Padmagupta (alias Parimala):
Navasahasankacarita

Based on the edition by Vamanasastri Islampurakara,
Bombay : Govt. Central Book Depot
(Bombay Sanskrit Series, 53)

Input by Somadeva Vasudeva, 2001


ANALYTIC TEXT VERSION (BHELA conventions)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -


PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //

Padmagupta (alias Parimala):
Navasāhasāṅkacarita



************************************************


prathamaḥ sargaḥ

avyāt sa vo yasya nisarga-vakraḥ $ spṛśaty adhijya-smara-cāpa-līlām &
jaṭā-pinaddho1raga-rāja-ratna- % marīci-līḍho1bhaya-koṭir induḥ // PNc_1.1 //

jaṭā2hi-ratna-dyuti-pāṭalo 'vyāt $ sa vaḥ śaśī śaṅkara-mauli-ratnam &
śrutāv aśokā1ṅkura-kautukena % yaṃ kartum icchaty acale1ndra-kanyā // PNc_1.2 //

kumbha-sthalī rakṣatu vo vikīrṇa- $ sindūra-reṇur dviradā3nanasya &
praśāntaye vighna-tamaś-chaṭānāṃ % niṣṭhyūta-bālā3tapa-pallave9va // PNc_1.3 //

cakṣus tad unmeṣi sadā mukhe vaḥ $ sārasvataṃ śāśvatam āvir astu &
paśyanti yenā1vahitāḥ kavī1ndrās % triviṣṭapā1bhyantara-varti vastu // PNc_1.4 //


__________________________________________

prācīnakavivarṇanam

tattva-spṛśas te kavayaḥ purāṇāḥ $ śrī-bhartṛmeṇṭha-pramukhā jayanti &
nistṛṃśa-dhārā-sadṛśena yeṣāṃ % vaidarbha-mārgeṇa giraḥ pravṛttāḥ // PNc_1.5 //

pūrṇe1ndu-bimbād api sundarāṇi $ teṣām adūre purato yaśāṃsi &
ye bhartṛmeṇṭhā3di-kavī1ndra-sūkti- % vyakto1padiṣṭena pathā prayānti // PNc_1.6 //

sarasvatī-kalpalatai2ka-kandaṃ $ vandāmahe vākpatirāja-devam &
yasya prasādād vayam apy ananya- % kavī1ndra-cīrṇe pathi sañcarāmaḥ // PNc_1.7 //


divaṃ yiyāsur mama vāci mudrām $ adatta yāṃ vākpatirāja-devaḥ &
tasyā7nujanmā kavi-bāndhavasya % bhinatti tāṃ saṃprati sindhurājaḥ // PNc_1.8 //


__________________________________________

kaveḥ śālīnatādi

nai7te kavī1ndrāḥ kati kāvya-bandhe $ tad eṣa rājñā kim ahaṃ niyuktaḥ &
kiṃ vālukā1parvatake dhare9yam % āropyate satsu kulā1caleṣu // PNc_1.9 //

aho mahat-sāhasam etad eva $ yad varṇaṇīyo nava-sāhasā1ṅkaḥ &
dūre pariccheda-kathā hi satyam % etad-guṇānām udadher apāṃ ca // PNc_1.10 //

bhaktyā9thavā9syai7va mama prabandhe $ sūkṣmo 'yam unmīlati śakti-leśaḥ &
ullaṅghito yat kapinā payodhiḥ % sevā2nubhavaḥ sa raghū1dvahasya // PNc_1.11 //

sa-matsare cetasi durjanānāṃ $ na jātu-cit sūkti-guṇo guṇāya &
nisarga-kṛṣṇe1ndra-vadhū-kapole % nirarthakaḥ kuṅkuma-pattra-bhaṅgaḥ // PNc_1.12 //

kim anyad asyāś caritair nṛpasya $ muktāvadātaiḥ kṛta-maṇḍanāyāḥ &
madīya-sūkter mukulībhavantu % svabhāva-śuddhāni satāṃ manāṃsi // PNc_1.13 //

namo 'stu sāhitya-rasāya tasmai $ niṣiktam antaḥ pṛṣatā9pi yasya &
suvarṇatāṃ vaktram upaiti sadhor % durvarṇatāṃ yāti ca durjanasya // PNc_1.14 //

śrī-sāhasā1ṅko1jjvala-kīrti-garbhā $ mamā7thavā kaṃ na haranti vācaḥ &
kasyā7tra lobhāya na śuktayas tā % muktā hi yāsām udare sphuranti // PNc_1.15 //


__________________________________________

pratijñā

etāny avantī3śvara-pārijāta- $ jātāni tārā-pati-pāṇḍurāṇi &
sampraty ahaṃ paśyata! dig-vadhūnāṃ % yaśaḥ-prasūnāny avataṃsayāmi // PNc_1.16 //


__________________________________________

atha ujjayinīvarṇanam

asti kṣitaū7jjayinī9ti nāmnā $ purī vihāyasy amarāvatī9va &
babandha yasyāṃ padam indra-kalpaḥ % śrī-vikramāditya iti kṣitī3śaḥ // PNc_1.17 //

ā-mañju-guñjat-kalahaṃsa-paṅkti- $ vikasvarā1mbhoja-rajaḥ-piśaṅgā &
ābhāti yasyāḥ parikhā nitambe % sa-śabda-jambū-nada-mekhale9va // PNc_1.18 //

prākāra-vapra-cchalataḥ śarīram $ āvartya līlā-śayanaṃ murāreḥ &
yatrā7ntara-sthāyi-nidhāna-rakṣāṃ % vidhātum unmagna ivo7rage1ndraḥ // PNc_1.19 //

pade pade sāndra-sudho2jjvalāni $ gṛhāṇi yā nāka-sadāṃ bibharti &
abhyudgatānī1va phaṇī1ndra-lokam % āpūrya tad-bhūmi-bhṛtāṃ yaśāṃsi // PNc_1.20 //

hima-cchaṭā-hāribhir aṃśu-jālaiḥ $ prālambi-muktāphala-jālakāni &
vilāsinī-vibhrama-mandirāṇi % yasyāṃ hasantī7va parasparasya // PNc_1.21 //

gṛhāṇi yasyāṃ sa-varā1ṅganāni $ varā1ṅganā rūpa-puraskṛtā1ṅgyaḥ &
rūpaṃ samunmīlita-sad-vilāsam % astraṃ vilāsāḥ kusumāyudhasya // PNc_1.22 //
CF. Kāvyaprakāśa 10.131a

yatrā8nanair eṇā-dṛśām abhikhyāṃ $ sitā1śma-vātā3yana-paṅktir eti &
ambho-ruhair ujjvala-hema-kḷptair % ākāśa-gaṅgā-jala-veṇike9va // PNc_1.23 //

vidhūyamānāḥ pavanena yasyāṃ $ nīlā1śma-veśmā1ruṇa-vaijayantyaḥ &
bhinnā1ñjana-śyāma-ghano1dgatānāṃ % taḍil-latānāṃ dyutim āvahanti // PNc_1.24 //

udeti kāntā-maṇi-mekhalānāṃ $ gṛhe gṛhe yatra muhur ninādaḥ &
āyāti yo 'naṅga-jaya-dvipasya % madā1vatāro1tsava-ḍiṇḍimatvam // PNc_1.25 //

mukhe1ndubhiḥ paura-vilāsinīnāṃ $ kapola-kāntyā kṛta-saṃvibhāgaḥ &
na yāti kārśyaṃ bahule 'pi yatra % vātāyanā3sanna-taraḥ śaśā1ṅkaḥ // PNc_1.26 //

na pakṣa-pātena vadāmi satyam $ uṣassu yasyāṃ bhavanā1ṅganebhyaḥ &
sammarjanībhiḥ parataḥ kriyante % visūtritai1kā3vali-mauktikāni // PNc_1.27 //

yasyām asaṅkṣipta-dṛśāṃ stanā1ṅke $ kastūrikā-pattra-latā cakāsti &
śarā3sanā3bhyāsa-vidhau samāpte % mukte9va godhā makara-dhvajena // PNc_1.28 //

vilāsinī-sadma-lasat-patākā- $ paṭā1ñcale kāñcana-kiṅkiṇīnām &
nirantarair yā raṇitair ajasram % ājñām ivo7dghoṣayati smarasya // PNc_1.29 //

pratikṣaṇaṃ yā galitā1ṃśukānām $ anaṅga-līlā-kalaho1tsaveṣu &
an-alpa-kṛṣṇā3guru-dhūma-bhaṅgyā % vāma-bhruvām arpayatī7va vāsaḥ // PNc_1.30 //

yatrā7ṣṭamī-candram upeyivāṃsam $ ālambya saudheṣv a-samagra-kāntim &
keśā3hṛtaiḥ ketaka-garbha-barhair % āpūrayanty ardham arāla-keśyaḥ // PNc_1.31 //

līlā-kaṭā1kṣe madire4kṣaṇānāṃ $ sammohanā1stra-sphuritaṃ niveśya &
ratyā saha kṛīḍati puṣpa-dhanvā % yasyām aśoka-druma-vīthikāsu // PNc_1.32 //

jāne jagan-mohana-kautukena $ vidhāya kūjā3miṣam anya-puṣṭaiḥ &
ahar-niśaṃ cūta-vaneṣu yasyām % adhīyate mānmatham astra-vedam // PNc_1.33 //

dik-cakra-saṃcāri-marīci-daṇḍa= $ cchalena cāmīkara-toraṇānām &
avaimi dik-pāla-purīr vijitya % yā hema-vetra-grahaṇe niyuṅkte // PNc_1.34 //

ullāsiṣu svarṇa-gavā1kṣa-paṅkter $ yā raśmi-daṇḍeṣu vighūrṇamānaiḥ &
bhāty agra-vedi-sphaṭikā1ṃśu-jālair % dodhūyamāno1jjvala-cāmare9va // PNc_1.35 //

yasyāṃ gṛha-prāṅgana-padma-rāga- $ raśmi-cchaṭā-pāṭalam antarikṣam &
āliṅgitaṃ kiṃśuka-śoṇa-bhāsā % sandhyā4tapene7va sadā vibhāti // PNc_1.36 //

avāpya yasyāṃ gṛha-dīrghikā1ccha- $ vaiḍūrya-sopāna-mayūkha-sakhyam &
hārīta-śaṅkāṃ kalahaṃsa-śāvā % vāma-bhruvāṃ pratyaham arpayanti // PNc_1.37 //

nikāmam acchaiḥ pramadā-kapolair $ yatre7ndu-bimbā3kṛtibhiḥ kriyante &
sva-vaktra-saundarya-vilokaneṣu % vilāsino darpaṇa-nirvyapekṣāḥ // PNc_1.38 //

parāṅmukhīnām api ratna-bhittau $ prasādavat tad-vadanaṃ vilokya &
yasyāṃ yuvāno hariṇe3kṣaṇānām % alīka-kopaṃ sahasā vidanti // PNc_1.39 //

kurvanti yasyāṃ kusume1ṣu-keli- $ śramo1nmiṣat-sveda-lavās taruṇyaḥ &
kapola-kālā3guru-pattra-vallī- % kalmāṣam ambho gṛha-dīrghikāsu // PNc_1.40 //

yasyāṃ samunmīlati sundarīṇāṃ $ sā kā9pi saubhāgya-viśeṣa-lakṣmīḥ &
vilāsa-muktā-guṇa-vad yad āsāṃ % sadā priyas tiṣṭhati kaṇṭha-lagnaḥ // PNc_1.41 //

avaimi gītena hṛte kuraṅge $ purandhribhiḥ saudha-tala-sthitābhiḥ &
śyāmāsu yasyāṃ labhate tad-accha= % kapola-bimbā1nukṛtiṃ mṛgāṅkaḥ // PNc_1.42 //

durge9ti sarvatra gatā prasiddhiṃ $ nage1ndra-kanye9va sa-nīla-kaṇṭhā &
yā lagna-kāñcī-viṣayeṇa kāntiṃ % siṃhāsanenā7titarāṃ bibharti // PNc_1.43 //

vṛntād apāstair marutā vikīrṇaiḥ $ sugandhibhis tīra-taru-prasūnaiḥ &
śiprā-sarit kūla-tamāla-nīlā % vibhāti yasyāḥ kabarī-late9va // PNc_1.44 //

dhūmena yā nai1ka-mukho1gatena $ saṃveṣṭyamāṇā paritaś cakāsti &
mad-ātta-ratne9ti sa-matsareṇa % kṛto1parodhe9va mahā2rṇaveṇa // PNc_1.45 //

vilaṅghayanti śruti-vartma yasyāṃ $ līlāvatīnāṃ nayano1tpalāni &
bibharti yasyām api vakrimāṇam % eko mahā-kāla-jaṭā2rdha-candraḥ // PNc_1.46 //

dhvajā1gra-lagnena vilambatā kham $ aneka-ratnā1ṃśu-kadambakena &
yasyāṃ sa caṇḍī-pati-maṇḍapo 'pi % bibharti māyūram ivā8tapattram // PNc_1.47 //

purā kila brahma-kamaṇḍalor yat $ āpūritaṃ puṇyatamābhir adbhiḥ &
dhatte 'tra yā tat tripurā1ntakasya % taḍāgam ādarśam ivā7ṅkadeśe // PNc_1.48 //

yasyām anekā1mara-veśma-rājir $ maṇi-dhvajā1gro1cchalitair mayūkhaiḥ &
likhaty amartya-pramadā-kuceṣu % vicitra-varṇā iva patra-lekhāḥ // PNc_1.49 //

yasyāṃ visūtro1jjhita-mekhalāni $ tathā śukā3vartita-sītkṛtāni &
śaṃsanti saṃketam uṣassu yūnāṃ % śiprā-taṭo1dyāna-latā-gṛhāṇi // PNc_1.50 //

manoharaiḥ kāmi-janasya yasyāṃ $ nīrandhra-niryan-mṛga-nābhi-gandhaiḥ &
sa-candanaiḥ kāñcana-keli-śailaiḥ % kucair ivo7dyāna-bhuvo vibhānti // PNc_1.51 //

gatāsu tīraṃ timi-ghaṭṭanena $ sa-saṃbhramaṃ paura-vilāsinīṣu &
yatro7llasat-phena-tati-cchalena % muktā1rdrahāse9va vibhāti śiprā // PNc_1.52 //

saṃsargam āsādya vilāsinīnāṃ $ vilāsa-veśmā3guru-dhūpa-dhūmaiḥ &
baddhā3spadāḥ saudha-śikhāsu yasyāṃ % sugandhi toyaṃ jaladā vamanti // PNc_1.53 //

sat-puṣkaro1ddyoti-taraṅga-śobhi- $ ny amandam ārabdha-mṛdaṅga-vādye &
udyāna-vāpī-payasī7va yasyām % eṇī-dṛśo lāsya-gṛhe ramante // PNc_1.54 //

māṇikya-vātāyana-kānti-jāla- $ vilupta-rathyā-timiro1tkarāsu &
śyāmāsu yasyāṃ pramadāḥ kathaṃ cit % saṅketam utkampi-kucāḥ prayānti // PNc_1.55 //

navā1mbu-vāha-pratibimbavatyāṃ $ yatro7cca-harmyā1ruṇa-ratna-bhūmau &
vyaktiṃ labhante sura-sundarīṇāṃ % sā1laktakāḥ prāvṛṣi pāda-mudrāḥ // PNc_1.56 //

kṛtā1vadhānā1tiśayena manye $ yā vedhasā madhyama-loka-ratnam &
sva-śilpa-vijñāna-para-prakarṣa- % prakāśanāyā7tra vinirmite9va // PNc_1.57 //



__________________________________________

atha nāyaka-varṇanam

rājā9sti tasyāṃ sa kulā1cale1ndra- $ nikuñja-viśrānta-yaśas-taraṅgaḥ &
bhāsvān grahāṇām iva bhūpatīnām % avāpta-saṃkhyo dhuri sindhurājaḥ // PNc_1.58 //

nirvyūḍha-nānā2dbhuta-sāhasaṃ ca $ raṇe vṛtaṃ ca svayam eva lakṣmyā &
nāmnā yam eke nava-sāhasā1ṅkaṃ % kumāra-nārāyaṇam āhur anye // PNc_1.59 //

sa-helam abhyuddharatā dharitrīṃ $ magnāṃ dviṣad-vāri-nidhāv agādhe &
yenā7tra nītā pṛthu-vikrameṇa % vyaktiṃ jagaty ādi-varāha-līlā // PNc_1.60 //

uddāma-dugdhā1bdhi-taraṅga-hāse $ yasyā7ri-kāntā-kuca-maṇḍalāni &
hārāḥ patat-sā1ñjana-bāṣpa-paṅka- % kalaṅka-bhītye9va parityajanti // PNc_1.61 //
[VAR 1.61a: #hāse\lem \conj; #bhāso \ed, #hāso]

sadyaḥ kara-sparśam avāpya citraṃ $ raṇe raṇe yasya kṛpāṇa-lekhā &
tamāla-nīlā śarad-indu-pāṇḍu % yaśas trilokā3bharaṇaṃ prasūte // PNc_1.62 //

parāṅmukhenā7pi sadā parasve $ patyā bhuvaḥ sāgara-mekhalāyāḥ &
aho yaśaḥ pūrva-mahī-patīnām % an-āvilaṃ yena balād viluptam // PNc_1.63 //

cittaṃ prasādaś ca manasvitā ca $ bhujaṃ pratāpaś ca vasundharā ca &
adhyāsate yasya mukhā1ravindaṃ % dve eva satyaṃ ca sarasvatī ca // PNc_1.64 //

yasyā7psarobhiḥ parigīyamānam $ ākarṇya bāhvor vijaya-prapañcam &
śacī-kuca-sparśam ivā8pya dhatte % romo1dgamā1dhyāsitam aṅgam indraḥ // PNc_1.65 //

prasādhitā yena ca bālya eva $ caturbhir utsāhavatā catasraḥ &
śrutena buddhiḥ prabhutā nayena % tyāgena lakṣmīr vasudhā balena // PNc_1.66 //

raṇe raṇe mukta-kṛpaḥ kṛpāṇaṃ $ yaḥ śāta-dhāraṃ kṛtavān kṛtā1straḥ &
aneka-rājanya-ghaṭā-kirīṭa- % māṇikya-śāṇo1pala-paṭṭikāsu // PNc_1.67 //

bhareṇa bhūmeḥ sphuṭam ā namantyāḥ $ pāṃsu-cchaṭāḥ śeṣa-phaṇā-maṇīnām &
nyamīlayan yad-vijaya-prayāṇe % nāgā1ṅganānāṃ nayano1tpalāni // PNc_1.68 //

anyonya-saṃśleṣa-viśīrṇa-hāra- $ cyutena sevā2vasare nṛpāṇām &
kīrṇāsu muktā-nikareṇa yasya % kakṣyāsu vāra-pramadāḥ skhalanti // PNc_1.69 //

ākṣipya hārān nija-vikramā1gni- $ sphuliṅga-śaṅkām anusandadhanti &
yenā7ri-kāntā-kuca-maṇḍaleṣu % guñjā-phalāny ābharaṇīkṛtāni // PNc_1.70 //

kṛpāṇa-pātair dalatām arāti- $ karī1ndra-kumbha-sthala-mauktikānām &
dhūli-cchaṭā māṃsalayanti yasya % samudgatāny āji-mukhe yaśāṃsi // PNc_1.71 //

indu-dyutiḥ kunda-sitān dadhānā $ guṇān anaṅgo1tsava-vaijayantī &
yena dviṣāṃ dūram anāyi kaṇṭhād % ekā3valī vāma-vilocanā ca // PNc_1.72 //

yasmin vahaty ambudhi-nemim urvīm $ maurvī-kiṇa-śyāmala-dīrgha-doṣṇi &
vibhāvyate paura-varā1ṅganānām % madhyaṃ paraṃ dhāma daridratāyāḥ // PNc_1.73 //

ākrānta-diṅ-maṇḍala-kuntale1ndra- $ sāndrā1ndha-kārā1ntaritaṃ raṇe yaḥ &
sva-rājyam astrā1ruṇa-maṇḍalā1gro % gṛhītavān dīdhitimān ivā7haḥ // PNc_1.74 //

ākampitānāṃ marute9va yasya $ doṣṇā0ji-bhūmāv atidakṣiṇena &
ajāyatā7ri-pramadā-latānāṃ % bāṣpo1da-bindū1tkara-puṣpa-mokṣaḥ // PNc_1.75 //

vipakṣa-hṛd-bhaṅga-kṛtā nitāntam $ bhrū-lekhayā0kuñcitayo9llasantyā &
nā8kāra-mātreṇa parantapasya % yasyā7nvakāri kriyayā9pi cāpam // PNc_1.76 //

doś-candanā1nokaham āpya yasya $ samullasat-sāndra-yaśaḥ-prasūnā &
gatā9tivṛddhiṃ lavalī-late9va % nibaddha-mūlā paramāra-lakṣmīḥ // PNc_1.77 //

kṛtā3natibhyaḥ sahasā dadāti $ yaḥ sāmparāyeṣv abhayaṃ ripubhyaḥ &
yaśaś ca gṛhṇāti tuṣāra-hāra- % mṛṇāla-karpūra-parāga-pāṇḍu // PNc_1.78 //

prakāśitā3śaṃ paritaḥ prajānāṃ $ yasyo7dayaṃ dhāma-nidher vadanti &
muktā1ñjana-dhvānta-parigrahāṇi % netrāṇi śatru-pramadā-janasya // PNc_1.79 //

yasya prayāṇe pṛtanā-bhareṇa $ pariskhalat-sapta-samudra-mudrā &
paraspara-kṣoda-samākulāsu % dolāyate bhūḥ phaṇa-bhṛt-phaṇāsu // PNc_1.80 //

vibhinna-mānaṃ kamale3kṣaṇānāṃ $ vyaktā1nubhāvaṃ bhuvana-traye 'pi &
āhur janā dīrgha-guṇā1bhirāmaṃ % yam eka-cāpaṃ kusumā3yudhasya // PNc_1.81 //

asaṃśayaṃ prāg asṛjad vidhātā $ yam ekam eva tri-jagad-vadānyam &
kalpa-drumādīn atha tais tadīya- % nirmāṇa-śeṣaiḥ paramāṇu-leśaiḥ // PNc_1.82 //

akṛtrima-tyāga-samudgatāni $ vipakva-tālī-dala-pāṇḍurāṇi &
āśā-latānāṃ valayeṣu bhartur % yaśāṃsi yasya stabakībhavanti // PNc_1.83 //

yatra pratāpo3rjita-rāja-cakra- $ kirīṭa-ratna-dyuti-cumbitā1ṅghrau &
yathā2rthatāṃ yāti yayāti-pāṇḍu- % dilīpa-tulyau1jasi rāja-śabdaḥ // PNc_1.84 //

ucchindataḥ kṣmā-sarasīṃ vigāhya $ dharma-kriyā-paṅkajinī-vanāni &
svaira-pracāraḥ kali-kuñjarasya % yenā7ṅkuśene7va balān niruddhaḥ // PNc_1.85 //
[VAR 1.85c: {kalikuñjarasya\lem \ed; hyaghakuñjarasya \k (agha must be masc.)}]

ciraṃ vibhinnāḥ kumude1ndu-kunda- $ bhāsaḥ samagrā api yatra te te &
anyonyam ekatra nivāsa-saukhya- % kutūhalene7va guṇā ghaṭante // PNc_1.86 //

kāntyā9nuliptāni vilocanānām $ ā pāṭalānām atirodanena &
sa-kuṅkumānī7va puno bhavanti % yasyā7ri-nārī-kuca-maṇḍalāni // PNc_1.87 //

śriyi pratāpe yaśasi kṣamāyāṃ $ tyāge vilāse vinaye mahimni &
kim anyad ārohati yasya sāmyaṃ % na ranti-devo na pṛthur na pārthaḥ // PNc_1.88 //


__________________________________________

saciva-varṇanam

sāmrājya-bhāro1dvahana-pragalbho $ yaśobhaṭā3khyaḥ sacivo 'sti yasya &
sva-sūkti-caryāsv apareṇa nāmnā % ramāṅgadaṃ yaṃ kavayo vadanti // PNc_1.89 //


__________________________________________

kula-rāja-dhānī-varṇanam

vijitya laṅkām api vartate yā $ yasyāś ca nā8yāty alakā9pi sāmyam &
jetuḥ purī sā9py aparā9sti tasya % dhāre9ti nāmnā kula-rāja-dhānī // PNc_1.90 //
[VAR 1.90d: {tasya\lem \k\b; yasya \ed}]

tasyāṃ sa sāhasa-jitā1vani-pāla-mauli- $ ratnā1ṃśu-pallavita-kāñcana-pāda-pīṭhaḥ &
devaḥ kṣamā-valayam etad udañcitai1ka- % līlā4tapatra-sulabhā3bharaṇaṃ bhunakti // PNc_1.91 //
[VAR 1.91d: {#sulabha#\lem \k; #lalilta# \ed}]

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye nagarī-nare1ndra-varṇano nāma prathamaḥ sargaḥ




************************************************


dvitīyaḥ sargaḥ

kadā cil locanā1tithyam $ āptenā8lekhya-veśmani &
sa mṛgavyā1vinodena % paspṛśe pārthivo bhṛśam // PNc_2.1 //
[VAR 2.1: {bhṛśam\lem \k; hṛdi \ed}]

udagra-turagā3rūḍhaḥ $ sa samaṃ rāja-sūnubhiḥ &
girer agacchad vipinam % vindhyasyā7vandhya-śasanaḥ // PNc_2.2 //

hāreṇā7malaka-sthūla- $ muktenā7mukta-kuntalaḥ &
phaṇī1ndra-baddha-jūṭasya % śriyam āpa sa dhūrjaṭeḥ // PNc_2.3 //

devaḥ sa vāra-bāṇena $ nalinī-patra-bandhunā &
śyāma-jīmūta-sannaddhaḥ % kāñcanā1drir ivā8babhau // PNc_2.4 //

tasyo7pari vibho nīlam $ ātapatraṃ vyarājata &
vāridher iva pītā1mbhaś- % śyāmalaṃ megha-maṇḍalam // PNc_2.5 //

vyādhūti-mukta-marutā $ vyarucac cāmareṇa saḥ &
bandi-gṛhān niḥśvasatā % yaśase9vā8di-bhū-bhujām // PNc_2.6 //
[VAR 2.6a: {vyādhūti#\lem \ed (not attested); c: {#gṛhāt\lem \ed; #grahāt \em?}]

vyadhād ivo7dgatair dūraṃ $ cūḍā-ratna-raśmibhiḥ &
niśākara-kuraṅgasya % pāśam ākāśa-vartmani // PNc_2.7 //

tasyā7ṃsayor nṛ-siṃhasya $ hāra-kānti-saṭā-bharaḥ &
uvāha kaṇṭha-lagna-śrī- % vilāsa-hasita-śriyam // PNc_2.8 //

puraḥ pade pade tasya $ nānā-ratnā1ṅgada-tviṣaḥ &
racayanti sma sañcāri % cāpaṃ prācīna-barhiṣaḥ // PNc_2.9 //

bhāti sma kaṇṭhā3bharaṇa- $ padma-rāga-prabhā-vṛtaḥ &
rājanyā1sra-saraḥ-snātaḥ % sa bhārgava ivā7paraḥ // PNc_2.10 //

ruruce sa puras-tvaṅgat- $ sita-cchatra-paramparaḥ &
velā2nila-samuddhūta- % pheṇaḥ patir ivā7rṇasām // PNc_2.11 //

upāyanīkṛto1nnidra- $ padma-kiñjalka-saurabhaḥ &
tam asevata samrājaṃ % vindhya-dūta ivā7nilaḥ // PNc_2.12 //

tad-aśvīya-khuro1tkhātaiḥ $ pāṃsu-kūṭair ajāyata &
punaḥ prasabha-vardhiṣṇu- % vindhya-śaṅkā4kulaṃ jagat // PNc_2.13 //

sa-hema-śṛṅkhalāḥ śvānaḥ $ śvetās tasyā7grato yayuḥ &
vahantaḥ sa-taḍid-dāma- % śāradā2mbu-dhara-śriyam // PNc_2.14 //

tatas turaga-heṣābhiḥ $ patti-kolāhalena ca &
ajāyanta bhayo1dbhrānta- % śvāpadā vindhya-bhūmayaḥ // PNc_2.15 //

rabhasā0kṛṣṭa-kodaṇḍaṃ $ karṇapūrīkṛte3kṣaṇāḥ &
tam anaṅgam ivā7paśyan % vanā1nte vana-devatāḥ // PNc_2.16 //

mayi goptari coro 'yam $ abalā-locana-śriyaḥ &
itī7va mumuce tena % kṛṣṇa-sāre śilī-mukhaḥ // PNc_2.17 //

sa citra-varṇa-vicchitti- $ hāriṇor avanī-patiḥ &
śrīharṣa iva saṃghaṭṭaṃ cakre % bāṇa-mayūrayoḥ // PNc_2.18 //

camarīṇāṃ śaro1tkṛttaiḥ $ sa vāladhibhir ujjvalam &
parito vyadhitā7raṇyaṃ % sva-yaśaḥ-stabakair iva // PNc_2.19 //


ā-huta iva sāṭopaṃ $ lāṅgūla-sphoṭa-niḥsvanaiḥ &
abhyadhāvad abhivyāghrān % āgrataḥ kautukena sa // PNc_2.20 //

vidhitsur ātmanaḥ śauryam $ asāmānyam ivā8dadhe &
sa śarān puṇḍarīkeṣu % puṇḍarīkā3yate3kṣaṇaḥ // PNc_2.21 //

tais tasya bāhu-vīryeṇa $ dṛṣṭena vrīḍitair iva &
tatyaje vikrama-spardhā % puraḥ paścāt tu jīvitam // PNc_2.22 //

kṣiter ekā3tapatrāyāḥ $ sa patir matsarād iva &
udagra-puṇḍarīkatvaṃ % na sehe vindhya-bhū-bhṛtaḥ // PNc_2.23 //

araṇya-mahiṣair dūraṃ $ tasmāt sāyaka-varṣiṇaḥ &
apasasre vikīrṇā1ṃśos % tamobhir iva bhāsvataḥ // PNc_2.24 //

mahā-mahiṣa-niṣpeṣa-keliḥ $ pāram agād dvayoḥ &
rājñas tasyā7ticaṇḍasya % caṇḍikā-caraṇasya ca // PNc_2.25 //

śaradī7va prasarpantyāṃ $ tasya kodaṇḍa-ṭāṅkṛtau &
vinidra-jṛmbhita-harir % vindhyo1dadhir ajāyata // PNc_2.26 //

aśeṣa-bhuvana-khyāta- $ vikrame 'vyakta-vikramaiḥ &
darpān mumucire tasmin % tiryak-kesaribhir dṛśaḥ // PNc_2.27 //

sa teṣāṃ sahajo1dagra- $ śaurya-sañcāra-vīthiṣu &
matte1bha-mauktiko1ttaṃsān % na sehe nakha-śuktiṣu // PNc_2.28 //

yūthe mahā-varāhāṇāṃ $ gate tad-bāṇa-gocaram &
cirāt palvala-mustānāṃ % santānaḥ svastimān abhūt // PNc_2.29 //

sa-mada-kroḍa-daṃṣṭrābhiḥ $ kṛttābhiḥ kautukena sa &
sthalīr vyadhita vindhyasya % vikīrṇe1ndu-kalā iva // PNc_2.30 //

a-sairibham a-sāraṅgam $ a-vārāham a-kesari &
kṣaṇād vanam a-śārdūlam % ātta-cāpaś cakāra sa // PNc_2.31 //

alaṃ prahṛtya bhū-pāla $ sattveṣv an-aparādhiṣu &
itī7va saḥ khagā3rāvair % nyaṣedhi vana-rājibhiḥ // PNc_2.32 //

asevanta samīrās tam $ an-asta-mṛgayā-śramam &
surata-śrānta-śabarī- % kabarī-mālya-cumbinaḥ // PNc_2.33 //


__________________________________________

saciva-varṇanam

athe7ndra-cāpa-lalitaṃ $ sañcarantam itas tataḥ &
a-manda-mṛgayā4saṅgaḥ % saḥ kuraṅgam alokata // PNc_2.34 //

so 'pi taṃ valita-grīvaḥ $ kṣaṇaṃ sthitvā dadarśa ca &
nirantara-latā-puñjaṃ % vindhya-kuñjaṃ viveśa ca // PNc_2.35 //

tatas turagam utsṛjya $ visṛjyā7nuplavān api &
tam anviyāya sāraṅgaṃ % sāraṅgā3yata-locanaḥ // PNc_2.36 //

devo ramāṅgadenā7tha $ saḥ śriye9vā7nvagamyata &
chāyā nivartate jātu % na tu tasyai7ṣa bhū-pateḥ // PNc_2.37 //

mṛgā1nusārī vicarann $ ātta-cāpo vane vane &
līlāṃ kirāta-veṣasya % saḥ prapede pinākinaḥ // PNc_2.38 //

dūrād eva sa tenā7tha $ śaravyatvam anīyata &
sva-nāma-dheyasya cihnasya % hema-puṅkhasya patriṇaḥ // PNc_2.39 //

śilā-bheda-kṣamenā7pi $ kim api ślatha-muṣṭinā &
abhūd viddhaḥ saḥ sāraṅgas % tena tvaci ca marmaṇi // PNc_2.40 //
[VAR 2.40a: {śilābheda#\lem \ed; sirābheda \em?}]

saḥ śarā3pāta-bhītena $ manaso 'py atiraṃhasā &
atidūraṃ kuraṅgeṇa % ninye rāma ivā7paraḥ // PNc_2.41 //

tena vindhyā1ṭavī-madhye $ dhāvan nīrandhra-vīrudhi &
utpatann utpatann eva % sa kevalam alakṣyata // PNc_2.42 //

dṛśā vana-sthalīḥ kurvan $ vikīrṇe1ndīvarā iva &
javād dūram atikrāntaṃ % taṃ kṣitīśas tadai0kṣata // PNc_2.43 //

tatas tirohite tasminn $ a-samāpta-kutūhalaḥ &
sva-bāṇa iva sa prāpa % pṛthivīṃ durvilakṣatām // PNc_2.44 //

daśana-jyotsnayā kurvan $ latāḥ stabakitā iva &
iti pārśva-gataṃ smitvā % sa jagāda ramāṅgadam // PNc_2.45 //
[VAR 2.45a: {#jyotsnayā\lem \em; #jotsnayā \ed}]



