiṇīm anaṅgakodaṇḍalatām ivaikṣata // PNc_7.1

tataḥ sa dūrād ahi-rāja-kanyakāṃ javā-eka-mitreṇā yutāṃ patatriṇā viśāmpati-dīrgha-guṇa-anuṣaṅgiṇīm anaṅga-kodaṇḍa-latām ivā ekṣata //

upoḍhalāvaṇyataraṅgabhaṅgayā sarāgabimbauṣṭhagalatpravālayā
ahāri lolaṃ nṛpates tayā balāt anaṅgaratnākaravelayā manaḥ // PNc_7.2

upoḍha-lāvaṇya-taraṅga-bhaṅgayā sa-rāga-bimba-oṣṭha-galat-pravālayā ahāri lolaṃ nṛpates tayā balāt anaṅga-ratna-ākara-velayā manaḥ //

ramāṅgadakṛtaṃ śaśiprabhāvarṇanam (PNc_p163017)

ramāṅgada-kṛtaṃ śaśiprabhā-varṇanam

savismayo locanamārgam āptayā tayā saḥ pātālatalendulekhayā
athettham amlānamanorathodgamo ramāṅgadenābhidadhe narādhipaḥ // PNc_7.3

sa-vismayo locana-mārgam āptayā tayā saḥ pātāla-tala-indu-lekhayā atha ittham amlāna-manoratha-udgamo ramāṅgadena abhidadhe narādhipaḥ //

avaimi saiveyam amogham āyudhaṃ manobhuvaḥ pannagarājakanyakā
udaṃśulekhena mukhena kurvatī jagad vilīnenduvilokanaspṛham // PNc_7.4

avaimi sa aiva iyam amogham āyudhaṃ manobhuvaḥ pannaga-rāja-kanyakā udaṃśu-lekhena mukhena kurvatī jagad vilīna-indu-vilokana-spṛham //

narendra satyaṃ saḥ kutūhalī bhaved alaukikaṃ rūpam avekṣituṃ rateḥ
iyaṃ na yasyātithitāṃ gatā dṛśor agādhalāvaṇyasarit sumadhyamā // PNc_7.5

narendra satyaṃ saḥ kutūhalī bhaved alaukikaṃ rūpam avekṣituṃ rateḥ iyaṃ na yasya atithitāṃ gatā dṛśor agādha-lāvaṇya-sarit sumadhyamā //

iyaṃ sudhā mugdhavilāsajanmabhūr iyaṃ bhujaṅgālayaratnadīpikā
iyaṃ jagannetracakoracandrikā puraḥ patākeyam ayugmapatriṇaḥ // PNc_7.6

iyaṃ sudhā mugdha-vilāsa-janma-bhūr iyaṃ bhujaṅga-ālaya-ratna-dīpikā iyaṃ jagannetra-cakora-candrikā puraḥ patāka īyam ayugma-patriṇaḥ //

iyattayā muktam avaimi naipuṇaṃ prajāpater adbhutaśilpakarmaṇi
nṛpopamānām upamānatāṃ gataṃ vinirmitaṃ yena hi ratnam īdṛśam // PNc_7.7

iyattayā muktam avaimi naipuṇaṃ prajāpater adbhuta-śilpa-karmaṇi nṛpa-upamānām upamānatāṃ gataṃ vinirmitaṃ yena hi ratnam īdṛśam //

iyaṃ tavānena virājatetarāṃ karasthitenāvanipālapatriṇā
upeyuṣā kāñcanapadmam aṃśunā himetarāṃśor iva jahnukanyakā // PNc_7.8

iyaṃ tava anena virājatetarāṃ kara-sthitena avanipāla-patriṇā upeyuṣā kāñcana-padmam aṃśunā hima-itara-aṃśor iva jahnu-kanyakā //

arālakeśīyam anena bhāti te śareṇa kārtasvarapuṅkhaśobhinā
nisargagaureṇa narendraraśminā sakajjalā dīpaśikheva śārvarī // PNc_7.9

arāla-keśīyam anena bhāti te śareṇa kārtasvara-puṅkha-śobhinā nisarga-gaureṇa narendra-raśminā sa-kajjalā dīpa-śikha īva śārvarī //

iyaṃ vilāsorminimagnaśaiśavaṃ svibhāvyamānastanakuḍmalodgamam
madaikavisrambhagṛhaṃ vigāhate vayo vibhaktāṅgam anaṅgadohadam // PNc_7.10

iyaṃ vilāsa-ūrmi-nimagna-śaiśavaṃ svibhāvyamāna-stana-kuḍmala-udgamam mada-eka-visrambha-gṛhaṃ vigāhate vayo vibhakta-aṅgam anaṅga-dohadam //

iyaṃ natāṅgī jagadekasundare nideśite pāṭalayā nṛpa tvayi
dṛśau navendīvarapatrapeśale vimuñcati śrīr iva śārṅgadhanvani // PNc_7.11

iyaṃ nata-aṅgī jagad-eka-sundare nideśite pāṭalayā nṛpa tvayi dṛśau nava-indīvara-patra-peśale vimuñcati śrīr iva śārṅgadhanvani //

anaṅgasāmrājyavilāsacāmare vanānilavyākulite 'ṃsucumbini
pariślathe saṃyamanārtham etayā salīlam astaḥ kabarībhare karaḥ // PNc_7.12

anaṅga-sāmrājya-vilāsa-cāmare vana-anila-vyākulite 'ṃsu-cumbini pariślathe saṃyamana-artham etayā sa-līlam astaḥ kabarī-bhare karaḥ //

vilokayantī kusumaṃ kacāgrataś cyutaṃ kucasparśadhiyeva vakṣasi
iyaṃ kṛśāṅgī kusumāstraśaṅkayā kṛtapraṇāmeva tavāvalokyate // PNc_7.13

vilokayantī kusumaṃ kaca agrataś cyutaṃ kuca-sparśa-dhiya īva vakṣasi iyaṃ kṛśa-aṅgī kusumāstra-śaṅkayā kṛta-praṇāma īva tava avalokyate //

vilokayāsyāḥ kṣitipāla bibhratīṃ pradīpaśobhāṃ kabarīṃ niśāmukhe
amī muhuḥ kuṅkumakesarāruṇā lasanti sīmantamaṇer marīcayaḥ // PNc_7.14

vilokaya asyāḥ kṣitipāla bibhratīṃ pradīpa-śobhāṃ kabarīṃ niśā-mukhe amī muhuḥ kuṅkuma-kesara-aruṇā lasanti sīmanta-maṇer marīcayaḥ //

virājate 'syās tilako 'yam añcito vikuñcitabhrūlatikāntare nṛpa
vijitya lokadvitayaṃ divaṃ prati smareṇa bāṇo dhanuṣīva saṃhitaḥ // PNc_7.15

virājate 'syās tilako 'yam añcito vikuñcita-bhrū-latikā-antare nṛpa vijitya loka-dvitayaṃ divaṃ prati smareṇa bāṇo dhanuṣi iva saṃhitaḥ //

apāṅgasaṃvardhitaśoṇakāntinā sukṛṣṇatāreṇa tuṣārapāṇḍunā
iyaṃ pravālāsitaratnamauktikair vinirmiteneva cakāsti cakṣuṣā // PNc_7.16

apāṅga-saṃvardhita-śoṇakāntinā sukṛṣṇa-tāreṇa tuṣāra-pāṇḍunā iyaṃ pravāla-asita-ratna-mauktikair vinirmitena iva cakāsti cakṣuṣā //

iyaṃ puro niryatidūram āyate kapolataḥ kāñcanakuṇḍalārciṣi
iṣuṃ ruṣeva pratibhoktum udyatā manobhuve muktaśilīmukhe hṛdi // PNc_7.17

iyaṃ puro niryati-dūram āyate kapolataḥ kāñcana-kuṇḍala-arciṣi iṣuṃ ruṣa īva pratibhoktum udyatā manobhuve mukta-śilīmukhe hṛdi //

iyaṃ triyāmāpatikāntipeśalaṃ vibuddhabandhūkadalādhikatviṣā
bibharti bimbādharamudrayā mukhaṃ manobhirāmaṃ rajanīva sandhyayā // PNc_7.18

iyaṃ triyāmā-pati-kānti-peśalaṃ vibuddha-bandhūka-dala-adhika-tviṣā bibharti bimba-adhara-mudrayā mukhaṃ manobhirāmaṃ rajani īva sandhyayā //

upoḍhatārāpatitārahārayor iyaṃ yugena stanayor virājate
dvayena deva uṣasi cakravākayoḥ saridgṛhītaikamṛṇālayor iva // PNc_7.19

upoḍha-tārāpati-tāra-hārayor iyaṃ yugena stanayor virājate dvayena deva uṣasi cakravākayoḥ sarid-gṛhīta-eka-mṛṇālayor iva //

surāpagāvīcivipāṇḍur eṣa te cireṇa hāraś caritārthatāṃ gataḥ
dhṛtaḥ kṣitīśa praṇayārdrayānayā salīlam utkampini yat kucadvaye // PNc_7.20

surā-apagā-vīci-vipāṇḍur eṣa te cireṇa hāraś carita-arthatāṃ gataḥ dhṛtaḥ kṣitīśa praṇaya-ārdraya ānayā sa-līlam utkampini yat kuca-dvaye //

iyaṃ mahīpāla vilokitena te vigāhate kāntam idaṃ daśāntaram
bhavaty anārūḍhavikāsavibhramā kim udgame candramasaḥ kumudvatī // PNc_7.21

iyaṃ mahīpāla vilokitena te vigāhate kāntam idaṃ daśā-antaram bhavaty anārūḍha-vikāsa-vibhramā kim udgame candramasaḥ kumudvatī //

kim anyad uktaṃ sudhayeva sāndrayā tad anyathā nātha na pāṭalavacaḥ
sphuṭeyam asyāḥ kurute yad aṅgake balāt pariṣvaṅgam anaṅgavikriyā // PNc_7.22

kim anyad uktaṃ sudhaya īva sāndrayā tad anyathā nātha na pāṭala-vacaḥ sphuṭa īyam asyāḥ kurute yad aṅgake balāt pariṣvaṅgam anaṅga-vikriyā //

śaśiprabhāsamīpagamanam (PNc_p168981)

śaśiprabhā-samīpa-gamanam

itīṅgitajñe vadati priyaṃvade ramāṅgadena smitam udgatasmitaḥ
avāpa paryāptaśaśāṅkadarśanaḥ phanīndrakanyāsavidhaṃ narādhipaḥ // PNc_7.23

iti iṅgitajñe vadati priyaṃvade ramāṅgadena smitam udgata-smitaḥ avāpa paryāpta-śaśāṅka-darśanaḥ phani-indra-kanyā-savidhaṃ narādhipaḥ //

nāyikāceṣṭāḥ (PNc_p169334)

nāyikā-ceṣṭāḥ

uvāha lajjānatam añcitālakaṃ tato bhujaṅgādhipateḥ sutāmukhaṃ
avāñcitaṃ kiṃ cana mātariśvanā saṣaṭpadaṃ padmam ivāravindinī // PNc_7.24

uvāha lajjā-natam añcita-alakaṃ tato bhujaṅga-adhipateḥ sutā-mukhaṃ avāñcitaṃ kiṃ cana mātariśvanā sa-ṣaṭpadaṃ padmam iva aravindinī //

pataty adhaḥ kuṅkumapaṅkapāṭale mayūkhalekhāpaṭale śikhāmaṇeḥ
hriyeva raktāṃśukapallavas tayā pidhātum ālekhyanṛpe nyadhīyata // PNc_7.25

pataty adhaḥ kuṅkuma-paṅka-pāṭale mayūkha-lekhā-paṭale śikhā-maṇeḥ hriya īva rakta-aṃśuka-pallavas tayā pidhātum ālekhya-nṛpe nyadhīyata //

nṛpasya citre madhureyam ākṛtir na bhidyate candramaso yathāmbhasi
sakhījanas tām iti narmapeśalaḥ śanais trapānamramukhīm abhāṣata // PNc_7.26

nṛpasya citre madhura īyam ākṛtir na bhidyate candramaso yatha āmbhasi sakhī-janas tām iti narma-peśalaḥ śanais trapā-namra-mukhīm abhāṣata //

yathāsmi vaktāsi tathāsya bhūpater yadā punaḥ karṇasamīpam āpsyasi
itīva nirvyājam udīrya tatyaje tayāyatākṣyā sa narendrasāyakaḥ // PNc_7.27

yatha āsmi vakta āsi tatha āsya bhūpater yadā punaḥ karṇa-samīpam āpsyasi iti iva nirvyājam udīrya tatyaje tayā āyata-akṣyā sa narendra-sāyakaḥ //

alaṃ hriyaivaṃ samupekṣya gṛhyatām ayaṃ hi pāṇigrahaṇocitas tava
itīrayantyāḥ kuṭilaṃ vacaḥ karād anaṅgavatyāḥ kamalaṃ jahāra sā // PNc_7.28

alaṃ hriya aivaṃ samupekṣya gṛhyatām ayaṃ hi pāṇi-grahaṇa-ucitas tava itī irayantyāḥ kuṭilaṃ vacaḥ karād anaṅgavatyāḥ kamalaṃ jahāra sā //

atha svabimbādharapāṭalacchadaṃ kareṇa tattatsadṛśena bibhratī
niṣevitum bhūpatim abhyupāgatā rameva rājīvamukhī rarāja sā // PNc_7.29

atha sva-bimba-adhara-pāṭala-cchadaṃ kareṇa tattat-sadṛśena bibhratī niṣevitum bhūpatim abhyupāgatā rama īva rājīva-mukhī rarāja sā //

dṛśas tatas tatparivārayoṣitāṃ netrāñjanaśyāmalapakṣmarājayaḥ
śaśiprabhe bhūmipatau sakautukāḥ samāpatan kunda ivālipaṅktayaḥ // PNc_7.30

dṛśas tatas tat-parivāra-yoṣitāṃ netra-añjana-śyāmala-pakṣma-rājayaḥ śaśiprabhe bhūmipatau sa-kautukāḥ samāpatan kunda iva-ali-paṅktayaḥ //

nṛpārhaṇam (PNc_p171471)

nṛpa-arhaṇam

nipīyamānasya tayā śanaiḥśanair apāṅgasañcāritadīrghanetrayā
upāttapuṣpaḥ kṣitibhartur arhaṇāṃ cakāra tasyāś caturaḥ sakhījanaḥ // PNc_7.31

nipīyamānasya tayā śanaiḥ-śanair apāṅga-sañcārita-dīrgha-netrayā upātta-puṣpaḥ kṣiti-bhartur arhaṇāṃ cakāra tasyāś caturaḥ sakhī-janaḥ //

puraḥ śirasy āhitamanmathājñayā tayā kaṭākṣaiḥ kuṭajair ivārcitaḥ
nṛpaḥ saparyāṃ punaruktasaṃvidāṃ sas tadvayasyānihitāv amanyata // PNc_7.32

puraḥ śirasy āhita-manmatha-ājñayā tayā kaṭa-akṣaiḥ kuṭajair iva arcitaḥ nṛpaḥ saparyāṃ punarukta-saṃvidāṃ sas tad-vayasyā-nihitāv amanyata //

sarāgavaty utkalikābhir ākule mṛduny alaṃ pāṭalayā samarpite
atha nyaṣīdannavapallavāsane phanīndrakanyāmanasīva pārthivaḥ // PNc_7.33

sa-rāgavaty utkalikābhir ākule mṛduny alaṃ pāṭalayā samarpite atha nyaṣīdan-nava-pallava-āsane phanīndra-kanyā-manasi iva pārthivaḥ //

anu kṣitīśaṃ nalinīdalāsane kayā cid āste parivārayoṣitā
ramāṅgado 'py āsanabandham ādade vasundharāyāṃ vinayaikabandhuḥ // PNc_7.34

anu kṣitīśaṃ nalinī-dala-āsane kayā cid āste parivāra-yoṣitā ramāṅgado 'py āsana-bandham ādade vasundharāyāṃ vinaya-eka-bandhuḥ //

śramānurodhād upaviśyatām itaḥ kṣaṇaṃ kṛśāṅgīti sakhībhir arthitā
upāviśad vepitavāmanastanī tataḥ samaṃ tābhir ahīndrakanyakā // PNc_7.35

śrama-anurodhād upaviśyatām itaḥ kṣaṇaṃ kṛśa-aṅgi īti sakhībhir arthitā upāviśad vepita-vāmana-stanī tataḥ samaṃ tābhir ahi-indra-kanyakā //

nāyikāvilasitāni (PNc_p173000)

nāyikā-vilasitāni

vivartayantī vadanendumaṇḍalaṃ viśālanetrāntaniṣaktatārakam
dvayena sā kṛṣyata sundarī samaṃ hriyā nṛpālokanakautukena ca // PNc_7.36

vivartayantī vadana-indu-maṇḍalaṃ viśāla-netra-anta-niṣakta-tārakam dvayena sā kṛṣyata sundarī samaṃ hriyā nṛpa-ālokana-kautukena ca //

athāvataṃsīkṛtalocanotpalaṃ kapoladolāyitaratnakuṇḍalam
ciraṃ papau saḥ stimitena cakṣuṣā tadānanaṃ mālavamīnaketanaḥ // PNc_7.37

atha avataṃsīkṛta-locana-utpalaṃ kapola-dolāyita-ratna-kuṇḍalam ciraṃ papau saḥ stimitena cakṣuṣā tad-ānanaṃ mālava-mīnaketanaḥ //

kṛtī dṛśāsyāḥ sudṛśaḥ pibaty ayaṃ kapolalāvaṇyasudhāṃ narādhipaḥ
mithaḥ sakhīnām iti sasmitaṃ vaco niśamya sābhūd adhikādhikatrapā // PNc_7.38

kṛtī dṛśa āsyāḥ sudṛśaḥ pibaty ayaṃ kapola-lāvaṇya-sudhāṃ narādhipaḥ mithaḥ sakhīnām iti sasmitaṃ vaco niśamya sa ābhūd adhika-adhika-trapā //

manāg ivāṃsād apavartitānanā nirīkṣya taṃ bhūpatim arpitekṣaṇam
vihasya lajjāmukule cakarṣa sā balād apāṅgaprasṛte vilocane // PNc_7.39

manāg iva aṃsād apavartita-ānanā nirīkṣya taṃ bhūpatim arpita-īkṣaṇam vihasya lajjā-mukule cakarṣa sā balād apāṅga-prasṛte vilocane //

yaśobhaṭe rūpam avantiśasituḥ kṛtasmite citragataṃ praśaṃsati
karasthitaṃ sā jhaṭiti nyadhāt tataḥ śilātale tāmarasaṃ trapāvatī // PNc_7.40

yaśobhaṭe rūpam avanti-śasituḥ kṛta-smite citra-gataṃ praśaṃsati kara-sthitaṃ sā jhaṭiti nyadhāt tataḥ śilā-tale tāmarasaṃ trapāvatī //

nikāmam uktaṃ sukumāram aṅganā vilāsinas tasya jahāra sā manaḥ
smaraikadūtīsahakāraśākhino lasanmadhāv anyabhṛteva pallavam // PNc_7.41

nikāmam uktaṃ sukumāram aṅganā vilāsinas tasya jahāra sā manaḥ smara-eka-dūtī-sahakāra-śākhino lasan-madhāv anya-bhṛta īva pallavam //

tadīyam uddāmarasorminirbharaṃ sa rājahaṃso 'pi viveśa mānasam
kṛtapraveśaś ca salīlam acchinan manāṅ mṛṇālīm iva dhīratām ataḥ // PNc_7.42

tadīyam uddāma-rasa-ūrmi-nirbharaṃ sa rājahaṃso 'pi viveśa mānasam kṛta-praveśaś ca salīlam acchinan manāṅ mṛṇālīm iva dhīratām ataḥ //

kṣaṇād apāṅgastimitāyatākṣayoḥ sakampayoḥ kaṇṭakitāṅgalekhayoḥ
avāpad anyonyanibaddhabhāvayos tayoḥ prarohaṃ hṛdi bālamanmathaḥ // PNc_7.43

kṣaṇād apāṅga-stimita-āyata-akṣayoḥ sa-kampayoḥ kaṇṭakita-aṅga-lekhayoḥ avāpad anyonya-nibaddha-bhāvayos tayoḥ prarohaṃ hṛdi bāla-manmathaḥ //

nāyakasya nāyikāṃ praty uktiḥ (PNc_p175422)

nāyakasya nāyikāṃ praty uktiḥ

asūyayevātha vimuñcatī dṛśaṃ sakhīṣu sā sūtritanarmasūktiṣu
iti smitakṣālitadantavāsasā nṛpeṇa nāgendrasutābhyadhīyata // PNc_7.44

asūyayā-iva atha vimuñcatī dṛśaṃ sakhīṣu sā sūtrita-narma-sūktiṣu iti smita-kṣālita-danta-vāsasā nṛpeṇa nāga-indra-sutā-abhyadhīyata //

vadānavadyāṅgi sakhījanādṛtaḥ kim eṣa nāma vyatiricyate janaḥ
vihāya visrambhaviśeṣam etayā yad aṅgam anto viśatīva lajjayā // PNc_7.45

vada anavadya-aṅgi sakhī-jana-ādṛtaḥ kim eṣa nāma vyatiricyate janaḥ vihāya visrambha-viśeṣam etayā yad aṅgam anto viśati iva lajjayā //

sadā sadācārapareti vārtayā vayaṃ hṛtāḥ pannagarājaputri te
ataḥ kim evaṃ pratipattimūḍhatāṃ vigāhase 'smāsu vimucyatām iyam // PNc_7.46

sadā sadācāra-para īti vārtayā vayaṃ hṛtāḥ pannaga-rāja-putri te ataḥ kim evaṃ pratipatti-mūḍhatāṃ vigāhase 'smāsu vimucyatām iyam //

anena te sundari darśanena vā kṛtopacāro 'smi kiyat kadarthyase
na vīkṣate valgu na mañju bhāṣate gatā kvacil locanavartmamālatī // PNc_7.47

anena te sundari darśanena vā kṛta-upacāro 'smi kiyat kadarthyase na vīkṣate valgu na mañju bhāṣate gatā kva-cil locana-vartma-mālatī //

adhaḥkṛtāḥ satyam adhīralocane rasātalena tridivasya bhūmayaḥ
anaṅgadurvāraśarādhidaivataṃ bhavadvidhaṃ ratnam avāpyate 'tra yat // PNc_7.48

adhaḥ-kṛtāḥ satyam adhīra-locane rasātalena tridivasya bhūmayaḥ anaṅga-durvāra-śara-adhidaivataṃ bhavad-vidhaṃ ratnam avāpyate 'tra yat //

kutūhalādhyāsitamadhyalokayā tvayā muhūrtaṃ phaṇilokakaumudi
avaimi pātālam avāptasandhinā vilaṅghyate santamasena samprati // PNc_7.49

kutūhala-adhyāsita-madhya-lokayā tvayā muhūrtaṃ phaṇi-loka-kaumudi avaimi pātālam avāpta-sandhinā vilaṅghyate santamasena samprati //

idaṃ mṛṇālad api komalaṃ vapus tavaiṣa dūrād aravindinīpatiḥ
punaḥ punaḥ saṃspṛśatīva kautukāt tamālagulmāntarapātibhiḥ karaiḥ // PNc_7.50

idaṃ mṛṇālad api komalaṃ vapus tava eṣa dūrād aravindinī-patiḥ punaḥ punaḥ saṃspṛśati iva kautukāt tamāla-gulma-antara-pātibhiḥ karaiḥ //

anena te saśramavāribindunā navīnapīyūṣatuṣāradanturaḥ
śirīṣamṛdvaṅgi tuṣārapāṇḍunā kapolabimbena viḍambyate śāśī // PNc_7.51

anena te sa-śrama-vāri-bindunā navīna-pīyūṣa-tuṣāra-danturaḥ śirīṣa-mṛdv-aṅgi tuṣāra-pāṇḍunā kapola-bimbena viḍambyate śāśī //

idaṃ vadāśikṣata kaitavaṃ kutas tavaiṣa mugdhe saralāṅguliḥ karaḥ
ihaitad ālikhya śilātale śanair anena līlākamalaṃ yad ujjhitam // PNc_7.52

idaṃ vada aśikṣata kaitavaṃ kutas tava eṣa mugdhe sarala-aṅguliḥ karaḥ iha etad ālikhya śilā-tale śanair anena līlā-kamalaṃ yad ujjhitam //

na citram evaṃ kva cid asti bhūtale mamātra tenāsti kutūhalaṃ mahat
ataḥ kim etat pihitaṃ prakāśyatām ahetukas tanvi ka eṣa matsaraḥ // PNc_7.53

na citram evaṃ kva cid asti bhū-tale mama atra tena asti kutūhalaṃ mahat ataḥ kim etat pihitaṃ prakāśyatām ahetukas tanvi ka eṣa matsaraḥ //

adṛśyam etad yadi manyase tataḥ kim arthyase kiṃ tv iyad eva śaṃso naḥ
kṛtī tvayāyaṃ bhujagāmbaraukasām alekhi citre katamaḥ kṛśodari // PNc_7.54

adṛśyam etad yadi manyase tataḥ kim arthyase kiṃ tv iyad eva śaṃso naḥ kṛtī tvaya āyaṃ bhujaga-ambara-okasām alekhi citre katamaḥ kṛśa-udari //

lateva sammīlitaṣaṭpadasvanā kiyac ciraṃ nirvacanaiva tiṣṭhasi
itaś cakorākṣi vicintya sūnṛtaṃ mamottaraṃ kiṃ cana dātum arhasi // PNc_7.55

lata īva sammīlita-ṣaṭpada-svanā kiyac ciraṃ nirvacana aiva tiṣṭhasi itaś cakora-akṣi vicintya sūnṛtaṃ mama uttaraṃ kiṃ cana dātum arhasi //

yathātijihreṣi yathātivepase yathā kapole pulakaṃ bibharṣi ca
tathātra manye tava pakṣapātavan nitāntam antaḥkaraṇaṃ kṛśodari // PNc_7.56

yatha ātijihreṣi yatha ātivepase yathā kapole pulakaṃ bibharṣi ca tatha ātra manye tava pakṣapātavan nitāntam antaḥkaraṇaṃ kṛśa-udari //

hriye taveyaṃ yadi kalpate kathā kim etayā naḥ prakṛte yatāmahe
yad artham ete vayam āgatāḥ svayaṃ sa nārpyate kiṃ karabhoru sāyakaḥ // PNc_7.57

hriye tava iyaṃ yadi kalpate kathā kim etayā naḥ prakṛte yatāmahe yad artham ete vayam āgatāḥ svayaṃ sa na arpyate kiṃ karabha-ūru sāyakaḥ //

salīlam evaṃ vadati smitānane nṛpe navapremasārdracetasi
vivartayantī maṇikaṅkaṇaṃ kare mumoca maunaṃ na phaṇīndrakanyakā // PNc_7.58

sa-līlam evaṃ vadati smita-ānane nṛpe nava-prema-sārdra-cetasi vivartayantī maṇi-kaṅkaṇaṃ kare mumoca maunaṃ na phaṇi-indra-kanyakā //

mālyavatīvacanam (PNc_p179939)

mālyavatī-vacanam

tayā tathā dṛṣṭam athāntarāntarā kaṭākṣakāntiḥ snapitāvataṃsayā
iti smitāpy āyitadantadīdhitir jagāda taṃ mālyavātī viśāmpatim // PNc_7.59

tayā tathā dṛṣṭam atha antara-antarā kaṭākṣa-kāntiḥ snapita-avataṃsayā iti smita āpy āyita-danta-dīdhitir jagāda taṃ mālyavātī viśāmpatim //

tavaitayā satkṛtipātra satkṛtaṃ svayaṃ na yat kalpitam alpamadhyayā
na sa avalepo na ca sā pramāditā na ca trapā tatra nṛpo 'parāddhyati // PNc_7.60

tava etayā satkṛti-pātra satkṛtaṃ svayaṃ na yat kalpitam alpa-madhyayā na sa avalepo na ca sā pramāditā na ca trapā tatra nṛpo 'parāddhyati //

kṛtīti vārtā tava vetsi vāñchitaṃ tvam antarātmeva na kasya vā bhuvi
ataḥ sakhībhāvagatasya gopanaṃ na yujyate nas tvayi tan niśāmyatām // PNc_7.61

kṛti īti vārtā tava vetsi vāñchitaṃ tvam antara-ātma īva na kasya vā bhuvi ataḥ sakhī-bhāva-gatasya gopanaṃ na yujyate nas tvayi tan niśāmyatām //

śilīmukhe 'smiṃs tava nāmalāñchite mṛgopanīte mṛgaśāvalocanā
pramodam āpteyam ito vilokite kare cakorīva tuṣāradīdhiteḥ // PNc_7.62

śilīmukhe 'smiṃs tava nāma-lāñchite mṛga-upanīte mṛga-śāva-locanā pramodam āpta īyam ito vilokite kare cakori īva tuṣāra-dīdhiteḥ //

ka eṣa rājeti muhuḥ kutūhalād iyaṃ yadā pṛṣṭavatī sakhījanam
atas tadāsyai kathitaḥ savistaraṃ mayā tvam urvītalamīnalāñchānaḥ // PNc_7.63

ka eṣa rāja īti muhuḥ kutūhalād iyaṃ yadā pṛṣṭavatī sakhī-janam atas tada āsyai kathitaḥ savistaraṃ mayā tvam urvī-tala-mīnalāñchānaḥ //

kareṇa sāsūyam apāsya karṇataḥ kvaṇaddvirephāvali nīlam utpalam
tadaitayābhyudgatapakṣapātayā śrutā guṇāḍhyasya bṛhatkathā tava // PNc_7.64

kareṇa sa-āsūyam apāsya karṇataḥ kvaṇad-dvirepha-āvali nīlam utpalam tada aitaya ābhyudgata-pakṣa-pātayā śrutā guṇāḍhyasya bṛhatkathā tava //

imāṃ tvadākāranirūpiṇe sakhīm avetya paryutsukalocanām iva
tato mayā viśvavilocanotsavas tvam eva citre likhito 'si pārthiva ! // PNc_7.65

imāṃ tvad-ākāra-nirūpiṇe sakhīm avetya paryutsuka-locanām iva tato mayā viśva-vilocana-utsavas tvam eva citre likhito 'si pārthiva ! //

udañcitavyāyatapakṣmaṇā tataḥ sakhīsamakṣaṃ nibhṛtena cakṣuṣā
ciraṃ nipītasatṛṣeva mugdhayā tvayaitayā madhyamalokavāsasaḥ // PNc_7.66

udañcita-vyāyata-pakṣmaṇā tataḥ sakhī-samakṣaṃ nibhṛtena cakṣuṣā ciraṃ nipīta-sa-tṛṣa īva mugdhayā tvaya aitayā madhyama-loka-vāsasaḥ //

VAR 7.66d: {tvayaitayā\lem \em; tvayetayā \ed}

ato varo 'yaṃ yuvayoḥ samāgamaḥ kumudvatīcandramasor ivocitaḥ
iyaṃ hi bālocchvasito manobhuvas tvam atra lokatritayaikasundaraḥ // PNc_7.67

ato varo 'yaṃ yuvayoḥ samāgamaḥ kumudvatī-candramasor iva ucitaḥ iyaṃ hi bāla-ucchvasito manobhuvas tvam atra loka-tritaya-eka-sundaraḥ //

nṛpa gṛhītuṃ nayam atra ko 'py alaṃ sureṣu vā pannagapuṅgaveṣu vā
sa eṣa paṅkeruhakarṇikāmṛdus tvayā śayo 'syāḥ kriyate sakautukaḥ // PNc_7.68

nṛpa gṛhītuṃ nayam atra ko 'py alaṃ sureṣu vā pannaga-puṅgaveṣu vā sa eṣa paṅkeruha-karṇikā-mṛdus tvayā śayo 'syāḥ kriyate sakautukaḥ //

ayācito 'py arpita eva te śaraḥ kṣiter ayaṃ nyāyavidāṃ varaitayā
tad enam abhyarthayase kathaṃ punaḥ kalatram eṣā hi vasundharā tava // PNc_7.69

ayācito 'py arpita eva te śaraḥ kṣiter ayaṃ nyāya-vidāṃ vara aitayā tad enam abhyarthayase kathaṃ punaḥ kalatram eṣā hi vasundharā tava //

7.69b: em. kṣitir ?

itītivṛttaṃ tadupāśrayaṃ tathā prakāśayantī pṛthivīpatiṃ prati
chalād alīkabhṛkuṭiṃ vidhāya sā tayāluloke phaṇirājakanyayā // PNc_7.70

iti itivṛttaṃ tad-upāśrayaṃ tathā prakāśayantī pṛthivīpatiṃ prati chalād alīka-bhṛkuṭiṃ vidhāya sā taya āluloke phaṇi-rāja-kanyayā //

atha dvirephasya mukhābjapātino nivāraṇayoragarājakanyakā
śilātalāt saṃbhramamīlitasmṛtis tadāśu līlāśatapatram ādade // PNc_7.71

atha dvirephasya mukha-abja-pātino nivāraṇaya ūraga-rāja-kanyakā śilā-talāt saṃbhrama-mīlita-smṛtis tadā āśu līlā-śatapatram ādade //

tataḥ sa romañcanipīḍitāṅgado ramāṅgadaṃ vyaktaśaśiprabheṅgitaḥ
apaśyad indīvaradāmadīrghayā pramodavistaritayā dṛśā nṛpaḥ // PNc_7.72

tataḥ sa romañca-nipīḍita-aṅgado ramāṅgadaṃ vyakta-śaśiprabhā-iṅgitaḥ apaśyad indīvara-dāma-dīrghayā pramoda-vistaritayā dṛśā nṛpaḥ //

ramāṅgadavacanam (PNc_p184252)

ramāṅgada-vacanam

samarpitā pārthiva puṣpaketunā taveyam ārdrapraṇayā manasvinī
asīmasaundaryasudhāvilāsabhūr udanvatevendukalā pinākinaḥ // PNc_7.73

samarpitā pārthiva puṣpaketunā tava iyam ārdra-praṇayā manasvinī asīma-saundarya-sudhā-vilāsa-bhūr udanvata īva indu-kalā pinākinaḥ //

kim anyad atrollasitaṃ jagattraye tavaiva saubhāgyapatākayā nṛpa
yad āgatā manmathapatriṇām iyaṃ śaravyatām evam api śrute tvayi // PNc_7.74

kim anyad atra ullasitaṃ jagat-traye tava eva saubhāgya-patākayā nṛpa yad āgatā manmatha-patriṇām iyaṃ śara-vyatām evam api śrute tvayi //

vadhūr dilīpasya sudakṣiṇā yathā yathā sunandā bharatasya bhūpateḥ
raghūdvahasyāvanikanyakā yathā tathā taveyaṃ vidhinā upapāditā // PNc_7.75

vadhūr dilīpasya sudakṣiṇā yathā yathā sunandā bharatasya bhūpateḥ raghu-udvahasya avani-kanyakā yathā tathā tava iyaṃ vidhinā upapāditā //

kim anyad asyāḥ kṛtapāṇipīḍanaḥ padaṃ nidhatse gṛhamedhināṃ dhuri
iti prasarpatsmitacandrikaḥ śanair abhāṣatorvītilakaṃ ramāṅgadaḥ // PNc_7.76

kim anyad asyāḥ kṛta-pāṇi-pīḍanaḥ padaṃ nidhatse gṛha-medhināṃ dhuri iti prasarpat-smita-candrikaḥ śanair abhāṣata urvī-tilakaṃ ramāṅgadaḥ //

SYNTAX: kulakam

vilokitaṃ citram alīkabhāṣiṇī bhavatsakhīyaṃ pratibhāsate mama
udīritaivaṃ kila pārthivena sā bhṛśam lalajje nibhṛtaṃ jahāsa ca // PNc_7.77

vilokitaṃ citram alīka-bhāṣiṇī bhavat-sakhi īyaṃ pratibhāsate mama udīrita aivaṃ kila pārthivena sā bhṛśam lalajje nibhṛtaṃ jahāsa ca //

vilokayantī tam apāṅgalocanā samullasatsvedalavāṅkitastanī
tataḥ sujātastabakāstamauktikā lateva sā hemamayī vyakampata // PNc_7.78

vilokayantī tam apāṅga-locanā samullasat-sveda-lava-aṅkita-stanī tataḥ sujāta-stabaka-asta-mauktikā lata īva sā hema-mayī vyakampata //

mukhe tavāsaktam idaṃ śaśiprabhe dṛśāvataṃsāgatayaitadīyayā
sakhījanaḥ sasmitam ity uvāca tām avantināthaṃ ca mitho ramāṅgadaḥ // PNc_7.79

mukhe tavā asaktam idaṃ śaśiprabhe dṛśa āvataṃsa-āgataya aitadīyayā sakhī-janaḥ sasmitam ity uvāca tām avanti-nāthaṃ ca mitho ramāṅgadaḥ //

atrāntare jhaṭiti cittam ivāccham ambhaḥ kṣobhaṃ jagāma saritas tuhināṃśusūteḥ
vāti sma ca prasabhabhagnatamālatālahintālasālasaralaḥ sahasā samīraḥ // PNc_7.80

atra antare jhaṭiti cittam iva accham ambhaḥ kṣobhaṃ jagāma saritas tuhina-aṃśu-sūteḥ vāti sma ca prasabha-bhagna-tamāla-tālahintāla-sāla-saralaḥ sahasā samīraḥ //

payododayaḥ (PNc_p186737)

payoda-udayaḥ

udanamad atha tatkṣaṇād udañcatkanakapiśaṅgataḍillataḥ payodaḥ
adharitamurajadhvanīni muñcan vidhuritakarṇatalāni garjitāni // PNc_7.81

udanamad atha tat-kṣaṇād udañcatkanaka-piśaṅga-taḍil-lataḥ payodaḥ adharita-muraja-dhvanīni muñcan vidhurita-karṇa-talāni garjitāni //

atha samuditatrāsā meghasvanān nanu bhūpater bhujaparighayor anto bālā praveṣṭum iyeṣa sā
kim asi cakitā mā tvaṃ bhaiṣīr ito bhava lajjayā kṛtam iti ca tām ūce devaḥ sa sāhasalāñcanaḥ // PNc_7.82

atha samudita-trāsā megha-svanān nanu bhūpater bhuja-parighayor anto bālā praveṣṭum iyeṣa sā kim asi cakitā mā tvaṃ bhaiṣīr ito bhava lajjayā kṛtam iti ca tām ūce devaḥ sa sāhasa-lāñcanaḥ //

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye śaśiprabhā-saṃllāpo nāma saptamaḥ sargaḥ samāptaḥ

(PNc_7)

aṣṭamaḥ sargaḥ

nāyikātirodhānam (PNc_p187672)

nāyikā-tirodhānam

sāpade 'tha bhujagendrakanyakā khe payodapatalais tirohite
narmadāpulinapallavasthitā haṃsapaṅktir iva kampam ādade // PNc_8.1

sa āpade 'tha bhujaga-indra-kanyakā khe payoda-patalais tirohite narmadā-pulina-pallava-sthitā haṃsa-paṅktir iva kampam ādade //

spardhayeva nicayaḥ payomucāṃ tāramandram anadad yathā yathā
sā narendratilakaṃ tam aikṣata mugdhalolanayanā tathā tathā // PNc_8.2

spardhaya īva nicayaḥ payomucāṃ tāra-mandram anadad yathā yathā sā narendra-tilakaṃ tam aikṣata mugdha-lola-nayanā tathā tathā //

ullasan navapayodharālasāṃ dyāṃ ca tāṃ ca sumukhīṃ vilokayan
bhūpatiḥ sa nitarām abhūd vaśo vismayasya ca manobhavasya ca // PNc_8.3

ullasan nava-payodhara-ālasāṃ dyāṃ ca tāṃ ca sumukhīṃ vilokayan bhūpatiḥ sa nitarām abhūd vaśo vismayasya ca manobhavasya ca //

vāmanatvam alinatvam atyajan vyañjitakrama iva trivikramaḥ
krāmati sma sahasaiva meghabhūr andhakāranikaro 'tha rodasī // PNc_8.4

vāmanatvam alinatvam atyajan vyañjita-krama iva trivikramaḥ krāmati sma sahasa aiva meghabhūr andhakāra-nikaro 'tha rodasī //

8.4d: andhaka pun?

netrarodhini tayor na kevalaṃ mūrcchite tamasi vaiśasaṃ hṛdi
yāvad āsyavigaladbisāṅkure cakravākamithune 'py ajṛmbhata // PNc_8.5

netra-rodhini tayor na kevalaṃ mūrcchite tamasi vaiśasaṃ hṛdi yāvad āsya-vigalad-bisa-aṅkure cakravāka-mithune 'py ajṛmbhata //

karṇabhūṣaṇamaṇiprabhālavais tokalakṣitakapolapatrayā
kṛṣyamāṇanayano 'tha pipriye pannagendrasutayā tayā nṛpaḥ // PNc_8.6

karṇa-bhūṣaṇa-maṇi-prabhā-lavais toka-lakṣita-kapola-patrayā kṛṣyamāṇa-nayano 'tha pipriye pannaga-indra-sutayā tayā nṛpaḥ //

tejasi sphurati tāḍite muhur bibhyatī kanakabhaṅgapiṅgale
taṃ hṛdisthitam iveśam īkṣituṃ sāpi mīlitavilocanābhavat // PNc_8.7

tejasi sphurati tāḍite muhur bibhyatī kanaka-bhaṅga-piṅgale taṃ hṛdi-sthitam ivā iśam īkṣituṃ sa āpi mīlita-vilocana ābhavat //

ākāśavāṇī (PNc_p189763)

ākāśa-vāṇī

eṣa te na ghaṭate manorathaḥ pārthivāhipatikanyakāṃ prati
gaccha vindhyavipināntadṛṣṭayā vañcito 'si mṛgatṛṣṇayaitayā // PNc_8.8

eṣa te na ghaṭate manorathaḥ pārthiva ahi-pati-kanyakāṃ prati gaccha vindhya-vipina-anta-dṛṣṭayā vañcito 'si mṛgatṛṣṇaya aitayā //

sāhasodadhiviloḍane svayaṃ yo 'ṃsam aṃsalatayārpayiṣyati
śrīr ivorasi muradviṣaḥ padaṃ tasya niścitam iyaṃ vidhāsyati // PNc_8.9

sāhasa-udadhi-viloḍane svayaṃ yo 'ṃsam aṃsa-lataya ārpayiṣyati śrīr iva urasi mura-dviṣaḥ padaṃ tasya niścitam iyaṃ vidhāsyati //

paśya paśya capaleyam antikāt nīyate tava yathocitaṃ kuru
evam eva yad iyaṃ na labhyate jānakīva janakapratijñayā // PNc_8.10

paśya paśya capala īyam antikāt nīyate tava yathā-ucitaṃ kuru evam eva yad iyaṃ na labhyate jānaki īva janaka-pratijñayā //

kanyakāsi kim idaṃ śaśiprabhe yuktam ehi pitur antikaṃ vraja
ity avigrahavatī nabhastalāt ullalāsa sahasā sarasvatī // PNc_8.11

kanyaka āsi kim idaṃ śaśiprabhe yuktam ehi pitur antikaṃ vraja ity avigrahavatī nabhas-talāt ullalāsa sahasā sarasvatī //

tāṃ niśamya sa nikāmavismitaḥ sācikārmukalatām alokata
indumauligalakandalāsitaṃ tatkṣaṇāc ca timiraṃ nyavartata // PNc_8.12

tāṃ niśamya sa nikāma-vismitaḥ sāci-kārmuka-latām alokata indumauli-gala-kandala-asitaṃ tat-kṣaṇāc ca timiraṃ nyavartata //

sācirāṃśutapanīyamekhalā śakracāpamaṇikuṇḍalā tataḥ
kvāpi mudritamayūratāṇḍavā saṃhatir jalamucāṃ tirodadhe // PNc_8.13

sa ācira-aṃśu-tapanīya-mekhalā śakracāpa-maṇi-kuṇḍalā tataḥ kva api mudrita-mayūra-tāṇḍavā saṃhatir jalamucāṃ tirodadhe //

sā purātanapathena pāvanī somasūtir api nimnagā vahat
svādunirmalarasorminirbharā bhāratīva masṛṇaṃ mahākaveḥ // PNc_8.14

sā purātana-pathena pāvanī soma-sūtir api nimnagā vahat svādu-nirmala-rasa-ūrmi-nirbharā bhārati īva masṛṇaṃ mahā-kaveḥ //

apy apākṛtarayaḥ sa narmadāvīcilāsyaracanākutūhalī
āvavau śabararājayoṣitāṃ nartitālakalataḥ samīraṇaḥ // PNc_8.15

apy apākṛta-rayaḥ sa narmadāvīci-lāsya-racanā-kutūhalī āvavau śabara-rāja-yoṣitāṃ nartita-alaka-lataḥ samīraṇaḥ //

ity akālajaladādivaikṛte kena cid viracite gate śamam
bhūpateḥ śaśimukhī sakhīyutā netranirviṣayatām avāpa sā // PNc_8.16

ity akāla-jalada-ādi-vaikṛte kena cid viracite gate śamam bhūpateḥ śaśi-mukhī sakhī-yutā netra-nirviṣayatām avāpa sā //

kvāpi nūnam apahṛtya tanmano nāgarājaduhitā jagāma sā
utpalasya sarasaṃ lasatspṛhā cakravākavaniteva kesaram // PNc_8.17

kva api nūnam apahṛtya tan-mano nāga-rāja-duhitā jagāma sā utpalasya sarasaṃ lasat-spṛhā cakravāka-vanita īva kesaram //

agrataḥ kṛtapayodharaśriyā dhautataptatapanīyakāntayā
vidyuteva sadṛśā tayākulaḥ sa abhavaj jhaṭiti dṛṣṭanaṣṭayā // PNc_8.18

agrataḥ kṛta-payodhara-śriyā dhauta-tapta-tapanīya-kāntayā vidyuta īva sadṛśā tayā ākulaḥ sa abhavaj jhaṭiti dṛṣṭa-naṣṭayā //

sā puro mama hṛteti lajjayā cintayā kim iva sā cared iti
sā puno na sulabhety asau śucā tapyate sma tisṛbhiḥ kṣitīśvaraḥ // PNc_8.19

sā puro mama hṛta īti lajjayā cintayā kim iva sā cared iti sā puno na sulabha īty asau śucā tapyate sma tisṛbhiḥ kṣitīśvaraḥ //

tasya tāpajananena mānasaṃ tena bālaviraheṇa vivyathe
ketakacchadakadarthane paraṃ yat kaṇo 'pi śiśiraḥ pragalbhate // PNc_8.20

tasya tāpa-jananena mānasaṃ tena bāla-viraheṇa vivyathe ketaka-cchada-kadarthane paraṃ yat kaṇo 'pi śiśiraḥ pragalbhate //

jitvaraṃ jagati puṣpaketunā tadvikṛṣya tarasā śarāsanam
tāḍyate sma hṛdaye patatṛiṇā so 'tha mālavakuraṅgalāñchanaḥ // PNc_8.21

jitvaraṃ jagati puṣpaketunā tad-vikṛṣya tarasā śara-āsanam tāḍyate sma hṛdaye patatṛiṇā so 'tha mālava-kuraṅga-lāñchanaḥ //

lajjayā valitakaṇṭhakandalaṃ locanāñcalamiladvataṃsakam
tasya vartitam ivābhavat tadā tat priyāvadanam unnasaṃ hṛdi // PNc_8.22

lajjayā valita-kaṇṭha-kandalaṃ locana-añcala-milad-vataṃsakam tasya vartitam iva abhavat tadā tat priyā-vadanam unnasaṃ hṛdi //

mlānim āpa sas tayā vinā nṛpas tatra pannagapates tanūjayā
svāṃ ruciṃ na hi kadā cid aśnute śarvarīvirahadhūsaraḥ śaśī // PNc_8.23

mlānim āpa sas tayā vinā nṛpas tatra pannaga-pates tanūjayā svāṃ ruciṃ na hi kadā cid aśnute śarvarī-viraha-dhūsaraḥ śaśī //

pāṇḍupakṣmaladṛśaḥ paricyutaṃ so 'tha mālyaśakalaṃ vyalokata
tādṛśi vyatikare vinirgataṃ hāsaleśam iva puṣpadhanvanaḥ // PNc_8.24

pāṇḍu-pakṣmala-dṛśaḥ paricyutaṃ so 'tha mālya-śakalaṃ vyalokata tādṛśi vyatikare vinirgataṃ hāsa-leśam iva puṣpadhanvanaḥ //

śaṃsadujjvalakapolasaṃgataṃ kuṅkumena dalakoṭicumbinā
sambhrameṇa galitaṃ natabhruvaḥ karṇatāmarasam ādade 'tha sa // PNc_8.25

śaṃsad-ujjvala-kapola-saṃgataṃ kuṅkumena dala-koṭi-cumbinā sambhrameṇa galitaṃ nata-bhruvaḥ karṇa-tāmarasam ādade 'tha sa //

kārmuke sati śareṣu satsv api preyasī tava hṛtāntikād iti
tena saurabhahṛtāliniḥsvanair vācyateva nṛpater vyadhīyata // PNc_8.26

kārmuke sati śareṣu satsv api preyasī tava hṛta-antikād iti tena saurabha-hṛta-ali-niḥsvanair vācyata īva nṛpater vyadhīyata //

koṣṇaniḥśvasitavepitacchadaṃ tanniveśya vadane saḥ sādaraḥ
ardhanimīlitalocanotpalaḥ pustakalpita ivābhavat kṣaṇam // PNc_8.27

koṣṇa-niḥśvasita-vepita-cchadaṃ tan-niveśya vadane saḥ sādaraḥ ardha-nimīlita-locana-utpalaḥ pusta-kalpita iva abhavat kṣaṇam //

narmadormilulite tadaṃśuke pallavālikhitahaṃsahāriṇi
āhṛtastanavilepane dṛśā so 'kṛtapraṇayam indupāṇḍuni // PNc_8.28

narmadā-ūrmi-lulite tad-aṃśuke pallava-ālikhita-haṃsa-hāriṇi āhṛta-stana-vilepane dṛśā so 'kṛta-praṇayam indu-pāṇḍuni //

mā viṣīda navasāhasāṅka, te kāntayā gatam anena vartmanā
paśya tatpadam itīva revayā tasya sārasarutair asūcyata // PNc_8.29

mā viṣīda navasāhasāṅka, te kāntayā gatam anena vartmanā paśya tat-padam iti iva revayā tasya sārasa-rutair asūcyata //

kiṃ nimagnam iha bālayā tayā bhītayā bhujagarājakanyayā
naivam atra niyataṃ rasātale vidyate vivaram ityatarkayat // PNc_8.30

kiṃ nimagnam iha bālayā tayā bhītayā bhujaga-rāja-kanyayā na evam atra niyataṃ rasātale vidyate vivaram ity-atarkayat //

so 'timātragahane 'pi raṃhasā pārthivaḥ patitum aicchad ambhasi
jīvitaṃ tṛṇam ivāvajānate sāhasavyasanino 'pi tādṛśāḥ // PNc_8.31

so 'timātra-gahane 'pi raṃhasā pārthivaḥ patitum aicchad ambhasi jīvitaṃ tṛṇam iva avajānate sāhasa-vyasanino 'pi tādṛśāḥ //

tat samīhitam avantivāsavas tasya nāvadad upāntavartinaḥ
eṣa vighnam iha sāhasotsave kalpayiṣyati mameti śaṅkitaḥ // PNc_8.32

tat samīhitam avanti-vāsavas tasya na avadad upānta-vartinaḥ eṣa vighnam iha sāhasa-utsave kalpayiṣyati mama iti śaṅkitaḥ //

ujjhati sma saḥ śanaiḥ samucchvasan pallavāsanam upāsya śāsanaḥ
agrahīc ca saśaraṃ kareṇa tad vyaktarājakakudena kārmukam // PNc_8.33

ujjhati sma saḥ śanaiḥ samucchvasan pallava-āsanam upāsya śāsanaḥ agrahīc ca sa-śaraṃ kareṇa tad vyakta-rāja-kakudena kārmukam //

pannagendraduhituḥ kareṇa yaḥ sakhyam āpad aravindabandhunā
arpitaṃ praṇayinā tam apy asau sāyakaṃ kanakapuṅkham ādade // PNc_8.34

pannaga-indra-duhituḥ kareṇa yaḥ sakhyam āpad aravinda-bandhunā arpitaṃ praṇayinā tam apy asau sāyakaṃ kanaka-puṅkham ādade //

subhruvaḥ smaravilāsadeśikaṃ taṃ śaśaṃsa saḥ śaram patatriṣu
pītaśītakaramūrtitānavaṃ bhānumān iva mayūkham aṃśuṣu // PNc_8.35

subhruvaḥ smara-vilāsa-deśikaṃ taṃ śaśaṃsa saḥ śaram patatriṣu pīta-śītakara-mūrti-tānavaṃ bhānumān iva mayūkham aṃśuṣu //

vyaktataccaraṇalakṣmaṇā tataḥ srastakeśakusumākulālinā
meghasiktasikatenavartmanā narmadājalasamīpam āpa sa // PNc_8.36

vyakta-tac-caraṇa-lakṣmaṇā tataḥ srasta-keśa-kusuma-ākula-alinā megha-sikta-sikatenavartmanā narmadā-jala-samīpam āpa sa //

eṣa jātu na vikatthate kva cil lakṣyate 'sya phalataḥ sadā kriyā
tat kariṣyati kim atra sāhasaṃ cetasīti vidadhe ramāṅgadaḥ // PNc_8.37

eṣa jātu na vikatthate kva cil lakṣyate 'sya phalataḥ sadā kriyā tat kariṣyati kim atra sāhasaṃ cetasi iti vidadhe ramāṅgadaḥ //

narmadāpraveśaḥ (PNc_p198356)

narmadā-praveśaḥ

akṣipat taṭaśilāviṭaṅkataḥ pārthivaḥ svam atha narmadāmbhasi
vāridheḥ payasi viśvadīpakaḥ sāyamadriśikharād ivāryamā // PNc_8.38

akṣipat taṭa-śilā-viṭaṅkataḥ pārthivaḥ svam atha narmadā-ambhasi vāridheḥ payasi viśva-dīpakaḥ sāyam-adri-śikharād ivā aryamā //

tatra mīnamakarākule patan āsasāda sa vilāsam iśvaraḥ
yāmunāmbhasi nipātinaḥ purā gopatām upāgatasya śārṅgiṇaḥ // PNc_8.39

tatra mīna-makara-ākule patan āsasāda sa vilāsam iśvaraḥ yāmunā-ambhasi nipātinaḥ purā gopatām upāgatasya śārṅgiṇaḥ //

ambhasas tadavapātatāḍitād ūrdhvam etya nipatatsu binduṣu
sāhasena paritoṣitaiḥ surair mauktikārgha iva tasya cikṣipe // PNc_8.40

ambhasas tad-avapāta-tāḍitād ūrdhvam etya nipatatsu binduṣu sāhasena paritoṣitaiḥ surair mauktika-argha iva tasya cikṣipe //

kiṃ cid antaritamūrtibhiḥ kṣaṇād anvagacchad atha taṃ ramāṅgadaḥ
yena yāty aruṇasārathiḥ pathā vāsaras tam avalambate na kim ? // PNc_8.41

kiṃ cid antarita-mūrtibhiḥ kṣaṇād anvagacchad atha taṃ ramāṅgadaḥ yena yāty aruṇasārathiḥ pathā vāsaras tam avalambate na kim ? //

kas tulāgram adhiropya jīvitaṃ svāminaṃ tvam iva sevatām iti
tasya haṃsaninādena valgunā sādhuvādam iva narmadā dadau // PNc_8.42

kas tulāgram adhiropya jīvitaṃ svāminaṃ tvam iva sevatām iti tasya haṃsa-ninādena valgunā sādhu-vādam iva narmadā dadau //

bilapraveśaḥ (PNc_p199834)

bila-praveśaḥ

tau muhur jalacarair adṛśyatām agrataś cakitam uktavartmabhiḥ
dhvāntasantatibhide rasātalaṃ prastitau raviniśākarāv iva // PNc_8.43

tau muhur jala-carair adṛśyatām agrataś cakitam ukta-vartmabhiḥ dhvānta-santati-bhide rasātalaṃ prastitau ravi-niśākarāv iva //

āśrayaty avanimeghavāhane vārigarbham abhito garīyasi
prāpa mekalasutā samānatām antarāhitanidhānayā bhuvā // PNc_8.44

āśrayaty avani-megha-vāhane vāri-garbham abhito garīyasi prāpa mekala-sutā samānatām antara-āhita-nidhānayā bhuvā //

ujjhitā jhaṭiti kāryagauravād īśvareṇa ruruce na medinī
sodyamena puno 'py avaiṣyatā bhānuneva padavī payomucām // PNc_8.45

ujjhitā jhaṭiti kārya-gauravād īśvareṇa ruruce na medinī sa-udyamena puno 'py avaiṣyatā bhānuna īva padavī payomucām //

āpapāta saramāṅgadaḥ kṣaṇāt sarvataḥ sas tamasāvile bile
gūḍhamatsaraviṣe viśeṣavān durjanasya manasīva sadguṇaḥ // PNc_8.46

āpapāta sa-ramāṅgadaḥ kṣaṇāt sarvataḥ sas tamasā āvile bile gūḍha-matsara-viṣe viśeṣavān durjanasya manasi iva sad-guṇaḥ //

yad babhūva purato 'sya bhūpater ekakuṇḍalapaṭāsitaṃ tamaḥ
tasya taddinakarāṃśubhāsurair mauliratnakiraṇair abhajyata // PNc_8.47

yad babhūva purato 'sya bhūpater eka-kuṇḍala-paṭa-asitaṃ tamaḥ tasya tad-dina-kara-aṃśu-bhāsurair mauli-ratna-kiraṇair abhajyata //

sandrahemarajasā mahaujasām agraṇīr agarudhūpagandhinā
so 'tha tena bilavartmanā śanaiḥ krośamātram agaman nareśvaraḥ // PNc_8.48

sandra-hema-rajasā mahaujasām agraṇīr agaru-dhūpa-gandhinā so 'tha tena bila-vartmanā śanaiḥ krośa-mātram agaman nareśvaraḥ //

siṃhadarśanam (PNc_p201590)

siṃha-darśanam

lagnasāndragajaśoṇitacchaṭaiḥ śauryapāvakaśikhāṅkurair iva
kesarair atikarālakandharo mārgam asya rurudhe 'tha kesarī // PNc_8.49

lagna-sāndra-gaja-śoṇita-cchaṭaiḥ śaurya-pāvaka-śikhā-aṅkurair iva kesarair atikarāla-kandharo mārgam asya rurudhe 'tha kesarī //

muktagharghararavaḥ sa raṃhasā taṃ viśāmadhipam abhyadhāvata
vyāttadīrghadaśanāsyakandaraḥ pūrṇam indum iva siṃhikāsutaḥ // PNc_8.50

mukta-gharghara-ravaḥ sa raṃhasā taṃ viśāmadhipam abhyadhāvata vyātta-dīrgha-daśana-āsya-kandaraḥ pūrṇam indum iva siṃhikā-sutaḥ //

ardhacandram atha tajjighāṃsayā saṃdadhe dhanuṣi yāvad īśvaraḥ
tāvad asphuṭitakorakaṃ puro bālakundaviṭapaṃ tam aikṣata // PNc_8.51

ardha-candram atha taj-jighāṃsayā saṃdadhe dhanuṣi yāvad īśvaraḥ tāvad asphuṭita-korakaṃ puro bāla-kunda-viṭapaṃ tam aikṣata //

bibhrato vikaṭadaṃṣṭram ānanaṃ kālameghaśakalāsitatviṣaḥ
āyato 'bhimukham īrṣyayā javāt tena vartma mumuce na potriṇaḥ // PNc_8.52

bibhrato vikaṭa-daṃṣṭram ānanaṃ kāla-megha-śakala-asita-tviṣaḥ āyato 'bhimukham īrṣyayā javāt tena vartma mumuce na potriṇaḥ //

gajadarśanam (PNc_p202797)

gaja-darśanam

kiṃ cid asya purato 'tha gacchataḥ karṇatālavidhutālipaṅktinā
ruddhyate sma samadena paddhatir dīrghadantamusalena dantinā // PNc_8.53

kiṃ cid asya purato 'tha gacchataḥ karṇa-tāla-vidhuta-ali-paṅktinā ruddhyate sma sa-madena paddhatir dīrgha-danta-musalena dantinā //

mandrakaṇṭhaninado 'tivegavān ūrdhvavāladhir udagralocanaḥ
kuṇḍalīkṛtakaras tam abhyagāt saḥ krudhā nibhṛtakarṇapallavaḥ // PNc_8.54

mandra-kaṇṭha-ninado 'tivegavān ūrdhva-vāladhir udagra-locanaḥ kuṇḍalī-kṛta-karas tam abhyagāt saḥ krudhā nibhṛta-karṇa-pallavaḥ //

yāvad aṅkuritamatsaro 'bhavat tasya saṃmukham adhijyakārmukaḥ
tāvad aikṣata na saḥ kva cid dvipaṃ rājagandhamadagandhakesarī (\ed emends ? gandhamada to gandhavaha) // PNc_8.55

yāvad aṅkurita-matsaro 'bhavat tasya saṃmukham adhijya-kārmukaḥ tāvad aikṣata na saḥ kva cid dvipaṃ rāja-gandha-mada-gandha-kesarī (\ed emends ? gandhamada to gandhavaha) //

utpatan nipatad agrato muhur muñcad aṭṭahasitaṃ sahārciṣā
kevalaṃ kapilakuntalaṃ śiraḥ paśyato 'sya na camatkṛtaṃ manaḥ // PNc_8.56

utpatan nipatad agrato muhur muñcad aṭṭahasitaṃ saha-arciṣā kevalaṃ kapila-kuntalaṃ śiraḥ paśyato 'sya na camatkṛtaṃ manaḥ //

evamādi yad abhūn mahīpater adbhutaṃ pathi bibhīṣikāvaham
tad bibheda nijasattvasampadā tigmadīdhitir iva tviṣā tamaḥ // PNc_8.57

evam-ādi yad abhūn mahīpater adbhutaṃ pathi bibhīṣikā-āvaham tad bibheda nija-sattva-sampadā tigma-dīdhitir iva tviṣā tamaḥ //

sariduttaraṇam (PNc_p204340)

sarid-uttaraṇam

tāṃ dadarśa saritaṃ sudustarām agrato 'tha bilakalpavin nṛpaḥ
sparśataḥ kila yadambhasāṃ jhaṭity aśmabhāvam upayānty asūrayaḥ // PNc_8.58

tāṃ dadarśa saritaṃ sudustarām agrato 'tha bila-kalpa-vin nṛpaḥ sparśataḥ kila yad-ambhasāṃ jhaṭity aśma-bhāvam upayānty asūrayaḥ //

mārutair aparapāranunnayā prāṃśu vaṃśalatayā saḥ sānugaḥ
tām alaṅghayad athopagūḍhayā janmabhītim iva yogavidyayā // PNc_8.59

mārutair apara-pāra-nunnayā prāṃśu vaṃśa-latayā saḥ sānugaḥ tām alaṅghayad atha upagūḍhayā janma-bhītim iva yoga-vidyayā //

nagaradarśanam (PNc_p204965)

nagara-darśanam

prasthitas tad anu sodyamaṃ puraḥ sa atha sāhasavatāṃ puraḥsaraḥ
nirmitaṃ maṇimayūkhapallavair bālam ātapam iva vyalokata // PNc_8.60

prasthitas tad anu sa-udyamaṃ puraḥ sa atha sāhasavatāṃ puraḥ-saraḥ nirmitaṃ maṇi-mayūkha-pallavair bālam ātapam iva vyalokata //

indranīlakapiśīrṣakaṃ tataḥ sa abhitaḥ sphaṭikasālam aikṣata
sāvaśeṣajalanīlakoṭibhiḥ śāradair ghaṭitam ambudair iva // PNc_8.61

indranīla-kapi-śīrṣakaṃ tataḥ sa abhitaḥ sphaṭika-sālam aikṣata sāvaśeṣa-jala-nīla-koṭibhiḥ śāradair ghaṭitam ambudair iva //

utpatākamaṇitoraṇāṅkitaṃ maṇditaṃ kanakapallavasrajā
kiṃ ca kāñcanakapāṭasaṃpuṭaṃ tatra gopuram apaśyad īśvaraḥ // PNc_8.62

utpatāka-maṇi-toraṇa-aṅkitaṃ maṇditaṃ kanaka-pallava-srajā kiṃ ca kāñcana-kapāṭa-saṃpuṭaṃ tatra gopuram apaśyad īśvaraḥ //

vismayena viṣayīkṛtaḥ puraṃ tena sa aviśad avantivāsavaḥ
nirvṛtaiḥ padam ivojjhitāvaniḥ sūryamaṇḍalapathena yogavān // PNc_8.63

vismayena viṣayīkṛtaḥ puraṃ tena sa aviśad avanti-vāsavaḥ nirvṛtaiḥ padam iva ujjhita-avaniḥ sūrya-maṇḍala-pathena yogavān //

tatra vaidrumagavākṣam ucchritaṃ hemaharmyam avalokate sma sa
meruśṛṅgam iva dhātutāmrayā sandhyayā kṛtapadaṃ kva cit kva cit // PNc_8.64

tatra vaidruma-gavākṣam ucchritaṃ hema-harmyam avalokate sma sa meru-śṛṅgam iva dhātu-tāmrayā sandhyayā kṛta-padaṃ kva cit kva cit //

agrataḥ saś ca yaśobhaṭo 'viśat so 'tha kautukahṛtas tadaṅgaṇam
indranīlamaṇikāntimecakaṃ vyoma sāruṇa ivoṣṇadīdhitiḥ // PNc_8.65

agrataḥ saś ca yaśobhaṭo 'viśat so 'tha kautuka-hṛtas tad-aṅgaṇam indranīla-maṇi-kānti-mecakaṃ vyoma sa-aruṇa iva uṣṇa-dīdhitiḥ //

padmarāgaracitālavālakā vedikāmaṇiviṭaṅkavistṛtā
tena tatra dadṛśe kutūhalād antike kanakamādhavīlatā // PNc_8.66

padmarāga-racita-ālavālakā vedikā-maṇi-viṭaṅka-vistṛtā tena tatra dadṛśe kutūhalād antike kanaka-mādhavī-latā //

strīdarśanam (PNc_p207020)

strī-darśanam

tattale sthitim upeyuṣā śamāt tena kā cid abalā vyalokata
nirgatā jhaṭiti hemaveśmataḥ śrīḥ suvarṇakamalodarād iva // PNc_8.67

tat-tale sthitim upeyuṣā śamāt tena kā cid abalā vyalokata nirgatā jhaṭiti hema-veśmataḥ śrīḥ suvarṇa-kamala-udarād iva //

aṃśukena śaradindubandhunā tyāgiteva yaśasāvabhāsitā
kāntimatyadharanīlavāsasā yāmunena payaseva jāhnavī // PNc_8.68

aṃśukena śarad-indu-bandhunā tyāgita īva yaśasa āvabhāsitā kāntimaty-adhara-nīla-vāsasā yāmunena payasa īva jāhnavī //

bandhujīvakumudachavī mukhe bibhratīva kuruvindakuṇḍale
śarvarīva sitapakṣaparvaṇaḥ śītadīdhitipataṅgamaṇḍale // PNc_8.69

bandhu-jīva-kumuda-chavī mukhe bibhrati īva kuruvinda-kuṇḍale śarvari īva sita-pakṣa-parvaṇaḥ śītadīdhiti-pataṅga-maṇḍale //

śobhitā kim api hāralekhayā bhinnakhelalolayorasi
tatkṣaṇasphuṭitakundaśuddhayā gandhavāhapadavīva gaṅgayā // PNc_8.70

śobhitā kim api hāra-lekhayā bhinna-khela-lolaya ūrasi tat-kṣaṇa-sphuṭita-kunda-śuddhayā gandha-vāha-padavi īva gaṅgayā //

ānanena lalitākṣipakṣmaṇā niryadujjvalakapolakāntinā
kurvatīva phaṇilokam aṅkitaṃ yāminītilakabindunendunā // PNc_8.71

ānanena lalita-akṣi-pakṣmaṇā niryad-ujjvala-kapola-kāntinā kurvati īva phaṇi-lokam aṅkitaṃ yāminī-tilaka-binduna īndunā //

puṣpadāma dadhatī saṣaṭpadaṃ dakṣiṇena śaśipāṇḍupāṇinā
sākṣataṃ sadadhidūrvayāñcitaṃ hemapātram itareṇa bibhratī // PNc_8.72

puṣpa-dāma dadhatī sa-ṣaṭpadaṃ dakṣiṇena śaśi-pāṇḍu-pāṇinā sa-akṣataṃ sa-dadhi-dūrvaya āñcitaṃ hema-pātram itareṇa bibhratī //

SYNTAX: kulakam

tannirīkṣaṇasavismayaṃ tataḥ pārthivaṃ janitakautukaḥ śukaḥ
ity uvāca maṇipañjare sthito bālacūtaviṭapāvalambini // PNc_8.73

tan-nirīkṣaṇa-sa-vismayaṃ tataḥ pārthivaṃ janita-kautukaḥ śukaḥ ity uvāca maṇi-pañjare sthito bāla-cūta-viṭapa-avalambini //

śukavākyam (PNc_p209077)

śuka-vākyam

satkriyāṃ racayituṃ tavātither narmadā bhagavtīyam udyatā
ślāghanīyacarito jagattraye kasya nāsi bahumānabhājanam // PNc_8.74

sat-kriyāṃ racayituṃ tava atither narmadā bhagavtīyam udyatā ślāghanīya-carito jagat-traye kasya na asi bahu-māna-bhājanam //

deva pannagavadhūbhir ujjvalaṃ vallakīkalaravaṃ priyaiḥ saha
mallikādhavalam atra gīyate keliratnabhavaneṣu te yaśaḥ // PNc_8.75

deva pannaga-vadhūbhir ujjvalaṃ vallakī-kala-ravaṃ priyaiḥ saha mallikā-dhavalam atra gīyate keli-ratna-bhavaneṣu te yaśaḥ //

durmanā nṛpa, pathāmunā gatā sā vilāsavasatiḥ śaśiprabhā
tatsakhījanakathānvayaśruter yuṣmad āgamanam ūhitaṃ mayā // PNc_8.76

durmanā nṛpa, patha āmunā gatā sā vilāsa-vasatiḥ śaśiprabhā tat-sakhī-jana-kathā-anvaya-śruter yuṣmad āgamanam ūhitaṃ mayā //

durlabho 'yam atithir mamāpi tad guhyatām ucitayā saparyayā
pārthivo hi navasāhasāṅka ity eṣa sīyakanarendranandanaḥ // PNc_8.77

durlabho 'yam atithir mama api tad guhyatām ucitayā saparyayā pārthivo hi navasāhasāṅka ity eṣa sīyaka-narendra-nandanaḥ //

peśaloktinipuṇasya pakṣiṇas tasya gām iti niśamya sasmitaḥ
tām atha praṇamati sma nimnagām indusūtim avanīndur ādṛtaḥ // PNc_8.78

peśala-ukti-nipuṇasya pakṣiṇas tasya gām iti niśamya sa-smitaḥ tām atha praṇamati sma nimnagām indu-sūtim avani-indur ādṛtaḥ //

SYNTAX: kulakam

narmadākṛtaḥ satkāraḥ (PNc_p210580)

narmadā-kṛtaḥ satkāraḥ

kāritāsanaparigrahe puro bhūpatāv apacitiṃ vidhāya sā
āsta mauktikaśilātale tataś cetasīva sukaveḥ sarasvatī // PNc_8.79

kārita-āsana-parigrahe puro bhūpatāv apacitiṃ vidhāya sā āsta mauktika-śilā-tale tataś cetasi iva sukaveḥ sarasvatī //

sthitvātha kiṃ cit tam avantinātham apṛcchad acchannakutūhalā sā
nivedyatāṃ mānavadeva kasmād alaṅkṛtā bhūmir iyaṃ tvayeti // PNc_8.80

sthitva ātha kiṃ cit tam avanti-nātham apṛcchad acchanna-kutūhalā sā nivedyatāṃ mānava-deva kasmād alaṅkṛtā bhūmir iyaṃ tvaya īti //

tasyai śaśaṃsa nijam ā mṛgayāvihārād vṛttāntam antavirasaṃ sa viśuddhavṛttiḥ
kāntāsmṛtiprasabhakaṇṭakitāṅgajātalajjāvanamravadano navasāhasāṅkaḥ // PNc_8.81

tasyai śaśaṃsa nijam ā mṛgayā-vihārād vṛttāntam anta-virasaṃ sa viśuddha-vṛttiḥ kāntā-smṛti-prasabha-kaṇṭakita-aṅga-jātalajjā-avanamra-vadano navasāhasāṅkaḥ //

iti parimalā1para-nāmno mṛgāṅkadatta-sūnoḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite nāga-lokā1vatāro nāmā7ṣṭamaḥ sargaḥ samāptaḥ

(PNc_8)

navamaḥ sargaḥ

narmadāvākyam (PNc_p211746)

narmadā-vākyam

atha svareṇāṅgaṇadīrghikāṇāṃ saṃvāhayantī kalahaṃsanādam
tam ity avantīśvaram ā babhāṣe sā mekalakṣmādhararājakanyā // PNc_9.1

atha svareṇa aṅgaṇa-dīrghikāṇāṃ saṃvāhayantī kalahaṃsa-nādam tam ity avanti-īśvaram ā babhāṣe sā mekala-kṣmā-dhara-rāja-kanyā //

nāsya kṣitīśopakṛtaṃ janasya kiyat tayā pannagarājaputryā
yasyāḥ kṛte samprati bhūṣiteyaṃ bhūmis tvayā bhūśaśalāñchanena // PNc_9.2

na asya kṣitīśa-upakṛtaṃ janasya kiyat tayā pannaga-rāja-putryā yasyāḥ kṛte samprati bhūṣita īyaṃ bhūmis tvayā bhū-śaśa-lāñchanena //

idaṃ nṛpa tvām avalokya jātaṃ manaḥ pramodena mamāsvatantram
no kasya lokatrayasaṃmatānāṃ bhavet satāṃ saṅgatam utsavāya // PNc_9.3

idaṃ nṛpa tvām avalokya jātaṃ manaḥ pramodena mama asvatantram no kasya loka-traya-saṃmatānāṃ bhavet satāṃ saṅgatam utsavāya //

adyaiṣa kasyāpi mayā śubhasya tvaddarśanenānumito vipākaḥ
ātithyam akṣṇoḥ katham anyathaivam āyānti ratnāni bhavadvidhāni // PNc_9.4

adya eṣa kasya api mayā śubhasya tvad-darśanena anumito vipākaḥ ātithyam akṣṇoḥ katham anyatha aivam āyānti ratnāni bhavadvidhāni //

so vatsa, jāte janakaḥ kṛtātmā sā puṇyamūrtijananī jagatsu
mahīkalāpodvahanādipātraḥ putro yayos tvaṃ naralokapālaḥ // PNc_9.5

so vatsa, jāte janakaḥ kṛta-ātmā sā puṇya-mūrti-jananī jagatsu mahī-kalāpa-udvahana-ādi-pātraḥ putro yayos tvaṃ nara-loka-pālaḥ //

rūpeṇa tejasvitayārjavena priyaṃvadatvena tavāmunā ca
dilīpaduṣyantabhagīrathādīn tān ādirājān jhaṭiti smarāmi // PNc_9.6

rūpeṇa tejasvitayā ārjavena priyaṃvadatvena tava amunā ca dilīpa-duṣyanta-bhagīratha-ādīn tān ādi-rājān jhaṭiti smarāmi //

samānabhāvais tribhir eva manye samudranemivasudhā dhṛteyam
bhujaṅgamendreṇa ca meruṇā ca doṣṇā ca maurvīkiṇaśobhinā te // PNc_9.7

samāna-bhāvais tribhir eva manye samudra-nemi-vasudhā dhṛta īyam bhujaṅgama-indreṇa ca meruṇā ca doṣṇā ca maurvī-kiṇa-śobhinā te //

tvayi sthite samprati jāgarūke jagadvidheyeṣu vidhūtacintaḥ
karoti netre bhagavān avaimi sa yoganidrāmukule mukundaḥ // PNc_9.8

tvayi sthite samprati jāgarūke jagad-vidheyeṣu vidhūta-cintaḥ karoti netre bhagavān avaimi sa yoganidrā-mukule mukundaḥ //

na kiṃ cid ikṣvākukulāvatīrṇād rathāṅgapāṇeḥ parihīyate te
ajāyatāmbhojadṛśā viyogo vane yathā tasya tathā tavāpi // PNc_9.9

na kiṃ cid ikṣvāku-kula-avatīrṇād rathāṅgapāṇeḥ parihīyate te ajāyata-ambhoja-dṛśā viyogo vane yathā tasya tathā tava api //

akṛtrimo 'yaṃ guṇavatsu jāne jātyaiva te pārthiva pakṣapātaḥ
yat prauḍhalāvaṇyasudhāsravantyā tayā vinā cetasi tāmyasīva // PNc_9.10

akṛtrimo 'yaṃ guṇavatsu jāne jātya aiva te pārthiva pakṣa-pātaḥ yat prauḍha-lāvaṇya-sudhā-sravantyā tayā vinā cetasi tāmyasi iva //

alaṃ viṣādena ghanādhirūḍhā lalāmabhūtā jagato 'khilasya
tavāṅkam abhyeṣyati sācireṇa śaśiprabhā pārthivakairavasya // PNc_9.11

alaṃ viṣādena ghana-adhirūḍhā lalāma-bhūtā jagato 'khilasya tava aṅkam abhyeṣyati sa ācireṇa śaśiprabhā pārthiva-kairavasya //

ito 'dya yāntī purato mayā sā dṛṣṭā bhujaṅgādhipates tanūjā
udagrabhogair ahibhiḥ parītā lateva tanvī haricandanasya // PNc_9.12

ito 'dya yāntī purato mayā sā dṛṣṭā bhujaṅga-adhipates tanūjā udagra-bhogair ahibhiḥ parītā lata īva tanvī hari-candanasya //

uddaṇḍahemāmburuhāsu khelad etāsu līlāgṛhadīrghikāsu
samutkayantī kalahaṃsayūtham āmañjunā nūpurasiñjitena // PNc_9.13

uddaṇḍa-hema-amburuhāsu khelad etāsu līlā-gṛha-dīrghikāsu samutkayantī kalahaṃsa-yūtham āmañjunā nūpura-siñjitena //

vyāpārayantī valitānanenduḥ paścād dṛśau ketakapatradīrghe
itas tataḥ śūnyatayā skhalantī same 'pi mārge dadatī padāni // PNc_9.14

vyāpārayantī valita-ānana-induḥ paścād dṛśau ketaka-patra-dīrghe itas tataḥ śūnyatayā skhalantī same 'pi mārge dadatī padāni //

visrastamālyaḥ ślathabandhanatvād aṃsāvakīrṇāṃ kabarīṃ vahantī
kalindakanyāmasṛṇorminīlāṃ nistṛṃśalekhām iva manmathasya // PNc_9.15

visrasta-mālyaḥ ślatha-bandhanatvād aṃsa-avakīrṇāṃ kabarīṃ vahantī kalinda-kanyā-masṛṇa-ūrmi-nīlāṃ nistṛṃśa-lekhām iva manmathasya //

mukhaṃ niśāghrātam ivāravindaṃ viṣadavītaprabham udvahantī
vilumpatī niḥśvasitena kāntim āpāṭalasyādharapallavasya // PNc_9.16

mukhaṃ niśā-āghrātam iva aravindaṃ viṣada-vīta-prabham udvahantī vilumpatī niḥśvasitena kāntim āpāṭalasya adhara-pallavasya //

unmocayantīm alakāgram etya lagnaṃ calatkuṇḍalaratnakoṭau
kim apy udañcaddaśanāṃśulekhā sakhīṃ śanaiḥ sasmitam ālapantī // PNc_9.17

unmocayantīm alaka-agram etya lagnaṃ calat-kuṇḍala-ratna-koṭau kim apy udañcad-daśana-aṃśu-lekhā sakhīṃ śanaiḥ sasmitam ālapantī //

sudhāsitaṃ kṣaumam ivāstṛtaṃ taṃ nakhāṃśurekhāvalayacchalena
kṛtaṃ dadhānopari pāṇipadmam udagrakampasya kucadvayasya // PNc_9.18

sudhā-sitaṃ kṣaumam ivā astṛtaṃ taṃ nakha-aṃśu-rekhā-valaya-cchalena kṛtaṃ dadhāna upari pāṇi-padmam udagra-kampasya kuca-dvayasya //

gatāni sadyaḥ ślathatāṃ sakhībhir vihasya sākūtavilokitāni
krameṇa kiṃ cit pratisārayantī vilajjamānā maṇikaṅkaṇāni // PNc_9.19

gatāni sadyaḥ ślathatāṃ sakhībhir vihasya sa-ākūta-vilokitāni krameṇa kiṃ cit pratisārayantī vilajjamānā maṇi-kaṅkaṇāni //

aśokapuṣpagrathitāṃ dadhānā prālambamālām avalagnamadhyā
āropitajyeva jagajjayāya svacāpalekhā makaradhvajena // PNc_9.20

aśoka-puṣpa-grathitāṃ dadhānā prālamba-mālām avalagna-madhyā āropita-jya īva jagaj-jayāya sva-cāpa-lekhā makaradhvajena //

ārdravraṇāṅkasya kṛpārdracittā kelīmṛgasya svayam eva tasya
ācumbatī pāṇḍukapolalekhaṃ vataṃsadūrdhvāṅkuram arpayantī // PNc_9.21

ārdra-vraṇa-aṅkasya kṛpā-ārdra-cittā kelī-mṛgasya svayam eva tasya ācumbatī pāṇḍu-kapola-lekhaṃ vataṃsad-ūrdhva-aṅkuram arpayantī //

mārgeṣu rūḍhāsu nirūḍhabhāvāt dvirephasampātasamākulāpi
latāsu puṣpāvacchayacchalena pade pade vatsa vilambamānā // PNc_9.22

mārgeṣu rūḍhāsu nirūḍha-bhāvāt dvirepha-sampāta-samākula āpi latāsu puṣpa-avacchaya-cchalena pade pade vatsa vilambamānā //

SYNTAX: kulakam

tvadīyaviśleṣam avāpya bālā sā lakṣyate kiṃ cid anirvṛteva
bhavādṛśām ekapade viyogo na kasya, rājendra, mano dunoti // PNc_9.23

tvadīya-viśleṣam avāpya bālā sā lakṣyate kiṃ cid anirvṛta īva bhavādṛśām eka-pade viyogo na kasya, rājendra, mano dunoti //

pṛthupratāpaḥ savitā yathaiva yathā kalānāṃ nidhir oṣadhīśaḥ
yathā vasantaḥ sumano 'nukūlas tathāsi bhūmiḥ spṛhaṇīyatāyāḥ // PNc_9.24

pṛthu-pratāpaḥ savitā yatha aiva yathā kalānāṃ nidhir oṣadhīśaḥ yathā vasantaḥ sumano 'nukūlas tatha āsi bhūmiḥ spṛhaṇīyatāyāḥ //

nāyakavākyam (PNc_p218720)

nāyaka-vākyam

iti kṣitīśaśrutiśuktipeyām udīrya vācaṃ virarāma revā
sa ca smitadyotitadantam evam uvāca tāṃ madhyamalokapālaḥ // PNc_9.25

iti kṣitīśa-śruti-śukti-peyām udīrya vācaṃ virarāma revā sa ca smita-dyotita-dantam evam uvāca tāṃ madhyama-lokapālaḥ //

sthāne yad āhlādayasi prapannaṃ pīyūṣadhārāmadhurair vacobhis
sudhaikasūtiḥ sa yadākaras te caṇḍīśacūḍābharaṇaṃ śaśāṅkaḥ // PNc_9.26

sthāne yad āhlādayasi prapannaṃ pīyūṣa-dhārā-madhurair vacobhis sudhā-eka-sūtiḥ sa yad-ākaras te caṇḍīśa-cūḍā-ābharaṇaṃ śaśāṅkaḥ //

ṛjuḥ prakṛtyāsi paraṃ tad amba vīcīśu paryāptam anārjavaṃ te
na kevalaṃ sā payasi prasaktir ālakṣyate te bata mānase 'pi // PNc_9.27

ṛjuḥ prakṛtyā āsi paraṃ tad amba vīcīśu paryāptam anārjavaṃ te na kevalaṃ sā payasi prasaktir ālakṣyate te bata mānase 'pi //

yā jūṭamadhye ca śaśāṅkamauler unnidrakundasrag ivāvabhāti
tām apyatīva trijagatpratīkṣyāṃ triḥsrotasaṃ puṇyatayātiśeṣe // PNc_9.28

yā jūṭa-madhye ca śaśāṅka-mauler unnidra-kunda-srag iva avabhāti tām apy-atīva trijagat-pratīkṣyāṃ triḥ-srotasaṃ puṇyataya ātiśeṣe //

yā sāsya śaktiḥ prasarāmbupaṅke tvayā vṛtā dharmavihāravīthiḥ
salīlam uddhūlakulācaleyaṃ mahī mahāsūkaradaṃṣṭra eva // PNc_9.29

yā sa āsya śaktiḥ prasara-ambu-paṅke tvayā vṛtā dharma-vihāra-vīthiḥ sa-līlam uddhūla-kula-acala īyaṃ mahī mahā-sūkara-daṃṣṭra eva //

bhavādṛśīnāṃ mahatāṃ nadīnām adbhir jagatyastamitopasarge
sukhaṃ sadaivāsurajit samudre nidrāti paryaṅkitapannagendraḥ // PNc_9.30

bhavādṛśīnāṃ mahatāṃ nadīnām adbhir jagaty-astamita-upasarge sukhaṃ sada aiva asurajit samudre nidrāti paryaṅkita-pannaga-indraḥ //

asantam apy amba mayi prasannā sambhāvanābhāramaho nidhatse
asty eva bhakteṣv ativatsalatvāt balād guṇāropaṇakautukaṃ te // PNc_9.31

asantam apy amba mayi prasannā sambhāvanā-bhāra-maho nidhatse asty eva bhakteṣv ativatsalatvāt balād guṇa-āropaṇa-kautukaṃ te //

anena me ko 'pi hṛdi praharṣas tava prasādātiśayena jātaḥ
anārdratām indumarīcisakhye kiyac ciraṃ candramaṇir bibharti // PNc_9.32

anena me ko 'pi hṛdi praharṣas tava prasāda-atiśayena jātaḥ anārdratām indu-marīci-sakhye kiyac ciraṃ candra-maṇir bibharti //

vidhāya tattādṛśam indrajālaṃ sā kena nītā phaṇirājakanyā
apaśyato hetum ihopapannaṃ kim apy aho vismayate mano me // PNc_9.33

vidhāya tat-tādṛśam indrajālaṃ sā kena nītā phaṇi-rāja-kanyā apaśyato hetum iha upapannaṃ kim apy aho vismayate mano me //

ajñānam asmin viṣaye kim anyat mamaitad arhasy apanetum amba
dināntasammūrcchitam andhakāraṃ niśāmukhasyeva śaśāṅkalekhā // PNc_9.34

ajñānam asmin viṣaye kim anyat mama etad arhasy apanetum amba dina-anta-sammūrcchitam andhakāraṃ niśā-mukhasya iva śaśāṅka-lekhā //

puno narmadāvākyam (PNc_p221656)

puno narmadā-vākyam

uktveti tūṣṇīm abhavan nṛsomaḥ sā somasūtiḥ sarid ity uvāca
atretivṛttaṃ kathayāmy aśeṣaṃ niśamyatāṃ mālavalokapālaḥ // PNc_9.35

uktva īti tūṣṇīm abhavan nṛ-somaḥ sā soma-sūtiḥ sarid ity uvāca atra itivṛttaṃ kathayāmy aśeṣaṃ niśamyatāṃ mālava-loka-pālaḥ //

gṛhadevatāvācaḥ (PNc_p221993)

gṛhadevatā-vācaḥ

yadaiva sā tarjitacandrakāntir ajāyatendīvarapatranetrā
citrasthitānāṃ gṛhadevatānām iti sphuranti sma tadaiva vācaḥ // PNc_9.36

yada aiva sā tarjita-candra-kāntir ajāyata indīvara-patra-netrā citra-sthitānāṃ gṛha-devatānām iti sphuranti sma tada aiva vācaḥ //

ratnākaratvaṃ, bhujagendra jātaṃ kanyā tava śrīḥ śubhalakṣaṇeyam
vakṣaḥsthalaṃ madhyamalokabhartur vibhūṣayitrī puruṣottamasya // PNc_9.37

ratnākaratvaṃ, bhujaga-indra jātaṃ kanyā tava śrīḥ śubha-lakṣaṇa īyam vakṣaḥ-sthalaṃ madhyama-loka-bhartur vibhūṣayitrī puruṣottamasya //

9.37a: read: ratnākarastvaṃ bhujagendra jātā? or follow \k?

bhujaṅgavaṃśārṇavakaumudīyam iyaṃ patākāsya rasātalasya
upāgateyaṃ nidhanāgradūtī vajrāṅkuśasyāsurapuṅgavasya // PNc_9.38

bhujaṅga-vaṃśa-arṇava-kaumudīyam iyaṃ patāka āsya rasātalasya upāgata īyaṃ nidhana-agra-dūtī vajrāṅkuśasya asura-puṅgavasya //

SYNTAX: kulakam NOTE: Vajrāṅkuśa is the eastern guardian of the vajradhātumaṇḍala!

svavīryaparyastapurandareṇa tenāsurendreṇa kadarthitasya
tejaś cirād ucchvasitaṃ tadābhūd iti śrute bhogabhṛtāṃ kulasya // PNc_9.39

sva-vīrya-paryasta-purandareṇa tena asura-indreṇa kadarthitasya tejaś cirād ucchvasitaṃ tada ābhūd iti śrute bhoga-bhṛtāṃ kulasya //

taddehakāntis timiraṃ vyanaiṣīt yad atra moghīkṛtaratnadīpā
pitrā tad asyāḥ kṛtam arthayuktam āhlādanaṃ nāma śaśiprabheti // PNc_9.40

tad-deha-kāntis timiraṃ vyanaiṣīt yad atra moghīkṛta-ratna-dīpā pitrā tad asyāḥ kṛtam artha-yuktam āhlādanaṃ nāma śaśiprabha īti //

tataḥ sudhāsūtikarābhirāmair guṇaiḥ parītā sahajanmabhiḥ sā
śanaiḥ śanair vṛddhim avāpad atra rasātale bālamṛṇālokeva // PNc_9.41

tataḥ sudhā-sūti-kara-abhirāmair guṇaiḥ parītā saha-janmabhiḥ sā śanaiḥ śanair vṛddhim avāpad atra rasātale bāla-mṛṇāloka īva //

śaśiprābhāpituḥ pratijñā (PNc_p223968)

śaśiprābhā-pituḥ pratijñā

yad arthitābhūd anubaddhamānasaiḥ suraiś ca siddhaiś ca mahoragaiś ca
teṣāṃ purastād akṛtavyavasthām ity ekadā saṃsadi pannagendraḥ // PNc_9.42

yad arthita ābhūd anubaddha-mānasaiḥ suraiś ca siddhaiś ca mahā-uragaiś ca teṣāṃ purastād akṛta-vyavasthām ity ekadā saṃsadi pannaga-indraḥ //

guptābhihito yat tridaśārivīrair vajrāṅkuśākhyasya mahāsurasya
asūta līlāgṛhadīrghikeha haimaṃ harer nābhir ivāravindam // PNc_9.43

gupta ābhihito yat tridaśa-ari-vīrair vajrāṅkuśa-ākhyasya mahā-asurasya asūta līlā-gṛha-dīrghika īha haimaṃ harer nābhir iva aravindam //

ānīya tad yo duhitur mamāsyāḥ karṇāvataṃsapraṇayīkaroti
tasyeyam iṣvāsabhṛtaḥ kalatraṃ pārthasya pāñcālanṛpātmajeva // PNc_9.44

ānīya tad yo duhitur mama asyāḥ karṇa-avataṃsa-praṇayīkaroti tasya iyam iṣvāsa-bhṛtaḥ kalatraṃ pārthasya pāñcāla-nṛpa-ātmaja īva //

SYNTAX: kulakam

tenaivam ukte ca tadā pareṣu tam artham aṅgīkṛtavān na ko 'pi
vanyadvipād udgatadānarājeḥ kaḥ kumbhamuktāphalam ādadīta // PNc_9.45

tena evam ukte ca tadā pareṣu tam artham aṅgīkṛtavān na ko 'pi vanya-dvipād udgata-dāna-rājeḥ kaḥ kumbha-muktā-phalam ādadīta //

tataḥ prabhṛtyadbhutarūparekhā sā bālikābhūd avarā varāpi
citte vacas tat kuladevatānāṃ kṛtvāpi tasyāḥ saś ca nānvaśeta // PNc_9.46

tataḥ prabhṛty-adbhuta-rūpa-rekhā sā bālika ābhūd avarā vara āpi citte vacas tat kula-devatānāṃ kṛtva āpi tasyāḥ saś ca na anvaśeta //

sampraty avaimi prathitā yadātaḥ svarge ca bhūmau ca bhuvastale ca
nīto 'si netrātithitāṃ tvam asyāḥ puṇyena janmāntarasambhṛtena // PNc_9.47

sampraty avaimi prathitā yada ātaḥ svarge ca bhūmau ca bhuvas-tale ca nīto 'si netra-atithitāṃ tvam asyāḥ puṇyena janma-antara-sambhṛtena //

ānetukāmena bhavantam atra nijaṃ vacas tannayatā pratiṣṭhām
āptaprayatnena tathā sa manye phaṇīśvareṇopakṛtaḥ prapañcaḥ // PNc_9.48

ānetukāmena bhavantam atra nijaṃ vacas tan-nayatā pratiṣṭhām āpta-prayatnena tathā sa manye phaṇi-īśvareṇa upakṛtaḥ prapañcaḥ //

ekaḥ kṣitau sāhasikas tvam eva nānyo 'sti rājan navasāhasāṅkaḥ
nisargadurgām api bhūmim etāṃ svodyānavīthīm iva yaḥ praviṣṭaḥ // PNc_9.49

ekaḥ kṣitau sāhasikas tvam eva na anyo 'sti rājan navasāhasāṅkaḥ nisarga-durgām api bhūmim etāṃ sva-udyāna-vīthīm iva yaḥ praviṣṭaḥ //

tad asya kāryasya puraskṛtasya yatasva sīmāntavilokanāya
vigāhamāno 'mbaram ardhamārgaṃ nivartate jātu kim uṣṇarāśmiḥ // PNc_9.50

tad asya kāryasya puraskṛtasya yatasva sīmānta-vilokanāya vigāhamāno 'mbaram ardha-mārgaṃ nivartate jātu kim uṣṇarāśmiḥ //

ito 'sti gavyūtiśatārdhamātraṃ gatvā purī ratnavatīti nāmnā
vinirmitā śilpikalāmayena mayena yā nākajigīṣayena // PNc_9.51

ito 'sti gavyūti-śata-ardha-mātraṃ gatvā purī ratnavati īti nāmnā vinirmitā śilpi-kalā-mayena mayena yā nāka-jigīṣayena //

NOTE: allusion to aṇahilapura, capital of the solaṅkis?

tasyāsurendrasya narādhipendra jagaddruhaḥ sā kila rājadhānī
samedhitasyābjabhuvā vareṇa raṇeṣv avadhyo marutāṃ bhaveti // PNc_9.52

tasya asura-indrasya narādhipa-indra jagad-druhaḥ sā kila rājadhānī sa-medhitasya abja-bhuvā vareṇa raṇeṣv avadhyo marutāṃ bhava iti //

so mauliratnāni mahoragāṇām utkhyāya cotkhāya ca kautukena
karoti nirvāsitanāyakeṣu nijāṅganāhāralatāntareṣu // PNc_9.53

so mauli-ratnāni mahā-uragāṇām utkhyāya ca utkhāya ca kautukena karoti nirvāsita-nāyakeṣu nija-aṅganā-āhāra-latā-antareṣu //

so bāṣpaparyākulalocanāni niḥśvāsabhinnādharapallavāni
karoti vaktrāṇy amarāṅganānām utsannalīlāsmitacandrikāni // PNc_9.54

so bāṣpa-paryākula-locanāni niḥśvāsa-bhinna-adhara-pallavāni karoti vaktrāṇy amara-aṅganānām utsanna-līlā-smita-candrikāni //

kṛtāṅgadaḥ kambalakāliyābhyāṃ yajñopavītīkṛtaśaṅkhacūḍaḥ
sas takṣakāpāditakaṇṭhabhūṣo bibharti līlām aśivaḥ śivasya // PNc_9.55

kṛta-aṅgadaḥ kambala-kāliyābhyāṃ yajñopavītīkṛta-śaṅkha-cūḍaḥ sas takṣaka-āpādita-kaṇṭha-bhūṣo bibharti līlām aśivaḥ śivasya //

āstāṃ kim anyaiḥ phaṇibhiḥ saś cintyas tasyāpi śeṣasya ca vāsukeś ca
rāhur yathā viśvabhayaikahetus tārādhipasyāhimadīdhiteś ca // PNc_9.56

āstāṃ kim anyaiḥ phaṇibhiḥ saś cintyas tasya api śeṣasya ca vāsukeś ca rāhur yathā viśva-bhaya-eka-hetus tārādhipasya ahimadīdhiteś ca //

khagendrabhaṅgena tathā tathā ca na sarpayajñe janamejayasya
nidhānam ātaṅkaparamparāṇāṃ jāto yathā samprati nāgalokaḥ // PNc_9.57

khagendra-bhaṅgena tathā tathā ca na sarpa-yajñe janamejayasya nidhānam ātaṅka-paramparāṇāṃ jāto yathā samprati nāga-lokaḥ //

hares tvam aṃśo 'tra kṛtāvatāras tasyāsurendrasya nibarhaṇāya
avaimi lokatrayakaṇṭakasya laṅkādhipasyeva sa maithilīśaḥ // PNc_9.58

hares tvam aṃśo 'tra kṛta-avatāras tasya asura-indrasya nibarhaṇāya avaimi loka-traya-kaṇṭakasya laṅkā-adhipasya iva sa maithilī-īśaḥ //

śrīkaṇṭhavaikuṇṭhapurandarādyair upekṣitaṃ yat tridaśair aśaktyā
kṛtasya tasyāsya bharaṃ visoḍhuṃ sambhāvyase me nṛpate tvam eva // PNc_9.59

śrīkaṇṭha-vaikuṇṭha-purandara-ādyair upekṣitaṃ yat tridaśair aśaktyā kṛtasya tasya asya bharaṃ visoḍhuṃ sambhāvyase me nṛpate tvam eva //

kim anyad uttiṣṭha gṛhāṇa yātrāṃ vajrāṅkuśaṃ pratyamitapratāpa
tac cāvataṃsīkuru hemapadmam ānīya, bhūśakra, śaśiprabhāyāḥ // PNc_9.60

kim anyad uttiṣṭha gṛhāṇa yātrāṃ vajrāṅkuśaṃ pratyamita-pratāpa tac ca avataṃsīkuru hema-padmam ānīya, bhūśakra, śaśiprabhāyāḥ //

sā te samāptādbhutasāhasasya vatsāṅkam abhyetu phaṇīndrakanyā [vatsāṅka pun?]
sītā yathā daśaratheḥ salīlam āropitatryambakakārmukasya // PNc_9.61

sā te samāpta-adbhuta-sāhasasya vatsa aṅkam abhyetu phaṇi-indra-kanyā [vatsāṅka pun?] sītā yathā daśaratheḥ salīlam āropita-tryambaka-kārmukasya //

9.61a: read asamāpta# ?

agādhapātālatalodgatāni vinidrakundacchadasundarāni
lokadvaye samprati te yaśāṃsi ākalpapallavīphalavac carantu // PNc_9.62

agādha-pātāla-tala-udgatāni vinidra-kunda-cchada-sundarāni loka-dvaye samprati te yaśāṃsi ākalpa-pallavī-phalavac carantu //

prasādam āptena cirād vilīne tasmin surārātighanoparodhe
mukhendunā pannagasundarīṇāṃ punaḥ samāgacchatu patralekhā // PNc_9.63

prasādam āptena cirād vilīne tasmin surārāti-ghana-uparodhe mukhendunā pannaga-sundarīṇāṃ punaḥ samāgacchatu patra-lekhā //

āsīt purastāt tripurāvabhaṅge yan maṇḍalaṃ bālamṛgāṅkamauleḥ
mahāsurair bhāvini sāmparāye tavāstu tat saṃyugajāmadagnya // PNc_9.64

āsīt purastāt tripurā-avabhaṅge yan maṇḍalaṃ bāla-mṛgāṅka-mauleḥ mahā-asurair bhāvini sāmparāye tava astu tat saṃyuga-jāmadagnya //

panthāḥ śivo 'yaṃ purato 'tra gantā vaṅkurmunir locanagocaraṃ te
upācares taṃ ca tathāvidhānāṃ bhaktiṃ hi gāṃ kāmaduhām uśanti // PNc_9.65

panthāḥ śivo 'yaṃ purato 'tra gantā vaṅkur-munir locana-gocaraṃ te upācares taṃ ca tathāvidhānāṃ bhaktiṃ hi gāṃ kāmaduhām uśanti //

ity udīrya maṇikāntikandalīḥ kalpitaṃ tridaśacāpam asya sā
ā mumoca nijakaṇkaṇaṃ bhuje jyākiṇāṅkakaṭhiṇīkṛtatvaci // PNc_9.66

ity udīrya maṇi-kānti-kandalīḥ kalpitaṃ tridaśa-cāpam asya sā ā mumoca nija-kaṇkaṇaṃ bhuje jyā-kiṇa-aṅka-kaṭhiṇīkṛta-tvaci //

narmadoktisvīkāraḥ (PNc_p231459)

narmadā-ukti-svīkāraḥ

avadad atha saḥ sāhasonmukhas tām iha hi vayaṃ vacasi sthitās taveti
taḍid iva na cirād udīritāśīḥ sarid api sāsya puras tirobabhūva // PNc_9.67

avadad atha saḥ sāhasa-unmukhas tām iha hi vayaṃ vacasi sthitās tava iti taḍid iva na cirād udīritā aśīḥ sarid api sa āsya puras tirobabhūva //

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye narmadā-saṃvādo nāma navamaḥ sargaḥ

(PNc_9)

daśamaḥ sargaḥ

nāyakasya ramāṅgadaṃ prati praśnaḥ (PNc_p232041)

nāyakasya ramāṅgadaṃ prati praśnaḥ

atha mekalācalasutātirohitau atimātravismayarasārdramānasaḥ
daśanacchavicchuritapāṭalādharaḥ sa ramāṅgadaṃ nṛpatir ity avocat // PNc_10.1

atha mekala-acala-sutā-tirohitau atimātra-vismaya-rasa-ārdra-mānasaḥ daśana-cchavi-cchurita-pāṭala-adharaḥ sa ramāṅgadaṃ nṛpatir ity avocat //

adhirohati svayam acintitāpy aho śubhasampadaṅkam aparāṅmukhe vidhau
savapur vilocanapathaṃ yadāvayor amṛtāṃśusūtir iyam āpadāpagā // PNc_10.2

adhirohati svayam acintita āpy aho śubha-sampad-aṅkam aparāṅmukhe vidhau sa-vapur vilocana-pathaṃ yadā āvayor amṛta-aṃśu-sūtir iyam āpada āpagā //

idam indrajālam iti me samutthitām matim etad arpitam udārayā tayā
vikasanmarīciracitendrakārmukaṃ karavarti ratnavalayaṃ vilumpati // PNc_10.3

idam indrajālam iti me samutthitām matim etad arpitam udārayā tayā vikasan-marīci-racita-indra-kārmukaṃ karavarti ratna-valayaṃ vilumpati //

ayi mekalādritanayāpuraḥkṛte kriyate kim atra vada kṛtyavastuni
tava yat sadā nayarahasyavedino na dhiyaś caranty anayapāṃsule pathi // PNc_10.4

ayi mekala-adri-tanayā-puraḥ-kṛte kriyate kim atra vada kṛtya-vastuni tava yat sadā naya-rahasya-vedino na dhiyaś caranty anaya-pāṃsule pathi //

ramāṅgadavākyam (PNc_p233320)

ramāṅgada-vākyam

iti pārthivena kathite dadhan manāk pulakena cumbitakapolam ānanam
idam āttanītipatham ādade vacaḥ smitapuṣpitādharadalo ramāṅgadaḥ // PNc_10.5

iti pārthivena kathite dadhan manāk pulakena cumbita-kapolam ānanam idam ātta-nīti-patham ādade vacaḥ smita-puṣpita-adhara-dalo ramāṅgadaḥ //

iha kiṃ pratisphurati me tavāgrato nayaśāstranīranidhipāradṛśvanaḥ
avalīḍhaviśvatamasaḥ puro raver na hi jātu dipakaśikhā prakāśate // PNc_10.6

iha kiṃ pratisphurati me tava agrato naya-śāstra-nīra-nidhi-pāra-dṛśvanaḥ avalīḍha-viśva-tamasaḥ puro raver na hi jātu dipaka-śikhā prakāśate //

viṣaye 'tra maunam ucitaṃ hi mādṛśām avaśas tathāpi kathayāmi kiṃ cana
kṣitipālamaulimaṇiveṇikātithes tava kena śāsanam idaṃ vilaṅghyate // PNc_10.7

viṣaye 'tra maunam ucitaṃ hi mādṛśām avaśas tatha āpi kathayāmi kiṃ cana kṣitipāla-mauli-maṇi-veṇikā-atithes tava kena śāsanam idaṃ vilaṅghyate //

prathamaṃ hi maṇḍalam akhaṇḍaśāktibhir vijigīṣubhiḥ svam abhitaḥ prasādhyate
paramaṇḍale tad anu nītipāragair avanīpurandara, karaḥ prasāryate // PNc_10.8

prathamaṃ hi maṇḍalam akhaṇḍa-śāktibhir vijigīṣubhiḥ svam abhitaḥ prasādhyate para-maṇḍale tad anu nīti-pāragair avanī-purandara, karaḥ prasāryate //

tad apāsyam evam avitarkitotthite paripanthinām iha vidheyavastuni
yadi nābhaviṣyad abhimānaśālinas tava rājyam uddhṛtasamastakaṇṭakam // PNc_10.9

tad apāsyam evam avitarkita-utthite paripanthinām iha vidheya-vastuni yadi na abhaviṣyad abhimāna-śālinas tava rājyam uddhṛta-samasta-kaṇṭakam //

śrutaśaktisaṅkalitamantraniścayair upalabdhaṣaḍguṇavivekavartmabhiḥ
tadupāyatattvam adhigamya dhūḥ kṣites tava mantribhir nṛpa durudvahohyate // PNc_10.10