__________________________________________

ramāṅgadāya mṛga-varṇanam

ayaṃ tulita-paulomī- $ kānta-kāmuka-vigrahaḥ &
mṛgo dṛg-gocaraṃ kac-cit- % gatas tava ramāṅgada! // PNc_2.46 //

tad-vadhū-sva-kara-nyasta- $ citra-patra-latā2ṅkitaḥ &
asau vihāra-hariṇaḥ % kiṃ syād anala-sāratheḥ // PNc_2.47 //

api dṛṣṭā tvayai9tasya $ kaṇṭhe kanaka-śṛṅkhalā? &
churitasye7ndra-cāpena % meghasye7va taḍil-latā // PNc_2.48 //

mṛga-jātir a-pūrve9yaṃ $ sarvathā vasudhā-tale &
sambhavaty amarā1drau vā % bhuvane vā phaṇā-bhṛtām // PNc_2.49 //

asyā8khaṇḍala-kodaṇḍa- $ kānti carmā7ti-pāvanam &
gaja-pṛṣṭhe nidhāsyāmi % mahā-samara-parvasu // PNc_2.50 //

yan nimajjati mac-cetaḥ $ kutūhala-raso3rmiṣu &
mārgam anveṣṭum etasya % tad ehi prayatāvahe // PNc_2.51 //

ity uktvā virate tasmin $ paramāra-mahī-bhṛti &
ūce ramāṅgadenai7vam % avāpyā7vasaraṃ vacaḥ // PNc_2.52 //


__________________________________________

ramāṅgada-kṛto mṛgā1nusaraṇa-niṣedhaḥ

krudhe9vā7dhijya-cāpena $ varṇa-saṅkara-darśinā &
tvayai9ṣa citra-sāraṅgo % deva dūram anudruta // PNc_2.53 s //

a-śūnyāḥ sura-gandharva- $ siddha-vidyādharo1ragaiḥ &
imā nava-navā3ścarya- % nidhayo vindhya-bhūmayaḥ // PNc_2.54 //

viramā7tyādaraḥ ko 'yaṃ $ kuraṅgā1nveṣaṇe tava &
na dhāvanty artha-riktāsu % kriyāsu tvādṛśāṃ dhiyaḥ // PNc_2.55 //

mṛgayā4sakta-cittasya $ tavā7tra vicariṣyataḥ &
pathi locanayor eṣa % puno 'py āpatiṣyati // PNc_2.56 //

śaraḥ saṃhriyatām eṣa $ dhanur apy avatāryatām &
śeṣā ca svastimaty astu % deva śvāpada-santatiḥ // PNc_2.57 //

daśā dinasya tīvre9yaṃ $ yad ayaṃ bhagavān raviḥ &
kṛṣṇasyo7rasi puṣṇāti % nabhasaḥ kaustubha-śriyam // PNc_2.58 //

nihateṣu tvayā deva $ sattveṣu vyathitā iva &
etā vahanti santāpam % atīvā7raṇya-bhūmayaḥ // PNc_2.59 //

amībhir bāla-vānīra- $ viṭapeṣv a-gata-klamaiḥ &
kapiñjalair itaḥ paśya % sahasai9va nilīyate // PNc_2.60 //

arkā1ṃśu-glapitair $ ebhir ito 'py ālikhitair iva &
rāja-jambū-nikuñjeṣu % paśya puṃs-kokilaiḥ sthitam // PNc_2.61 //

āhlāda-hetuḥ snigdhe9yam $ ito vanyena dantinā &
paśya nīpa-taroś chāyā % sa-vaśena niṣevyate // PNc_2.62 //

navā1mbu-dhara-nīlo 'yaṃ $ dāva-dhūma-lato2dgamaḥ &
nīla-kaṇṭhair itas tarṣāt % so1tkaṇṭhair avalokyate // PNc_2.63 //

anayā vidruma-stamba- $ bhaṅga-piṅgalayā dṛśā &
itaḥ palvala-paṅkā1nto % vyaktim abhyeti sairibhaḥ // PNc_2.64 //
[VAR 2.64c: {#paṅka#\lem \em; #paṅkta# \ed}]

kaṭhorā3tapa-taptasya $ rājahaṃsasya samprati &
nare1ndra nalinī-patram % ātapatrībhavaty adaḥ // PNc_2.65 //

mukham aśva-raja-channa- $ kapola-phalaka-dyuti &
deva danturayanty ete % tavā7pi sveda-bindavaḥ // PNc_2.66 //

tad atra kusuma-smere $ niḥsvanat-sa-madā3lini &
vinīyatāṃ latā-kuñje % tvayai9ṣa mṛgayā-śramaḥ // PNc_2.67 //

api svaccha-jalā deva $ kalahaṃsā1ṅka-saikatā &
varāho1tkhāta-mṛtsne9yaṃ % puraḥ puṣkariṇī tava // PNc_2.68 //

tvām ivā7rka-kara-klāntam $ ākārayitum etayā &
ayam ādhūta-kahlāra- % kalikaḥ preṣito 'nilaḥ // PNc_2.69 //

latā-puṣpo1tkaraiḥ kīrṇo $ mārgo 'yam avagāhyatām &
ito vanye1bha-muktābhir % imāḥ śarkarilā bhuvaḥ // PNc_2.70 //

ity ukte masṛṇaṃ tena $ nṛpasya padam ādadhe &
smitaṃ sarasvatī-ratna- % paryaṅke danta-vāsasi // PNc_2.71 //

yaśobhaṭo1padiṣṭena $ gatvā kiñ-cid ivā7dhvanā &
prāpa puṣkariṇī-tīram % avanti-tilako 'tha saḥ // PNc_2.72 //

karād anucaras tasya $ sāndra-sveda-jalā1ṅguleḥ &
madhur manobhavasye7va % sa-śaraṃ cāpam ādade // PNc_2.73 //


__________________________________________

atha snānā3di-varṇanam

tataḥ snāne1cchayā spṛṣṭo $ visṛṣṭa-śyāma-kañcukaḥ &
sa reje megha-nirmuktaḥ % paryāpta iva candramaḥ // PNc_2.74 //

pramṛṣta-mṛgayā-reṇu $ tan-mukhaṃ pārśva-vartinā &
ruruce mārutā3kṣipta- % parāgam iva paṅkajam // PNc_2.75 //

nisarga-lalitā tasya $ vimuktā1laṅkṛtis tanuḥ &
late9va pārijātasya % paryasta-stabakā9bhavat // PNc_2.76 //

sveda-nunnā1ṅga-varṇasya $ sarasīm avagāhataḥ &
vanyasye7vā7bhavat tasya % śrīḥ paryanta-visarpiṇī // PNc_2.77 //
[Only in K; ed. reads: svedabhinnāṅgarāgaḥ sa sarasīṃ tām agāhata | madasiktataṭāghātadhūlir vanya iva dvipaḥ}]

sa tasyāṃ dūra-vikṣipta- $ vihaga-śreṇi-mekhalaḥ &
vijahāra yathā-kāmaṃ % vilāsa-kusumāyudhaḥ // PNc_2.78 //

uvāha visphuran-nāla- $ kaṇṭaka-cchadmanā9pi sā &
tad-aṅga-yaṣṭi-sparśena % romañcam iva padminī // PNc_2.79 //

tatas taraṅga-nirdhautam $ adhyāsya sa śilā-talam &
yaśaḥ-snapita-dik-sīmā % devaḥ sasnau yathā-vidhi // PNc_2.80 //

tasyā7-virala-mattā1li- $ niḥsvanac-chadmanā vane &
agīyate7va devasya % latābhiḥ snāna-kautukam // PNc_2.81 //
[VAR 2.81d: {#kautukam\lem \k; #maṅgalam \ed}]

so dūro1dasta-paryasta- $ sa-puṣpa-salilā1ñjaliḥ &
jagat-tamo-'pahaṃ jyotis % trayī-mayam upasthitaḥ // PNc_2.82 //

tam ānarca sa rāje1ndur $ maulau yasye7ndu-lekhayā &
kriyate svar-dhunī-bāla- % mṛṇāla-śakala-bhramaḥ // PNc_2.83 //

dhanyā hi tā vana-latā $ yat-phalāny ajahāra sa &
kāryataḥ sadṛśī tāsāṃ % samudra-raśanā mahī // PNc_2.84 //

nipīya nikhila-vyakta- $ rāja-cihnena pāṇinā &
upāspṛśat sa cā7mbhoja- % kiñjalka-kapiśaṃ payaḥ // PNc_2.85 //

nīlā3tapatra-mitreṇa $ patreṇā7mbujinī-bhuvā &
nivārito1ṣṇaḥ sa-śrīkaṃ % latā-kuñjaṃ jagāma sa // PNc_2.86 //

sa-parāge viśaśrāma $ kusuma-prastare ca sa &
lakṣmī-kucā1ṅga-rāgeṇa % bhinne śeṣa ivā7cyutaḥ // PNc_2.87 //

ramāṅgado 'pi nirvartya $ tvarayā kiṃ cid āhnikam &
avāpta-sevā1vasaraḥ % paryupāsta viśām-patim // PNc_2.88 //

so bhṛṅga-dhvaninā supto $ vipañcī-nāda-bandhunā &
tamāla-pallavais tena % kiṃ cit kiṃ cid avījyata // PNc_2.89 //

nidrā-gṛhīta-nirmukta- $ locano 'tha jahāra sa &
ghana-chāyā4vṛta-vyakta- % bhāsvato nabhasaḥ śriyam // PNc_2.90 //

pīnā1ṃsa-taṭa-saṃśliṣṭa- $ puṣpa-kesara-śobhinā &
uṣaḥ-sā3kalpakene1va % śayanīyam amucyate // PNc_2.91 //


__________________________________________

punar mṛgayā-vihāraḥ

cakāra ca padaṃ citraḥ $ sa mṛgas tasya cetasi &
lagnaṃ hi kim api kvā7pi % kṛcchrād ākṛṣyate manaḥ // PNc_2.92 //

prasāda-hṛdyā1laṅkārais $ tena mūrtir abhūṣyata &
atyujjvalaiḥ kavī1ndreṇa % kālidāsena vāg iva // PNc_2.93 //

jagāhe sa mahā2raṇyam $ aṃsā3sakta-dhanur-lataḥ &
upoḍha-śaśabhṛl-lekhaḥ % sāyam abdhim ivā7ryamā // PNc_2.94 //

tasmin kusuma-kirmīra- $ tale ca vicacāra sa &
sphuran-nakṣatra-śabale % nabhasī7va niśākaraḥ // PNc_2.95 //

mṛgā1nugama-nirbandho $ na jagāmā7sya mandatām &
maithilī-ramaṇasye7va % vipine pṛthivī-pateḥ // PNc_2.96 //


__________________________________________

niśā2tikramaṇam

tataḥ papāta jaladhau $ virocana-phaṇā-maṇiḥ &
dinā1her nīyamānasya % balāt-kāra-garutmatā // PNc_2.97 //

śanaiḥ śanair atha vyomni $ mṛgā1ṅkaḥ padam ādadhe &
sa-śaṅka iva bhū-pālān % mṛgayā4sakta-cetasaḥ // PNc_2.98 //

ramāṅgadā3stṛta-snigdha- $ pallava-prastare tataḥ &
vane rāje1ndunā ninye % tene7ndu-tilakā niśā // PNc_2.99 //

atha mukhara-khagā1panīta-nidraḥ $ kva-cid api padma-sarasy upāsya sandhyām &
puno 'pi tam avekṣituṃ niśā2nte % nṛpatir iyeṣṭa mṛgaṃ mṛge1ndra-kalpaḥ // PNc_2.100 //
[VAR 2.100c: {niśānte\lem \k; vanānte \ed}]

pañcai7kena smara iva śarān pāṇinā hema-puṅkhān $ anyeno8rvī-vijayi ca dhanuḥ sāhasā1ṅkaṃ dadhānaḥ &
devaḥ sa atha vyavaharad ariṣu nyasta-pādaḥ pikālī- % nīḍa-nyañcan-nicula-nicaya-śyāmalāsu sthalīṣu // PNc_2.101 //

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye citra-mṛgā1valokano nāma dvitīyaḥ sargaḥ





************************************************


tritīyaḥ sargaḥ

atha bahu carato 'sya cāpa-pāṇeś $ cakita-valan-mṛga-yūtha-vīkṣitasya &
vana-bhuvi sulabhaḥ pariśramo 'bhūn % na tu hariṇaḥ sa hṛte1ndra-cāpa-śobhaḥ // PNc_3.1 //

dhanuṣi tanu-bharaṃ nidhāya kiṃcit $ taruṇa-tamāla-vane vinīta-khedaḥ &
mṛga-rudhira-kalaṅkitena devaḥ % sama-viṣameṇa pathā puraḥ pratasthe // PNc_3.2 //
[VAR 3.2c: {#kalaṅkitena\lem \k\b; #lavāṅkitena \ed}]


__________________________________________

vindhya-kandara-praveśaḥ

atha sa caṭula-ṣaṭpado1pagītaṃ $ vana-gaja-dāna-sugandhi-gandha-vāham &
parisaram abhinṛtta-nīlakaṇṭhaṃ % nyaviśata vindhya-nage1ndra-kandarasya // PNc_3.3 //

caṭula-kṛta-kaca-grahaḥ sa gacchan $ vana-latayā parihāsa-lolaye9va &
nara-patir avaśaḥ kṛtaḥ sa kāmaṃ % viyati mukhe1ndum udañcayāṃ cakāra // PNc_3.4 //
[VAR 3.4a: {caṭula#\lem \ed; catura# \ed}]

namad avani-patiḥ patiḥ prajānām $ ayi! capale nu vikṛṣyate kaceṣu &
virama muhur itī7va manyu-guñjad- % dhvanibhir asāv alibhir latā9bhyadhāyi // PNc_3.5 //
[VAR 3.5c: {manyu#\lem \conj; mañju# \ed}\var{guñjad\lem \k; mukta \ed}]

kati-cid-ali-nipīta-dhūpa-gandhān $ an-ati-vilambi-parārdhya-mauli-ratnān &
tvaritam atha ramāṅgado 'sya keśān % vipina-latā-viṭapā1ntarāc cakarṣa // PNc_3.6 //


__________________________________________

haṃsa-darśanam

nṛpatir atha tado9nmukhaś carantaṃ $ jhaṭiti sita-cchadam ambare dadarśa &
dadhatam adhigatāṃ kuto 'pi cañcvā % bisa-latikām iva tāra-hāra-lekhām // PNc_3.7 //

vikasita-kumuda-cchadā1vadāte $ tata-nibhṛte patatāṃ tatī dadhānam &
viracayitum upāyanaṃ nṛpe1ndor % nava-ghaṭite iva danta-patra-lekhe // PNc_3.8 //

citam a-tanu visarpatā samantāt $ kiraṇa-latā-nikareṇa hāra-yaṣṭeḥ &
sita-maṇi-maya-sūci-nirmitasya % sthitam iva jaṅgama-pañjarasya madhye // PNc_3.9 //

tarala-maṇi-rucā0vṛtaṃ prakṛtyā $ vidalita-vidruma-kanda-kāñci-tuṇḍam &
praṇaya-nihita-pāda-yāvakā1ṅkaṃ % kamala-vana-sthiti-lolaye9va lakṣmyā // PNc_3.10 //

caraṇa-yuga-tale vibhāta-kāla- $ sphuṭita-japā-kusumā1bhitāmra-bhāsi &
svayam iva nalinī-vana-prasūteḥ % paricayataḥ kṛta-kānti-saṃvibhāgam // PNc_3.11 //

pratipadam atidīrgha-hāra-bhārāt $ avanamad-unnamayantam uttamāṅgam &
śirasi nipatato nikāmam uṣṇān % a-hima-rucaḥ kiraṇān ivo7tkṣipantam // PNc_3.12 //

vivṛta-mukha-dhṛtasya niṣpatadbhis $ tarala-maṇer aruṇasya kānti-leśaiḥ &
a-viratam aravinda-vṛnda-pītān % madhupṛṣatān iva bhūyaso9dvamantam // PNc_3.13 //

parikhacitam a-yatna-pūritā3śair $ a-virala-mauktika-dāma-raśmi-jālaiḥ &
yaśa iva para-bhūta-bhṛtāṃ niruddhya % prasabham upāhṛtam ātmano yaśobhiḥ // PNc_3.14 //

abhinava-bisa-śaṅkayā9pahṛtya $ sphaṭika-mayīm a-samakṣam akṣa-mālām &
vihagam iva vimāna-haṃsa-paṅkter % vighaṭitam ekataraṃ caturmukhasya // PNc_3.15 //

cyutam iva sita-cāmaraṃ maghoneḥ $ śrama-jaḍa-vāra-vilāsinī-karā1grāt &
apahṛtam iva lola-patra-jālaṃ % surasaritaḥ pavanena puṇḍarīkam // PNc_3.16 //

hara-hasita-sitaṃ divā9pi kānti- $ stabakam ivā8patitam sudhā4karasya &
api patitam ivā7ntarikṣa-pīlor % maghavad-ibhasya vilāsa-karṇa-śaṅkham // PNc_3.17 //
[SYNTAX: kulakam]

sa ca pariṇata-lodhra-dhūli-śuklas $ taralam avanti-pateś cakāra cetaḥ &
kisalayam iva bāla-candanasya % stimita-gatir malayā1cale1ndra-vātaḥ // PNc_3.18 //


__________________________________________

nāyaka-varṇanam

avadad atha vibuddha-puṇḍarīka- $ pratimam upānta-care nidhāya cakṣuḥ &
daśana-maṇi-mayūkha-bhinna-varṇāṃ % girim iti mālava-rāja-pūrṇa-candraḥ // PNc_3.19 //

surabhi-kusuma-cumbinā9vanamrām $ ali-paṭalena latām imāṃ vinā me &
khagam amum upadarśayet ka evaṃ % gagana-ramā-pati-pāñca-janyam anyaḥ // PNc_3.20 //

smara-vara-kari-hasta-śīkarāṇām $ vidadhati rucayo nava-hāra-mauktikānām &
vidadhati rucayo 'sya canncu-koṭau % kavalita-bāla-mṛṇāla-sūtra-līlām // PNc_3.21 //

ayi! kathaya sita-cchadaḥ kva cāyaṃ $ vana-nalinī-pulinā9nta-baddha-vāsaḥ &
avani-pati-kalatra-kaṇṭha-yogyaḥ % kva ca śaśi-bandhur anargha eṣa hāraḥ // PNc_3.22 //

vana-bhuvi-patitaḥ kuto 'yam asyāṃ $ katham ayam asya mukhā3tithitvam āptaḥ? &
guru-vibhava-padasya kasya vā syād % ayam iti me na paricchinatti cetaḥ // PNc_3.23 //

ayam ucitataraḥ phaṇi-striyo vā $ kuca-kalaśā1ntara-martya-yoṣito vā ? &
niyatam udadhim udram īdṛśāni % kṣiti-talam ābharaṇāni na spṛśanti // PNc_3.24 //

kim aparam anugamya eṣa haṃsaḥ $ śrama-jaḍa-pakṣa-tirāvayor vanā1nte &
ayi! yad ayam a-vāmanasya bhūmir % mukha-dhṛta-hāra-lataḥ kutūhalasy // PNc_3.25 a //

__________________________________________

ramāṅgada-vākyam

iti virata-vacasy udīrya tasmin $ kṛtini nṛpe paramāra-vaṃśa-ketau &
sphurad-adhara-vikīrṇa-danta-kānti- % prasaram idaṃ jagade ramāṅgadena // PNc_3.26 //

jaḍa-rucir api rocate na kasmai $ katham api dīrgha-guṇena labdha-saṅgaḥ &
nara-vara yad anena hāra-dāmnā % tava patagaḥ spṛhaṇīya eṣa jātaḥ // PNc_3.27 //

upavana iva sambhavaḥ kadācin $ nṛpa ghaṭate vipine 'pi hāra-yaṣṭeḥ &
yad asura-sura-nāga-rāja-kanyā % iha viharanti nage1ndra-kandareṣu // PNc_3.28 //

śakunir ayam ito dig-anta-lagnair $ an-upama-mauktika-nirgatair mayūkhaiḥ &
tava viracayatī7va sūtra-pātaṃ % sukṛta-nidhāna! bhaviṣyataḥ śubhasya // PNc_3.29 //

drutam ayam anugamyatām idānīm $ anugamanena yato 'sya hāra-lābhaḥ &
phalam adhikam ato 'pi naḥ kadācit % kim api bhaved ayam asya hetuḥ // PNc_3.30 //

taru-viṭapa-latā2ntareṇa gacchan $ bhuvam abhajan bahu-mukta-megha-vartmā &
ayam ati-guru-hāra-bhāra-jātāṃ % śrama-jaḍa-tāmalam ātmano vyanakti // PNc_3.31 //

nayana-patham ayaṃ yathā tavā8rāt $ tvam api tathā9sya sita-cchadasya yātaḥ &
avani-tala-mṛgā1ṅka! yad vanā1ntaś % cakitam ivā7yam itas tataḥ prayāti // PNc_3.32 //

nicula-vanam atītya vartate 'yam $ purata imām ayam abjinīm upetaḥ &
nava-jala-dhara-śaṅkaye9va śaṅke % taruṇa-tamāla-vanā3dito nivṛttaḥ // PNc_3.33 //

kisalaya-kalitā1ñjaliṃ tvarāvān $ ayam upasarpati nīla-sindu-vāram &
kṣaṇam ayam iha bāla-cūta-maulau % vicakila-mālya-vilāsam ādadhāti // PNc_3.34 //

ayam abhinava-karṇikā4ra-yaṣṭiṃ $ jhaṭiti ghana-stabaka-stanīm upaiti &
ayam aticapalo nisarga-raktāṃ % sthala-nalinīm avadhīrya deva! yātaḥ // PNc_3.35 //

ayam iha hi latām upaiti kaundīṃ $ kusumavatīṃ nava-mādhavīṃ vilaṅghya &
kvaṇad-ali-valayāsu nā8su tena % skhalitam itaḥ sahakāra-mañjarīṣu // PNc_3.36 //

abhisarati vana-sthalīm ivai7tāṃ $ madanavatī-maya-mūḍha-kāmi-līlaḥ &
sphurad-atanu-śilīmukhasya cā7gre % vicarati karṇe ivā7yam arjunasya // PNc_3.37 //

śramam apaharatas tanū3rmi-vātair $ ayam atithir vana-palvalasya jātaḥ &
taru-tatiṣu tirohito 'yam etāsv % ayam aravinda-vanād ivo7jjihīte // PNc_3.38 //

kurabaka-vanataḥ kadamba-rājiṃ $ vrajati tato mucakunda-kānanāni &
iti nagam avagāhate sa-hāras % tvam iva dhrta-klama eṣa rājahaṃsaḥ // PNc_3.39 //

kuru vijayam ito mamā7rpya etad $ dhanur adhunā sa-suvarṇa-puṅkha-bāṇam &
yad ayam ita-gatir gato 'tidūraṃ % jala-patagaḥ saha naḥ kutūhalena // PNc_3.40 //


__________________________________________

haṃsā1nugamanam

iti kathayati cāpam arpayitvā $ samam iṣubhiḥ sa ramāṅgade nare1ndras &
patagam anu tam āttahāraṃ % harati na kaṃ nava-vastu-saṃprayogaḥ // PNc_3.41 //

ṛju tam atha vihāyasā vrajantam $ rabhasa-vaśād anugacchato nṛpasya &
samajani bhṛśam āyato 'sya panthās % taru-viṭapā1vaṭa-varjanena vakraḥ // PNc_3.42 //

nṛ-patir anuyayau vane vihaṅgaṃ $ nṛpatim abhi praṇayī ramāṅgado 'pi &
śrutam iva viśadaṃ śucir vivekaḥ % kṛtini vivekam ivā7ntaraḥ prasādaḥ // PNc_3.43 //

atha kamala-saras-taraṅga-dolā- $ calaya-vilola-rathāṅganāma-yugmam &
mada-kala-kalahaṃsa-nāda-kṛṣṭaḥ % śrama-viveśaḥ saḥ sita-cchadaḥ prapede // PNc_3.44 //

vilulita-kabarī-kalāpa-mālyā $ mṛdu-nava-śaivala-mekhalā vahantyaḥ &
rati-raṇam avasāya yatra nityaṃ % saha ramaṇair amarā1ṅganā ramante // PNc_3.45 //

salila-gata-dhiyā9tha tena dūrāt $ sa gurur amucyata niḥsahena hāraḥ &
jaḍa-hṛta-hṛdayāḥ kiyac ciraṃ vā % guṇa-mahatām iha bhāram udvahanti // PNc_3.46 //

sa ca vitata-marīci-cañcu-lekho $ vigalita-hāra-latāmiṣeṇa haṃsaḥ &
pariṇata-bisa-kāṇḍa-bhaṅga-pītaṃ % paya iva vistṛta-dhāram ujjagāra // PNc_3.47 //

atha kanaka-mṛṇālikā-yugasya $ dyuti-nicayena citaṃ visarpatā9dhaḥ &
a-śiśira-mahaso visāriṇā khe % valayitam aṃśu-latā-kadambakena // PNc_3.48 //

taṭa-bhuvi tam apaśyad āpatantaṃ $ patir avane rava-taṃsitā3yatā1kṣaḥ &
sitam abhinava-hema-daṇḍa-śobhi % sphaṭika-śalākam ivā8tapatram aindram // PNc_3.49 //
[SYNTAX: sandānitakam]

sarasi dhavalite tataḥ samantād $ amṛta-marīci-ruce9va tasya kāntyā &
vyadhita balavatī viyoga-pīḍā % padam apade hṛdayeṣu cakra-nāmnām // PNc_3.50 //

ativitata-guṇai1ka-dhāmni tasmin $ vidhuram adhaḥ-patite viśuddhi-bhāji &
katham api vasudhā2dhipaḥ pramodaṃ % jhaṭiti jagāma guṇiṣv amatsaro hi // PNc_3.51 //

atha nabhasi piśaṅga-sāndhya-rāga- $ cchurita ivā7mbara-nimnag-ātaraṅgam &
kiyad api sarasas taṭe sa gatvā % kamala-rajaḥ-kapiśe dadarśa hāram // PNc_3.52 //

sa ca sapadi ramāṅgado1panītaṃ $ kanaka-saroruha-kāntinā kareṇa &
nija-yaśa iva mūrtam ādade taṃ % bhuvana-talā1bhaya-dāna-dīkṣitena // PNc_3.53 //

sujanam iva guṇair upoḍha-śobhaṃ $ śucitara-bāla-mṛṇāla-sūtra-dīrghaiḥ &
aham-ahamikayā kṛta-praveśaṃ % taraṇi-kara-glapitair ive1ndu-pādaiḥ // PNc_3.54 //

dadhatam aruṇam aṅga-rāga-śeṣaṃ $ kva-cid api yaṣṭiṣu tāra-mauktikāsu &
ghaṭitam iva navā3tapena kiṃ-cid % bahu-navayā śaśalakṣmaṇas tviṣā ca // PNc_3.55 //

ativitata-ruciṃ vahantam antas $ tarala-maṇiṃ taruṇe1ndragopa-śr̆bham &
aviralam asakṛn-nivāsa-lagnaṃ % lalita-vadhū-hṛdayād ivā7nurāgam // PNc_3.56 //

kati-cid api latā2ntare dadhānaṃ $ mṛga-mada-lipta-talāni mauktikāni &
śabala-jala-lavair ivā8tta-janmāny % ayam ara-nadī-yamunā4tither ghanasya // PNc_3.57 //

anuguṇa-padavī-vinirgatāsu $ pratilatam āyata-mauktika-prabhāsu &
rajani-kara-marīci-sūci-dīrghair % bahubhir iva grathitaṃ mṛṇālasūtraiḥ // PNc_3.58 //

atidṛḍham anuraktayā vitīrṇaṃ $ mukhara-maho2dadhi-mekhalāṃ vahantyā &
urasi nihita-bandhu-jīvam urvyā % vicakila-mālyam iva svayaṃ-varāya // PNc_3.59 //
[SYNTAX: kulakam]

arucad atha kare sa tasya bibhrad $ yuvati-rada-cchada-kānti-madhya-ratnam &
kim api manasijena śāsanā1ṅkaḥ % prahita-nijā3yudha-citra-puṣpa-mudraḥ // PNc_3.60 //

śaśi-kara-rucā sa tena reje $ mṛdu-kara-puṣkara-vartinā nare1ndraḥ &
amara-pura-dhunī-samuddhṛtena % tridaśa-karī9va mṛṇāla-kandalena // PNc_3.61 //

urasi nara-pateḥ pataṃś cakāśe $ kanaka-śilā-vipule tad-aṃśu-pūraḥ &
akhila-bhuvana-kośa-rāja-lakṣmyā % nihita ivā7dhikam utkyā kaṭā1kṣaḥ // PNc_3.62 //
[VAR 3.62: {kaṭākṣaḥ\lem \em; kadākṣaḥ \ed}]

vikṛtir udadhi-śuktieṣu cyutānāṃ $ dhruvam iyam indu-kalā-sudhā-lavānām &
jalada-jala-kaṇo1dbhaveṣu kāmaṃ % nivasati kāntir iyaṃ na mauktikeṣu // PNc_3.63 //

na kim ayam uḍu-maṇḍalā1pavādaḥ $ kumuda-vanāni puro 'sya na trapante &
katham ayam avadhir na muktibhājām % iti tam avekṣya sa cintayāṃ cakāra // PNc_3.64 //
[SYNTAX: sandānitakam]

sphurad-udara-niveśite1ndranīlāṃ $ mada-jala-rājim iva smara-dvipasya &
avani-patir apaśyad akṣarāṇāṃ % tatim atha hāra-mṛṇālikā2ntarāle // PNc_3.65 //

abhinava-likhitām iva praśatiṃ $ madana-mahā-nṛpateḥ sa pārthive1ndraḥ &
iti nibiḍa-kutūhalā3kulas tāṃ % lalita-padā3bharaṇām avācayac ca // PNc_3.66 //

``manasija-vara-vīra-vaijantyās $ tri-bhuvana-durlabha-vibhramai1ka-bhūmeḥ &
kuca-mukula-vicitra-patra-vallī- % paricita eṣa sadā śaśiprabhāyāḥ'' // PNc_3.67 //

kim u vipulam imaṃ manuṣya-lokaṃ $ puram uta parvata-pakṣa-śātanasya &
kim u yuvatir iyaṃ bhujaṅga-bhartur % bhuvanam alaṅkurute śaśiprabhe9ti // PNc_3.68 //

vadati śaśi-mukhīm itas na dūre $ taruṇa-vilepana-bhinna eṣa hāraḥ &
saritam iva vanā1ntare samīraḥ % sphutita-saroruha-reṇunā piśaṅgaḥ // PNc_3.69 //

kusumaśara-sakhasya kasya cit kiṃ $ samajani nāka-talā1dhidevate9yam &
uta mukulita-manmathā1vatāre % pathi vicare 'dhināka-kanyakānām // PNc_3.70 //

api kṛta-nayano1tsavena tanvī $ taruṇa-sudhā-madhureṇa darśanena &
mudam upajaned vane kim eṣā ? % mama śarad-indu-kale9va kairavasya // PNc_3.71 //

iti kiyad api yāvad eva cintā- $ vaśam agamat sa manuṣya-loka-pālaḥ &
dhanur api niculaṃ vidhāya tāvat % kusuma-śaro 'sya babhūva pārśvavartī // PNc_3.72 //

atha sambhramād anucareṇa $ nihita-tamāla-pallave &
āsta taru-kusuma-saṃvalite % sarasaḥ saḥ saikata-śilā-tale nṛpaḥ // PNc_3.73 //

ālakṣya stana-sakhya-lakṣmaṇi tatas tasmin kuraṅgī-dṛśo $ muktā-dāmni karo1dara-praṇayitām āpte tuṣāra-tviṣi &
vismṛtyā sahasā hṛtaṃ caturayā kroḍīkṛtaṃ cintayā % cetaḥ śrī-navasāhasāṅka-nṛpater utkaṇṭhayā0kṛṣyata // PNc_3.74 //


iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye śaśiprabhā-hāra-lābho nāma tṛtīyaḥ sargaḥ


************************************************


caturthaḥ sargaḥ

tataḥ saś cetasy avanī-patir dadhe $ śaśiprabhā4loka-maho2tsava-spṛhām &
upoḍha-rāgām udadhis taṭo1dare % navo1dgatāṃ vidruma-kandalīm iva // PNc_4.1 //

śaśiprabhā4śā-nalinī-mṛṇālatām $ upāgate mauktika-dāmni sā3daraḥ &
tad-āgate dūta iva nyaveśayat % sa darśita-prema-lave vilocane // PNc_4.2 //

punaḥ punaḥ ṣaṭpada-rāji-mecakāṃ $ tad-indranīlā1kṣara-paṅktim aikṣata &
sa tat-kṣanān manmatha-jātavedasaṃ % tanīyasīṃ dhūma-latām ivo7dgatām // PNc_4.3 //

sugandhi-hārād anulepanaṃ kare $ samunmiṣat-sveda-lave vilumpati &
a-saṅgatāyā api dīrgha-cakṣuṣaḥ % payodhara-spṛśam ivā8sasāda sa // PNc_4.4 //

tadīya-nāmā1ṅka-lipiṃ śanaiḥ śanaiḥ $ sa-līlam āvartayituṃ pracakrame &
parisphurat-pallava-pāṭalā1dharo % rahasya-vidyām iva manmathasya sa // PNc_4.5 //

aneka-rūpā3likhana-pragalbhayā $ sutīkṣṇayā vartikaye9va cintayā &
sas tām anāpte3kṣaṇa-saṃstavāṃ purā % lilekha citte muhur anyathā9nyathā // PNc_4.6 //

anaṅga-caṇḍā3tapa-taptayos tadā $ śaśiprabhā-vibhrama-darśanaṃ prati &
dvayor abhūd utsukatā vanā1ntare % vilāsinas tasya ca kairavasya ca // PNc_4.7 //

udagra-dig-vāraṇa-hasta-hāriṇā $ sa dakṣiṇena sphuratā ca bahunā &
sthirīkṛtā3śo manāsā9pi durlabhām % a-durlabhām indu-mukhīm amanyata // PNc_4.8 //

puro vimuñcan-nayane yadṛcchayā $ nṛpas tamāla-druma-kānano1dare &
apaśyad atra-vāsare vilāsinīṃ % payodha-madhye śaśinaḥ kalām iva // PNc_4.9 //


__________________________________________

nāyaka-vākyam

athai7ṣa dīrghā darśanā1rciṣaḥ kiran $ mukhā1mṛtā1ṃśoḥ kiraṇa-cchaṭā iva &
nirīkṣya tām unmada-haṃsa-gāminīṃ % ramāṅgadaṃ sa-smitam ity avocat // PNc_4.10 //
[VAR 4.10d: {sasmitam\lem % K\tr\i; saspṛham \ed}]

śanaiś carantī vipine tava sthitā $ nitambinī kac-cid iyaṃ dṛśaḥ pathi? &
a-dhīratāṃ dakṣiṇa-mātariśvanā % late9va nītā masṛṇena mādhavī // PNc_4.11 //

yutā sitā3bhaiḥ sumanobhir etayā $ pariślathe9yaṃ kabarī niyamyate &
udasta-bhāsvat-kara-kāntayā śriyā % dinasya tārā-śabale9va śarvarī // PNc_4.12 //

asat-kaver vāg iva vīta-sauṣṭhavaṃ $ niveśayantī padam avyavasthayā &
asāv aneka-skhalitaiḥ samākulā % vimucya mārgaṃ kim itaḥ pratiṣṭhate // PNc_4.13 //

haṭhena netuṃ vaśatām ivā8tmano $ mano-'bhirāmāsu vilāsa-bhaṅgiṣu &
dhṛtā1ṃśukā tābhir iyaṃ pade pade % latābhir ambhoja-mukhī niruddhyate // PNc_4.14 //

vicinvatī kiṃ cid ive7yam ādarād $ apakṣama-pāta-stimite vilocane &
gate 'vataṃso1tpala-patra-bandhutām % itas tataḥ padma-vane vimuñcati // PNc_4.15 //

mṛdu prayāntī9yam animna-nimnayoḥ $ sitā1ṃśukā kām api kāntim aśnute &
jale kalā iva pratibimbitai1ndavī % vanā1nilo1dañcad-avāñcad-ūrmiṇi // PNc_4.16 //

prasādam asmākam araṇya-durlabhair $ vidhehi sā3laktaka-pāda-tāḍanaiḥ &
asāv aśokaiḥ kṣaṇam āśritaiḥ śramāt % itī7va mattā1li-rutena yācyate // PNc_4.17 //

abheda-mūḍha-stabakābhir āvṛtā $ latābhir īṣal lulitā1li-paṅktibhiḥ &
iyaṃ puro māruta-nartitā1lakā % na lakṣyate vyaktam a-vāmana-stanī // PNc_4.18 //

ṛju kva-cit kvā1pi anṛju pravartate $ kva-cit skhalaty ucca-śilā-tale pathi &
iyaṃ śanaiḥ śaila-nadī9va ca kva-cit % vinamra-vānīra-talena gacchati // PNc_4.19 //

sthite pariṣvajya sarojinīm imāṃ $ vane ghane 'smin kusumo1nmadā1lini &
prayāti sāsūyam iyaṃ kathaṃ-cana % sva-hasta-sīmantita-mārga-vīrudhi // PNc_4.20 //

kva-cit kva-cit sveda-lavo1dgamo mukhe $ samāhṛte9yaṃ kabarī yathā tathā &
sayaṃ ca kampaḥ kucayor vadhūr iyaṃ % rati-śrama-vyākulite9va lakṣyate // PNc_4.21 //

anena rūpā1tiśayena līlayā $ vivikta-nepathya-parigraheṇa ca &
araṇya-sañcāra-parā iyam ekikā % kutūhalaṃ me hṛdaye niṣiñcati // PNc_4.22 //

asau parādhīnatayā0spadīkṛtā $ na bālikā na pratibhāsate na mama &
ayaṃ sphurat-kāñcana-padma-so1daraḥ % sa-cāmaro 'syāḥ katham-anyathā karaḥ // PNc_4.23 //

iyaṃ kim u syād vana-devatā0gatā ? $ gatā dharāṃ vyoma-vadhūr iyaṃ kim u ? &
avekṣituṃ hāram ihe7yam āgatā % śaśiprabhā-vāra-vilāsinī kim u ? // PNc_4.24 //

itaḥ saś citrā3kṛtir īkṣato mṛgaḥ $ sita-cchadād-āptam ito vibhūṣaṇam &
itaś ca dṛṣṭe9yam iti sprasūyate % prasaktam āścaryam iyaṃ vana-sthalī // PNc_4.25 //


__________________________________________

pāṭalāyā nāyaka-darśanam

iti prakṛtyā madhuro1ktir uktavān $ tayā0yatā1kṣyā dadṛśe viśāmpatiḥ &
tamāla-patrā1pihite śilā-tale % kumudvatī-kānta ivā7mbare sthitaḥ // PNc_4.26 //


tatas tad-ālokana-kautukena sā $ sthitā nimeṣo1jjhita-pakṣmale3kṣaṇam &
vinidra-satkesara-paṅkajā babhau % vane nivāta-stimite9va padminī // PNc_4.27 //


__________________________________________

pāṭalāyāḥ svagatam

acintayat se9ti ca pāṭalādharaḥ $ sitā1ravinda-cchada-dīrgha-locanaḥ &
mukhaṃ sudhā-dīdhiti-sundaraṃ dadhan % vane gataḥ ko 'yam anaṅga-vibhramaḥ // PNc_4.28 //

vyanakti kalyāṇa-mayīyam ākṛtir $ mahīya-sīmasya mahā2nubhavatām &
asatyam etāsu rucā vitanvatī % latāsu kārtasvara-pallavo1dgamam // PNc_4.29 //

bhujena citrā1ṅgada-ratna-śobhinā $ sa-tāra-hāreṇa bhujā1ntareṇa ca &
vadaty ayaṃ madhyama-lokapālatāṃ % parā1rdhya-cūḍāmaṇinā ca maulinā // PNc_4.30 //

anātapatro 'yam atra lakṣyate $ sitā3tapatrair iva sarvato vṛtaḥ &
acāmaro 'py eṣa sate9va vījyate % vilāsa-vālavyajanena ko 'pi ayam // PNc_4.31 //

priyā iyam ārūḍha-guṇā suvaṃśa-bhūr $ na cā7ntikaṃ cāpalatā9sya muñcati &
ime pṛṣatkā api pārthiva-śriyo % vilāsa-karṇo1tpala-pallavā iva // PNc_4.32 //

itaḥ śilo2tsaṅga-tale niṣeduṣā $ divaś-cyutene7va kuraṅga-lakṣmaṇā &
adhas taruṇām amunā vinīyate % kṣaṇaṃ mṛgavyo1panataḥ pariśramaḥ // PNc_4.33 //

ayaṃ sa na syān nava-sāhasā1ṅka ity $ anaṅga-līlāsu kṛtī bhuvaḥ-patiḥ &
sa yena mukto nija-nāma-lāñchitaḥ % śaśiprabhā-keli-kuraṅgake śaraḥ // PNc_4.34 //

ayaṃ sa no7 hāra ivā7sya dṛśyate $ karodare pallava-pāṭalatviṣi &
itaḥ kim etasya na saikate saḥ kiṃ % sita-cchado locana-gocaraṃ gataḥ // PNc_4.35 //

suvarṇa-puṅkhe likhitaṃ śilīmukhe $ tad asya nāmā7sti samānam ākṛteḥ &
yad adbhutām eka-pade pṛṣatkatām % agād anaṅgasya śaśiprābhāṃ prati // PNc_4.36 //

anena ced yogam upaiti daivataḥ $ phanīndra-kanyā śaśine9va rohiṇī &
analpa-lāvaṇya-tiraskṛto1pamaṃ % vapus tad asyāḥ saphalatvam eṣyati // PNc_4.37 //

vidhātum enām aham eva vā kṣamā $ mito1darīm aṅkatale 'sya ko vidhiḥ &
mame8dṛśe yad-viṣaye vimatsarāḥ % stuvanti sakhyo masṛṇo1kti-sauṣṭhavam // PNc_4.38 //

sahā7munā kiṃ-cid-upānta-vartinā $ vadaty asaū7dgata-danta-dīdhitiḥ &
kutūhalā3kṣipta-nimeṣa-lāsyayā % vilokayan mām iva dīrghayā dṛśā // PNc_4.39 //


__________________________________________

pāṭalāyāḥ-samīpa-gamanam

athā7dhigantuṃ kila tasya patriṇo $ gatiṃ vanā1nte katham apy alakṣitām &
tam abhyagāt sā nṛpatiṃ sa-cāmarā % sarit saphenā nidhim ambhasām iva // PNc_4.40 //

samuccaran nūpura-sinncitaiḥ padair $ yathā yathā saṃmukham ājagāma sā &
tayā0yatā1kṣye9va tathā-tathe4ritā % dṛg asya paścād apasāram ādade // PNc_4.41 //

śanais tatas tāṃ savidho1pasarpaṇīṃ $ nirīkṣya hāraṃ pidadhe narādhipaḥ &
nijo1ttarīyeṇa sitena mārutaḥ % śarad-dhanene7va śaśāṅka-maṇḍalam // PNc_4.42 //

payodharo1tsaṅga-nivāsa-lālitaṃ $ vyadhād imaṃ pannaga-rāja-kanyakā &
iti prarohad-bahumāna-mantharo % babhūva tasminn avanī-purandaraḥ // PNc_4.43 //

analpa-lāvaṇya-vilāsa-janma-bhūr $ vicitra-ratna-dyuti-bhāsvaro3rmikā &
tamiddhamuktā3bharaṇaṃ bhuvaḥ-patiṃ % payodhi-vele9va suvelam āpa sā // PNc_4.44 //

avāpa devaḥ śriyam antikasthayā $ tayā sa vālavyajanā1ṅka-hastayā &
niṣevyamāṇaḥ sphuṭa-lakṣya-dehayā % narendra-lakṣmye9va yaśaḥ-sametayā // PNc_4.45 //


__________________________________________

pāṭalā-kṛtaḥ satkāraḥ

vibhinna-cūrṇā1laka-bhakti kurvatī $ vikīrṇa-cūḍāmaṇi-candrikaṃ śiraḥ &
athā7nubhavena nideśite9va sā % nanāma māninyavaśā viśāṃpatim // PNc_4.46 //

dṛśā narendreṇa nideśite svayaṃ $ śilā-tale nā1tividūra-vartini &
upāviśat sā raśanā-maṇi-tviṣā % niṣicyamāne 'mara-cāpa-śobhini // PNc_4.47 //


__________________________________________

ramāṅgada-vākyam

tayā9tidīrghair daśanā1nupātibhir $ vikṛṣyamāṇām iva bhūṣaṇā1ṃśubhiḥ &
iti kṣitīśe1ṅgita-vartma-dīpikām % udīrayām āsa giraṃ ramāṅgadaḥ // PNc_4.48 //

anena vindhyā1dri-vihāra-janmanā $ śrameṇa kāmaṃ bhavatī kadarthitā &
prasupta-jūṭā1hi-mukhā9nilo1ṣmaṇā % jaṭā-viṭaṅke1ndu-kale9va śūlinaḥ // PNc_4.49 //

amī saroja-pratime mukhe muhus $ tavā8tapā3tāmra-kapola-bhittini &
samunmiṣanti śrama-vāri-bindavo % natā1ṅgi lāvaṇya-sudhā-lavās iva // PNc_4.50 //

ito 'vataṃso1tpala-lāsya-deśike $ nirantaraṃ gandha-vahe vahaty api &
na ghūrṇate khinna-lalāṭa-saṅginī % tavā7laka-śreṇir iyaṃ manāg api // PNc_4.51 //

anena pīna-stana-kampa-dāyinā $ nirāyateno7dvahatā kaduṣṇatām &
atha pravālād api pāṭala-cchavir % na dūyate niḥśvasitena te 'dharaḥ // PNc_4.52 //

uditya paṅktyā śrama-vāri-vipruṣāṃ $ nirantarā1dhyāsita-rekhayā9nayā &
tavai7ṣa kaṇṭhaḥ kuṭajā1vadātayā % vilāsa-muktā-latataye9va bhūṣyate // PNc_4.53 //

idaṃ mahac citram amānuṣaṃ tvayā $ vigāhyate yad vanam advitīyayā &
imāḥ kva vindhyasya bhuvo 'tidurgamāḥ % kva rāja-veśmā3bharaṇaṃ bhavādṛśī // PNc_4.54 //

navo1dgatā1śoka-palāśa-kāntinā $ nikāma-niryan-nakha-candrikeṇa ca &
bibharṣi kasye7dam anena pāṇinā % vadā9vadhūte1ndu-marīci cāmaram // PNc_4.55 //

nṛpasya kasyā7pi paricchadā1ṅganā $ yadi tvam uccair vibhavo hi ko 'pi sa &
marutpatir menakaye9va tanvi yas % tvayā9pi vālavyajanena vījyate // PNc_4.56 //

atha rdhimatyā paravaty asi striyā $ kayā9pi kā9sau jagad-eka-sundarī &
nata-bhru yasyāḥ smara-cāpa-yaṣṭayo % vidheyatāṃ yānti bhavadvidhā api // PNc_4.57 //

paraspara-spardhi vilāsa-sampadāṃ $ trayaṃ bhavat-svāmitayā vikalpyate &
marutvato vā ramaṇī ramā9tha vā % kalatram ardhe1ndu-vibhūṣaṇasya vā ? // PNc_4.58 //

iyaṃ paribhrāntir age1ndra-kandare $ sakhī7va te śaṃsati kārya-gauravam &
bhavādṛśaḥ śvāpada-dūṣite 'nyathā % caranty araṇye kim adhīna-nītayaḥ // PNc_4.59 //

anena khelan-mada-dantinā vada $ tvam āgatā caṇḍi kuto duradhvanā &
vidhāya viśleṣa-viṣādam āvayoḥ % sva-kārya-niṣṭhe kathaya kva yāsyasi ? // PNc_4.60 //


__________________________________________

nāyaka-vākyam

iti sā9bhihitā mṛgā4yatā1kṣī $ samupoḍha-praṇayaṃ yaśobhaṭena &
sahasā na jagāda lajjayā nu % śramataḥ kiṃ tu nṛpas tu tām avocat // PNc_4.61 //

śrāntā9si kautuka-hṛtena kadarthitā9si $ praśnair anena vihito na tavo7pacāraḥ &
ātithyam eṣa kurute param aṅga-lekhā- % saṃvāhanai1ka-caturo niculā1nilas te // PNc_4.62 //

evaṃ nisarga-madhureṇa sudhā-rasai1ka- $ niṣyandinā phaṇi-vadhūr atha sā hasantī &
candrā1ṃśunā kumudinī9va dino1ṣma-taptā % vīta-klamā narapater vacasā babhūva // PNc_4.63 //


iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye pāṭalā-darśanaṃ nāma caturthaḥ sargaḥ


************************************************


pañcamaḥ sargaḥ

atha sā vadane nave1ndu-kānti- $ smitam aṅke viniveśya cāmaraṃ ca &
jagatīpatim evam ā babhāṣe % masṛṇaṃ mūrtimatī vidagdhate9va // PNc_5.1 //
[VAR 5.1a: {#kānti#\lem \em; #kānti# \ed}]

tvayi puṇya-vaśena dṛṣtim āpte $ labhate śarma gata-śramo mamā8tmā &
udite hi virocane nalinyā % vitamas-tāmarasaṃ vikāsam eti // PNc_5.2 //

atimātram upoḍha-saukumārye $ vacasi śrotram upeyuṣi tvadīye &
jhaṭiti pratibhāsate mamā7yaṃ % kaṭhinaś candana-pallavā1vataṃsaḥ // PNc_5.3 //

kim ayaṃ mayi saṃbhramo 'yam āstāṃ $ kim ayaṃ na eva janaḥ paricchadas te &
upacāra-viśeṣa-saṃvidhāne % pratipac-candra iva uditas tvam eva // PNc_5.4 //

bhavad-iṅgita-vedinai9va pṛṣṭā $ yad anenā7ham upānta-vartinā te &
kim u tat kathayāmi sammataṃ cet % kriyatāṃ me svayam ājñayā prasādaḥ // PNc_5.5 //


__________________________________________

nāyaka-nideśaḥ

abhidhehi lavaḥ kutūhalasya $ tvad-udanta-śravaṇe mamā7pi jātaḥ &
iti sā vasudhāpater nideśād atha % pātāla-vilāsinī jagāda // PNc_5.6 //


__________________________________________

bhujaṅga-loka-varṇanam

sa tava śrutim āpta eva tāvat $ smara-līlā-bhavanaṃ bhujaṅga-lokaḥ &
upayāti yad eka-deśa-sāmyaṃ % na mahī nā9pi purī purandarasya // PNc_5.7 //

atidurlabha-sūrya-bhāsi yasmiṃs $ tamasām ullasatāṃ tiraskriyāyai &
phaṇino 'ruṇa-kāntibhiḥ śirasthair % maṇibhir bālam ivā8tapaṃ vahanti // PNc_5.8 //

anulimpati rodasī yathe9nduḥ $ prabhayā māṃ na tathe9ty asūyaye9va &
paṭu yaḥ pramādā1vilāsa-hāsa- % stabakair indu-paramparāḥ prasūte // PNc_5.9 //

savilāsam udasta-hasta-muktair $ nikarair dig-dvirade1ndra-śīkarāṇām &
parito nicitāḥ sadai9va yasmin % kakubhas tārikā ivā7vabhānti // PNc_5.10 //

pratibhāti dadhan phaṇā-kalāpe $ pṛthivīṃ yatra saḥ śeṣa-nāga-rājaḥ &
nabhaso nipatañ javena bhittvā % jagatīṃ gāṅga iva cyutaḥ pravāhaḥ // PNc_5.11 //


__________________________________________

bhogavatī-varṇanam

viditā khalu vāsukes trilokyāṃ $ hara-kaṇṭhā3bharaṇasya bhogi-bhartuḥ &
lalitā1dbhuta-bhūmir asti tasmin % nagarī bhogavatī9ti rājadhānī // PNc_5.12 //

maṇi-harmya-talāni ratna-dīpāḥ $ phaṇi-kāntā1rdha-vilokitāni vīṇāḥ &
ṛtavo 'py akhilāḥ sametya yatra % smara-sāmrājya-mahā-dhuraṃ vahanti // PNc_5.13 //

anupādhir upāhṛto vikāsaḥ $ kamalair yatra vilāsa-dīrghikāsu &
api yatra kumudvatībhir astaḥ % sahajaś candra-marīci-pakṣa-pātaḥ // PNc_5.14 //

abhikān abhisartum udyataḥ san $ sapadi vyāla-vilāsinī-samūhaḥ &
bhavati sva-phaṇā-maṇi-pradīpe % timiro1tsāriṇi yatra sā1bhyasūyaḥ // PNc_5.15 //

adhirohati yatra vaṃśa-muktā- $ paṭala-smera-taṭā surasravantī &
saritaḥ śriyam īrṣyaye9va tasyāḥ % suvate mauktikam eva yat payāṃsi // PNc_5.16 //

atikānta-guṇā1bhirāma-mūrtir $ madhureṇa dhvaninā manoharantī &
vidadhāti sadai9va yatra yūnāṃ % padam aṅke vanitā ca vallakī ca // PNc_5.17 //

śataśo vilasanty udaṃśu-ratna- $ stabakāḥ kalpalatā yad aṅgaṇeṣu &
pratimandriram evam eva yasyām % api cintāmaṇayaḥ pade luṭhanti // PNc_5.18 //

api datta-kutūhalāḥ surāṇām $ api vāñcchā-padam eka-piṅgalasya &
api nirviṣayā manorathānām % uragān yatra vibhūtayaḥ śrayante // PNc_5.19 //

vasati svayam eva yatra devaḥ $ sadā kalpita-hāṭakeśvarā3khyaḥ &
smaram ūrdhva-vilocanā1rciṣī7va % tripuraṃ yaḥ śara-pāvake juhāva // PNc_5.20 //
[VAR 5.20c: {smaram ūrdhva#\lem \k; smaramūrdha# \ed}]


__________________________________________

śaṅkhapāla-varṇanam

nija-vaṃśa-viśeṣako 'sti tasyām $ uragāṇām adhipaḥ saḥ śaṅkhapālaḥ &
srag asāv iti yat phaṇāsu dhatte % vasudhāṃ vāsukinā samāna-sāraḥ // PNc_5.21 //


__________________________________________

śaśiprabhā-varṇanam

jagad-eka-lalāma tasya kanyā $ guṇavaty asti śaśiprabhā nāmnā &
sahasai9va phaṇa-bhṛtāṃ praviṣṭā % bhuvane rāhu-bhayād ive7ndu-lekhā // PNc_5.22 //

na kayā9py atiśayyate 'tiśīghraṃ $ yad iyaṃ kanduka-keliṣu bhramantī &
aparaṃ kṛtam arthavat tad asyāḥ % sutarāṃ nāma sakhībhir āśuge9ti // PNc_5.23 //

sphurad-adbhuta-rūpa-sampadāṃ tām $ anukartuṃ kalayā9pi dhārṣṭyam eti &
na ratir na śacī na citralekhā % na ghṛtācī na tilottamā na rambhā // PNc_5.24 //

sura-kinnara-siddha-kanyakābhiḥ $ sva-kalā2bhyāsavatībhir āpta-sakhyā &
nikhilāsu gatā paraṃ prakarṣaṃ % śita-dhīḥ śaiśavas eva yā kalāsu // PNc_5.25 //

anivārita-keli-kautukā sā $ sutanuḥ sneha-vaṃśa-vadena pitrā &
viharaty apacīyamāna-bālyā % hara-śaile malaye himālaye ca // PNc_5.26 //

adhunā puno 'tra vindhya-pade $ viharantyāḥ kusumāvacūḍa-nāmni &
kva-cid apy agamat palāyya tasyāś % capalaḥ keli-mṛgo mṛgā3yatā1kṣyāḥ // PNc_5.27 //

ativatsalayā samaṃ sakhībhir $ vipine taṃ paritas tayā vicitya &
puline saritaḥ śaśāṅka-sūteḥ % śramavatye9yam anīyata tri-yāmā // PNc_5.28 //

kalahaṃsa-kala-svanair vibuddhā $ parivāra-pramadā-nideśitaṃ sā &
nikaṣā nicula-pravāla-śayyāṃ % tam atha prekṣitavaty āpta-nidram // PNc_5.29 //

tapanīya-śilīmukhas tad-aṅge $ cakitaṃ citra-rucau tayā ca dṛṣṭaḥ &
jalade lalite1ndracāpa-bhaktau % ahimāṃśor iva bhāsuro mayūkhaḥ // PNc_5.30 //

aravinda-dala-tviṣā kareṇa $ svayam utpāṭya sa-kautukaṃ gṛhīte &
avalokitam etayā9tha tasmin % vijayā1ṅke navasāhasāṅka-nāma // PNc_5.31 //

aviśan nara-nātha nāma pūrvaṃ $ hṛdaye 'syāḥ sahasā9tha puṣpaketuḥ &
amṛtā1ṃśu-marīci-lupta-nidre % labhate yat kumude 'ntaraṃ dvirephaḥ // PNc_5.32 //

nava-megha-malīmasād yugā1nte $ vasudhām uddharato rathāṅgapāṇeḥ &
paritaḥ śrama-vāri-bindavo ye % nirapīyanta payodha-śukti-yūthaiḥ // PNc_5.33 //

prakṛtiḥ kila yasya te parītā $ pariṇāmena tad-antare 'tra haṃsaḥ &
śayanā1nta-gataṃ mṛṇāla-śaṅki % shṛtavān hāram adhīra-locanāyāḥ // PNc_5.34 //
[SYNTAX: sandānitakam]

udaḍīyata khe mukhena bibhrad $ bhujage1ndra-pratimaṃ tam añjasā sa &
apadārpita-vaitaneya-śaṅkaḥ % phaṇi-kanyāsu muhūrta-viklavāsu // PNc_5.35 //


sa ca vindhya-vanā1nta-rājim etām $ aviśan māruta-pīta-padma-gandhām &
atidūra-vikṛṣṭa-nāga-kanyā- % cakito1dañcita-dīrgha-netra-mālaḥ // PNc_5.36 //

ahi-rāja-sutā-nideśato 'smin $ asamāpte1ṣu-vilokano1tsavo 'pi &
atha haṃsam itas tato vicetuṃ % vijane nāga-vadhū-janaḥ pravṛttaḥ // PNc_5.37 //

śabalāsv iha kṛṣṇasāra-yūthaiḥ $ sa-mada-kroḍa-sa-nātha-palvalāsu &
gahanāsv api tad-gaveṣaṇāyai % vana-lekhāsu mama tvayaṃ prayatnaḥ // PNc_5.38 //

sa mayā na taṭeṣu nirjharāṇāṃ $ sarasāṃ nā7psu na puṇḍarīka-ṣaṇḍe &
sarasīṣv api nā8yato3rmi-lekhā1 % ntara-pāriplava-sārasāsu dṛṣṭaḥ // PNc_5.39 //

sita-cāmara-dhāraṇe niyuktāṃ $ duhitas tena bhujaṅgamā1dhipena &
avadhāraya pāṭale9ti nāmnā % tanayāṃ mām uragasya hema-nāmnaḥ // PNc_5.40 //

acale vicayaḥ patatriṇo 'yaṃ $ phalitaḥ sādhu mamā8hita-śramo 'pi &
yad itaḥ puruṣo1ttamo 'si dṛṣṭo % vana-madhye nibiḍa-śriyo9pagūḍhaḥ // PNc_5.41 //

uparodham imaṃ na manyase ced $ yadi vā9smāsu tavā7sti pakṣa-pātaḥ &
vada tac caratā kva-cid vane 'smin % saḥ sahāro vihagas tvayā nu dṛṣṭaḥ // PNc_5.42 //

na sa dṛṣṭim itas tavā7pi manye $ tad ahaṃ tad-vicayād ito nivarte &
nanu tāmyati kāmam ātta-cintā % cirayantyāṃ mayi sā9hi-rāja-kanyā // PNc_5.43 //

atha vā mṛga-bhaṅgino9panīte $ vidhinā sā navasāhasāṅka-bāṇe &
praṇayā1rpita-locanā sanāmany % adhunā9py ālikhite9va nūnam āste // PNc_5.44 //


__________________________________________

puno 'pi pāṭalo2ktiḥ

iti sā samudīrya tat-pṛṣatkān $ avalokyai7va punaś camatkṛtā iva &
sphuṭa-keli-mṛgo1panīta-bāṇa- % smaraṇa-smera-mukhī puno jagāda // PNc_5.45 //

so nṛ-loka-śaśī tvam eva manye $ mṛgayā-baddha-ruciḥ sa yat-pṛṣatkaḥ &
bhuvanā1bhaya-dāyinām amīṣāṃ % bhavataḥ saṃvadatī7va sāyakānām // PNc_5.46 //

sthitam etad ayomukheṣv amīṣu $ sphuta-varṇaṃ tava nāmadheya-lakṣma &
avanī-tilaka tvayi prarūḍhaṃ % mama sandeha-lavaṃ balāt pramārṣṭi // PNc_5.47 //

samupaiti sa-nāthatāṃ kim anyat $ tritayena tritayaṃ narendra-candra &
tridivaṃ namucidviṣā tvaye9yaṃ % vasudhā vāsukinā rasā-talaṃ ca // PNc_5.48 //

sa-naye nṛpatāv akhaṇḍitā3jñe $ tvayi śāsaty avanīṃ dilīpa-kalpe &
vidadhīta padaṃ sudurnaye kas % tam ṛte hāra-malimlucaṃ vihaṅgam // PNc_5.49 //

asatām asuhṛn na lajjate 'yaṃ $ kim iti jyā-kiṇa-lāñchito bhujas te &
avanau yad anena rakṣitāyāṃ % vayam asyāṃ mūṣitāḥ patatriṇā9pi // PNc_5.50 //

apayātu khagaḥ sas tena kṛtyaṃ $ na hi me hāram iha tvam eva yācyaḥ &
na diśanti kim atra cora-luptaṃ % bata ṣaṣṭā1ṃśa-bhujo vasundharāyāḥ // PNc_5.51 //

pathi ced avatiṣṭhase praṇīte $ manunā nātha tad arpyatāṃ sa hāraḥ &
na narendra bhavādṛśāḥ kadā-cit % padavīṃ nyāya-vidāṃ vilaṅghayanti // PNc_5.52 //

nijam arthayase śilīmukhaṃ ced $ bhavatā yatnavatā9pi kiṃ na labhyaḥ? &
tvam anāgasi yac chaśiprabhāyāḥ % praharan keli-mṛge kṛta-vyālīkaḥ // PNc_5.53 //

atha vā mṛgayiṣyate na hāraṃ $ viśikhaṃ dāsyati co7ragendra-kanyā &
tvayi netra-pathā1tithitvam āpte % sulabho 'syā hi mahā-jano1parodhaḥ // PNc_5.54 //

atidūrato dṛśyate 'yaṃ $ tvam ivā7bhyunnati-mānino nagendraḥ &
vahati praṇayo1paruddha-kūlā % kalahaṃsair amum antareṇa revā // PNc_5.55 //

amṛte1ndu-kalā-sahodarā9syāḥ $ sutanus tīra-tale 'vatiṣṭhate sā &
urasī7va payodhi-rāja-kanyā % vana-mālā4bharaṇe rathāṅgapāṇeḥ // PNc_5.56 //

tad itaḥ svayam eva deva gatvā $ pulinaṃ soma-bhuvas taraṅgavatyāḥ &
khaga-lupta-vibhūṣaṇaṃ kṣitau te % phaṇi-rāje1ndra-sutāṃ vibodhayehi // PNc_5.57 //

c
iti tad-vacasā smarai1ka-dūta- $ prasavo1llāsa-vasanta-vāsareṇa &
so nṛpaḥ kam api pramodam āpat % ghana-rāji-dhvanine9va nīlakaṇṭhaḥ // PNc_5.58 //

avadac ca vihasya pārthive1ndraḥ $ phaṇi-rāje1ndra-sutā-vilāsinīṃ tām &
vacaso9tkayatā mayūra-śāvān % nava-jīmūta-nināda-sodareṇa // PNc_5.59 //

api nāma mṛdūni vetsi vaktuṃ $ nipunaṃ nyāyam anujjhatī vacāṃsi &
prasabhaṃ vihitās tvayā yad ete % vayam ātma-skhalite 'pi sā1parādhāḥ // PNc_5.60 //

idam om iti gṛhyate vacas te $ saha medhāvini kas tvayā vivādaḥ &
yad imā viśado1dgamā giras te % pathi siddhānta-samīkṣite caranti // PNc_5.61 //

tad anena vinodayā8śu tāvan $ mama hāreṇa manaḥ śaśiprabhāyāḥ &
iha palvala-saikateṣu yāvat % tad-alaṅkāram avekṣituṃ yatiṣyate // PNc_5.62 //


__________________________________________

hāra-pradānam

atha hāram anādareṇa kaṇṭhāt $ svayam ākṛṣya saḥ kṛṣṭa-candra-śobham &
vihasann aravinda-kośa-tāmre % nidade pāṇi-tale vilāsavatyāḥ // PNc_5.63 //

api kośa-gṛho1dare durāpaṃ $ phaṇināṃ bhartur upoḍha-vismayā sā &
tam udañcita-pakṣmaṇā mṛgā1kṣī % likhitenai7va dadarśa locanena // PNc_5.64 //


__________________________________________

śaśiprabhā-hāra-pradānam

avakṛṣya salīlam uttarīyāt $ sita-meghād iva tārakā-vitānam &
urasā sa babhāra hāram īśaḥ % stana-paryaṅka-śayaṃ śaśiprabhāyāḥ // PNc_5.65 //

vadati sma hasan ramāṅgadas tām $ uraga-strīm atah bhartur iṅgita-jñaḥ &
yadi kautukavaty amatsaras te % tad itaḥ kiṃ cid ito 'valokaye7ti // PNc_5.66 //

atha hāra-latā-vikṛṣṭa-dṛṣṭiḥ $ sahasā vāri-vihaṅgamā1valuptam &
uragendra-sutā-vibhūṣaṇaṃ tan % nṛpater vakṣasi pāṭalā dadarśaḥ // PNc_5.67 //


__________________________________________

punaḥ pāṭalā-vākyam

daśana-cchadam ātta-bimba-śobhaṃ $ snapayantī sudhaye9va hāsa-kāntyā &
avadac ca vācāṃsi pārthivaṃ sā % caturai9vaṃ parihāsa-peśalāni // PNc_5.68 //

apahartum agās tvam eva hāraṃ $ kim itaḥ kalpita-rājahaṃsa-rūpaḥ &
vidito 'si ghanā tavo7ragāṇāṃ % nagare 'sty eva hi kāmarūpa-vārtā // PNc_5.69 //

para-vañcana-paṇḍitā matis te $ yadi nai7vaṃ katham anyathā narendra &
idam ābharaṇaṃ harasy araṇye % hara-hāsai1ka-sitaṃ śaśiprabhāyāḥ // PNc_5.70 //

avanī-valaye tvam ātta-daṇḍaḥ $ sahase nā9vinayā1ṃśam ity avaimi &
atha ca sthitim ātmanā vidhatse % viṣaye dasyu-niṣevite kim etat // PNc_5.71 //
72 kṣitipa smayase kim eṣa kelir $ na bhavaty arpaya hāram asmadīyam &
naya-vartma-juṣo bhavādṛśāḥ kiṃ % na para-sva-grahaṇād iha trapante // PNc_5. //


athavā parato 'stu narma nā7syāṃ $ bhuvi devena samo 'sti pārthivo 'nyaḥ &
apaviddhanayā na yasya dṛṣṭer % apasarpanty atha khecarāḥ kim anye // PNc_5.73 //

anayoḥ kim api tvayā vilāsin $ parivarto 'yam akāri hārayor yaḥ &
vacasām avakāśam īśa datte % sa na kasyā7nṛju-cetaso janaḥ? // PNc_5.74 //

vihito na hi vakṣasi tvayā9yaṃ $ nṛpa hāraḥ phaṇi-rāja-kanyakāyāḥ &
kim apī8psitam ātmano vidhātur % vihitaṃ sūtram idaṃ manobhavena // PNc_5.75 //

nanu yāmy amunā śaśiprabhāyās $ tava hāreṇa mano vinodayāmi &
tvayi sā9py alam eva sāndra-cetaḥ % sutanuḥ sneha-rasā3rdratām upaitu // PNc_5.76 //

ucitaṃ nija-sāyakā1nurodhād $ ahi-rāje1ndra-sutopa-sarpaṇaṃ te &
parato 'stu śaras tvad-arthitā sā % kim u na tyāga-vaśaṃvadā dadāti // PNc_5.77 //

saraso 'sya vimuñca tīra-lekhām $ anurevā pulinaṃ gṛhāṇa yātrām &
uragā1dhipa-rūpa-pakṣapātaṃ % śamaya vyāla-vadhū-vilocanānām // PNc_5.78 //