śruta-śakti-saṅkalita-mantra-niścayair upalabdha-ṣaḍguṇa-viveka-vartmabhiḥ tad-upāya-tattvam adhigamya dhūḥ kṣites tava mantribhir nṛpa durudvahā uhyate //

atisāndrakāñcanamarīcipiṅgalaṃ digupāhitapracurapatraśobhinaḥ
tava kośam utsṛjati na kṣaṇaṃ ramā paramāravaṃśasarasīsaroruha // PNc_10.11

atisāndra-kāñcana-marīci-piṅgalaṃ dig-upāhita-pracura-patra-śobhinaḥ tava kośam utsṛjati na kṣaṇaṃ ramā paramāra-vaṃśa-sarasī-saroruha //

priyakīrtayo jayapavitritāśayās tarasā tṛṇīkṛtajagattrayā yudhi
jagatīviśeṣaka tavānujīvino nivasanty avantiviṣaye sahasraśaḥ // PNc_10.12

priya-kīrtayo jaya-pavitrita-āśayās tarasā tṛṇīkṛta-jagat-trayā yudhi jagatī-viśeṣaka tava anujīvino nivasanty avanti-viṣaye sahasraśaḥ //

pṛthivībhṛtaḥ prathitavikrameṇa ye gamitās tvayā vaśam upāyasampadā
nayavartmagāḥ kṣitipate tavānyathā na bhavanti bhāvisamarābhiśaṅkayā // PNc_10.13

pṛthivī-bhṛtaḥ prathita-vikrameṇa ye gamitās tvayā vaśam upāya-sampadā naya-vartma-gāḥ kṣitipate tava anyathā na bhavanti bhāvi-samara-abhiśaṅkayā //

apakartum atra samaye tavāttabhīr manasāpi hūṇanṛpatir na vāñchati
ibhakumbhabhittidalanodyame harer na kapiḥ kadā cana saṭāṃ vikaṛṣati // PNc_10.14

apakartum atra samaye tavā atta-bhīr manasa āpi hūṇa-nṛpatir na vāñchati ibha-kumbha-bhitti-dalana-udyame harer na kapiḥ kadā cana saṭāṃ vikaṛṣati //

asikāntijālajaṭilāgrabāhunā raṇasīmni nātha nihateṣu bhartṛṣu
bhavatātra vāgaḍavadhūjanaḥ kṛto ratisandhivigrahakathāparāṅmukhaḥ // PNc_10.15

asi-kānti-jāla-jaṭila-agra-bāhunā raṇa-sīmni nātha nihateṣu bhartṛṣu bhavata ātra vāgaḍa-vadhū-janaḥ kṛto rati-sandhivigraha-kathā-parāṅmukhaḥ //

adhunāpi deva muralāṅganājanais vijayapraśastir iva likhyate tava
galadañjanāśrupṛṣatāvalicchalāl lasadindupāṇḍuṣu kapolabhittiṣu // PNc_10.16

adhuna āpi deva muralā-aṅganā-janais vijaya-praśastir iva likhyate tava galad-añjana-aśru-pṛṣata-āvalicchalāl lasad-indu-pāṇḍuṣu kapola-bhittiṣu //

rabhasād apāsya maṇikaṅkaṇāvalīḥ kanakāravindakatakeṣu te 'sinā
na kim arpitāni nṛpa lāṭayoṣitā sphaṭikākṣasūtravalayāni pāṇiṣu // PNc_10.17

rabhasād apāsya maṇi-kaṅkaṇa-āvalīḥ kanaka-aravinda-katakeṣu te 'sinā na kim arpitāni nṛpa lāṭa-yoṣitā sphaṭika-akṣasūtra-valayāni pāṇiṣu //

nayanāmbubhiḥ snapitadhūsarādharāḥ pratibaddharūkṣamalinaikaveṇayaḥ
nihitā na kiṃ mahati śokasāgare jagatīndra kosalapateḥ purandhrayaḥ // PNc_10.18

nayana-ambubhiḥ snapita-dhūsara-adharāḥ pratibaddha-rūkṣa-malina-eka-veṇayaḥ nihitā na kiṃ mahati śoka-sāgare jagatī-indra kosala-pateḥ purandhrayaḥ //

uditena vairitimiradruhābhitas tava nātha vikramamayūkhamālinā
gamitāḥ prabhāvalayaśūnyatāṃ jhaṭity aparāntapārthivavadhūmukhendavaḥ // PNc_10.19

uditena vairi-timira-druha ābhitas tava nātha vikrama-mayūkha-mālinā gamitāḥ prabhā-valaya-śūnyatāṃ jhaṭity aparānta-pārthiva-vadhū-mukhendavaḥ //

ativelam uttaradigantavartinā samaraśramābhyuditagharmabindunā
śaradindunirmalam apāyi bhūbhṛtām asipatrapātrapatitaṃ tvayā yaśaḥ // PNc_10.20

ativelam uttara-dig-anta-vartinā samara-śrama-abhyudita-gharma-bindunā śarad-indu-nirmalam apāyi bhūbhṛtām asi-patra-pātra-patitaṃ tvayā yaśaḥ //

nijarandhragopanapaṭīyasābhitaḥ pararandhradṛṣṭipaṭucāracakṣuṣā
nayabhinnasāhasabhuvā bhuvastale bhavatā samaṃ kathaya ko viruddhyate // PNc_10.21

nija-randhra-gopana-paṭīyasa ābhitaḥ para-randhra-dṛṣṭi-paṭu-cāra-cakṣuṣā naya-bhinna-sāhasa-bhuvā bhuvas-tale bhavatā samaṃ kathaya ko viruddhyate //

naradeva daivam adhikṛtya yā vipat nipataty avantiviṣaye kathaṃ cana
śikhimuktamantrahaviṣā vihanyate tava sā vasiṣṭhamahasā purodhasā // PNc_10.22

nara-deva daivam adhikṛtya yā vipat nipataty avanti-viṣaye kathaṃ cana śikhi-mukta-mantra-haviṣā vihanyate tava sā vasiṣṭha-mahasā purodhasā //

nṛpa vāsarāṇi nirupaplavāḥ prajāḥ sukham ātmakarmaṇi ratā nayanti yat
vijayaṃ jayaikasuhṛdo 'sya sarvadā nanu kārmukasya tava tadvijṛmbhitam // PNc_10.23

nṛpa vāsarāṇi nirupaplavāḥ prajāḥ sukham ātma-karmaṇi ratā nayanti yat vijayaṃ jaya-eka-suhṛdo 'sya sarvadā nanu kārmukasya tava tad-vijṛmbhitam //

iti kiṃ cid eva na tava svamaṇḍale nṛpa cintyam asty uditaśaktisampadaḥ
adhunā tu nītinihitena cetasā phaṇilokakṛtyam idam eva cintyatām // PNc_10.24

iti kiṃ cid eva na tava sva-maṇḍale nṛpa cintyam asty udita-śakti-sampadaḥ adhunā tu nīti-nihitena cetasā phaṇi-loka-kṛtyam idam eva cintyatām //

prabhuśāktir udyamaparatvam arpitatrijagaccamatkṛtir ahaṅkṛtiś ca sā
asurasya tasya kathitā narendra te nagarī ca mekalanagendrakanyayā // PNc_10.25

prabhu-śāktir udyama-paratvam arpitatrijagac-camatkṛtir ahaṅkṛtiś ca sā asurasya tasya kathitā narendra te nagarī ca mekala-nagendra-kanyayā //

abhigamya eva sas tavādhunā ripur marutām udāranijakāryasiddhaye
śrutilagnagandhagajabṛṃhitaḥ kṣaṇaṃ nṛpa kesarī kathaya kiṃ vilambate // PNc_10.26

abhigamya eva sas tava adhunā ripur marutām udāra-nija-kārya-siddhaye śruti-lagna-gandha-gaja-bṛṃhitaḥ kṣaṇaṃ nṛpa kesarī kathaya kiṃ vilambate //

navasāhasāṅka, na tavāsurād ahaṃ kalayāmi samprati kim apy atādṛśam
vidhutiḥ kadā cana vibho na bhūbhṛtaḥ kalaviṅkapakṣapavanena śāṅkyate // PNc_10.27

navasāhasāṅka, na tava asurād ahaṃ kalayāmi samprati kim apy atādṛśam vidhutiḥ kadā cana vibho na bhūbhṛtaḥ kalaviṅka-pakṣa-pavanena śāṅkyate //

bhavatā yadoccalita eṣa dakṣiṇaś caraṇas tadaiva suravairiyoṣitām
vigalanti deva nayanodabindavaḥ śaradindupāṇḍuni kapolamaṇḍale // PNc_10.28

bhavatā yada ūccalita eṣa dakṣiṇaś caraṇas tada aiva sura-vairi-yoṣitām vigalanti deva nayana-udabindavaḥ śarad-indu-pāṇḍuni kapola-maṇḍale //

vijayaikasadmani guṇaḥ śarāsane tava yāvad atra na nṛpādhirohati
tuhinacchaṭādhavalacāmarasmitā vilasanti tāvad asurālaye śriyaḥ // PNc_10.29

vijaya-eka-sadmani guṇaḥ śarāsane tava yāvad atra na nṛpa-adhirohati tuhina-cchaṭā-dhavala-cāmara-smitā vilasanti tāvad asura-ālaye śriyaḥ //

kanakāravindam aravindalocana praṇayena naiva saḥ samarpayiṣyati
suranirjayārjitamadāvṛte 'ntaraṃ labhate na sāma kila tādṛśaṃ hṛdi // PNc_10.30

kanaka-aravindam aravinda-locana praṇayena na eva saḥ samarpayiṣyati sura-nirjaya-arjita-mada-āvṛte 'ntaraṃ labhate na sāma kila tādṛśaṃ hṛdi //

bhavataḥ kuto 'pi nṛpa yāvad āgamaṃ na sa vetti tāvad abhiyoktum arhasi
sahasānyathā rahasi mantribodhitaḥ paritaḥ svadurghaṭane yatiṣyate // PNc_10.31

bhavataḥ kuto 'pi nṛpa yāvad āgamaṃ na sa vetti tāvad abhiyoktum arhasi sahasa ānyathā rahasi mantri-bodhitaḥ paritaḥ sva-durghaṭane yatiṣyate //

kṛtanūtanārgalakapāṭasaṃpuṭāṃ subhaṭair udāyudhakarair adhiṣṭhitām
paritaḥ sukhātaparikhāṃ punaḥ purīṃ racitaikadurgam apathāṃ vidhāsyati // PNc_10.32

kṛta-nūtana-argala-kapāṭa-saṃpuṭāṃ subhaṭair udāyudha-karair adhiṣṭhitām paritaḥ sukhāta-parikhāṃ punaḥ purīṃ racita-eka-durgam apathāṃ vidhāsyati //

valite 'pi kiṃ cana dhanuḥparigrahe bhuvanatrayaprathitasāhase tvayi
api jāyate dhṛtiviparyayo harer asureṣu kaiva gaṇanā tapasviṣu // PNc_10.33

valite 'pi kiṃ cana dhanuḥ-parigrahe bhuvana-traya-prathita-sāhase tvayi api jāyate dhṛti-viparyayo harer asureṣu ka aiva gaṇanā tapasviṣu //

niyataṃ, narendra, vidatphaṇāmaṇisphuradaṃśusūtritanavātapaṃ nabhaḥ
suravairivīryadṛḍhamatsaraṃ puraḥ phaṇisainyam ājibhuvi te bhaviṣyati // PNc_10.34

niyataṃ, narendra, vidat-phaṇā-maṇisphurad-aṃśu-sūtrita-nava-ātapaṃ nabhaḥ sura-vairi-vīrya-dṛḍha-matsaraṃ puraḥ phaṇi-sainyam āji-bhuvi te bhaviṣyati //

adhunaiva te 'tra nijatāṃ vrajanti vā subhaṭāḥ svayaṃ vidhivaśena ke cana
kapayaḥ purā raghupater yathā vane hanumatpataṅgatanayāṅgadādayaḥ // PNc_10.35

adhuna aiva te 'tra nijatāṃ vrajanti vā subhaṭāḥ svayaṃ vidhi-vaśena ke cana kapayaḥ purā raghupater yathā vane hanumat-pataṅga-tanaya-aṅgada-ādayaḥ //

yad udīritaś ca purukutsakāntayā saritāsi vaṅkumunidarśanaṃ prati
pratibhāti kiṃ cana mamaiva tatra te kim u nirmukheṅgitavidas tadiṅgitam // PNc_10.36

yad udīritaś ca puru-kutsa-kāntayā sarita āsi vaṅku-muni-darśanaṃ prati pratibhāti kiṃ cana mama eva tatra te kim u nirmukha-iṅgita-vidas tad-iṅgitam //

athavaika eva vibhur asy arer vadhe nanu dhāma tat sphurati śārṅgiṇas tvayi
uditakrudhas tripuradāhaḍambare śaratām avāpa kila yat pinākinaḥ // PNc_10.37

athava aika eva vibhur asy arer vadhe nanu dhāma tat sphurati śārṅgiṇas tvayi udita-krudhas tripura-dāha-ḍambare śaratām avāpa kila yat pinākinaḥ //

avalokayāmi śakunaṃ yathā tathā tad avaimi pakṣmaladṛśaḥ sabhāntare
na cirād upoḍḥapulakena pāṇinā kanakāravindam avataṃsayiṣyasi // PNc_10.38

avalokayāmi śakunaṃ yathā tathā tad avaimi pakṣmala-dṛśaḥ sabhā-antare na cirād upoḍḥa-pulakena pāṇinā kanaka-aravindam avataṃsayiṣyasi //

tvam ihaiva nātha maṇidhāmni tiṣṭha vā na hi nāma tādṛśam idaṃ prayojanam
asuraṃ nihatya sahasaiva tatkṣaṇād aham ānayāmi tapanīyapaṅkajam // PNc_10.39

tvam iha eva nātha maṇi-dhāmni tiṣṭha vā na hi nāma tādṛśam idaṃ prayojanam asuraṃ nihatya sahasa aiva tat-kṣaṇād aham ānayāmi tapanīya-paṅkajam //

vijayī yad asmi smareṣu jitvarāḥ prabhavanti tatra tava pādapāṃsavaḥ
aruṇo yad andhatamasaṃ niṣedhati sphuritaṃ narādhipa tad arkatejasām // PNc_10.40

vijayī yad asmi smareṣu jitvarāḥ prabhavanti tatra tava pāda-pāṃsavaḥ aruṇo yad andhatamasaṃ niṣedhati sphuritaṃ narādhipa tad arka-tejasām //

nāyakavākyam (PNc_p244451)

nāyaka-vākyam

masṛṇoktipallavitanītivikramakramam ity udīrya virate ramāṅgade
saḥ sarasvatīmukhararatnanūpuradhvanipeśalaṃ nṛpatir ādade vacaḥ // PNc_10.41

masṛṇa-ukti-pallavita-nīti-vikramakramam ity udīrya virate ramāṅgade saḥ sarasvatī-mukhara-ratna-nūpuradhvani-peśalaṃ nṛpatir ādade vacaḥ //

tvadṛte mukhāt sukhanirastasaṃśayaprasareyaṃ bhāratī ullasati kasya bhāratī
śaśalakṣmaṇaḥ paramakharvaśarvarītimirachiducchalati kāntikandali // PNc_10.42

tvad-ṛte mukhāt sukha-nirasta-saṃśayaprasara īyaṃ bhāratī ullasati kasya bhāratī śaśalakṣmaṇaḥ parama-kharva-śarvarītimira-chid-ucchalati kānti-kandali //

tava vedmi pauruṣam ahaṃ tvayā vinā na vapuḥsthitiṃ kva cana kartum utsahe
dhanuṣīva dīrghaguṇasaṅgate yatas tvayi me dṛḍhapraṇayavāsitaṃ manaḥ // PNc_10.43

tava vedmi pauruṣam ahaṃ tvayā vinā na vapuḥ-sthitiṃ kva cana kartum utsahe dhanuṣi iva dīrgha-guṇa-saṅgate yatas tvayi me dṛḍha-praṇaya-vāsitaṃ manaḥ //

gamane tad ehi sahitau yatāvahe jhaṭiti triviṣṭaparipoḥ purīṃ prati
apade yad udyamakathāvirodhinī na hi siddhaye bhavati dīrghasūtratā // PNc_10.44

gamane tad ehi sahitau yatāvahe jhaṭiti triviṣṭapa-ripoḥ purīṃ prati apade yad udyama-kathā-virodhinī na hi siddhaye bhavati dīrgha-sūtratā //

śukavākyam (PNc_p245736)

śuka-vākyam

iti pārśvavartinam udīrya maunavān abhavat sa mālavakuraṅgalāñchanaḥ
tvarayāvatīrya saś ca ratnapañjarāt purataḥ śuko 'sya puna ity abhāṣata // PNc_10.45

iti pārśvavartinam udīrya maunavān abhavat sa mālava-kuraṅga-lāñchanaḥ tvaraya āvatīrya saś ca ratna-pañjarāt purataḥ śuko 'sya puna ity abhāṣata //

śṛṇu śaṅkhacūḍaśucivaṃśabhūr ahaṃ nṛpa, ratnacūḍa iti nāgarakaḥ
udapādi kaṇvamuniśiṣyaśāpataḥ śukatā mameyam animīlitasmṛtiḥ // PNc_10.46

śṛṇu śaṅkhacūḍa-śuci-vaṃśa-bhūr ahaṃ nṛpa, ratnacūḍa iti nāgarakaḥ udapādi kaṇva-muni-śiṣya-śāpataḥ śukatā mama-iyam animīlita-smṛtiḥ //

praṇayoktibhir munir atha prasedivān iti me saḥ śāpatimirāvadhiṃ vyadhāt
vaśināṃ ruṣo matiṣu nāsate ciraṃ jalavipuṣaś ca, nṛpa, sasyasūciṣu // PNc_10.47

praṇaya-uktibhir munir atha prasedivān iti me saḥ śāpa-timira-avadhiṃ vyadhāt vaśināṃ ruṣo matiṣu na-āsate ciraṃ jala-vipuṣaś ca, nṛpa, sasya-sūciṣu //

tvam aphalgu neṣyasi śaśiprabhāntikaṃ navasāhasāṅkanṛpater yadā vacaḥ
niyataṃ bhaviṣyati tadā kumāra te śukarūparūpaparivartanotsavaḥ // PNc_10.48

tvam aphalgu neṣyasi śaśiprabhā-antikaṃ navasāhasāṅka-nṛpater yadā vacaḥ niyataṃ bhaviṣyati tadā kumāra te śuka-rūpa-rūpa-parivartana-utsavaḥ //

tad anaṅgaṣaṣṭhaśaraṃ saṃdiśa svayaṃ śanakaiḥ kim apy uragabālikāṃ prati
hṛdi yan nidhāya sahasaiva yāmy ahaṃ phaṇinām anamramaṇitoraṇāṃ purīm // PNc_10.49

tad anaṅga-ṣaṣṭha-śaraṃ saṃdiśa svayaṃ śanakaiḥ kim apy uraga-bālikāṃ prati hṛdi yan nidhāya sahasa aiva yāmy ahaṃ phaṇinām anamra-maṇi-toraṇāṃ purīm //

VAR 10.49a: {#śaraṃ\lem \em; #śara \ed}

ayi maunam etad avanīndra, mucyatāṃ drutam ucyatāṃ ca kim iyaṃ mayi trapā
pṛthag asmi deva na hi te paricchadāt ucitaṃ na tan mayi rahasyagopanam // PNc_10.50

ayi maunam etad avanīndra, mucyatāṃ drutam ucyatāṃ ca kim iyaṃ mayi trapā pṛthag asmi deva na hi te paricchadāt ucitaṃ na tan mayi rahasya-gopanam //

nāyakavākyam (PNc_p247686)

nāyaka-vākyam

iti valgu jalpati śuke 'tha vismayād api vismayaṃ param avāpa pārthivaḥ
avadac ca pañjaram ivāsya kalpayan daśanāṃśubhiḥ sphaṭikasūcikomalaiḥ // PNc_10.51

iti valgu jalpati śuke 'tha vismayād api vismayaṃ param avāpa pārthivaḥ avadac ca pañjaram iva asya kalpayan daśana-aṃśubhiḥ sphaṭika-sūci-komalaiḥ //

vipadaṃ vilokya tava duḥsahām imām ayi ratnacūḍa mama dūyate manaḥ
patitaṃ kukūladahane na kasya vā mṛdumālatīmukulamālyamādhaye // PNc_10.52

vipadaṃ vilokya tava duḥsahām imām ayi ratnacūḍa mama dūyate manaḥ patitaṃ kukūla-dahane na kasya vā mṛdu-mālatī-mukula-mālya-mādhaye //

nāyikāṃ prati saṃdeśaḥ (PNc_p248341)

nāyikāṃ prati saṃdeśaḥ

ghaṭitaṃ vidher idam ajaryam āvayor na ramāṅgadān mama sakhe 'tiricyase
idam ārya tat tvayi vimuktayantraṇo nanu saṃdiśāmi hariṇīdṛśāṃ prati // PNc_10.53

ghaṭitaṃ vidher idam ajaryam āvayor na ramāṅgadān mama sakhe 'tiricyase idam ārya tat tvayi vimukta-yantraṇo nanu saṃdiśāmi hariṇī-dṛśāṃ prati //

virate 'pi meghatimire natāṅgi me na gatāsi locanapathaṃ yadā tadā
phaṇilokabhūmim atidurgamām imām aviśaṃ tava anupadam eva sudnari // PNc_10.54

virate 'pi megha-timire nata-aṅgi me na gata āsi locana-pathaṃ yadā tadā phaṇi-loka-bhūmim atidurgamām imām aviśaṃ tava anupadam eva sudnari //

nagarīṃ tvadāttahṛdayo 'pi bhoginām aham āgato na mṛgadīrghalocane
śrutayendusūtisaritānyato hṛtaḥ sahasaiva hemaśatapatravārtayā // PNc_10.55

nagarīṃ tvad-ātta-hṛdayo 'pi bhoginām aham āgato na mṛga-dīrgha-locane śrutaya īndu-sūti-sarita ānyato hṛtaḥ sahasa aiva hema-śata-patra-vārtayā //

atipāṭalādharam avāñcitaṃ hriyā smitakāntimat stimitaratnakuṇḍalam
tadapāṅgasaṅkalitalocanotpalaṃ phaṇilokakaumudi mukhaṃ smarāmi te // PNc_10.56

atipāṭala-adharam avāñcitaṃ hriyā smita-kāntimat stimita-ratna-kuṇḍalam tad-apāṅga-saṅkalita-locana-utpalaṃ phaṇi-loka-kaumudi mukhaṃ smarāmi te //

dvitaye dvayena sahasojjhitas tadā śaśisūtisindhupulinodare śaraḥ
jagadekavibhramabhvā bhuvastale sutanu tvayā mayi ca puṣpadhanvanā // PNc_10.57

dvitaye dvayena sahasā-ujjhitas tadā śaśi-sūti-sindhu-pulina-udare śaraḥ jagad-eka-vibhrama-bhvā bhuvas-tale sutanu tvayā mayi ca puṣpadhanvanā //

dhṛtam ūrmihastanivahena revayā nanu phenakānti karabhoru me patat
viṣaye dṛśor upadaśaṃ manaḥśilālikhitaikahaṃsamithunaṃ tavāṃśukam // PNc_10.58

dhṛtam ūrmi-hasta-nivahena revayā nanu phena-kānti karabha-ūru me patat viṣaye dṛśor upadaśaṃ manaḥśilālikhita-eka-haṃsa-mithunaṃ tava aṃśukam //

maṇikāntiluptatimire rasātale bhavatīm ihānusaratā tanūdari
avalokitāny atha mayā padāni te sahasā suvarṇasikatāṅkite pathi // PNc_10.59

maṇi-kānti-lupta-timire rasātale bhavatīm iha anusaratā tanu-udari avalokitāny atha mayā padāni te sahasā suvarṇa-sikata-aṅkite pathi //

sarale jaṭhity uditakārśyadorlatāgailtāni ratnavalayāni te mayā
katham apy udaśrupṛṣataṃ pade pade cakitena candramukhi vīkṣitāni ca // PNc_10.60

sarale jaṭhity udita-kārśya-dor-latāgailtāni ratna-valayāni te mayā katham apy udaśrupṛṣataṃ pade pade cakitena candra-mukhi vīkṣitāni ca //

manasā kim ālikhati kiṃ samācaraty adhunā kim induvadanā ca vakti sā
iti me 'padiśya bhavatīṃ pravṛttayā hṛdayaṃ saśalyam iva hanta cintayā // PNc_10.61

manasā kim ālikhati kiṃ samācaraty adhunā kim indu-vadanā ca vakti sā iti me 'padiśya bhavatīṃ pravṛttayā hṛdayaṃ saśalyam iva hanta cintayā //

paritāpavatyaviralocchalatprabhātuhinacchaṭābhir asitābjalocane
śaradindudīdhitikalāpasundaras tava hāra eṣa hṛdi siñcatīva mām // PNc_10.62

paritāpavaty-avirala-ucchalat-prabhātuhina-cchaṭābhir asita-abja-locane śarad-indu-dīdhiti-kalāpa-sundaras tava hāra eṣa hṛdi siñcati iva mām //

kathaya priye nihitasāndracandanadravaśītalojjvalakarā kucadvaye
mama hārayaṣṭir api sā sakhīva kiṃ madanābhitāpam apaṭūkaroti te // PNc_10.63

kathaya priye nihita-sāndra-candanadrava-śītala-ujjvala-karā kuca-dvaye mama hāra-yaṣṭir api sā sakhi īva kiṃ madana-abhitāpam apaṭūkaroti te //

kṣaṇam apy aho patasi me śucismite na samutsukasya tava vismṛteḥ pathi
jhaṭiti praviśya hṛdaye mamātra kiṃ likhitāsi padmamukhi puṣpaketunā // PNc_10.64

kṣaṇam apy aho patasi me śuci-smite na samutsukasya tava vismṛteḥ pathi jhaṭiti praviśya hṛdaye mama atra kiṃ likhita āsi padma-mukhi puṣpaketunā //

samudvahantī sravadañjanāśrughorotkaraśyāmitakaṅkaṇena
karāravindena mukhendubimbam āpāṇḍurakṣāmakapolabhitti // PNc_10.65

samudvahantī sravad-añjana-aśrughora-utkara-śyāmita-kaṅkaṇena kara-aravindena mukha-indu-bimbam āpāṇḍura-kṣāma-kapola-bhitti //

nave nave paṅkajinīpalāśamṛṇālahārādisanāthapārśve
pravālalīlāstaraṇe niṣaṇṇā siṃhāsane manmathapārthivasya // PNc_10.66

nave nave paṅkajinī-palāśamṛṇāla-hāra-ādi-sanātha-pārśve pravāla-līlā-āstaraṇe niṣaṇṇā siṃhāsane manmatha-pārthivasya //

bālapravālāṅkurapāṭalasya lāvaṇyaratnākarakaustubhasya
udūṣmaṇā niḥśvasitena kāntiṃ kadarthayantī daśanacchadasya // PNc_10.67

bāla-pravāla-aṅkura-pāṭalasya lāvaṇya-ratna-ākara-kaustubhasya udūṣmaṇā niḥśvasitena kāntiṃ kadarthayantī daśana-cchadasya //

analpasaṅkalpavikalpajālaviloḍanair na svam api smarantī
sasādhvasenāvirataṃ mayā tvam utprekṣyase pannagarājaputri // PNc_10.68

analpa-saṅkalpa-vikalpa-jālaviloḍanair na svam api smarantī sa-sādhvasena avirataṃ mayā tvam utprekṣyase pannaga-rāja-putri //

SYNTAX: kalāpakas

brūmaḥ kiyan naya kathaṃ cana kālam alpam atrābjapatranayane nayane nimīlya
hemāmbujaṃ taruṇi tat tarasāpahṛtya devadviṣo 'yam aham āgata ity avehi // PNc_10.69

brūmaḥ kiyan naya kathaṃ cana kālam alpam atra abja-patra-nayane nayane nimīlya hema-ambujaṃ taruṇi tat tarasa āpahṛtya deva-dviṣo 'yam aham āgata ity avehi //

bhadraitad vraja ratnacūḍanibiḍapremārdram asmadvacas tasyās tatra kuraṅgaśāvakadṛśaḥ karṇāvataṃsīkuru
śāpānte bata vismariṣyasi bhrātas tad ekaṃ kim apy ādāya svayam eva tatprativacaḥ pārśvaṃ mamābhyeṣyasi // PNc_10.70

bhadra aitad vraja ratnacūḍa-nibiḍa-prema-ārdram asmad-vacas tasyās tatra kuraṅga-śāvaka-dṛśaḥ karṇa-avataṃsīkuru śāpa-ante bata vismariṣyasi bhrātas tad ekaṃ kim apy ādāya svayam eva tat-prativacaḥ pārśvaṃ mama abhyeṣyasi //

iti nṛpateḥ svānte kṛtvā manomṛgavāgurāṃ giram udakamannistriṃśābhe nabhasy aśanaiḥ śukaḥ
ciravinihitāṃ dṛṣṭiṃ tasmān nivartya tathotsuko jhaṭiti gamane devo 'py asīt saḥ sāhasalāñchanaḥ // PNc_10.71

iti nṛpateḥ svānte kṛtvā manomṛga-vāgurāṃ giram udakaman-nistriṃśa-ābhe nabhasy aśanaiḥ śukaḥ cira-vinihitāṃ dṛṣṭiṃ tasmān nivartya tatha ūtsuko jhaṭiti gamane devo 'py asīt saḥ sāhasa-lāñchanaḥ //

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye ratnacūḍa-saṃpreṣaṇo nāma daśamaḥ sargaḥ

(PNc_10)

ekādaśaḥ sargaḥ

śatrujayārthaṃ prasthānam (PNc_p254542)

śatru-jaya-arthaṃ prasthānam

atha bibhrat sarāgeṇa hṛdayena kṛśodarīm
saḥ pratasthe mahīnāthaḥ kareṇa ca dhanurlatām // PNc_11.1

atha bibhrat sa-rāgeṇa hṛdayena kṛśa-udarīm saḥ pratasthe mahī-nāthaḥ kareṇa ca dhanur-latām //

indranīlapratolītaḥ sa nirgacchan patiḥ śriyaḥ
tatkāntiśyāmatāṃ gatvā kṣaṇaṃ kṛṣṇa ivābabhau // PNc_11.2

indranīla-pratolītaḥ sa nirgacchan patiḥ śriyaḥ tat-kānti-śyāmatāṃ gatvā kṣaṇaṃ kṛṣṇa ivā ababhau //

āsannapadmasarasā kusumānamraśākhinā
so narmadopadiṣṭena gantuṃ pravavṛte pathā // PNc_11.3

āsanna-padma-sarasā kusuma-ānamra-śākhinā so narmadā-upadiṣṭena gantuṃ pravavṛte pathā //

yāntam ekāntaśiśirāḥ samīrās taṃ siṣevire
elālavaṅgakaṅkolajātīphalasugandhayaḥ // PNc_11.4

yāntam ekānta-śiśirāḥ samīrās taṃ siṣevire elā-lavaṅga-kaṅkolajātī-phala-sugandhayaḥ //

cakras tasyānilasparśakvaṇatkāñcanapallavāḥ
mauktikastabakasmerā vismayaṃ ratnavīrudhaḥ // PNc_11.5

cakras tasya anila-sparśakvaṇat-kāñcana-pallavāḥ mauktika-stabaka-smerā vismayaṃ ratna-vīrudhaḥ //

amandamārutākṣepamuktamuktāphalacchalāt
caladvaṃśalatā mūrdhni tasya lājān ivākiran // PNc_11.6

amanda-māruta-ākṣepamukta-muktāphala-cchalāt calad-vaṃśa-latā mūrdhni tasya lājān ivā akiran //

agalan kusumavyājāt tasminn abhyarṇagāmini
pātālakalpavṛkṣāṇām ānandāśrulavā iva // PNc_11.7

agalan kusuma-vyājāt tasminn abhyarṇa-gāmini pātāla-kalpavṛkṣāṇām ānanda-aśrulavā iva //

aravindamukhakroḍakrīḍanmukharaṣaṭpadā
anāmayam ivāpṛcchat tam abhyāgatam abjinī // PNc_11.8

aravinda-mukha-kroḍakrīḍan-mukhara-ṣaṭpadā anāmayam iva apṛcchat tam abhyāgatam abjinī //

śaśiprabhākṣivistārasaṃvādinyaḥ pade pade
taṃ kim apy ārdratāṃ ninyur araṇyahariṇīdṛśaḥ // PNc_11.9

śaśiprabhā-akṣi-vistārasaṃvādinyaḥ pade pade taṃ kim apy ārdratāṃ ninyur araṇya-hariṇī-dṛśaḥ //

upayuktāmṛtaspardhinārikelaphalodakān
āsvāditalavāṅgailāpūganāgalatādalān // PNc_11.10

upayukta-amṛta-spardhinārikela-phala-udakān āsvādita-lavāṅga-elā-pūga-nāgalatā-dalān //

śayyīkṛtātanusvarṇakadalībālapallavān
viṣṭarīkṛtavistīrṇacandrakāntaśilātalān // PNc_11.11

śayyīkṛta-atanu-svarṇakadalī-bāla-pallavān viṣṭarīkṛta-vistīrṇacandrakānta-śilā-talān //

tatkālocitakartavyavyāvṛttaikaramāṅgadān
āvṛttivihitapreyaḥphaṇirājasutākathān // PNc_11.12

tat-kāla-ucita-kartavyavyāvṛtta-eka-ramāṅgadān āvṛtti-vihita-preyaḥphaṇi-rāja-sutā-kathān //

hṛdayanyastakarpūramṛṇālanalinīdalān
puṃḥkokilakulollāpajanitasmarasañjvarā // PNc_11.13

hṛdaya-nyasta-karpūramṛṇāla-nalinī-dalān puṃḥ-kokila-kula-ullāpajanita-smara-sañjvarā //

jāmbūnadalatāgulmavihitāśrayasauhṛdān
gacchan sas tatra kati cin nivāsān vyadhitādhvani // PNc_11.14

jāmbūnada-latā-gulmavihita-āśraya-sauhṛdān gacchan sas tatra kati cin nivāsān vyadhita adhvani //

SYNTAX: kulakam

vaṅkumunyāśramaprāptiḥ (PNc_p258188)

vaṅkumuny-āśrama-prāptiḥ

saṃprāpa pṛthivīpālaḥ kālena kiyatāpy atha
saḥ kūlopāntavicaranyaṅku vaṅkutapovanam // PNc_11.15

saṃprāpa pṛthivīpālaḥ kālena kiyata āpy atha saḥ kūla-upānta-vicaranyaṅku vaṅku-tapovanam //

āśramavarṇanam (PNc_p258496)

āśrama-varṇanam

hṛtaṃ kutūhalenālaṃ tadālokanajanmanā
patiṃ madhyamalokasya taṃ jagāda ramāṅgadaḥ // PNc_11.16

hṛtaṃ kutūhalena alaṃ tad-ālokana-janmanā patiṃ madhyama-lokasya taṃ jagāda ramāṅgadaḥ //

sīmā satītiśabdasya sakuśāṅkālpapallavā
maithilīva śriyaṃ dhatte kām apy āśramabhūr iyam // PNc_11.17

sīmā sa-tīti-śabdasya sa-kuśa-aṅka-alpa-pallavā maithili īva śriyaṃ dhatte kām apy āśrama-bhūr iyam //

ito vānti havir dhūmalatālasyapradā ime
marutaḥ pāvanāḥ pakvapuroḍāśasugandhayaḥ // PNc_11.18

ito vānti havir dhūmalatā-ālasya-pradā ime marutaḥ pāvanāḥ pakvapuroḍāśa-sugandhayaḥ //

ito hiraṇmayī bhūmis taravo hemavalkalāḥ
unnidrahemapadmāni payāṃsīva pade pade // PNc_11.19

ito hiraṇmayī bhūmis taravo hema-valkalāḥ unnidra-hema-padmāni payāṃsi iva pade pade //

kākapakṣāṅkamūrdhānaḥ paśyaite guruśikṣayā
baṭavaḥ khaṇḍayanty atra samidhaś ca padāni ca // PNc_11.20

kāka-pakṣa-aṅka-mūrdhānaḥ paśya ete guru-śikṣayā baṭavaḥ khaṇḍayanty atra samidhaś ca padāni ca //

anayā sāma gāyantyā svarasaṃśayavān ayam
itaḥ karoti kalahaṃ śukaḥ sārikayā samam // PNc_11.21

anayā sāma gāyantyā svara-saṃśayavān ayam itaḥ karoti kalahaṃ śukaḥ sārikayā samam //

idam atrādbhutaṃ paśya madaklinnaṃ gajasya yat
gaṇḍalekhāṃ nakhāgreṇa śanaiḥ kaṇḍūyate hariḥ // PNc_11.22

idam atra adbhutaṃ paśya mada-klinnaṃ gajasya yat gaṇḍa-lekhāṃ nakha-agreṇa śanaiḥ kaṇḍūyate hariḥ //

prabhāmaṇḍalaparyastatamasaḥ śataśaḥ pathi
tavāpatanti pātālaravayo 'mī maharṣayaḥ // PNc_11.23

prabhā-maṇḍala-paryastatamasaḥ śataśaḥ pathi tavā apatanti pātālaravayo 'mī maharṣayaḥ //

eṣāṃ dvitayam etābhiḥ kapilābhir alaṅkṛtam
uṭajaprāṅgaṇaṃ gobhir jaṭābhir abhitaḥ śiraḥ // PNc_11.24

eṣāṃ dvitayam etābhiḥ kapilābhir alaṅkṛtam uṭaja-prāṅgaṇaṃ gobhir jaṭābhir abhitaḥ śiraḥ //

ito gātraparāvṛttibhagnāsthi puruṣetarān
muneḥ śayyākuśān atti bālaḥ kastūrikāmṛgaḥ // PNc_11.25

ito gātra-parāvṛttibhagna-asthi puruṣa-itarān muneḥ śayyā-kuśān atti bālaḥ kastūrikā-mṛgaḥ //

ito 'py ayam ṛṣiḥ paśya japāpāṭalayānayā
gavānugamyate sāyaṃ saṃdhyeva divākaraḥ // PNc_11.26

ito 'py ayam ṛṣiḥ paśya japā-pāṭalaya ānayā gava ānugamyate sāyaṃ saṃdhya īva divākaraḥ //

sahasaivātithiḥ prāptaḥ ko 'py ayaṃ bhavatām iti
eṣa praty uṭajaṃ vakti sasaṃbhramam ayaṃ śukaḥ // PNc_11.27

sahasa aiva atithiḥ prāptaḥ ko 'py ayaṃ bhavatām iti eṣa praty uṭajaṃ vakti sa-saṃbhramam ayaṃ śukaḥ //

ataḥ saṃprati vīkṣante kautukottānitekṣaṇāḥ
tvām indum iva paryāptamaṇḍalaṃ munikanyakāḥ // PNc_11.28

ataḥ saṃprati vīkṣante kautuka-uttānita-īkṣaṇāḥ tvām indum iva paryāptamaṇḍalaṃ muni-kanyakāḥ //

bhūdattasmarasāmrājyaṃ mukhaśrītarjitendu ca
āsām indīvarākṣīṇām alaṅkāro navaṃ vayaḥ // PNc_11.29

bhū-datta-smara-sāmrājyaṃ mukha-śrī-tarjita-indu ca āsām indīvara-akṣīṇām alaṅkāro navaṃ vayaḥ //

muktāstraḥ strīṣu kandarpo devātrānuśayād iva
śaṅke saṃtyajya kodaṇḍam āttadaṇḍas tapasyati // PNc_11.30

mukta-astraḥ strīṣu kandarpo deva atra anuśayād iva śaṅke saṃtyajya kodaṇḍam ātta-daṇḍas tapasyati //

vaṅkumunidarśanam (PNc_p262386)

vaṅkumuni-darśanam

tasminn ityuktavaty eva tathā savidhavartmani
tataḥ pṛthvīśaśāṅkena vaṅkumunir adṛśyata // PNc_11.31

tasminn ity-uktavaty eva tathā savidha-vartmani tataḥ pṛthvī-śaśāṅkena vaṅku-munir adṛśyata //

aṃsāvalambinīr bibhrat sandhyābhrakapiśā jaṭāḥ
prasṛtā iva nirgatya paramajyotiṣaḥ śikhāḥ // PNc_11.32

aṃsa-avalambinīr bibhrat sandhyā-abhra-kapiśā jaṭāḥ prasṛtā iva nirgatya parama-jyotiṣaḥ śikhāḥ //

dadhadyajñopavītena sīmantitam uraḥsthalam
jāhnavīnirjhareṇeva nabhaḥ prāleyapāṇḍunā // PNc_11.33

dadhad-yajñopavītena sīmantitam uraḥ-sthalam jāhnavī-nirjhareṇa iva nabhaḥ prāleya-pāṇḍunā //

śuddhaikaguṇasaṃpṛktām akṣamālāṃ dadhat kare
mūrtāṃ tīvratapaḥsiddhim ātmanaḥ phalitām iva // PNc_11.34

śuddha-eka-guṇa-saṃpṛktām akṣa-mālāṃ dadhat kare mūrtāṃ tīvra-tapaḥ-siddhim ātmanaḥ phalitām iva //

yogakṣemopapattyartham upaviṣṭaḥ kuśāsane
napteva maithilībhartur atithir nāma pārthivaḥ // PNc_11.35

yoga-kṣema-upapatty-artham upaviṣṭaḥ kuśa-āsane napta īva maithilī-bhartur atithir nāma pārthivaḥ //

priyasomaḥ sadāyuktaḥ priyayā cānasūyayā
pātram atrir ivogrāṇāṃ tapasāṃ tejasām iva // PNc_11.36

priya-somaḥ sadā-yuktaḥ priyayā ca anasūyayā pātram atrir iva ugrāṇāṃ tapasāṃ tejasām iva //

so dṛṣṭipatham āyāti yayātipratime nṛpe
tutoṣa kasya vā na syād ākṛtis tasya sā mude // PNc_11.37

so dṛṣṭi-patham āyāti yayāti-pratime nṛpe tutoṣa kasya vā na syād ākṛtis tasya sā mude //

tataḥ kṛtapraṇāmasya tasya praṇatabhūbhṛtaḥ
vidadhe sa viśāmpatyur ātithyam attithipriyaḥ // PNc_11.38

tataḥ kṛta-praṇāmasya tasya praṇata-bhūbhṛtaḥ vidadhe sa viśāmpatyur ātithyam attithi-priyaḥ //

athādūre sukhāsīnaḥ sukhāsīne mahībhṛti
iti sūnṛtayā vācā sa vaktum upacakrame // PNc_11.39

atha adūre sukha-āsīnaḥ sukha-āsīne mahībhṛti iti sūnṛtayā vācā sa vaktum upacakrame //

adya naḥ puṇyabījena mukto yat satyam aṅkuraḥ
lalāma lokatritaye yena tvam avalokitaḥ // PNc_11.40

adya naḥ puṇya-bījena mukto yat satyam aṅkuraḥ lalāma loka-tritaye yena tvam avalokitaḥ //

tava śaṃsati saubhāgyam abhijāteyam ākṛtiḥ
indoḥ sudhānidhānatvaṃ jyotsnayā yat pratīyate // PNc_11.41

tava śaṃsati saubhāgyam abhijāta īyam ākṛtiḥ indoḥ sudhā-nidhānatvaṃ jyotsnayā yat pratīyate //

yathā pradeśam āyātair vyaktiṃ vajrāṅkuśādibhiḥ
cakravartīty anukto 'pi cihnais tvam anumīyase // PNc_11.42

yathā pradeśam āyātair vyaktiṃ vajrāṅkuśa-ādibhiḥ cakravarti īty anukto 'pi cihnais tvam anumīyase //

tvadarśanotsavenaiva kṛtārthaṃ cakṣur adya naḥ
vimuñcati śaraccandre cirarūḍham api spṛhām // PNc_11.43

tva-darśana-utsavena-eva kṛta-arthaṃ cakṣur adya naḥ vimuñcati śarac-candre cira-rūḍham api spṛhām //

hetudvitayam evātra paramānandasampadaḥ
parabrahmopalabdhir vā saṅgataṃ vā bhavādṛśām // PNc_11.44

hetu-dvitayam eva atra parama-ānanda-sampadaḥ para-brahma-upalabdhir vā saṅgataṃ vā bhavādṛśām //

akṛtvā bhavataḥ praśnaṃ na sthātum aham utsahe
dhīratāṃ mama bhindanti yat kautukarasormayaḥ // PNc_11.45

akṛtvā bhavataḥ praśnaṃ na sthātum aham utsahe dhīratāṃ mama bhindanti yat kautuka-rasa-ūrmayaḥ //

tvayā mahībhṛtām atra vaṃśaḥ keṣām alaṅkṛtaḥ?
śrotrapīyūṣagaṇḍūṣaḥ kāni nāmākṣarāṇi te ? // PNc_11.46

tvayā mahībhṛtām atra vaṃśaḥ keṣām alaṅkṛtaḥ? śrotra-pīyūṣa-gaṇḍūṣaḥ kāni nāma akṣarāṇi te ? //

anena guṇinā sārdhaṃ dhanuṣānucareṇa ca
kena kāryātibhāreṇa tvam etām āgato bhuvam ? // PNc_11.47

anena guṇinā sārdhaṃ dhanuṣa ānucareṇa ca kena kārya-atibhāreṇa tvam etām āgato bhuvam ? //

ramāṅgadavākyam (PNc_p266814)

ramāṅgada-vākyam

ity uktvā virate tasmin rājñā sasmitam īkṣitaḥ
sthitvā kṣaṇam uvācedam iṅgitajño ramāṅgadaḥ // PNc_11.48

ity uktvā virate tasmin rājñā sa-smitam īkṣitaḥ sthitvā kṣaṇam uvāca idam iṅgita-jño ramāṅgadaḥ //

arbudācalavarṇanam (PNc_p267121)

arbudācala-varṇanam

brahmāṇḍamaṇḍapastambhaḥ śrīmān asty abudo giriḥ
upoḍhahaṃsikā yasya saritaḥ sālabhañjikā // PNc_11.49

brahmāṇḍa-maṇḍapa-stambhaḥ śrīmān asty abudo giriḥ upoḍha-haṃsikā yasya saritaḥ sālabhañjikā //

yaḥ sūryāṃśuśalākasya viśvasyopari tiṣṭhataḥ
vyomanīlātapatrasya daṇḍatvam adhirohat // PNc_11.50

yaḥ sūrya-aṃśu-śalākasya viśvasya upari tiṣṭhataḥ vyoma-nīla-ātapatrasya daṇḍatvam adhirohat //

ādātum avataṃsāya svarṇadīhemapuṣkaram
yaḥ sendranīlakaṭako bhuvo bhuja ivoddhṛtaḥ // PNc_11.51

ādātum avataṃsāya svarṇadī-hema-puṣkaram yaḥ sa-indranīla-kaṭako bhuvo bhuja iva uddhṛtaḥ //

śikharāsannanakṣatro lakṣyate yaḥ pratikṣapam
saśīkara ivodasto hastaḥ pātāladantinā // PNc_11.52

śikhara-āsanna-nakṣatro lakṣyate yaḥ pratikṣapam sa-śīkara iva udasto hastaḥ pātāla-dantinā //

yasya śṛṅgendranīlāṃśuśyāmam ādityamaṇḍalam
kṣaṇaṃ puṭakinīpatrachatrākṛti vilokyate // PNc_11.53

yasya śṛṅga-indranīla-aṃśuśyāmam āditya-maṇḍalam kṣaṇaṃ puṭakinī-patrachatra-ākṛti vilokyate //

nīlakaṇṭhapriyā kāmaṃ kṛtapañcānanasthitiḥ
yasyāgrabhūmir gaurīva guhāpītapayodharā // PNc_11.54

nīlakaṇṭha-priyā kāmaṃ kṛta-pañcānana-sthitiḥ yasya agra-bhūmir gauri īva guhā-pīta-payodharā //

adhaḥsaṃnaddhamedheṣu sthitā yasyāgrasānuṣu
prāvṛḍvilāsālāsyānām anabhijñāḥ kalāpinaḥ // PNc_11.55

adhaḥ-saṃnaddha-medheṣu sthitā yasya agra-sānuṣu prāvṛḍ-vilāsa-ālāsyānām anabhijñāḥ kalāpinaḥ //

induḥ kaṭakamāṇikyaṃ yasya tuṅgasya bhūbhṛtaḥ
bhuvo yasya ca kāntāyā mekhalāmaṇir aṃśumān // PNc_11.56

induḥ kaṭaka-māṇikyaṃ yasya tuṅgasya bhūbhṛtaḥ bhuvo yasya ca kāntāyā mekhalā-maṇir aṃśumān //

kva cit kva cit patantyā yaḥ kṛṣṇasāraḥ śaśitviṣā
kaṇḍūyata ivāsannaṃ śṛṅgeṇa hi mṛgīṃ niśi // PNc_11.57

kva cit kva cit patantyā yaḥ kṛṣṇasāraḥ śaśi-tviṣā kaṇḍūyata ivā asannaṃ śṛṅgeṇa hi mṛgīṃ niśi //

pāṇḍuḥ śaraddhanair ūrdhvam adhastālīvanāsitaḥ
yaḥ kailāsa ivāśliṣṭaḥ paulastyabhujasampradā // PNc_11.58

pāṇḍuḥ śaraddhanair ūrdhvam adhastālīvanāsitaḥ yaḥ kailāsa ivā aśliṣṭaḥ paulastya-bhuja-sampradā //

harayaḥ śerate yasya mattebhavadhaniḥsahāḥ
guhāsu nakhanirmuktamuktādanturabhūmiṣu // PNc_11.59

harayaḥ śerate yasya matta-ibha-vadha-niḥsahāḥ guhāsu nakha-nirmuktamuktā-dantura-bhūmiṣu //

alakacyutamandāramakarandasugandhibhiḥ
amartyamithunakrīḍā nikuñjair yasya sūcyate // PNc_11.60

alaka-cyuta-mandāramakaranda-sugandhibhiḥ amartya-mithuna-krīḍā nikuñjair yasya sūcyate //

udañcadindracāpāni nānāratnāṃśupallavaiḥ
sānūni yasya sevante dvaye citraśīnaḥ // PNc_11.61

udañcad-indracāpāni nānā-ratna-aṃśu-pallavaiḥ sānūni yasya sevante dvaye citra-śīnaḥ //

patyā saha vanānteṣu viharantyādrikanyayā
nīyante śoṇatāṃ yasya śilāḥ sālaktakaiḥ padaiḥ // PNc_11.62

patyā saha vana-anteṣu viharantya ādri-kanyayā nīyante śoṇatāṃ yasya śilāḥ sālaktakaiḥ padaiḥ //

pratibhānti puras te 'pi yasya valmīkavāmanāḥ
śailāḥ suvelakailāsamahendramalayādayaḥ // PNc_11.63

pratibhānti puras te 'pi yasya valmīka-vāmanāḥ śailāḥ suvela-kailāsamahendra-malaya-ādayaḥ //

vasiṣṭhāśramavarṇanam (PNc_p271020)

vasiṣṭha-āśrama-varṇanam

atisvādhīnanīvāraphalamūlasamitkuśam
munis tapovanaṃ cakre tatrekṣvākupurohitaḥ // PNc_11.64

ati-svādhīna-nīvāraphala-mūla-samit-kuśam munis tapo-vanaṃ cakre tatra-ikṣvāku-purohitaḥ //

hṛtā tasyaikadā dhenuḥ kāmasargādhisūnunā
kārtavīryārjuneneva jamadagner anīyata // PNc_11.65

hṛtā tasya-ekadā dhenuḥ kāma-sarga-adhisūnunā kārtavīryārjunena-iva jamadagner anīyata //

VAR 11.65a: {hṛtā\lem \ed; hṛtvā \buh}; 11.65d: {-sarga+\buh#\lem -sūrga+\ed; }

sthūlāśrudhārāsaṃtānasnapitastanavalkalā
amarṣapāvakasyābhūd bhartuḥ samid arundhatī // PNc_11.66

sthūla-aśru-dhārā-saṃtānasnapita-stana-valkalā amarṣa-pāvakasya abhūd bhartuḥ samid arundhatī //

athātharvavidām ādyaḥ samantrām āhutiṃ dadau
vikasadvikaṭajvālājaṭile jātavedasi // PNc_11.67

atha atharvavidām ādyaḥ sa-mantrām āhutiṃ dadau vikasad-vikaṭa-jvālājaṭile jātavedasi //

VAR 11.67c: {-vikaṭa-\lem \ed; -vikala+\buh}

tataḥ kṣaṇat sakodaṇḍaḥ kirīṭī kāñcanāṅgadaḥ
ujjagāmāgnitaḥ ko 'pi sahemakavacaḥ pumān // PNc_11.68

tataḥ kṣaṇat sa-kodaṇḍaḥ kirīṭī kāñcana-aṅgadaḥ ujjagāma agnitaḥ ko 'pi sa-hema-kavacaḥ pumān //

dūraṃ saṃtamaseneva viśvāmitreṇa sā hṛtā
tenāninye muner dhenur dinaśrīr iva bhānunā // PNc_11.69

dūraṃ saṃtamasena iva viśvāmitreṇa sā hṛtā tena-āninye muner dhenur dina-śrīr iva bhānunā //

tatas tāpasakanyābhir ānandāśrulavāṅkitaḥ
kapolaḥ pāṇiparyaṅkāt sāśrulekhād apāsyata // PNc_11.70

tatas tāpasa-kanyābhir ānanda-aśru-lava-aṅkitaḥ kapolaḥ pāṇi-paryaṅkāt sa-aśru-lekhād apāsyata //

VAR 11.70d: {sā1śru-lekhāt-\lem \ed; sādhu-pūjyāt \buh}

paramāravaṃśavarṇanam (PNc_p273077)

paramāra-vaṃśa-varṇanam

paramāra iti prapāt sa muner nāma cārthavat
mīlitānyanṛpacchatram ātapatraṃ ca bhūtale // PNc_11.71

paramāra iti prapāt sa muner nāma ca-arthavat mīlita-anya-nṛpa-cchatram ātapatraṃ ca bhū-tale //