__________________________________________

śaśiprabhā-darśanā1rthaṃ gamanam

iti valgu vaco niśamya tasyāḥ $ sa nṛpaḥ pannaga-vāma-locanāyāḥ &
sthitam atra vacasy alaṅghanīye % tava kalyāṇi maye9ti tām uvāca // PNc_5.79 //

atha sā9nṛju-vādinī vidhāya $ kṣitipālaṃ purataś cacāla bālā &
hṛdayena parāmamarśa cai7vaṃ % vilasan-māṃsala-vismayo narendraḥ // PNc_5.80 //

araṇyānī kve7yaṃ dhṛta-kana-sūtraḥ kva sa mṛgaḥ $ kva muktā-hāro 'yaṃ kva ca saḥ patagaḥ kve7yam abalā &
kva tat kanyā-ratnaṃ lalitam ahi-bhartuḥ kva ca vayam % svam ākūtaṃ dhātā kim api nibhṛtaṃ pallavayati // PNc_5.81 //

atha mada-gaja-līlā-khela-gāmī saḥ kṛtvā $ kanaka-viśikha-yācñā-vyājam avyāja-kāntaḥ &
avani-hariṇa-lakṣmā sāhaso1pārjita-śrīr % ahi-parivṛḍha-kanyā4lokanāya pratasthe // PNc_5.82 //

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye śaśiprabhā2valokanā1rtha-prasthānaṃ nāma pañcamaḥ sargaḥ


************************************************


ṣaṣṭhaḥ sargaḥ


nāyikā2vasthā-varṇanam

tadā phaṇī1ndra-kanyā9pi $ bāṇa-nāmā1ṅka-sūcite &
narendra-tilake tasminn % abhilāṣaṃ babandha sā // PNc_6.1 //

sahasā hṛdaye tasyā $ nidadhe manmathaḥ padam &
aśoka-yaṣṭi-stabake % sa-rāga iva ṣaṭpadaḥ // PNc_6.2 //

avaśā sā9bhavac citraṃ $ nāmnā9pi pṛthivī-pateḥ &
na tad asty atra yan nā7straṃ % sannaddhasya manobhuvaḥ // PNc_6.3 //

smarā1gni-kaṇa-meṇā2kṣyās $ tasyāḥ samudadīpayat &
makara-dhvaja-sāmrājya- % sacivo malayā1nilaḥ // PNc_6.4 //

so1llasat-smara-līlena $ navena vayasā babhau &
unmiṣan-madhu-lekhena % mukulene7va mālatī // PNc_6.5 //

sā9tanu-śvasana-spṛṣṭa- $ pāṭalā1dhara-pallavam &
uvāha mukham ujjṛmbham % ambhojam iva padminī // PNc_6.6 //

nikāma-sarale tasmin $ sā muhus taraledṛśau &
śare narendra-candrasya % cikṣepa na sakhī-jane // PNc_6.7 //

narendra-nāmā1ṅka-lipis $ tām ānandayati sma sā &
kumudvatīm ivo7dañcat- % bāle1ndu-kiraṇa-cchaṭā // PNc_6.8 //

hema-puṅkhā1ṅkite tasmin $ śare karam upeyuṣi &
balād viveśa sā bālā % dīkṣāṃ vaivāhikīm iva // PNc_6.9 //

tenā7vāpta-tad-ātāmra- $ pāṇi-sparśeṇa patriṇā &
sphurat-kānti-caya-vyājād % amucyante7va pallavāḥ // PNc_6.10 //

navīnasāhasāṅkasya $ kāmadevā3kṛter ayam &
mālavai1ka-mṛgāṅkasya % sindhurājasya sāyakaḥ // PNc_6.11 //

punaḥpuna iti svādu $ nṛpater nāma-lakṣma sā &
apaṭhac cāru-bimbau1ṣṭha- % luṭhad-daśana-candrikā // PNc_6.12 //
[SYNTAX: sandānitakam]

adhītya kautukenā7tha $ kṛta-pañcama-mūrcchanāḥ &
tad-agre nṛpa-nāmā1ṅkaṃ % jaguḥ pātāla-kanyakāḥ // PNc_6.13 //

adṛṣṭe 'py utsukā rājñi $ tad-gītena babhūva sā &
prabodhe yad-anaṅgā1gneḥ % pañcamaḥ prathāmā samit // PNc_6.14 //

avepata samunmīlat- $ vilāsa-kusumā1nncitā &
manobhavā1nila-sparśa- % vaśād vana-late9va sā // PNc_6.15 //

navā1nurāgam aṅgena $ vyakta-tac-cihna-cumbinā &
vinā-vacanam ācakhyau % sakhīṣu caturāsu sā // PNc_6.16 //


__________________________________________

śaśiprabhāyāḥ praśnaḥ

sāvahittham athe7tthaṃ sā $ sakhī-janam abhāṣata &
sudhā-niṣyanda-jaḍayā % śarad-indu-mukhī girā // PNc_6.17 //

abhedam indunā nītaḥ $ sācivyaṃ menaketunā &
sakhyaḥ kaḥ sindhurājo 'yaṃ % sāhasā1ṅka-nirūpyate // PNc_6.18 //

kim evam avatiṣṭhadhvai $ maunaṃ muñcata śaṃsata &
unmīlati yad antar me % balāt kautuka-kandalī // PNc_6.19 //


__________________________________________

malyavatyā uttaram

atha mālyavatī nāma $ tat-sakhī siddha-kanyakā &
iti smita-sudhā4rdreṇa % vacasā tām avocata // PNc_6.20 //

sakhi sāhāsikaḥ sa ayam $ avanti-tilako nṛpaḥ &
gīyate ketakā-pāṇḍu % yasyo7raga-pure yaśaḥ // PNc_6.21 //

taṃ kāśyapī-sahasrākṣam $ adrakṣam aham ekadā &
gatā śrīman-mahākāla- % parvaṇy ujjayinīṃ purīṃ // PNc_6.22 //

tanvi tigmāṃśune9va dyaur $ niśeva śaśalakṣmaṇā &
sā sa-nāthā purī % tena vajriṇe9vā7marāvatī // PNc_6.23 //

rambhā tvaye9va yat satyaṃ $ tenā8li nalakūbaraḥ &
tyājito rūpajaṃ garvam % urvī-makaraketunā // PNc_6.24 //

akalaṅkā3kṛtes tasya $ catuḥ-ṣaṣṭhi-kalāvataḥ &
tulā1dhiroha-hevāke % kaḥ ṣoḍaśa-kalaḥ śaśī // PNc_6.25 //

tasyā7vani-pradīpasya $ te te naisargikā guṇāḥ &
kva nāma na prakāśante % raver iva marīcayaḥ // PNc_6.26 //

na nāgeṣu na siddheṣu $ na nareṣv amareṣv atha &
avāpi kvā7pi saṃvādas % tad-rūpo1llekha-lekhayā // PNc_6.27 //
[VAR 6.27b: {amareṣv atha\lem \k; amareṣu ca \ed}]

so hi kenā7pi kṛtyena $ gāṃ gataḥ śrūyate punaḥ &
nihnutai1ka-bhuja-dvandvo % devaḥ śrīvatsalāñchanaḥ // PNc_6.28 //

kim anyat tava saṃtuṣṭyai $ paśya citre likhāmy aham &
cirasya dīrgha-nayane % tavā7stu nayano1tsavaḥ // PNc_6.29 //


__________________________________________

ākṛti-lekhanam

atha sā siddha-tanayā $ taṃ lilekha śilā-tale &
hṛdi tū7raga-rājendra- % duhitur mīnaketanaḥ // PNc_6.30 //

tadā0likhita-bhūpālaṃ $ tayā cintita-kāmadam &
cintā-maṇer apy adhikaṃ % śilā-talam amāṃsta sā // PNc_6.31 //

tataś citra-gate tasmin $ mahīpālo madā3lasāḥ &
samam evā7hi-kanyānāṃ % petur netra-paramparāḥ // PNc_6.32 //

papau śaśiprabhā9py enaṃ $ ciram utpakṣmalekhayā &
punaruktīkṛto1nnidra- % karṇe1ndīvarayā dṛśā // PNc_6.33 //

rūpam āsvādayām āsa $ tasyā8lekhya-gatasya sā &
bhramarī9vā7ravindasya % sudhā-sahacaram madhu // PNc_6.34 //

ānīyatā8kulatvaṃ sā $ tritīyena tanū1darī &
vismayenā7tisāndreṇa % madena madanena ca // PNc_6.35 //

viveśa hṛdaye tasyāḥ $ sa citra-likhito nṛpaḥ &
śarat-prasanne saritaḥ % pratime2ndur iva ambhasi // PNc_6.36 //

stana-patra-latāṃ tasyā $ bibheda pulako1dgamaḥ &
satyaṃ yad-antar-aṅgeṇa % bahir-aṅgo nirasyate // PNc_6.37 //

tasyāḥ kuca-yuge kiṃ-cin $ niśvāsaḥ kampam ādadhe &
rathāṅga-nāma-mithune % sāyantana ivā7nilaḥ // PNc_6.38 //

tasyāḥ sveda-lava-śreṇi- $ cchadmanā vadana-śriyā &
viśato 'ntar anaṅgasya % lājā2ñjalir ivo7jjhitaḥ // PNc_6.39 //

śaṅke śaram ṛjūkurvan $ dadṛśe manmathas tayā &
yat sā mṛdu-kvaṇat-kāñci- % kiṅkiṇīkam akampata // PNc_6.40 //

eṣa dṛṣṭas tvaye9ty uktā $ sakhyā sā sādhvasā0kulā &
gadgadā1kṣaram avyaktaṃ % kṛcchrāt prativaco dadau // PNc_6.41 //

citra-vartiny api nṛpe $ tattvā3veśena cetasi &
vrīḍā2rdha-valitaṃ cakre % mukhe1ndum avaśai9va sā // PNc_6.42 //

dṛṣṭā sakhībhiḥ sākūtaṃ $ sā bālā1dhara-pallave &
dadhau vailakṣya-hasitaṃ % prasūnam iva mādhavī // PNc_6.43 //

navaṃ prema navo1tkaṇṭhā $ navās te te manorathāḥ &
iti tasyās tathai9vā7bhūd % antaraṅgaḥ paricchadaḥ // PNc_6.44 //

kiṃ-cit trapā2nuviddhena $ puṇḍarīka-dala-tviṣā &
tam ānarce7va rāje1ndum % animitta-smitena sā // PNc_6.45 //

sā ca doḥ-śayita-bhuvā $ nṛpeṇāddhyāsitā hṛdi &
kṛtā1ṅga-bhaṅga-valanā % jhaṭity ālasyam āyayau // PNc_6.46 //

tat-kṣaṇenai7va sā citraṃ $ tanvī tanmayatāṃ yayau &
kaṃ na pratārayaty eṣa % kitavaḥ kusumāyudhaḥ // PNc_6.47 //

stimite9vā7vatasthe $ sā sāraṅgā3yata-locanā &
acetane9va śūnye9va % supte9vā8likhite9va ca // PNc_6.48 //

smareṇa marmaṇi kvā7pi $ sā9vidhyata sumadhyamā &
anidritā9pi yat sā9bhūt % kṣaṇaṃ mukulite3kṣaṇā // PNc_6.49 //

vyañcitā1naṅga-līlena $ śṛṅgāra-rasa-bandhunā &
tanvī navā1nurāgeṇa % sā9nyai9va ghaṭitā9bhavat // PNc_6.50 //

ṛjunā aikṣata yac citraṃ $ yad abhūc ca trapāvatī &
tenā7tigūḍha-bhāvā9pi % sā sakhībhir alakṣyata // PNc_6.51 //

athā7naṅgavatī nāma $ sakhī tām ity avocata &
daśana-jyotsnayā9raṇyaṃ % sudhaye9va niṣiñcatī // PNc_6.52 //

kac cid asya pramodāya $ kumudasye7va cakṣuṣaḥ &
ayaṃ madhyama-loke1nduḥ % pātāle1ndu-kale tava // PNc_6.53 //

vanā1nilā3hṛto1nnidra- $ padma-kesara-śālinā &
romo1dgama ivā7nena % dhṛtas tvad-avalokanāt // PNc_6.54 //

adya naḥ saphalaṃ cakṣuś $ citre yad avalokitaḥ &
kandarpā1dhika-kānto 'yam % avanti-mṛga-lāñchanaḥ // PNc_6.55 //

tvām apy avāñcitāṃ manye $ yat tvayai9tasya vakṣasi &
ete savibhramaṃ nyaste % dṛśau muktā-late iva // PNc_6.56 //

jitam etena ko 'py eṣa $ satyaṃ kāmo 'sya kiṅkaraḥ &
ārohati parāṃ koṭim % atra yat tava sambhramaḥ // PNc_6.57 //

tvam atra baddha-bhāve9va $ kim indu-mukhi lajjase &
vilaṅghayaty alaṅghyāni % smara-durlalitāni kaḥ // PNc_6.58 //

ko 'nyaḥ sakhi nṛśaṃso 'sti $ kāmaṃ viṣamabāṇataḥ &
sukumāre tavā7py aṅge % yena vyāpāritaḥ śaraḥ // PNc_6.59 //

bimbau1ṣṭhe eva rāgas te $ tanvi pūrvam adṛśyata &
adhunā hṛdaye 'py eṣa % mṛga-śāvā1kṣi lakṣyate // PNc_6.60 //

ekena rājahaṃsena $ hṛto hāras tanū1dari &
anena tu dvitīyena % likhitenā7pi te manaḥ // PNc_6.61 //

kutas trapā tavā8līṣu $ kiṃ-cid unnamayā8nanam &
aho bata tvam etasminn % atyāyata-kutūhalā // PNc_6.62 //

etat karṇo1tpalaṃ lolam $ apāṅga-prativeśitam &
tvad udantam ivai7tasya % kathayaty ali-kūjitaiḥ // PNc_6.63 //

aho dūrasthitenā7pi $ hṛdi spṛṣṭā nṛpe1ndunā &
indu-kānta-śile9va tvam % ārdratām avagāhase // PNc_6.64 //

nipuṇe niḥśvasiṣy evam $ atigūḍhaṃ yathā yathā &
tathā tathā tava vyaktam % ayam ucchvasati smaraḥ // PNc_6.65 //

smitam etad alolā1kṣi $ lajjā-saṃvalitaṃ tava &
idaṃ nirjita-bālyasya % yauvanasyo7ditaṃ yaśaḥ // PNc_6.66 //

yathā tave7yam aratir $ yathā sutanu vepase &
tathā kavacitaḥ śaṅke % niḥśaṅkaṃ madanas tvayi // PNc_6.67 //

kim atra karavai gāḍham $ ākalpakam idaṃ tava &
iyaṃ ca manmathasyā7straṃ % nirgatā cūta-mañjarī // PNc_6.68 //

surata-klānta-śabarī- $ kabarī-mālya-cumbinaḥ &
katham ete tvayā tanvi % sahyā malaya-vāyavaḥ // PNc_6.69 //

kiṃ tāmyasi tavo7pāntam $ ānayāmy adhunai9va tam &
ity āśvāsayatī7va tvām % kokilo 'yaṃ kala-svanaḥ // PNc_6.70 //

kūjantī kokila-vadhūr $ iyam ādhiṃ dhunoti te &
anaṅga-nṛpa-sāmrājya- % līlā-maṅgala-gāyinī // PNc_6.71 //

vanā1nta-devatā2vāpta- $ pāda-nyāso1tsavaḥ sphuṭam &
eṣa stabakito 'śokaḥ % suhṛt kāmasya kā gatiḥ // PNc_6.72 //

atro7rvī-tilake dṛṣṭim $ asyantīṃ tilakaḥ krudhā &
ayaṃ tarjayatī7va tvāṃ % vātā-dhūta-latā2ṅguliḥ // PNc_6.73 //

pathi smarasya viṣame $ skhalitāyām itas tvayi &
smita-cchaṭe9va niryāti % sinduvārasya mañjarī // PNc_6.74 //

drāghayaty asta-bimbau1ṣṭha- $ ruci-niḥśvasitāni te &
ayaṃ mukulitaḥ kiṃ-cid % bakulo mukula-stani // PNc_6.75 //

latayā karṇikā1rasya $ puraḥ puṣpitayā9nayā &
anaṅgasyai7ka-rājye 'smin % hema-vetra-latāyitam // PNc_6.76 //

aho na kasya bhindanti $ hṛdayaṃ vīkṣitā api &
nisarga-mṛdavo 'py ete % sahakāra-navā1ṅkurāḥ // PNc_6.77 //

caturāṃ kokilām eṣa $ kṛtvā kurabako mukhe &
durlabhaṃ yācatī7va tvāṃ % līlā-liṅgana-dohadam // PNc_6.78 //

aśoka-skandha-lagne9yaṃ $ kusumair nava-mādhavī &
prārthanīya-priya-sparśāṃ % hasati tvām ivo7tsukām // PNc_6.79 //

bhūpatāv anuraktāyās $ tava santāpa-dīpanam &
sthalā1ravindaṃ se3rṣye9va % sūte sakhi vasundharā // PNc_6.80 //

amīṣv aṅkastha-kandarpa- $ jagad-vijagaya-siddhiṣu &
dṛṣṭir udvijate tanvi % pāṭalā-kuḍmaleṣu te // PNc_6.81 //

sundari dvitayasyā7tra $ kraśimā bhūṣaṇāyate &
rājanyā3baddha-bhāvāyās % tava rātreś ca samprati // PNc_6.82 //

eṣa caitro1tsavaś citre $ nṛpo 'yaṃ nūtanaṃ vayaḥ &
prāptā1vakāśaḥ kāmo 'pi % patitāsyati-saṅkaṭe // PNc_6.83 //

kim ālikhitavaty eṣā $ citre mālyavatī nṛpam &
dvārīkṛte9yam athavā % vāmena vidhinā tava // PNc_6.84 //

bahunā kiṃ cakorā1kṣi $ chalitā9si manobhuvā &
sarvathā te kariṣyanti % kuśalaṃ kula-devatāḥ // PNc_6.85 //

ity-ādi vyāharantī sā $ kṛta-bhrū-bhaṅgayā tayā &
narendra-bāṇa-puṅkhena % kuce kiṃ cid atudyata // PNc_6.86 //


__________________________________________

kalāvatī-vacanam

atha kinnara-rājendra- $ kanyā nāmnā kalāvatī &
evaṃ vacaḥ smita-sudhā- % niṣiktā1kṣaram ādade // PNc_6.87 //

kāmaṃ durlabham evai7tac $ caitraś candrā1ṅkitā niśāḥ &
preyān vipañcī-raṇitaṃ % pañcabāṇā1ṅkitaṃ vayaḥ // PNc_6.88 //

ayi tvāṃ mlāpayaty eṣa $ kālaḥ kamala-locane &
jagad-āhlāda-janakaḥ % sudhā-sūtir ivā7bjinīm // PNc_6.89 //

sthāne tavā7nurāgo 'yam $ anaṅgasyā7yam utsavaḥ &
sakhi snihyati nirvyājam % indāv eva kumudvatī // PNc_6.90 //

nṛpasyā7raṇya-sañcāraḥ $ śareṇā7nena sūcyate &
marutā dviradasye7va % mada-niṣyanda-gandhinā // PNc_6.91 //

avaśyaṃ tanvi cinvānā $ vane haṃsam itas tataḥ &
kva-cid vilokayiṣyanti % taṃ tvat-parijana-striyaḥ // PNc_6.92 //

jñāta-tvad-iṅgitai9vā7tra $ taṃ ced drakṣyati pāṭalā &
tato 'sya ṣaṭpadasye7va % balāc ceto hariṣyati // PNc_6.93 //

sthirā bhava nṛpena tvam $ iha saṃyogam āpsyasi &
yathā kaṇvā3śrame pūrvaṃ % duṣyantena śakuntalā // PNc_6.94 //

iti tad-vacasaḥ sīmni $ masṛṇo1tkampita-stanī &
vyāja-sācīkṛta-mukhaṃ % niśaśvāsa śaśiprabhā // PNc_6.95 //

vana-śrī-ratna-mañjīro $ latā-kuñjo1dare tataḥ &
cukūja mañju-kaṇṭhas tāṃ % dakṣiṇena kapiñjalaḥ // PNc_6.96 //

harṣā1śru-lava-kīrṇena $ sat-patrā3vali-cāruṇā &
vāmena pasphure tasyāś % cakṣuṣā ca stanena ca // PNc_6.97 //

atrā7ntare samāyāntī $ dadṛśe dūratas tayā &
narendra-savitus tasya % puraḥ sandhye9va pāṭalā // PNc_6.98 //

tasyās traye ca tritayam $ apaśyat phaṇi-kanyakā &
mukhe smitaṃ kare hāraṃ % sitam aṃse ca cāmaram // PNc_6.99 //

sā hāra-hastā ruruce $ dhṛta-stimita-cāmarā &
sarasī supta-haṃse9va % phenā1dhyāsita-paṅkajā // PNc_6.100 //

dṛṣṭiḥ phanī1ndra-duhitur $ atikramyai7va pāṭalām &
bhṛṅga-śreṇir ivā7śoke % papātā7vanti-bhartari // PNc_6.101 //

priyaṃ naḥ sa ayam āyāti $ paśya paśya śaśiprabhe &
paramārā1nvayo1dāra- % hāra-madhya-maṇir nṛpas // PNc_6.102 //

iti priya-sakhī-sūkti- $ sudhā-niṣyanda-lekhayā &
sikte tadā9bhavat tasyāḥ % smaraḥ pallavito hṛdi // PNc_6.103 //
[SYNTAX: sandānitakam]

sudhā-rasa ivo7rvībhṛt $ tayā saṃmukham āpatan &
dṛśā sphaṭika-śuktye9va % vāraṃvāram apīyata // PNc_6.104 //

vitene 'py ahi-kanyābhiḥ $ kautukenā7tanīyasā &
tasyā7gre rājahaṃsasya % netre7ndīvara-vāgurā // PNc_6.105 //

avanti-tilako1dantam $ upasṛtyā7tha pāṭalā &
anaṅga-dīpanaṃ tasyai % jagāde7ṅgita-vedinī // PNc_6.106 //

deva paścāt-sthito 'py agre $ prāptaḥ paryutsuko bhavān &
ity abhāṣyata bhūpālaḥ % citre caturayā tayā // PNc_6.107 //

abhūt paryākulā sā ca $ muhūrtam asite3kṣaṇā &
paścād alajjatā8lībhis % tathā sa-smitam īkṣitā // PNc_6.108 //

tasyai hāraṃ mahībhartur $ arpayām āsa pāṭalā &
ākṛṣya bhartum ānītam % atiśuddham iva āśayam // PNc_6.109 //

sakhīnām anurodhena $ sā kilā7naṅga-mohitā &
hṛdi dīrgha-guṇaṃ dadhre % hāraṃ priyam ivā7param // PNc_6.110 //

tuṣāra-pāṇḍunā tena $ vavṛdhe 'syā manobhavaḥ &
dig-anta-vānta-jyotsnena % maho2dadhir ive7ndunā // PNc_6.111 //

puṣpo1dgamene7va latā $ prasādene7va bhāratī &
sā tena reje hāreṇa % yaśase9va narendratā // PNc_6.112 //

tataḥ śithila-paryasta- $ vilola-kabarī-latā &
ketu-yaṣṭir iva śyāma- % patākā1ṅgā hiraṇmayī // PNc_6.113 //

vasaṃta-kamalo1llāsi- $ matta-bhramara-niḥsvanā &
dīpamāno1padeśe9va % sva-rahasye manobhuvaḥ // PNc_6.114 //

ullasat-kuṭajā1cchāccha- $ vilāsa-hasita-cchaviḥ &
jhaṭity uadadhi-vele9va % nirgacchad amṛta-cchaṭā // PNc_6.115 //

sarojinī9va haṃsībhir $ bhṛṅgībhir iva mālatī &
śaśi-lekhe9va tārābhiḥ % sakhībhir abhito vṛtā // PNc_6.116 //

dṛṣṭvā narandram āyāntam $ udasthād utsukā9tha sā &
dadhatī nūtana-prema- % pariṇītām adhīratām // PNc_6.117 //
[SYNTAX: kulakam]

atha sutanur alola-tārake sā $ suciram udañcita-dīrgha-pakṣmamāle &
śaśina iva navo1dgatasya dūrāt- % avanipateḥ pathi locane mumoca // PNc_6.118 //

āsannā1nucara-dhṛtena paṅkajinyāḥ $ patreṇa sphuṭa-ghaṭitā3tapatra-līlaḥ &
saś cchāyām atha mahasā hasan himā1ṃśoḥ % kṣmāpālaḥ pulinam avāpa narmadāyās // PNc_6.119 //

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye śaśiprabhā-darśano nāma ṣaṣṭhaḥ sargaḥ


************************************************


saptamaḥ sargaḥ


__________________________________________

śaśiprabhā-darśanam

tataḥ sa dūrād ahi-rāja-kanyakāṃ $ javai2ka-mitreṇā yutāṃ patatriṇā &
viśāmpati-dīrgha-guṇā1nuṣaṅgiṇīm % anaṅga-kodaṇḍa-latām ivai8kṣata // PNc_7.1 //

upoḍha-lāvaṇya-taraṅga-bhaṅgayā $ sa-rāga-bimbau1ṣṭha-galat-pravālayā &
ahāri lolaṃ nṛpates tayā balāt % anaṅga-ratnā3kara-velayā manaḥ // PNc_7.2 //


__________________________________________

ramāṅgada-kṛtaṃ śaśiprabhā-varṇanam

sa-vismayo locana-mārgam āptayā $ tayā saḥ pātāla-tale1ndu-lekhayā &
athe7ttham amlāna-manoratho1dgamo % ramāṅgadenā7bhidadhe narādhipaḥ // PNc_7.3 //

avaimi sai9ve7yam amogham āyudhaṃ $ manobhuvaḥ pannaga-rāja-kanyakā &
udaṃśu-lekhena mukhena kurvatī % jagad vilīne1ndu-vilokana-spṛham // PNc_7.4 //

narendra satyaṃ saḥ kutūhalī bhaved $ alaukikaṃ rūpam avekṣituṃ rateḥ &
iyaṃ na yasyā7tithitāṃ gatā dṛśor % agādha-lāvaṇya-sarit sumadhyamā // PNc_7.5 //

iyaṃ sudhā mugdha-vilāsa-janma-bhūr $ iyaṃ bhujaṅgā3laya-ratna-dīpikā &
iyaṃ jagannetra-cakora-candrikā % puraḥ patāke9yam ayugma-patriṇaḥ // PNc_7.6 //

iyattayā muktam avaimi naipuṇaṃ $ prajāpater adbhuta-śilpa-karmaṇi &
nṛpo1pamānām upamānatāṃ gataṃ % vinirmitaṃ yena hi ratnam īdṛśam // PNc_7.7 //

iyaṃ tavā7nena virājatetarāṃ $ kara-sthitenā7vanipāla-patriṇā &
upeyuṣā kāñcana-padmam aṃśunā % hime1tarā1ṃśor iva jahnu-kanyakā // PNc_7.8 //

arāla-keśīyam anena bhāti te $ śareṇa kārtasvara-puṅkha-śobhinā &
nisarga-gaureṇa narendra-raśminā % sa-kajjalā dīpa-śikhe9va śārvarī // PNc_7.9 //

iyaṃ vilāso3rmi-nimagna-śaiśavaṃ $ svibhāvyamāna-stana-kuḍmalo1dgamam &
madai1ka-visrambha-gṛhaṃ vigāhate % vayo vibhaktā1ṅgam anaṅga-dohadam // PNc_7.10 //

iyaṃ natā1ṅgī jagad-eka-sundare $ nideśite pāṭalayā nṛpa tvayi &
dṛśau nave1ndīvara-patra-peśale % vimuñcati śrīr iva śārṅgadhanvani // PNc_7.11 //

anaṅga-sāmrājya-vilāsa-cāmare $ vanā1nila-vyākulite 'ṃsu-cumbini &
pariślathe saṃyamanā1rtham etayā % sa-līlam astaḥ kabarī-bhare karaḥ // PNc_7.12 //

vilokayantī kusumaṃ kacā7grataś $ cyutaṃ kuca-sparśa-dhiye9va vakṣasi &
iyaṃ kṛśā1ṅgī kusumāstra-śaṅkayā % kṛta-praṇāme9va tavā7valokyate // PNc_7.13 //

vilokayā7syāḥ kṣitipāla bibhratīṃ $ pradīpa-śobhāṃ kabarīṃ niśā-mukhe &
amī muhuḥ kuṅkuma-kesarā1ruṇā % lasanti sīmanta-maṇer marīcayaḥ // PNc_7.14 //

virājate 'syās tilako 'yam añcito $ vikuñcita-bhrū-latikā2ntare nṛpa &
vijitya loka-dvitayaṃ divaṃ prati % smareṇa bāṇo dhanuṣī7va saṃhitaḥ // PNc_7.15 //

apāṅga-saṃvardhita-śoṇakāntinā $ sukṛṣṇa-tāreṇa tuṣāra-pāṇḍunā &
iyaṃ pravālā1sita-ratna-mauktikair % vinirmitene7va cakāsti cakṣuṣā // PNc_7.16 //

iyaṃ puro niryati-dūram āyate $ kapolataḥ kāñcana-kuṇḍalā1rciṣi &
iṣuṃ ruṣe9va pratibhoktum udyatā % manobhuve mukta-śilīmukhe hṛdi // PNc_7.17 //

iyaṃ triyāmā-pati-kānti-peśalaṃ $ vibuddha-bandhūka-dalā1dhika-tviṣā &
bibharti bimbā1dhara-mudrayā mukhaṃ % manobhirāmaṃ rajanī9va sandhyayā // PNc_7.18 //

upoḍha-tārāpati-tāra-hārayor $ iyaṃ yugena stanayor virājate &
dvayena deva uṣasi cakravākayoḥ % sarid-gṛhītai1ka-mṛṇālayor iva // PNc_7.19 //

surā2pagā-vīci-vipāṇḍur eṣa te $ cireṇa hāraś caritā1rthatāṃ gataḥ &
dhṛtaḥ kṣitīśa praṇayā3rdrayā9nayā % sa-līlam utkampini yat kuca-dvaye // PNc_7.20 //

iyaṃ mahīpāla vilokitena te $ vigāhate kāntam idaṃ daśā2ntaram &
bhavaty anārūḍha-vikāsa-vibhramā % kim udgame candramasaḥ kumudvatī // PNc_7.21 //

kim anyad uktaṃ sudhaye9va sāndrayā $ tad anyathā nātha na pāṭala-vacaḥ &
sphuṭe9yam asyāḥ kurute yad aṅgake % balāt pariṣvaṅgam anaṅga-vikriyā // PNc_7.22 //


__________________________________________

śaśiprabhā-samīpa-gamanam

itī7ṅgitajñe vadati priyaṃvade $ ramāṅgadena smitam udgata-smitaḥ &
avāpa paryāpta-śaśāṅka-darśanaḥ % phanī1ndra-kanyā-savidhaṃ narādhipaḥ // PNc_7.23 //


__________________________________________

nāyikā-ceṣṭāḥ

uvāha lajjā-natam añcitā1lakaṃ $ tato bhujaṅgā1dhipateḥ sutā-mukhaṃ &
avāñcitaṃ kiṃ cana mātariśvanā % sa-ṣaṭpadaṃ padmam ivā7ravindinī // PNc_7.24 //

pataty adhaḥ kuṅkuma-paṅka-pāṭale $ mayūkha-lekhā-paṭale śikhā-maṇeḥ &
hriye9va raktā1ṃśuka-pallavas tayā % pidhātum ālekhya-nṛpe nyadhīyata // PNc_7.25 //

nṛpasya citre madhure9yam ākṛtir $ na bhidyate candramaso yathā9mbhasi &
sakhī-janas tām iti narma-peśalaḥ % śanais trapā-namra-mukhīm abhāṣata // PNc_7.26 //

yathā9smi vaktā9si tathā9sya bhūpater $ yadā punaḥ karṇa-samīpam āpsyasi &
itī7va nirvyājam udīrya tatyaje % tayā0yatā1kṣyā sa narendra-sāyakaḥ // PNc_7.27 //

alaṃ hriyai9vaṃ samupekṣya gṛhyatām $ ayaṃ hi pāṇi-grahaṇo1citas tava &
itī8rayantyāḥ kuṭilaṃ vacaḥ karād % anaṅgavatyāḥ kamalaṃ jahāra sā // PNc_7.28 //

atha sva-bimbā1dhara-pāṭala-cchadaṃ $ kareṇa tattat-sadṛśena bibhratī &
niṣevitum bhūpatim abhyupāgatā % rame9va rājīva-mukhī rarāja sā // PNc_7.29 //

dṛśas tatas tat-parivāra-yoṣitāṃ $ netrā1ñjana-śyāmala-pakṣma-rājayaḥ &
śaśiprabhe bhūmipatau sa-kautukāḥ % samāpatan kunda ivā1li-paṅktayaḥ // PNc_7.30 //