VAR 11.71d: {ātapatraṃ\lem \ed; adhipatyaṃ \buh}

pravartitātivistīrṇasaptatantuparamparaḥ
purāṇakūrmaśeṣaṃ yaś cakārāmbhonidheḥ payaḥ // PNc_11.72

pravartita-ativistīrṇasapta-tantu-paramparaḥ purāṇa-kūrma-śeṣaṃ yaś cakāra ambhonidheḥ payaḥ //

sthāpitair maṇipīṭheṣu muktāprālambamālibhiḥ
bhūr iyaṃ yajvanā yena hemayūpair apūryata // PNc_11.73

sthāpitair maṇi-pīṭheṣu muktā-prālamba-mālibhiḥ bhūr iyaṃ yajvanā yena hema-yūpair apūryata //

praśāntacintāsantāne cireṇa namucidviṣi
amocyatāstadaityena yenerṣyākalahaṃ śacī // PNc_11.74

praśānta-cintā-santāne cireṇa namuci-dviṣi amocyatāsta-daityena yenā irṣyā-kalahaṃ śacī //

vaṃśaḥ pravaṛte tasmād ādirājān manor iva
nītaḥ suvṛttair gurutāṃ nṛpair muktāphalair iva // PNc_11.75

vaṃśaḥ pravaṛte tasmād ādi-rājān manor iva nītaḥ suvṛttair gurutāṃ nṛpair muktāphalair iva //

tasmin pṛthupratāpo 'pi nirvāpitamahītalaḥ
upendra iti sañjajñe rājā sūryendusaṃnibhaḥ // PNc_11.76

tasmin pṛthu-pratāpo 'pi nirvāpita-mahī-talaḥ upendra iti sañjajñe rājā sūrya-indu-saṃnibhaḥ //

sadāgatipravṛttena sītocchvasitahetunā
hanumateva yaśasā yasyālaṅghyata sāgaraḥ // PNc_11.77

sadāgati-pravṛttena sītā-ucchvasita-hetunā hanumata īva yaśasā yasya alaṅghyata sāgaraḥ //

śaṅkitendreṇa dadhatā pūtām avabhṛtais tanum
akāri yajvanā yena hemayūpāṅkitā mahī // PNc_11.78

śaṅkita-indreṇa dadhatā pūtām avabhṛtais tanum akāri yajvanā yena hema-yūpa-aṅkitā mahī //

atyacchadaśanodgacchataṃśulekhātaraṅgibhiḥ
dīrghair yasyārinārīṇāṃ niḥśvāsaiś cāmārayitam // PNc_11.79

atyaccha-daśana-udgacchataṃśu-lekhā-taraṅgibhiḥ dīrghair yasya ari-nārīṇāṃ niḥśvāsaiś cāmārayitam //

tasmin gate narendreṣu tadanyeṣu gateṣu ca
tatra vākpatirājākhyaḥ pārthivendur ajāyata // PNc_11.80

tasmin gate narendreṣu tad-anyeṣu gateṣu ca tatra vākpatirāja-ākhyaḥ pārthiva-indur ajāyata //

dīrgheṇa cakṣuṣā lakṣmīṃ bheje kuvalayasya yaḥ
nārīṇāṃ diśatānandaṃ doṣṇā sattārakeṇa ca // PNc_11.81

dīrgheṇa cakṣuṣā lakṣmīṃ bheje kuvalayasya yaḥ nārīṇāṃ diśatā ānandaṃ doṣṇā sattārakeṇa ca //

śithilīkṛtajīvāśā yasmin koponnatabhruvi
ninyuḥ śirāṃsi stabdhāni na dhanūṃṣi natiṃ nṛpāḥ // PNc_11.82

śithilīkṛta-jīva-āśā yasmin kopa-unnata-bhruvi ninyuḥ śirāṃsi stabdhāni na dhanūṃṣi natiṃ nṛpāḥ //

vairisiṃha iti prāpaj janma tasmāj janādhipaḥ
kīrtibhir yasya kundenduviśadābhiḥ saṭāyitam // PNc_11.83

vairisiṃha iti prāpaj janma tasmāj jana-adhipaḥ kīrtibhir yasya kunda-induviśadābhiḥ saṭāyitam //

paulomīramaṇasyeva yasya cāpe vilokite
cakitaiḥ sarasīva kṣmā rājahaṃsair amucyata // PNc_11.84

paulomī-ramaṇasya iva yasya cāpe vilokite cakitaiḥ sarasi iva kṣmā rājahaṃsair amucyata //

śrīsīyaka iti kṣetraṃ yaśasām udabhūt tataḥ
dilīpapratimaḥ pṛthvīśuktimuktāphalaṃ nṛpaḥ // PNc_11.85

śrī-sīyaka iti kṣetraṃ yaśasām udabhūt tataḥ dilīpa-pratimaḥ pṛthvīśukti-muktāphalaṃ nṛpaḥ //

lakṣmīr adhokṣajasyeva śaśimauler ivāmbikā
vaḍajety abhavad devī kalatraṃ yasya bhūr iva // PNc_11.86

lakṣmīr adhokṣajasya iva śaśimauler iva ambikā vaḍaja īty abhavad devī kalatraṃ yasya bhūr iva //

akhaṇḍamaṇḍalenāpya prajāpuṇyair mahodayam
kalisaṃtamasaṃ yena vyanīyata nṛpendunā // PNc_11.87

akhaṇḍa-maṇḍalenā apya prajā-puṇyair mahodayam kali-saṃtamasaṃ yena vyanīyata nṛpa-indunā //

vaśīkṛtākṣamālo yaḥ kṣmām atyāyatāṃ dadhan
rājyāśramam alaṃcakre rājārṣiḥ kuśacīvaraḥ // PNc_11.88

vaśīkṛta-akṣamālo yaḥ kṣmām atyāyatāṃ dadhan rājya-āśramam alaṃcakre rājārṣiḥ kuśa-cīvaraḥ //

smitajyotsnādaridreṇa bāṣpasrāvimukhendunā
śaśaṃsur vijayaṃ yasya rudrapāṭīpatistriyaḥ // PNc_11.89

smita-jyotsnā-daridreṇa bāṣpa-srāvi-mukha-indunā śaśaṃsur vijayaṃ yasya rudra-pāṭī-pati-striyaḥ //

akaṅkaṇam akeyūram anūpuram amekhalam
hūṇāvarodhavaidhavyadīkṣādānaṃ vyadhatta yaḥ // PNc_11.90

akaṅkaṇam akeyūram anūpuram amekhalam hūṇa-avarodha-vaidhavyadīkṣā-dānaṃ vyadhatta yaḥ //

nāyakavarṇanam (PNc_p278320)

nāyaka-varṇanam

ayaṃ netrotsavas tasmāj jajñe devaḥ pitṛpriyaḥ
jagattamo'paho netrād atrer iva niśākaraḥ // PNc_11.91

ayaṃ netra-utsavas tasmāj jajñe devaḥ pitṛ-priyaḥ jagat-tamo-'paho netrād atrer iva niśākaraḥ //

śrīmadvākapatirājo 'bhūtagrajo 'syāgraṇīḥ satām
sagarāpatyadattābdhiparikhāyāḥ patir bhuvaḥ // PNc_11.92

śrīmad-vākapatirājo 'bhūtagrajo 'sya agraṇīḥ satām sagara-āpatya-datta-abdhiparikhāyāḥ patir bhuvaḥ //

atīte vikramāditye gate 'staṃ sātavāhane
kavimitre viśaśrāma yasmin devī sarasvatī // PNc_11.93

atīte vikramāditye gate 'staṃ sātavāhane kavi-mitre viśaśrāma yasmin devī sarasvatī //

cakrire vedhasā nūnaṃ nirvyājaudāryaśālinaḥ
te cintāmaṇayo yasya nirmāṇe paramāṇavaḥ // PNc_11.94

cakrire vedhasā nūnaṃ nirvyāja-audārya-śālinaḥ te cintā-maṇayo yasya nirmāṇe paramāṇavaḥ //

yaśobhis induśucibhir yasyācchataravārijaiḥ
apūryatā iyaṃ brahmāṇḍaśuktir muktāphalair iva // PNc_11.95

yaśobhis indu-śucibhir yasya acchatara-vārijaiḥ apūryatā iyaṃ brahmāṇḍaśuktir muktāphalair iva //

śriyaṃ nīlābjakāntyā yaḥ praṇayibhyo dadau dṛśā
arātibhyaś ca sahasā jahre nistriṃśalekhayā // PNc_11.96

śriyaṃ nīla-abja-kāntyā yaḥ praṇayibhyo dadau dṛśā arātibhyaś ca sahasā jahre nistriṃśa-lekhayā //

aṃsaḥ savalkalagranthiḥ sajaṭāpallavaṃ śiraḥ
cakre yenāhitastrīṇām akṣasūtrāṅkitaḥ karaḥ // PNc_11.97

aṃsaḥ sa-valkala-granthiḥ sa-jaṭā-pallavaṃ śiraḥ cakre yena ahita-strīṇām akṣa-sūtra-aṅkitaḥ karaḥ //

puraṃ kālakramāt tena prasthitenāmbikāpateḥ
maurvīkiṇāṅkavaty asya pṛthvī doṣṇi niveśitā // PNc_11.98

puraṃ kāla-kramāt tena prasthitena ambikāpateḥ maurvī-kiṇa-aṅkavaty asya pṛthvī doṣṇi niveśitā //

praśasti parito viśvam ujjayinyāṃ puri sthitaḥ
ayaṃ yayātimandhātṛduṣyantabharatopamaḥ // PNc_11.99

praśasti parito viśvam ujjayinyāṃ puri sthitaḥ ayaṃ yayāti-mandhātṛduṣyanta-bharata-upamaḥ //

anenāstaḥ kapoleṣu pāṇḍimā ripuyoṣitām
samāhṛtyeva tadbhartṛyaśaso bāhuśalinā // PNc_11.100

anena astaḥ kapoleṣu pāṇḍimā ripu-yoṣitām samāhṛtya iva tad-bhartṛyaśaso bāhu-śalinā //

sadā samakarasyāsya lakṣmīkulagṛhasya ca
sindhurāja iti vyaktaṃ nāma dugdhodadher iva // PNc_11.101

sadā sama-karasya asya lakṣmī-kula-gṛhasya ca sindhurāja iti vyaktaṃ nāma dugdha-udadher iva //

anena vihitāny atra yat sāhasaśatāny ataḥ
navīnasāhasāṅko 'yaṃ vīragoṣṭhīṣu gīyate // PNc_11.102

anena vihitāny atra yat sāhasa-śatāny ataḥ navīna-sāhasa-aṅko 'yaṃ vīra-goṣṭhīṣu gīyate //

vindhyāntaś caratānena mṛgayāsaktacetasā
kanyā śaśiprabhā nāma nāgasūtir adṛśyata // PNc_11.103

vindhyā-antaś carata ānena mṛgayā-āsakta-cetasā kanyā śaśiprabhā nāma nāga-sūtir adṛśyata //

adṛśyair atha sā nāgair asya pārśvād anīyata
tām anveṣṭuṃ praviṣṭena kutūhalabalād iha // PNc_11.104

adṛśyair atha sā nāgair asya pārśvād anīyata tām anveṣṭuṃ praviṣṭena kutūhala-balād iha //

samaṇistambham agre 'tha dhāma hiraṇmayam
tatra mūrtā tataḥ sindhur indusūtir vilokitā // PNc_11.105

sa-maṇi-stambham agre 'tha dhāma hiraṇmayam tatra mūrtā tataḥ sindhur indu-sūtir vilokitā //

akṛtātithyam etasya bhaktinamrasya sā tataḥ
nītā pṛṣṭena caitena svavārtāyām abhijñatām // PNc_11.106

akṛta-atithyam etasya bhakti-namrasya sā tataḥ nītā pṛṣṭena ca etena sva-vārtāyām abhijñatām //

tato vajrāṅkuśodyānahemābjāhṛtisāhasam
hetuḥ śaśiprabhāvāpter vivṛtyāveditas tayā // PNc_11.107

tato vajrāṅkuśa-udyānahema-abja-āhṛti-sāhasam hetuḥ śaśiprabhā-avāpter vivṛtyā aveditas tayā //

asūcayat prasaṅgena triviṣṭaparipor atha
udagram asurendrasya vīryaṃ vajrāṅkuśasya sā // PNc_11.108

asūcayat prasaṅgena triviṣṭapa-ripor atha udagram asura-indrasya vīryaṃ vajrāṅkuśasya sā //

tatas tam pratyamarṣo 'sya jhaṭity aṅkurito hṛdi
anyatra vīravṛtter yad ayam ekāntamatsarī // PNc_11.109

tatas tam pratyamarṣo 'sya jhaṭity aṅkurito hṛdi anyatra vīra-vṛtter yad ayam ekānta-matsarī //

panthāḥ puro 'surasyāsya prāñjaleḥ śaṃsitas tayā
asūcyatāgrataś caitatamoghaṃ darśanaṃ tava // PNc_11.110

panthāḥ puro 'surasya asya prāñjaleḥ śaṃsitas tayā asūcyata agrataś ca etatamoghaṃ darśanaṃ tava //

athedaṃ ratnavalayaṃ dattvāsmai samam āśiṣā
kāntā tirohitā sā ca purukutsasya bhūpateḥ // PNc_11.111

atha idaṃ ratna-valayaṃ dattva āsmai samam āśiṣā kāntā tirohitā sā ca purukutsasya bhūpateḥ //

athaitena gṛhīteyaṃ yātrā vajrāṅkuśaṃ prati
eṣā ca sukṛtair dṛṣṭā pādapadmadvayī tava // PNc_11.112

atha etena gṛhīta īyaṃ yātrā vajrāṅkuśaṃ prati eṣā ca sukṛtair dṛṣṭā pāda-padma-dvayī tava //

vaṅkumunivākyam (PNc_p284023)

vaṅkumuni-vākyam

ity uktvā sūkticaturo virarāma ramāṅgadaḥ
ādade munir apy udyatdantāṃśuśabalaṃ vacaḥ // PNc_11.113

ity uktvā sūkti-caturo virarāma ramāṅgadaḥ ādade munir apy udyatdanta-aṃśu-śabalaṃ vacaḥ //

aho purāṇarājārṣisantānakathayaitayā
puṇyayā hṛtam ātmānam adhunā manmahe vayam // PNc_11.114

aho purāṇa-rājārṣisantāna-kathaya aitayā puṇyayā hṛtam ātmānam adhunā manmahe vayam //

avaśyambhāvinī tatra siddhiḥ sāhasikasya te
śalyaṃ triviṣṭapasyāsya hṛdayād uddhariṣyasi // PNc_11.115

avaśyam-bhāvinī tatra siddhiḥ sāhasikasya te śalyaṃ triviṣṭapasya asya hṛdayād uddhariṣyasi //

eṣa vajrāṅkuśasyājau nākṛtvāntaṃ nivartitā
bhujo bhuvanabhartus te diṅnāgakarapīvaraḥ // PNc_11.116

eṣa vajrāṅkuśasyā ajau na akṛtva āntaṃ nivartitā bhujo bhuvana-bhartus te diṅnāga-kara-pīvaraḥ //

vadhūs tavācireṇātra bhaviṣyati śaśiprabhā
yathā kuvalayāśvasya divaḥkanyā madālasā // PNc_11.117

vadhūs tava acireṇa atra bhaviṣyati śaśiprabhā yathā kuvalayāśvasya divaḥ-kanyā madālasā //

sthiro bhava mitaṃ kālaṃ sthitvāsmin nas tapovane
tvayā vinīyatām eṣa dīrghadhvajanitaḥ śramaḥ // PNc_11.118

sthiro bhava mitaṃ kālaṃ sthitva āsmin nas tapovane tvayā vinīyatām eṣa dīrgh-adhva-janitaḥ śramaḥ //

sindhurājavākyam (PNc_p285610)

sindhurāja-vākyam

ity ukte muninā sa atha rājendur idam abravīt
ājñā vilaṅghyate tāta tava kena jagadguroḥ // PNc_11.119

ity ukte muninā sa atha rāja-indur idam abravīt ājñā vilaṅghyate tāta tava kena jagad-guroḥ //

atha kramonmīlitasauhṛdāsu kathāsv anekāsu mithaḥkṛtāsu
viśramyatām ity avadan maharṣiḥ patiṃ pṛthivyāḥ prathitaprabhāvaḥ // PNc_11.120

atha krama-unmīlita-sauhṛdāsu kathāsv anekāsu mithaḥ-kṛtāsu viśramyatām ity avadan maharṣiḥ patiṃ pṛthivyāḥ prathita-prabhāvaḥ //

devas tataḥ sa munikalpitam indranīlaparyaṅkavat kanakavedisanāthamadhyam
adhyāsta ratnasadanaṃ parito vitānavyālambitamauktikalataṃ navasāhasāṅkaḥ // PNc_11.121

devas tataḥ sa muni-kalpitam indranīlaparyaṅkavat kanaka-vedi-sanātha-madhyam adhyāsta ratna-sadanaṃ parito vitānavyālambita-mauktika-lataṃ navasāhasāṅkaḥ //

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite Vaṅku-maharṣi-darśanaṃ nāma daśamaḥ sargaḥ

(PNc_11)

dvādaśaḥ sargaḥ

atha mānavamīnalakṣmaṇo maṇiparyaṅkagatasya tasya sā
apatat phaṇirājakanyakā jagadekābharaṇam smṛteḥ pathi // PNc_12.1

atha mānava-mīnalakṣmaṇo maṇi-paryaṅka-gatasya tasya sā apatat phaṇi-rāja-kanyakā jagad-ekābharaṇam smṛteḥ pathi //

vyadhita praṇayaṃ dṛśāṃ puraḥ kamanīyeṣu sa yeṣu vastuṣu
janitotkalikāśataiḥ sas tair arater āyatanaṃ vyadhīyata // PNc_12.2

vyadhita praṇayaṃ dṛśāṃ puraḥ kamanīyeṣu sa yeṣu vastuṣu janita-utkalikā-śataiḥ sas tair arater āyatanaṃ vyadhīyata //

muhur aṅgalatāvivartanaiḥ śvasitaiḥ śūnyavilokanena ca
kṣitibhartur upāntavartinā madanākalpakam anvamīyata // PNc_12.3

muhur aṅga-latā-vivartanaiḥ śvasitaiḥ śūnya-vilokanena ca kṣiti-bhartur upānta-vartinā madanākalpakam anvamīyata //

kadalīdaladattamāruto hṛdayanyastamṛṇālakandalaḥ
atha tasya babhūva yatnavān upacāre śiśire ramāṅgadaḥ // PNc_12.4

kadalī-dala-datta-māruto hṛdaya-nyasta-mṛṇāla-kandalaḥ atha tasya babhūva yatnavān upacāre śiśire ramāṅgadaḥ //

abhavad dvayam eva bhūpateḥ smarataptasya manovinodanam
sudṛśaḥ saḥ karātithiḥ śaraḥ saś ca hāraḥ stanacandanāṅkitaḥ // PNc_12.5

abhavad dvayam eva bhūpateḥ smara-taptasya mano-vinodanam sudṛśaḥ saḥ kara-atithiḥ śaraḥ saś ca hāraḥ stana-candana-aṅkitaḥ //

madanāntarito 'pi laṅghitaḥ pathi jātena pariśrameṇa sa
stimitaḥ kṣaṇam āsta kaumudīviśadakṣaumatirohitānanaḥ // PNc_12.6

madana-antarito 'pi laṅghitaḥ pathi jātena pariśrameṇa sa stimitaḥ kṣaṇam āsta kaumudīviśada-kṣauma-tirohita-ānanaḥ //

atha pārśvacareṇa sādaraṃ mṛdusaṃvāhitapādapallavaḥ
saḥ kuraṅgadṛśeva nidrayā caturaṃ locanayor acumbyata // PNc_12.7

atha pārśva-careṇa sādaraṃ mṛdu-saṃvāhita-pāda-pallavaḥ saḥ kuraṅga-dṛśa īva nidrayā caturaṃ locanayor acumbyata //

svapuropavane samutsukaḥ sumukhīṃ svapnaprathena pārthivaḥ
avataṃsitahemapaṅkajām atha tām aṅkagatāṃ vyalokayat // PNc_12.8

sva-pura-upavane samutsukaḥ sumukhīṃ svapna-prathena pārthivaḥ avataṃsita-hema-paṅkajām atha tām aṅka-gatāṃ vyalokayat //

abhikāntam apāṅgapātinā jitanīlābjadalena cakṣuṣā
dadhatīm apavartitaṃ hriyā mukham āpāṇḍukapolamaṇḍalam // PNc_12.9

abhikāntam apāṅga-pātinā jita-nīla-abja-dalena cakṣuṣā dadhatīm apavartitaṃ hriyā mukham āpāṇḍu-kapola-maṇḍalam //

śaradindumarīcinirmalaṃ vigaladvepathunā stanāṃśukam
muhur ākṣipatīm alakṣitam ślathamuktāvalayena pāṇinā // PNc_12.10

śarad-indu-marīci-nirmalaṃ vigalad-vepathunā stana-aṃśukam muhur ākṣipatīm alakṣitam ślatha-muktā-valayena pāṇinā //

navapallavakāntinā kim apy acirāvāsitapuṣpaketunā
lalitām adhareṇa bibhratīṃ mukhacandrāṃśusaṭāṃ smitacchaṭām // PNc_12.11

nava-pallava-kāntinā kim apy acira-avāsita-puṣpa-ketunā lalitām adhareṇa bibhratīṃ mukha-candra-aṃśu-saṭāṃ smita-cchaṭām //

jagadekavilokanotsave vapuṣi svedakaṇair alaṅkṛtām
uditām iva mandarāhatāt udadher lagnasudhālavāṃ śriyam // PNc_12.12

jagad-eka-vilokana-utsave vapuṣi sveda-kaṇair alaṅkṛtām uditām iva mandara-āhatāt udadher lagna-sudhā-lavāṃ śriyam //

valitāhitaniḥsahāṅgulisvakaraśleṣaviśeṣakampini
pulakiny adhikaṃ vimuñcatīṃ cakitaṃ vāmakuce vilocane // PNc_12.13

valita-āhita-niḥsaha-aṅgulisva-kara-śleṣa-viśeṣa-kampini pulakiny adhikaṃ vimuñcatīṃ cakitaṃ vāma-kuce vilocane //

atibhāsuraratnakuṇḍalām atikāntāyatahāramaṇḍalām
jaghanaślathahemamekhalām asameṣor adhidevatām iva // PNc_12.14

atibhāsura-ratna-kuṇḍalām atikānta-āyata-hāra-maṇḍalām jaghana-ślatha-hema-mekhalām asameṣor adhidevatām iva //

SYNTAX: kulakam

nāyakoktiḥ (PNc_p290691)

nāyaka-uktiḥ

atha sasmitam āttavepathuḥ patito manmathapatriṇāṃ pathi
iti tāṃ praṇayārdragirā saḥ kilāmbhojamukhīm avocat // PNc_12.15

atha sasmitam ātta-vepathuḥ patito manmatha-patriṇāṃ pathi iti tāṃ praṇaya-ārdra-girā saḥ kila ambhoja-mukhīm avocat //

valitaṃ na vibhāti pṛṣṭhataḥ kabarīkāntam idaṃ tavānanam
ayi nīlapayodhalekhayā saḥ pariṣvaṅgam ivendumaṇḍalam // PNc_12.16

valitaṃ na vibhāti pṛṣṭhataḥ kabarī-kāntam idaṃ tavā ananam ayi nīla-payodha-lekhayā saḥ pariṣvaṅgam iva indu-maṇḍalam //

idam aṅgadavartinā karair maṇinā ruddham iveritaṃ hriyā
na samarthamitopavartituṃ vadanaṃ te lalitāṅgi kā gatiḥ // PNc_12.17

idam aṅgada-vartinā karair maṇinā ruddham ivā iritaṃ hriyā na samarthamitopavartituṃ vadanaṃ te lalita-aṅgi kā gatiḥ //

idam ardhavilokitādharaṃ madhurāpāṅgataraṅgitekṣaṇam
śriyam ātanute sitāsitaṃ sutanu tryaśruvilokitaṃ tava // PNc_12.18

idam ardha-vilokita-adharaṃ madhura-apāṅga-taraṅgita-īkṣaṇam śriyam ātanute sita-asitaṃ sutanu try-aśru-vilokitaṃ tava //

militas tava gaṇḍalekhayā sudati svedalavārdrapatrayā
kim api spṛhaṇīya eṣa me marudāsannadivāntaśītalaḥ // PNc_12.19

militas tava gaṇḍa-lekhayā sudati sveda-lava-ārdra-patrayā kim api spṛhaṇīya eṣa me marud-āsanna-diva-anta-śītalaḥ //

ayam utpalaḥpatralocane tava bimbādharapāṭalacchaviḥ
avalokaya kartum īhate padam astācalacūlake raviḥ // PNc_12.20

ayam utpalaḥ-patra-locane tava bimba-adhara-pāṭala-cchaviḥ avalokaya kartum īhate padam asta-acala-cūlake raviḥ //

duritaghnam idaṃ sudarśanaṃ dadhatā bimbam anūrusāratheḥ
smaralakṣmi vihāyasāmunā tava kṛṣṇena hṛte vilocane // PNc_12.21

durita-ghnam idaṃ sudarśanaṃ dadhatā bimbam anūru-sāratheḥ smara-lakṣmi vihāyasa āmunā tava kṛṣṇena hṛte vilocane //

aravindakareṇa lohitaṃ kamalinyā dhṛtam ātapāśukam
idam uṣṇakareṇa kṛṣyate valitenāparadigvadhūṃ prati // PNc_12.22

aravinda-kareṇa lohitaṃ kamalinyā dhṛtam ātapa-āśukam idam uṣṇakareṇa kṛṣyate valitena apara-dig-vadhūṃ prati //

karuṇārpitalocanaṃ mithaḥ kramaviśleṣagaladbisāṅkuram
idam ārdrayatīva me mano mithunaṃ mānini cakravākayoḥ // PNc_12.23

karuṇā-arpita-locanaṃ mithaḥ krama-viśleṣa-galad-bisa-aṅkuram idam ārdrayati iva me mano mithunaṃ mānini cakravākayoḥ //

avalokaya bhīru samprati tritayena tritayaṃ viyujyate
dyumaṇiḥ prabhayā, śriyāmbujaṃ priyayā sāśrur ayaṃ vihaṅgamaḥ // PNc_12.24

avalokaya bhīru samprati tritayena tritayaṃ viyujyate dyumaṇiḥ prabhayā, śriya āmbujaṃ priyayā sa-aśrur ayaṃ vihaṅgamaḥ //

idam ambarapalvalodarād atitāmradyuti kāladantinā
ravivāriruhaṃ nirasyate kanakasnigdhamayūkhakesaram // PNc_12.25

idam ambara-palvala-udarād atitāmra-dyuti kāla-dantinā ravi-vāriruhaṃ nirasyate kanaka-snigdha-mayūkha-kesaram //

paricumbati vāruṇīṃ diśaṃ purato rāgahṛte vivasvati
dig iyaṃ śatamanyulāñchitā bhavati śyāmamukhī mitodari // PNc_12.26

paricumbati vāruṇīṃ diśaṃ purato rāga-hṛte vivasvati dig iyaṃ śatamanyu-lāñchitā bhavati śyāma-mukhī mita-udari //

iha bhānty atilohitātapastabakāḥ paśya vanāntabhūmayaḥ
tapanānugamotsavāṅkitā dinalakṣmyeva padaiḥ sayāvakaiḥ // PNc_12.27

iha bhānty atilohita-ātapastabakāḥ paśya vana-anta-bhūmayaḥ tapana-anugama-utsava-aṅkitā dina-lakṣmya īva padaiḥ sayāvakaiḥ //

madirākṣi puro 'valokyatām aparasyāmayamānato diśi
stimitām avagāhate gatiṃ gurugotraskhalitākulo raviḥ // PNc_12.28

madirā-akṣi puro 'valokyatām aparasyā amaya-mānato diśi stimitām avagāhate gatiṃ guru-gotra-skhalita-ākulo raviḥ //

amunā śatapatrabandhunā sahasā sundari yad yad ujjhitam
samam adriguhāmukhasthitais timirais tat tad itaḥkaṭākṣitam // PNc_12.29

amunā śatapatra-bandhunā sahasā sundari yad yad ujjhitam samam adri-guhā-mukha-sthitais timirais tat tad itaḥ-kaṭākṣitam //

viramannayi pallavādhare suravīthīpathiko virocanaḥ
ayam astagirer niṣīdati svakarāmṛṣṭaśilātale tale // PNc_12.30

viramannayi pallava-adhare sura-vīthī-pathiko virocanaḥ ayam asta-girer niṣīdati sva-kara-āmṛṣṭa-śilā-tale tale //

iyam aśrutaraṅgitāṃ dṛśaṃ dvitaye cakravadhūr vimuñcati
navakuṅkumalohite ravau dayite cāndraviyogaviklave // PNc_12.31

iyam aśru-taraṅgitāṃ dṛśaṃ dvitaye cakra-vadhūr vimuñcati nava-kuṅkuma-lohite ravau dayite cāndra-viyoga-viklave //

calito 'si vada kva māṃ vinā virahaṃ soḍhum ahaṃ na te kṣamā
kṛtapaṅkajakuḍmalāñjalir nalinī kāntam itīva yācate // PNc_12.32

calito 'si vada kva māṃ vinā virahaṃ soḍhum ahaṃ na te kṣamā kṛta-paṅkaja-kuḍmala-añjalir nalinī kāntam iti iva yācate //

anupuñjitapiṅgadīdhitidrutalākṣāruṇadarpaṇopamam
parato 'stagirer idaṃ galaty anavadyāṅgi pataṅgamaṇḍalam // PNc_12.33

anupuñjita-piṅga-dīdhitidruta-lākṣā-aruṇa-darpaṇa-upamam parato 'sta-girer idaṃ galaty anavadya-aṅgi pataṅga-maṇḍalam //

sarale saha vārijaśriyā nibhṛtaṃ kvāpi gataḥ sa bhāskaraḥ
vada tena vinābjinī kathaṃ kṣaṇadām adya natāṅgi neṣyati // PNc_12.34

sarale saha vārija-śriyā nibhṛtaṃ kva api gataḥ sa bhāskaraḥ vada tena vina ābjinī kathaṃ kṣaṇadām adya nata-aṅgi neṣyati //

sphuṭavidrumarājinaikataḥ sadṛśaṃ jātam udañcatā nabhaḥ
sudati tvadapāṅgapaṭale paṭu sāndhye mahasi prasarpati // PNc_12.35

sphuṭa-vidruma-rājina aikataḥ sadṛśaṃ jātam udañcatā nabhaḥ sudati tvad-apāṅga-paṭale paṭu sāndhye mahasi prasarpati //

paripiñjaritāsitāmbarair nibiḍaiḥ kaṃ na haranti hāribhiḥ
ayi sāyam imāḥ payodharair dhṛtasandhyātapakuṅkumair diśaḥ // PNc_12.36

paripiñjarita-asita-ambarair nibiḍaiḥ kaṃ na haranti hāribhiḥ ayi sāyam imāḥ payodharair dhṛta-sandhyā-ātapa-kuṅkumair diśaḥ //

kṣaṇadābhimukhena khaṇḍitā nanu sandhyā tamasā manasvinī
kupiteva nivartate javāt ativācālavihaṅganūpuram // PNc_12.37

kṣaṇadā-abhimukhena khaṇḍitā nanu sandhyā tamasā manasvinī kupita īva nivartate javāt ativācāla-vihaṅga-nūpuram //

tava caṇḍi viḍamayaty adas tanusandhyātapaliptam ambujam
maṇikuṇḍalakāntisaṅkarāt idam ātāmrakapolam ānanam // PNc_12.38

tava caṇḍi viḍamayaty adas tanu-sandhyā-ātapa-liptam ambujam maṇi-kuṇḍala-kānti-saṅkarāt idam ātāmra-kapolam ānanam //

uditāni tamāṃsi sā ca te dayitā dainyam upaiti padminī
dinabhartur itīva śaṃsituṃ sahasā sundari sandhyayā gatam // PNc_12.39

uditāni tamāṃsi sā ca te dayitā dainyam upaiti padminī dina-bhartur iti iva śaṃsituṃ sahasā sundari sandhyayā gatam //

nihitaṃ balidīpakeṣu tat tapanenāśu mahaḥ kṛśodari
svaśarasphuritaṃ manobhuvā tava savṛīḍavilokiteṣv iva // PNc_12.40

nihitaṃ bali-dīpakeṣu tat tapanenā aśu mahaḥ kṛśa-udari sva-śara-sphuritaṃ manobhuvā tava sa-vṛīḍa-vilokiteṣv iva //

atasīkusumopamaṃ mukhe tad anu tvatkucacūcukadyuti
atha bālatamālamāṃsalaṃ prasṛtaṃ saṃprati sarvatas tamaḥ // PNc_12.41

atasī-kusuma-upamaṃ mukhe tad anu tvat-kuca-cūcuka-dyuti atha bāla-tamāla-māṃsalaṃ prasṛtaṃ saṃprati sarvatas tamaḥ //

tarukoṭaramūkaśārikaṃ nijanīḍāṅkanilīnakokilam
karabhoru sanidrabarhiṇaṃ pramododyānam idaṃ nimīlati // PNc_12.42

taru-koṭara-mūka-śārikaṃ nija-nīḍa-aṅka-nilīna-kokilam karabha-ūru sa-nidra-barhiṇaṃ pramoda-udyānam idaṃ nimīlati //

prasṛtair girikandarodarāt idam indīvaradāmakāntibhiḥ
adhunā timirair vigāhyate bhuvanaṃ padmasaraś ca dantibhiḥ // PNc_12.43

prasṛtair giri-kandara-udarāt idam indīvara-dāma-kāntibhiḥ adhunā timirair vigāhyate bhuvanaṃ padma-saraś ca dantibhiḥ //

timirāñjanabhaktiśobhinā dhavalenāyatapakṣmapaṅktinā
amunā bhavatīva cakṣuṣā kumudenaiti rucaṃ kumudvatī // PNc_12.44

timira-añjana-bhakti-śobhinā dhavalenā ayata-pakṣma-paṅktinā amunā bhavati īva cakṣuṣā kumudena eti rucaṃ kumudvatī //

udarasthitayoḥ kutūhalāt alinoḥ śrotum ivāsphuṭaṃ vacaḥ
kamalasya nilīya niścalaṃ dalasandhiṣv avatiṣṭhate tamaḥ // PNc_12.45

udara-sthitayoḥ kutūhalāt alinoḥ śrotum iva asphuṭaṃ vacaḥ kamalasya nilīya niścalaṃ dala-sandhiṣv avatiṣṭhate tamaḥ //

tarale 'tisitāsitadyutāv iha dolāyitam īkṣaṇadvaye
likhitāgarupatralekhayos timiraṃ mūrcchati te kapolayoḥ // PNc_12.46

tarale 'tisita-asita-dyutāv iha dolāyitam īkṣaṇa-dvaye likhita-agaru-patra-lekhayos timiraṃ mūrcchati te kapolayoḥ //

uḍubhiḥ kham itas tataḥ kṣaṇād uditair bhaṅgurakeśi bhāty adaḥ
atigāḍhadinoṣṇajanmabhiḥ paritaḥ svedalavair ivāṅkitam // PNc_12.47

uḍubhiḥ kham itas tataḥ kṣaṇād uditair bhaṅgura-keśi bhāty adaḥ atigāḍha-dina-uṣṇa-janmabhiḥ paritaḥ sveda-lavair iva aṅkitam //

śabalaṃ śaśalāñchanatviṣā satamaḥ paśya mahendradiṅmukham
acalendrasutāsmitacchavichuritaṃ kaṇṭham umāpater iva // PNc_12.48

śabalaṃ śaśalāñchana-tviṣā sa-tamaḥ paśya mahendra-diṅ-mukham acalendrasutā-smita-cchavichuritaṃ kaṇṭham umāpater iva //

ahirājasute vilokyatām iyam indoḥ prathamodgatā kalā
ayi bhāti yayā indradiṅmukhe pramadevārdranakhāṅkarekhayā // PNc_12.49

ahi-rāja-sute vilokyatām iyam indoḥ prathama-udgatā kalā ayi bhāti yayā indra-diṅ-mukhe pramada īvā ardra-nakha-aṅka-rekhayā //

yadi kautukam āyatekṣane na cirād eva sudhārdrayānayā
aravindadaladyutau kare mṛdu līlāvalayaṃ karomi te // PNc_12.50

yadi kautukam āyata-īkṣane na cirād eva sudhā-ārdraya ānayā aravinda-dala-dyutau kare mṛdu līlā-valayaṃ karomi te //

anavadyam itaḥ puraḥ sthitaṃ viditaṃ kiṃ śaśinā tavānanam
nabhasaḥ sahasāṅkam eṣa yan na kalaṅkatrapayādhirohati // PNc_12.51

anavadyam itaḥ puraḥ sthitaṃ viditaṃ kiṃ śaśinā tavā ananam nabhasaḥ sahasa āṅkam eṣa yan na kalaṅka-trapaya ādhirohati //

idam udgatam indumaṇḍalaṃ dig iyaṃ paśya bibharti lakṣmavat
tvam ivācchakapolamaṇḍalasphuṭakālāgarupatram ānanam // PNc_12.52

idam udgatam indu-maṇḍalaṃ dig iyaṃ paśya bibharti lakṣmavat tvam iva accha-kapola-maṇḍalasphuṭa-kāla-agaru-patram ānanam //

vigalattimirāṃśuke śanaiḥ spṛśati vyaktim ādhīratārake
iha paśya niśāvadhūmukhe sphurati śvetamarīcikuṇḍalam // PNc_12.53

vigalat-timira-aṃśuke śanaiḥ spṛśati vyaktim ādhīra-tārake iha paśya niśā-vadhū-mukhe sphurati śveta-marīci-kuṇḍalam //

ayam ullikhati dhruvaṃ karair vidhur indīvaralocane tamaḥ
kumudeṣu tathā hi dṛśyatāṃ nipatanty asya lavā ivālayaḥ // PNc_12.54

ayam ullikhati dhruvaṃ karair vidhur indīvara-locane tamaḥ kumudeṣu tathā hi dṛśyatāṃ nipatanty asya lavā iva alayaḥ //

idam añjananīlam āhataṃ pihitāśaṃ tuhināṃśunā karaiḥ
acalendraguhāsu līyate śanakaiḥ saṃkucitaṃ punastanaḥ(?) // PNc_12.55

idam añjana-nīlam āhataṃ pihita-āśaṃ tuhina-aṃśunā karaiḥ acalendra-guhāsu līyate śanakaiḥ saṃkucitaṃ punastanaḥ(?) //

masṛṇollasadaṃśumaṇḍalachalataḥ paśya divaḥkṛte 'nayā
iyam indusamudgakādito niśayā hāralateva kṛṣyate // PNc_12.56

masṛṇa-ullasad-aṃśu-maṇḍalachalataḥ paśya divaḥ-kṛte 'nayā iyam indu-samudgaka-ādito niśayā hāra-lata īva kṛṣyate //

yad abhūt tamasā jagat tathā pihite puṣkarapatralocane
tad idaṃ parataḥ prakāśitam śaśinā kuṅkumakandapāṇḍunā // PNc_12.57

yad abhūt tamasā jagat tathā pihite puṣkara-patra-locane tad idaṃ parataḥ prakāśitam śaśinā kuṅkuma-kanda-pāṇḍunā //

prasṛteva vilocanodare tilake saṅkuciteva cāndena
kaliteva natāṅgi lakṣyate tava muktāvalayeṣu candrikā // PNc_12.58

prasṛta īva vilocana-udare tilake saṅkucita īva cāndena kalita īva nata-aṅgi lakṣyate tava muktā-valayeṣu candrikā //

kucayoḥ pratibimbitaḥ samaṃ vidhur eko 'pi bhavaty ayaṃ dvidhā
vidhineva vibhinnasaṃpuṭas tava lāvaṇyasudhāsamudgakaḥ // PNc_12.59

kucayoḥ pratibimbitaḥ samaṃ vidhur eko 'pi bhavaty ayaṃ dvidhā vidhina īva vibhinna-saṃpuṭas tava lāvaṇya-sudhā-samudgakaḥ //

hṛtamugdhamadhūkaśobhayor anayoḥ pannagalokakaumudi
tava candrakalāḥ kapolayoḥ patitāḥ sparśakutūhalād iva // PNc_12.60

hṛta-mugdha-madhūka-śobhayor anayoḥ pannaga-loka-kaumudi tava candra-kalāḥ kapolayoḥ patitāḥ sparśa-kutūhalād iva //

ayam indumukhi tvayā yathā samupaiti spṛhaṇīyatāṃ janaḥ
anayaiṣa samāgatas tathā niśayā paśya kuraṅgalāñchanas // PNc_12.61

ayam indu-mukhi tvayā yathā samupaiti spṛhaṇīyatāṃ janaḥ anaya aiṣa samāgatas tathā niśayā paśya kuraṅga-lāñchanas //

dhanuṣi kriyate 'dhirohaṇaṃ smaramaurvīlatayā tanūdari
śaśineritayā samucchrite pulinādrau ca payodhavelayā // PNc_12.62

dhanuṣi kriyate 'dhirohaṇaṃ smara-maurvī-latayā tanu-udari śaśinā īritayā samucchrite pulina-adrau ca payodha-velayā //

kṛtacāṭuśataiḥ parasparaṃ makarandārdrarajaḥsugandhiṣu
sthitam antaramīṣu sāṃprataṃ bhramaraiḥ puṣkaravāsaveśmasu // PNc_12.63

kṛta-cāṭu-śataiḥ parasparaṃ makaranda-ārdra-rajaḥ-sugandhiṣu sthitam antaramīṣu sāṃprataṃ bhramaraiḥ puṣkara-vāsa-veśmasu //

marutā suhṛdeva vījitaṃ kumudāmodamucā śanair itaḥ
svapiti praṇayārdrayor idaṃ mithunaṃ mānini rājahaṃsayoḥ // PNc_12.64

marutā suhṛda īva vījitaṃ kumuda-āmoda-mucā śanair itaḥ svapiti praṇaya-ārdrayor idaṃ mithunaṃ mānini rājahaṃsayoḥ //

ayi cakravadhūr iyaṃ puraḥ karuṇaṃ kūjati hā tapasvini
iha sākṣitayālam āvayor ucitaṃ gantum ataḥ kṛpāvati // PNc_12.65

ayi cakra-vadhūr iyaṃ puraḥ karuṇaṃ kūjati hā tapasvini iha sākṣitaya ālam āvayor ucitaṃ gantum ataḥ kṛpāvati //

iti bhūtalavāsavaḥ sas tām abhidhāya pramadāṃ priyaṃvadaḥ
praviveśa tayāsamaṃ kila pramanāḥ kelinagendrakandaram // PNc_12.66

iti bhū-tala-vāsavaḥ sas tām abhidhāya pramadāṃ priyaṃvadaḥ praviveśa taya āsamaṃ kila pramanāḥ keli-nagendra-kandaram //

jhaṭiti sphuṭabhāvasaṅkarāṃ madhurāmaṅgalatāṃ dadhānayā
śaśikāntaśilātalaṃ tataḥ saḥ kilādhyāsta tayā yuvānvitaḥ // PNc_12.67

jhaṭiti sphuṭa-bhāva-saṅkarāṃ madhurā-maṅgalatāṃ dadhānayā śaśi-kānta-śilā-talaṃ tataḥ saḥ kila adhyāsta tayā yuva ānvitaḥ //

tad anu trapayā parāṅmukhīṃ pulakālaṅkṛtapīvarastanīm
saḥ kilāñcitacāṭur ānayat sumukhīṃ tām anukūlavṛttitām // PNc_12.68

tad anu trapayā parāṅmukhīṃ pulaka-alaṅkṛta-pīvara-stanīm saḥ kila añcita-cāṭur ānayat sumukhīṃ tām anukūla-vṛttitām //

atha mantharalocanaṃ hriyā vinamatsmeramukhaḥ smitānncitam
so dadarśa kila prajeśvaraḥ sudṛśaḥ svinnakapolam ānanam // PNc_12.69

atha manthara-locanaṃ hriyā vinamat-smera-mukhaḥ smita-anncitam so dadarśa kila prajeśvaraḥ sudṛśaḥ svinna-kapolam ānanam //

yad alaṃ kila mānavaty abhūd ṛjuvannendumukhī kilaikṣat
likhiteva kilāsta yat paraṃ nṛpates tena manaḥ kilāharat // PNc_12.70

yad alaṃ kila mānavaty abhūd ṛjuvannendumukhī kilā ekṣat likhita īva kilā asta yat paraṃ nṛpates tena manaḥ kilā aharat //

parimṛjya mukhaṃ vilāsinā śravaṇendīvarareṇurūṣitam
sudṛśaḥ śamavāripaṅkilāt alakāntas tilakād apāsyata // PNc_12.71

parimṛjya mukhaṃ vilāsinā śravaṇa-indīvara-reṇu-rūṣitam sudṛśaḥ śama-vāri-paṅkilāt alakāntas tilakād apāsyata //

atha tāṃ śithilīkṛtatrapām asamapremahṛtaḥ kileśvaraḥ
smarakelikalārasajñatām anayadyūthapatir vaśām iva // PNc_12.72

atha tāṃ śithilīkṛta-trapām asama-prema-hṛtaḥ kilā iśvaraḥ smara-keli-kalā-rasa-jñatām anayad-yūtha-patir vaśām iva //

śithilākulakeśapāśayā parimṛṣṭārdrakapolapatrayā
viralādhararatnarāgayā sulabhasvedamukhendubimbayā // PNc_12.73

śithila-ākula-keśa-pāśayā parimṛṣṭa-ārdra-kapola-patrayā virala-adhara-ratna-rāgayā sulabha-sveda-mukha-indu-bimbayā //

truṭitojjhitahāralekhayā nibiḍāśleṣakṛśāṅgarāgayā
asamagranakhāṅgamaṇḍitastanavinyastasakampahastayā // PNc_12.74

truṭita-ujjhita-hāra-lekhayā nibiḍa-āśleṣa-kṛśa-aṅga-rāgayā asamagra-nakha-aṅga-maṇḍitastana-vinyasta-sa-kampa-hastayā //

adhikādhikajātalajjayā mṛdumīlannayanatribhāgayā
atha kām api nirvṛtiṃ tayā saḥ kilāpat phaṇirājakanyayā // PNc_12.75

adhika-adhika-jāta-lajjayā mṛdu-mīlan-nayana-tribhāgayā atha kām api nirvṛtiṃ tayā saḥ kilā apat phaṇi-rāja-kanyayā //

SYNTAX: kulakam

dadatā nalinīdalānilaṃ vikasatsvedakaṇe kucadvaye
caturaṃ kila dīrghacakṣuṣas tad anu klāntir anena cicchide // PNc_12.76

dadatā nalinī-dala-anilaṃ vikasat-sveda-kaṇe kuca-dvaye caturaṃ kila dīrgha-cakṣuṣas tad anu klāntir anena cic-chide //

atha satrapayā dhṛtāṃśukāṃ jaghanasrastavisūtramekhalām
avataṃsitalocanotpalāṃ nijam aṅkaṃ lalanāṃ nināya ca // PNc_12.77

atha sa-trapayā dhṛta-aṃśukāṃ jaghana-srasta-visūtra-mekhalām avataṃsita-locana-utpalāṃ nijam aṅkaṃ lalanāṃ nināya ca //

sudṛśaḥ saḥ kilānyataścutaṃ(?) svapade maulimaṇiṃ nyaveśayat
akaroc ca kilāruṇāṅgulir lalitāvartanakuñcitān kacān // PNc_12.78

sudṛśaḥ saḥ kila-anyataścutaṃ(?) sva-pade mauli-maṇiṃ nyaveśayat akaroc ca kila aruṇa-aṅgulir lalita-āvartana-kuñcitān kacān //

paśyātra darpaṇatale likhitā mayeyaṃ patrāvalī taruṇi te valitānaneti
svapnāntarapraṇayajalpitam ātmabhartur aśrūyata smitamukhena ramāṅgadena // PNc_12.79

paśya atra darpaṇa-tale likhitā maya īyaṃ patra-āvalī taruṇi te valita-ānana īti svapna-antara-praṇaya-jalpitam ātma-bhartur aśrūyata smita-mukhena ramāṅgadena //

atha śuci paṭhatā śukena sāma sphuṭam uṭajāṅgaṇapādapasthitena
viracitadayitāsamāgamasya prasabham abhajyata pārthivasya nidrā // PNc_12.80

atha śuci paṭhatā śukena sāma sphuṭam uṭaja-aṅgaṇa-pādapa-sthitena viracita-dayitā-samāgamasya prasabham abhajyata pārthivasya nidrā //

jhaṭiti vigate svapnāyātapriyānavasaṅgame puno 'pi tathā tatpratyāśānimīlitalocanaḥ
likhita iva saḥ kṣmāpālo 'bhūt kṣaṇaṃ nanu tādṛśām api manasijo dhairyaṃ lumpaty aho bata sāhasam // PNc_12.81

jhaṭiti vigate svapna-āyāta-priyā-nava-saṅgame puno 'pi tathā tat-pratyāśā-nimīlita-locanaḥ likhita iva saḥ kṣmāpālo 'bhūt kṣaṇaṃ nanu tādṛśām api manasijo dhairyaṃ lumpaty aho bata sāhasam //

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye phaṇi-rāja-sutā-svapna-samāgamo nāma dvādaśaḥ sargaḥ

(PNc_12)

trayodaśaḥ sargaḥ

tatas tathā pañcaśarapratāritaḥ sajṛmbham unmīlayati sma locane
kṛtāṅguliśleṣavivartitollasatbhujāṃsasampīḍitakuṇḍalo nṛpaḥ // PNc_13.1

tatas tathā pañcaśara-pratāritaḥ sa-jṛmbham unmīlayati sma locane kṛta-aṅguli-śleṣa-vivartita-ullasatbhuja-aṃsa-sampīḍita-kuṇḍalo nṛpaḥ //

saḥ saṅgataṃ yan mṛgaśāvacakṣuṣaḥ śramāptanidraḥ sphuṭam anvabhūd iva
jhaṭity abhūj jāgradavasthayāsya tat purātanālekhyam ivāsphuṭaṃ hṛdi // PNc_13.2

saḥ saṅgataṃ yan mṛga-śāva-cakṣuṣaḥ śrama-āpta-nidraḥ sphuṭam anvabhūd iva jhaṭity abhūj jāgrad-avasthaya āsya tat purātana-ālekhyam iva asphuṭaṃ hṛdi //

kucāṅgarāgaḥ kṛśamadhyayā tayā mayi dhruvaṃ saṅkramito bhaved iti
śanaiḥ sa nidrākaluṣeṇa cakṣuṣā parāmamarśāṅgam anaṅgamohitaḥ // PNc_13.3

kuca-aṅga-rāgaḥ kṛśa-madhyayā tayā mayi dhruvaṃ saṅkramito bhaved iti śanaiḥ sa nidrā-kaluṣeṇa cakṣuṣā parāmamarśa aṅgam anaṅga-mohitaḥ //

apāsya vāmetarakarṇabhūṣaṇaṃ tathā śarair enam avākirat smaraḥ
yathāsya dhairyaṃ galati sma mānasāt savikriyaṃ śuktipuṭād iva udakam // PNc_13.4

apāsya vāma-itara-karṇa-bhūṣaṇaṃ tathā śarair enam avākirat smaraḥ yatha āsya dhairyaṃ galati sma mānasāt sa-vikriyaṃ śukti-puṭād iva udakam //

dṛśaṃ viṣādastimitām upāntage niveśya tenātha niśaśvase
yathā muhuḥ śyāmalatāṃ jagāhire vitānamuktāphalajālakasrajaḥ // PNc_13.5

dṛśaṃ viṣāda-stimitām upāntage niveśya tena atha niśaśvase yathā muhuḥ śyāmalatāṃ jagāhire vitāna-muktā-phala-jālaka-srajaḥ //

ramāṅgadavākyam (PNc_p311478)

ramāṅgada-vākyam

kayā nu sāraṅgadṛśāsi kāritaḥ kapolapatrāvalikalpanaśramam
tam ity avocat parihāsavān atho(?) ramāṅgadaḥ kiṃcid iva ślathāṅgadam // PNc_13.6

kayā nu sāraṅga-dṛśa āsi kāritaḥ kapola-patra-āvali-kalpana-śramam tam ity avocat parihāsavān atho(?) ramāṅgadaḥ kiṃ-cid iva ślatha-aṅgadam //

tataḥ sa muktāsitam ādadhat smitaṃ jitapravālatviṣi dantavāsasi
śaśaṃsa tasmai bhujagendrakanyakāsamāgamaṃ svapnajam abjalocanaḥ // PNc_13.7

tataḥ sa muktā-sitam ādadhat smitaṃ jita-pravāla-tviṣi danta-vāsasi śaśaṃsa tasmai bhujaga-indra-kanyakāsamāgamaṃ svapnajam abja-locanaḥ //

tadāśrayaivānucareṇa vardhitā kathāsudhevāsya tato vilāsinaḥ
abhūt paraṃ manmathatāpaśāntaye na padminīpatramarun na candanam // PNc_13.8

tad-āśraya aiva anucareṇa vardhitā kathā-sudha īva asya tato vilāsinaḥ abhūt paraṃ manmatha-tāpa-śāntaye na padminī-patra-marun na candanam //

ajāyatāntaḥkaraṇena tāmyatā na hemapadmāharaṇāya satvaram
bhujaḥ sadā rakṣaṇadīkṣitaḥ kṣiter amandam aspandata cāsya dakṣiṇaḥ // PNc_13.9

ajāyata antaḥkaraṇena tāmyatā na hema-padma-āharaṇāya satvaram bhujaḥ sadā rakṣaṇa-dīkṣitaḥ kṣiter amandam aspandata ca asya dakṣiṇaḥ //

vaṅkumuner āgamanam (PNc_p312724)

vaṅku-muner āgamanam

tataḥ pinaddhojjvalahemavalkalaṃ vahantam aṃsārdhavilambinīr jaṭāḥ
sanāthavāmetarapāṇipaṅkajaṃ parisphurantyā sphaṭikākṣamālayā // PNc_13.10

tataḥ pinaddha-ujjvala-hema-valkalaṃ vahantam aṃsa-ardha-vilambinīr jaṭāḥ sa-nātha-vāma-itara-pāṇi-paṅkajaṃ parisphurantyā sphaṭika-akṣamālayā //

viśālanetrābharaṇair anudrutaṃ sadaiva darbhāṅkuralālitair mṛgaiḥ
saśiṣyam abhyāgatam aṅganāntike viśāmpatir vaṅkumaharṣim aikṣata // PNc_13.11

viśāla-netra-ābharaṇair anudrutaṃ sada aiva darbha-aṅkura-lālitair mṛgaiḥ sa-śiṣyam abhyāgatam aṅganā-antike viśāmpatir vaṅku-maharṣim aikṣata //

vimuktaparyaṅkatalaḥ sasaṃbhramaṃ nirīkṣya sadyo maṇimandirād bahiḥ
kirīṭaratnadyutidīptabhūtalaṃ praṇāmam asmai saś cakāra sādaram // PNc_13.12

vimukta-paryaṅka-talaḥ sa-saṃbhramaṃ nirīkṣya sadyo maṇi-mandirād bahiḥ kirīṭa-ratna-dyuti-dīpta-bhū-talaṃ praṇāmam asmai saś cakāra sādaram //

tataḥ kṛtāśīr maṇivedikāstṛte munir nyaṣīdat sakuraṅgacarmaṇi
saś cāsanatvaṃ tadanujñayānayan nṛpacandrāś candramaṇeḥ śilātalam // PNc_13.13

tataḥ kṛta-āśīr maṇi-vedikā-āstṛte munir nyaṣīdat sa-kuraṅga-carmaṇi saś cā asanatvaṃ tad-anujñayā ānayan nṛpa-candrāś candramaṇeḥ śilā-talam //

munipraśnaḥ (PNc_p313995)

muni-praśnaḥ

api śrameṇāyatamārgajanmanā tanur mahārāja taveyam ujjhitā
muniḥ praharṣeṇa kṛtārhaṇas tadā sa rājacūḍāmaṇim ity apṛcchata // PNc_13.14

api śrameṇā ayata-mārga-janmanā tanur mahārāja tava iyam ujjhitā muniḥ praharṣeṇa kṛta-arhaṇas tadā sa rāja-cūḍāmaṇim ity apṛcchata //

bhūpativākyam (PNc_p314332)

bhūpati-vākyam

athādadhad vaktra ivāmśukāñcalaṃ tuṣārapāṇḍuprasṛtair dvijāṃśubhiḥ
akṛtrimapraśrayapeśalaṃ vacaḥ sa bhūpatir vaktum iti pracakrame // PNc_13.15

atha adadhad vaktra iva amśuka-añcalaṃ tuṣāra-pāṇḍu-prasṛtair dvija-aṃśubhiḥ akṛtrima-praśraya-peśalaṃ vacaḥ sa bhūpatir vaktum iti pracakrame //

amī sahante mama tāta na śramaṃ praṇāmalagnās tava pādapāṃsavaḥ
kiyac ciraṃ candramarīcicumbite padaṃ nidhatte kumude dinaklamaḥ // PNc_13.16

amī sahante mama tāta na śramaṃ praṇāma-lagnās tava pāda-pāṃsavaḥ kiyac ciraṃ candra-marīci-cumbite padaṃ nidhatte kumude dina-klamaḥ //

kapidarśanam (PNc_p314981)

kapi-darśanam

nṛlokapātālatalāśraye mithaḥ kathānubandhe śithilībhavaty atha
paryāṇaparyutsukamānaso muniḥ sa yāvad āpraṣṭum iyeṣa pārthivaḥ // PNc_13.17

nṛ-loka-pātāla-tala-āśraye mithaḥ kathā-anubandhe śithilībhavaty atha paryāṇa-paryutsuka-mānaso muniḥ sa yāvad āpraṣṭum iyeṣa pārthivaḥ //

anena tāvad dadṛśe puraḥsthito viśālalāṅgūlalato valīmukhaḥ
adhaḥsthalīnirgatajahnukanyako himojjvalaḥ pāda ivāmbikāguroḥ // PNc_13.18

anena tāvad dadṛśe puraḥ-sthito viśāla-lāṅgūla-lato valī-mukhaḥ adhaḥ-sthalī-nirgata-jahnu-kanyako hima-ujjvalaḥ pāda iva ambikā-guroḥ //

kareṇa bibhranmadhumattakeralīkapolavatpāṭalakānti dāḍimam
aharmukhākṛṣṭapataṅgamaṇḍalaḥ phalāśayā bāla ivāñjanīsutaḥ // PNc_13.19

kareṇa bibhran-madhu-matta-keralīkapolavat-pāṭala-kānti dāḍimam ahar-mukha-ākṛṣṭa-pataṅga-maṇḍalaḥ phala-āśayā bāla iva añjanīsutaḥ //