__________________________________________

nṛpā1rhaṇam

nipīyamānasya tayā śanaiḥ-śanair $ apāṅga-sañcārita-dīrgha-netrayā &
upātta-puṣpaḥ kṣiti-bhartur arhaṇāṃ % cakāra tasyāś caturaḥ sakhī-janaḥ // PNc_7.31 //

puraḥ śirasy āhita-manmathā3jñayā $ tayā kaṭā1kṣaiḥ kuṭajair ivā7rcitaḥ &
nṛpaḥ saparyāṃ punarukta-saṃvidāṃ % sas tad-vayasyā-nihitāv amanyata // PNc_7.32 //

sa-rāgavaty utkalikābhir ākule $ mṛduny alaṃ pāṭalayā samarpite &
atha nyaṣīdan-nava-pallavā3sane % phanīndra-kanyā-manasī7va pārthivaḥ // PNc_7.33 //

anu kṣitīśaṃ nalinī-dalā3sane $ kayā cid āste parivāra-yoṣitā &
ramāṅgado 'py āsana-bandham ādade % vasundharāyāṃ vinayai1ka-bandhuḥ // PNc_7.34 //

śramā1nurodhād upaviśyatām itaḥ $ kṣaṇaṃ kṛśā1ṅgī9ti sakhībhir arthitā &
upāviśad vepita-vāmana-stanī % tataḥ samaṃ tābhir ahī1ndra-kanyakā // PNc_7.35 //


__________________________________________

nāyikā-vilasitāni

vivartayantī vadane1ndu-maṇḍalaṃ $ viśāla-netrā1nta-niṣakta-tārakam &
dvayena sā kṛṣyata sundarī samaṃ % hriyā nṛpā3lokana-kautukena ca // PNc_7.36 //

athā7vataṃsīkṛta-locano1tpalaṃ $ kapola-dolāyita-ratna-kuṇḍalam &
ciraṃ papau saḥ stimitena cakṣuṣā % tad-ānanaṃ mālava-mīnaketanaḥ // PNc_7.37 //

kṛtī dṛśā9syāḥ sudṛśaḥ pibaty ayaṃ $ kapola-lāvaṇya-sudhāṃ narādhipaḥ &
mithaḥ sakhīnām iti sasmitaṃ vaco % niśamya sā9bhūd adhikā1dhika-trapā // PNc_7.38 //

manāg ivā7ṃsād apavartitā3nanā $ nirīkṣya taṃ bhūpatim arpite3kṣaṇam &
vihasya lajjā-mukule cakarṣa sā % balād apāṅga-prasṛte vilocane // PNc_7.39 //

yaśobhaṭe rūpam avanti-śasituḥ $ kṛta-smite citra-gataṃ praśaṃsati &
kara-sthitaṃ sā jhaṭiti nyadhāt tataḥ % śilā-tale tāmarasaṃ trapāvatī // PNc_7.40 //

nikāmam uktaṃ sukumāram aṅganā $ vilāsinas tasya jahāra sā manaḥ &
smarai1ka-dūtī-sahakāra-śākhino % lasan-madhāv anya-bhṛte9va pallavam // PNc_7.41 //

tadīyam uddāma-raso3rmi-nirbharaṃ $ sa rājahaṃso 'pi viveśa mānasam &
kṛta-praveśaś ca salīlam acchinan % manāṅ mṛṇālīm iva dhīratām ataḥ // PNc_7.42 //

kṣaṇād apāṅga-stimitā3yatā1kṣayoḥ $ sa-kampayoḥ kaṇṭakitā1ṅga-lekhayoḥ &
avāpad anyonya-nibaddha-bhāvayos % tayoḥ prarohaṃ hṛdi bāla-manmathaḥ // PNc_7.43 //


__________________________________________

nāyakasya nāyikāṃ praty uktiḥ

asūyaye2vā7tha vimuñcatī dṛśaṃ $ sakhīṣu sā sūtrita-narma-sūktiṣu &
iti smita-kṣālita-danta-vāsasā % nṛpeṇa nāge1ndra-sutā2bhyadhīyata // PNc_7.44 //

vadā7navadyā1ṅgi sakhī-janā3dṛtaḥ $ kim eṣa nāma vyatiricyate janaḥ &
vihāya visrambha-viśeṣam etayā % yad aṅgam anto viśatī7va lajjayā // PNc_7.45 //

sadā sadācāra-pare9ti vārtayā $ vayaṃ hṛtāḥ pannaga-rāja-putri te &
ataḥ kim evaṃ pratipatti-mūḍhatāṃ % vigāhase 'smāsu vimucyatām iyam // PNc_7.46 //

anena te sundari darśanena vā $ kṛto1pacāro 'smi kiyat kadarthyase &
na vīkṣate valgu na mañju bhāṣate % gatā kva-cil locana-vartma-mālatī // PNc_7.47 //

adhaḥ-kṛtāḥ satyam adhīra-locane $ rasātalena tridivasya bhūmayaḥ &
anaṅga-durvāra-śarā1dhidaivataṃ % bhavad-vidhaṃ ratnam avāpyate 'tra yat // PNc_7.48 //

kutūhalā1dhyāsita-madhya-lokayā $ tvayā muhūrtaṃ phaṇi-loka-kaumudi &
avaimi pātālam avāpta-sandhinā % vilaṅghyate santamasena samprati // PNc_7.49 //

idaṃ mṛṇālad api komalaṃ vapus $ tavai7ṣa dūrād aravindinī-patiḥ &
punaḥ punaḥ saṃspṛśatī7va kautukāt % tamāla-gulmā1ntara-pātibhiḥ karaiḥ // PNc_7.50 //

anena te sa-śrama-vāri-bindunā $ navīna-pīyūṣa-tuṣāra-danturaḥ &
śirīṣa-mṛdv-aṅgi tuṣāra-pāṇḍunā % kapola-bimbena viḍambyate śāśī // PNc_7.51 //

idaṃ vadā7śikṣata kaitavaṃ kutas $ tavai7ṣa mugdhe saralā1ṅguliḥ karaḥ &
ihai7tad ālikhya śilā-tale śanair % anena līlā-kamalaṃ yad ujjhitam // PNc_7.52 //

na citram evaṃ kva cid asti bhū-tale $ mamā7tra tenā7sti kutūhalaṃ mahat &
ataḥ kim etat pihitaṃ prakāśyatām % ahetukas tanvi ka eṣa matsaraḥ // PNc_7.53 //

adṛśyam etad yadi manyase tataḥ $ kim arthyase kiṃ tv iyad eva śaṃso naḥ &
kṛtī tvayā9yaṃ bhujagā1mbarau1kasām % alekhi citre katamaḥ kṛśo1dari // PNc_7.54 //

late9va sammīlita-ṣaṭpada-svanā $ kiyac ciraṃ nirvacanai9va tiṣṭhasi &
itaś cakorā1kṣi vicintya sūnṛtaṃ % mamo7ttaraṃ kiṃ cana dātum arhasi // PNc_7.55 //

yathā9tijihreṣi yathā9tivepase $ yathā kapole pulakaṃ bibharṣi ca &
tathā9tra manye tava pakṣapātavan % nitāntam antaḥkaraṇaṃ kṛśo1dari // PNc_7.56 //

hriye tave7yaṃ yadi kalpate kathā $ kim etayā naḥ prakṛte yatāmahe &
yad artham ete vayam āgatāḥ svayaṃ % sa nā7rpyate kiṃ karabho3ru sāyakaḥ // PNc_7.57 //

sa-līlam evaṃ vadati smitā3nane $ nṛpe nava-prema-sārdra-cetasi &
vivartayantī maṇi-kaṅkaṇaṃ kare % mumoca maunaṃ na phaṇī1ndra-kanyakā // PNc_7.58 //


__________________________________________

mālyavatī-vacanam

tayā tathā dṛṣṭam athā7ntarā1ntarā $ kaṭākṣa-kāntiḥ snapitā1vataṃsayā &
iti smitā9py āyita-danta-dīdhitir % jagāda taṃ mālyavātī viśāmpatim // PNc_7.59 //

tavai7tayā satkṛti-pātra satkṛtaṃ $ svayaṃ na yat kalpitam alpa-madhyayā &
na sa avalepo na ca sā pramāditā % na ca trapā tatra nṛpo 'parāddhyati // PNc_7.60 //

kṛtī9ti vārtā tava vetsi vāñchitaṃ $ tvam antarā3tme9va na kasya vā bhuvi &
ataḥ sakhī-bhāva-gatasya gopanaṃ % na yujyate nas tvayi tan niśāmyatām // PNc_7.61 //

śilīmukhe 'smiṃs tava nāma-lāñchite $ mṛgo1panīte mṛga-śāva-locanā &
pramodam āpte9yam ito vilokite % kare cakorī9va tuṣāra-dīdhiteḥ // PNc_7.62 //

ka eṣa rāje9ti muhuḥ kutūhalād $ iyaṃ yadā pṛṣṭavatī sakhī-janam &
atas tadā9syai kathitaḥ savistaraṃ % mayā tvam urvī-tala-mīnalāñchānaḥ // PNc_7.63 //

kareṇa sā3sūyam apāsya karṇataḥ $ kvaṇad-dvirephā3vali nīlam utpalam &
tadai9tayā9bhyudgata-pakṣa-pātayā % śrutā guṇāḍhyasya bṛhatkathā tava // PNc_7.64 //

imāṃ tvad-ākāra-nirūpiṇe sakhīm $ avetya paryutsuka-locanām iva &
tato mayā viśva-vilocano1tsavas % tvam eva citre likhito 'si pārthiva ! // PNc_7.65 //

udañcita-vyāyata-pakṣmaṇā tataḥ $ sakhī-samakṣaṃ nibhṛtena cakṣuṣā &
ciraṃ nipīta-sa-tṛṣe9va mugdhayā % tvayai9tayā madhyama-loka-vāsasaḥ // PNc_7.66 //
[VAR 7.66d: {tvayaitayā\lem \em; tvayetayā \ed}]

ato varo 'yaṃ yuvayoḥ samāgamaḥ $ kumudvatī-candramasor ivo7citaḥ &
iyaṃ hi bālo1cchvasito manobhuvas % tvam atra loka-tritayai1ka-sundaraḥ // PNc_7.67 //

nṛpa gṛhītuṃ nayam atra ko 'py alaṃ $ sureṣu vā pannaga-puṅgaveṣu vā &
sa eṣa paṅkeruha-karṇikā-mṛdus % tvayā śayo 'syāḥ kriyate sakautukaḥ // PNc_7.68 //

ayācito 'py arpita eva te śaraḥ $ kṣiter ayaṃ nyāya-vidāṃ varai9tayā &
tad enam abhyarthayase kathaṃ punaḥ % kalatram eṣā hi vasundharā tava // PNc_7.69 //
[7.69b: em. kṣitir ?]

itī7tivṛttaṃ tad-upāśrayaṃ tathā $ prakāśayantī pṛthivīpatiṃ prati &
chalād alīka-bhṛkuṭiṃ vidhāya sā % tayā9luloke phaṇi-rāja-kanyayā // PNc_7.70 //

atha dvirephasya mukhā1bja-pātino $ nivāraṇayo9raga-rāja-kanyakā &
śilā-talāt saṃbhrama-mīlita-smṛtis % tadā0śu līlā-śatapatram ādade // PNc_7.71 //

tataḥ sa romañca-nipīḍitā1ṅgado $ ramāṅgadaṃ vyakta-śaśiprabhe2ṅgitaḥ &
apaśyad indīvara-dāma-dīrghayā % pramoda-vistaritayā dṛśā nṛpaḥ // PNc_7.72 //


__________________________________________

ramāṅgada-vacanam

samarpitā pārthiva puṣpaketunā $ tave7yam ārdra-praṇayā manasvinī &
asīma-saundarya-sudhā-vilāsa-bhūr % udanvate9ve7ndu-kalā pinākinaḥ // PNc_7.73 //

kim anyad atro7llasitaṃ jagat-traye $ tavai7va saubhāgya-patākayā nṛpa &
yad āgatā manmatha-patriṇām iyaṃ % śara-vyatām evam api śrute tvayi // PNc_7.74 //

vadhūr dilīpasya sudakṣiṇā yathā $ yathā sunandā bharatasya bhūpateḥ &
raghū1dvahasyā7vani-kanyakā yathā % tathā tave7yaṃ vidhinā upapāditā // PNc_7.75 //

kim anyad asyāḥ kṛta-pāṇi-pīḍanaḥ $ padaṃ nidhatse gṛha-medhināṃ dhuri &
iti prasarpat-smita-candrikaḥ śanair % abhāṣato7rvī-tilakaṃ ramāṅgadaḥ // PNc_7.76 //
[SYNTAX: kulakam]

vilokitaṃ citram alīka-bhāṣiṇī $ bhavat-sakhī9yaṃ pratibhāsate mama &
udīritai9vaṃ kila pārthivena sā % bhṛśam lalajje nibhṛtaṃ jahāsa ca // PNc_7.77 //

vilokayantī tam apāṅga-locanā $ samullasat-sveda-lavā1ṅkita-stanī &
tataḥ sujāta-stabakā1sta-mauktikā % late9va sā hema-mayī vyakampata // PNc_7.78 //

mukhe tavā8saktam idaṃ śaśiprabhe $ dṛśā9vataṃsā3gatayai9tadīyayā &
sakhī-janaḥ sasmitam ity uvāca tām % avanti-nāthaṃ ca mitho ramāṅgadaḥ // PNc_7.79 //

atrā7ntare jhaṭiti cittam ivā7ccham ambhaḥ $ kṣobhaṃ jagāma saritas tuhinā1ṃśu-sūteḥ &
vāti sma ca prasabha-bhagna-tamāla-tāla- % hintāla-sāla-saralaḥ sahasā samīraḥ // PNc_7.80 //


__________________________________________

payodo1dayaḥ

udanamad atha tat-kṣaṇād udañcat- $ kanaka-piśaṅga-taḍil-lataḥ payodaḥ &
adharita-muraja-dhvanīni muñcan % vidhurita-karṇa-talāni garjitāni // PNc_7.81 //

atha samudita-trāsā megha-svanān nanu bhūpater $ bhuja-parighayor anto bālā praveṣṭum iyeṣa sā &
kim asi cakitā mā tvaṃ bhaiṣīr ito bhava lajjayā % kṛtam iti ca tām ūce devaḥ sa sāhasa-lāñcanaḥ // PNc_7.82 //

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye śaśiprabhā-saṃllāpo nāma saptamaḥ sargaḥ samāptaḥ

************************************************


aṣṭamaḥ sargaḥ


nāyikā-tirodhānam

sā9pade 'tha bhujage1ndra-kanyakā $ khe payoda-patalais tirohite &
narmadā-pulina-pallava-sthitā % haṃsa-paṅktir iva kampam ādade // PNc_8.1 //

spardhaye9va nicayaḥ payomucāṃ $ tāra-mandram anadad yathā yathā &
sā narendra-tilakaṃ tam aikṣata % mugdha-lola-nayanā tathā tathā // PNc_8.2 //

ullasan nava-payodharā3lasāṃ $ dyāṃ ca tāṃ ca sumukhīṃ vilokayan &
bhūpatiḥ sa nitarām abhūd vaśo % vismayasya ca manobhavasya ca // PNc_8.3 //

vāmanatvam alinatvam atyajan $ vyañjita-krama iva trivikramaḥ &
krāmati sma sahasai9va meghabhūr % andhakāra-nikaro 'tha rodasī // PNc_8.4 //
[8.4d: andhaka pun?]

netra-rodhini tayor na kevalaṃ $ mūrcchite tamasi vaiśasaṃ hṛdi &
yāvad āsya-vigalad-bisā1ṅkure % cakravāka-mithune 'py ajṛmbhata // PNc_8.5 //

karṇa-bhūṣaṇa-maṇi-prabhā-lavais $ toka-lakṣita-kapola-patrayā &
kṛṣyamāṇa-nayano 'tha pipriye % pannage1ndra-sutayā tayā nṛpaḥ // PNc_8.6 //

tejasi sphurati tāḍite muhur $ bibhyatī kanaka-bhaṅga-piṅgale &
taṃ hṛdi-sthitam ive8śam īkṣituṃ % sā9pi mīlita-vilocanā9bhavat // PNc_8.7 //


__________________________________________

ākāśa-vāṇī

eṣa te na ghaṭate manorathaḥ $ pārthivā7hi-pati-kanyakāṃ prati &
gaccha vindhya-vipinā1nta-dṛṣṭayā % vañcito 'si mṛgatṛṣṇayai9tayā // PNc_8.8 //

sāhaso1dadhi-viloḍane svayaṃ $ yo 'ṃsam aṃsa-latayā9rpayiṣyati &
śrīr ivo7rasi mura-dviṣaḥ padaṃ % tasya niścitam iyaṃ vidhāsyati // PNc_8.9 //

paśya paśya capale9yam antikāt $ nīyate tava yatho2citaṃ kuru &
evam eva yad iyaṃ na labhyate % jānakī9va janaka-pratijñayā // PNc_8.10 //

kanyakā9si kim idaṃ śaśiprabhe $ yuktam ehi pitur antikaṃ vraja &
ity avigrahavatī nabhas-talāt % ullalāsa sahasā sarasvatī // PNc_8.11 //

tāṃ niśamya sa nikāma-vismitaḥ $ sāci-kārmuka-latām alokata &
indumauli-gala-kandalā1sitaṃ % tat-kṣaṇāc ca timiraṃ nyavartata // PNc_8.12 //

sā9cirā1ṃśu-tapanīya-mekhalā $ śakracāpa-maṇi-kuṇḍalā tataḥ &
kvā7pi mudrita-mayūra-tāṇḍavā % saṃhatir jalamucāṃ tirodadhe // PNc_8.13 //

sā purātana-pathena pāvanī $ soma-sūtir api nimnagā vahat &
svādu-nirmala-raso3rmi-nirbharā % bhāratī9va masṛṇaṃ mahā-kaveḥ // PNc_8.14 //

apy apākṛta-rayaḥ sa narmadā- $ vīci-lāsya-racanā-kutūhalī &
āvavau śabara-rāja-yoṣitāṃ % nartitā1laka-lataḥ samīraṇaḥ // PNc_8.15 //

ity akāla-jaladā3di-vaikṛte $ kena cid viracite gate śamam &
bhūpateḥ śaśi-mukhī sakhī-yutā % netra-nirviṣayatām avāpa sā // PNc_8.16 //

kvā7pi nūnam apahṛtya tan-mano $ nāga-rāja-duhitā jagāma sā &
utpalasya sarasaṃ lasat-spṛhā % cakravāka-vanite9va kesaram // PNc_8.17 //

agrataḥ kṛta-payodhara-śriyā $ dhauta-tapta-tapanīya-kāntayā &
vidyute9va sadṛśā tayā0kulaḥ % sa abhavaj jhaṭiti dṛṣṭa-naṣṭayā // PNc_8.18 //

sā puro mama hṛte9ti lajjayā $ cintayā kim iva sā cared iti &
sā puno na sulabhe9ty asau śucā % tapyate sma tisṛbhiḥ kṣitīśvaraḥ // PNc_8.19 //

tasya tāpa-jananena mānasaṃ $ tena bāla-viraheṇa vivyathe &
ketaka-cchada-kadarthane paraṃ % yat kaṇo 'pi śiśiraḥ pragalbhate // PNc_8.20 //

jitvaraṃ jagati puṣpaketunā $ tad-vikṛṣya tarasā śarā3sanam &
tāḍyate sma hṛdaye patatṛiṇā % so 'tha mālava-kuraṅga-lāñchanaḥ // PNc_8.21 //

lajjayā valita-kaṇṭha-kandalaṃ $ locanā1ñcala-milad-vataṃsakam &
tasya vartitam ivā7bhavat tadā % tat priyā-vadanam unnasaṃ hṛdi // PNc_8.22 //

mlānim āpa sas tayā vinā nṛpas $ tatra pannaga-pates tanūjayā &
svāṃ ruciṃ na hi kadā cid aśnute % śarvarī-viraha-dhūsaraḥ śaśī // PNc_8.23 //

pāṇḍu-pakṣmala-dṛśaḥ paricyutaṃ $ so 'tha mālya-śakalaṃ vyalokata &
tādṛśi vyatikare vinirgataṃ % hāsa-leśam iva puṣpadhanvanaḥ // PNc_8.24 //

śaṃsad-ujjvala-kapola-saṃgataṃ $ kuṅkumena dala-koṭi-cumbinā &
sambhrameṇa galitaṃ nata-bhruvaḥ % karṇa-tāmarasam ādade 'tha sa // PNc_8.25 //

kārmuke sati śareṣu satsv api $ preyasī tava hṛtā1ntikād iti &
tena saurabha-hṛtā1li-niḥsvanair % vācyate9va nṛpater vyadhīyata // PNc_8.26 //

koṣṇa-niḥśvasita-vepita-cchadaṃ $ tan-niveśya vadane saḥ sādaraḥ &
ardha-nimīlita-locano1tpalaḥ % pusta-kalpita ivā7bhavat kṣaṇam // PNc_8.27 //

narmado4rmi-lulite tad-aṃśuke $ pallavā3likhita-haṃsa-hāriṇi &
āhṛta-stana-vilepane dṛśā % so 'kṛta-praṇayam indu-pāṇḍuni // PNc_8.28 //

mā viṣīda navasāhasāṅka, te $ kāntayā gatam anena vartmanā &
paśya tat-padam itī7va revayā % tasya sārasa-rutair asūcyata // PNc_8.29 //

kiṃ nimagnam iha bālayā tayā $ bhītayā bhujaga-rāja-kanyayā &
nai7vam atra niyataṃ rasātale % vidyate vivaram ity-atarkayat // PNc_8.30 //

so 'timātra-gahane 'pi raṃhasā $ pārthivaḥ patitum aicchad ambhasi &
jīvitaṃ tṛṇam ivā7vajānate % sāhasa-vyasanino 'pi tādṛśāḥ // PNc_8.31 //

tat samīhitam avanti-vāsavas $ tasya nā7vadad upānta-vartinaḥ &
eṣa vighnam iha sāhaso1tsave % kalpayiṣyati mame7ti śaṅkitaḥ // PNc_8.32 //

ujjhati sma saḥ śanaiḥ samucchvasan $ pallavā3sanam upāsya śāsanaḥ &
agrahīc ca sa-śaraṃ kareṇa tad % vyakta-rāja-kakudena kārmukam // PNc_8.33 //

pannage1ndra-duhituḥ kareṇa yaḥ $ sakhyam āpad aravinda-bandhunā &
arpitaṃ praṇayinā tam apy asau % sāyakaṃ kanaka-puṅkham ādade // PNc_8.34 //

subhruvaḥ smara-vilāsa-deśikaṃ $ taṃ śaśaṃsa saḥ śaram patatriṣu &
pīta-śītakara-mūrti-tānavaṃ % bhānumān iva mayūkham aṃśuṣu // PNc_8.35 //

vyakta-tac-caraṇa-lakṣmaṇā tataḥ $ srasta-keśa-kusumā3kulā1linā &
megha-sikta-sikatenavartmanā % narmadā-jala-samīpam āpa sa // PNc_8.36 //

eṣa jātu na vikatthate kva cil $ lakṣyate 'sya phalataḥ sadā kriyā &
tat kariṣyati kim atra sāhasaṃ % cetasī7ti vidadhe ramāṅgadaḥ // PNc_8.37 //


__________________________________________

narmadā-praveśaḥ

akṣipat taṭa-śilā-viṭaṅkataḥ $ pārthivaḥ svam atha narmadā2mbhasi &
vāridheḥ payasi viśva-dīpakaḥ % sāyam-adri-śikharād ivā8ryamā // PNc_8.38 //

tatra mīna-makarā3kule patan $ āsasāda sa vilāsam iśvaraḥ &
yāmunā2mbhasi nipātinaḥ purā % gopatām upāgatasya śārṅgiṇaḥ // PNc_8.39 //

ambhasas tad-avapāta-tāḍitād $ ūrdhvam etya nipatatsu binduṣu &
sāhasena paritoṣitaiḥ surair % mauktikā1rgha iva tasya cikṣipe // PNc_8.40 //

kiṃ cid antarita-mūrtibhiḥ kṣaṇād $ anvagacchad atha taṃ ramāṅgadaḥ &
yena yāty aruṇasārathiḥ pathā % vāsaras tam avalambate na kim ? // PNc_8.41 //

kas tulāgram adhiropya jīvitaṃ $ svāminaṃ tvam iva sevatām iti &
tasya haṃsa-ninādena valgunā % sādhu-vādam iva narmadā dadau // PNc_8.42 //


__________________________________________

bila-praveśaḥ

tau muhur jala-carair adṛśyatām $ agrataś cakitam ukta-vartmabhiḥ &
dhvānta-santati-bhide rasātalaṃ % prastitau ravi-niśākarāv iva // PNc_8.43 //

āśrayaty avani-megha-vāhane $ vāri-garbham abhito garīyasi &
prāpa mekala-sutā samānatām % antarā3hita-nidhānayā bhuvā // PNc_8.44 //

ujjhitā jhaṭiti kārya-gauravād $ īśvareṇa ruruce na medinī &
so1dyamena puno 'py avaiṣyatā % bhānune9va padavī payomucām // PNc_8.45 //

āpapāta sa-ramāṅgadaḥ kṣaṇāt $ sarvataḥ sas tamasā0vile bile &
gūḍha-matsara-viṣe viśeṣavān % durjanasya manasī7va sad-guṇaḥ // PNc_8.46 //

yad babhūva purato 'sya bhūpater $ eka-kuṇḍala-paṭā1sitaṃ tamaḥ &
tasya tad-dina-karā1ṃśu-bhāsurair % mauli-ratna-kiraṇair abhajyata // PNc_8.47 //

sandra-hema-rajasā mahaujasām $ agraṇīr agaru-dhūpa-gandhinā &
so 'tha tena bila-vartmanā śanaiḥ % krośa-mātram agaman nareśvaraḥ // PNc_8.48 //


__________________________________________

siṃha-darśanam

lagna-sāndra-gaja-śoṇita-cchaṭaiḥ $ śaurya-pāvaka-śikhā2ṅkurair iva &
kesarair atikarāla-kandharo % mārgam asya rurudhe 'tha kesarī // PNc_8.49 //

mukta-gharghara-ravaḥ sa raṃhasā $ taṃ viśāmadhipam abhyadhāvata &
vyātta-dīrgha-daśanā3sya-kandaraḥ % pūrṇam indum iva siṃhikā-sutaḥ // PNc_8.50 //

ardha-candram atha taj-jighāṃsayā $ saṃdadhe dhanuṣi yāvad īśvaraḥ &
tāvad asphuṭita-korakaṃ puro % bāla-kunda-viṭapaṃ tam aikṣata // PNc_8.51 //

bibhrato vikaṭa-daṃṣṭram ānanaṃ $ kāla-megha-śakalā1sita-tviṣaḥ &
āyato 'bhimukham īrṣyayā javāt % tena vartma mumuce na potriṇaḥ // PNc_8.52 //


__________________________________________

gaja-darśanam

kiṃ cid asya purato 'tha gacchataḥ $ karṇa-tāla-vidhutā1li-paṅktinā &
ruddhyate sma sa-madena paddhatir % dīrgha-danta-musalena dantinā // PNc_8.53 //
mandra-kaṇṭha-ninado 'tivegavān $ ūrdhva-vāladhir udagra-locanaḥ &
kuṇḍalī-kṛta-karas tam abhyagāt % saḥ krudhā nibhṛta-karṇa-pallavaḥ // PNc_8.54 //

yāvad aṅkurita-matsaro 'bhavat $ tasya saṃmukham adhijya-kārmukaḥ &
tāvad aikṣata na saḥ kva cid dvipaṃ % rāja-gandha-mada-gandha-kesarī (\ed emends ? gandhamada to gandhavaha) // PNc_8.55 //

utpatan nipatad agrato muhur $ muñcad aṭṭahasitaṃ sahā1rciṣā &
kevalaṃ kapila-kuntalaṃ śiraḥ % paśyato 'sya na camatkṛtaṃ manaḥ // PNc_8.56 //

evam-ādi yad abhūn mahīpater $ adbhutaṃ pathi bibhīṣikā4vaham &
tad bibheda nija-sattva-sampadā % tigma-dīdhitir iva tviṣā tamaḥ // PNc_8.57 //


__________________________________________

sarid-uttaraṇam

tāṃ dadarśa saritaṃ sudustarām $ agrato 'tha bila-kalpa-vin nṛpaḥ &
sparśataḥ kila yad-ambhasāṃ jhaṭity % aśma-bhāvam upayānty asūrayaḥ // PNc_8.58 //

mārutair apara-pāra-nunnayā $ prāṃśu vaṃśa-latayā saḥ sānugaḥ &
tām alaṅghayad atho7pagūḍhayā % janma-bhītim iva yoga-vidyayā // PNc_8.59 //


__________________________________________
nagara-darśanam

prasthitas tad anu so1dyamaṃ puraḥ $ sa atha sāhasavatāṃ puraḥ-saraḥ &
nirmitaṃ maṇi-mayūkha-pallavair % bālam ātapam iva vyalokata // PNc_8.60 //

indranīla-kapi-śīrṣakaṃ tataḥ $ sa abhitaḥ sphaṭika-sālam aikṣata &
sāvaśeṣa-jala-nīla-koṭibhiḥ % śāradair ghaṭitam ambudair iva // PNc_8.61 //

utpatāka-maṇi-toraṇā1ṅkitaṃ $ maṇditaṃ kanaka-pallava-srajā &
kiṃ ca kāñcana-kapāṭa-saṃpuṭaṃ % tatra gopuram apaśyad īśvaraḥ // PNc_8.62 //

vismayena viṣayīkṛtaḥ puraṃ $ tena sa aviśad avanti-vāsavaḥ &
nirvṛtaiḥ padam ivo7jjhitā1vaniḥ % sūrya-maṇḍala-pathena yogavān // PNc_8.63 //

tatra vaidruma-gavākṣam ucchritaṃ $ hema-harmyam avalokate sma sa &
meru-śṛṅgam iva dhātu-tāmrayā % sandhyayā kṛta-padaṃ kva cit kva cit // PNc_8.64 //

agrataḥ saś ca yaśobhaṭo 'viśat $ so 'tha kautuka-hṛtas tad-aṅgaṇam &
indranīla-maṇi-kānti-mecakaṃ % vyoma sā1ruṇa ivo7ṣṇa-dīdhitiḥ // PNc_8.65 //

padmarāga-racitā3lavālakā $ vedikā-maṇi-viṭaṅka-vistṛtā &
tena tatra dadṛśe kutūhalād % antike kanaka-mādhavī-latā // PNc_8.66 //


__________________________________________

strī-darśanam

tat-tale sthitim upeyuṣā śamāt $ tena kā cid abalā vyalokata &
nirgatā jhaṭiti hema-veśmataḥ % śrīḥ suvarṇa-kamalo1darād iva // PNc_8.67 //

aṃśukena śarad-indu-bandhunā $ tyāgite9va yaśasā9vabhāsitā &
kāntimaty-adhara-nīla-vāsasā % yāmunena payase9va jāhnavī // PNc_8.68 //

bandhu-jīva-kumuda-chavī mukhe $ bibhratī9va kuruvinda-kuṇḍale &
śarvarī9va sita-pakṣa-parvaṇaḥ % śītadīdhiti-pataṅga-maṇḍale // PNc_8.69 //

śobhitā kim api hāra-lekhayā $ bhinna-khela-lolayo9rasi &
tat-kṣaṇa-sphuṭita-kunda-śuddhayā % gandha-vāha-padavī9va gaṅgayā // PNc_8.70 //

ānanena lalitā1kṣi-pakṣmaṇā $ niryad-ujjvala-kapola-kāntinā &
kurvatī9va phaṇi-lokam aṅkitaṃ % yāminī-tilaka-bindune9ndunā // PNc_8.71 //

puṣpa-dāma dadhatī sa-ṣaṭpadaṃ $ dakṣiṇena śaśi-pāṇḍu-pāṇinā &
sā1kṣataṃ sa-dadhi-dūrvayā9ñcitaṃ % hema-pātram itareṇa bibhratī // PNc_8.72 //
[SYNTAX: kulakam]

tan-nirīkṣaṇa-sa-vismayaṃ tataḥ $ pārthivaṃ janita-kautukaḥ śukaḥ &
ity uvāca maṇi-pañjare sthito % bāla-cūta-viṭapā1valambini // PNc_8.73 //


__________________________________________

śuka-vākyam

sat-kriyāṃ racayituṃ tavā7tither $ narmadā bhagavtīyam udyatā &
ślāghanīya-carito jagat-traye % kasya nā7si bahu-māna-bhājanam // PNc_8.74 //

deva pannaga-vadhūbhir ujjvalaṃ $ vallakī-kala-ravaṃ priyaiḥ saha &
mallikā-dhavalam atra gīyate % keli-ratna-bhavaneṣu te yaśaḥ // PNc_8.75 //

durmanā nṛpa, pathā9munā gatā $ sā vilāsa-vasatiḥ śaśiprabhā &
tat-sakhī-jana-kathā2nvaya-śruter % yuṣmad āgamanam ūhitaṃ mayā // PNc_8.76 //

durlabho 'yam atithir mamā7pi tad $ guhyatām ucitayā saparyayā &
pārthivo hi navasāhasāṅka % ity eṣa sīyaka-narendra-nandanaḥ // PNc_8.77 //

peśalo1kti-nipuṇasya pakṣiṇas $ tasya gām iti niśamya sa-smitaḥ &
tām atha praṇamati sma nimnagām % indu-sūtim avanī1ndur ādṛtaḥ // PNc_8.78 //
[SYNTAX: kulakam]


__________________________________________

narmadā-kṛtaḥ satkāraḥ

kāritā3sana-parigrahe puro $ bhūpatāv apacitiṃ vidhāya sā &
āsta mauktika-śilā-tale tataś % cetasī7va sukaveḥ sarasvatī // PNc_8.79 //

sthitvā9tha kiṃ cit tam avanti-nātham $ apṛcchad acchanna-kutūhalā sā &
nivedyatāṃ mānava-deva kasmād % alaṅkṛtā bhūmir iyaṃ tvaye9ti // PNc_8.80 //

tasyai śaśaṃsa nijam ā mṛgayā-vihārād $ vṛttāntam anta-virasaṃ sa viśuddha-vṛttiḥ &
kāntā-smṛti-prasabha-kaṇṭakitā1ṅga-jāta- % lajjā2vanamra-vadano navasāhasāṅkaḥ // PNc_8.81 //

iti parimalā1para-nāmno mṛgāṅkadatta-sūnoḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite nāga-lokā1vatāro nāmā7ṣṭamaḥ sargaḥ samāptaḥ