SYNTAX: sandānitakam

phalārpaṇam (PNc_p315952)

phala-arpaṇam

dvayor ivārthaḥ khalu dharmakāmayos tayos trilokaspṛhaṇīyayoḥ kapiḥ
munīndrabhūcandramasoḥ sthito 'ntare tapasvibhiḥ smeramukhair adṛśyata // PNc_13.20

dvayor iva arthaḥ khalu dharma-kāmayos tayos triloka-spṛhaṇīyayoḥ kapiḥ muni-indra-bhū-candramasoḥ sthito 'ntare tapasvibhiḥ smera-mukhair adṛśyata //

athārpitaṃ tena phalaṃ tadādade sa vismito madhyamalokavāsavaḥ
japāruṇaṃ mārutineva maithilīśikhaṇḍaratnaṃ daśakaṇṭhaśāsanaḥ // PNc_13.21

atha arpitaṃ tena phalaṃ tadā ādade sa vismito madhyama-loka-vāsavaḥ japā-aruṇaṃ mārutina īva maithilīśikhaṇḍa-ratnaṃ daśakaṇṭha-śāsanaḥ //

akṛtrimaśrīnilayena rāgiṇā narendracihnāṅkitahastaśobhinā
suvṛttatām udvahatā svabhāvataḥ sas tena reje bhṛśam ātmanā yathā // PNc_13.22

akṛtrima-śrī-nilayena rāgiṇā narendra-cihna-aṅkita-hasta-śobhinā suvṛttatām udvahatā svabhāvataḥ sas tena reje bhṛśam ātmanā yathā //

ajātapākasya navātapādhikāṃ punaḥ punas tasya vilokya śoṇatām
navapravālopamam eṇacakṣuṣaḥ smaran sa bimboṣṭḥam avāpa śūnyatām // PNc_13.23

ajāta-pākasya nava-ātapa-adhikāṃ punaḥ punas tasya vilokya śoṇatām nava-pravāla-upamam eṇa-cakṣuṣaḥ smaran sa bimboṣṭḥam avāpa śūnyatām //

athāsya sīdanmaṇibandhanāt karād avāñcataḥ kampavisūtritāṅguleḥ
papāta paścād iva hemakuṭṭime tad asphutad drāg iva dāḍimīphalam // PNc_13.24

atha asya sīdan-maṇibandhanāt karād avāñcataḥ kampa-visūtrita-aṅguleḥ papāta paścād iva hema-kuṭṭime tad asphutad drāg iva dāḍimī-phalam //

tadantarāt kiṃśukakāntitaskaraḥ sphuranmaṇīnāṃ nikaro 'tha niryayau
udarciṣaḥ puṣpaśarāsanakrudhā kaṇotkaras tryambakalocanād iva // PNc_13.25

tad-antarāt kiṃśuka-kānti-taskaraḥ sphuran-maṇīnāṃ nikaro 'tha niryayau udarciṣaḥ puṣpa-śarāsana-krudhā kaṇa-utkaras tryambaka-locanād iva //

atha dvayenāvanipākaśāsanaḥ sa vismayasyāgramahīm anīyata
vanaukasā tena vinītavṛttinā vikīrṇabhāsā maṇidāḍimena ca // PNc_13.26

atha dvayena avani-pāka-śāsanaḥ sa vismayasya agra-mahīm anīyata vana-okasā tena vinīta-vṛttinā vikīrṇa-bhāsā maṇi-dāḍimena ca //

saś cādbhutaprābhṛtatoṣitaḥ kare cakāra revāmaṇikaṅkaṇaṃ kapeḥ
ghanātyayaṛtor nijam indupāṇḍure payodakhaṇḍe harivāḍ ivāyudham // PNc_13.27

saś ca adbhuta-prābhṛta-toṣitaḥ kare cakāra revā-maṇi-kaṅkaṇaṃ kapeḥ ghana-atyaya-ṛtor nijam indu-pāṇḍure payoda-khaṇḍe harivāḍ ivā ayudham //

tataḥ sudhāsūtim ivojjhitākṛtir navāñjanaśyāmalayāṅgalekhayā
nṛpaḥ kṣaṇād eva vicitrabhūṣaṇam pumāṃsam agre na hariṃ tam aikṣata // PNc_13.28

tataḥ sudhā-sūtim iva ujjhita-ākṛtir nava-añjana-śyāmalaya āṅga-lekhayā nṛpaḥ kṣaṇād eva vicitra-bhūṣaṇam pumāṃsam agre na hariṃ tam aikṣata //

kṛtānatir vismitamānase munau ramāṅgade sādaramuktalocanaḥ
vyadhāt praṇāmaṃ saḥ kṛtāñjalir nṛpe kapolavellatkaladhautakuṇḍalaḥ // PNc_13.29

kṛta-ānatir vismita-mānase munau ramāṅgade sādara-mukta-locanaḥ vyadhāt praṇāmaṃ saḥ kṛta-añjalir nṛpe kapola-vellat-kaladhauta-kuṇḍalaḥ //

munikṛtaḥ praśnaḥ (PNc_p319003)

muni-kṛtaḥ praśnaḥ

alaṅkṛtaḥ kasya vadānvayas tvayā padaṃ kva te kiṃ ca kapir bhavān abhūt
tam evam āha sma savismayormiṇā nṛpeṇa sākūtavilokito muniḥ // PNc_13.30

alaṅkṛtaḥ kasya vada anvayas tvayā padaṃ kva te kiṃ ca kapir bhavān abhūt tam evam āha sma sa-vismaya-ūrmiṇā nṛpeṇa sākūta-vilokito muniḥ //

COM {āha past tense}

śaśikhaṇḍavākyam (PNc_p319387)

śaśikhaṇḍa-vākyam

tataḥ sa mugdhendumayūkhabandhubhiḥ prasādayan dantamarīcibhir diśaḥ
navāmbubhārālasanīradāvalīninādadhīrām iti vācam āde // PNc_13.31

tataḥ sa mugdha-indu-mayūkha-bandhubhiḥ prasādayan danta-marīcibhir diśaḥ nava-ambu-bhāra-ālasa-nīrada-āvalīnināda-dhīrām iti vācam āde //

śikhaṇḍaketoḥ śaśikhaṇḍa ity ahaṃ munindra vidyādharaśāsituḥ sutaḥ
surāṅganādhyāsitaratnakandhare mamādhivāsaḥ śaśikāntaparvate // PNc_13.32

śikhaṇḍa-ketoḥ śaśikhaṇḍa ity ahaṃ mun-indra vidyādhara-śāsituḥ sutaḥ sura-aṅganā-adhyāsita-ratna-kandhare mama adhivāsaḥ śaśikānta-parvate //

rathāṅgapāṇeḥ pratimā samudrataḥ svayaṃ mahānīlamayī vinirgatā
iti pravādaḥ param īkṣituṃ ca tāṃ gatā maṇidvīpam itaḥ purastriyaḥ // PNc_13.33

rathāṅgapāṇeḥ pratimā samudrataḥ svayaṃ mahānīla-mayī vinirgatā iti pravādaḥ param īkṣituṃ ca tāṃ gatā maṇidvīpam itaḥ purastriyaḥ //

mamāpi tasyām adhikaṃ kutūhalaṃ tad ehi yāvaḥ kṛta eṣa te 'ñjaliḥ
kadā cid evaṃ sahasopasṛtya māṃ priyā yayāce praṇipatya mālatī // PNc_13.34

mama api tasyām adhikaṃ kutūhalaṃ tad ehi yāvaḥ kṛta eṣa te 'ñjaliḥ kadā cid evaṃ sahasa ūpasṛtya māṃ priyā yayāce praṇipatya mālatī //

SYNTAX: sandānitaka

tataḥ kham indīvaranīlam ekatas tayā sahotpatya javena gacchataḥ
sas tāta śailendrabharakṣamaḥ kṣaṇāt papāta me locanagocare 'rṇavaḥ // PNc_13.35

tataḥ kham indīvara-nīlam ekatas tayā saha utpatya javena gacchataḥ sas tāta śailendra-bhara-kṣamaḥ kṣaṇāt papāta me locana-gocare 'rṇavaḥ //

upoḍhanānāmaṇimauktikotkaraiḥ karair ivordhvaṃ prasaradbhir ūrmibhiḥ
anarghyam arghyaṃ jagadekacakṣuṣe samudyato dātum ivāṃśumāline // PNc_13.36

upoḍha-nānā-maṇi-mauktika-utkaraiḥ karair ivā urdhvaṃ prasaradbhir ūrmibhiḥ anarghyam arghyaṃ jagad-eka-cakṣuṣe samudyato dātum iva aṃśu-māline //

navapravāladyutipāṭalodaraḥ karo murārer iva śārṅgalāñchitaḥ
alaṅkṛto jahnumaharṣikanyayā pṛthur jaṭājūṭa ivāndhakadviṣaḥ // PNc_13.37

nava-pravāla-dyuti-pāṭala-udaraḥ karo murārer iva śārṅga-lāñchitaḥ alaṅkṛto jahnu-maharṣi-kanyayā pṛthur jaṭā-jūṭa iva andhaka-dviṣaḥ //

udagrakallolakadarthitagrahair agādhapātālatalāvagāhibhiḥ
diśo nirundhan navameghanādibhir nimagnadiṅnāgamadāvilair jalaiḥ // PNc_13.38

udagra-kallola-kadarthita-grahair agādha-pātāla-tala-avagāhibhiḥ diśo nirundhan nava-megha-nādibhir nimagna-diṅnāga-mada-āvilair jalaiḥ //

samedhitaśrīr abhitas talotthitaiḥ sphuranmaṇistomamayūkhadāmabhiḥ
yugāntajīmūtaśatodayārpitaiḥ pulomakanyāpatikārmukair iva // PNc_13.39

samedhita-śrīr abhitas tala-utthitaiḥ sphuran-maṇi-stoma-mayūkha-dāmabhiḥ yuga-anta-jīmūta-śata-udaya-arpitaiḥ puloma-kanyā-pati-kārmukair iva //

upāntaviśrāntapayodamaṇḍalair jaladvipaprastutavaprakelibhiḥ
cirollasaddvīpadhiyā samīkṣitair viśālanetrais timibhiḥ kṛtādbhutaḥ // PNc_13.40

upānta-viśrānta-payoda-maṇḍalair jala-dvipa-prastuta-vapra-kelibhiḥ cira-ullasad-dvīpa-dhiyā samīkṣitair viśāla-netrais timibhiḥ kṛta-adbhutaḥ //

sujātakāṭhiṇyapayodharāḥ spṛhām upāharantīḥ pathi tādṛśoḥ pathi
kva cid dadhānaḥ śaradindupeśalāḥ śilāsu śuktīr jalamānuṣīr iva // PNc_13.41

sujāta-kāṭhiṇya-payodharāḥ spṛhām upāharantīḥ pathi tādṛśoḥ pathi kva cid dadhānaḥ śarad-indu-peśalāḥ śilāsu śuktīr jala-mānuṣīr iva //

nijaughasīmantitasānukardamair bṛhaddarīpuñjitaratnarāśibhiḥ
adhaḥ praviṣṭoddhṛtakacchapoddhṛtair mahācalair ullikhitāmbaraḥ kva cit // PNc_13.42

nija-ogha-sīmantita-sānu-kardamair bṛhad-darī-puñjita-ratna-rāśibhiḥ adhaḥ praviṣṭa-uddhṛta-kacchapa-uddhṛtair mahā-acalair ullikhita-ambaraḥ kva cit //

savegavelānilavellitāḥ kva cin navodgatā vidrumakandalīr dadhan
śikhā ivordhvaṃ taruṇārkalohitā vinirgatā vāḍavajātavedasaḥ // PNc_13.43

sa-vega-velā-anila-vellitāḥ kva cin nava-udgatā vidruma-kandalīr dadhan śikhā iva-ūrdhvaṃ taruṇa-arka-lohitā vinirgatā vāḍava-jātavedasaḥ //

kva cit sudhāpāṇḍuni phenamaṇḍale nilīnadūrvādalanīlanīradaḥ
sanāthatāṃ nīta ivopari sphuṭam phaṇīndraparyaṅkaśayena śārṅgiṇā // PNc_13.44

kva cit sudhā-pāṇḍuni phena-maṇḍale nilīna-dūrvā-dala-nīla-nīradaḥ sa-nāthatāṃ nīta iva upari sphuṭam phaṇi-indra-paryaṅka-śayena śārṅgiṇā //

kva cin maṇīnāṃ kumudodaratviṣaḥ sitetarendīvaramecakāḥ kva cit
kva cid dadhānaḥ śukacañcupāṭalās taṭeṣu muktāśabalodarāḥ śilāḥ // PNc_13.45

kva cin maṇīnāṃ kumuda-udara-tviṣaḥ sita-itara-indīvara-mecakāḥ kva cit kva cid dadhānaḥ śuka-cañcu-pāṭalās taṭeṣu muktā-śabala-udarāḥ śilāḥ //

SYNTAX: kulakam

tathaiva tasyopari gatvarasya me tamālanīlena pathā payomucām
tvarāviśīrṇaślathabandhanāñcitaḥ papāta sīmantamaṇir mṛgīdṛśaḥ // PNc_13.46

tatha aiva tasya upari gatvarasya me tamāla-nīlena pathā payomucām tvara-aviśīrṇa-ślatha-bandhana-añcitaḥ papāta sīmanta-maṇir mṛgī-dṛśaḥ //

13.46a cf. Pāṇini 3.2.164

pradhāvamānena mayāntarāntarā nakhāgranirlūnamayūkhapallavaḥ
saś cāntaraṃ dīdhitimān ivodadher viveśa kośāmratarucchaṭāruṇaḥ // PNc_13.47

pradhāvamānena maya āntarāntarā nakha-agra-nirlūna-mayūkha-pallavaḥ saś ca antaraṃ dīdhitimān iva udadher viveśa kośa-āmra-taru-cchaṭā-aruṇaḥ //

nivartamānaṃ tu haṭhād vikṛṣyatā turaṅgahastena nirundhatā nabhaḥ
kṣaṇād iva kvāpi rasātalodare karīva cikṣepa kṛtāravo 'rṇavaḥ // PNc_13.48

nivartamānaṃ tu haṭhād vikṛṣyatā turaṅga-hastena nirundhatā nabhaḥ kṣaṇād iva kva api rasātala-udare kari īva cikṣepa kṛta-āravo 'rṇavaḥ //

strīdarśanam (PNc_p324969)

strī-darśanam

mayātha tatra bhramatā savismayaṃ tam udvahantī maṇim utprabhaṃ kare
adṛśyataikā viśatī tapovanaṃ smarasya mūrtā mamateva kanyakā // PNc_13.49

maya ātha tatra bhramatā sa-vismayaṃ tam udvahantī maṇim utprabhaṃ kare adṛśyata ekā viśatī tapo-vanaṃ smarasya mūrtā mamata īva kanyakā //

tataḥ priyāmaulimaṇir na me 'rpitaḥ punaḥ punaḥ prārthitayāpi yat tvayā
ahaṃ tad asyā makarāṅkite balād apāharaṃ manmatharatnapāduke // PNc_13.50

tataḥ priyā-mauli-maṇir na me 'rpitaḥ punaḥ punaḥ prārthitaya āpi yat tvayā ahaṃ tad asyā makara-aṅkite balād apāharaṃ manmatha-ratna-pāduke //

kim āśramaṃ śūnyam idaṃ tapodhanair anena hā dhiṅ muṣitāsmi dasyunā
atheti bāṣpodgamagadgadaiḥ padair nuhur vadantī karuṇaṃ ruroda sā // PNc_13.51

kim āśramaṃ śūnyam idaṃ tapo-dhanair anena hā dhiṅ muṣita āsmi dasyunā atha iti bāṣpa-udgama-gadgadaiḥ padair nuhur vadantī karuṇaṃ ruroda sā //

munidarśanam (PNc_p325923)

muni-darśanam

tatas tadīye ruditadhvanau śrute sasaṃbhramaṃ ko 'pi mahātapā muniḥ
viniryayau ratnaśilāgṛhād bahis tamālabhāsas taraṇir ghanād iva // PNc_13.52

tatas tadīye rudita-dhvanau śrute sasaṃbhramaṃ ko 'pi mahātapā muniḥ viniryayau ratna-śilā-gṛhād bahis tamāla-bhāsas taraṇir ghanād iva //

anena kenāpi tavāśrame balād idaṃ hi tātābharaṇaṃ hṛtaṃ mama
iti krudhaṃ tadvacasā sa ādade havirniṣekeṇa śikhām ivānalaḥ // PNc_13.53

anena kena api tavā aśrame balād idaṃ hi tātā abharaṇaṃ hṛtaṃ mama iti krudhaṃ tad-vacasā sa ādade havir-niṣekeṇa śikhām iva analaḥ //

śāpavarṇanam (PNc_p326562)

śāpa-varṇanam

nibaddhabhīmabhrukuṭir vilokayan dṛśā tadolkākapiśogratārayā
sas tīvrakopasphuritādharo 'vadad vaco mamākṣipya kṛtānater iti // PNc_13.54

nibaddha-bhīma-bhrukuṭir vilokayan dṛśā tada ūlkā-kapiśa-ugra-tārayā sas tīvra-kopa-sphurita-adharo 'vadad vaco mamā akṣipya kṛtānater iti //

prasūnam apy atra na jātu vīrudhāṃ haraty ayaṃ naḥ pavanas tapovane
tvayā tu saṃpraty abalāvibhūṣaṇe śaṭhātmanāśāya karaḥ prasāritaḥ // PNc_13.55

prasūnam apy atra na jātu vīrudhāṃ haraty ayaṃ naḥ pavanas tapo-vane tvayā tu saṃpraty abalā-vibhūṣaṇe śaṭha-ātma-nāśāya karaḥ prasāritaḥ //

akāri kāpeyam idaṃ tvayedṛśaṃ yad adya sadyaḥ kapir eva tad bhava
tataḥ sa mām ity aśapat kamaṇḍalor apaḥ samādāya davānalopamaḥ // PNc_13.56

akāri kāpeyam idaṃ tvayā īdṛśaṃ yad adya sadyaḥ kapir eva tad bhava tataḥ sa mām ity aśapat kamaṇḍalor apaḥ samādāya davānala-upamaḥ //

kopaśāntiḥ (PNc_p327506)

kopa-śāntiḥ

athāsya kopaḥ praśaśāma mānase śanaiḥ kṛpā sānuśaye prasīdati
apāṃ kaṇas tiṣṭhati vīcikampite na padminīpatrapuṭodare ciram // PNc_13.57

atha asya kopaḥ praśaśāma mānase śanaiḥ kṛpā sānuśaye prasīdati apāṃ kaṇas tiṣṭhati vīci-kampite na padminī-patra-puṭa-udare ciram //

ihānutāpo bhagavan vimucyatām iyaṃ madīyā bhavitavyatedṛśī
tad ucyatāṃ śāpaniśāmukhodgataṃ kadā mamedaṃ timiraṃ vyaraṃsyati // PNc_13.58

iha anutāpo bhagavan vimucyatām iyaṃ madīyā bhavitavyatā īdṛśī tad ucyatāṃ śāpa-niśā-mukha-udgataṃ kadā mama idaṃ timiraṃ vyaraṃsyati //

mayaivam uktaḥ sas tadaivam ūcivān yadā puro vaṅkumuner ihāgataḥ
kare tavādhāsyati vatsa kaṅkaṇaṃ sa nārmadaṃ sīyakarājanandanaḥ // PNc_13.59

maya aivam uktaḥ sas tada aivam ūcivān yadā puro vaṅku-muner ihā agataḥ kare tavā adhāsyati vatsa kaṅkaṇaṃ sa nārmadaṃ sīyaka-rāja-nandanaḥ //

tataḥ prabhṛty eva valīmukhākṛteḥ samāḥ sahasraṃ vasato rasātale
anena me saṃprati pārthivendunā tavāśrame śāpatamas tiraskṛtam // PNc_13.60

tataḥ prabhṛty eva valī-mukha-ākṛteḥ samāḥ sahasraṃ vasato rasātale anena me saṃprati pārthiva-indunā tavā aśrame śāpa-tamas tiraskṛtam //

pratikriyākaraṇecchā (PNc_p328739)

pratikriyā-karaṇa-icchā

kṛtaṃ yad etena munīndra līlayā pratikriyāṃ tatra na kartum asmy alam
himatviṣaḥ pratyupakāragocaro marīcilīḍhakraśimā kim aṃśumān // PNc_13.61

kṛtaṃ yad etena muni-indra līlayā pratikriyāṃ tatra na kartum asmy alam hima-tviṣaḥ pratyupakāra-gocaro marīci-līḍha-kraśimā kim aṃśumān //

tathāpy ayaṃ deva nijaprayojane laghīyasi kvāpi niyojyataṃ janaḥ
anūrum urvītalaratnadīpakaḥ kim āryamā nādhita sūtakarmaṇi // PNc_13.62

tatha āpy ayaṃ deva nija-prayojane laghīyasi kva api niyojyataṃ janaḥ anūrum urvī-tala-ratna-dīpakaḥ kim āryamā nā adhita sūta-karmaṇi //

tenaivam uktaḥ praṇayonmukhena nrpas trapānamramukho babhūva
atādṛśānāṃ stutayaḥ prakṛtyā madaṃ yad uddīpayituṃ yatante // PNc_13.63

tena evam uktaḥ praṇaya-unmukhena nrpas trapā-namra-mukho babhūva atādṛśānāṃ stutayaḥ prakṛtyā madaṃ yad uddīpayituṃ yatante //

nijavṛttakathanam (PNc_p329681)

nija-vṛtta-kathanam

evaṃ sudhārasasamṛddhimanohareṇa ślāghyena tena śaśikhaṇḍasamāgamena
kām apy avāpad umayā ghaṭitasya lakṣmīṃ saḥ kṣmāpatir jhaṭiti jūṭa ivāṣṭamūrteḥ // PNc_13.64

evaṃ sudhā-rasa-samṛddhi-manohareṇa ślāghyena tena śaśikhaṇḍa-samāgamena kām apy avāpad umayā ghaṭitasya lakṣmīṃ saḥ kṣmā-patir jhaṭiti jūṭa iva aṣṭamūrteḥ //

tenātha sūnṛtavacaḥśrutaye saḥ pṛṣṭaḥ pṛthvītalāgamanahetum ajānateva
ākhyātavān smitasudhāsnapitauṣṭhabimbas tasmai nijavyatikaraṃ naralokapālaḥ // PNc_13.65

tena atha sūnṛta-vacaḥ-śrutaye saḥ pṛṣṭaḥ pṛthvī-tala-āgamana-hetum ajānata īva ākhyātavān smita-sudhā-snapita-oṣṭha-bimbas tasmai nija-vyatikaraṃ nara-loka-pālaḥ //

vidyādharas tad anu saḥ prahito 'pi rājñā naiva svadhāmagamanābhimukho babhūva
pūrvopakāriṇi jane 'nupakṛtya kiṃ cid yānto yad unnatadhiyaḥ kim api trapante // PNc_13.66

vidyādharas tad anu saḥ prahito 'pi rājñā na eva sva-dhāma-gamana-abhimukho babhūva pūrva-upakāriṇi jane 'nupakṛtya kiṃ cid yānto yad unnata-dhiyaḥ kim api trapante //

deva prasīda samitiḥ kriyatām idānīṃ bhṛtyaḥ svapādarajasām ayam agrayāyī
tasyeti valgu vacanaṃ vacasā maharṣeḥ samrāṭ tataḥ saḥ katham apy urarīcakāra // PNc_13.67

deva prasīda samitiḥ kriyatām idānīṃ bhṛtyaḥ sva-pāda-rajasām ayam agra-yāyī tasya iti valgu vacanaṃ vacasā maharṣeḥ samrāṭ tataḥ saḥ katham apy urarīcakāra //

vidyādharasainyāgamanam (PNc_p331028)

vidyādhara-sainya-āgamanam

āmandraśaṅkhapaṭahasvanasūcitaṃ prāksainyaṃ kṣaṇān nijam atha smṛtamātram eva
dhautāsipatrabahulāṃśulatopagūḍhaṃ pātālasaṃtamasam asya puro babhūva // PNc_13.68

ā-mandra-śaṅkha-paṭaha-svana-sūcitaṃ prāksainyaṃ kṣaṇān nijam atha smṛta-mātram eva dhauta-asi-patra-bahula-aṃśu-latā-upagūḍhaṃ pātāla-saṃtamasam asya puro babhūva //

prasthānam (PNc_p331410)

prasthānam

tenopapāditam atho ratham utpātakam adhyāsya kārmukasanāthakaro narendraḥ
vajrāṅkuśaṃ prati sa vaṅkumuniprayuktaḥ prasthānamaṅgalavidhir masṛṇaṃ pratasthe // PNc_13.69

tena upapāditam atho ratham utpātakam adhyāsya kārmuka-sa-nātha-karo narendraḥ vajrāṅkuśaṃ prati sa vaṅku-muni-prayuktaḥ prasthāna-maṅgala-vidhir masṛṇaṃ pratasthe //

lagnenāṅge yugapad uṭajadvāradeśād adūre paśyantīnāṃ munimṛgadṛśāṃ locanāṃśūtkareṇa
uddāmājikratumakhavidher dīkṣayā saḥ kṣitīśo medhyām eṇatvacam iva dadhan saḥ kṣaṇaṃ lakṣyate sma // PNc_13.70

lagnena aṅge yugapad uṭaja-dvāra-deśād adūre paśyantīnāṃ muni-mṛga-dṛśāṃ locana-aṃśu-utkareṇa uddāma-āji-kratu-makha-vidher dīkṣayā saḥ kṣiti-īśo medhyām eṇa-tvacam iva dadhan saḥ kṣaṇaṃ lakṣyate sma //

VAR 13.70c: {#vidher\lem \k; #mahā# \ed}

calitayatisamādhi trastasāraṅgaśāvaṃ nibhṛtaśukabhṛtoccair naḍim uḍḍīnabarhi
hariṇamithunamuktānyonyakaṇḍūyanaṃ tan munivanam abhito 'bhūt sainyakolāhalena // PNc_13.71

calita-yati-samādhi trasta-sāraṅga-śāvaṃ nibhṛta-śuka-bhṛta-uccair naḍim uḍḍīna-barhi hariṇa-mithuna-mukta-anyonya-kaṇḍūyanaṃ tan muni-vanam abhito 'bhūt sainya-kolāhalena //

13.71b: nalim?

atha pathi navasāhasāṅkaḥ sa vidyādharair vanditaḥ pramuditamunikanyakāmuktanīvāralājāñjaliḥ
śriyam adhita ramāṅgadenānvitas tūryaghoṣormibhiḥ kulagirikuharapratidhvānaṃ dīrghair nirundhan diśaḥ // PNc_13.72

atha pathi navasāhasāṅkaḥ sa vidyādharair vanditaḥ pramudita-muni-kanyakā-mukta-nīvāralājāñjaliḥ śriyam adhita ramāṅgadena anvitas tūrya-ghoṣa-ūrmibhiḥ kula-giri-kuhara-pratidhvānaṃ dīrghair nirundhan diśaḥ //

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye vidyādharā1dhipa-samāgamo nāma trayodaśaḥ sargaḥ

(PNc_13)

caturdaśaḥ sargaḥ

ākāśārohaṇam (PNc_p333174)

ākāśa-ārohaṇam

athāśramopāntamahīṃ vihāya nemisvanotkaṇṭhitanīlakaṇṭhām
ratho 'sya vidyādharamantraśaktyā rathāṅgapaṇeḥ padam āruroha // PNc_14.1

athā aśrama-upānta-mahīṃ vihāya nemi-svana-utkaṇṭhita-nīla-kaṇṭhām ratho 'sya vidyādhara-mantra-śaktyā rathāṅgapaṇeḥ padam āruroha //

sasaṃbhramottaṃbhitakarṇatālam ākarṇito dikkaribhiḥ sakaṃpaiḥ
ādhmātaśaṅkhasvanamāṃsalo 'gre tasyodagān maṅgalatūryaghoṣaḥ // PNc_14.2

sa-saṃbhrama-uttaṃbhita-karṇa-tālam ākarṇito dik-karibhiḥ sa-kaṃpaiḥ ādhmāta-śaṅkha-svana-māṃsalo 'gre tasya udagān maṅgala-tūrya-ghoṣaḥ //

udasya vaktrāṇi nabhasthalena yāntaṃ tam aikṣanta tapasvikanyāḥ
ākarṇavistāritamugdhanetrāḥ patrāntarair āśramapādapānām // PNc_14.3

udasya vaktrāṇi nabha-sthalena yāntaṃ tam aikṣanta tapasvi-kanyāḥ ākarṇa-vistārita-mugdha-netrāḥ patra-antarair āśrama-pādapānām //

vrajan sa vidyādharavāhinīnāṃ madhye babhau madhyamalokapālaḥ
analpasaundaryasudhaikasūtiḥ śaśīva nakṣatraparamparāṇām // PNc_14.4

vrajan sa vidyādhara-vāhinīnāṃ madhye babhau madhyama-loka-pālaḥ analpa-saundarya-sudhā-eka-sūtiḥ śaśi īva nakṣatra-paramparāṇām //

kutūhalollolāsitapakṣalekhāny ākṛṣṭakarṇotpalavibhramāṇi
tasminn amuñcyanta nitambinībhir apāṅgavalgīni vilocanāni // PNc_14.5

kutūhala-ullola-asita-pakṣa-lekhāny ākṛṣṭa-karṇa-utpala-vibhramāṇi tasminn amuñcyanta nitambinībhir apāṅga-valgīni vilocanāni //

ramāṅgadakṛtaṃ varṇanam (PNc_p334684)

ramāṅgada-kṛtaṃ varṇanam

athāntikasthena saś cābhyadhāyi ramāṅgadenettham avantināthaḥ
sahasraśaḥ khe calitāni paśyan vidyādharāṇāṃ purato balāni // PNc_14.6

atha antikasthena saś ca abhyadhāyi ramāṅgadena ittham avanti-nāthaḥ sahasraśaḥ khe calitāni paśyan vidyādharāṇāṃ purato balāni //

haimaṃ nṛpa syandanam utpatākam ākampi ratnāṅkitaketum ete
sahasraraśmer iva vālakhilyā vidhyādharās te parivārayanti // PNc_14.7

haimaṃ nṛpa syandanam utpatākam ākampi ratna-aṅkita-ketum ete sahasraraśmer iva vālakhilyā vidhyādharās te parivārayanti //

vrajann amartyapramadāvimuktamandāramālājaṭilāṃsakuṭaḥ
kundacchaṭāpāṇḍusaṭākalāpaḥ kātyāyanīsiṃha ivāvabhāsi // PNc_14.8

vrajann amartya-pramadā-vimuktamandāra-mālā-jaṭila-aṃsa-kuṭaḥ kunda-cchaṭā-pāṇḍu-saṭākalāpaḥ kātyāyanī-siṃha iva avabhāsi //

prayāṇatūryadhvanir eṣa kiṃ te pātālakukṣipratinādasāndraḥ
ravaḥ prasarpaty uta bhairavo 'yam akālakalpāntapayodharāṇām // PNc_14.9

prayāṇa-tūrya-dhvanir eṣa kiṃ te pātāla-kukṣi-pratināda-sāndraḥ ravaḥ prasarpaty uta bhairavo 'yam akāla-kalpa-anta-payodharāṇām //

mūle bhuvaḥ kajjaladhūlikalpam ālakṣyate paśya nilīnam etat
nīrandhravidyādharamauliratnaprabhāṅkuraprāśitam andhakāram // PNc_14.10

mūle bhuvaḥ kajjala-dhūli-kalpam ālakṣyate paśya nilīnam etat nīrandhra-vidyādhara-mauli-ratnaprabhāṅkura-prāśitam andhakāram //

āyāmimālāmaṇikāntidaṇḍair utsārayantaḥ paritas tamāṃsi
amī marunnartitacāmarās te kham ullikhantīva khurais turaṅgāḥ // PNc_14.11

āyāmi-mālā-maṇi-kānti-daṇḍair utsārayantaḥ paritas tamāṃsi amī marun-nartita-cāmarās te kham ullikhanti iva khurais turaṅgāḥ //

vihasya vidyādharabālikābhiḥ samaṃ vimuktā nayanatribhāgaiḥ
prasthānalājāñjalayas tavaite rathe patākāskhalitāḥ patanti // PNc_14.12

vihasya vidyādhara-bālikābhiḥ samaṃ vimuktā nayana-tribhāgaiḥ prasthāna-lājāñjalayas tava ete rathe patākāskhalitāḥ patanti //

narendra vidyādharapuṅgavānām ete puraḥ paśya kṛpāṇapaṭṭāḥ
kālāñjanaśyāmatayāśrayante taraṅgatāṃ vyomamahārṇavasya // PNc_14.13

narendra vidyādhara-puṅgavānām ete puraḥ paśya kṛpāṇa-paṭṭāḥ kāla-añjana-śyāmatayā āśrayante taraṅgatāṃ vyoma-mahā-arṇavasya //

vācālayantyaḥ kakubhāṃ mukhāni nādena jāmbūnadakiṅkiṇīnām
imā vimānāvalayaḥ kathaṃ cid anyonyaruddhaprasarāḥ prayānti // PNc_14.14

vācālayantyaḥ kakubhāṃ mukhāni nādena jāmbūnada-kiṅkiṇīnām imā vimāna-āvalayaḥ kathaṃ cid anyonya-ruddha-prasarāḥ prayānti //

vātavarṇanam (PNc_p337339)

vāta-varṇanam

ādhūtakārtasvaraketuyaṣtir enāny aśokastabakāruṇāni
ānartayaty eṣa patākinīnāṃ vātaḥ patākāṃśukapallavāni // PNc_14.15

ādhūta-kārtasvara-ketu-yaṣtir enāny aśoka-stabaka-aruṇāni ānartayaty eṣa patākinīnāṃ vātaḥ patāka-aṃśuka-pallavāni //

nabhaścarāṇāṃ vrajatām amīṣām anyonyapīnāṃsavigharṣaṇena
ullāsitaḥ kuṅkumapāṃsupūraḥ piśaṅgayaty eṣa diśāṃ mukhāni // PNc_14.16

nabhaś-carāṇāṃ vrajatām amīṣām anyonya-pīna-aṃsa-vigharṣaṇena ullāsitaḥ kuṅkuma-pāṃsu-pūraḥ piśaṅgayaty eṣa diśāṃ mukhāni //

prekṣakastrīvarṇanam (PNc_p337948)

prekṣaka-strī-varṇanam

saratnakāñcīvalayair vilāsasiṃhāsanair manmathapārthivasya
ito nitambair asitekṣaṇānāṃ vyāptāntaraṃ vyoma samāptim eti // PNc_14.17

sa-ratna-kāñcī-valayair vilāsasiṃhāsanair manmatha-pārthivasya ito nitambair asita-īkṣaṇānāṃ vyāpta-antaraṃ vyoma samāptim eti //

anyonyasaṅghaṭṭavisūtritāni kumudvatīkāntakaropamāni
etāni paśyāmbarataḥ patanti vimānamuktāphalajālakāni // PNc_14.18

anyonya-saṅghaṭṭa-visūtritāni kumudvatī-kānta-kara-upamāni etāni paśya ambarataḥ patanti vimāna-muktāphala-jālakāni //

etāḥ prayāntyaḥ purato vimānair vivartya bālā mukhapaṅkajāni
apāṅgaviśrāntavilolatārais tvāṃ nātha netrāñjalibhiḥ pibanti // PNc_14.19

etāḥ prayāntyaḥ purato vimānair vivartya bālā mukha-paṅkajāni apāṅga-viśrānta-vilola-tārais tvāṃ nātha netra-añjalibhiḥ pibanti //

āsām itaḥ satvaragāminīnāṃ gatāgatābhyāṃ maṇikuṇḍalāni
bhindanti vidyādharakāminīnāṃ kapolakālāgurupattrakāni // PNc_14.20

āsām itaḥ satvara-gāminīnāṃ gatāgatābhyāṃ maṇi-kuṇḍalāni bhindanti vidyādhara-kāminīnāṃ kapola-kālāguru-pattrakāni //

ito mithaḥ pārśvavighaṭṭiteṣu javād vimāneṣu samāpatatsu
āsām itaḥ preṅkhitamadhyaratnavisūtritā hāralatāḥ sphuṭanti // PNc_14.21

ito mithaḥ pārśva-vighaṭṭiteṣu javād vimāneṣu samāpatatsu āsām itaḥ preṅkhita-madhya-ratnavisūtritā hāra-latāḥ sphuṭanti //

ete gatikṣobhavaśād vadhūnāṃ paśyonmayūkhā maṇikarṇapūrāḥ
itas tale sañcaratām ahīnāṃ nipatya cūḍāmaṇiṣu svananti // PNc_14.22

ete gati-kṣobha-vaśād vadhūnāṃ paśya unmayūkhā maṇi-karṇa-pūrāḥ itas tale sañcaratām ahīnāṃ nipatya cūḍāmaṇiṣu svananti //

pātālam etan nayanotsavena vicintya śūnyaṃ śaśalāñchanena
ihāṅganābhiḥ svamukhachalena kṛto 'mbare candramayīva sṛṣṭiḥ // PNc_14.23

pātālam etan nayana-utsavena vicintya śūnyaṃ śaśalāñchanena iha aṅganābhiḥ sva-mukha-chalena kṛto 'mbare candra-mayi īva sṛṣṭiḥ //

ito rasaṃ pallavayanti vīraṃ vidyādharāṇāṃ karavālavallyaḥ
etāś ca śṛṅgāram ito 'ṅganānāṃ dṛśo navendīvaradāmadīrghās // PNc_14.24

ito rasaṃ pallavayanti vīraṃ vidyādharāṇāṃ karavāla-vallyaḥ etāś ca śṛṅgāram ito 'ṅganānāṃ dṛśo nava-indīvara-dāma-dīrghās //

VAR 14.24b: {#vallyaḥ\em; #vallayaḥ \ed \unmetrical}

jhaṭity avāptapratibimbam etat sainyaṃ vilokya sphaṭikāṅgaṇeṣu
savismayaṃ nāgapurāṅganābhir itaḥ kriyante nayanotpalāni // PNc_14.25

jhaṭity avāpta-pratibimbam etat sainyaṃ vilokya sphaṭika-aṅgaṇeṣu sa-vismayaṃ nāga-pura-aṅga-nābhir itaḥ kriyante nayana-utpalāni //

narendra tasmād gaganāvahagāhitvaddarśanavyagratapasvipaṅkteḥ
dūraṃ havir dhūmasugandhisīmnaḥ sthānād vayaṃ vaṅkumuneḥ pravṛttāḥ // PNc_14.26

narendra tasmād gagana-avahagāhitvad-darśana-vyagra-tapasvi-paṅkteḥ dūraṃ havir dhūma-sugandhi-sīmnaḥ sthānād vayaṃ vaṅku-muneḥ pravṛttāḥ //

vanavarṇanam (PNc_p340958)

vanavarṇanam

yathāyam abhyeti puro nabhasvān ākṛṣṭanānāvidhapuṣpagandhaḥ
agre tathābhraṃlihabhūruhaṃ naḥ śaṅke vanaṃ dṛkpatham eṣyatīti // PNc_14.27

yatha āyam abhyeti puro nabhasvān ākṛṣṭa-nānāvidha-puṣpa-gandhaḥ agre tatha ābhraṃliha-bhūruhaṃ naḥ śaṅke vanaṃ dṛk-patham eṣyati iti //

ebhir mahīpāla vimānaratnair agresaraiḥ sambhramamuktamārgaḥ
niṣkampaketur mahatāspadena rathas tavāyaṃ viyati prayāti // PNc_14.28

ebhir mahīpāla vimāna-ratnair agresaraiḥ sambhrama-mukta-mārgaḥ niṣkampa-ketur mahatā āspadena rathas tava ayaṃ viyati prayāti //

sitaprasūnastabakais tarūṇām eṣā purastārikāntarikṣā
jhaṭity aśeṣaiva nimeṣamātrād unmīlitā paśya vanāntalekhā // PNc_14.29

sita-prasūna-stabakais tarūṇām eṣā puras-tārikāntarikṣā jhaṭity aśeṣa aiva nimeṣa-mātrād unmīlitā paśya vana-anta-lekhā //

yadīśa vidyādharavāhinīyam ākāśataḥ kiñcidadhaḥ pravṛttā
avaimi citte nihitaṃ tad asyāḥ padaṃ vanālokanakautukena // PNc_14.30

yadī iśa vidyādhara-vāhini īyam ākāśataḥ kiñ-cid-adhaḥ pravṛttā avaimi citte nihitaṃ tad asyāḥ padaṃ vana-ālokana-kautukena //

eṣā tamālāvalinīlakānter upoḍharāmāmukhahemapadmā
senā vanasyābhimukhaṃ prayāti paśyāmburāser iva jahnukanyā // PNc_14.31

eṣā tamāla-āvali-nīla-kānter upoḍha-rāmā-mukha-hema-padmā senā vanasya abhimukhaṃ prayāti paśya amburāser iva jahnu-kanyā //

asyāḥ kṣamāpāla vanāntarājer vimānapaṅktiḥ purataḥsthiteyam
ālambate ratnakirīṭalakṣmīṃ maṇiprabhodgīrṇamahendracāpā // PNc_14.32

asyāḥ kṣamā-pāla vana-anta-rājer vimāna-paṅktiḥ purataḥ-sthita īyam ālambate ratna-kirīṭa-lakṣmīṃ maṇi-prabhā-udgīrṇa-mahendra-cāpā //

ete khalīnakṣataśoṇitāktāḥ paśyendragopaśriyam udvahantaḥ
turaṅgalālājalabindavas te luṭhanti hemadrumapallaveṣu // PNc_14.33

ete kha-līna-kṣata-śoṇita-aktāḥ paśya indragopa-śriyam udvahantaḥ turaṅga-lālā-jala-bindavas te luṭhanti hema-druma-pallaveṣu //

mandānilāndolitapallavāgrāḥ samagrapuṣpāharaṇodyatābhyaḥ
ito latāḥ pārthiva saṃrabhante lāvaṇyam ādātum ivāṅganābhyaḥ // PNc_14.34

manda-anila-andolita-pallava-agrāḥ samagra-puṣpa-āharaṇa-udyatābhyaḥ ito latāḥ pārthiva saṃrabhante lāvaṇyam ādātum iva aṅganābhyaḥ //

amūni puṣpāṇi mahīruhāṇām ābhānti līnabhramarodarāṇi
vidyādharīvibhramadarśanārtham uttānitānīva vilocanāni // PNc_14.35

amūni puṣpāṇi mahīruhāṇām ābhānti līna-bhramara-udarāṇi vidyādharī-vibhrama-darśana-artham uttānitāni iva vilocanāni //

paśyāgravātāyanam etad etya latāgrapuṣpāṇy acinvatīnām
nṛpātibhāreṇa nitambinīnāṃ vimānaratnāni puro namanti // PNc_14.36

paśya agra-vātāyanam etad etya latā-agra-puṣpāṇy acinvatīnām nṛpa atibhāreṇa nitambinīnāṃ vimāna-ratnāni puro namanti //

śākhāgralagnāsu mahātarūṇāṃ viṭaṅkaratnadyutiśrṅkhalāsu
vilambamānair iva cimbiteyam ito vimānair maṇipañjaraśrīḥ // PNc_14.37

śākhā-agra-lagnāsu mahā-tarūṇāṃ viṭaṅka-ratna-dyuti-śrṅkhalāsu vilambamānair iva cimbita īyam ito vimānair maṇi-pañjara-śrīḥ //

imāḥ samaṃ prāṇasamair vane 'smin sarvaṛtur lakṣmīnibiḍopagūḍhe
nabhaḥsthitā eva narendra paśya puṣpoccaye loladṛśaḥ pravṛttāḥ // PNc_14.38

imāḥ samaṃ prāṇa-samair vane 'smin sarva-ṛtur lakṣmī-nibiḍa-upagūḍhe nabhaḥ-sthitā eva narendra paśya puṣpa-uccaye lola-dṛśaḥ pravṛttāḥ //

etāḥ karaiḥ kāñcanapadmagaurair vilāsavatyaḥ sanibandhanāni
haranti puṣpāṇi mahīruhāṇāṃ mṛdūni yūnām iva mānasāni // PNc_14.39

etāḥ karaiḥ kāñcana-padma-gaurair vilāsavatyaḥ sa-nibandhanāni haranti puṣpāṇi mahīruhāṇāṃ mṛdūni yūnām iva mānasāni //

āsāṃ latāgrastabakotthitāni śikhaṇḍaratnadyuticumbitāni
paśyopariṣṭād alimaṇḍalāni nīlātapatrabhramam ārabhante // PNc_14.40

āsāṃ latā-agra-stabaka-utthitāni śikhaṇḍa-ratna-dyuti-cumbitāni paśya upariṣṭād ali-maṇḍalāni nīla-ātapatra-bhramam ārabhante //

muñcaty aliḥ puṣpalatām ito 'yam āghrātarāmāmukhapadmagandhaḥ
guṇaprakarṣe hi sadā manāṃsi guṇāntarajñāvatāṃ ramante // PNc_14.41

muñcaty aliḥ puṣpa-latām ito 'yam āghrāta-rāmā-mukha-padma-gandhaḥ guṇa-prakarṣe hi sadā manāṃsi guṇa-antara-jñāvatāṃ ramante //

lataitayā cūtataroḥ salīlam ānīyamānā natim ānatāṅgyā
paśyotpatatpuṣpaśilīmukheyam ābhāti kandarpadhanurlateva // PNc_14.42

lata aitayā cūta-taroḥ sa-līlam ānīyamānā natim ānata-aṅgyā paśya utpatat-puṣpa-śilīmukha īyam ābhāti kandarpa-dhanur-lata īva //

bhramaddvirephāvaliloladṛṣṭir līlāvataṃsakriyayonmukhāni
vicetum eṣā kusumāni nālaṃ tarostanāliṅganadohadasya // PNc_14.43

bhramad-dvirepha-āvali-lola-dṛṣṭir līlā-avataṃsa-kriyaya ūnmukhāni vicetum eṣā kusumāni nālaṃ tarostanāliṅgana-dohadasya //

priyārpitaḥ kāntanipītamuktapurandhribimbādharakānticoraḥ
asyāḥ saratnatviṣi karṇapāśe kim apy aśokastabakaś cakāsti // PNc_14.44

priya-arpitaḥ kānta-nipīta-muktapurandhri-bimba-adhara-kānti-coraḥ asyāḥ sa-ratna-tviṣi karṇa-pāśe kim apy aśoka-stabakaś cakāsti //

asyā latākṣepavisūtritasya hārasya lagnastanakuṅkumasya
bhraṣṭāḥ kṣitau dāḍimabījamohād ākṣipya muktāḥ kapayaḥ kṣipanti // PNc_14.45

asyā latā-ākṣepa-visūtritasya hārasya lagna-stana-kuṅkumasya bhraṣṭāḥ kṣitau dāḍima-bīja-mohād ākṣipya muktāḥ kapayaḥ kṣipanti //

nidāghalakṣmīhasitachaṭeyaṃ paryāptakṛṣṇāgurudhūmagandhe
bandhe kacānā navamallikāsyāḥ paśyālinīle paribhāgam eti // PNc_14.46

nidāgha-lakṣmī-hasita-chaṭa īyaṃ paryāpta-kṛṣṇa-āguru-dhūma-gandhe bandhe kacānā navamallika āsyāḥ paśya ali-nīle paribhāgam eti //

asāv itaḥ pārthiva dantapatram āpāsya haṃsachadapāṇḍu bālā
karoti karṇe navakarṇikāram uttāpitāṣṭāpadaratnaśobhi // PNc_14.47

asāv itaḥ pārthiva danta-patram āpāsya haṃsa-chada-pāṇḍu bālā karoti karṇe nava-karṇikā-āram uttāpita-aṣṭāpada-ratna-śobhi //

sthito 'yam anto navapallavānāṃ pravālatāmrāṅgulir āyatākṣyāḥ
vyaktiṃ śaraccandrakarojjvalābhir nakhāṃśurekhābhir itaḥ prayāti // PNc_14.48

sthito 'yam anto nava-pallavānāṃ pravāla-tāmra-aṅgulir āyata-akṣyāḥ vyaktiṃ śarac-candra-kara-ujjvalābhir nakha-aṃśu-rekhābhir itaḥ prayāti //

dhāvatkarā karṇaśirīṣalobhād itas tataḥ sampatati dvirephe
krīḍām iva vyākuladṛṣṭipātā bāleyam abhyasyati kandukasya // PNc_14.49

dhāvat-karā karṇa-śirīṣa-lobhād itas tataḥ sampatati dvirephe krīḍām iva vyākula-dṛṣṭi-pātā bāla īyam abhyasyati kandukasya //

prāvṛḍvilāsasmitam udvahantī karṇe navaṃ ketakabarham eṣā
priyāvataṃsīkṛtacandralekhā cakāsti kanyeva himācalasya // PNc_14.50

prāvṛḍ-vilāsa-smitam udvahantī karṇe navaṃ ketaka-barham eṣā priya-avataṃsīkṛta-candra-lekhā cakāsti kanya īva hima-acalasya //

vilokitālekhyakapolabhāgāt plavaṅgaśāve 'dhigate vimānam
itaḥ kadambād anivṛttahastam āste bhayād ālikhiteva tanvī // PNc_14.51

vilokita-ālekhya-kapola-bhāgāt plavaṅga-śāve 'dhigate vimānam itaḥ kadambād anivṛtta-hastam āste bhayād ālikhita īva tanvī //

puṣpāṇi cinvaty atimuktakasya paśya ślathaṃ keśakalāpam eṣā
aṃse bibhartīva tamālanīlaṃ vilāsavālavyajanaṃ smarasya // PNc_14.52

puṣpāṇi cinvaty atimuktakasya paśya ślathaṃ keśa-kalāpam eṣā aṃse bibharti iva tamāla-nīlaṃ vilāsa-vāla-vyajanaṃ smarasya //

vimuñcatī cakṣuṣi puṣpadhūlim eṣā gate taṃ prati vallabhasya
citraṃ jhaṭity aśrulavāvakīrṇe dṛśau sapatnyāḥ kaluṣīkaroti // PNc_14.53

vimuñcatī cakṣuṣi puṣpa-dhūlim eṣā gate taṃ prati vallabhasya citraṃ jhaṭity aśru-lava-avakīrṇe dṛśau sapatnyāḥ kaluṣīkaroti //

madhyacyute bibhrati kiṃśuke 'sminn asrāruṇasyākṛtim aṅkuśasya
asyāḥ stanābhyām adhunā dhṛteyam anaṅgamattadvipakumbhalakṣmīḥ // PNc_14.54

madhya-cyute bibhrati kiṃśuke 'sminn asra-aruṇasyā akṛtim aṅkuśasya asyāḥ stanābhyām adhunā dhṛta īyam anaṅga-matta-dvipa-kumbha-lakṣmīḥ //

VAR 14.54c: {asyāḥ\lem \em; asyā# \ed}

abhyāgatāyāḥ sahasāmunāsyāḥ kandarpasāmrājyadhurodvahena
sugandhibhiḥ pāṭalipādapena puṣpair itaḥ kalpitam ātitheyam // PNc_14.55

abhyāgatāyāḥ sahasa āmuna āsyāḥ kandarpa-sāmrājya-dhura-udvahena sugandhibhiḥ pāṭali-pādapena puṣpair itaḥ kalpitam ātitheyam //

ārdrāgaseyaṃ gamitā prasādaṃ kṛtapraṇāmāñjalinā priyeṇa
pramṛṣṭabāṣpā sumukhī nakhābhyāṃ cūtāṅkuraṃ mānam ivocchinatti // PNc_14.56

ārdrāgasa īyaṃ gamitā prasādaṃ kṛta-praṇāma-añjalinā priyeṇa pramṛṣṭa-bāṣpā sumukhī nakhābhyāṃ cūta-aṅkuraṃ mānam iva ucchinatti //

adhyāsate kām api kāntim āsām ete sakundāḥ kabarīkalāpāḥ
kumudvatīkāntakarānuviddhās tamaḥpratānā iva yāminīnām // PNc_14.57

adhyāsate kām api kāntim āsām ete sa-kundāḥ kabarī-kalāpāḥ kumudvatī-kānta-kara-anuviddhās tamaḥ-pratānā iva yāminīnām //

puṣpāṇi nānāvidhavarṇabhāñji vimānavātāyanato vicitya
yuvāyam indrāyudhavarṇakāntam uttaṃsam asyāḥ sadṛśaḥ karoti // PNc_14.58

puṣpāṇi nānāvidha-varṇa-bhāñji vimāna-vātāyanato vicitya yuva āyam indrāyudha-varṇa-kāntam uttaṃsam asyāḥ sadṛśaḥ karoti //

paśyeyam udbāhulatāhitaśrīr madhyena naśyattrivalī lateva
vimānataḥ komalam uccinoti vadhūr madhūkaṃ svakapolakānti // PNc_14.59

paśya iyam udbāhu-latā āhita-śrīr madhyena naśyat-trivalī lata īva vimānataḥ komalam uccinoti vadhūr madhūkaṃ sva-kapola-kānti //

adaḥ sugandhīkuru matprasūnaṃ mukhābjasaugandhyakaṇārpaṇena
ity añcalāsaktalato na yāñcām asyāḥ karotīva saḥ karṇikāraḥ // PNc_14.60

adaḥ sugandhīkuru mat-prasūnaṃ mukha-abja-saugandhya-kaṇa-arpaṇena ity añcala-āsakta-lato na yāñcām asyāḥ karoti iva saḥ karṇikā-āraḥ //

tathā na cūte navamañjarīyam avāptavaty ātmaguṇaprakarṣam
asyāḥ sakālāgarupatralekhe yathā kapole kamalekṣaṇāyāḥ // PNc_14.61

tathā na cūte nava-mañjari īyam avāptavaty ātma-guṇa-prakarṣam asyāḥ sa-kālāgaru-patra-lekhe yathā kapole kamala-īkṣaṇāyāḥ //

vahaty aśoko 'yam amartyakāntāpadāhataḥ kāntam alaktakāṅgam
kṛtvā jagaty askhalitāṃ nijājñāṃ skandhe 'rpitaṃ tūṇām iva smareṇa // PNc_14.62

vahaty aśoko 'yam amartya-kāntāpada-āhataḥ kāntam alaktaka-aṅgam kṛtvā jagaty askhalitāṃ nija-ājñāṃ skandhe 'rpitaṃ tūṇām iva smareṇa //

cireṇa manye bakuladrumo 'yam avāptapāraḥspṛhaṇīyatāyāḥ
arthī karo 'syāḥ sumanaḥsu yasya jāto jitāmartyatarupravālaḥ // PNc_14.63

cireṇa manye bakula-drumo 'yam avāpta-pāraḥ-spṛhaṇīyatāyāḥ arthī karo 'syāḥ sumanaḥsu yasya jāto jita-amartya-taru-pravālaḥ //

phalaṃ śirīṣeṇa cirād avāptam asyāḥ samagraṃ sukumāratāyāḥ
nirasya gīrvāṇataruprasūnāṃ yad etad uttaṃsitam āyātākṣyā // PNc_14.64

phalaṃ śirīṣeṇa cirād avāptam asyāḥ samagraṃ sukumāratāyāḥ nirasya gīrvāṇa-taru-prasūnāṃ yad etad uttaṃsitam āyāta-akṣyā //

asyāḥ śrutau campakam ādadhatyāḥ kareṇa muktāvalayāṅkitena
eṣa dvijaḥ svastyayanaṃ virāvair nāsyāḥ karotīti na mañjukaṇṭhaḥ // PNc_14.65

asyāḥ śrutau campakam ādadhatyāḥ kareṇa muktā-valaya-aṅkitena eṣa dvijaḥ svasty-ayanaṃ virāvair na asyāḥ karoti iti na mañju-kaṇṭhaḥ //

vinyastabandhūkadalī mukhe 'syāḥ svedārdrakālāgarupatravallī
cakāsti saṃdhyātapaleśaśaṅki kalaṅkalekhā śaśalakṣmanīva // PNc_14.66

vinyasta-bandhūka-dalī mukhe 'syāḥ sveda-ārdra-kālāgaru-patra-vallī cakāsti saṃdhyā-ātapa-leśa-śaṅki kalaṅka-lekhā śaśalakṣmani iva //

etā mitho ruddhavimānamārgā latāgrajaṃ puṣpam anāpnuvantyaḥ
bhavanti bhārānamitāṅgakeṣu baddhābhyasūyāḥ stanamaṇḍaleṣu // PNc_14.67

etā mitho ruddha-vimāna-mārgā latā-agra-jaṃ puṣpam anāpnuvantyaḥ bhavanti bhārā-namita-aṅgakeṣu baddha-abhyasūyāḥ stana-maṇḍaleṣu //

etāni kāntaiḥ pramadājanasya navapravālāny avataṃsitāni
paśyanti paśya svam ivāptakāntiṃ kapolapālīmaṇidarpaṇeṣu // PNc_14.68

etāni kāntaiḥ pramadā-janasya nava-pravālāny avataṃsitāni paśyanti paśya svam ivā apta-kāntiṃ kapola-pālī-maṇi-darpaṇeṣu //

yad yad vane 'bhūt kusumaṃ sugandhi vadhūjanais tat tad ito gṛhītam
kṛtsnatrilokīvijayāvataṃsaṃ nirmātum iṣvāsam iva smarasya // PNc_14.69

yad yad vane 'bhūt kusumaṃ sugandhi vadhū-janais tat tad ito gṛhītam kṛtsna-trilokī-vijaya-avataṃsaṃ nirmātum iṣvāsam iva smarasya //

karṇāvataṃsīkṛtapallavānāṃ vicitrapuṣpābharaṇojjvaleṣu
paśyābhitaḥ pallaviteyam āsām aṅgeṣu sāraṅgadṛśām ṛtuśrīḥ // PNc_14.70

karṇa-avataṃsīkṛta-pallavānāṃ vicitra-puṣpa-ābharaṇa-ujjvaleṣu paśya abhitaḥ pallavita īyam āsām aṅgeṣu sāraṅga-dṛśām ṛtu-śrīḥ //

svedodabinduchalataḥ kapole vitīrṇamuktārgha iva smarasya
eṇīdṛśāṃ kānta iva pravṛttaḥ śramo 'yam āliṅgitum aṅgalekhām // PNc_14.71

sveda-udabindu-chalataḥ kapole vitīrṇa-mukta-argha iva smarasya eṇī-dṛśāṃ kānta iva pravṛttaḥ śramo 'yam āliṅgitum aṅga-lekhām //

āsāṃ pṛthusvedakaṇāṅkitāni vaktrāṇi netrotsavam arpayanti
pratyuptamuktāphaladanturāṇi hiraṇyamayānīva saroruhāṇi // PNc_14.72

āsāṃ pṛthu-sveda-kaṇa-aṅkitāni vaktrāṇi netra-utsavam arpayanti pratyupta-muktāphala-danturāṇi hiraṇya-mayāni iva saroruhāṇi //

etāni paśya cyutapuṣpadhūlivyāluptapakṣmāvalisauṣṭhavāni
śrameṇa kiṃ cin mukulībhavanti sīmantinīnāṃ nayanotpalāni // PNc_14.73

etāni paśya cyuta-puṣpa-dhūlivyālupta-pakṣma-āvali-sauṣṭhavāni śrameṇa kiṃ cin mukulībhavanti sīmantinīnāṃ nayana-utpalāni //

VAR 14.73b: {sauṣṭhavāni\lem \em; sauṣṭavāni \ed}

etāsu sīdanmaṇibandhamūlanilīnalīlāmaṇikaṅkaṇāsu
vilokyatāṃ vyaktim upaiti khedo vidyādharastrījanadorlatāsu // PNc_14.74

etāsu sīdan-maṇibandha-mūlanilīna-līlā-maṇi-kaṅkaṇāsu vilokyatāṃ vyaktim upaiti khedo vidyādhara-strī-jana-dor-latāsu //

anaṅgakalpadrumamañjarīṇām amoghamantraṃ kusumāyudhasya
bhṛśam yathā puṣpamayī vibhūṣā nāsāṃ tathā ratnamayī vibhāti // PNc_14.75

anaṅga-kalpadruma-mañjarīṇām amogha-mantraṃ kusumāyudhasya bhṛśam yathā puṣpamayī vibhūṣā nā asāṃ tathā ratnamayī vibhāti //

vanāntam etā vanitā na muktum anekapuṣpaṃ nṛpa śaknuvanti
vimucyate kena nāma sa deśo yatrāsti sāndraḥ sumanaḥpracāraḥ // PNc_14.76

vana-antam etā vanitā na muktum aneka-puṣpaṃ nṛpa śaknuvanti vimucyate kena nāma sa deśo yatra asti sāndraḥ sumanaḥ-pracāraḥ //

ityujjvale tasya vacaḥprasūne nīte 'pi karṇātithitāṃ vihasya
nṛpo babhūvāstamanāḥ sacitraṃ smṛtāhirājendrasutāvilāsaḥ // PNc_14.77

ity-ujjvale tasya vacaḥ-prasūne nīte 'pi karṇa-atithitāṃ vihasya nṛpo babhūva astamanāḥ sacitraṃ smṛta-ahi-rājendra-sutā-vilāsaḥ //

puṣpapravālāṅkuramaṇḍalaṃ tat kvaṇadvimānāvalihemaghaṇṭam
vanaṃ vihāyātha samagram agre cacāla vidyādhararājasainyam // PNc_14.78

puṣpa-pravāla-aṅkura-maṇḍalaṃ tat kvaṇad-vimāna-āvali-hema-ghaṇṭam vanaṃ vihāya atha samagram agre cacāla vidyādhara-rāja-sainyam //

gaṅgāvarṇanam (PNc_p356186)

gaṅgā-varṇanam-

atha pravālādharabimbacumbiparisphuratphenavilāsahāsā
vācālahaṃsāvalikāñcidāmasanāthatīrorunitambabimbā // PNc_14.79

atha pravāla-adharabimba-cumbiparisphurat-phena-vilāsa-hāsā vācāla-haṃsa-āvalikāñci-dāmasanātha-tīra-ūru-nitambabimbā //

samīravellattaṭahemavallilolaprabhāpiñjaritormilekhā
vilāsamajjatphaṇirājakanyāsaṅkrāntakāntastanakuṅkumeva // PNc_14.80

samīra-vellat-taṭa-hemavallilola-prabhā-piñjarita-ūrmi-lekhā vilāsa-majjat-phaṇirāja-kanyāsaṅkrānta-kānta-stana-kuṅkuma īva //

nimagnadiṅnāgakapolabhittisantānaniryanmadaveṇikṛṣṇā
tṛtīyanetrānaladhūmavallikalaṅkiteva tripurāntakasya // PNc_14.81

nimagna-diṅnāga-kapola-bhittisantāna-niryan-mada-veṇi-kṛṣṇā tṛtīya-netra-anala-dhūma-vallikalaṅkita īva tripura-antakasya //

bhārānamadbhogiphaṇāsthitāyāḥ sthalocchaladvīcicayacchalena
uttambhayantīva tale satarkam arkopalastambhaśatāni bhūmeḥ // PNc_14.82

bhārā-namad-bhogi-phaṇa-āsthitāyāḥ sthala-ucchalad-vīci-cayac-chalena uttam-bhayanti īva tale satarkam arkopala-stambha-śatāni bhūmeḥ //

taṭodgataprāṃśu tamālarājichāyāghanaśyāmalitārdhabhāgā
mūrtis tuṣārācalatulyakāntir umāpatiśrīdharayor ivaikā // PNc_14.83

taṭa-udgata-prāṃśu tamāla-rājichāyā-ghana-śyāmalita-ardha-bhāgā mūrtis tuṣāra-acala-tulya-kāntir umāpati-śrīdharayor iva ekā //

kādambacañcūddhṛtacakravākīpāriplavavyaktamṛṇālakāṇḍā
caṇḍīdhavonnaddhajaṭāviṭaṅkakṛṣṭendulekhāṅkuradantureva // PNc_14.84

kādamba-cañcu-uddhṛta-cakravākīpāriplava-vyakta-mṛṇāla-kāṇḍā caṇḍīdhava-unnaddha-jaṭā-viṭaṅkakṛṣṭa-indu-lekhā-aṅkura-dantura īva //

taraṅgabhaṅgojjvalacāmaraśrīr uddaṇḍahemāmburuhātapatrā
puṇyā puro dūrata eva tena trimārgagādṛśyata pārthivena // PNc_14.85

taraṅga-bhaṅga-ujjvala-cāmara-śrīr uddaṇḍa-hema-amburuha-ātapatrā puṇyā puro dūrata eva tena tri-mārga-ga ādṛśyata pārthivena //

SYNTAX: kulaka

tasyās taṭe 'tha kusumāvacayaśramārtasīmantinīnivahasasmitavīkṣitāyāḥ
vidyādhareṇa vidadhe dhavalormidhautaparyantahemasikate pṛtanāniveśaḥ // PNc_14.86

tasyās taṭe 'tha kusuma-avacaya-śrama-ārtasīmantinī-nivaha-sasmita-vīkṣitāyāḥ vidyādhareṇa vidadhe dhavala-ūrmi-dhautaparyanta-hema-sikate pṛtanā-niveśaḥ //

tad anu puline sadyo vidyādharaiḥ parikalpitaṃ nrpatir aviśal līlāgāraṃ saḥ sāhasalāñchanaḥ
bhramam ajanayan netrotkīrṇā iti pratibimbitāḥ sitamaṇimaye yasminn anto bahiś ca mṛgīdṛśaḥ // PNc_14.87

tad anu puline sadyo vidyādharaiḥ parikalpitaṃ nrpatir aviśal līlā-agāraṃ saḥ sāhasalāñchanaḥ bhramam ajanayan netra-utkīrṇā iti pratibimbitāḥ sita-maṇi-maye yasminn anto bahiś ca mṛgīdṛśaḥ //

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye pātālā1valokano nāma caturdaśaḥ sargaḥ

(PNc_14)

pañcadaśaḥ sargaḥ

atha sāndragharmajalabindululitatilakaḥ pracakrame
hemakamalasubhage saritaḥ salile nimaṅktum asitekṣaṇājanaḥ // PNc_15.1

atha sāndra-gharma-jala-bindululita-tilakaḥ pracakrame hema-kamala-subhage saritaḥ salile nimaṅktum asita-īkṣaṇā-janaḥ //

śramam etya muñcata madamburabhasaparirambhalīlayā
evam avadad iva dīrghadṛśaḥ kalahaṃsayūthaninadena jāhnavī // PNc_15.2

śramam etya muñcata mad-amburabhasa-parirambha-līlayā evam avadad iva dīrgha-dṛśaḥ kalahaṃsa-yūtha-ninadena jāhnavī //

marutāvadhūtakaladhautakamalamakarandagandhinā
ūrmidalanaśiśireṇa balād abalājanasya nunude pariśramaḥ // PNc_15.3

maruta āvadhūta-kala-dhautakamala-makaranda-gandhinā ūrmi-dalana-śiśireṇa balād abalā-janasya nunude pariśramaḥ //

parividdharekham adhitīraviracitapade vadhūjane
kāntim udavahad amartyasarit taṭarūḍhakāñcanalateva kāṃ cana // PNc_15.4

parividdha-rekham adhitīraviracita-pade vadhū-jane kāntim udavahad amartya-sarit taṭa-rūḍha-kāñcana-lata īva kāṃ cana //

sitacakṣuṣām asitaratnarucimuṣi mṛṇālinīdale
sthūlajalalavanibhena dadhe navamauktikārdha iva jāhnukanyayā // PNc_15.5

sita-cakṣuṣām asita-ratnaruci-muṣi mṛṇālinī-dale sthūla-jala-lava-nibhena dadhe nava-mauktika-ardha iva jāhnu-kanyayā //

uditatrapā iva vilāsamasṛṇagamanena subrhuvām
jagmur amarasaritaḥ pulinaṃ sahasā vihāya kalahaṃsapaṅktayaḥ // PNc_15.6

udita-trapā iva vilāsamasṛṇa-gamanena subrhuvām jagmur amara-saritaḥ pulinaṃ sahasā vihāya kalahaṃsa-paṅktayaḥ //

dhavalābhrakachuritabhittilikhitalalitāṅganālipim
apsu kuvalayadṛśāṃ pratimāḥ sitaratnadarpaṇanibhāsu lebhire // PNc_15.7

dhavala-abhraka-churita-bhittilikhita-lalita-aṅganā-lipim apsu kuvalaya-dṛśāṃ pratimāḥ sita-ratna-darpaṇa-nibhāsu lebhire //

atha vallabhārpitakarāgranihitanijapāṇipallavāḥ
vārivikacakanakābjarajaḥkapiśormimālam abalā jagāhire // PNc_15.8

atha vallabha-arpita-kara-agranihita-nija-pāṇi-pallavāḥ vāri-vikaca-kanaka-abja-rajaḥkapiśa-ūrmi-mālam abalā jagāhire //

sudṛśāṃ nimajjya surasindhupayasi niyamasthitair iva
ūrmitaralitamayūkhaśikhair maṇinūpuraiḥ sapadi maunam ādade // PNc_15.9

sudṛśāṃ nimajjya sura-sindhupayasi niyama-sthitair iva ūrmi-taralita-mayūkha-śikhair maṇi-nūpuraiḥ sapadi maunam ādade //

kucaluptapatralatayātha vigalitavisūtrahārayā
prāpi ratiramaṇavilāsatulā lalitabhruvāṃ jalavihāralīlayā // PNc_15.10

kuca-lupta-patra-lataya ātha vigalita-visūtra-hārayā prāpi rati-ramaṇa-vilāsa-tulā lalita-bhruvāṃ jala-vihāra-līlayā //

navakuṅkumāruṇapurandhrikucakalaśatāḍitaṃ payaḥ
rāgam abhajata na kasya bhavet sulabhāṅgakhelad abalasya vikriyā // PNc_15.11

nava-kuṅkuma-aruṇa-purandhrikuca-kalaśa-tāḍitaṃ payaḥ rāgam abhajata na kasya bhavet sulabha-aṅga-khelad abalasya vikriyā //

vikiran vihasya maṇiśṛṅgadhṛtam udakam etya pṛṣṭhataḥ
sācimukulitadṛśā dadṛśe dayito muhur valitakaṇṭham ekayā // PNc_15.12

vikiran vihasya maṇi-śṛṅgadhṛtam udakam etya pṛṣṭhataḥ sāci-mukulita-dṛśā dadṛśe dayito muhur valita-kaṇṭham ekayā //

VAR 15.12b: {pṛṣṭhataḥ\lem \em; pṛṣṭataḥ \ed}

pariṇāhavat kucaniṣiddhakaraṇavalanotkadorlatam
lolamukharamaṇikaṅkaṇayā vidadhe jale murajavādyamanyayā // PNc_15.13

pariṇāhavat kuca-niṣiddhakaraṇa-valana-utka-dor-latam lola-mukhara-maṇi-kaṅkaṇayā vidadhe jale muraja-vādyamanyayā //

hariṇīdṛśo hṛtapurandhrikucakalaśakuṅkumāṅkitā
kṣipram adhijaghanam ūrmilatā śithileva hemaraśanā vididyute // PNc_15.14

hariṇī-dṛśo hṛta-purandhrikuca-kalaśa-kuṅkuma-aṅkitā kṣipram adhijaghanam ūrmi-latā śithila īva hema-raśanā vididyute //

salilaṃ kirantam avalokya ramaṇam aparāṅganāmukhe
citram aviraladhṛtāśrulave nimimīla kā cid abalā vilocane // PNc_15.15

salilaṃ kirantam avalokya ramaṇam apara-aṅganā-mukhe citram avirala-dhṛta-aśru-lave nimimīla kā cid abalā vilocane //

drutam atruṭad vibudhasindhunibiḍalaharīkarāhatam
hāravalayam aravindadṛśāṃ kuśalaṃ kuto 'sti guṇināṃ jaḍāntare // PNc_15.16

drutam atruṭad vibudha-sindhunibiḍa-laharī-kara-āhatam hāra-valayam aravinda-dṛśāṃ kuśalaṃ kuto 'sti guṇināṃ jaḍa-antare //

śuśubhe kayāpi karayantranihitaśucivāridhārayā
muktasitakusumasāyakayā makarāṅkacāpalatayeva bālayā // PNc_15.17

śuśubhe kaya āpi kara-yantranihita-śuci-vāri-dhārayā mukta-sita-kusuma-sāyakayā makara-aṅka-cāpa-lataya īva bālayā //

pariveṣavibhramaniveśimanasijatuṣāradīdhiteḥ
ko 'pi karakisalaye kamitā vidadhe mṛṇālavalayaṃ mṛgīdṛśaḥ // PNc_15.18

pariveṣa-vibhrama-niveśimanasi-ja-tuṣāra-dīdhiteḥ ko 'pi kara-kisalaye kamitā vidadhe mṛṇāla-valayaṃ mṛgī-dṛśaḥ //

hṛdayeśamuktajaladhautamalayajavilepanair hriyā
lakṣyanavanakhapadāv aparā nalinīdalena pidadhe payodharau // PNc_15.19

hṛdaya-īśa-mukta-jala-dhautamalaya-ja-vilepanair hriyā lakṣya-nava-nakha-padāv aparā nalinī-dalena pidadhe payodharau //

abhito 'ṅganāmukhamṛgāṅkam uḍunikarakāntim ādade
kelitaralataruṇīnibiḍastanatāḍite payasi budbudotakaraḥ // PNc_15.20

abhito 'ṅganā-mukha-mṛgāṅkam uḍu-nikara-kāntim ādade keli-tarala-taruṇī-nibiḍastana-tāḍite payasi budbuda-utakaraḥ //

vidadhe vadhūr nijakarāgragalitamaṇikaṅkaṇāṅkite
meghaśakala iva sendradhanur valayodare nayanam abjinīdale // PNc_15.21

vidadhe vadhūr nija-kara-agragalita-maṇi-kaṅkaṇa-aṅkite megha-śakala iva sa-indradhanur valaya-udare nayanam abjinī-dale //

asitāñjanāṅkam abhijātakuvalayadṛśāṃ dṛśo 'ntarāt
nīramahṛta na hi śuddhimatāṃ taṭavṛttir āśritakalaṅkamārjane // PNc_15.22

asita-añjana-aṅkam abhijātakuvalaya-dṛśāṃ dṛśo 'ntarāt nīramahṛta na hi śuddhimatāṃ taṭa-vṛttir āśrita-kalaṅka-mārjane //

taralormilaṅghitanitambaphalakalulitācchavāsaḥ
phenapaṭalam asitābjadṛśaḥ kṣaṇam ekam aṃśukavilāsam ādade // PNc_15.23

tarala-ūrmi-laṅghita-nitambaphalaka-lulita-accha-vāsaḥ phena-paṭalam asita-abja-dṛśaḥ kṣaṇam ekam aṃśuka-vilāsam ādade //

sudṛśaḥ sphuṭaṃ navanakhāṅkam urasi jaladhatakuṅkume
kāntanihitanayanaṃ pidadhe pṛthuhāratārataralāṃśupallavaḥ // PNc_15.24

sudṛśaḥ sphuṭaṃ nava-nakha-aṅkam urasi jala-dhata-kuṅkume kānta-nihita-nayanaṃ pidadhe pṛthu-hāra-tāra-tarala-aṃśu-pallavaḥ //

lulitāñjanasya nayanasya sahabhuvam ivekṣituṃ śriyam
lagnajalasaralitair alakair luluṭhe lalāṭataṭasīmni subhruvaḥ // PNc_15.25

lulita-añjanasya nayanasya saha-bhuvam ivā ikṣituṃ śriyam lagna-jala-saralitair alakair luluṭhe lalāṭa-taṭa-sīmni subhruvaḥ //

dadhatīva kāpi rucim āpa manasijavilāsavallakīm
aṃsavinihitamṛṇālalatātalavarty alābuparivartulastanī // PNc_15.26

dadhati īva ka āpi rucim āpa manasija-vilāsa-vallakīm aṃsa-vinihita-mṛṇāla-latātala-varty alābu-parivartula-stanī //

salilāhatitruṭitahāraparigalitamauktikabhramāt
mugdhayuvatir aparā nidadhe dṛśam abjinīdalapuṭodabinduṣu // PNc_15.27

salila-āhati-truṭita-hāraparigalita-mauktika-bhramāt mugdha-yuvatir aparā nidadhe dṛśam abjinī-dala-puṭa-udabinduṣu //

dhavalodarair bhayavaśena taralavalitair vilocanaiḥ
nīlanalinadaladāmadṛśāṃ śapharaiḥ samaṃ suciram apsu babhrame // PNc_15.28

dhavala-udarair bhaya-vaśena tarala-valitair vilocanaiḥ nīla-nalina-dala-dāma-dṛśāṃ śapharaiḥ samaṃ suciram apsu babhrame //

galitāṅgadā gurutaraṅgadalitamaṇikarṇapūrakāḥ
srastakanakavalayāḥ sudṛśaḥ ślathabandharatnaraśanāś cakāśire // PNc_15.29

galita-aṅgadā guru-taraṅgadalita-maṇi-karṇa-pūrakāḥ srasta-kanaka-valayāḥ sudṛśaḥ ślatha-bandha-ratna-raśanāś cakāśire //

atikampam ūrmikuṭilabhru bahalanavakuṅkumāruṇam
straiṇakaratalanirastam abhūd upajātakopam iva jāhnavījalam // PNc_15.30

atikampam ūrmi-kuṭila-bhru bahala-nava-kuṅkuma-aruṇam straiṇa-kara-tala-nirastam abhūd upajāta-kopam iva jāhnavī-jalam //

akarot padaṃ pṛthunitambavilulitajalārdraveṇiṣu
nīralavaśabalagaṇḍatalāsv abalāsu kuṇḍalitakārmukaḥ smaraḥ // PNc_15.31

akarot padaṃ pṛthu-nitambavilulita-jala-ārdra-veṇiṣu nīra-lava-śabala-gaṇḍa-talāsv abalāsu kuṇḍalita-kārmukaḥ smaraḥ //

cyutaratnabhūṣaṇamarīciracitasuracāpamaṇḍalam
keśakusumaśabalam śuśubhe sudṛśām anaṅgamadadīpanaṃ payaḥ // PNc_15.32

cyuta-ratna-bhūṣaṇa-marīciracita-sura-cāpa-maṇḍalam keśa-kusuma-śabalam śuśubhe sudṛśām anaṅga-mada-dīpanaṃ payaḥ //

atha tābhir ekatapanīyasarasijasanāthapāṇibhiḥ
śrībhir iva samudatāri tataḥ punaruktacāṭupaṭubhiḥ priyaiḥ saha // PNc_15.33

atha tābhir eka-tapanīyasarasija-sa-nātha-pāṇibhiḥ śrībhir iva samudatāri tataḥ punarukta-cāṭu-paṭubhiḥ priyaiḥ saha //

sajalāṃśukāntiviśadāṅgajanitanibiḍatrapākulāḥ
vyaktanavanakhapadābharaṇāḥ priyalocanāny aramayan mṛgīdṛśaḥ // PNc_15.34

sa-jala-aṃśu-kānti-viśada-aṅgajanita-nibiḍa-trapā-ākulāḥ vyakta-nava-nakha-pada-ābharaṇāḥ priya-locanāny aramayan mṛgī-dṛśaḥ //

atha tā gṛhītaśaradindudhavalasicayāḥ prasādhanām
cakrur adhivapur amartyasaritpulinasthalīkanakavallidhāmasu // PNc_15.35

atha tā gṛhīta-śarad-indudhavala-sicayāḥ prasādhanām cakrur adhivapur amartya-saritpulina-sthalī-kanaka-valli-dhāmasu //

tilakāṅkitāḥ pracurapuṣpaparimalamuco mṛgīdṛśaḥ
ūḍhanavalalitapatralatā dadhur aṅgajopavanarājivibhramam // PNc_15.36

tilaka-aṅkitāḥ pracura-puṣpaparimala-muco mṛgī-dṛśaḥ ūḍha-nava-lalita-patra-latā dadhur aṅgaja-upavana-rāji-vibhramam //

na cirād alaṅkṛtiviśeṣavihitarucayo 'tipeśalāḥ
lakṣyanavanavarasāḥ śucayaḥ kavipuṅgavoktaya ivāṅganā babhuḥ // PNc_15.37

na cirād alaṅkṛti-viśeṣavihita-rucayo 'tipeśalāḥ lakṣya-nava-nava-rasāḥ śucayaḥ kavi-puṅgava-uktaya iva aṅganā babhuḥ //

vahati sma nirmalakapolalikhitamṛganābhipatrakam
kāpi nibhṛtamadhupāvalimat kaladhautakokanadakāntam ānanam // PNc_15.38

vahati sma nirmala-kapolalikhita-mṛganābhi-patrakam ka āpi nibhṛta-madhupa-āvalimat kala-dhauta-koka-nada-kāntam ānanam //

adhikarṇam udgatamayūkhamarakatamanoharodaram
bālam iva madanakalpataror dalam ekayā kanakapatram ādade // PNc_15.39

adhikarṇam udgata-mayūkhamarakata-manohara-udaram bālam iva madana-kalpataror dalam ekayā kanaka-patram ādade //

dhṛtayāvakāṅkam api kāntavadanaparicumbanocite
rāgamadhurarucake nidadhe dayite ca kā cana cakoralocanā // PNc_15.40

dhṛta-yāvakāṅkam api kāntavadana-paricumbana-ucite rāga-madhura-rucake nidadhe dayite ca kā cana cakora-locanā //

hariṇāṅkasundaram anekaviśadaguṇagumphitākṛtim
hāram avahad aparā na paraṃ hṛdi kāntam apy asamabāṇadīpanam // PNc_15.41

hariṇa-aṅka-sundaram anekaviśada-guṇa-gumphita-ākṛtim hāram avahad aparā na paraṃ hṛdi kāntam apy asamabāṇa-dīpanam //

itarā padāṅkam iva mattamadanakariṇo 'likodare
sāndramṛgamadanamaṣīracitaṃ tilakaṃ kuraṅgatilakānanā dadhe // PNc_15.42

itarā padāṅkam iva mattamadana-kariṇo 'lika-udare sāndra-mṛga-madana-maṣī-racitaṃ tilakaṃ kuraṅga-tilaka-ānanā dadhe //

hṛtasuptahemaśatapatrarucimukulitāṅgulīdale
kā cid itarakarasaṅghaṭitaṃ nidadhe vilāsamaṇikaṅkaṇaṃ kare // PNc_15.43

hṛta-supta-hema-śata-patraruci-mukulita-aṅgulī-dale kā cid itara-kara-saṅghaṭitaṃ nidadhe vilāsa-maṇi-kaṅkaṇaṃ kare //

uditāsu kāñciguṇamadhyamarakatamarīcisūciṣu
vyaktim alabhata na romalatā smaradīpakajjalaśikhā mṛgīdṛśām // PNc_15.44

uditāsu kāñci-guṇa-madhyamarakata-marīci-sūciṣu vyaktim alabhata na romalatā smara-dīpa-kajjala-śikhā mṛgī-dṛśām //

sarasāgaseva ramaṇena caraṇanalinānuṣaṅgiṇā
puṣpaśarataralitā dadhire maṇinūpureṇa mṛgalocanā rucim // PNc_15.45

sarasāgasa īva ramaṇena caraṇa-nalina ānuṣaṅgiṇā puṣpa-śara-taralitā dadhire maṇi-nūpureṇa mṛga-locanā rucim //

dadhatībhir indukarajālaśabalatimirormivibhramam
ūḍhadhavalakusumābhir alaṃ kabarīlatābhir abalāś cakāśire // PNc_15.46

dadhatībhir indu-kara-jālaśabala-timira-ūrmi-vibhramam ūḍha-dhavala-kusumābhir alaṃ kabarī-latābhir abalāś cakāśire //

priyapāṇipaṅkajadhṛteṣu sakalaśaśibimbabandhuṣu
vaktrakamalam aviloladṛśo maṇidarpaṇeṣu dadṛśuḥ purandhrayaḥ // PNc_15.47

priya-pāṇi-paṅkaja-dhṛteṣu sakala-śaśi-bimba-bandhuṣu vaktra-kamalam avilola-dṛśo maṇi-darpaṇeṣu dadṛśuḥ purandhrayaḥ //

prakaṭaṃ dadhaj jhaṭiti rāgam alaghum atha vāruṇīṃ prati
kāntinikara iva tigmarucer vanitājano 'bhimukhatāṃ samādade // PNc_15.48

prakaṭaṃ dadhaj jhaṭiti rāgam alaghum atha vāruṇīṃ prati kānti-nikara iva tigma-rucer vanitā-jano 'bhimukhatāṃ samādade //

udiyāya mānatimiraughavighaṭanapaṭur mano'mbare
bālakuvalayadṛśāṃ viśade śanakair manobhuvakuraṅgalāñchanaḥ // PNc_15.49

udiyāya māna-timira-aughavighaṭana-paṭur mano-'mbare bāla-kuvalaya-dṛśāṃ viśade śanakair manobhuva-kuraṅga-lāñchanaḥ //

aruṇāṅgulīdalaniruddhanavakanakakośakarṇikaiḥ
sāndramadhuparimalaī ruruce karapaṅkajair atha cakoracakṣuṣām // PNc_15.50

aruṇa-aṅgulī-dala-niruddhanava-kanaka-kośa-karṇikaiḥ sāndra-madhu-parimalaī ruruce kara-paṅkajair atha cakora-cakṣuṣām //

maṇiśuktiṣu kṣaṇam upoḍhakuvalayasugandhisīdhuṣu
nyasyad asamaśarayantram iva bhramati sma bhṛṅgakulam utsukotsukam // PNc_15.51

maṇi-śuktiṣu kṣaṇam upoḍhakuvalaya-sugandhi-sīdhuṣu nyasyad asama-śara-yantram iva bhramati sma bhṛṅga-kulam utsuka-utsukam //

15.51c: śleṣa

ruruce 'limaṇḍalam udaṃśukamalacaṣakopari sthitam
ekam iva ratipater uditaṃ tapanīyadaṇḍam asitoṣṇavāraṇam // PNc_15.52

ruruce 'li-maṇḍalam udaṃśukamala-caṣaka-upari sthitam ekam iva ratipater uditaṃ tapanīya-daṇḍam asita-uṣṇa-vāraṇam //

VAR 15.52b: {kamala#\lem \em; kamaka# \ed}

vidhṛtā kare priyatamena katipayaśilīmukhānvitā
cittam akṛta vivaśaṃ sudṛśāṃ kusumeṣukārmukalateva vāruṇī // PNc_15.53

vidhṛtā kare priyatamena katipaya-śilīmukha-anvitā cittam akṛta vivaśaṃ sudṛśāṃ kusuma-iṣu-kārmuka-lata īva vāruṇī //

15.53d: śleṣa

atirāgiṇi praṇayiṇīva madhuni paricumbitānane
vyaktim alabhata mado hṛdaye pulakaḥ kapolaphalake ca subhruvām // PNc_15.54

atirāgiṇi praṇayiṇi iva madhuni paricumbita-ānane vyaktim alabhata mado hṛdaye pulakaḥ kapola-phalake ca subhruvām //

pratimāgatendukarajāladhavalitam iva śriyaṃ dadhe
pānanamitamukhamugdhavadhūvigaladvilāsahasitachaṭaṃ madhu // PNc_15.55

pratimā-gata-indu-kara-jāladhavalitam iva śriyaṃ dadhe pāna-namita-mukha-mugdha-vadhūvigalad-vilāsa-hasita-chaṭaṃ madhu //

madhu kāpi pāṭalakapolataralakaladhautakuṇḍalā
lolanijamukhatuṣārakarapratibimbagarbham abhikārpitaṃ papau // PNc_15.56

madhu ka āpi pāṭala-kapolatarala-kaladhauta-kuṇḍalā lola-nija-mukha-tuṣāra-karapratibimba-garbham abhika-arpitaṃ papau //

atiraktam āyatatareṇa vilasadasitotpalaśriyā
kāmam apibadaparendumukhī caṣakeṇa sīdhu, nayanena vallabham // PNc_15.57

atiraktam āyata-tareṇa vilasad-asita-utpala-śriyā kāmam apibad-apara-indu-mukhī caṣakeṇa sīdhu, nayanena vallabham //

agamat trayasya samam eva parimalarasajñatām aliḥ
kalpaviṭapimadhunaḥ pramadā mukhamārutasya vikacotpalasya // PNc_15.58

agamat trayasya samam eva parimala-rasa-jñatām aliḥ kalpa-viṭapi-madhunaḥ pramadā mukha-mārutasya vikaca-utpalasya //

adharāgracumbanam avāpya kamaladaladīrghacakṣuṣām
śvāsataralam ajaniṣṭa mudā muhurāttalāsyam iva kāpiśāyanam // PNc_15.59

adhara-agra-cumbanam avāpya kamala-dala-dīrgha-cakṣuṣām śvāsa-taralam ajaniṣṭa mudā muhura-ātta-lāsyam iva kāpiśāyanam //

madam āsavena rameṇa nakhapadam ivārpitaṃ hṛdi
nātiviśadapadabandhamatho navasāhasāṅkacaritaṃ jaguḥ striyaḥ // PNc_15.60

madam āsavena rameṇa nakha-padam iva arpitaṃ hṛdi na ativiśada-pada-bandhamatho navasāhasāṅkacaritaṃ jaguḥ striyaḥ //

madirārpitādharadalena yuvatir amṛtachaṭopamā
premarasamṛduṣu dīrghadṛśāṃ hṛdayeṣu pallavayati sma manmatham // PNc_15.61

madirā-arpita-adhara-dalena yuvatir amṛta-chaṭā-upamā prema-rasa-mṛduṣu dīrgha-dṛśāṃ hṛdayeṣu pallavayati sma manmatham //

dayitāhite yuvajanena vilasadatipāṭaladyutau
kāmasuhṛdi vihitaḥ praṇayaḥ prathamaṃ madhuny adharapallave tataḥ // PNc_15.62

dayitā-hite yuva-janena vilasad-atipāṭala-dyutau kāma-suhṛdi vihitaḥ praṇayaḥ prathamaṃ madhuny adhara-pallave tataḥ //

avadhūtamānamadhupānarasarabhasataḥ prasannatām
prāpur atipṛthudṛśāṃ sahasā hṛdayāni cācchamaṇibhājanāni ca // PNc_15.63

avadhūta-māna-madhupānarasa-rabhasataḥ prasannatām prāpur atipṛthudṛśāṃ sahasā hṛdayāni ca accha-maṇi-bhājanāni ca //

dayitām anaṅgamadasūtim asitanalināvataṃsakām
sāndraruciyuvajano madirāṃ paricumbati sma na paraṃ vadhūm api // PNc_15.64

dayitām anaṅga-mada-sūtim asita-nalina-avataṃsakām sāndra-ruci-yuva-jano madirāṃ paricumbati sma na paraṃ vadhūm api //

anayan sahaiva śithilatvam ubhayam ubhayena yoṣitām
vrīḍam aruṇarucinā madhunā maṇikāñcidāma ca kareṇa kāminaḥ // PNc_15.65

anayan saha eva śithilatvam ubhayam ubhayena yoṣitām vrīḍam aruṇa-rucinā madhunā maṇi-kāñci-dāma ca kareṇa kāminaḥ //

sudṛśāṃ madād atha parisrud aruṇitasitodarāḥ karāt
petur amarasaritaḥ puline maṇiśuktayaḥ priyatame ca dṛṣṭayaḥ // PNc_15.66

sudṛśāṃ madād atha parisrud aruṇita-sita-udarāḥ karāt petur amara-saritaḥ puline maṇi-śuktayaḥ priyatame ca dṛṣṭayaḥ //

navapallavāruṇam uvāha dhṛtataruṇavāruṇīmadaḥ
rāgam atha śucini gaṇḍatale nayanodare ca madirekṣanājanaḥ // PNc_15.67

nava-pallava-aruṇam uvāha dhṛta-taruṇa-vāruṇīmadaḥ rāgam atha śucini gaṇḍa-tale nayana-udare ca madirā-īkṣanā-janaḥ //

aparisphuṭoktilalitāsu madamukuladīrghadṛṣṭiṣu
tāsu śabalakusumāṃsalasatkabarīlatāsu padam ādadhe smaraḥ // PNc_15.68

aparisphuṭa-ukti-lalitāsu mada-mukula-dīrgha-dṛṣṭiṣu tāsu śabala-kusuma-aṃsa-lasatkabarī-latāsu padam ādadhe smaraḥ //

āpānabhūr avasitāsavarāgadīrghasendīvarasphaṭikaśuktiśatā cakāse
kautūhalān madavilolavadhūvilāsavyālokanonmiṣitavaktraparampareva // PNc_15.69

āpāna-bhūr avasita-āsava-rāga-dīrghasa-indīvara-sphaṭika-śukti-śatā cakāse kautūhalān mada-vilola-vadhū-vilāsavyālokana-unmiṣita-vaktra-parampara īva //

aviralamaṇidīpoddyotadūrāpasarpattimiram amarasindhoḥ kūlakacchaṃ praviśya
atha samamasunāthais tāḥ salīlaṃ niṣeduḥ sarasakanakajambūpallavaprastareṣu // PNc_15.70

avirala-maṇi-dīpa-uddyota-dūra-apasarpattimiram amara-sindhoḥ kūla-kacchaṃ praviśya atha samamasunāthais tāḥ salīlaṃ niṣeduḥ sarasa-kanaka-jambū-pallava-prastareṣu //

sāndronmīlatsaurabhāṇy udvahantyo vidyullekhapiṅgalāny aṅkāni
lakṣmīṃ hemāmbhojamālā ivāpuḥ sāraṅgākṣyaḥ preyasāṃ kaṇṭhalagnāḥ // PNc_15.71

sāndra-unmīlat-saurabhāṇy udvahantyo vidyul-lekha-piṅgalāny aṅkāni lakṣmīṃ hema-ambhoja-mālā ivā apuḥ sāraṅga-akṣyaḥ preyasāṃ kaṇṭha-lagnāḥ //

tato visūtracyutahārayaṣṭiḥ śīrṇāṅgado bhaṅgurakarṇapūraḥ
madena sadyo madirekṣaṇānāṃ ratotsavaḥ pallavito babhūva // PNc_15.72

tato visūtra-cyuta-hāra-yaṣṭiḥ śīrṇa-aṅgado bhaṅgura-karṇa-pūraḥ madena sadyo madirā-īkṣaṇānāṃ rata-utsavaḥ pallavito babhūva //

nānāṅgarāgaśabale ślathabandhaloladhammillamālyakusumaprakarāvakīrṇe
puṣpeṣutalpe iva vakṣasi vallabhānāṃ nidrām avāpur atha tāḥ surataśrameṇa // PNc_15.73

nānā-aṅga-rāga-śabale ślatha-bandha-loladhammilla-mālya-kusuma-prakara-avakīrṇe puṣpa-iṣu-talpe iva vakṣasi vallabhānāṃ nidrām avāpur atha tāḥ surata-śrameṇa //

kandarpasya trilokīhaṭhavijayamahāsāhasotsāhahetur dhunvaṃs tatpakṣmadhūlivyatikarakapiśaḥ kāñcanāmbhoruhāṇi
tanvānas tīrarūḍhatridaśatarulatālāsyam ālasyabhājāṃ tāsāṃ saṃbhogakeliklamabharam aharajjāhnavīvīcivātaḥ // PNc_15.74

kandarpasya trilokī-haṭha-vijaya-mahā-sāhasa-utsāha-hetur dhunvaṃs tat-pakṣma-dhūli-vyatikara-kapiśaḥ kāñcana-ambhoruhāṇi tanvānas tīra-rūḍha-tridaśa-taru-latā-lāsyam ālasya-bhājāṃ tāsāṃ saṃbhoga-keli-klama-bharam aharaj-jāhnavī-vīci-vātaḥ //

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye pātāla-gaṅgā2vagāhano nāma pañcadaśaḥ sargaḥ

(PNc_15)

ṣoḍaśaḥ sargaḥ

atrāntare nabhaḥsindhupulinaṃ prāpa pāṭalā
dadhaty anaṅgalekhena lāñchitaṃ pāṇipallavam // PNc_16.1

atra antare nabhaḥ-sindhupulinaṃ prāpa pāṭalā dadhaty anaṅga-lekhena lāñchitaṃ pāṇi-pallavam //

maṇipragrīvakodgīrṇaśunāsīraśarāsanam
apaśyad gaganollekhi tatra sphaṭikaveśma sā // PNc_16.2

maṇi-pragrīvaka-udgīrṇaśunāsīra-śarāsanam apaśyad gagana-ullekhi tatra sphaṭika-veśma sā //

tadindranīladvāre sā hemavetrākule babhau
śliṣyantī sataḍillekhe lekhevendoḥ payomuci // PNc_16.3

tad-indranīla-dvāre sā hema-vetra-ākule babhau śliṣyantī sa-taḍil-lekhe lekha īva indoḥ payomuci //

ratnavātāyanasthasya tiṣṭhan pārśve mahīpateḥ
dvāḥsthaṃ kim api pṛcchantīṃ tām aikṣata ramāṅgadaḥ // PNc_16.4

ratna-vātāyana-sthasya tiṣṭhan pārśve mahīpateḥ dvāḥ-sthaṃ kim api pṛcchantīṃ tām aikṣata ramāṅgadaḥ //

antaḥ praveśayām āsa saś ca tām āttasaṃbhramaḥ
yayau sā ca viśāṃpatyur locanāmṛtavartitām // PNc_16.5

antaḥ praveśayām āsa saś ca tām ātta-saṃbhramaḥ yayau sā ca viśāṃpatyur locana-amṛta-vartitām //

sitāśmaharmyam uttuṅgaṃ jhaṭity adhiruroha sā
ānandakandalīcittam atyacchaṃ pārthivasya ca // PNc_16.6

sita-aśma-harmyam uttuṅgaṃ jhaṭity adhiruroha sā ānanda-kandalī-cittam atyacchaṃ pārthivasya ca //

kṣiticumbitahāraṃ sā praṇanāma mahībhuje
ramāṅgadaṃ karagrāhasauhārdye pātratāṃ nayat // PNc_16.7

kṣiti-cumbita-hāraṃ sā praṇanāma mahībhuje ramāṅgadaṃ kara-grāhasauhārdye pātratāṃ nayat //

nṛpeṇa svayam uktāpi ita ehy ehi pāṭale
tallīlāmaṇiparyaṅkasavidhe niṣasāda sā // PNc_16.8

nṛpeṇa svayam ukta āpi ita ehy ehi pāṭale tal-līlā-maṇi-paryaṅkasavidhe niṣasāda sā //

pāṭalāvākyam (PNc_p382750)

pāṭalā-vākyam

kṛtasambhāṣaṇā sātha tenāvanimanobhuvā
ity avocata dantāṃśuśabalādharapallavā // PNc_16.9

kṛta-sambhāṣaṇā sa ātha tena avani-manobhuvā ity avocata danta-aṃśuśabala-adhara-pallavā //

mudritasmarasaundaryavāntā netrāmṛtachaṭā
iyaṃ mūrtir mahārāja kaccit kuśalinī tava ? // PNc_16.10

mudrita-smara-saundaryavāntā netra-amṛta-chaṭā iyaṃ mūrtir mahārāja kaccit kuśalinī tava ? //

katham etāṃ praviṣṭās tvaṃ bhūmim atyantadurgamām
na kasya vismayāyeyaṃ śaktir atyadbhutā tava // PNc_16.11

katham etāṃ praviṣṭās tvaṃ bhūmim atyanta-durgamām na kasya vismayāya iyaṃ śaktir atyadbhutā tava //

deva vidyādharaḥ ko 'pi śāpān nirmocitas tvayā
ity amandaḥ pravādo 'tra tat ko 'py asi namo 'stu te // PNc_16.12

deva vidyādharaḥ ko 'pi śāpān nirmocitas tvayā ity amandaḥ pravādo 'tra tat ko 'py asi namo 'stu te //

aho guṇena rājendra yena kenāpi gṛhyase
yad evaṃ kliśyase tasyāḥ phaṇīndraduhituḥ kṛte // PNc_16.13

aho guṇena rāja-indra yena kena api gṛhyase yad evaṃ kliśyase tasyāḥ phaṇi-indra-duhituḥ kṛte //

nāyakavākyam (PNc_p384085)

nāyakavākyam

atha vidrumatāmrauṣṭhaluṭhaddaśanadīdhitiḥ
smitvā vasumatīnāthas tām iti pratyabhāṣata // PNc_16.14

atha vidruma-tāmra-oṣṭhaluṭhad-daśana-dīdhitiḥ smitvā vasumatī-nāthas tām iti pratyabhāṣata //

kadācit pāṭale kaccid bhujaṅgapatikanyakā
smaraty asmān sakhīsvairasaṅkathāsv antarāntarā // PNc_16.15

kadācit pāṭale kaccid bhujaṅga-pati-kanyakā smaraty asmān sakhī-svairasaṅkathāsv antara-antarā //

kim anaṅgavatī vakti brūte mālyavatī ca kim
apy asty ahipure 'smākaṃ kiṃvadantī kiyaty api // PNc_16.16

kim anaṅgavatī vakti brūte mālyavatī ca kim apy asty ahi-pure 'smākaṃ kiṃ-vadantī kiyaty api //

phaṇirājasutākarṇaṃ kaccit prāpayya madvacaḥ
vihito ratnacūḍena śukarūpaviparyayaḥ // PNc_16.17

phaṇi-rāja-sutā-karṇaṃ kac-cit prāpayya mad-vacaḥ vihito ratnacūḍena śuka-rūpa-viparyayaḥ //

kim āgatāsi kiṃ caivaṃ parimlāneva lakṣyase
nivedaya drutaṃ yan me kim apy āśaṅkate manaḥ // PNc_16.18

kim āgata āsi kiṃ ca evaṃ parimlāna īva lakṣyase nivedaya drutaṃ yan me kim apy āśaṅkate manaḥ //

lekhārpaṇam (PNc_p385419)

lekha-arpaṇam

iti pṛṣṭavate tasmai sāndrapremārdracetase
kandarpadīpanaṃ lekham arpayām āsa pāṭalā // PNc_16.19

iti pṛṣṭavate tasmai sāndra-prema-ardra-cetase kandarpa-dīpanaṃ lekham arpayām āsa pāṭalā //

tam āttaṃ vācayety uktvā paramārakulodvahaḥ
ramāṅgadasya cikṣepa sambhramottānite kare // PNc_16.20

tam āttaṃ vācaya ity uktvā paramāra-kula-udvahaḥ ramāṅgadasya cikṣepa sambhrama-uttānite kare //

taṃ hemakadalīpatrakastūrilikhitākṣaram
so 'vadhāryātha tasyāgre vyaktavāg ity avāacayat // PNc_16.21

taṃ hema-kadalī-patrakastūri-likhita-akṣaram so 'vadhārya atha tasya agre vyakta-vāg ity avāacayat //

śaśiprabhālekhaḥ (PNc_p386235)