************************************************


navamaḥ sargaḥ

__________________________________________

narmadā-vākyam

atha svareṇā7ṅgaṇa-dīrghikāṇāṃ $ saṃvāhayantī kalahaṃsa-nādam &
tam ity avantī3śvaram ā babhāṣe % sā mekala-kṣmā-dhara-rāja-kanyā // PNc_9.1 //

nā7sya kṣitīśo1pakṛtaṃ janasya $ kiyat tayā pannaga-rāja-putryā &
yasyāḥ kṛte samprati bhūṣite9yaṃ % bhūmis tvayā bhū-śaśa-lāñchanena // PNc_9.2 //

idaṃ nṛpa tvām avalokya jātaṃ $ manaḥ pramodena mamā7svatantram &
no kasya loka-traya-saṃmatānāṃ % bhavet satāṃ saṅgatam utsavāya // PNc_9.3 //

adyai7ṣa kasyā7pi mayā śubhasya $ tvad-darśanenā7numito vipākaḥ &
ātithyam akṣṇoḥ katham anyathai9vam % āyānti ratnāni bhavadvidhāni // PNc_9.4 //

so vatsa, jāte janakaḥ kṛtā3tmā $ sā puṇya-mūrti-jananī jagatsu &
mahī-kalāpo1dvahanā3di-pātraḥ % putro yayos tvaṃ nara-loka-pālaḥ // PNc_9.5 //

rūpeṇa tejasvitayā0rjavena $ priyaṃvadatvena tavā7munā ca &
dilīpa-duṣyanta-bhagīrathā3dīn % tān ādi-rājān jhaṭiti smarāmi // PNc_9.6 //

samāna-bhāvais tribhir eva manye $ samudra-nemi-vasudhā dhṛte9yam &
bhujaṅgame1ndreṇa ca meruṇā ca % doṣṇā ca maurvī-kiṇa-śobhinā te // PNc_9.7 //

tvayi sthite samprati jāgarūke $ jagad-vidheyeṣu vidhūta-cintaḥ &
karoti netre bhagavān avaimi % sa yoganidrā-mukule mukundaḥ // PNc_9.8 //

na kiṃ cid ikṣvāku-kulā1vatīrṇād $ rathāṅgapāṇeḥ parihīyate te &
ajāyatā1mbhoja-dṛśā viyogo % vane yathā tasya tathā tavā7pi // PNc_9.9 //

akṛtrimo 'yaṃ guṇavatsu jāne $ jātyai9va te pārthiva pakṣa-pātaḥ &
yat prauḍha-lāvaṇya-sudhā-sravantyā % tayā vinā cetasi tāmyasī7va // PNc_9.10 //

alaṃ viṣādena ghanā1dhirūḍhā $ lalāma-bhūtā jagato 'khilasya &
tavā7ṅkam abhyeṣyati sā9cireṇa % śaśiprabhā pārthiva-kairavasya // PNc_9.11 //

ito 'dya yāntī purato mayā sā $ dṛṣṭā bhujaṅgā1dhipates tanūjā &
udagra-bhogair ahibhiḥ parītā % late9va tanvī hari-candanasya // PNc_9.12 //

uddaṇḍa-hemā1mburuhāsu khelad $ etāsu līlā-gṛha-dīrghikāsu &
samutkayantī kalahaṃsa-yūtham % āmañjunā nūpura-siñjitena // PNc_9.13 //

vyāpārayantī valitā3nane1nduḥ $ paścād dṛśau ketaka-patra-dīrghe &
itas tataḥ śūnyatayā skhalantī % same 'pi mārge dadatī padāni // PNc_9.14 //

visrasta-mālyaḥ ślatha-bandhanatvād $ aṃsā1vakīrṇāṃ kabarīṃ vahantī &
kalinda-kanyā-masṛṇo3rmi-nīlāṃ % nistṛṃśa-lekhām iva manmathasya // PNc_9.15 //

mukhaṃ niśā4ghrātam ivā7ravindaṃ $ viṣada-vīta-prabham udvahantī &
vilumpatī niḥśvasitena kāntim % āpāṭalasyā7dhara-pallavasya // PNc_9.16 //

unmocayantīm alakā1gram etya $ lagnaṃ calat-kuṇḍala-ratna-koṭau &
kim apy udañcad-daśanā1ṃśu-lekhā % sakhīṃ śanaiḥ sasmitam ālapantī // PNc_9.17 //

sudhā-sitaṃ kṣaumam ivā8stṛtaṃ taṃ $ nakhā1ṃśu-rekhā-valaya-cchalena &
kṛtaṃ dadhāno7pari pāṇi-padmam % udagra-kampasya kuca-dvayasya // PNc_9.18 //

gatāni sadyaḥ ślathatāṃ sakhībhir $ vihasya sā3kūta-vilokitāni &
krameṇa kiṃ cit pratisārayantī % vilajjamānā maṇi-kaṅkaṇāni // PNc_9.19 //

aśoka-puṣpa-grathitāṃ dadhānā $ prālamba-mālām avalagna-madhyā &
āropita-jye9va jagaj-jayāya % sva-cāpa-lekhā makaradhvajena // PNc_9.20 //

ārdra-vraṇā1ṅkasya kṛpā4rdra-cittā $ kelī-mṛgasya svayam eva tasya &
ācumbatī pāṇḍu-kapola-lekhaṃ % vataṃsad-ūrdhvā1ṅkuram arpayantī // PNc_9.21 //

mārgeṣu rūḍhāsu nirūḍha-bhāvāt $ dvirepha-sampāta-samākulā9pi &
latāsu puṣpā1vacchaya-cchalena % pade pade vatsa vilambamānā // PNc_9.22 //
[SYNTAX: kulakam]

tvadīya-viśleṣam avāpya bālā $ sā lakṣyate kiṃ cid anirvṛte9va &
bhavādṛśām eka-pade viyogo % na kasya, rājendra, mano dunoti // PNc_9.23 //

pṛthu-pratāpaḥ savitā yathai9va $ yathā kalānāṃ nidhir oṣadhīśaḥ &
yathā vasantaḥ sumano 'nukūlas % tathā9si bhūmiḥ spṛhaṇīyatāyāḥ // PNc_9.24 //


__________________________________________

nāyaka-vākyam

iti kṣitīśa-śruti-śukti-peyām $ udīrya vācaṃ virarāma revā &
sa ca smita-dyotita-dantam evam % uvāca tāṃ madhyama-lokapālaḥ // PNc_9.25 //

sthāne yad āhlādayasi prapannaṃ $ pīyūṣa-dhārā-madhurair vacobhis &
sudhai2ka-sūtiḥ sa yad-ākaras te % caṇḍīśa-cūḍā4bharaṇaṃ śaśāṅkaḥ // PNc_9.26 //

ṛjuḥ prakṛtyā0si paraṃ tad amba $ vīcīśu paryāptam anārjavaṃ te &
na kevalaṃ sā payasi prasaktir % ālakṣyate te bata mānase 'pi // PNc_9.27 //

yā jūṭa-madhye ca śaśāṅka-mauler $ unnidra-kunda-srag ivā7vabhāti &
tām apy-atīva trijagat-pratīkṣyāṃ % triḥ-srotasaṃ puṇyatayā9tiśeṣe // PNc_9.28 //

yā sā9sya śaktiḥ prasarā1mbu-paṅke $ tvayā vṛtā dharma-vihāra-vīthiḥ &
sa-līlam uddhūla-kulā1cale9yaṃ % mahī mahā-sūkara-daṃṣṭra eva // PNc_9.29 //

bhavādṛśīnāṃ mahatāṃ nadīnām $ adbhir jagaty-astamito1pasarge &
sukhaṃ sadai9vā7surajit samudre % nidrāti paryaṅkita-pannage1ndraḥ // PNc_9.30 //

asantam apy amba mayi prasannā $ sambhāvanā-bhāra-maho nidhatse &
asty eva bhakteṣv ativatsalatvāt % balād guṇā3ropaṇa-kautukaṃ te // PNc_9.31 //

anena me ko 'pi hṛdi praharṣas $ tava prasādā1tiśayena jātaḥ &
anārdratām indu-marīci-sakhye % kiyac ciraṃ candra-maṇir bibharti // PNc_9.32 //

vidhāya tat-tādṛśam indrajālaṃ $ sā kena nītā phaṇi-rāja-kanyā &
apaśyato hetum iho7papannaṃ % kim apy aho vismayate mano me // PNc_9.33 //

ajñānam asmin viṣaye kim anyat $ mamai7tad arhasy apanetum amba &
dinā1nta-sammūrcchitam andhakāraṃ % niśā-mukhasye7va śaśāṅka-lekhā // PNc_9.34 //


__________________________________________

puno narmadā-vākyam

uktve9ti tūṣṇīm abhavan nṛ-somaḥ $ sā soma-sūtiḥ sarid ity uvāca &
atre7tivṛttaṃ kathayāmy aśeṣaṃ % niśamyatāṃ mālava-loka-pālaḥ // PNc_9.35 //


__________________________________________

gṛhadevatā-vācaḥ

yadai9va sā tarjita-candra-kāntir $ ajāyate7ndīvara-patra-netrā &
citra-sthitānāṃ gṛha-devatānām % iti sphuranti sma tadai9va vācaḥ // PNc_9.36 //

ratnākaratvaṃ, bhujage1ndra jātaṃ $ kanyā tava śrīḥ śubha-lakṣaṇe9yam &
vakṣaḥ-sthalaṃ madhyama-loka-bhartur % vibhūṣayitrī puruṣottamasya // PNc_9.37 //
[9.37a: read: ratnākarastvaṃ bhujagendra jātā? or follow \k?]

bhujaṅga-vaṃśā1rṇava-kaumudīyam $ iyaṃ patākā9sya rasātalasya &
upāgate9yaṃ nidhanā1gra-dūtī % vajrāṅkuśasyā7sura-puṅgavasya // PNc_9.38 //
[SYNTAX: kulakam]
[NOTE: Vajrāṅkuśa is the eastern guardian of the vajradhātumaṇḍala!]

sva-vīrya-paryasta-purandareṇa $ tenā7sure1ndreṇa kadarthitasya &
tejaś cirād ucchvasitaṃ tadā9bhūd % iti śrute bhoga-bhṛtāṃ kulasya // PNc_9.39 //

tad-deha-kāntis timiraṃ vyanaiṣīt $ yad atra moghīkṛta-ratna-dīpā &
pitrā tad asyāḥ kṛtam artha-yuktam % āhlādanaṃ nāma śaśiprabhe9ti // PNc_9.40 //

tataḥ sudhā-sūti-karā1bhirāmair $ guṇaiḥ parītā saha-janmabhiḥ sā &
śanaiḥ śanair vṛddhim avāpad atra % rasātale bāla-mṛṇāloke9va // PNc_9.41 //


__________________________________________
śaśiprābhā-pituḥ pratijñā

yad arthitā9bhūd anubaddha-mānasaiḥ $ suraiś ca siddhaiś ca maho2ragaiś ca &
teṣāṃ purastād akṛta-vyavasthām % ity ekadā saṃsadi pannage1ndraḥ // PNc_9.42 //

guptā9bhihito yat tridaśā1ri-vīrair $ vajrāṅkuśā3khyasya mahā2surasya &
asūta līlā-gṛha-dīrghike9ha % haimaṃ harer nābhir ivā7ravindam // PNc_9.43 //

ānīya tad yo duhitur mamā7syāḥ $ karṇā1vataṃsa-praṇayīkaroti &
tasye7yam iṣvāsa-bhṛtaḥ kalatraṃ % pārthasya pāñcāla-nṛpā3tmaje9va // PNc_9.44 //
[SYNTAX: kulakam]

tenai7vam ukte ca tadā pareṣu $ tam artham aṅgīkṛtavān na ko 'pi &
vanya-dvipād udgata-dāna-rājeḥ % kaḥ kumbha-muktā-phalam ādadīta // PNc_9.45 //

tataḥ prabhṛty-adbhuta-rūpa-rekhā $ sā bālikā9bhūd avarā varā9pi &
citte vacas tat kula-devatānāṃ % kṛtvā9pi tasyāḥ saś ca nā7nvaśeta // PNc_9.46 //

sampraty avaimi prathitā yadā9taḥ $ svarge ca bhūmau ca bhuvas-tale ca &
nīto 'si netrā1tithitāṃ tvam asyāḥ % puṇyena janmā1ntara-sambhṛtena // PNc_9.47 //

ānetukāmena bhavantam atra $ nijaṃ vacas tan-nayatā pratiṣṭhām &
āpta-prayatnena tathā sa manye % phaṇī3śvareṇo7pakṛtaḥ prapañcaḥ // PNc_9.48 //

ekaḥ kṣitau sāhasikas tvam eva $ nā7nyo 'sti rājan navasāhasāṅkaḥ &
nisarga-durgām api bhūmim etāṃ % svo1dyāna-vīthīm iva yaḥ praviṣṭaḥ // PNc_9.49 //

tad asya kāryasya puraskṛtasya $ yatasva sīmānta-vilokanāya &
vigāhamāno 'mbaram ardha-mārgaṃ % nivartate jātu kim uṣṇarāśmiḥ // PNc_9.50 //

ito 'sti gavyūti-śatā1rdha-mātraṃ $ gatvā purī ratnavatī9ti nāmnā &
vinirmitā śilpi-kalā-mayena % mayena yā nāka-jigīṣayena // PNc_9.51 //
[NOTE: allusion to aṇahilapura, capital of the solaṅkis?]

tasyā7sure1ndrasya narādhipe1ndra $ jagad-druhaḥ sā kila rājadhānī &
sa-medhitasyā7bja-bhuvā vareṇa % raṇeṣv avadhyo marutāṃ bhave7ti // PNc_9.52 //

so mauli-ratnāni maho2ragāṇām $ utkhyāya co7tkhāya ca kautukena &
karoti nirvāsita-nāyakeṣu % nijā1ṅganā4hāra-latā2ntareṣu // PNc_9.53 //

so bāṣpa-paryākula-locanāni $ niḥśvāsa-bhinnā1dhara-pallavāni &
karoti vaktrāṇy amarā1ṅganānām % utsanna-līlā-smita-candrikāni // PNc_9.54 //

kṛtā1ṅgadaḥ kambala-kāliyābhyāṃ $ yajñopavītīkṛta-śaṅkha-cūḍaḥ &
sas takṣakā3pādita-kaṇṭha-bhūṣo % bibharti līlām aśivaḥ śivasya // PNc_9.55 //

āstāṃ kim anyaiḥ phaṇibhiḥ saś cintyas $ tasyā7pi śeṣasya ca vāsukeś ca &
rāhur yathā viśva-bhayai1ka-hetus % tārādhipasyā7himadīdhiteś ca // PNc_9.56 //

khagendra-bhaṅgena tathā tathā ca $ na sarpa-yajñe janamejayasya &
nidhānam ātaṅka-paramparāṇāṃ % jāto yathā samprati nāga-lokaḥ // PNc_9.57 //

hares tvam aṃśo 'tra kṛtā1vatāras $ tasyā7sure1ndrasya nibarhaṇāya &
avaimi loka-traya-kaṇṭakasya % laṅkā2dhipasye7va sa maithilī4śaḥ // PNc_9.58 //

śrīkaṇṭha-vaikuṇṭha-purandarā3dyair $ upekṣitaṃ yat tridaśair aśaktyā &
kṛtasya tasyā7sya bharaṃ visoḍhuṃ % sambhāvyase me nṛpate tvam eva // PNc_9.59 //

kim anyad uttiṣṭha gṛhāṇa yātrāṃ $ vajrāṅkuśaṃ pratyamita-pratāpa &
tac cā7vataṃsīkuru hema-padmam % ānīya, bhūśakra, śaśiprabhāyāḥ // PNc_9.60 //

sā te samāptā1dbhuta-sāhasasya $ vatsā7ṅkam abhyetu phaṇī1ndra-kanyā [[vatsāṅka pun?]] &
sītā yathā daśaratheḥ salīlam % āropita-tryambaka-kārmukasya // PNc_9.61 //
[9.61a: read asamāpta# ?]

agādha-pātāla-talo1dgatāni $ vinidra-kunda-cchada-sundarāni &
loka-dvaye samprati te yaśāṃsi % ākalpa-pallavī-phalavac carantu // PNc_9.62 //

prasādam āptena cirād vilīne $ tasmin surārāti-ghano1parodhe &
mukhendunā pannaga-sundarīṇāṃ % punaḥ samāgacchatu patra-lekhā // PNc_9.63 //

āsīt purastāt tripurā2vabhaṅge $ yan maṇḍalaṃ bāla-mṛgāṅka-mauleḥ &
mahā2surair bhāvini sāmparāye % tavā7stu tat saṃyuga-jāmadagnya // PNc_9.64 //

panthāḥ śivo 'yaṃ purato 'tra gantā $ vaṅkur-munir locana-gocaraṃ te &
upācares taṃ ca tathāvidhānāṃ % bhaktiṃ hi gāṃ kāmaduhām uśanti // PNc_9.65 //

ity udīrya maṇi-kānti-kandalīḥ $ kalpitaṃ tridaśa-cāpam asya sā &
ā mumoca nija-kaṇkaṇaṃ bhuje % jyā-kiṇā1ṅka-kaṭhiṇīkṛta-tvaci // PNc_9.66 //


__________________________________________

narmado2kti-svīkāraḥ

avadad atha saḥ sāhaso1nmukhas tām $ iha hi vayaṃ vacasi sthitās tave7ti &
taḍid iva na cirād udīritā8śīḥ % sarid api sā9sya puras tirobabhūva // PNc_9.67 //

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye narmadā-saṃvādo nāma navamaḥ sargaḥ

************************************************


daśamaḥ sargaḥ


nāyakasya ramāṅgadaṃ prati praśnaḥ

atha mekalā1cala-sutā-tirohitau $ atimātra-vismaya-rasā3rdra-mānasaḥ &
daśana-cchavi-cchurita-pāṭalā1dharaḥ % sa ramāṅgadaṃ nṛpatir ity avocat // PNc_10.1 //

adhirohati svayam acintitā9py aho $ śubha-sampad-aṅkam aparāṅmukhe vidhau &
sa-vapur vilocana-pathaṃ yadā0vayor % amṛtā1ṃśu-sūtir iyam āpadā9pagā // PNc_10.2 //

idam indrajālam iti me samutthitām $ matim etad arpitam udārayā tayā &
vikasan-marīci-racite1ndra-kārmukaṃ % karavarti ratna-valayaṃ vilumpati // PNc_10.3 //

ayi mekalā1dri-tanayā-puraḥ-kṛte $ kriyate kim atra vada kṛtya-vastuni &
tava yat sadā naya-rahasya-vedino % na dhiyaś caranty anaya-pāṃsule pathi // PNc_10.4 //


__________________________________________

ramāṅgada-vākyam

iti pārthivena kathite dadhan manāk $ pulakena cumbita-kapolam ānanam &
idam ātta-nīti-patham ādade vacaḥ % smita-puṣpitā1dhara-dalo ramāṅgadaḥ // PNc_10.5 //

iha kiṃ pratisphurati me tavā7grato $ naya-śāstra-nīra-nidhi-pāra-dṛśvanaḥ &
avalīḍha-viśva-tamasaḥ puro raver % na hi jātu dipaka-śikhā prakāśate // PNc_10.6 //

viṣaye 'tra maunam ucitaṃ hi mādṛśām $ avaśas tathā9pi kathayāmi kiṃ cana &
kṣitipāla-mauli-maṇi-veṇikā2tithes % tava kena śāsanam idaṃ vilaṅghyate // PNc_10.7 //

prathamaṃ hi maṇḍalam akhaṇḍa-śāktibhir $ vijigīṣubhiḥ svam abhitaḥ prasādhyate &
para-maṇḍale tad anu nīti-pāragair % avanī-purandara, karaḥ prasāryate // PNc_10.8 //

tad apāsyam evam avitarkito1tthite $ paripanthinām iha vidheya-vastuni &
yadi nā7bhaviṣyad abhimāna-śālinas % tava rājyam uddhṛta-samasta-kaṇṭakam // PNc_10.9 //

śruta-śakti-saṅkalita-mantra-niścayair $ upalabdha-ṣaḍguṇa-viveka-vartmabhiḥ &
tad-upāya-tattvam adhigamya dhūḥ kṣites % tava mantribhir nṛpa durudvaho8hyate // PNc_10.10 //

atisāndra-kāñcana-marīci-piṅgalaṃ $ dig-upāhita-pracura-patra-śobhinaḥ &
tava kośam utsṛjati na kṣaṇaṃ ramā % paramāra-vaṃśa-sarasī-saroruha // PNc_10.11 //

priya-kīrtayo jaya-pavitritā3śayās $ tarasā tṛṇīkṛta-jagat-trayā yudhi &
jagatī-viśeṣaka tavā7nujīvino % nivasanty avanti-viṣaye sahasraśaḥ // PNc_10.12 //

pṛthivī-bhṛtaḥ prathita-vikrameṇa ye $ gamitās tvayā vaśam upāya-sampadā &
naya-vartma-gāḥ kṣitipate tavā7nyathā % na bhavanti bhāvi-samarā1bhiśaṅkayā // PNc_10.13 //

apakartum atra samaye tavā8tta-bhīr $ manasā9pi hūṇa-nṛpatir na vāñchati &
ibha-kumbha-bhitti-dalano1dyame harer % na kapiḥ kadā cana saṭāṃ vikaṛṣati // PNc_10.14 //

asi-kānti-jāla-jaṭilā1gra-bāhunā $ raṇa-sīmni nātha nihateṣu bhartṛṣu &
bhavatā9tra vāgaḍa-vadhū-janaḥ kṛto % rati-sandhivigraha-kathā-parāṅmukhaḥ // PNc_10.15 //

adhunā9pi deva muralā2ṅganā-janais $ vijaya-praśastir iva likhyate tava &
galad-añjanā1śru-pṛṣatā3valicchalāl % lasad-indu-pāṇḍuṣu kapola-bhittiṣu // PNc_10.16 //

rabhasād apāsya maṇi-kaṅkaṇā3valīḥ $ kanakā1ravinda-katakeṣu te 'sinā &
na kim arpitāni nṛpa lāṭa-yoṣitā % sphaṭikā1kṣasūtra-valayāni pāṇiṣu // PNc_10.17 //

nayanā1mbubhiḥ snapita-dhūsarā1dharāḥ $ pratibaddha-rūkṣa-malinai1ka-veṇayaḥ &
nihitā na kiṃ mahati śoka-sāgare % jagatī2ndra kosala-pateḥ purandhrayaḥ // PNc_10.18 //

uditena vairi-timira-druhā9bhitas $ tava nātha vikrama-mayūkha-mālinā &
gamitāḥ prabhā-valaya-śūnyatāṃ jhaṭity % aparānta-pārthiva-vadhū-mukhendavaḥ // PNc_10.19 //

ativelam uttara-dig-anta-vartinā $ samara-śramā1bhyudita-gharma-bindunā &
śarad-indu-nirmalam apāyi bhūbhṛtām % asi-patra-pātra-patitaṃ tvayā yaśaḥ // PNc_10.20 //

nija-randhra-gopana-paṭīyasā9bhitaḥ $ para-randhra-dṛṣṭi-paṭu-cāra-cakṣuṣā &
naya-bhinna-sāhasa-bhuvā bhuvas-tale % bhavatā samaṃ kathaya ko viruddhyate // PNc_10.21 //

nara-deva daivam adhikṛtya yā vipat $ nipataty avanti-viṣaye kathaṃ cana &
śikhi-mukta-mantra-haviṣā vihanyate % tava sā vasiṣṭha-mahasā purodhasā // PNc_10.22 //

nṛpa vāsarāṇi nirupaplavāḥ prajāḥ $ sukham ātma-karmaṇi ratā nayanti yat &
vijayaṃ jayai1ka-suhṛdo 'sya sarvadā % nanu kārmukasya tava tad-vijṛmbhitam // PNc_10.23 //

iti kiṃ cid eva na tava sva-maṇḍale $ nṛpa cintyam asty udita-śakti-sampadaḥ &
adhunā tu nīti-nihitena cetasā % phaṇi-loka-kṛtyam idam eva cintyatām // PNc_10.24 //

prabhu-śāktir udyama-paratvam arpita- $ trijagac-camatkṛtir ahaṅkṛtiś ca sā &
asurasya tasya kathitā narendra te % nagarī ca mekala-nagendra-kanyayā // PNc_10.25 //

abhigamya eva sas tavā7dhunā ripur $ marutām udāra-nija-kārya-siddhaye &
śruti-lagna-gandha-gaja-bṛṃhitaḥ kṣaṇaṃ % nṛpa kesarī kathaya kiṃ vilambate // PNc_10.26 //

navasāhasāṅka, na tavā7surād ahaṃ $ kalayāmi samprati kim apy atādṛśam &
vidhutiḥ kadā cana vibho na bhūbhṛtaḥ % kalaviṅka-pakṣa-pavanena śāṅkyate // PNc_10.27 //

bhavatā yado9ccalita eṣa dakṣiṇaś $ caraṇas tadai9va sura-vairi-yoṣitām &
vigalanti deva nayano1dabindavaḥ % śarad-indu-pāṇḍuni kapola-maṇḍale // PNc_10.28 //

vijayai1ka-sadmani guṇaḥ śarāsane $ tava yāvad atra na nṛpā1dhirohati &
tuhina-cchaṭā-dhavala-cāmara-smitā % vilasanti tāvad asurā3laye śriyaḥ // PNc_10.29 //

kanakā1ravindam aravinda-locana $ praṇayena nai7va saḥ samarpayiṣyati &
sura-nirjayā1rjita-madā3vṛte 'ntaraṃ % labhate na sāma kila tādṛśaṃ hṛdi // PNc_10.30 //

bhavataḥ kuto 'pi nṛpa yāvad āgamaṃ $ na sa vetti tāvad abhiyoktum arhasi &
sahasā9nyathā rahasi mantri-bodhitaḥ % paritaḥ sva-durghaṭane yatiṣyate // PNc_10.31 //

kṛta-nūtanā1rgala-kapāṭa-saṃpuṭāṃ $ subhaṭair udāyudha-karair adhiṣṭhitām &
paritaḥ sukhāta-parikhāṃ punaḥ purīṃ % racitai1ka-durgam apathāṃ vidhāsyati // PNc_10.32 //

valite 'pi kiṃ cana dhanuḥ-parigrahe $ bhuvana-traya-prathita-sāhase tvayi &
api jāyate dhṛti-viparyayo harer % asureṣu kai9va gaṇanā tapasviṣu // PNc_10.33 //

niyataṃ, narendra, vidat-phaṇā-maṇi- $ sphurad-aṃśu-sūtrita-navā3tapaṃ nabhaḥ &
sura-vairi-vīrya-dṛḍha-matsaraṃ puraḥ % phaṇi-sainyam āji-bhuvi te bhaviṣyati // PNc_10.34 //

adhunai9va te 'tra nijatāṃ vrajanti vā $ subhaṭāḥ svayaṃ vidhi-vaśena ke cana &
kapayaḥ purā raghupater yathā vane % hanumat-pataṅga-tanayā1ṅgadā3dayaḥ // PNc_10.35 //

yad udīritaś ca puru-kutsa-kāntayā $ saritā9si vaṅku-muni-darśanaṃ prati &
pratibhāti kiṃ cana mamai7va tatra te % kim u nirmukhe1ṅgita-vidas tad-iṅgitam // PNc_10.36 //

athavai9ka eva vibhur asy arer vadhe $ nanu dhāma tat sphurati śārṅgiṇas tvayi &
udita-krudhas tripura-dāha-ḍambare % śaratām avāpa kila yat pinākinaḥ // PNc_10.37 //

avalokayāmi śakunaṃ yathā tathā $ tad avaimi pakṣmala-dṛśaḥ sabhā2ntare &
na cirād upoḍḥa-pulakena pāṇinā % kanakā1ravindam avataṃsayiṣyasi // PNc_10.38 //

tvam ihai7va nātha maṇi-dhāmni tiṣṭha vā $ na hi nāma tādṛśam idaṃ prayojanam &
asuraṃ nihatya sahasai9va tat-kṣaṇād % aham ānayāmi tapanīya-paṅkajam // PNc_10.39 //

vijayī yad asmi smareṣu jitvarāḥ $ prabhavanti tatra tava pāda-pāṃsavaḥ &
aruṇo yad andhatamasaṃ niṣedhati % sphuritaṃ narādhipa tad arka-tejasām // PNc_10.40 //


__________________________________________

nāyaka-vākyam

masṛṇo1kti-pallavita-nīti-vikrama- $ kramam ity udīrya virate ramāṅgade &
saḥ sarasvatī-mukhara-ratna-nūpura- % dhvani-peśalaṃ nṛpatir ādade vacaḥ // PNc_10.41 //

tvad-ṛte mukhāt sukha-nirasta-saṃśaya- $ prasare9yaṃ bhāratī ullasati kasya bhāratī &
śaśalakṣmaṇaḥ parama-kharva-śarvarī- % timira-chid-ucchalati kānti-kandali // PNc_10.42 //

tava vedmi pauruṣam ahaṃ tvayā vinā $ na vapuḥ-sthitiṃ kva cana kartum utsahe &
dhanuṣī7va dīrgha-guṇa-saṅgate yatas % tvayi me dṛḍha-praṇaya-vāsitaṃ manaḥ // PNc_10.43 //

gamane tad ehi sahitau yatāvahe $ jhaṭiti triviṣṭapa-ripoḥ purīṃ prati &
apade yad udyama-kathā-virodhinī % na hi siddhaye bhavati dīrgha-sūtratā // PNc_10.44 //


__________________________________________
śuka-vākyam

iti pārśvavartinam udīrya maunavān $ abhavat sa mālava-kuraṅga-lāñchanaḥ &
tvarayā9vatīrya saś ca ratna-pañjarāt % purataḥ śuko 'sya puna ity abhāṣata // PNc_10.45 //

śṛṇu śaṅkhacūḍa-śuci-vaṃśa-bhūr ahaṃ $ nṛpa, ratnacūḍa iti nāgarakaḥ &
udapādi kaṇva-muni-śiṣya-śāpataḥ % śukatā mame1yam animīlita-smṛtiḥ // PNc_10.46 //

praṇayo1ktibhir munir atha prasedivān $ iti me saḥ śāpa-timirā1vadhiṃ vyadhāt &
vaśināṃ ruṣo matiṣu nā3sate ciraṃ % jala-vipuṣaś ca, nṛpa, sasya-sūciṣu // PNc_10.47 //

tvam aphalgu neṣyasi śaśiprabhā2ntikaṃ $ navasāhasāṅka-nṛpater yadā vacaḥ &
niyataṃ bhaviṣyati tadā kumāra te % śuka-rūpa-rūpa-parivartano1tsavaḥ // PNc_10.48 //

tad anaṅga-ṣaṣṭha-śaraṃ saṃdiśa svayaṃ $ śanakaiḥ kim apy uraga-bālikāṃ prati &
hṛdi yan nidhāya sahasai9va yāmy ahaṃ % phaṇinām anamra-maṇi-toraṇāṃ purīm // PNc_10.49 //
[VAR 10.49a: {#śaraṃ\lem \em; #śara \ed}]

ayi maunam etad avanīndra, mucyatāṃ $ drutam ucyatāṃ ca kim iyaṃ mayi trapā &
pṛthag asmi deva na hi te paricchadāt % ucitaṃ na tan mayi rahasya-gopanam // PNc_10.50 //


__________________________________________

nāyaka-vākyam

iti valgu jalpati śuke 'tha vismayād $ api vismayaṃ param avāpa pārthivaḥ &
avadac ca pañjaram ivā7sya kalpayan % daśanā1ṃśubhiḥ sphaṭika-sūci-komalaiḥ // PNc_10.51 //

vipadaṃ vilokya tava duḥsahām imām $ ayi ratnacūḍa mama dūyate manaḥ &
patitaṃ kukūla-dahane na kasya vā % mṛdu-mālatī-mukula-mālya-mādhaye // PNc_10.52 //