śaśiprabhā-lekhaḥ

svasti sthitasya svaḥsindhutīre phaṇipurasthayā
idaṃ madhyamalokendor mālyavatyā nivedyate // PNc_16.22

svasti sthitasya svaḥ-sindhutīre phaṇi-pura-sthayā idaṃ madhyama-loka-indor mālyavatyā nivedyate //

yadaivāsmatsakhī vindhye tvayā rājan vyayujyata
tadaiveyaṃ kuraṅgīva viddhā hṛdi manobhuvā // PNc_16.23

yada aiva asmat-sakhī vindhye tvayā rājan vyayujyata tada aiva iyaṃ kuraṅgi īva viddhā hṛdi manobhuvā //

dṛṣṭiḥ sarvatra rājendoḥ sudhāniṣyandinī tava
jātā śaśiprabhāyāṃ tu saiva hālāhalachaṭā // PNc_16.24

dṛṣṭiḥ sarvatra rāja-indoḥ sudhā-niṣyandinī tava jātā śaśiprabhāyāṃ tu sa aiva hālāhala-chaṭā //

na vinodayituṃ śakyam eṣā kenāpi vastunā
vineśa tava karpūraśītayā saṅgamāśayā // PNc_16.25

na vinodayituṃ śakyam eṣā kena api vastunā vinā īśa tava karpūraśītayā saṅgama-āśayā //

tvaddarśanopakāriṇyāḥ karoty ekāvalīm iva
iyaṃ pakṣmāgravartyaśrupṛṣatachadmanā dṛśaḥ // PNc_16.26

tvad-darśana-upakāriṇyāḥ karoty eka-āvalīm iva iyaṃ pakṣma-agravarty-aśrupṛṣata-chadmanā dṛśaḥ //

vakti vyaktāśrulekhena nihitena karodare
iyam āpāṇḍugaṇḍena smaratāpamukhendunā // PNc_16.27

vakti vyakta-aśru-lekhena nihitena kara-udare iyam ā-pāṇḍu-gaṇḍena smara-tāpa-mukha-indunā //

śirīṣād api mṛdvaṅgī kveyam āyātalocanā
eṣa kva ca kukūlāgnikarkaśo madanajvaraḥ // PNc_16.28

śirīṣād api mṛdv-aṅgī kva iyam āyāta-locanā eṣa kva ca kukūla-agnikarkaśo madana-jvaraḥ //

neyaṃ pravālaśayyāyāṃ nāpi prāleyaveśmani
na cendumaṇiparyaṅke sakhī nirvṛtim eti naḥ // PNc_16.29

na iyaṃ pravāla-śayyāyāṃ na api prāleya-veśmani na ca indu-maṇi-paryaṅke sakhī nirvṛtim eti naḥ //

nisargaraktam etasyāḥ sakhījanam ivādharam
nayanti kim api mlānim uṣṇā niḥśvasitormayaḥ // PNc_16.30

nisarga-raktam etasyāḥ sakhī-janam iva adharam nayanti kim api mlānim uṣṇā niḥśvasita-ūrmayaḥ //

aratitvam avāpyāmbhaḥkaṇikeva vighūrṇate
eṣā kamalinīpatraśayyāyām āyatekṣaṇā // PNc_16.31

aratitvam avāpya ambhaḥkaṇika īva vighūrṇate eṣā kamalinī-patraśayyāyām āyata-īkṣaṇā //

asyāḥ smarāgnisantaptaṃ vapuḥ śaśikalāmṛdu
nīrandhragharmasalilachaleneva vilīyate // PNc_16.32

asyāḥ smara-agni-santaptaṃ vapuḥ śaśi-kalā-mṛdu nīrandhra-gharma-salilachalena iva vilīyate //

kṛśatām aṅgake gāḍham asyāḥ kusumakomale
āropayati puṣpeṣu maurvīm iva śarāsane // PNc_16.33

kṛśatām aṅgake gāḍham asyāḥ kusuma-komale āropayati puṣpeṣu maurvīm iva śarāsane //

dhṛtayā hṛdi bāleyaṃ vitīrṇaharicandane
nirvāṇam eti bhavataḥ kathayā na jalārdrayā // PNc_16.34

dhṛtayā hṛdi bāla īyaṃ vitīrṇa-hari-candane nirvāṇam eti bhavataḥ kathayā na jala-ardrayā //

ākarṇakṛṣṭakodaṇḍastvāṃ vinā niśitaiḥ śaraiḥ
bhinatty aṅgam anaṅgo 'syāḥ kṣitiś cetasi kāpi me // PNc_16.35

ākarṇa-kṛṣṭa-kodaṇḍastvāṃ vinā niśitaiḥ śaraiḥ bhinatty aṅgam anaṅgo 'syāḥ kṣitiś cetasi ka āpi me //

iyam atyacchahṛdaye dadhaty atisuvṛttatām
bālā māṇikyamukure vimukhī saṃmukhī tvayi // PNc_16.36

iyam atyaccha-hṛdaye dadhaty atisuvṛttatām bālā māṇikya-mukure vimukhī saṃmukhī tvayi //

eṣā śikheva dīpasya mugdhā dagdhadaśāśrayā
smarānilaparāmarśād itaś cetaś ca vepate // PNc_16.37

eṣā śikha īva dīpasya mugdhā dagdha-daśa-āśrayā smara-anila-parāmarśād itaś ca itaś ca vepate //

iyam indudyutiharaṃ yuktam atyāyatair guṇaiḥ
mṛṇālavalayaṃ haste vahati tvāṃ ca cetasi // PNc_16.38

iyam indu-dyuti-haraṃ yuktam atyāyatair guṇaiḥ mṛṇāla-valayaṃ haste vahati tvāṃ ca cetasi //

anaṅgatāpavaty asyā nikāmasarasaṃ hṛdi
saṅkucaty abjinīpatraṃ na tu tvatpremapallavaḥ // PNc_16.39

anaṅga-tāpavaty asyā nikāma-sarasaṃ hṛdi saṅkucaty abjinī-patraṃ na tu tvat-prema-pallavaḥ //

kriyate valayenāsyā maṇibandhe gatāgatam
kārśyāgrabhūmim āptāyās tvayy antaḥkaraṇena ca // PNc_16.40

kriyate valayena asyā maṇibandhe gatāgatam kārśya-agra-bhūmim āptāyās tvayy antaḥkaraṇena ca //

jāyate peśalam api prāyo vastv anyathāpadi
prāpto mṛṇālahāro 'pi yad asyā dāhahetutām // PNc_16.41

jāyate peśalam api prāyo vastv anyathā āpadi prāpto mṛṇāla-hāro 'pi yad asyā dāha-hetutām //

nihitāḥ sāsramālībhir lavalīpākapāṇḍunī
asyāḥ stanataṭe bhāraḥ paraṃ vānīrapallavāḥ // PNc_16.42

nihitāḥ sāsramālībhir lavalīpāka-pāṇḍunī asyāḥ stana-taṭe bhāraḥ paraṃ vānīra-pallavāḥ //

na candanena nośīravāriṇā na jalārdrayā
nāsyāḥ puṭakinīpatraiḥ śamam eti smarajvaraḥ // PNc_16.43

na candanena na uśīravāriṇā na jala-ardrayā na asyāḥ puṭakinī-patraiḥ śamam eti smara-jvaraḥ //

kiṃ cāparam tvam etasyā hṛdayasyādhidevatā
yatas tvanmayam evaiṣā viśvaṃ viśveśa paśyati // PNc_16.44

kiṃ ca aparam tvam etasyā hṛdayasya adhidevatā yatas tvan-mayam eva eṣā viśvaṃ viśveśa paśyati //

ratnacūḍopanītena sandeśena tavādhunā
iyam ucchvasitā kim cit sudhāgaṇḍūṣabandhunā // PNc_16.45

ratnacūḍā-upanītena sandeśena tava adhunā iyam ucchvasitā kim cit sudhā-gaṇḍūṣa-bandhunā //

tāvad āgaccha vegena gṛhītvā hemapaṅkajam
anaṅgavidhunā yāvad iyaṃ śvasiti naḥ sakhī // PNc_16.46

tāvad āgaccha vegena gṛhītvā hema-paṅkajam anaṅga-vidhunā yāvad iyaṃ śvasiti naḥ sakhī //

nāyakasya pratisandeśaḥ (PNc_p392670)

nāyakasya pratisandeśaḥ

evam ākarṇya lalitaṃ lekhārtham atha pārthivaḥ
udbhinnasāndrapulakaḥ pāṭalām ity avocata // PNc_16.47

evam ākarṇya lalitaṃ lekha-artham atha pārthivaḥ udbhinna-sāndra-pulakaḥ pāṭalām ity avocata //

yathā sakhī vaḥ kim api prapannā vidhurāṃ daśām
tathā tvam api mām evaṃ pāṭale kiṃ na paśyasi ? // PNc_16.48

yathā sakhī vaḥ kim api prapannā vidhurāṃ daśām tathā tvam api mām evaṃ pāṭale kiṃ na paśyasi ? //

tad gaccha tāṃ śaśimukhīm āśvāsayitum arhasi
vayam ete ca hemābjam ānetuṃ prayatāmahe // PNc_16.49

tad gaccha tāṃ śaśi-mukhīm āśvāsayitum arhasi vayam ete ca hema-abjam ānetuṃ prayatāmahe //

tathā kāryaṃ na vandhyaḥ syād yathā mama manorathaḥ
vaktavyā mālyavatyaivaṃ madgirā valguvādini // PNc_16.50

tathā kāryaṃ na vandhyaḥ syād yathā mama manorathaḥ vaktavyā mālyavatya aivaṃ mad-girā valgu-vādini //

pāṭalāprayāṇam (PNc_p393762)

pāṭalā-prayāṇam

āvṛttidattasandeśāsā tataḥ pṛthivībhujā
phaṇirājendranagarīṃ tvaritam pāṭalā yayau // PNc_16.51

āvṛtti-datta-sandeśāsā tataḥ pṛthivībhujā phaṇirājendra-nagarīṃ tvaritam pāṭalā yayau //

prasthānaśaṃsī sahasā tasyātha pṛthivīpateḥ
pralayāmbudharadhvānadhīraṃ dadhvāna dundubhiḥ // PNc_16.52

prasthāna-śaṃsī sahasā tasya ātha pṛthivīpateḥ pralaya-ambudhara-dhvānadhīraṃ dadhvāna dundubhiḥ //

vidyādharastrīpuruṣavarṇanam (PNc_p394320)

vidyādhara-strī-puruṣa-varṇanam

nadann utkampimanasāṃ sa vidyādharayoṣitām
ninye priyapariṣvaṅgaślathatām atha dorlatāḥ // PNc_16.53

nadann utkampi-manasāṃ sa vidyādhara-yoṣitām ninye priya-pariṣvaṅgaślathatām atha dor-latāḥ //

kathaṃ cit prāṇanāthasya mukhādharapallavam
bālā vyaghaṭayat kā cit kācid urasaś ca payodharau // PNc_16.54

kathaṃ cit prāṇa-nāthasya mukha-adhara-pallavam bālā vyaghaṭayat kā cit kācid urasaś ca payodharau //

śanair babandha jaghane nakhāṅkavati mekhalām
kāpi smitamukhī kānte tiryagarpitalocanā // PNc_16.55

śanair babandha jaghane nakha-aṅkavati mekhalām ka āpi smita-mukhī kānte tiryag-arpita-locanā //

dṛṣṭiṃ dāsyanti me sakhyaḥ khaṇḍite dantavāsasi
kim atra kṛtyam ity anyā kim api vyākulābhavat // PNc_16.56

dṛṣṭiṃ dāsyanti me sakhyaḥ khaṇḍite danta-vāsasi kim atra kṛtyam ity anyā kim api vyākula ābhavat //

kā cit paryaṅkam ālokya sālaktakapadāṅkitam
anyonyārpitanetrābhir vayasyābhir ahasyata // PNc_16.57

kā cit paryaṅkam ālokya sālaktaka-pada-aṅkitam anyonya-arpita-netrābhir vayasyābhir ahasyata //

ekā māṇikyakaṭakaṃ karāgracyutam ādade
hṛdayaṃ puṣpacāpena madhye viddham ivātmanaḥ // PNc_16.58

ekā māṇikya-kaṭakaṃ kara-agra-cyutam ādade hṛdayaṃ puṣpacāpena madhye viddham ivā atmanaḥ //

cumbanakliṣṭabimbauṣṭhaṃ jāgarāruṇalocanam
mukhāmbhojaṃ dṛśānyonaṃ vilāsibhir apīyata // PNc_16.59

cumbana-kliṣṭa-bimba-oṣṭhaṃ jāgara-aruṇa-locanam mukha-ambhojaṃ dṛśa ānyonaṃ vilāsibhir apīyata //

ratnavatīṃ prati gamanam (PNc_p396194)

ratnavatīṃ prati gamanam

so 'tha pravavṛte gantuṃ vidyādharabalānvitaḥ
rathena rathinām agryaḥ purīṃ ratnavatīm prati // PNc_16.60

so 'tha pravavṛte gantuṃ vidyādhara-bala-anvitaḥ rathena rathinām agryaḥ purīṃ ratnavatīm prati //

ratnacūḍasamāgamaḥ (PNc_p396509)

ratnacūḍa-samāgamaḥ

tataḥ phaṇikumārena ratnacūḍena sa adhvani
samagaṃsta jagatpūjyaḥ pūṣā darśa ivendunā // PNc_16.61

tataḥ phaṇi-kumārena ratnacūḍena sa adhvani samagaṃsta jagat-pūjyaḥ pūṣā darśa iva indunā //

16.16d: ādarśe?

sas tasyopayānīcakre dikcakraskhalitadhvanim
acchinnadānaniṣyandam ātmānam iva vāraṇam // PNc_16.62

sas tasya upayānīcakre dik-cakra-skhalita-dhvanim acchinna-dāna-niṣyandam ātmānam iva vāraṇam //

nṛpasya dīpikākṛtyaṃ cakrire timiracchidaḥ
puraḥ prasarpattatsainyaphaṇāratnāṃśusūcayaḥ // PNc_16.63

nṛpasya dīpikā-kṛtyaṃ cakrire timira-cchidaḥ puraḥ prasarpat-tat-sainyaphaṇā-ratna-aṃśu-sūcayaḥ //

kiyatāpy atha kālena santataiḥ saḥ prayāṇakaiḥ
prapede kusumāśleṣasugandhipavanaṃ vanam // PNc_16.64

kiyata āpy atha kālena santataiḥ saḥ prayāṇakaiḥ prapede kusuma-āśleṣasugandhi-pavanaṃ vanam //

dūtaprasthāpanam (PNc_p397619)

dūta-prasthāpanam

asurādhipatiṃ sāmnā yācituṃ hemapaṅkajam
sthitvā sas tatra purato visasarja ramāṅgadam // PNc_16.65

asura-adhipatiṃ sāmnā yācituṃ hema-paṅkajam sthitvā sas tatra purato visasarja ramāṅgadam //

saś ca trijagataḥ sāram ādāyaiva vinirmitām
uttuṅgaratnaprāsādāṃ prāpa ratnavatīṃ purīm // PNc_16.66

saś ca tri-jagataḥ sāram ādāya eva vinirmitām uttuṅga-ratna-prāsādāṃ prāpa ratnavatīṃ purīm //

rāmārthabaddhakakṣeṇa preṣitaḥ prabhuṇāviśat
parikhārṇavam ullaṅghya sas tāṃ laṅkām ivāṅgadaḥ // PNc_16.67

rāmā-artha-baddha-kakṣeṇa preṣitaḥ prabhuṇa āviśat parikhā-arṇavam ullaṅghya sas tāṃ laṅkām iva aṅgadaḥ //

ko 'yaṃ ko 'py ayam anyonyam evaṃ pallavitoktibhiḥ
kautukastimitākṣaiḥ saḥ pauraiś ciram adṛśyata // PNc_16.68

ko 'yaṃ ko 'py ayam anyonyam evaṃ pallavita-uktibhiḥ kautuka-stimita-akṣaiḥ saḥ pauraiś ciram adṛśyata //

sa candranīlaharmyeṣu dadarśāsurakanyakāḥ
lolās tamālaśyāmeṣu megheṣv iva śatahradāḥ // PNc_16.69

sa candra-nīla-harmyeṣu dadarśa asura-kanyakāḥ lolās tamāla-śyāmeṣu megheṣv iva śatahradāḥ //

nipīyamānaḥ paurastrīnetrasphaṭikaśuktibhiḥ
vairidvipaghaṭāsiṃhaḥ siṃhadvāram avāpa sa // PNc_16.70

nipīyamānaḥ paura-strīnetra-sphaṭika-śuktibhiḥ vairi-dvipa-ghaṭā-siṃhaḥ siṃha-dvāram avāpa sa //

asurendrasya doḥkaṇḍuduḥsthānaikabhaṭākulam
vīraḥ sa aviśad āsthānam atha dvāḥsthaniveditaḥ // PNc_16.71

asurendrasya doḥ-kaṇḍuduḥsthāna-eka-bhaṭa-ākulam vīraḥ sa aviśad āsthānam atha dvāḥstha-niveditaḥ //

asurendravarṇanam (PNc_p399491)

asurendra-varṇanam-

āsīnam añjanaśyāmam uccaiḥ sphaṭikaviṣṭare
himācalendraśikhare navīnam iva nīradam // PNc_16.72

āsīnam añjana-śyāmam uccaiḥ sphaṭika-viṣṭare himācala-indra-śikhare navīnam iva nīradam //

keyūrapadmarāgāṃśumañjarījaṭilaūbhau
bhujau bibhrāṇam ujjvālapratāpajvalanāv iva // PNc_16.73

keyūra-padmarāga-aṃśumañjarī-jaṭilau ubhau bhujau bibhrāṇam ujjvālapratāpa-jvalanāv iva //

urasā ruddhagīrvāṇadvipendraradakoṭinā
hāravallīṃ dadhal lolāṃ dolām iva jayaśriyaḥ // PNc_16.74

urasā ruddha-gīrvāṇadvipa-indra-rada-koṭinā hāra-vallīṃ dadhal lolāṃ dolām iva jaya-śriyaḥ //

dadhānaṃ dīptiparyastatimirau maṇikuṇḍalau
bandīkṛtau sahaivobhau sūryācandramasāv iva // PNc_16.75

dadhānaṃ dīpti-paryastatimirau maṇi-kuṇḍalau bandīkṛtau saha eva ubhau sūryācandramasāv iva //

vīravratasyālaṅkāram ahaṅkārasya jīvitam
jagatām aṅkuśaṃ tatra sa vajrāṅkuśam aikṣata // PNc_16.76

vīra-vratasya alaṅkāram ahaṅkārasya jīvitam jagatām aṅkuśaṃ tatra sa vajrāṅkuśam aikṣata //

tannideśitam adhyāsta sa hiraṇyamayam āsanam
nānāratnāṃśuśabalaṃ śṛṅgaṃ meror ivāryamā // PNc_16.77

tan-nideśitam adhyāsta sa hiraṇyamayam āsanam nānā-ratna-aṃśu-śabalaṃ śṛṅgaṃ meror ivā aryamā //

dūtaṃ prati praśnaḥ (PNc_p401070)

dūtaṃ prati praśnaḥ

kurvan mukhāni smerāṇi daśanajyotsnayā diśām
vidhāya satkriyām evam asurendras tam abravīt // PNc_16.78

kurvan mukhāni smerāṇi daśana-jyotsnayā diśām vidhāya satkriyām evam asurendras tam abravīt //

aho kim api kalyāṇam āsannaphalam adya naḥ
anyathā hi gṛhaṃ santaḥ kim āyānti bhavadvidhāḥ // PNc_16.79

aho kim api kalyāṇam āsanna-phalam adya naḥ anyathā hi gṛhaṃ santaḥ kim āyānti bhavadvidhāḥ //

yad āśrame vaṅkumuner yuvayor vṛttam adbhutam
tat karṇātithitāṃ nītam etya praṇidhibhir mama // PNc_16.80

yad āśrame vaṅku-muner yuvayor vṛttam adbhutam tat karṇa-atithitāṃ nītam etya praṇidhibhir mama //

etayā sāṃprataṃ brūhi yuto vidyādharair ayam
kim ākaṅkṣati vaḥ svāmī phalaṃ pāṭālayātrayā // PNc_16.81

etayā sāṃprataṃ brūhi yuto vidyādharair ayam kim ākaṅkṣati vaḥ svāmī phalaṃ pāṭāla-yātrayā //

niyujyante nṛpeṇārthe nālpīyasi bhavaddṛśāḥ
śeṣo dhṛter bhuvo 'nyatra vyāpārayati kiṃ phaṇān // PNc_16.82

niyujyante nṛpeṇa arthe na alpīyasi bhavad-dṛśāḥ śeṣo dhṛter bhuvo 'nyatra vyāpārayati kiṃ phaṇān //

tad atra prahito rājñā kim artham asi kathyatām
arthināṃ vyarthatām eti na jātu prārthanā mama // PNc_16.83

tad atra prahito rājñā kim artham asi kathyatām arthināṃ vyarthatām eti na jātu prārthanā mama //

ramāṅgadoktiḥ (PNc_p402676)

ramāṅgada-uktiḥ

mārgair ivāyatair vācāṃ śucibhir daśanāṃśubhiḥ
sīmantitādharaḥ smitvā tam ity ūce ramāṅgadaḥ // PNc_16.84

mārgair iva ayatair vācāṃ śucibhir daśana-aṃśubhiḥ sīmantita-adharaḥ smitvā tam ity ūce ramāṅgadaḥ //

āsāṃ sudhārasārdrāṇāṃ śuddhānām asurādhipa
girāṃ tvam eko yat satyam indur bhāsām ivākaraḥ // PNc_16.85

āsāṃ sudhā-rasa-ardrāṇāṃ śuddhānām asura-adhipa girāṃ tvam eko yat satyam indur bhāsām ivā akaraḥ //

kac cit tvayāyam ajñāyi devaḥ sāhasalāñchanaḥ
jagatpradīpam athavā ko na vetti virocanam // PNc_16.86

kac cit tvaya āyam ajñāyi devaḥ sāhasa-lāñchanaḥ jagat-pradīpam athavā ko na vetti virocanam //

phaṇirājasutām eṣa pariṇetuṃ śaśiprabhām
pathānena rathakṣuṇṇaratnaśailena gacchati // PNc_16.87

phaṇi-rāja-sutām eṣa pariṇetuṃ śaśiprabhām patha ānena ratha-kṣuṇṇaratna-śailena gacchati //

tvadvāpihemapadmena śulkasaṃsthā kṛtā kila
asyāḥ pitreti devena tadarthaṃ prahitā vayam // PNc_16.88

tvad-vāpi-hema-padmena śulka-saṃsthā kṛtā kila asyāḥ pitra īti devena tad-arthaṃ prahitā vayam //

anenecchasi cet kartuṃ sakhyaṃ sāhasalakṣmaṇā
tat kārtasvararājīvam ānīya svayam arpyatām // PNc_16.89

anena icchasi cet kartuṃ sakhyaṃ sāhasa-lakṣmaṇā tat kārtasvara-rājīvam ānīya svayam arpyatām //

lumpanti tvanmukhacchāyāṃ yāvan nāsya camūrajaḥ
kuruṣva tāvad ātithyaṃ hemābjena mahībhuje // PNc_16.90

lumpanti tvan-mukha-cchāyāṃ yāvan na asya camū-rajaḥ kuruṣva tāvad ātithyaṃ hema-abjena mahībhuje //

kim anyan ``nārthināṃ matto vighaṭante manorathāḥ''
iti tvayā svam evāśu pramāṇīkriyatāṃ vacaḥ // PNc_16.91

kim anyan ``nārthināṃ matto vighaṭante manorathāḥ'' iti tvayā svam evā aśu pramāṇīkriyatāṃ vacaḥ //

vajrāṅkuśavākyam (PNc_p404799)

vajrāṅkuśa-vākyam

ity uktavati sāmarṣabhaṭadṛṣṭe yaśobhaṭe
pratyabhāṣata sāvajñaṃ vihasyāsurakuñjaraḥ // PNc_16.92

ity uktavati sāmarṣabhaṭa-dṛṣṭe yaśobhaṭe pratyabhāṣata sāvajñaṃ vihasya asura-kuñjaraḥ //

aho bata vidagdho 'pi dhiṅ mugdha iva lakṣyase
viduṣāpi tvayā kiṃcid yad uktam asamañjasam // PNc_16.93

aho bata vidagdho 'pi dhiṅ mugdha iva lakṣyase viduṣa āpi tvayā kiṃ-cid yad uktam asamañjasam //

yūyaṃ kva māṇuṣāḥ pṛthvīsaṅkaṭasvāmyaduḥsthitāḥ
sā ca trijagatāṃ bhartur ucitā kva śaśiprabhā // PNc_16.94

yūyaṃ kva māṇuṣāḥ pṛthvīsaṅkaṭa-svāmy-aduḥsthitāḥ sā ca trijagatāṃ bhartur ucitā kva śaśiprabhā //

tādṛṅmadaṅkam evātra strīratnam adhirohati
ramate hi harasyaiva maulāv indukalāṅkuraḥ // PNc_16.95

tādṛṅ-mad-aṅkam eva atra strī-ratnam adhirohati ramate hi harasya eva maulāv indu-kalā-aṅkuraḥ //

yadyad astīha pātāle ratnaṃ kva cana kiṃ cana
bhājanaṃ tasya tasyāham ekaḥ ke yūyam ucyatām ? // PNc_16.96

yad-yad asti iha pātāle ratnaṃ kva cana kiṃ cana bhājanaṃ tasya tasya aham ekaḥ ke yūyam ucyatām ? //

sahate nṛpatau naiva hematāmarasārpaṇam
mamaiṣa śakravijayakrīḍādurlalito bhujaḥ // PNc_16.97

sahate nṛpatau naiva hema-tāmarasārpaṇam mama eṣa śakra-vijayakrīḍā-durlalito bhujaḥ //

prabhus tava nayajño 'pi kim anarthāya kevalam
dīrghendīvaramāleti vikarṣaty asitoragam // PNc_16.98

prabhus tava naya-jño 'pi kim anarthāya kevalam dīrgha-indīvara-māla īti vikarṣaty asita-uragam //

ita eva nivartadhvaṃ vartadhvaṃ vacane mama
avaṭe kim iti kṣeptum ātmānaṃ yūyam udyatāḥ // PNc_16.99

ita eva nivartadhvaṃ vartadhvaṃ vacane mama avaṭe kim iti kṣeptum ātmānaṃ yūyam udyatāḥ //

yāvad ete na muñcanti maryādām asurābdhayaḥ
tāvat dūrāpasāreṇa svāminaṃ trātum arhatha // PNc_16.100

yāvad ete na muñcanti maryādām asura-abdhayaḥ tāvat dūra-apasāreṇa svāminaṃ trātum arhatha //

narendraṃ durjigīṣātas tad gaccha vinivāraya
tvādṛśāḥ kim upekṣante patim utpathagāminam // PNc_16.101

narendraṃ durjigīṣātas tad gaccha vinivāraya tvādṛśāḥ kim upekṣante patim utpatha-gāminam //

athavāsyāsti śaktiś cet kim adyāpi vilambate
āyātu svayam ādātum itaḥ kāñcanapaṅkajam // PNc_16.102

athava āsya asti śaktiś cet kim adya api vilambate āyātu svayam ādātum itaḥ kāñcana-paṅkajam //

kim anyaj jāyatām eṣa khaḍgadhārātithir mama
ity uktvā kopataralaṃ virarāmāsureśvaraḥ // PNc_16.103

kim anyaj jāyatām eṣa khaḍga-dhārā-atithir mama ity uktvā kopa-taralaṃ virarāma asurā iśvaraḥ //

ramāṅgadasya prativacanam

dhairyaṃ saṃvṛtakopo 'tha smayamāno ramāṅgadaḥ
tam ity amuktaparyaṅkaḥ prativaktuṃ pracakrame // PNc_16.104

dhairyaṃ saṃvṛta-kopo 'tha smayamāno ramāṅgadaḥ tam ity amukta-paryaṅkaḥ prativaktuṃ pracakrame //

nirvāṇavīryavāte 'smin rasātalabilodare
abhugnabhujakaṇḍūtir aho kim api dṛpyase // PNc_16.105

nirvāṇa-vīrya-vāte 'smin rasātala-bila-udare abhugna-bhuja-kaṇḍūtir aho kim api dṛpyase //

manye tavaitannīrandhram ajñātasvaparāntare
pātālacirasaṃvāsāc citte pariṇataṃ tamaḥ // PNc_16.106

manye tava etan-nīrandhram ajñāta-sva-para-antare pātāla-cira-saṃvāsāc citte pariṇataṃ tamaḥ //

yāṃ harasyāṣṭamīm āhur mūrtim āhutilehinīm
tatsūtiḥ prāg abhūd bhartā paramāra iti kṣiteḥ // PNc_16.107

yāṃ harasya aṣṭamīm āhur mūrtim āhuti-lehinīm tat-sūtiḥ prāg abhūd bhartā paramāra iti kṣiteḥ //

kṛtāvatāraṃ tadvaṃśe vadhāya vibudhadviṣām
kim ādidevaṃ kaṃsāriṃ dhiṅ martya iti manyase // PNc_16.108

kṛta-avatāraṃ tad-vaṃśe vadhāya vibudha-dviṣām kim ādidevaṃ kaṃsāriṃ dhiṅ martya iti manyase //

16.108d: sandānitakam

kamaleva mukundasya pārvatīva pinākinaḥ
phaṇikanyocitā patnī sā mahīmīnalakṣmaṇaḥ // PNc_16.109

kamala īva mukundasya pārvati īva pinākinaḥ phaṇi-kanya ūcitā patnī sā mahī-mīna-lakṣmaṇaḥ //

tāṃ haṭhenātmasātkartum asurendra na śakyase
na ratnasūcim ākraṣṭum ayaskāntasya yogyatā // PNc_16.110

tāṃ haṭhenā atmasātkartum asurendra na śakyase na ratna-sūcim ākraṣṭum ayaskāntasya yogyatā //

padaṃ pathi nidhatse 'tra kim anyāyamalīyase
apathe caratāṃ yānti dūrād dūraṃ vibhūtayaḥ // PNc_16.111

padaṃ pathi nidhatse 'tra kim anyāyamalīyase apathe caratāṃ yānti dūrād dūraṃ vibhūtayaḥ //

anarpaṇaṃ mahīpāle hemapaṅkeruhasya yat
tavāparigham utprekṣe tad eva dvāram āpadām // PNc_16.112

anarpaṇaṃ mahīpāle hema-paṅkeruhasya yat tava aparigham utprekṣe tad eva dvāram āpadām //

rājendradīpake tasmin samarāṅgaṇavartini
ete bhaṭās te na cirātāyāsyanti pataṅgatām // PNc_16.113

rājendra-dīpake tasmin samarāṅgaṇa-vartini ete bhaṭās te na cirātāyāsyanti pataṅgatām //

tathā vidhehi na yathā tvandataḥpurayoṣitām
karapallavaśayyāsu śerate vadanendavaḥ // PNc_16.114

tathā vidhehi na yathā tvandataḥpura-yoṣitām kara-pallava-śayyāsu śerate vadana-indavaḥ //

pravṛttapatiśokārtapaurastrīparidevanā
iyam utsannasaṅgītā mā bhūd ratnavatī purī // PNc_16.115

pravṛtta-pati-śoka-ārtapaura-strī-paridevanā iyam utsanna-saṅgītā mā bhūd ratnavatī purī //

devasyārpitahemābjas tad ehi pata pādayoḥ
śiraḥ punantu te kāmaṃ puṇyās tatpādapāṃsavaḥ // PNc_16.116

devasya arpita-hema-abjas tad ehi pata pādayoḥ śiraḥ punantu te kāmaṃ puṇyās tat-pāda-pāṃsavaḥ //

athavā subhaṭaiḥ sārdham uttiṣṭha purato bhava
samaṃ vidyādharānīkair ayam āyāti bhūpatiḥ // PNc_16.117

athavā subhaṭaiḥ sārdham uttiṣṭha purato bhava samaṃ vidyādhara-anīkair ayam āyāti bhūpatiḥ //

kim anyat samam etena śirastāmarasena te
hemakokanadaṃ devaḥ svayam eva grahīṣyati // PNc_16.118

kim anyat samam etena śiras-tāmarasena te hema-kokanadaṃ devaḥ svayam eva grahīṣyati //

ramāṅgadāgamanam (PNc_p411846)

ramāṅgada-āgamanam

tam ity uktvā sabhāmadhyān nirjagāma ramāṅgadaḥ
nikaṭaṃ ca raṇotkasya jagāma jagatīpateḥ // PNc_16.119

tam ity uktvā sabhā-madhyān nirjagāma ramāṅgadaḥ nikaṭaṃ ca raṇotkasya jagāma jagatīpateḥ //

atha vadati śanaiḥ sametya tasminn amararipor vacanāni tānitāni
asurapativināśakālarātrimbhṛkuṭīm uvāha mukhena mālavendraḥ // PNc_16.120

atha vadati śanaiḥ sametya tasminn amara-ripor vacanāni tānitāni asura-pati-vināśa-kālarātrimbhṛkuṭīm uvāha mukhena mālava-indraḥ //

gatvā vidyādharabhaṭacamūcakravālaiḥ sabhaṃ saḥ kṣmāpālo 'tha vyadhita paritas tatpuro ratnavatyāḥ
yena vyaktāmarajayamahāsāhasasyāsurāṇāṃ nāthasyāsīn navaparibhavaśyāmalāvaktralakṣmīḥ // PNc_16.121

gatvā vidyādhara-bhaṭa-camū-cakravālaiḥ sabhaṃ saḥ kṣmāpālo 'tha vyadhita paritas tat-puro ratnavatyāḥ yena vyakta-amara-jaya-mahā-sāhasasya-asurāṇāṃ nāthasya-āsīn nava-paribhava-śyāmalā-vaktra-lakṣmīḥ //

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye kanakā1ravinda-prārthano nāma ṣoḍaśaḥ sargaḥ

(PNc_16)

saptadaśaḥ sargaḥ

yuddhavarṇanaṃ (PNc_p413054)

yuddha-varṇanaṃ

athāhividyādhararājasainyair nipīḍitāyāṃ puri ratnavatyām
bhaṭāḥ sakopaṃ bhujadarpabhājo nirjagmur ākṛṣṭakṛpāṇapaṭṭāḥ // PNc_17.1

atha ahi-vidyādhara-rāja-sainyair nipīḍitāyāṃ puri ratnavatyām bhaṭāḥ sa-kopaṃ bhuja-darpa-bhājo nirjagmur ākṛṣṭa-kṛpāṇa-paṭṭāḥ //

anyonyasaṅghaṭṭavaśena teṣām udañcitāḥ kāñcanakaṅkaṭebhyaḥ
yugāntakālānalabījaśaṅkāṃ na kasya cakruḥ śikhinaḥ sphulliṅgāḥ // PNc_17.2

anyonya-saṅghaṭṭa-vaśena teṣām udañcitāḥ kāñcana-kaṅkaṭebhyaḥ yuga-anta-kālānala-bīja-śaṅkāṃ na kasya cakruḥ śikhinaḥ sphulliṅgāḥ //

bhāleṣu bhīmā bhṛkuṭīr vahanto bhṛṅgatviṣaś cāsilatāḥ kareṣu
khurāgrarugṇāvanibhiḥ saroṣaṃ nirīyur anye caturais turaṅgaiḥ // PNc_17.3

bhāleṣu bhīmā bhṛkuṭīr vahanto bhṛṅga-tviṣaś ca asi-latāḥ kareṣu khura-agra-rugṇa-avanibhiḥ saroṣaṃ nirīyur anye caturais turaṅgaiḥ //

nyabhād anīkaṃ kariṇāṃ ca sāndrasindūrapūrāruṇagaṇḍabhitti
pratyagradāvānalalīḍhakoṭikulācalendrapracayopameyam // PNc_17.4

nyabhād anīkaṃ kariṇāṃ ca sāndrasindūra-pūra-aruṇa-gaṇḍa-bhitti pratyagra-dāvānala-līḍha-koṭikula-acala-indra-pracaya-upameyam //

puro raṇotsekabhṛtāṃ niruddham oghena vidyādharavāhinīnām
tat puñjitaṃ sainyam amartyaśatror babhūva mūle maṇitoraṇasya // PNc_17.5

puro raṇa-utseka-bhṛtāṃ niruddham oghena vidyādhara-vāhinīnām tat puñjitaṃ sainyam amartya-śatror babhūva mūle maṇi-toraṇasya //

sāṭopam āropitacāpayāṣṭir nibaddhatūṇīrayugo gajasthaḥ
so nirjagāmātha mahāsurendro vegād ahaṃkāra ivāttadehaḥ // PNc_17.6

sāṭopam āropita-cāpa-yāṣṭir nibaddha-tūṇīra-yugo gajasthaḥ so nirjagāma atha mahā-asura-indro vegād ahaṃkāra ivā atta-dehaḥ //

yugātyayāmbhodharanādadhīras tasyodgataḥ saṅgaratūryaghoṣaḥ
baddhapratiśrunti nitāntabhīmaś cakāra pātālabilodarāṇi // PNc_17.7

yuga-atyaya-ambhodhara-nāda-dhīras tasya udgataḥ saṅgara-tūrya-ghoṣaḥ baddha-pratiśrunti nitānta-bhīmaś cakāra pātāla-bila-udarāṇi //

satpuṣkarānañjanapuñjabhāsas patho jayasyātha gajān asīṃś ca
vyāpārayanti sma rayeṇa vīrās tatpreritā vairivarūthinīṣu // PNc_17.8

sat-puṣkara-anañjana-puñja-bhāsas patho jayasya atha gajān asīṃś ca vyāpārayanti sma rayeṇa vīrās tat-preritā vairi-varūthinīṣu //

parasparāpātikṛpāṇaniryatjvālāvalīpallavitāntarikṣaḥ
abhūt pravṛttaḥ samaro mahāhividyādharendrāsurapuṅgavānām // PNc_17.9

paraspara-āpāti-kṛpāṇa-niryatjvāla-āvalī-pallavita-antarikṣaḥ abhūt pravṛttaḥ samaro mahā-ahividyādhara-indra-asura-puṅgavānām //

vīreṣu dhāvatsu caratsv amandaṃ gajeṣu valgatsu turaṅgameṣu
akālakalpātyayayaśāṅkitāni cakampire sapta rasātalān // PNc_17.10

vīreṣu dhāvatsu caratsv amandaṃ gajeṣu valgatsu turaṅgameṣu akāla-kalpa-atyaya-yaśa-aṅkitāni cakampire sapta rasātalān //

prakāśayantaḥ karaṇaprapanncaṃ surāṅganābhiḥ spṛhayekṣyamāṇāḥ
atyadbhutaṃ nṛttam ivārabhanta bhaṭā raṇaprāṅgaṇaraṅgamadhye // PNc_17.11

prakāśayantaḥ karaṇa-prapanncaṃ sura-aṅganābhiḥ spṛhayā īkṣyamāṇāḥ atyadbhutaṃ nṛttam ivā arabhanta bhaṭā raṇa-prāṅgaṇa-raṅga-madhye //

utplutya vegāt pavamānamārgaṃ vidyādharair dānajalāvilāni
paṭu vyapāṭyanta mataṅgajānāṃ tīkṣṇāsipatrakrakacaiḥ śirāṃsi // PNc_17.12

utplutya vegāt pavamāna-mārgaṃ vidyādharair dāna-jalāvilāni paṭu vyapāṭyanta mataṅgajānāṃ tīkṣṇa-asi-patra-krakacaiḥ śirāṃsi //

nipatya kumbheṣu mahāgajānāṃ nīrandhramukteṣu paṭu kvaṇantaḥ
bhānti sma vidyādharapuṅgavānāṃ muktāṭṭahāsā iva khaḍgapaṭṭāḥ // PNc_17.13

nipatya kumbheṣu mahā-gajānāṃ nīrandhra-mukteṣu paṭu kvaṇantaḥ bhānti sma vidyādhara-puṅgavānāṃ mukta-aṭṭahāsā iva khaḍga-paṭṭāḥ //

āvartatām ūrmilatāyamānanistriṃśavallīvalayākulāsu
prapedire pūrvasurojjhitāni cakrāṇi vidyādharavāhinīṣu // PNc_17.14

āvartatām ūrmi-latāyamānanistriṃśa-vallī-valaya-ākulāsu prapedire pūrva-sura-ujjhitāni cakrāṇi vidyādhara-vāhinīṣu //

phaṇāvalīṣv āpatitoragāṇām aphalguratnopalakarkaśāsu
kṛpāṇadharā masṛṇībabhūva mahāsurāṇāṃ na tu saṅgarecchā // PNc_17.15

phaṇā-āvalīṣv āpatita-uragāṇām aphalgu-ratna-upala-karkaśāsu kṛpāṇa-dharā masṛṇībabhūva mahā-surāṇāṃ na tu saṅgara-icchā //

amānti pātālatale prasasruḥ kṣitau biladvāravinirgatāni
jyāśabdahṛṣṭāsurasiṃhanādaturaṅgaheṣāgajabṛṃhitāni // PNc_17.16

amānti pātāla-tale prasasruḥ kṣitau bila-dvāra-vinirgatāni jyā-śabda-hṛṣṭa-asura-siṃha-nādaturaṅgaheṣā-gaja-bṛṃhitāni //

pradhāvadaśvīyakhurāhatānām abhyudgato ratnabhuvāṃ parāgaḥ
gīrvāṇacāpacchavilāñchitāni kṛtsnāni cakre kakubhāṃ mukhāni // PNc_17.17

pradhāvad-aśvīya-khura-āhatānām abhyudgato ratna-bhuvāṃ parāgaḥ gīrvāṇa-cāpa-cchavi-lāñchitāni kṛtsnāni cakre kakubhāṃ mukhāni //

bhaṭāstrapūrṇaiḥ parito gajānāṃ svadānapaṅkopacitaiḥ padāṅkaiḥ
bhayaṅkarābhūt taruṇārkabimbasahasrakīrṇeva raṇāṅgaṇorvī // PNc_17.18

bhaṭa-astra-pūrṇaiḥ parito gajānāṃ svadāna-paṅka-upacitaiḥ pada-aṅkaiḥ bhayaṅkara ābhūt taruṇa-arka-bimbasahasra-kīrṇa īva raṇa-aṅgaṇa-ūrvī //

lūnāḥ samūlaṃ subhaṭāsipatraiḥ sahasraśaḥ śoṇitaśīkarārdrāḥ
uttālavaivasvatatālavṛntavicchittimūhuḥ karikarṇatālāḥ // PNc_17.19

lūnāḥ samūlaṃ subhaṭa-asi-patraiḥ sahasraśaḥ śoṇita-śīkara-ardrāḥ uttāla-vaivasvata-tālavṛntavicchitti-mūhuḥ kari-karṇa-tālāḥ //

anyonyakṛttāstarasā bhaṭānāṃ navātapātāmranakhatviṣo 'gre
bhujā nipetuḥ samam īkṣaṇena samauliratnā iva pannagendrāḥ // PNc_17.20

anyonya-kṛttāstarasā bhaṭānāṃ nava-ātapa-ātāmra-nakha-tviṣo 'gre bhujā nipetuḥ samam īkṣaṇena samauli-ratnā iva pannaga-indrāḥ //

aṅgād asiprāsapṛṣatkabhinnātasṛkpravāheṣu bhṛśaṃ vahatsu
līlāgaladgairikanirjharāṇāṃ gajair jagāhe kulaparvatānām // PNc_17.21

aṅgād asi-prāsa-pṛṣatka-bhinnātasṛk-pravāheṣu bhṛśaṃ vahatsu līlā-galad-gairika-nirjharāṇāṃ gajair jagāhe kula-parvatānām //

kṣmāyāṃ babhuḥkhaḍgapṛthakkṛtāni sahasraśaḥ śastrabhṛtāṃ śirāṃsi
kālena saṅgrāmasarontarālād utkhaṇḍitānīva saroruhāṇi // PNc_17.22

kṣmāyāṃ babhuḥ-khaḍga-pṛthak-kṛtāni sahasraśaḥ śastra-bhṛtāṃ śirāṃsi kālena saṅgrāma-sarontarālād utkhaṇḍitāni iva saroruhāṇi //

kabandhakaṇṭhocchaladasravantaḥ samīpam etyopari kaṅkayūtham
muhūrtam iddhāruṇaratnadaṇḍam adṛśyata cchatram ivāntakasya // PNc_17.23

kabandha-kaṇṭha-ucchalad-asravantaḥ samīpam etya upari kaṅka-yūtham muhūrtam iddhāruṇa-ratna-daṇḍam adṛśyata cchatram iva antakasya //

muktaiḥ samūhena nabhaścarāṇāṃ kumbheṣu cakraiḥ kariṇāṃ patadbhiḥ
astācalavyāyatavaprapātipataṅgabimbānukṛtir vitene // PNc_17.24

muktaiḥ samūhena nabhaś-carāṇāṃ kumbheṣu cakraiḥ kariṇāṃ patadbhiḥ asta-acala-vyāyata-vapra-pātipataṅga-bimba-anukṛtir vitene //

patadbhaṭaṃ nirdalitāśvavāraṃ nikṛttamattebhakaraṃ kṣaṇena
vyadhāyi vidyādharasainikais tat sanāgavīrair asurendrasainyam // PNc_17.25

patad-bhaṭaṃ nirdalita-aśva-vāraṃ nikṛtta-matta-ibha-karaṃ kṣaṇena vyadhāyi vidyādhara-sainikais tat sa-nāga-vīrair asurendra-sainyam //

haṃsair iva smerataṭāḥsamantāt paricyutaiḥ kuñjarakarṇaśaṅkhaiḥ
voḍhuṃ pravṛttā bhavaduttaraṅgā jhaṭity agādhā rudhirasravantī // PNc_17.26

haṃsair iva smera-taṭāḥ-samantāt paricyutaiḥ kuñjara-karṇa-śaṅkhaiḥ voḍhuṃ pravṛttā bhavad-uttaraṅgā jhaṭity agādhā rudhira-sravantī //

vidyādharavyālabhaṭāvaluptadhairyeṣu naśyatsu mahāsureṣu
viśvāṅkuśo nāma surārisūnur atho rathenājimahīṃ viveśa // PNc_17.27

vidyādhara-vyāla-bhaṭa-avaluptadhairyeṣu naśyatsu mahā-asureṣu viśvāṅkuśo nāma sura-ari-sūnur atho rathena ajimahīṃ viveśa //

ākarṇakṛṣtād dhanuṣaḥ patadbhir bālendulekhākṛtibhiḥ pṛṣatkaiḥ
arātisainye raṇadhīravīrān bhīrūnivaiko vimukhīcakāra // PNc_17.28

ākarṇa-kṛṣtād dhanuṣaḥ patadbhir bāla-indu-lekha-ākṛtibhiḥ pṛṣatkaiḥ arāti-sainye raṇa-dhīra-vīrān bhīrūnivaiko vimukhīcakāra //

tadvīryanirvāsitasauṣṭhavānāṃ vidyādharāṇām apatan karebhyaḥ
dhārāgralagnadvipakumbhamuktāḥ sabāṣpaleśā iva khaḍgalekhāḥ // PNc_17.29

tad-vīrya-nirvāsita-sauṣṭhavānāṃ vidyādharāṇām apatan karebhyaḥ dhāra-agra-lagna-dvipa-kumbha-muktāḥ sa-bāṣpa-leśā iva khaḍga-lekhāḥ //

kṣaṇād valanti sma tadā hatāni balāni vidyādharapannagānām
saritpayāṃsīva niśakarāṃśupūrapravṛddhārṇavapīḍitāni // PNc_17.30

kṣaṇād valanti sma tadā hatāni balāni vidyādhara-pannagānām sarit-payāṃsi iva niśakara-aṃśupūra-pravṛddha-arṇava-pīḍitāni //

na śekatus tasya gatiṃ niroddhuṃ vidyādharendroragarājaputrau
ratnākarasyeva mahendrasahyā vasahyavegaṃ pralayotthitasya // PNc_17.31

na śekatus tasya gatiṃ niroddhuṃ vidyādhara-indra-uraga-rāja-putrau ratnākarasya iva mahendra-sahya-a vasahya-vegaṃ pralaya-utthitasya //

dordaṇḍakaṇḍūtim athāsya hartum udbhrūlataṃ bhūpatinā niyuktaḥ
javāj jagāmājipathaṃ rathena ramāṅgadaḥkuṇḍalito 'gracāpaḥ // PNc_17.32

dor-daṇḍa-kaṇḍūtim atha asya hartum udbhrūlataṃ bhūpatinā niyuktaḥ javāj jagāma ajipathaṃ rathena ramāṅgadaḥ-kuṇḍalito 'gra-cāpaḥ //

tathopalebhe samaronmukhasya nādena vṛddhiḥ śarajanmanāsya
cakre padaṃ bāṣpakaṇotkareṇa yathā kapoleṣv asurāṅganānām // PNc_17.33

tatha ūpalebhe samara-unmukhasya nādena vṛddhiḥ śara-janmana āsya cakre padaṃ bāṣpa-kaṇa-utkareṇa yathā kapoleṣv asura-aṅganānām //

dūrāt suparvārisutaṃ rathena sa raṃhasā saṃmukham āpatantam
rurodha taṃ bāṇaparaṃparābhir yaśobhaṭaḥ karṇam ivendrasūnus // PNc_17.34

dūrāt suparvārisutaṃ rathena sa raṃhasā saṃmukham āpatantam rurodha taṃ bāṇa-paraṃparābhir yaśobhaṭaḥ karṇam iva indra-sūnus //

viśvāṅkuśaḥ satkavace mumoca vakṣaḥsthale haimam athāsya bāṇam
taṭe 'ñjanaśyāmatanau mahādreḥ śātahradaṃ jyotir ivāmbuvāhaḥ // PNc_17.35

viśvāṅkuśaḥ sat-kavace mumoca vakṣaḥsthale haimam atha asya bāṇam taṭe 'ñjana-śyāma-tanau mahā-adreḥ śātahradaṃ jyotir iva ambu-vāhaḥ //

alakṣyasaṃdhānavimokṣapātān yaśobhaṭasyāttaruṣo 'pi ropān
mūrcchāluṭhatsārathir āhatāśvo rathaḥ śaśaṃsāsuranandanasya // PNc_17.36

alakṣya-saṃdhāna-vimokṣa-pātān yaśobhaṭasyā atta-ruṣo 'pi ropān mūrcchā-luṭhat-sārathir āhata-aśvo rathaḥ śaśaṃsa asura-nandanasya //

vilāsakāñcīm atha kālarātrer udyatkrudhaḥ paddhatim antakasya
maurvīṃ pṛṣatkeṇa ramāṅgadasya ciccheda gīrvāṇaripos tanūjaḥ // PNc_17.37

vilāsa-kāñcīm atha kālarātrer udyat-krudhaḥ paddhatim antakasya maurvīṃ pṛṣatkeṇa ramāṅgadasya ciccheda gīrvāṇa-ripos tanūjaḥ //

sannābhibimbena mahājilakṣmyā vīraśriyo vibhramanūpureṇa
saṃrabhya rāhor iva cakrapāṇiḥ sa apy asya cakreṇa śiraś cakarta // PNc_17.38

sannābhi-bimbena mahāji-lakṣmyā vīra-śriyo vibhrama-nūpureṇa saṃrabhya rāhor iva cakrapāṇiḥ sa apy asya cakreṇa śiraś cakarta //

nanarta vidyādharasundarīṇāṃ gaṇo nadannūpuram ambare 'tha
maulau śarakṣuṇṇaśirastraratne cikṣepa cāsyām arapuṣpavṛṣṭim // PNc_17.39

nanarta vidyādhara-sundarīṇāṃ gaṇo nadan-nūpuram ambare 'tha maulau śara-kṣuṇṇa-śirastra-ratne cikṣepa ca asyām ara-puṣpa-vṛṣṭim //

dṛṣṭe śirasy utphalite svasūnor diṅmulalīnāsu patākinīṣu
vajrāṅkuśāḥ saṃmukham āpapāta patyur viśām astagirer ivārkaḥ // PNc_17.40

dṛṣṭe śirasy utphalite sva-sūnor diṅ-mula-līnāsu patākinīṣu vajrāṅkuśāḥ saṃmukham āpapāta patyur viśām asta-girer iva arkaḥ //

madāmbuvarṣī samare 'bhidhāvan reje gajas tasya sahemakakṣyaḥ
bhinne 'ntarāle pavamānanunnas tamālanīlas taḍiteva meghaḥ // PNc_17.41

mada-ambu-varṣī samare 'bhidhāvan reje gajas tasya sa-hema-kakṣyaḥ bhinne 'ntarāle pavamāna-nunnas tamāla-nīlas taḍita īva meghaḥ //

patyuḥ prasādasmitarajjukṛṣṭā bhaṭā vivṛtyāsya puro babhūvuḥ
svajīvitānyājimukhe vihātum atyutsukā bhaṅgamalīmasāni // PNc_17.42

patyuḥ prasāda-smita-rajju-kṛṣṭā bhaṭā vivṛtya asya puro babhūvuḥ sva-jīvitānyājimukhe vihātum atyutsukā bhaṅga-malīmasāni //

āruhya candraḥ kham ivābhirāmaṃ nakṣatramālābharaṇaṃ gajendram
devo 'pi tadvairitamo niyantum atha pratasthe navasāhasāṅkaḥ // PNc_17.43