__________________________________________

nāyikāṃ prati saṃdeśaḥ

ghaṭitaṃ vidher idam ajaryam āvayor $ na ramāṅgadān mama sakhe 'tiricyase &
idam ārya tat tvayi vimukta-yantraṇo % nanu saṃdiśāmi hariṇī-dṛśāṃ prati // PNc_10.53 //

virate 'pi megha-timire natā1ṅgi me $ na gatā9si locana-pathaṃ yadā tadā &
phaṇi-loka-bhūmim atidurgamām imām % aviśaṃ tava anupadam eva sudnari // PNc_10.54 //

nagarīṃ tvad-ātta-hṛdayo 'pi bhoginām $ aham āgato na mṛga-dīrgha-locane &
śrutaye9ndu-sūti-saritā9nyato hṛtaḥ % sahasai9va hema-śata-patra-vārtayā // PNc_10.55 //

atipāṭalā1dharam avāñcitaṃ hriyā $ smita-kāntimat stimita-ratna-kuṇḍalam &
tad-apāṅga-saṅkalita-locano1tpalaṃ % phaṇi-loka-kaumudi mukhaṃ smarāmi te // PNc_10.56 //

dvitaye dvayena sahaso2jjhitas tadā $ śaśi-sūti-sindhu-pulino1dare śaraḥ &
jagad-eka-vibhrama-bhvā bhuvas-tale % sutanu tvayā mayi ca puṣpadhanvanā // PNc_10.57 //

dhṛtam ūrmi-hasta-nivahena revayā $ nanu phena-kānti karabho3ru me patat &
viṣaye dṛśor upadaśaṃ manaḥśilā- % likhitai1ka-haṃsa-mithunaṃ tavā7ṃśukam // PNc_10.58 //

maṇi-kānti-lupta-timire rasātale $ bhavatīm ihā7nusaratā tanū1dari &
avalokitāny atha mayā padāni te % sahasā suvarṇa-sikatā1ṅkite pathi // PNc_10.59 //

sarale jaṭhity udita-kārśya-dor-latā- $ gailtāni ratna-valayāni te mayā &
katham apy udaśrupṛṣataṃ pade pade % cakitena candra-mukhi vīkṣitāni ca // PNc_10.60 //

manasā kim ālikhati kiṃ samācaraty $ adhunā kim indu-vadanā ca vakti sā &
iti me 'padiśya bhavatīṃ pravṛttayā % hṛdayaṃ saśalyam iva hanta cintayā // PNc_10.61 //

paritāpavaty-aviralo1cchalat-prabhā- $ tuhina-cchaṭābhir asitā1bja-locane &
śarad-indu-dīdhiti-kalāpa-sundaras % tava hāra eṣa hṛdi siñcatī7va mām // PNc_10.62 //

kathaya priye nihita-sāndra-candana- $ drava-śītalo1jjvala-karā kuca-dvaye &
mama hāra-yaṣṭir api sā sakhī9va kiṃ % madanā1bhitāpam apaṭūkaroti te // PNc_10.63 //

kṣaṇam apy aho patasi me śuci-smite $ na samutsukasya tava vismṛteḥ pathi &
jhaṭiti praviśya hṛdaye mamā7tra kiṃ % likhitā9si padma-mukhi puṣpaketunā // PNc_10.64 //

samudvahantī sravad-añjanā1śru- $ ghoro1tkara-śyāmita-kaṅkaṇena &
karā1ravindena mukhe1ndu-bimbam % āpāṇḍura-kṣāma-kapola-bhitti // PNc_10.65 //

nave nave paṅkajinī-palāśa- $ mṛṇāla-hārā3di-sanātha-pārśve &
pravāla-līlā4staraṇe niṣaṇṇā % siṃhāsane manmatha-pārthivasya // PNc_10.66 //

bāla-pravālā1ṅkura-pāṭalasya $ lāvaṇya-ratnā3kara-kaustubhasya &
udūṣmaṇā niḥśvasitena kāntiṃ % kadarthayantī daśana-cchadasya // PNc_10.67 //

analpa-saṅkalpa-vikalpa-jāla- $ viloḍanair na svam api smarantī &
sa-sādhvasenā7virataṃ mayā tvam % utprekṣyase pannaga-rāja-putri // PNc_10.68 //
[SYNTAX: kalāpakas]

brūmaḥ kiyan naya kathaṃ cana kālam alpam $ atrā7bja-patra-nayane nayane nimīlya &
hemā1mbujaṃ taruṇi tat tarasā9pahṛtya % deva-dviṣo 'yam aham āgata ity avehi // PNc_10.69 //

bhadrai9tad vraja ratnacūḍa-nibiḍa-premā3rdram asmad-vacas $ tasyās tatra kuraṅga-śāvaka-dṛśaḥ karṇā1vataṃsīkuru &
śāpā1nte bata vismariṣyasi bhrātas tad ekaṃ kim % apy ādāya svayam eva tat-prativacaḥ pārśvaṃ mamā7bhyeṣyasi // PNc_10.70 //

iti nṛpateḥ svānte kṛtvā manomṛga-vāgurāṃ $ giram udakaman-nistriṃśā3bhe nabhasy aśanaiḥ śukaḥ &
cira-vinihitāṃ dṛṣṭiṃ tasmān nivartya tatho9tsuko % jhaṭiti gamane devo 'py asīt saḥ sāhasa-lāñchanaḥ // PNc_10.71 //

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye ratnacūḍa-saṃpreṣaṇo nāma daśamaḥ sargaḥ


************************************************


ekādaśaḥ sargaḥ


śatru-jayā1rthaṃ prasthānam

atha bibhrat sa-rāgeṇa $ hṛdayena kṛśo1darīm &
saḥ pratasthe mahī-nāthaḥ % kareṇa ca dhanur-latām // PNc_11.1 //

indranīla-pratolītaḥ $ sa nirgacchan patiḥ śriyaḥ &
tat-kānti-śyāmatāṃ gatvā % kṣaṇaṃ kṛṣṇa ivā8babhau // PNc_11.2 //

āsanna-padma-sarasā $ kusumā3namra-śākhinā &
so narmado2padiṣṭena % gantuṃ pravavṛte pathā // PNc_11.3 //

yāntam ekānta-śiśirāḥ $ samīrās taṃ siṣevire &
elā-lavaṅga-kaṅkola- % jātī-phala-sugandhayaḥ // PNc_11.4 //

cakras tasyā7nila-sparśa- $ kvaṇat-kāñcana-pallavāḥ &
mauktika-stabaka-smerā % vismayaṃ ratna-vīrudhaḥ // PNc_11.5 //

amanda-mārutā3kṣepa- $ mukta-muktāphala-cchalāt &
calad-vaṃśa-latā mūrdhni % tasya lājān ivā8kiran // PNc_11.6 //

agalan kusuma-vyājāt $ tasminn abhyarṇa-gāmini &
pātāla-kalpavṛkṣāṇām % ānandā1śrulavā iva // PNc_11.7 //

aravinda-mukha-kroḍa- $ krīḍan-mukhara-ṣaṭpadā &
anāmayam ivā7pṛcchat % tam abhyāgatam abjinī // PNc_11.8 //

śaśiprabhā2kṣi-vistāra- $ saṃvādinyaḥ pade pade &
taṃ kim apy ārdratāṃ ninyur % araṇya-hariṇī-dṛśaḥ // PNc_11.9 //

upayuktā1mṛta-spardhi- $ nārikela-phalo1dakān &
āsvādita-lavāṅgai1lā-- % pūga-nāgalatā-dalān // PNc_11.10 //

śayyīkṛtā1tanu-svarṇa- $ kadalī-bāla-pallavān &
viṣṭarīkṛta-vistīrṇa- % candrakānta-śilā-talān // PNc_11.11 //

tat-kālo1cita-kartavya- $ vyāvṛttai1ka-ramāṅgadān &
āvṛtti-vihita-preyaḥ- % phaṇi-rāja-sutā-kathān // PNc_11.12 //

hṛdaya-nyasta-karpūra- $ mṛṇāla-nalinī-dalān &
puṃḥ-kokila-kulo1llāpa- % janita-smara-sañjvarā // PNc_11.13 n //

jāmbūnada-latā-gulma- $ vihitā3śraya-sauhṛdān &
gacchan sas tatra kati cin % nivāsān vyadhitā7dhvani // PNc_11.14 //
[SYNTAX: kulakam]


__________________________________________

vaṅkumuny-āśrama-prāptiḥ


saṃprāpa pṛthivīpālaḥ $ kālena kiyatā9py atha &
saḥ kūlo1pānta-vicaran- % yaṅku vaṅku-tapovanam // PNc_11.15 //


__________________________________________

āśrama-varṇanam


hṛtaṃ kutūhalenā7laṃ $ tad-ālokana-janmanā &
patiṃ madhyama-lokasya % taṃ jagāda ramāṅgadaḥ // PNc_11.16 //

sīmā sa-tīti-śabdasya $ sa-kuśā1ṅkā1lpa-pallavā &
maithilī9va śriyaṃ dhatte % kām apy āśrama-bhūr iyam // PNc_11.17 //

ito vānti havir dhūma- $ latā4lasya-pradā ime &
marutaḥ pāvanāḥ pakva- % puroḍāśa-sugandhayaḥ // PNc_11.18 //

ito hiraṇmayī bhūmis $ taravo hema-valkalāḥ &
unnidra-hema-padmāni % payāṃsī7va pade pade // PNc_11.19 //

kāka-pakṣā1ṅka-mūrdhānaḥ $ paśyai7te guru-śikṣayā &
baṭavaḥ khaṇḍayanty atra % samidhaś ca padāni ca // PNc_11.20 //

anayā sāma gāyantyā $ svara-saṃśayavān ayam &
itaḥ karoti kalahaṃ % śukaḥ sārikayā samam // PNc_11.21 //

idam atrā7dbhutaṃ paśya $ mada-klinnaṃ gajasya yat &
gaṇḍa-lekhāṃ nakhā1greṇa % śanaiḥ kaṇḍūyate hariḥ // PNc_11.22 //

prabhā-maṇḍala-paryasta- $ tamasaḥ śataśaḥ pathi &
tavā8patanti pātāla- % ravayo 'mī maharṣayaḥ // PNc_11.23 //

eṣāṃ dvitayam etābhiḥ $ kapilābhir alaṅkṛtam &
uṭaja-prāṅgaṇaṃ gobhir % jaṭābhir abhitaḥ śiraḥ // PNc_11.24 //

ito gātra-parāvṛtti- $ bhagnā1sthi puruṣe1tarān &
muneḥ śayyā-kuśān atti % bālaḥ kastūrikā-mṛgaḥ // PNc_11.25 //

ito 'py ayam ṛṣiḥ $ paśya japā-pāṭalayā9nayā &
gavā9nugamyate sāyaṃ % saṃdhye9va divākaraḥ // PNc_11.26 //

sahasai9vā7tithiḥ prāptaḥ $ ko 'py ayaṃ bhavatām iti &
eṣa praty uṭajaṃ vakti % sa-saṃbhramam ayaṃ śukaḥ // PNc_11.27 //

ataḥ saṃprati vīkṣante $ kautuko1ttānite3kṣaṇāḥ &
tvām indum iva paryāpta- % maṇḍalaṃ muni-kanyakāḥ // PNc_11.28 //

bhū-datta-smara-sāmrājyaṃ $ mukha-śrī-tarjite1ndu ca &
āsām indīvarā1kṣīṇām % alaṅkāro navaṃ vayaḥ // PNc_11.29 //

muktā1straḥ strīṣu kandarpo $ devā7trā7nuśayād iva &
śaṅke saṃtyajya kodaṇḍam % ātta-daṇḍas tapasyati // PNc_11.30 //


__________________________________________

vaṅkumuni-darśanam


tasminn ity-uktavaty eva $ tathā savidha-vartmani &
tataḥ pṛthvī-śaśāṅkena % vaṅku-munir adṛśyata // PNc_11.31 //

aṃsā1valambinīr bibhrat $ sandhyā2bhra-kapiśā jaṭāḥ &
prasṛtā iva nirgatya % parama-jyotiṣaḥ śikhāḥ // PNc_11.32 //

dadhad-yajñopavītena $ sīmantitam uraḥ-sthalam &
jāhnavī-nirjhareṇe7va % nabhaḥ prāleya-pāṇḍunā // PNc_11.33 //

śuddhai1ka-guṇa-saṃpṛktām $ akṣa-mālāṃ dadhat kare &
mūrtāṃ tīvra-tapaḥ-siddhim % ātmanaḥ phalitām iva // PNc_11.34 //

yoga-kṣemo1papatty-artham $ upaviṣṭaḥ kuśā3sane &
napte9va maithilī-bhartur % atithir nāma pārthivaḥ // PNc_11.35 //

priya-somaḥ sadā-yuktaḥ $ priyayā cā7nasūyayā &
pātram atrir ivo7grāṇāṃ % tapasāṃ tejasām iva // PNc_11.36 //

so dṛṣṭi-patham āyāti $ yayāti-pratime nṛpe &
tutoṣa kasya vā na syād % ākṛtis tasya sā mude // PNc_11.37 //

tataḥ kṛta-praṇāmasya $ tasya praṇata-bhūbhṛtaḥ &
vidadhe sa viśāmpatyur % ātithyam attithi-priyaḥ // PNc_11.38 //

athā7dūre sukhā3sīnaḥ $ sukhā3sīne mahībhṛti &
iti sūnṛtayā vācā % sa vaktum upacakrame // PNc_11.39 //

adya naḥ puṇya-bījena $ mukto yat satyam aṅkuraḥ &
lalāma loka-tritaye % yena tvam avalokitaḥ // PNc_11.40 //

tava śaṃsati saubhāgyam $ abhijāte9yam ākṛtiḥ &
indoḥ sudhā-nidhānatvaṃ % jyotsnayā yat pratīyate // PNc_11.41 //

yathā pradeśam āyātair $ vyaktiṃ vajrāṅkuśā3dibhiḥ &
cakravartī9ty anukto 'pi % cihnais tvam anumīyase // PNc_11.42 //

tva-darśano1tsavenai1va $ kṛtā1rthaṃ cakṣur adya naḥ &
vimuñcati śarac-candre % cira-rūḍham api spṛhām // PNc_11.43 //

hetu-dvitayam evā7tra $ paramā3nanda-sampadaḥ &
para-brahmo1palabdhir vā % saṅgataṃ vā bhavādṛśām // PNc_11.44 //

akṛtvā bhavataḥ praśnaṃ $ na sthātum aham utsahe &
dhīratāṃ mama bhindanti % yat kautuka-raso3rmayaḥ // PNc_11.45 //

tvayā mahībhṛtām atra $ vaṃśaḥ keṣām alaṅkṛtaḥ? &
śrotra-pīyūṣa-gaṇḍūṣaḥ % kāni nāmā7kṣarāṇi te ? // PNc_11.46 //

anena guṇinā sārdhaṃ $ dhanuṣā9nucareṇa ca &
kena kāryā1tibhāreṇa % tvam etām āgato bhuvam ? // PNc_11.47 //


__________________________________________

ramāṅgada-vākyam

ity uktvā virate tasmin $ rājñā sa-smitam īkṣitaḥ &
sthitvā kṣaṇam uvāce7dam % iṅgita-jño ramāṅgadaḥ // PNc_11.48 //


__________________________________________

arbudācala-varṇanam

brahmāṇḍa-maṇḍapa-stambhaḥ $ śrīmān asty abudo giriḥ &
upoḍha-haṃsikā yasya % saritaḥ sālabhañjikā // PNc_11.49 //

yaḥ sūryā1ṃśu-śalākasya $ viśvasyo7pari tiṣṭhataḥ &
vyoma-nīlā3tapatrasya % daṇḍatvam adhirohat // PNc_11.50 //

ādātum avataṃsāya $ svarṇadī-hema-puṣkaram &
yaḥ se1ndranīla-kaṭako % bhuvo bhuja ivo7ddhṛtaḥ // PNc_11.51 //

śikharā3sanna-nakṣatro $ lakṣyate yaḥ pratikṣapam &
sa-śīkara ivo7dasto % hastaḥ pātāla-dantinā // PNc_11.52 //
yasya śṛṅge1ndranīlā1ṃśu- $ śyāmam āditya-maṇḍalam &
kṣaṇaṃ puṭakinī-patra- % chatrā3kṛti vilokyate // PNc_11.53 //

nīlakaṇṭha-priyā kāmaṃ $ kṛta-pañcānana-sthitiḥ &
yasyā7gra-bhūmir gaurī9va % guhā-pīta-payodharā // PNc_11.54 //

adhaḥ-saṃnaddha-medheṣu $ sthitā yasyā7gra-sānuṣu &
prāvṛḍ-vilāsā3lāsyānām % anabhijñāḥ kalāpinaḥ // PNc_11.55 //

induḥ kaṭaka-māṇikyaṃ $ yasya tuṅgasya bhūbhṛtaḥ &
bhuvo yasya ca kāntāyā % mekhalā-maṇir aṃśumān // PNc_11.56 //

kva cit kva cit patantyā yaḥ $ kṛṣṇasāraḥ śaśi-tviṣā &
kaṇḍūyata ivā8sannaṃ % śṛṅgeṇa hi mṛgīṃ niśi // PNc_11.57 //

pāṇḍuḥ śaraddhanair ūrdhvam $ adhastālīvanāsitaḥ &
yaḥ kailāsa ivā8śliṣṭaḥ % paulastya-bhuja-sampradā // PNc_11.58 //

harayaḥ śerate yasya $ matte1bha-vadha-niḥsahāḥ &
guhāsu nakha-nirmukta- % muktā-dantura-bhūmiṣu // PNc_11.59 //

alaka-cyuta-mandāra- $ makaranda-sugandhibhiḥ &
amartya-mithuna-krīḍā % nikuñjair yasya sūcyate // PNc_11.60 //

udañcad-indracāpāni $ nānā-ratnā1ṃśu-pallavaiḥ &
sānūni yasya sevante % dvaye citra-śīnaḥ // PNc_11.61 //

patyā saha vanā1nteṣu $ viharantyā9dri-kanyayā &
nīyante śoṇatāṃ yasya % śilāḥ sālaktakaiḥ padaiḥ // PNc_11.62 //

pratibhānti puras te 'pi $ yasya valmīka-vāmanāḥ &
śailāḥ suvela-kailāsa- % mahendra-malayā3dayaḥ // PNc_11.63 //


__________________________________________

vasiṣṭhā3śrama-varṇanam

ati-svādhīna-nīvāra- $ phala-mūla-samit-kuśam &
munis tapo-vanaṃ cakre % tatre1kṣvāku-purohitaḥ // PNc_11.64 //

hṛtā tasyai1kadā dhenuḥ $ kāma-sargā1dhisūnunā &
kārtavīryārjunene1va % jamadagner anīyata // PNc_11.65 //
[VAR 11.65a: {hṛtā\lem \ed; hṛtvā \buh}; 11.65d: {-sarga+\buh#\lem -sūrga+\ed; }]

sthūlā1śru-dhārā-saṃtāna- $ snapita-stana-valkalā &
amarṣa-pāvakasyā7bhūd % bhartuḥ samid arundhatī // PNc_11.66 //

athā7tharvavidām ādyaḥ $ sa-mantrām āhutiṃ dadau &
vikasad-vikaṭa-jvālā- % jaṭile jātavedasi // PNc_11.67 //
[VAR 11.67c: {-vikaṭa-\lem \ed; -vikala+\buh}]

tataḥ kṣaṇat sa-kodaṇḍaḥ $ kirīṭī kāñcanā1ṅgadaḥ &
ujjagāmā7gnitaḥ ko 'pi % sa-hema-kavacaḥ pumān // PNc_11.68 //

dūraṃ saṃtamasene7va $ viśvāmitreṇa sā hṛtā &
tenā3ninye muner dhenur % dina-śrīr iva bhānunā // PNc_11.69 //

tatas tāpasa-kanyābhir $ ānandā1śru-lavā1ṅkitaḥ &
kapolaḥ pāṇi-paryaṅkāt % sā1śru-lekhād apāsyata // PNc_11.70 //
[VAR 11.70d: {sā1śru-lekhāt-\lem \ed; sādhu-pūjyāt \buh}]


__________________________________________

paramāra-vaṃśa-varṇanam

paramāra iti prapāt $ sa muner nāma cā1rthavat &
mīlitā1nya-nṛpa-cchatram % ātapatraṃ ca bhū-tale // PNc_11.71 //
[VAR 11.71d: {ātapatraṃ\lem \ed; adhipatyaṃ \buh}]

pravartitā1tivistīrṇa- $ sapta-tantu-paramparaḥ &
purāṇa-kūrma-śeṣaṃ yaś % cakārā7mbhonidheḥ payaḥ // PNc_11.72 //

sthāpitair maṇi-pīṭheṣu $ muktā-prālamba-mālibhiḥ &
bhūr iyaṃ yajvanā yena % hema-yūpair apūryata // PNc_11.73 //

praśānta-cintā-santāne $ cireṇa namuci-dviṣi &
amocyatāsta-daityena % yene8rṣyā-kalahaṃ śacī // PNc_11.74 //

vaṃśaḥ pravaṛte tasmād $ ādi-rājān manor iva &
nītaḥ suvṛttair gurutāṃ % nṛpair muktāphalair iva // PNc_11.75 //

tasmin pṛthu-pratāpo 'pi $ nirvāpita-mahī-talaḥ &
upendra iti sañjajñe % rājā sūrye1ndu-saṃnibhaḥ // PNc_11.76 //

sadāgati-pravṛttena $ sīto2cchvasita-hetunā &
hanumate9va yaśasā % yasyā7laṅghyata sāgaraḥ // PNc_11.77 //

śaṅkite1ndreṇa dadhatā $ pūtām avabhṛtais tanum &
akāri yajvanā yena % hema-yūpā1ṅkitā mahī // PNc_11.78 //

atyaccha-daśano1dgacchat- $ aṃśu-lekhā-taraṅgibhiḥ &
dīrghair yasyā7ri-nārīṇāṃ % niḥśvāsaiś cāmārayitam // PNc_11.79 //

tasmin gate narendreṣu $ tad-anyeṣu gateṣu ca &
tatra vākpatirājā3khyaḥ % pārthive1ndur ajāyata // PNc_11.80 //

dīrgheṇa cakṣuṣā lakṣmīṃ $ bheje kuvalayasya yaḥ &
nārīṇāṃ diśatā0nandaṃ % doṣṇā sattārakeṇa ca // PNc_11.81 //

śithilīkṛta-jīvā3śā $ yasmin kopo1nnata-bhruvi &
ninyuḥ śirāṃsi stabdhāni % na dhanūṃṣi natiṃ nṛpāḥ // PNc_11.82 //

vairisiṃha iti prāpaj $ janma tasmāj janā1dhipaḥ &
kīrtibhir yasya kunde1ndu- % viśadābhiḥ saṭāyitam // PNc_11.83 //

paulomī-ramaṇasye7va $ yasya cāpe vilokite &
cakitaiḥ sarasī7va kṣmā % rājahaṃsair amucyata // PNc_11.84 //

śrī-sīyaka iti kṣetraṃ $ yaśasām udabhūt tataḥ &
dilīpa-pratimaḥ pṛthvī- % śukti-muktāphalaṃ nṛpaḥ // PNc_11.85 //

lakṣmīr adhokṣajasye7va $ śaśimauler ivā7mbikā &
vaḍaje9ty abhavad devī % kalatraṃ yasya bhūr iva // PNc_11.86 //

akhaṇḍa-maṇḍalenā8pya $ prajā-puṇyair mahodayam &
kali-saṃtamasaṃ yena % vyanīyata nṛpe1ndunā // PNc_11.87 //

vaśīkṛtā1kṣamālo yaḥ $ kṣmām atyāyatāṃ dadhan &
rājyā3śramam alaṃcakre % rājārṣiḥ kuśa-cīvaraḥ // PNc_11.88 ] //

smita-jyotsnā-daridreṇa $ bāṣpa-srāvi-mukhe1ndunā &
śaśaṃsur vijayaṃ yasya % rudra-pāṭī-pati-striyaḥ // PNc_11.89 //

akaṅkaṇam akeyūram $ anūpuram amekhalam &
hūṇā1varodha-vaidhavya- % dīkṣā-dānaṃ vyadhatta yaḥ // PNc_11.90 //


__________________________________________

nāyaka-varṇanam

ayaṃ netro1tsavas tasmāj $ jajñe devaḥ pitṛ-priyaḥ &
jagat-tamo-'paho netrād % atrer iva niśākaraḥ // PNc_11.91 //

śrīmad-vākapatirājo 'bhūt- $ agrajo 'syā7graṇīḥ satām &
sagarā3patya-dattā1bdhi- % parikhāyāḥ patir bhuvaḥ // PNc_11.92 //

atīte vikramāditye $ gate 'staṃ sātavāhane &
kavi-mitre viśaśrāma % yasmin devī sarasvatī // PNc_11.93 //

cakrire vedhasā nūnaṃ $ nirvyājau3dārya-śālinaḥ &
te cintā-maṇayo yasya % nirmāṇe paramāṇavaḥ // PNc_11.94 //

yaśobhis indu-śucibhir $ yasyā7cchatara-vārijaiḥ &
apūryatā iyaṃ brahmāṇḍa- % śuktir muktāphalair iva // PNc_11.95 //

śriyaṃ nīlā1bja-kāntyā yaḥ $ praṇayibhyo dadau dṛśā &
arātibhyaś ca sahasā % jahre nistriṃśa-lekhayā // PNc_11.96 //

aṃsaḥ sa-valkala-granthiḥ $ sa-jaṭā-pallavaṃ śiraḥ &
cakre yenā7hita-strīṇām % akṣa-sūtrā1ṅkitaḥ karaḥ // PNc_11.97 //

puraṃ kāla-kramāt tena $ prasthitenā7mbikāpateḥ &
maurvī-kiṇā1ṅkavaty asya % pṛthvī doṣṇi niveśitā // PNc_11.98 //

praśasti parito viśvam $ ujjayinyāṃ puri sthitaḥ &
ayaṃ yayāti-mandhātṛ- % duṣyanta-bharato1pamaḥ // PNc_11.99 //

anenā7staḥ kapoleṣu $ pāṇḍimā ripu-yoṣitām &
samāhṛtye7va tad-bhartṛ- % yaśaso bāhu-śalinā // PNc_11.100 //

sadā sama-karasyā7sya $ lakṣmī-kula-gṛhasya ca &
sindhurāja iti vyaktaṃ % nāma dugdho1dadher iva // PNc_11.101 //

anena vihitāny atra $ yat sāhasa-śatāny ataḥ &
navīna-sāhasā1ṅko 'yaṃ % vīra-goṣṭhīṣu gīyate // PNc_11.102 //

vindhyā2ntaś caratā9nena $ mṛgayā4sakta-cetasā &
kanyā śaśiprabhā nāma % nāga-sūtir adṛśyata // PNc_11.103 //

adṛśyair atha sā nāgair $ asya pārśvād anīyata &
tām anveṣṭuṃ praviṣṭena % kutūhala-balād iha // PNc_11.104 //

sa-maṇi-stambham agre 'tha $ dhāma hiraṇmayam &
tatra mūrtā tataḥ sindhur % indu-sūtir vilokitā // PNc_11.105 //

akṛtā1tithyam etasya $ bhakti-namrasya sā tataḥ &
nītā pṛṣṭena cai7tena % sva-vārtāyām abhijñatām // PNc_11.106 //

tato vajrāṅkuśo1dyāna- $ hemā1bjā3hṛti-sāhasam &
hetuḥ śaśiprabhā2vāpter % vivṛtyā8veditas tayā // PNc_11.107 //

asūcayat prasaṅgena $ triviṣṭapa-ripor atha &
udagram asure1ndrasya % vīryaṃ vajrāṅkuśasya sā // PNc_11.108 //

tatas tam pratyamarṣo 'sya $ jhaṭity aṅkurito hṛdi &
anyatra vīra-vṛtter yad % ayam ekānta-matsarī // PNc_11.109 //

panthāḥ puro 'surasyā7sya $ prāñjaleḥ śaṃsitas tayā &
asūcyatā7grataś cai7tat- % amoghaṃ darśanaṃ tava // PNc_11.110 //

athe7daṃ ratna-valayaṃ $ dattvā9smai samam āśiṣā &
kāntā tirohitā sā ca % purukutsasya bhūpateḥ // PNc_11.111 //

athai7tena gṛhīte9yaṃ $ yātrā vajrāṅkuśaṃ prati &
eṣā ca sukṛtair dṛṣṭā % pāda-padma-dvayī tava // PNc_11.112 //


__________________________________________

vaṅkumuni-vākyam

ity uktvā sūkti-caturo $ virarāma ramāṅgadaḥ &
ādade munir apy udyat- % dantā1ṃśu-śabalaṃ vacaḥ // PNc_11.113 //

aho purāṇa-rājārṣi- $ santāna-kathayai9tayā &
puṇyayā hṛtam ātmānam % adhunā manmahe vayam // PNc_11.114 //

avaśyam-bhāvinī tatra $ siddhiḥ sāhasikasya te &
śalyaṃ triviṣṭapasyā7sya % hṛdayād uddhariṣyasi // PNc_11.115 //

eṣa vajrāṅkuśasyā8jau $ nā7kṛtvā9ntaṃ nivartitā &
bhujo bhuvana-bhartus te % diṅnāga-kara-pīvaraḥ // PNc_11.116 //

vadhūs tavā7cireṇā7tra $ bhaviṣyati śaśiprabhā &
yathā kuvalayāśvasya % divaḥ-kanyā madālasā // PNc_11.117 //

sthiro bhava mitaṃ kālaṃ $ sthitvā9smin nas tapovane &
tvayā vinīyatām eṣa % dīrgh-adhva-janitaḥ śramaḥ // PNc_11.118 //


__________________________________________

sindhurāja-vākyam

ity ukte muninā sa atha $ rāje1ndur idam abravīt &
ājñā vilaṅghyate tāta % tava kena jagad-guroḥ // PNc_11.119 //

atha kramo1nmīlita-sauhṛdāsu $ kathāsv anekāsu mithaḥ-kṛtāsu &
viśramyatām ity avadan maharṣiḥ % patiṃ pṛthivyāḥ prathita-prabhāvaḥ // PNc_11.120 //

devas tataḥ sa muni-kalpitam indranīla- $ paryaṅkavat kanaka-vedi-sanātha-madhyam &
adhyāsta ratna-sadanaṃ parito vitāna- % vyālambita-mauktika-lataṃ navasāhasāṅkaḥ // PNc_11.121 //

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite Vaṅku-maharṣi-darśanaṃ nāma daśamaḥ sargaḥ


************************************************


dvādaśaḥ sargaḥ

atha mānava-mīnalakṣmaṇo $ maṇi-paryaṅka-gatasya tasya sā &
apatat phaṇi-rāja-kanyakā % jagad-ekābharaṇam smṛteḥ pathi // PNc_12.1 //

vyadhita praṇayaṃ dṛśāṃ puraḥ $ kamanīyeṣu sa yeṣu vastuṣu &
janito1tkalikā-śataiḥ sas tair % arater āyatanaṃ vyadhīyata // PNc_12.2 //

muhur aṅga-latā-vivartanaiḥ $ śvasitaiḥ śūnya-vilokanena ca &
kṣiti-bhartur upānta-vartinā % madanākalpakam anvamīyata // PNc_12.3 //

kadalī-dala-datta-māruto $ hṛdaya-nyasta-mṛṇāla-kandalaḥ &
atha tasya babhūva yatnavān % upacāre śiśire ramāṅgadaḥ // PNc_12.4 //

abhavad dvayam eva bhūpateḥ $ smara-taptasya mano-vinodanam &
sudṛśaḥ saḥ karā1tithiḥ śaraḥ % saś ca hāraḥ stana-candanā1ṅkitaḥ // PNc_12.5 //

madanā1ntarito 'pi laṅghitaḥ $ pathi jātena pariśrameṇa sa &
stimitaḥ kṣaṇam āsta kaumudī- % viśada-kṣauma-tirohitā3nanaḥ // PNc_12.6 //

atha pārśva-careṇa sādaraṃ $ mṛdu-saṃvāhita-pāda-pallavaḥ &
saḥ kuraṅga-dṛśe9va nidrayā % caturaṃ locanayor acumbyata // PNc_12.7 //

sva-puro1pavane samutsukaḥ $ sumukhīṃ svapna-prathena pārthivaḥ &
avataṃsita-hema-paṅkajām % atha tām aṅka-gatāṃ vyalokayat // PNc_12.8 //

abhikāntam apāṅga-pātinā $ jita-nīlā1bja-dalena cakṣuṣā &
dadhatīm apavartitaṃ hriyā % mukham āpāṇḍu-kapola-maṇḍalam // PNc_12.9 //

śarad-indu-marīci-nirmalaṃ $ vigalad-vepathunā stanā1ṃśukam &
muhur ākṣipatīm alakṣitam % ślatha-muktā-valayena pāṇinā // PNc_12.10 //

nava-pallava-kāntinā kim $ apy acirā1vāsita-puṣpa-ketunā &
lalitām adhareṇa bibhratīṃ % mukha-candrā1ṃśu-saṭāṃ smita-cchaṭām // PNc_12.11 //

jagad-eka-vilokano1tsave $ vapuṣi sveda-kaṇair alaṅkṛtām &
uditām iva mandarā3hatāt % udadher lagna-sudhā-lavāṃ śriyam // PNc_12.12 //

valitā3hita-niḥsahā1ṅguli- $ sva-kara-śleṣa-viśeṣa-kampini &
pulakiny adhikaṃ vimuñcatīṃ % cakitaṃ vāma-kuce vilocane // PNc_12.13 //

atibhāsura-ratna-kuṇḍalām $ atikāntā3yata-hāra-maṇḍalām &
jaghana-ślatha-hema-mekhalām % asameṣor adhidevatām iva // PNc_12.14 //
[SYNTAX: kulakam]