āruhya candraḥ kham iva abhirāmaṃ nakṣatra-mālā-bharaṇaṃ gaja-indram devo 'pi tad-vairitamo niyantum atha pratasthe navasāhasāṅkaḥ //

ekatra pārśve śaśikhaṇḍanāmā vidyādharendro nṛpater babhūva
arātisenānalinīvanaikaśītāṃśur anyatra yaśobhaṭaś ca // PNc_17.44

ekatra pārśve śaśikhaṇḍa-nāmā vidyādhara-indro nṛpater babhūva arāti-senā-nalinī-vana-ekaśītāṃśur anyatra yaśobhaṭaś ca //

sphuratphaṇachatramaṇipratānatejaśchaṭājarjaritāndhakāraḥ
aphalgur vīryaḥ phaṇabhṛtkumāro 'py agre 'bhavat tasya sa ratnacūḍaḥ // PNc_17.45

sphurat-phaṇa-chatra-maṇi-pratānatejaś-chaṭā-jarjarita-andhakāraḥ aphalgur vīryaḥ phaṇa-bhṛt-kumāro 'py agre 'bhavat tasya sa ratnacūḍaḥ //

vidhūtanistriṃśataraṅgitāni sabāṇacakrīkṛtakārmukāni
hatāvaśeṣāṇi puro 'sya celur balāni vidyādharapannagānām // PNc_17.46

vidhūta-nistriṃśa-taraṅgitāni sa-bāṇa-cakrīkṛta-kārmukāni hata-avaśeṣāṇi puro 'sya celur balāni vidyādhara-pannagānām //

raktāsavakṣībasahastatālavetālatālocchalitāṭṭahāsaḥ
mahābhaṭānām asunirvyapekṣam anyonyam āvartata saṃparāyaḥ // PNc_17.47

rakta-āsava-kṣība-sa-hasta-tālavetāla-tāla-ucchalita-aṭṭahāsaḥ mahā-bhaṭānām asunirvyapekṣam anyonyam āvartata saṃparāyaḥ //

cakāśire śastrabhṛtāṃ śiraḥsu mithaḥ patantyaḥ karavālavallyaḥ
muktāḥ salīlāṃ tridaśāṅganābhir mālā ivendīvarapatramayyaḥ // PNc_17.48

cakāśire śastra-bhṛtāṃ śiraḥsu mithaḥ patantyaḥ karavāla-vallyaḥ muktāḥ sa-līlāṃ tridaśa-aṅganābhir mālā iva indīvara-patra-mayyaḥ //

keṣāṃ cid ūhuḥ kavacāni śobhāṃ kva cit kva cil lohitapāṭalāni
khelajjayaśrīcaraṇāravindalākṣāraseneva navāṅkitāni // PNc_17.49

keṣāṃ cid ūhuḥ kavacāni śobhāṃ kva cit kva cil lohita-pāṭalāni khelaj-jaya-śrī-caraṇa-āravindalākṣā-rasena iva nava-aṅkitāni //

hṛdipraviṣṭair aviśuddhimadbhir abhūd vyathā kāpi śaraiḥ pareṣām
durātmanāṃ sādhuguṇair ivāgre phalena saṃyogam upeyivadbhiḥ // PNc_17.50

hṛdipraviṣṭair aviśuddhimadbhir abhūd vyathā ka āpi śaraiḥ pareṣām durātmanāṃ sādhu-guṇair iva agre phalena saṃyogam upeyivadbhiḥ //

parasparāpātajuṣām asīnāṃ dhārācyutaḥ saṃyaticūrṇareṇuḥ
avāpa tāpiccharucir jayaśrīvilāsakālāñjanadhūlilīlām // PNc_17.51

paraspara-āpāta-juṣām asīnāṃ dhārā-cyutaḥ saṃyati-cūrṇa-reṇuḥ avāpa tāpiccha-rucir jaya-śrīvilāsa-kāla-añjana-dhūli-līlām //

paryāyajātobhayasainyabhaṅgakarālakolāhalakātarāṇām
surārividyādharasundarīṇāṃ doleva śokapramādāvabhūtām // PNc_17.52

paryāya-jāta-ubhaya-sainya-bhaṅgakarāla-kolāhala-kātarāṇām sura-ari-vidyādhara-sundarīṇāṃ dola īva śoka-pramādāvabhūtām //

athāsurendradviradena vegād abhyutthitenodgatadānadhāram
madhyeraṇaṃ madhyamalokabhartur javān madāndho jaghaṭe gajendraḥ // PNc_17.53

atha asurendra-dviradena vegād abhyutthitena udgata-dāna-dhāram madhye-raṇaṃ madhyama-loka-bhartur javān mada-andho jaghaṭe gajendraḥ //

mahebhayos tatra śikhāchalena pratiprahāraṃ radajaḥ kṛṣānuḥ
kośeṣu vidutkapiśā muhūrtaṃ vyadhād ivāṣṭāpadapatravallīḥ // PNc_17.54

mahā-ibhayos tatra śikhā-chalena pratiprahāraṃ radajaḥ kṛṣānuḥ kośeṣu vidut-kapiśā muhūrtaṃ vyadhād iva aṣṭāpada-patra-vallīḥ //

muhuḥ prajānām adhipena gāḍham ākṛṣyamāṇasya śarāsanasya
dviṣadvadhārambhavidhau gabhīraḥ kreṅkārahuṅkāra ivoccacāra // PNc_17.55

muhuḥ prajānām adhipena gāḍham ākṛṣyamāṇasya śarāsanasya dviṣadvadhārambha-vidhau gabhīraḥ kreṅkāra-huṅkāra iva uccacāra //

parisphuratkuṇḍalaghṛṣṭapuṅkhās tena prayuktās pṛthuvikrameṇa
pramṛṣṭakāntākucapatralekhe lekhārivakṣasy apatan pṛṣatkāḥ // PNc_17.56

parisphurat-kuṇḍala-ghṛṣṭa-puṅkhās tena prayuktās pṛthu-vikrameṇa pramṛṣṭa-kāntā-kuca-patralekhe lekhāri-vakṣasy apatan pṛṣatkāḥ //

arātimukteṣu tatas tanutrād vahnisphuliṅgeṣu samullasatsu
mūrtir babhāse vasudhādhipasya niryatpratāpāgnikaṇachaṭeva // PNc_17.57

arāti-mukteṣu tatas tanutrād vahni-sphuliṅgeṣu samullasatsu mūrtir babhāse vasudhādhipasya niryat-pratāpa-agni-kaṇa-chaṭa īva //

hiraṇmayī pārthivabāṇapaṅktir atyunnate mūrdhni mahāsurasya
reje tarām añjanaparvatasya lagneva tigmāṃśumayūkhamālā // PNc_17.58

hiraṇmayī pārthiva-bāṇa-paṅktir atyunnate mūrdhni mahāsurasya reje tarām añjana-parvatasya lagna īva tigmāṃśu-mayūkha-mālā //

abhyudgatā bhartur arātibāṇakṣuṇṇendranīlāṅgadareṇurājiḥ
adṛśyatoddāmabhujāspadasya parākramāgner iva dhūmalekhā // PNc_17.59

abhyudgatā bhartur arāti-bāṇakṣuṇṇa-indranīla-aṅgada-reṇu-rājiḥ adṛśyata ūddāma-bhuja-āspadasya parākrama-agner iva dhūma-lekhā //

ramāṅgado 'py udbhrukuṭiḥ kṛtāstraṃ vīraṃ dviṣaḥ pārśvagataṃ nihatya
śarair alāvīj jayavaijayantīṃ jyotsnāsitaṃ kīrtim ivāsurasya // PNc_17.60

ramāṅgado 'py udbhrukuṭiḥ kṛta-astraṃ vīraṃ dviṣaḥ pārśva-gataṃ nihatya śarair alāvīj jaya-vaijayantīṃ jyotsnā-sitaṃ kīrtim iva asurasya //

adhaḥsthitoḍḍāmaravairipattimukteṣu nirlūnaśarāsanajyaḥ
cikṣepa cakrāṇy atidīrghabāhuḥ saḥ kālarātrer iva kaṅkaṇāni // PNc_17.61

adhaḥ-sthita-uḍḍāmara-vairi-pattimukteṣu nirlūna-śarāsana-jyaḥ cikṣepa cakrāṇy atidīrgha-bāhuḥ saḥ kālarātrer iva kaṅkaṇāni //

utplutya helāhatasaṃmukhārir vidyādharendro 'py asinā cakarta
jagajjayastambham ivoddhurasya suradviṣaḥ kāñcanaketudaṇḍam // PNc_17.62

utplutya helāhata-saṃmukha-arir vidyādhara-indro 'py asinā cakarta jagaj-jaya-stambham iva uddhurasya sura-dviṣaḥ kāñcana-ketu-daṇḍam //

so ratnacūḍo 'pi tathā bhuśuṇḍyā pipeṣa vairidviṣakumbhapīṭham
sitātapatratvam udañcad āpa yathāsya muktāphaladhūlijālam // PNc_17.63

so ratnacūḍo 'pi tathā bhuśuṇḍyā pipeṣa vairi-dviṣa-kumbha-pīṭham sita-ātapatratvam udañcad āpa yatha āsya muktāphala-dhūli-jālam //

tuṅgaṃ dadhatkarkaśatām abhīkaḥ śrīsindhurājadvipakumbhayugmam
payodharadvandvam ivājilakṣmyāś cakre 'rdhacandrāṅkitam indraśatruḥ // PNc_17.64

tuṅgaṃ dadhat-karkaśatām abhīkaḥ śrī-sindhurāja-dvipa-kumbha-yugmam payodhara-dvandvam iva aji-lakṣmyāś cakre 'rdha-candra-aṅkitam indraśatruḥ //

parasparāghaṭṭitadantakoṭibhraṣṭāgniveśabhramam ādadhanti
raṇājire lohitarañjitāni virejire kuñjaramauktikāni // PNc_17.65

paraspara-āghaṭṭita-danta-koṭibhraṣṭa-agniveśa-bhramam ādadhanti raṇa-ajire lohita-rañjitāni virejire kuñjara-mauktikāni //

cikṣepa pṛthītilake surārir yāṃ yām iṣuṃ kopakaṣāyitākṣaḥ
tāṃ tāṃ jayāśām iva bāhuśālī śaraiḥ sas tasyārdhapathe lulova // PNc_17.66

cikṣepa pṛthī-tilake surārir yāṃ yām iṣuṃ kopa-kaṣāyita-akṣaḥ tāṃ tāṃ jaya-āśām iva bāhu-śālī śaraiḥ sas tasya ardha-pathe lulova //

tayos tatheṣvāsaprakarṣapratyuktakarṇārjunayor jayaśrīḥ
suvelaratnākarayor udagrā cakāra veleva gatāgatāni // PNc_17.67

tayos tatha īṣvāsa-prakarṣapratyukta-karṇa-arjunayor jaya-śrīḥ suvela-ratnākarayor udagrā cakāra vela īva gata-āgatāni //

patyuḥ prajānām asureśvaro 'tha kirīṭamāṇikyacayaṃ jahāra
maṇiprasūnastabakapratānaṃ kalpadrumasyeva yugāntavātaḥ // PNc_17.68

patyuḥ prajānām asureśvaro 'tha kirīṭa-māṇikya-cayaṃ jahāra maṇi-prasūna-stabaka-pratānaṃ kalpa-drumasya iva yuga-anta-vātaḥ //

krodhād athārdhaśaśalāñchanasodareṇa bāṇena vāsavaripor navasāhasāṅkaḥ
ciccheda rāma iva viśravasaḥ sutasya pīnāṃsalolamaṇikuṇḍalam uttamāṅgam // PNc_17.69

krodhād atha ardha-śaśa-lāñchana-sa-udareṇa bāṇena vāsava-ripor navasāhasāṅkaḥ ciccheda rāma iva viśravasaḥ sutasya pīna-aṃsa-lola-maṇi-kuṇḍalam uttamāṅgam //

āsan mukhāni kakubhām abhito 'tha citravāditranādalaharīmukharodarāṇi
devasya ca tridivapuṣpamayaṃ papāta mālyaṃ śirasy asuravairipurandhrimuktam // PNc_17.70

āsan mukhāni kakubhām abhito 'tha citravāditra-nāda-laharī-mukhara-udarāṇi devasya ca tridiva-puṣpa-mayaṃ papāta mālyaṃ śirasy asura-vairi-purandhri-muktam //

lakṣmīpateḥ pṛthubhujadvayam ārdrasāndrajyāghātalāñchitam alāñchitavikramasya
atyādarāgatajitorjitavairilakṣmīpādābjayāvakaniṣaktam ivācakāśe // PNc_17.71

lakṣmī-pateḥ pṛthu-bhuja-dvayam ārdra-sāndrajyā-ghāta-lāñchitam alāñchita-vikramasya atyādara-āgata-jita-ūrjita-vairi-lakṣmīpāda-abja-yāvaka-niṣaktam ivā acakāśe //

tasyāgrataḥ kanakakuṇḍalatāḍyamānagaṇḍasthalīlulitakuṅkumapatralekhāḥ
vidyādharoragakuraṅgadṛśaḥ pramodasāndrocchaladhvani jagur jayamaṅgalāni // PNc_17.72

tasya agrataḥ kanaka-kuṇḍala-tāḍyamānagaṇḍa-sthalī-lulita-kuṅkuma-patra-lekhāḥ vidyādhara-uraga-kuraṅga-dṛśaḥ pramodasāndra-ucchala-dhvani jagur jaya-maṅgalāni //

smitvā yaśobhaṭakarārpitacāpayaṣṭir unmuktaratnakavacaḥ khacareśvareṇa
udbhinnamauktikanibhaśramavāribindur devo mamārja mukham aṃśukapallavena // PNc_17.73

smitvā yaśobhaṭa-kara-arpita-cāpa-yaṣṭir unmukta-ratna-kavacaḥ khacara-īśvareṇa udbhinna-mauktika-nibha-śrama-vāri-bindur devo mamārja mukham aṃśuka-pallavena //

dattābhayopanatapauraśatārpyamāṇaratnopadhām atha sa ratnavatīṃ praviśya
taṃ saṃyugasphuṭaparīkṣitaśauryasāraṃ rājye ripoḥ phaṇikumārakam abhyaṣiñcat // PNc_17.74

datta-abhaya-upanata-paura-śata-arpyamāṇaratna-upadhām atha sa ratnavatīṃ praviśya taṃ saṃyuga-sphuṭa-parīkṣita-śaurya-sāraṃ rājye ripoḥ phaṇi-kumārakam abhyaṣiñcat //

mūrtaṃ manoratham ivopavanāt sakandam ādāya tat kanakakokanadaṃ narendraḥ
ādātum īpsitamahīndrasuteti ratnam abhyutsukas tad anu bhogavatīṃ pratasthe // PNc_17.75

mūrtaṃ manoratham iva upavanāt sa-kandam ādāya tat kanaka-kokanadaṃ narendraḥ ādātum īpsita-mahīndra-suta īti ratnam abhyutsukas tad anu bhogavatīṃ pratasthe //

devaḥ sāhasiko 'py amandamurajadhvānānumeyotsavām unnamraiḥ parito mahīṃ maṇigṛhair uttambhayantīm iva
tām atyunnataratnatoraṇaśikhāpreṅkholamuktāphalaprālambocchaladacchakāntinikarasmerām avāpat purīm // PNc_17.76

devaḥ sāhasiko 'py amanda-muraja-dhvānānumeya-utsavām unnamraiḥ parito mahīṃ maṇi-gṛhair uttambhayantīm iva tām atyunnata-ratna-toraṇa-śikhā-preṅkhola-muktāphalaprālamba-ucchalad-accha-kānti-nikara-smerām avāpat purīm //

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye hema-kamala-haraṇo nāma saptadaśaḥ sargaḥ

(PNc_17)

aṣṭādaśaḥ sargaḥ

phaṇirājadarśanam (PNc_p435763)

phaṇi-rāja-darśanam

taṃ viṣṭapatritayakaṇṭakadṛṣṭasāram abhyāgataṃ nṛpatim udgatagāḍhaharṣaḥ
pratyudyayāv adhipatiḥ phaṇinām anargharatnārghapāṇiraśanair atha śaṅkhapālaḥ // PNc_18.1

taṃ viṣṭapa-tritaya-kaṇṭaka-dṛṣṭa-sāram abhyāgataṃ nṛpatim udgata-gāḍha-harṣaḥ pratyudyayāv adhipatiḥ phaṇinām anargharatna-argha-pāṇi-raśanair atha śaṅkhapālaḥ //

purapraveśaḥ (PNc_p436137)

pura-praveśaḥ

ādāya sādaraphaṇīśvaradattam arghyam arghyaḥ satāṃ sa bahir eva niveśya sainyam
devo 'viśad vinayavān puram agrayāyividyādharādhiparamāṅgadaratnacūḍaḥ // PNc_18.2

ādāya sādara-phaṇi-īśvara-dattam arghyam arghyaḥ satāṃ sa bahir eva niveśya sainyam devo 'viśad vinayavān puram agra-yāyividyādhara-adhipa-ramāṅgada-ratnacūḍaḥ //

utsṛjya gītam asamāpya vilāsalāsyam aṅkād apāsya sahasā maṇivallakīṃ ca
atyunmanās tadavalokanakautukena vātāyanāny adhiruroha purandhrilokaḥ // PNc_18.3

utsṛjya gītam asamāpya vilāsa-lāsyam aṅkād apāsya sahasā maṇi-vallakīṃ ca atyunmanās tad-avalokana-kautukena vātāyanāny adhiruroha purandhrilokaḥ //

utkṣipya vepathumatā karapallavena vātāyanāgramaṇimauktikalājakāni
smitvaikayā sa vilasan makarāvacūlalīlālavāñcitavilocanam āluloke // PNc_18.4

utkṣipya vepathumatā kara-pallavena vātāyana-agra-maṇi-mauktika-lājakāni smitva aikayā sa vilasan makara-avacūlalīlā-lava-añcita-vilocanam āluloke //

udyadvivṛttakaraveṇikayā nṛpendau tasmin smarollasitajṛmbhikayā kayā cit
muktā muhur vibudhasindhukalindakanyākirmīravārilaharīsuhṛdaḥ kaṭākṣāḥ // PNc_18.5

udyad-vivṛtta-kara-veṇikayā nṛpa-indau tasmin smara-ullasita-jṛmbhikayā kayā cit muktā muhur vibudha-sindhu-kalinda-kanyākirmīra-vārila-harī-suhṛdaḥ kaṭa-akṣāḥ //

vācālaratnavalayā savilāsam asmin nikṣipya kāpi navamauktikalājamuṣṭim
tattāḍitāṃsataṭapārthivadattadṛṣṭir dīrghekṣaṇā kim iva na trapayā cakāra // PNc_18.6

vācāla-ratna-valayā sa-vilāsam asmin nikṣipya ka āpi nava-mauktika-lāja-muṣṭim tat-tāḍita-aṃsa-taṭa-pārthiva-datta-dṛṣṭir dīrgha-īkṣaṇā kim iva na trapayā cakāra //

vakṣo dadhānam amarādriśilāviśālam ājānubāhum avalokya narendracandram
cittopanītaparirambhasukhātisāndram anyā payodharabhare pulakaṃ babhāra // PNc_18.7

vakṣo dadhānam amarādri-śilā-viśālam ā-jānu-bāhum avalokya narendra-candram citta-upanīta-parirambha-sukha-atisāndram anyā payodhara-bhare pulakaṃ babhāra //

ālokya darpaṇatale pratimāgataṃ tam `ātto mayaiṣa' iti kāpi kṛtotsavābhūt
mugdhā gate 'tha purato 'tra tadīyabimbe śūnyātmadarśavidhurendumukhī babhūva // PNc_18.8

ālokya darpaṇa-tale pratimā-āgataṃ tam `ātto maya aiṣa' iti ka āpi kṛta-utsava ābhūt mugdhā gate 'tha purato 'tra tadīya-bimbe śūnya-ātma-darśa-vidhura-indu-mukhī babhūva //

ity āpatan madanabāṇaparamparāṇām unmīlitāṅgavalanaślathamekhalānām
eṇīdṛśāṃ vicarati sma sa rājahaṃsaḥ pārollasannavarasormiṣu mānaseṣu // PNc_18.9

ity āpatan madana-bāṇa-paramparāṇām unmīlita-aṅga-valana-ślatha-mekhalānām eṇī-dṛśāṃ vicarati sma sa rājahaṃsaḥ pāra-ullasan-nava-rasa-ūrmiṣu mānaseṣu //

nāyakavarṇanam (PNc_p438728)

nāyaka-varṇanam

saṅgītaveśmani phaṇīśvaracāraṇānāṃ gīteṣv ajasram iha śuśruma yad yaśāṃsi
yātaḥ sa eva nayanātithitām ayaṃ naḥ puṇyair aho bata nṛpo navasāhasāṅkaḥ // PNc_18.10

saṅgīta-veśmani phaṇi-īśvara-cāraṇānāṃ gīteṣv ajasram iha śuśruma yad yaśāṃsi yātaḥ sa eva nayana-atithitām ayaṃ naḥ puṇyair aho bata nṛpo navasāhasāṅkaḥ //

kāntichaṭāchuritadiktaṭa eṣa devo jīyājjaganti paramārakulapradīpaḥ
unmūlya saṃprati surāritamaḥ samūlaṃ yenāhiviṣṭapatale vihitaḥ prakāśaḥ // PNc_18.11

kānti-chaṭā-churita-dik-taṭa eṣa devo jīyāj-jaganti paramāra-kula-pradīpaḥ unmūlya saṃprati sura-aritamaḥ sa-mūlaṃ yena ahi-viṣṭapa-tale vihitaḥ prakāśaḥ //

hantaiṣa pannagapater atulapratijñāprāgbhārasāgarasamuttaraṇaikapotaḥ
utpākam eṣa ca phalaṃ phaṇirājakanyācitte ciraṃ kṛtapadasya manorathasya // PNc_18.12

hanta eṣa pannaga-pater atula-pratijñāprāg-bhāra-sāgara-samuttaraṇa-eka-potaḥ utpākam eṣa ca phalaṃ phaṇi-rāja-kanyācitte ciraṃ kṛta-padasya manorathasya //

etad yaśobhaṭakare kanakāmbujaṃ tal līlāvataṃsam acirād viracayya yena
pratyuptakalpatarupallavam eṣa pāṇim ādāsyate nṛpatir adya śaśiprabhāyāḥ // PNc_18.13

etad yaśobhaṭa-kare kanaka-ambujaṃ tal līlā-avataṃsam acirād viracayya yena pratyupta-kalpa-taru-pallavam eṣa pāṇim ādāsyate nṛpatir adya śaśiprabhāyāḥ //

hāṭakeśvaradarśanam (PNc_p440045)

hāṭakeśvara-darśanam

sāndrānurāgapiśunāḥ paraśuḥ pareṣām ākarṇayann iti saḥ paurajanasya vācaḥ
śrīhāṭakeśvara iti prathitasya tuṅgam agre dadarśa maṇimandiram indumauleḥ // PNc_18.14

sāndra-anurāga-piśunāḥ paraśuḥ pareṣām ākarṇayann iti saḥ paura-janasya vācaḥ śrī-hāṭakeśvara iti prathitasya tuṅgam agre dadarśa maṇi-mandiram indu-mauleḥ //

SYNTAX: kulakam

tatra praviśya sakṛtānatir ādidevam ānarca kalpaviṭapiprabhavaiḥ prasūnaiḥ
stotuṃ kṛtāñjalipuṭaḥ kuṭajāvadātadantāṃśupallavitavāg upacakrame ca // PNc_18.15

tatra praviśya sakṛta-ānatir ādidevam ānarca kalpa-viṭapi-prabhavaiḥ prasūnaiḥ stotuṃ kṛta-añjali-puṭaḥ kuṭaja-avadātadanta-aṃśu-pallavita-vāg upacakrame ca //

hāṭakeśvarastutiḥ (PNc_p440764)

hāṭakeśvara-stutiḥ

antarjatāpihitasomasurāpagāya pracchannaśaraśāsanalocanāya
tīvravrataglapitaśailasutāsvarūpavijñānanarmapaṭave baṭave namas te // PNc_18.16

antar-jatā-pihita-soma-surāpagāya pracchanna-śara-śāsana-locanāya tīvra-vrata-glapita-śaila-sutā-svarūpavijñāna-narma-paṭave baṭave namas te //

atyādarānatasurāsuramauliratnanānāmarīcikhacitāṅghrisaroruhāya
dehārdhavartigirijāvihitābhyasūyasandhyāpraṇāmaviṣamāñjalaye namas te // PNc_18.17

atyādara-ānata-sura-asura-mauli-ratnanānā-marīci-khacita-aṅghri-saroruhāya deha-ardha-varti-girijā-vihita-abhyasūyasandhyā-praṇāma-viṣama-añjalaye namas te //

nīrandhrasindhujalasiktakapālamuktaratnāṅkurasya karaṇīṃ vidhurātanoti
maulau sadaiva bhavato bhavabhedakartur nirdagdhabhāskaramahāya namo 'stu tasmai // PNc_18.18

nīrandhra-sindhu-jala-sikta-kapāla-muktaratna-aṅkurasya karaṇīṃ vidhurātanoti maulau sada aiva bhavato bhava-bheda-kartur nirdagdha-bhāskara-mahāya namo 'stu tasmai //

kandarpadarpaśamanāya kṛtāntahartre kartre śubhasya bhujagādhipaveṣṭanāya
urvīmarudraviniśākaravahnitoyayājyāmbaroccavapuṣe supuṣe namas te // PNc_18.19

kandarpa-darpa-śamanāya kṛtānta-hartre kartre śubhasya bhujaga-adhipa-veṣṭanāya urvī-marud-ravi-niśākara-vahni-toyayājyāmbara-ucca-vapuṣe supuṣe namas te //

nīrandhrabhūtidhavalāya gajendrakṛttisaṃvītadehakavalīkṛtapannagāya
nirdagdhadānavakulāya vipatkṣayaikakāryāya kāraṇanutāya namo 'stu tubhyam // PNc_18.20

nīrandhra-bhūti-dhavalāya gajendra-kṛttisaṃvīta-deha-kavalīkṛta-pannagāya nirdagdha-dānava-kulāya vipat-kṣaya-ekakāryāya kāraṇa-nutāya namo 'stu tubhyam //

te te yam eva kila vāṅmayasāgarasya pāraṃ gatāḥ praṇavam ātmavido vadanti
tasmai samāhitamaharṣivinidrahṛdyahṛtpuṇḍarīkavihitasthitaye namas te // PNc_18.21

te te yam eva kila vāṅ-maya-sāgarasya pāraṃ gatāḥ praṇavam ātma-vido vadanti tasmai samāhita-maharṣi-vinidra-hṛdyahṛt-puṇḍarīka-vihita-sthitaye namas te //

uttaṃsitenduśakalāya kapālajūṭasaṅghaṭṭitormimukharāmbaranirjharāya
bhasmāṅgarāgaśucaye vikacopavītavyālendumaulimaṇidīdhitaye namas te // PNc_18.22

uttaṃsita-indu-śakalāya kapāla-jūṭasaṅghaṭṭita-ūrmi-mukhara-ambara-nirjharāya bhasma-aṅga-rāga-śucaye vikaca-upavītavyāla-indu-mauli-maṇi-dīdhitaye namas te //

nāstraṃ na bhasma na jaṭā na kapāladāma nenduḥ siddhataṭinī na phaṇīndrahāraḥ
nokṣā viṣaṃ na dayitāpi na yatra rūpam avyaktam īśa kila tad dadhate namas te // PNc_18.23

na astraṃ na bhasma na jaṭā na kapāla-dāma na induḥ siddha-taṭinī na phaṇīndra-hāraḥ na ukṣā viṣaṃ na dayita āpi na yatra rūpam avyaktam īśa kila tad dadhate namas te //

nāgarājagamanam (PNc_p443366)

nāga-rāja-gamanam

stutvety avantipatir indukulāvataṃsaṃ tanmandirāt sahacaraiḥ saha nirjagāma
antarniveśitaharinmaṇivedi valgannāgāṅganaṃ saḥ phaṇirājagṛhaṃ jagāma // PNc_18.24

stutva īty avanti-patir indu-kula-avataṃsaṃ tan-mandirāt sahacaraiḥ saha nirjagāma antar-niveśita-harin-maṇi-vedi valgannāga-aṅganaṃ saḥ phaṇi-rāja-gṛhaṃ jagāma //

tatrāvatīrya rathataḥ sa ramāṅgadāttapāṇiḥ samucchalitamaṅgalatūryaghoṣe
unnidrasāndrakusumaprakarāvakīrṇamāṇikyakuṭṭimatale masṛṇam viveśa // PNc_18.25

tatra avatīrya rathataḥ sa ramāṅgada-āttapāṇiḥ samucchalita-maṅgala-tūrya-ghoṣe unnidra-sāndra-kusuma-prakara-avakīrṇamāṇikya-kuṭṭima-tale masṛṇam viveśa //

anyonyapallavitatadvijayapraśaṃsaḥ prāptasthitir vikaṭakāñcanaviṣṭareṣu
padmachadāyatadṛśā dadṛśe 'tha tasminn ekatra tena militaḥ phaṇirājalokaḥ // PNc_18.26

anyonya-pallavita-tad-vijaya-praśaṃsaḥ prāpta-sthitir vikaṭa-kāñcana-viṣṭareṣu padma-chada-āyata-dṛśā dadṛśe 'tha tasminn ekatra tena militaḥ phaṇirāja-lokaḥ //

tatkṛtaḥ satkāraḥ (PNc_p444377)

tat-kṛtaḥ satkāraḥ

tasmin gate nayanagocaram uddhṛtārau baddhāñjalir jhaṭiti pannagarājasaṃsat
mandākinīva parito hariṇāvacūḍavyālokakuḍmalitakāñcanapaṅkajābhūt // PNc_18.27

tasmin gate nayana-gocaram uddhṛtārau baddha-añjalir jhaṭiti pannaga-rāja-saṃsat mandākini īva parito hariṇa-avacūḍavyāloka-kuḍmalita-kāñcana-paṅkaja ābhūt //

nyañcacchikhābharaṇabhāsurapadmarāgarocichaṭāghaṭitatatphaṇaratnakāntiḥ
rājanyamaulimaṇicumbitapādapīṭhas tasmai cakāra sa mahābhijanaḥ praṇāmam // PNc_18.28

nyañcac-chikhā-ābharaṇa-bhāsura-padmarāgaroci-chaṭā-ghaṭita-tat-phaṇa-ratna-kāntiḥ rājanya-mauli-maṇi-cumbita-pāda-pīṭhas tasmai cakāra sa mahā-abhijanaḥ praṇāmam //

pratyuptaratnam abhitaḥ pramadāvakīrṇaṃ muktvā catuṣkam uragendranideśitaṃ sa
adhyāsta sādarajaratphaṇikalpitāśīs tanmadhyavartikanakāsanam unnatāṃsaḥ // PNc_18.29

pratyupta-ratnam abhitaḥ pramadā-avakīrṇaṃ muktvā catuṣkam uraga-indra-nideśitaṃ sa adhyāsta sādara-jarat-phaṇi-kalpita-āśīs tan-madhya-varti-kanaka-āsanam unnata-aṃsaḥ //

vatsāṃ vrajanāya mameti śanair visṛjya nepathyanīlamaṇiveśmani ratnacūḍam
tatrāsanadvayam adāpayad asya pārśve vidyādharādhipayaśobhaṭayoḥ phaṇīndraḥ // PNc_18.30

vatsāṃ vrajanāya mama iti śanair visṛjya nepathya-nīla-maṇi-veśmani ratnacūḍam tatrā asana-dvayam adāpayad asya pārśve vidyādhara-adhipa-yaśobhaṭayoḥ phaṇi-indraḥ //

svarṇāsane svayam athācchaphaṇātapatraratnapradīpaśatajarjaritāndhakāraḥ
lokatrayaikatilakasya sa nātidūre devasya dāritamahendraripor nyaṣīdat // PNc_18.31

svarṇa-āsane svayam atha accha-phaṇa-ātapatraratna-pradīpa-śata-jarjarita-andhakāraḥ loka-traya-eka-tilakasya sa na atidūre devasya dārita-mahendra-ripor nyaṣīdat //

sthitvaikato yuvatimaṅgalagītim atra śṛṇvan sa vindhyataṭadṛṣṭacaraḥ kuraṅgaḥ
citre niveśita ivātha yaśobhaṭena smitvā savismayam asūcyata pārthivāya // PNc_18.32

sthitva aikato yuvati-maṅgala-gītim atra śṛṇvan sa vindhya-taṭa-dṛṣṭa-caraḥ kuraṅgaḥ citre niveśita iva atha yaśobhaṭena smitvā sa-vismayam asūcyata pārthivāya //

śaśiprabhādarśanam (PNc_p446373)

śaśiprabhā-darśanam-

atrāntare pramadaloladṛśā nṛpeṇa dūrād adarśi phaṇirājasutābhiyāntī
tanvī śirīśasumanaḥsukumāramūrtir devasya kārmukalateva manobhavasya // PNc_18.33

atra antare pramada-lola-dṛśā nṛpeṇa dūrād adarśi phaṇi-rāja-suta ābhiyāntī tanvī śirīśa-sumanaḥ-sukumāra-mūrtir devasya kārmuka-lata īva manobhavasya //

jyotsnāsitāmbararucisnapitānanendur mātrācirodgatayavāṅkurakarṇapūram
muktvojjvalaṃ lalitakautukakaṅkaṇaṃ ca veṣaṃ vivāhasamayocitam udvahantī // PNc_18.34

jyotsnā-sita-ambara-ruci-snapita-ānana-indur mātra ācira-udgata-yava-aṅkura-karṇa-pūram muktva ūjjvalaṃ lalita-kautuka-kaṅkaṇaṃ ca veṣaṃ vivāha-samaya-ucitam udvahantī //

sakhyā kayāpi likhitaṃ madanānalaikadhūmāvalīvalayasaṃśayam arpayantam
ekāntakāntam asitāgarupatrabhaṅgam ābibhratī lavalipāṇḍutale kapole // PNc_18.35

sakhyā kaya āpi likhitaṃ madana-anala-ekadhūma-āvalī-valaya-saṃśayam arpayantam ekānta-kāntam asita-āgaru-patrabhaṅgam ābibhratī lavali-pāṇḍu-tale kapole //

āttaprasādhanam anaṅgavilāsaveśma līlāvidhānam avadhir nayanotsavasya
lāvaṇyasaṃvalitam aṅgakam udvahantī śṛṅgāradugdhajaladher adhidevateva // PNc_18.36

ātta-prasādhanam anaṅga-vilāsa-veśma līlā-vidhānam avadhir nayana-utsavasya lāvaṇya-saṃvalitam aṅgakam udvahantī śṛṅgāra-dugdha-jaladher adhidevata īva //

sā pāṭalāvidhutacāmaramāruteṣatvyānartitālakalatā sahitā sakhībhiḥ
nātisphuṭakvaṇitanūpuram ākulāni kiṃcid vilambya dadhatī trapayā padāni // PNc_18.37

sā pāṭalā-vidhuta-cāmara-mārutā īṣatvyānartita-alaka-latā sahitā sakhībhiḥ na atisphuṭa-kvaṇita-nūpuram ākulāni kiṃcid vilambya dadhatī trapayā padāni //

nāyikayā nāyakadarśanam (PNc_p448009)

nāyikayā nāyaka-darśanam

utpakṣmaṇā nirupamollasitapramodavistāralaṅghitavilāsasaroruheṇa
sāndrasmarajvarapipāsitayā tayāpi dūrād apāyi nayanāñjalinā narendraḥ // PNc_18.38

utpakṣmaṇā nirupama-ullasita-pramodavistāra-laṅghita-vilāsa-saroruheṇa sāndra-smara-jvara-pipāsitayā taya āpi dūrād apāyi nayana-añjalinā nara-indraḥ //

mālyavatīvākyam (PNc_p448375)

mālyavatī-vākyam

vrīḍāvanamramukhapadmam upāgatāyāṃ tasyāṃ pituḥ kanakaviṣṭarabhāgabhāji
mālyādikalpitayathocitasatkriyānte taṃ mālavendram iti mālyavatī jagāda // PNc_18.39

vrīḍā-avanamra-mukha-padmam upāgatāyāṃ tasyāṃ pituḥ kanaka-viṣṭara-bhāga-bhāji mālya-ādi-kalpita-yathā-ucita-satkriyā-ante taṃ mālava-indram iti mālyavatī jagāda //

rājan! mahītalamṛgāṅga! vilambase kim? adyāpi tūrṇam amunā svabhujārjitena
hemāmbujena viracayya vataṃsam asyāḥ pūrṇapratijñam uragādhipatiṃ vidhehi // PNc_18.40

rājan! mahī-tala-mṛgāṅga! vilambase kim-? adya api tūrṇam amunā sva-bhuja-arjitena hema-ambujena viracayya vataṃsam asyāḥ pūrṇa-pratijñam uraga-adhipatiṃ vidhehi //

kamalāvataṃsaḥ (PNc_p449068)

kamala-avataṃsaḥ

ukte tayety akṛta kāñcanapuṣkaraṃ tad yāvat saḥ karṇaśikhare phaṇirājaputryāḥ
tāvad vihāya mṛgarūpam udāramūrtir agre babhūva puruṣo 'sya sahemavetraḥ // PNc_18.41

ukte taya īty akṛta kāñcana-puṣkaraṃ tad yāvat saḥ karṇa-śikhare phaṇi-rāja-putryāḥ tāvad vihāya mṛga-rūpam udāra-mūrtir agre babhūva puruṣo 'sya sa-hema-vetraḥ //

puruṣaṃ prati praśnaḥ (PNc_p449439)

puruṣaṃ prati praśnaḥ

kas tvaṃ mṛgaḥ katham abhūr iti pārthivena pṛṣṭaḥ sa vismayasamutsukamānasena
ity abravīd uraganetraparamparābhir āpīyamānavapur uktim avantinātham // PNc_18.42

kas tvaṃ mṛgaḥ katham abhūr iti pārthivena pṛṣṭaḥ sa vismaya-samutsuka-mānasena ity abravīd uraga-netra-paramparābhir āpīyamāna-vapur uktim avanti-nātham //

pratīhārasya vṛttāntaḥ (PNc_p449810)

pratīhārasya vṛttāntaḥ

kailāsaśailavasater giriśoparodhād dvārapraveśaviniṣedhakaṣāyitena
śapto 'smi kaṇvamunināyam ahaṃ pitus te śrīharṣadevanṛpateḥ pratihārapālas // PNc_18.43

kailāsa-śaila-vasater giriśa-uparodhād dvāra-praveśa-viniṣedha-kaṣāyitena śapto 'smi kaṇva-munina āyam ahaṃ pitus te śrīharṣadeva-nṛpateḥ pratihāra-pālas //

rājā phaṇīndraduhituḥ kanakāravindaṃ karṇe kariṣyati yadā navasāhasāṅkaḥ
svaṃ rūpam āpsyasi tadeti samādideśa śāpāntam eṣa vihitānunayo maharṣiḥ // PNc_18.44

rājā phaṇi-indra-duhituḥ kanaka-aravindaṃ karṇe kariṣyati yadā navasāhasāṅkaḥ svaṃ rūpam āpsyasi tada īti samādideśa śāpa-antam eṣa vihita-anunayo maharṣiḥ //

tad vāsavārivijayottham idaṃ yaśas te gatvaikapiṅgalagirer avataṃsayāmi
uktveti divyakusumair avakīrya maulau pātālamallam anilasya pathā jagāma // PNc_18.45

tad vāsa-vāri-vijaya-uttham idaṃ yaśas te gatva aika-piṅgala-girer avataṃsayāmi uktva īti divya-kusumair avakīrya maulau pātāla-mallam anilasya pathā jagāma //

vivāhavidhiḥ (PNc_p450817)

vivāha-vidhiḥ

tūryasvaneṣu vilasatsu paṭhatsv amandaṃ bandiṣv anīyata phaṇīndrapurodhasā ca
koṇāvasaktajalapūritaratnakumbhāṃ vediṃ tayā saha sa madhyamalokapālaḥ // PNc_18.46

tūrya-svaneṣu vilasatsu paṭhatsv amandaṃ bandiṣv anīyata phaṇi-indra-purodhasā ca koṇa-avasakta-jala-pūrita-ratna-kumbhāṃ vediṃ tayā saha sa madhyama-lokapālaḥ //

abhyudgatārcir analojjhitadhūmarājiśyāmībhavat kanakatāmarasāvataṃsām
tasyāṃ yathāvidhi sa mālavapuṣpaketuḥ kanyām aheḥ kuvalayāśva iva upayeme // PNc_18.47

abhyudgata-arcir anala-ujjhita-dhūma-rājiśyāmībhavat kanaka-tāmarasa-avataṃsām tasyāṃ yathā-vidhi sa mālava-puṣpaketuḥ kanyām aheḥ kuvalaya-aśva iva upayeme //

ānītayā jhaṭiti rūpam adṛṣṭapūrvam aṅgena puṣpaśarabhaṅgitaraṅgitena
bhāti sma śantanur iva tridivasravantyā pātālacandrakalayā sas tayā sametya // PNc_18.48

ānītayā jhaṭiti rūpam adṛṣṭa-pūrvam aṅgena puṣpa-śara-bhaṅgi-taraṅgitena bhāti sma śantanur iva tri-diva-sravantyā pātāla-candra-kalayā sas tayā sametya //

phaṇipativākyam (PNc_p451822)

phaṇi-pati-vākyam-

nirgacchadaccharucinirbharam aṃśukena saṃchāditaṃ kim api pāṇitale dadhānaḥ
ūce tam ity adhipatiḥ phaṇinām udañcatdantāṃśuśāritaradachadaratnakāntiḥ // PNc_18.49

nirgacchad-accha-ruci-nirbharam aṃśukena saṃchāditaṃ kim api pāṇi-tale dadhānaḥ ūce tam ity adhipatiḥ phaṇinām udañcatdanta-aṃśu-śārita-rada-chada-ratna-kāntiḥ //

yad dīyate tava na tādṛśam asti kiṃcid gehe mamātra nṛpate navasāhasāṅka !
kośapratiṣṭhitanidhānaśataṃ yatas tvām aiśvaryanirjitapurandaram āmananti // PNc_18.50

yad dīyate tava na tādṛśam asti kiṃcid gehe mama atra nṛpate navasāhasāṅka ! kośa-pratiṣṭhita-nidhāna-śataṃ yatas tvām aiśvarya-nirjita-purandaram āmananti //

tat sphāṭikaṃ svam iva śuddham idaṃ gṛhāṇa tvaṣṭṛprayatnaghaṭitaṃ śivaliṅgam ekam
ākāram ardhavanitāvapuṣaḥ purārer yasyāntare sukṛtino hi vilokayanti // PNc_18.51

tat sphāṭikaṃ svam iva śuddham idaṃ gṛhāṇa tvaṣṭṛ-prayatna-ghaṭitaṃ śiva-liṅgam ekam ākāram ardha-vanitā-vapuṣaḥ purārer yasya antare sukṛtino hi vilokayanti //

vyāsaḥ purā kila purāṇamuneḥ prapede tasmāt kilādikavipāṇitalaṃ jagāma
lebhe tato 'pi bhagavān kapilo maharṣiḥ sānugraheṇa mama cedam adāyi tena // PNc_18.52

vyāsaḥ purā kila purāṇa-muneḥ prapede tasmāt kilā adi-kavi-pāṇi-talaṃ jagāma lebhe tato 'pi bhagavān kapilo maharṣiḥ sa-anugraheṇa mama ca idam adāyi tena //

śivaliṅgārpaṇam (PNc_p453157)

śiva-liṅga-arpaṇam-

uktvety anargham atipāvanam arpitaṃ tad antaḥsphuṭaikaśivarūpam ahīśvareṇa
pūrṇendukānti sahasā nigṛhītaśatrur jagrāha piṇḍitam iva svayaśo narendraḥ // PNc_18.53

uktva īty anargham atipāvanam arpitaṃ tad antaḥ-sphuṭa-eka-śiva-rūpam ahi-īśvareṇa pūrṇa-indu-kānti sahasā nigṛhīta-śatrur jagrāha piṇḍitam iva sva-yaśo nara-indraḥ //

tatrātha diktaṭapariskhalitapravṛttasīmantinīcaṭulanūpurakāñcinādaḥ
ko 'py ucchalatpaṭahavaṃśahuḍḍukkaśaṅkhavīṇāmṛdaṅgamurajadhvanir utsavo 'bhūt // PNc_18.54

tatra atha dik-taṭa-pariskhalita-pravṛttasīmantinī-caṭula-nūpura-kāñcinādaḥ ko 'py ucchalat-paṭaha-vaṃśa-huḍḍukka-śaṅkhavīṇā-mṛdaṅga-muraja-dhvanir utsavo 'bhūt //

svanagarīṃ prati prasthāpanam (PNc_p453858)

sva-nagarīṃ prati prasthāpanam

vṛtte vadhūm atha vivāhamahotsave tām ādāya niṣpratimapauruṣavaijayantīm
anvāgatādaranivartitapannagendraḥ paryutsukaḥ svanagarīṃ sa nṛpaḥ pratasthe // PNc_18.55

vṛtte vadhūm atha vivāha-mahā-utsave tām ādāya niṣpratima-pauruṣa-vaijayantīm anvāgata-ādara-nivartita-pannaga-indraḥ paryutsukaḥ sva-nagarīṃ sa nṛpaḥ pratasthe //

gatvātha dūram ahiviṣṭapataḥ sahelam aṃśaḥ purāṇapuruṣasya sa nirjagāma
śiprārpitena sahasā purataḥ prabhāvasīmantitāmbupaṭalena pathā sasainyaḥ // PNc_18.56

gatva ātha dūram ahi-viṣṭapataḥ sa-helam aṃśaḥ purāṇa-puruṣasya sa nirjagāma śipra-arpitena sahasā purataḥ prabhāvasīmantita-ambu-paṭalena pathā sa-sainyaḥ //

tasyāḥ svahastamunisaṃhatikalpitārghaḥ sindhos taṭe saḥ padam ekapade cakāra
śṛṅge tadā ca bhagavān aravindabandhur bandhūkapāṭalaruciḥ kanakācalasya // PNc_18.57

tasyāḥ sva-hasta-muni-saṃhati-kalpita-arghaḥ sindhos taṭe saḥ padam eka-pade cakāra śṛṅge tadā ca bhagavān aravinda-bandhur bandhūka-pāṭala-ruciḥ kanaka-acalasya //

ujjayinīpraveśaḥ (PNc_p454887)

ujjayinī-praveśaḥ

bālātapachuritaharmyaviṭaṅkavartipārāvatātimadhuradhvanitachalena
sambhāṣaṇaṃ vidadhatīm iva pauramuktapuṣpāñjaliḥ saḥ puram ujjayinīṃ viveśa // PNc_18.58

bāla-ātapa-churita-harmya-viṭaṅka-vartipārāvata-atimadhura-dhvanita-chalena sambhāṣaṇaṃ vidadhatīm iva paura-muktapuṣpāñjaliḥ saḥ puram ujjayinīṃ viveśa //

kāntāyaśobhaṭayutaṃ kṛśatām avāptās taccintayaiva sacivās tam atha praṇemuḥ
kākutstham āhatasurārim ivānuyāntaṃ saumitriṇā janakarājatanūjayā ca // PNc_18.59

kāntā-yaśobhaṭa-yutaṃ kṛśatām avāptās tac-cintaya aiva sacivās tam atha praṇemuḥ kākut-stham āhata-surārim iva anuyāntaṃ saumitriṇā janaka-rāja-tanūjayā ca //

mahākāleśvaradarśanam (PNc_p455571)

mahākāleśvara-darśanam-

ānandabāṣpasalilārdradṛśo 'rdhamārge sambhāṣya tān smitamukhaḥ saha tair jagāma
vidyādharoragakarāhatahemaghaṇṭāṭāṅkārahāri bhavanaṃ tripurāntakasya // PNc_18.60

ānanda-bāṣpa-salila-ardra-dṛśo 'rdha-mārge sambhāṣya tān smita-mukhaḥ saha tair jagāma vidyādhara-uraga-kara-āhata-hema-ghaṇṭāṭāṅkāra-hāri bhavanaṃ tripurāntakasya //

tasmiṃś carācaraguror hariṇāvacūlacūḍāmaṇer apacitiṃ vidhivad vidhāya
sākaṃ phaṇīndrasutayāmbararodhikambutūryasvanormi saś ca rājakulaṃ viveśa // PNc_18.61

tasmiṃś cara-acara-guror hariṇa-avacūlacūḍāmaṇer apacitiṃ vidhivad vidhāya sākaṃ phaṇi-indra-sutaya āmbara-rodhi-kambutūrya-svana-ūrmi saś ca rāja-kulaṃ viveśa //

dhārāgamanam (PNc_p456272)

dhārā-gamanam

tatrārṇavadhvanighanotsavatūryaghoṣe sthitvā dināni katicit sa narendracandraḥ
yāti sma bhūṣitakulaḥ kularājadhānīṃ dhārām amātyakathitāmṛgayetivṛttaḥ // PNc_18.62

tatra arṇava-dhvani-ghana-utsava-tūrya-ghoṣe sthitvā dināni katicit sa nara indra-candraḥ yāti sma bhūṣita-kulaḥ kula-rājadhānīṃ dhārām amātya-kathitāmṛgaya ītivṛttaḥ //

udghāṭiteṣv atha vilokanakautukena vātāyaneṣu paritaḥ purasundarībhiḥ
tasmiṃś cirād viśati jīva iveśvare sā pronmīlitorunayaneva purī babhūva // PNc_18.63

udghāṭiteṣv atha vilokana-kautukena vātāyaneṣu paritaḥ pura-sundarībhiḥ tasmiṃś cirād viśati jīva ivā iśvare sā pronmīlita-ūru-nayana īva purī babhūva //

śivaliṅgapratiṣṭhā (PNc_p456958)

śiva-liṅga-pratiṣṭhā

tat sādhv akārayad athādhigatapratiṣṭhaṃ tatrāccharatnaśivaliṅgam anarghaśīlaḥ
tasya prabhāvaghaṭitair vyadhur arhaṇāṃ ca vidyādharā vikacakalpataruprasūnaiḥ // PNc_18.64

tat sādhv akārayad atha adhigata-pratiṣṭhaṃ tatra accha-ratna-śiva-liṅgam anargha-śīlaḥ tasya prabhāva-ghaṭitair vyadhur arhaṇāṃ ca vidyādharā vikaca-kalpataru-prasūnaiḥ //

anuyāyiprasthānam (PNc_p457342)

anuyāyi-prasthānam-

kṛtvā yathocitam akṛtrimam utsavānte satkāram āyatananiślathamauliratnau
dattāṅkapāṇir ubhayoḥ prajighāya sa atha vidyādharādhipaphaṇīndrasūtau svadeśam // PNc_18.65

kṛtvā yathā-ucitam akṛtrimam utsava-ante satkāram āyatana-niślatha-mauli-ratnau datta-aṅka-pāṇir ubhayoḥ prajighāya sa atha vidyādhara-adhipa-phaṇi-indra-sūtau sva-deśam //

ekas tayor agamad ambaragāmisainyasīmantitābhrapaṭalaḥ śaśikāntaśailam
anyo 'py agādhajalamālavajahnukanyāviśrāṇitorusaraṇir nijarājadhānīm // PNc_18.66

ekas tayor agamad ambara-gāmi-sainyasīmantita-abhra-paṭalaḥ śaśi-kānta-śailam anyo 'py agādha-jala-mālava-jahnu-kanyāviśrāṇita-ūru-saraṇir nija-rājadhānīm //

śaśiprabhāsakhīgamanam (PNc_p458041)

śaśiprabhā-sakhī-gamanam-

mābhūḥ kadāpi vimukhī rameṇa yad asya chandānuvṛttiratisaṃvananaṃ madasya
uktveti tām ahisutām agaman gṛhāṇi gandharvakinnaramahoragasiddhakanyāḥ // PNc_18.67

ma ābhūḥ kada āpi vimukhī rameṇa yad asya chanda-anuvṛtti-rati-saṃvananaṃ madasya uktva īti tām ahi-sutām agaman gṛhāṇi gandharva-kinnara-mahā-uraga-siddha-kanyāḥ //

sāmrājyalakṣmīsvīkāraḥ (PNc_p458420)

sāmrājya-lakṣmī-svīkāraḥ

nīlachatrāvataṃsā bhujagapatisutāpāṇḍugaṇḍasthalāntaḥkastūrīpaṅkapatravyatikaraśabalavyāyatāṃse salīlam
devenātha svamantripravaraciradhṛtā sāhasāṅkena dīrghe rohajjyāghātarekhe puno 'pi nidadhe doṣṇi sāmrājyalakṣmīḥ // PNc_18.68

nīla-chatra-avataṃsā bhujaga-pati-sutā-pāṇḍu-gaṇḍa-sthala-antaḥkastūrī-paṅka-patra-vyatikara-śabala-vyāyata-aṃse salīlam devena atha sva-mantri-pravara-cira-dhṛtā sāhasāṅkena dīrghe rohaj-jyā-ghāta-rekhe puno 'pi nidadhe doṣṇi sāmrājya-lakṣmīḥ //

atha granthapraśastiḥ (PNc_p458880)

atha grantha-praśastiḥ

śrīmatkavipriyasuhṛcchaladaṅkarāmarājendubhaktyadhigatapratibhāviśeṣaḥ
etad vinidrakusumadadyuti padmaguptaḥ śrīsindhurājanṛpateś caritaṃ babandha // PNc_gp.1

śrīmat-kavi-priya-suhṛc-chalad-aṅka-rāmarāja-indu-bhakty-adhigata-pratibhā-viśeṣaḥ etad vinidra-kusumada-dyuti padmaguptaḥ śrī-sindhurāja-nṛpateś caritaṃ babandha //

lakṣmīlatānavavasanta mahītalendra vidyāvilāsamaṇidarpaṇa sindhurāja
etan mayā ghaṭitam ujjvalakānti kāvyamāṇikyakuṇḍalam iha śravaṇe videhi // PNc_gp.2

lakṣmī-latā-nava-vasanta mahī-tala-indra vidyā-vilāsa-maṇi-darpaṇa sindhurāja etan mayā ghaṭitam ujjvala-kānti kāvyamāṇikya-kuṇḍalam iha śravaṇe videhi //

nyastāni yāni mayi sūktisudhāpṛṣanti devena tena kati cit kavibāndhavena
candrātapasnapitamauktikasodarāṇāṃ teṣām idaṃ vilasitaṃ navasāhasāṅka // PNc_gp.3

nyastāni yāni mayi sūkti-sudhā-pṛṣanti devena tena kati cit kavi-bāndhavena candra-ātapa-snapita-mauktika-sodarāṇāṃ teṣām idaṃ vilasitaṃ navasāhasāṅka //

yac cāpalaṃ kim api mandhadhiyā mayaivam āsūtritaṃ narapate navasāhasāṅka
ājñaiva hetur iha te śayanīkṛtograrājanyamaulikusumā na kavitvadarpaḥ // PNc_gp.4

yac cāpalaṃ kim api mandha-dhiyā maya aivam āsūtritaṃ narapate navasāhasāṅka ājña aiva hetur iha te śayanīkṛta-ugrarājanya-mauli-kusumā na kavitva-darpaḥ //

iti navasāhasāṅkacaritaṃ saṃpūrṇam (PNc_p460206)

iti navasāhasāṅka-caritaṃ saṃpūrṇam

(PNc_18)