__________________________________________

nāyako1ktiḥ

atha sasmitam ātta-vepathuḥ $ patito manmatha-patriṇāṃ pathi &
iti tāṃ praṇayā3rdra-girā % saḥ kilā7mbhoja-mukhīm avocat // PNc_12.15 //

valitaṃ na vibhāti pṛṣṭhataḥ $ kabarī-kāntam idaṃ tavā8nanam &
ayi nīla-payodha-lekhayā % saḥ pariṣvaṅgam ive7ndu-maṇḍalam // PNc_12.16 //

idam aṅgada-vartinā karair $ maṇinā ruddham ive8ritaṃ hriyā &
na samarthamitopavartituṃ % vadanaṃ te lalitā1ṅgi kā gatiḥ // PNc_12.17 //

idam ardha-vilokitā1dharaṃ $ madhurā1pāṅga-taraṅgite3kṣaṇam &
śriyam ātanute sitā1sitaṃ % sutanu try-aśru-vilokitaṃ tava // PNc_12.18 //

militas tava gaṇḍa-lekhayā $ sudati sveda-lavā3rdra-patrayā &
kim api spṛhaṇīya eṣa me % marud-āsanna-divā1nta-śītalaḥ // PNc_12.19 //

ayam utpalaḥ-patra-locane $ tava bimbā1dhara-pāṭala-cchaviḥ &
avalokaya kartum īhate % padam astā1cala-cūlake raviḥ // PNc_12.20 //

durita-ghnam idaṃ sudarśanaṃ $ dadhatā bimbam anūru-sāratheḥ &
smara-lakṣmi vihāyasā9munā % tava kṛṣṇena hṛte vilocane // PNc_12.21 //

aravinda-kareṇa lohitaṃ $ kamalinyā dhṛtam ātapā3śukam &
idam uṣṇakareṇa kṛṣyate % valitenā7para-dig-vadhūṃ prati // PNc_12.22 //

karuṇā2rpita-locanaṃ mithaḥ $ krama-viśleṣa-galad-bisā1ṅkuram &
idam ārdrayatī7va me mano % mithunaṃ mānini cakravākayoḥ // PNc_12.23 //

avalokaya bhīru samprati $ tritayena tritayaṃ viyujyate &
dyumaṇiḥ prabhayā, śriyā9mbujaṃ % priyayā sā1śrur ayaṃ vihaṅgamaḥ // PNc_12.24 //

idam ambara-palvalo1darād $ atitāmra-dyuti kāla-dantinā &
ravi-vāriruhaṃ nirasyate % kanaka-snigdha-mayūkha-kesaram // PNc_12.25 //

paricumbati vāruṇīṃ diśaṃ $ purato rāga-hṛte vivasvati &
dig iyaṃ śatamanyu-lāñchitā % bhavati śyāma-mukhī mito1dari // PNc_12.26 //

iha bhānty atilohitā3tapa- $ stabakāḥ paśya vanā1nta-bhūmayaḥ &
tapanā1nugamo1tsavā1ṅkitā % dina-lakṣmye9va padaiḥ sayāvakaiḥ // PNc_12.27 //

madirā2kṣi puro 'valokyatām $ aparasyā8maya-mānato diśi &
stimitām avagāhate gatiṃ % guru-gotra-skhalitā3kulo raviḥ // PNc_12.28 //

amunā śatapatra-bandhunā $ sahasā sundari yad yad ujjhitam &
samam adri-guhā-mukha-sthitais % timirais tat tad itaḥ-kaṭākṣitam // PNc_12.29 //

viramannayi pallavā1dhare $ sura-vīthī-pathiko virocanaḥ &
ayam asta-girer niṣīdati % sva-karā3mṛṣṭa-śilā-tale tale // PNc_12.30 //

iyam aśru-taraṅgitāṃ dṛśaṃ $ dvitaye cakra-vadhūr vimuñcati &
nava-kuṅkuma-lohite ravau % dayite cāndra-viyoga-viklave // PNc_12.31 //

calito 'si vada kva māṃ vinā $ virahaṃ soḍhum ahaṃ na te kṣamā &
kṛta-paṅkaja-kuḍmalā1ñjalir % nalinī kāntam itī7va yācate // PNc_12.32 //

anupuñjita-piṅga-dīdhiti- $ druta-lākṣā2ruṇa-darpaṇo1pamam &
parato 'sta-girer idaṃ galaty % anavadyā1ṅgi pataṅga-maṇḍalam // PNc_12.33 //

sarale saha vārija-śriyā $ nibhṛtaṃ kvā7pi gataḥ sa bhāskaraḥ &
vada tena vinā9bjinī kathaṃ % kṣaṇadām adya natā1ṅgi neṣyati // PNc_12.34 //

sphuṭa-vidruma-rājinai9kataḥ $ sadṛśaṃ jātam udañcatā nabhaḥ &
sudati tvad-apāṅga-paṭale % paṭu sāndhye mahasi prasarpati // PNc_12.35 //

paripiñjaritā1sitā1mbarair $ nibiḍaiḥ kaṃ na haranti hāribhiḥ &
ayi sāyam imāḥ payodharair % dhṛta-sandhyā4tapa-kuṅkumair diśaḥ // PNc_12.36 //

kṣaṇadā2bhimukhena khaṇḍitā $ nanu sandhyā tamasā manasvinī &
kupite9va nivartate javāt % ativācāla-vihaṅga-nūpuram // PNc_12.37 //

tava caṇḍi viḍamayaty adas $ tanu-sandhyā4tapa-liptam ambujam &
maṇi-kuṇḍala-kānti-saṅkarāt % idam ātāmra-kapolam ānanam // PNc_12.38 //

uditāni tamāṃsi sā ca te $ dayitā dainyam upaiti padminī &
dina-bhartur itī7va śaṃsituṃ % sahasā sundari sandhyayā gatam // PNc_12.39 //

nihitaṃ bali-dīpakeṣu tat $ tapanenā8śu mahaḥ kṛśo1dari &
sva-śara-sphuritaṃ manobhuvā % tava sa-vṛīḍa-vilokiteṣv iva // PNc_12.40 //

atasī-kusumo1pamaṃ mukhe $ tad anu tvat-kuca-cūcuka-dyuti &
atha bāla-tamāla-māṃsalaṃ % prasṛtaṃ saṃprati sarvatas tamaḥ // PNc_12.41 //

taru-koṭara-mūka-śārikaṃ $ nija-nīḍā1ṅka-nilīna-kokilam &
karabho3ru sa-nidra-barhiṇaṃ % pramodo1dyānam idaṃ nimīlati // PNc_12.42 //

prasṛtair giri-kandaro1darāt $ idam indīvara-dāma-kāntibhiḥ &
adhunā timirair vigāhyate % bhuvanaṃ padma-saraś ca dantibhiḥ // PNc_12.43 //

timirā1ñjana-bhakti-śobhinā $ dhavalenā8yata-pakṣma-paṅktinā &
amunā bhavatī9va cakṣuṣā % kumudenai7ti rucaṃ kumudvatī // PNc_12.44 //

udara-sthitayoḥ kutūhalāt $ alinoḥ śrotum ivā7sphuṭaṃ vacaḥ &
kamalasya nilīya niścalaṃ % dala-sandhiṣv avatiṣṭhate tamaḥ // PNc_12.45 //

tarale 'tisitā1sita-dyutāv $ iha dolāyitam īkṣaṇa-dvaye &
likhitā1garu-patra-lekhayos % timiraṃ mūrcchati te kapolayoḥ // PNc_12.46 //

uḍubhiḥ kham itas tataḥ kṣaṇād $ uditair bhaṅgura-keśi bhāty adaḥ &
atigāḍha-dino1ṣṇa-janmabhiḥ % paritaḥ sveda-lavair ivā7ṅkitam // PNc_12.47 //

śabalaṃ śaśalāñchana-tviṣā $ sa-tamaḥ paśya mahendra-diṅ-mukham &
acalendrasutā-smita-cchavi- % churitaṃ kaṇṭham umāpater iva // PNc_12.48 //

ahi-rāja-sute vilokyatām $ iyam indoḥ prathamo1dgatā kalā &
ayi bhāti yayā indra-diṅ-mukhe % pramade9vā8rdra-nakhā1ṅka-rekhayā // PNc_12.49 //

yadi kautukam āyate3kṣane $ na cirād eva sudhā4rdrayā9nayā &
aravinda-dala-dyutau kare % mṛdu līlā-valayaṃ karomi te // PNc_12.50 //

anavadyam itaḥ puraḥ sthitaṃ $ viditaṃ kiṃ śaśinā tavā8nanam &
nabhasaḥ sahasā9ṅkam eṣa yan % na kalaṅka-trapayā9dhirohati // PNc_12.51 //

idam udgatam indu-maṇḍalaṃ $ dig iyaṃ paśya bibharti lakṣmavat &
tvam ivā7ccha-kapola-maṇḍala- % sphuṭa-kālā1garu-patram ānanam // PNc_12.52 //

vigalat-timirā1ṃśuke śanaiḥ $ spṛśati vyaktim ādhīra-tārake &
iha paśya niśā-vadhū-mukhe % sphurati śveta-marīci-kuṇḍalam // PNc_12.53 //

ayam ullikhati dhruvaṃ karair $ vidhur indīvara-locane tamaḥ &
kumudeṣu tathā hi dṛśyatāṃ % nipatanty asya lavā ivā7layaḥ // PNc_12.54 //

idam añjana-nīlam āhataṃ $ pihitā3śaṃ tuhinā1ṃśunā karaiḥ &
acalendra-guhāsu līyate % śanakaiḥ saṃkucitaṃ punastanaḥ(?) // PNc_12.55 //

masṛṇo1llasad-aṃśu-maṇḍala- $ chalataḥ paśya divaḥ-kṛte 'nayā &
iyam indu-samudgakā3dito % niśayā hāra-late9va kṛṣyate // PNc_12.56 //

yad abhūt tamasā jagat tathā $ pihite puṣkara-patra-locane &
tad idaṃ parataḥ prakāśitam % śaśinā kuṅkuma-kanda-pāṇḍunā // PNc_12.57 //

prasṛte9va vilocano1dare $ tilake saṅkucite9va cāndena &
kalite9va natā1ṅgi lakṣyate % tava muktā-valayeṣu candrikā // PNc_12.58 //

kucayoḥ pratibimbitaḥ samaṃ $ vidhur eko 'pi bhavaty ayaṃ dvidhā &
vidhine9va vibhinna-saṃpuṭas % tava lāvaṇya-sudhā-samudgakaḥ // PNc_12.59 //

hṛta-mugdha-madhūka-śobhayor $ anayoḥ pannaga-loka-kaumudi &
tava candra-kalāḥ kapolayoḥ % patitāḥ sparśa-kutūhalād iva // PNc_12.60 //

ayam indu-mukhi tvayā yathā $ samupaiti spṛhaṇīyatāṃ janaḥ &
anayai9ṣa samāgatas tathā % niśayā paśya kuraṅga-lāñchanas // PNc_12.61 //

dhanuṣi kriyate 'dhirohaṇaṃ $ smara-maurvī-latayā tanū1dari &
śaśine0ritayā samucchrite % pulinā1drau ca payodha-velayā // PNc_12.62 //
kṛta-cāṭu-śataiḥ parasparaṃ $ makarandā3rdra-rajaḥ-sugandhiṣu &
sthitam antaramīṣu sāṃprataṃ % bhramaraiḥ puṣkara-vāsa-veśmasu // PNc_12.63 //

marutā suhṛde9va vījitaṃ $ kumudā3moda-mucā śanair itaḥ &
svapiti praṇayā3rdrayor idaṃ % mithunaṃ mānini rājahaṃsayoḥ // PNc_12.64 //

ayi cakra-vadhūr iyaṃ puraḥ $ karuṇaṃ kūjati hā tapasvini &
iha sākṣitayā9lam āvayor % ucitaṃ gantum ataḥ kṛpāvati // PNc_12.65 //

iti bhū-tala-vāsavaḥ sas tām $ abhidhāya pramadāṃ priyaṃvadaḥ &
praviveśa tayā9samaṃ kila % pramanāḥ keli-nagendra-kandaram // PNc_12.66 //

jhaṭiti sphuṭa-bhāva-saṅkarāṃ $ madhurā-maṅgalatāṃ dadhānayā &
śaśi-kānta-śilā-talaṃ tataḥ % saḥ kilā7dhyāsta tayā yuvā9nvitaḥ // PNc_12.67 //

tad anu trapayā parāṅmukhīṃ $ pulakā1laṅkṛta-pīvara-stanīm &
saḥ kilā7ñcita-cāṭur ānayat % sumukhīṃ tām anukūla-vṛttitām // PNc_12.68 //

atha manthara-locanaṃ hriyā $ vinamat-smera-mukhaḥ smitā1nncitam &
so dadarśa kila prajeśvaraḥ % sudṛśaḥ svinna-kapolam ānanam // PNc_12.69 //

yad alaṃ kila mānavaty abhūd $ ṛjuvannendumukhī kilai8kṣat &
likhite9va kilā8sta yat paraṃ % nṛpates tena manaḥ kilā8harat // PNc_12.70 //

parimṛjya mukhaṃ vilāsinā $ śravaṇe1ndīvara-reṇu-rūṣitam &
sudṛśaḥ śama-vāri-paṅkilāt % alakāntas tilakād apāsyata // PNc_12.71 //

atha tāṃ śithilīkṛta-trapām $ asama-prema-hṛtaḥ kile8śvaraḥ &
smara-keli-kalā-rasa-jñatām % anayad-yūtha-patir vaśām iva // PNc_12.72 //

śithilā3kula-keśa-pāśayā $ parimṛṣṭā3rdra-kapola-patrayā &
viralā1dhara-ratna-rāgayā % sulabha-sveda-mukhe1ndu-bimbayā // PNc_12.73 //

truṭito1jjhita-hāra-lekhayā $ nibiḍā3śleṣa-kṛśā1ṅga-rāgayā &
asamagra-nakhā1ṅga-maṇḍita- % stana-vinyasta-sa-kampa-hastayā // PNc_12.74 //

adhikā1dhika-jāta-lajjayā $ mṛdu-mīlan-nayana-tribhāgayā &
atha kām api nirvṛtiṃ tayā % saḥ kilā8pat phaṇi-rāja-kanyayā // PNc_12.75 //
[SYNTAX: kulakam]

dadatā nalinī-dalā1nilaṃ $ vikasat-sveda-kaṇe kuca-dvaye &
caturaṃ kila dīrgha-cakṣuṣas % tad anu klāntir anena cic-chide // PNc_12.76 //

atha sa-trapayā dhṛtā1ṃśukāṃ $ jaghana-srasta-visūtra-mekhalām &
avataṃsita-locano1tpalāṃ % nijam aṅkaṃ lalanāṃ nināya ca // PNc_12.77 //

sudṛśaḥ saḥ kilā1nyataścutaṃ(?) $ sva-pade mauli-maṇiṃ nyaveśayat &
akaroc ca kilā7ruṇā1ṅgulir % lalitā3vartana-kuñcitān kacān // PNc_12.78 //

paśyā7tra darpaṇa-tale likhitā maye9yaṃ $ patrā3valī taruṇi te valitā3nane9ti &
svapnā1ntara-praṇaya-jalpitam ātma-bhartur % aśrūyata smita-mukhena ramāṅgadena // PNc_12.79 //

atha śuci paṭhatā śukena sāma $ sphuṭam uṭajā1ṅgaṇa-pādapa-sthitena &
viracita-dayitā-samāgamasya % prasabham abhajyata pārthivasya nidrā // PNc_12.80 //

jhaṭiti vigate svapnā3yāta-priyā-nava-saṅgame $ puno 'pi tathā tat-pratyāśā-nimīlita-locanaḥ &
likhita iva saḥ kṣmāpālo 'bhūt kṣaṇaṃ nanu tādṛśām % api manasijo dhairyaṃ lumpaty aho bata sāhasam // PNc_12.81 //

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye phaṇi-rāja-sutā-svapna-samāgamo nāma dvādaśaḥ sargaḥ

************************************************


trayodaśaḥ sargaḥ

tatas tathā pañcaśara-pratāritaḥ $ sa-jṛmbham unmīlayati sma locane &
kṛtā1ṅguli-śleṣa-vivartito1llasat- % bhujā1ṃsa-sampīḍita-kuṇḍalo nṛpaḥ // PNc_13.1 //

saḥ saṅgataṃ yan mṛga-śāva-cakṣuṣaḥ $ śramā3pta-nidraḥ sphuṭam anvabhūd iva &
jhaṭity abhūj jāgrad-avasthayā9sya tat % purātanā3lekhyam ivā7sphuṭaṃ hṛdi // PNc_13.2 //

kucā1ṅga-rāgaḥ kṛśa-madhyayā tayā $ mayi dhruvaṃ saṅkramito bhaved iti &
śanaiḥ sa nidrā-kaluṣeṇa cakṣuṣā % parāmamarśā7ṅgam anaṅga-mohitaḥ // PNc_13.3 //

apāsya vāme1tara-karṇa-bhūṣaṇaṃ $ tathā śarair enam avākirat smaraḥ &
yathā9sya dhairyaṃ galati sma mānasāt % sa-vikriyaṃ śukti-puṭād iva udakam // PNc_13.4 //

dṛśaṃ viṣāda-stimitām upāntage $ niveśya tenā7tha niśaśvase &
yathā muhuḥ śyāmalatāṃ jagāhire % vitāna-muktā-phala-jālaka-srajaḥ // PNc_13.5 //


__________________________________________

ramāṅgada-vākyam

kayā nu sāraṅga-dṛśā9si kāritaḥ $ kapola-patrā3vali-kalpana-śramam &
tam ity avocat parihāsavān atho(?) % ramāṅgadaḥ kiṃ-cid iva ślathā1ṅgadam // PNc_13.6 //

tataḥ sa muktā-sitam ādadhat smitaṃ $ jita-pravāla-tviṣi danta-vāsasi &
śaśaṃsa tasmai bhujage1ndra-kanyakā- % samāgamaṃ svapnajam abja-locanaḥ // PNc_13.7 //

tad-āśrayai9vā7nucareṇa vardhitā $ kathā-sudhe9vā7sya tato vilāsinaḥ &
abhūt paraṃ manmatha-tāpa-śāntaye % na padminī-patra-marun na candanam // PNc_13.8 //

ajāyatā7ntaḥkaraṇena tāmyatā $ na hema-padmā3haraṇāya satvaram &
bhujaḥ sadā rakṣaṇa-dīkṣitaḥ kṣiter % amandam aspandata cā7sya dakṣiṇaḥ // PNc_13.9 //

__________________________________________

vaṅku-muner āgamanam

tataḥ pinaddho1jjvala-hema-valkalaṃ $ vahantam aṃsā1rdha-vilambinīr jaṭāḥ &
sa-nātha-vāme1tara-pāṇi-paṅkajaṃ % parisphurantyā sphaṭikā1kṣamālayā // PNc_13.10 //

viśāla-netrā3bharaṇair anudrutaṃ $ sadai9va darbhā1ṅkura-lālitair mṛgaiḥ &
sa-śiṣyam abhyāgatam aṅganā2ntike % viśāmpatir vaṅku-maharṣim aikṣata // PNc_13.11 //

vimukta-paryaṅka-talaḥ sa-saṃbhramaṃ $ nirīkṣya sadyo maṇi-mandirād bahiḥ &
kirīṭa-ratna-dyuti-dīpta-bhū-talaṃ % praṇāmam asmai saś cakāra sādaram // PNc_13.12 //

tataḥ kṛtā3śīr maṇi-vedikā4stṛte $ munir nyaṣīdat sa-kuraṅga-carmaṇi &
saś cā8sanatvaṃ tad-anujñayā0nayan % nṛpa-candrāś candramaṇeḥ śilā-talam // PNc_13.13 //


__________________________________________

muni-praśnaḥ

api śrameṇā8yata-mārga-janmanā $ tanur mahārāja tave7yam ujjhitā &
muniḥ praharṣeṇa kṛtā1rhaṇas tadā % sa rāja-cūḍāmaṇim ity apṛcchata // PNc_13.14 //


__________________________________________

bhūpati-vākyam

athā7dadhad vaktra ivā7mśukā1ñcalaṃ $ tuṣāra-pāṇḍu-prasṛtair dvijā1ṃśubhiḥ &
akṛtrima-praśraya-peśalaṃ vacaḥ % sa bhūpatir vaktum iti pracakrame // PNc_13.15 //

amī sahante mama tāta na śramaṃ $ praṇāma-lagnās tava pāda-pāṃsavaḥ &
kiyac ciraṃ candra-marīci-cumbite % padaṃ nidhatte kumude dina-klamaḥ // PNc_13.16 //


__________________________________________

kapi-darśanam

nṛ-loka-pātāla-talā3śraye mithaḥ $ kathā2nubandhe śithilībhavaty atha &
paryāṇa-paryutsuka-mānaso muniḥ % sa yāvad āpraṣṭum iyeṣa pārthivaḥ // PNc_13.17 //

anena tāvad dadṛśe puraḥ-sthito $ viśāla-lāṅgūla-lato valī-mukhaḥ &
adhaḥ-sthalī-nirgata-jahnu-kanyako % himo1jjvalaḥ pāda ivā7mbikā-guroḥ // PNc_13.18 //

kareṇa bibhran-madhu-matta-keralī- $ kapolavat-pāṭala-kānti dāḍimam &
ahar-mukhā3kṛṣṭa-pataṅga-maṇḍalaḥ % phalā3śayā bāla ivā7ñjanīsutaḥ // PNc_13.19 //
[SYNTAX: sandānitakam]


__________________________________________

phalā1rpaṇam

dvayor ivā7rthaḥ khalu dharma-kāmayos $ tayos triloka-spṛhaṇīyayoḥ kapiḥ &
munī1ndra-bhū-candramasoḥ sthito 'ntare % tapasvibhiḥ smera-mukhair adṛśyata // PNc_13.20 //

athā7rpitaṃ tena phalaṃ tadā0dade $ sa vismito madhyama-loka-vāsavaḥ &
japā2ruṇaṃ mārutine9va maithilī- % śikhaṇḍa-ratnaṃ daśakaṇṭha-śāsanaḥ // PNc_13.21 //

akṛtrima-śrī-nilayena rāgiṇā $ narendra-cihnā1ṅkita-hasta-śobhinā &
suvṛttatām udvahatā svabhāvataḥ % sas tena reje bhṛśam ātmanā yathā // PNc_13.22 //

ajāta-pākasya navā3tapā1dhikāṃ $ punaḥ punas tasya vilokya śoṇatām &
nava-pravālo1pamam eṇa-cakṣuṣaḥ % smaran sa bimboṣṭḥam avāpa śūnyatām // PNc_13.23 //

athā7sya sīdan-maṇibandhanāt karād $ avāñcataḥ kampa-visūtritā1ṅguleḥ &
papāta paścād iva hema-kuṭṭime % tad asphutad drāg iva dāḍimī-phalam // PNc_13.24 //

tad-antarāt kiṃśuka-kānti-taskaraḥ $ sphuran-maṇīnāṃ nikaro 'tha niryayau &
udarciṣaḥ puṣpa-śarāsana-krudhā % kaṇo1tkaras tryambaka-locanād iva // PNc_13.25 //

atha dvayenā7vani-pāka-śāsanaḥ $ sa vismayasyā7gra-mahīm anīyata &
vanau1kasā tena vinīta-vṛttinā % vikīrṇa-bhāsā maṇi-dāḍimena ca // PNc_13.26 //

saś cā7dbhuta-prābhṛta-toṣitaḥ kare $ cakāra revā-maṇi-kaṅkaṇaṃ kapeḥ &
ghanā1tyaya-ṛtor nijam indu-pāṇḍure % payoda-khaṇḍe harivāḍ ivā8yudham // PNc_13.27 //

tataḥ sudhā-sūtim ivo7jjhitā3kṛtir $ navā1ñjana-śyāmalayā9ṅga-lekhayā &
nṛpaḥ kṣaṇād eva vicitra-bhūṣaṇam % pumāṃsam agre na hariṃ tam aikṣata // PNc_13.28 //

kṛtā3natir vismita-mānase munau $ ramāṅgade sādara-mukta-locanaḥ &
vyadhāt praṇāmaṃ saḥ kṛtā1ñjalir nṛpe % kapola-vellat-kaladhauta-kuṇḍalaḥ // PNc_13.29 //


__________________________________________

muni-kṛtaḥ praśnaḥ

alaṅkṛtaḥ kasya vadā7nvayas tvayā $ padaṃ kva te kiṃ ca kapir bhavān abhūt &
tam evam āha sma sa-vismayo3rmiṇā % nṛpeṇa sākūta-vilokito muniḥ // PNc_13.30 //
[COM {āha past tense}]


__________________________________________

śaśikhaṇḍa-vākyam

tataḥ sa mugdhe1ndu-mayūkha-bandhubhiḥ $ prasādayan danta-marīcibhir diśaḥ &
navā1mbu-bhārā3lasa-nīradā3valī- % nināda-dhīrām iti vācam āde // PNc_13.31 //

śikhaṇḍa-ketoḥ śaśikhaṇḍa ity ahaṃ $ mun-indra vidyādhara-śāsituḥ sutaḥ &
surā1ṅganā2dhyāsita-ratna-kandhare % mamā7dhivāsaḥ śaśikānta-parvate // PNc_13.32 //

rathāṅgapāṇeḥ pratimā samudrataḥ $ svayaṃ mahānīla-mayī vinirgatā &
iti pravādaḥ param īkṣituṃ ca tāṃ % gatā maṇidvīpam itaḥ purastriyaḥ // PNc_13.33 //

mamā7pi tasyām adhikaṃ kutūhalaṃ $ tad ehi yāvaḥ kṛta eṣa te 'ñjaliḥ &
kadā cid evaṃ sahaso9pasṛtya māṃ % priyā yayāce praṇipatya mālatī // PNc_13.34 //
[SYNTAX: sandānitaka]

tataḥ kham indīvara-nīlam ekatas $ tayā saho7tpatya javena gacchataḥ &
sas tāta śailendra-bhara-kṣamaḥ kṣaṇāt % papāta me locana-gocare 'rṇavaḥ // PNc_13.35 //

upoḍha-nānā-maṇi-mauktiko1tkaraiḥ $ karair ivo8rdhvaṃ prasaradbhir ūrmibhiḥ &
anarghyam arghyaṃ jagad-eka-cakṣuṣe % samudyato dātum ivā7ṃśu-māline // PNc_13.36 //

nava-pravāla-dyuti-pāṭalo1daraḥ $ karo murārer iva śārṅga-lāñchitaḥ &
alaṅkṛto jahnu-maharṣi-kanyayā % pṛthur jaṭā-jūṭa ivā7ndhaka-dviṣaḥ // PNc_13.37 //

udagra-kallola-kadarthita-grahair $ agādha-pātāla-talā1vagāhibhiḥ &
diśo nirundhan nava-megha-nādibhir % nimagna-diṅnāga-madā3vilair jalaiḥ // PNc_13.38 //

samedhita-śrīr abhitas talo1tthitaiḥ $ sphuran-maṇi-stoma-mayūkha-dāmabhiḥ &
yugā1nta-jīmūta-śato1dayā1rpitaiḥ % puloma-kanyā-pati-kārmukair iva // PNc_13.39 //

upānta-viśrānta-payoda-maṇḍalair $ jala-dvipa-prastuta-vapra-kelibhiḥ &
ciro1llasad-dvīpa-dhiyā samīkṣitair % viśāla-netrais timibhiḥ kṛtā1dbhutaḥ // PNc_13.40 //

sujāta-kāṭhiṇya-payodharāḥ spṛhām $ upāharantīḥ pathi tādṛśoḥ pathi &
kva cid dadhānaḥ śarad-indu-peśalāḥ % śilāsu śuktīr jala-mānuṣīr iva // PNc_13.41 //

nijau1gha-sīmantita-sānu-kardamair $ bṛhad-darī-puñjita-ratna-rāśibhiḥ &
adhaḥ praviṣṭo1ddhṛta-kacchapo1ddhṛtair % mahā2calair ullikhitā1mbaraḥ kva cit // PNc_13.42 //

sa-vega-velā2nila-vellitāḥ kva cin $ navo1dgatā vidruma-kandalīr dadhan &
śikhā ivo3rdhvaṃ taruṇā1rka-lohitā % vinirgatā vāḍava-jātavedasaḥ // PNc_13.43 //

kva cit sudhā-pāṇḍuni phena-maṇḍale $ nilīna-dūrvā-dala-nīla-nīradaḥ &
sa-nāthatāṃ nīta ivo7pari sphuṭam % phaṇī1ndra-paryaṅka-śayena śārṅgiṇā // PNc_13.44 //

kva cin maṇīnāṃ kumudo1dara-tviṣaḥ $ site1tare1ndīvara-mecakāḥ kva cit &
kva cid dadhānaḥ śuka-cañcu-pāṭalās % taṭeṣu muktā-śabalo1darāḥ śilāḥ // PNc_13.45 //
[SYNTAX: kulakam]

tathai9va tasyo7pari gatvarasya me $ tamāla-nīlena pathā payomucām &
tvarā1viśīrṇa-ślatha-bandhanā1ñcitaḥ % papāta sīmanta-maṇir mṛgī-dṛśaḥ // PNc_13.46 //
13.46a cf. Pāṇini 3.2.164]

pradhāvamānena mayā9ntarāntarā $ nakhā1gra-nirlūna-mayūkha-pallavaḥ &
saś cā7ntaraṃ dīdhitimān ivo7dadher % viveśa kośā3mra-taru-cchaṭā2ruṇaḥ // PNc_13.47 //

nivartamānaṃ tu haṭhād vikṛṣyatā $ turaṅga-hastena nirundhatā nabhaḥ &
kṣaṇād iva kvā7pi rasātalo1dare % karī9va cikṣepa kṛtā3ravo 'rṇavaḥ // PNc_13.48 //


__________________________________________

strī-darśanam

mayā9tha tatra bhramatā sa-vismayaṃ $ tam udvahantī maṇim utprabhaṃ kare &
adṛśyatai7kā viśatī tapo-vanaṃ % smarasya mūrtā mamate9va kanyakā // PNc_13.49 //

tataḥ priyā-mauli-maṇir na me 'rpitaḥ $ punaḥ punaḥ prārthitayā9pi yat tvayā &
ahaṃ tad asyā makarā1ṅkite balād % apāharaṃ manmatha-ratna-pāduke // PNc_13.50 //

kim āśramaṃ śūnyam idaṃ tapo-dhanair $ anena hā dhiṅ muṣitā9smi dasyunā &
athe7ti bāṣpo1dgama-gadgadaiḥ padair % nuhur vadantī karuṇaṃ ruroda sā // PNc_13.51 //


__________________________________________

muni-darśanam

tatas tadīye rudita-dhvanau śrute $ sasaṃbhramaṃ ko 'pi mahātapā muniḥ &
viniryayau ratna-śilā-gṛhād bahis % tamāla-bhāsas taraṇir ghanād iva // PNc_13.52 //

anena kenā7pi tavā8śrame balād $ idaṃ hi tātā8bharaṇaṃ hṛtaṃ mama &
iti krudhaṃ tad-vacasā sa ādade % havir-niṣekeṇa śikhām ivā7nalaḥ // PNc_13.53 //


__________________________________________

śāpa-varṇanam

nibaddha-bhīma-bhrukuṭir vilokayan $ dṛśā tado9lkā-kapiśo1gra-tārayā &
sas tīvra-kopa-sphuritā1dharo 'vadad % vaco mamā8kṣipya kṛtānater iti // PNc_13.54 //

prasūnam apy atra na jātu vīrudhāṃ $ haraty ayaṃ naḥ pavanas tapo-vane &
tvayā tu saṃpraty abalā-vibhūṣaṇe % śaṭhā3tma-nāśāya karaḥ prasāritaḥ // PNc_13.55 //

akāri kāpeyam idaṃ tvaye0dṛśaṃ $ yad adya sadyaḥ kapir eva tad bhava &
tataḥ sa mām ity aśapat kamaṇḍalor % apaḥ samādāya davānalo1pamaḥ // PNc_13.56 //


__________________________________________

kopa-śāntiḥ

athā7sya kopaḥ praśaśāma mānase $ śanaiḥ kṛpā sānuśaye prasīdati &
apāṃ kaṇas tiṣṭhati vīci-kampite % na padminī-patra-puṭo1dare ciram // PNc_13.57 //

ihā7nutāpo bhagavan vimucyatām $ iyaṃ madīyā bhavitavyate0dṛśī &
tad ucyatāṃ śāpa-niśā-mukho1dgataṃ % kadā mame7daṃ timiraṃ vyaraṃsyati // PNc_13.58 //

mayai9vam uktaḥ sas tadai9vam ūcivān $ yadā puro vaṅku-muner ihā8gataḥ &
kare tavā8dhāsyati vatsa kaṅkaṇaṃ % sa nārmadaṃ sīyaka-rāja-nandanaḥ // PNc_13.59 //

tataḥ prabhṛty eva valī-mukhā3kṛteḥ $ samāḥ sahasraṃ vasato rasātale &
anena me saṃprati pārthive1ndunā % tavā8śrame śāpa-tamas tiraskṛtam // PNc_13.60 //


__________________________________________

pratikriyā-karaṇe1cchā

kṛtaṃ yad etena munī1ndra līlayā $ pratikriyāṃ tatra na kartum asmy alam &
hima-tviṣaḥ pratyupakāra-gocaro % marīci-līḍha-kraśimā kim aṃśumān // PNc_13.61 //

tathā9py ayaṃ deva nija-prayojane $ laghīyasi kvā7pi niyojyataṃ janaḥ &
anūrum urvī-tala-ratna-dīpakaḥ % kim āryamā nā8dhita sūta-karmaṇi // PNc_13.62 //

tenai7vam uktaḥ praṇayo1nmukhena $ nrpas trapā-namra-mukho babhūva &
atādṛśānāṃ stutayaḥ prakṛtyā % madaṃ yad uddīpayituṃ yatante // PNc_13.63 //


__________________________________________

nija-vṛtta-kathanam

evaṃ sudhā-rasa-samṛddhi-manohareṇa $ ślāghyena tena śaśikhaṇḍa-samāgamena &
kām apy avāpad umayā ghaṭitasya lakṣmīṃ % saḥ kṣmā-patir jhaṭiti jūṭa ivā7ṣṭamūrteḥ // PNc_13.64 //

tenā7tha sūnṛta-vacaḥ-śrutaye saḥ pṛṣṭaḥ $ pṛthvī-talā3gamana-hetum ajānate9va &
ākhyātavān smita-sudhā-snapitau1ṣṭha-bimbas % tasmai nija-vyatikaraṃ nara-loka-pālaḥ // PNc_13.65 //

vidyādharas tad anu saḥ prahito 'pi rājñā $ nai7va sva-dhāma-gamanā1bhimukho babhūva &
pūrvo1pakāriṇi jane 'nupakṛtya kiṃ cid % yānto yad unnata-dhiyaḥ kim api trapante // PNc_13.66 //

deva prasīda samitiḥ kriyatām idānīṃ $ bhṛtyaḥ sva-pāda-rajasām ayam agra-yāyī &
tasye7ti valgu vacanaṃ vacasā maharṣeḥ % samrāṭ tataḥ saḥ katham apy urarīcakāra // PNc_13.67 //


__________________________________________

vidyādhara-sainyā3gamanam

ā-mandra-śaṅkha-paṭaha-svana-sūcitaṃ prāk- $ sainyaṃ kṣaṇān nijam atha smṛta-mātram eva &
dhautā1si-patra-bahulā1ṃśu-lato2pagūḍhaṃ % pātāla-saṃtamasam asya puro babhūva // PNc_13.68 //


__________________________________________

prasthānam

teno7papāditam atho ratham utpātakam $ adhyāsya kārmuka-sa-nātha-karo narendraḥ &
vajrāṅkuśaṃ prati sa vaṅku-muni-prayuktaḥ % prasthāna-maṅgala-vidhir masṛṇaṃ pratasthe // PNc_13.69 //

lagnenā7ṅge yugapad uṭaja-dvāra-deśād adūre $ paśyantīnāṃ muni-mṛga-dṛśāṃ locanā1ṃśū1tkareṇa &
uddāmā3ji-kratu-makha-vidher dīkṣayā saḥ kṣitī3śo % medhyām eṇa-tvacam iva dadhan saḥ kṣaṇaṃ lakṣyate sma // PNc_13.70 //
[VAR 13.70c: {#vidher\lem \k; #mahā# \ed}]

calita-yati-samādhi trasta-sāraṅga-śāvaṃ $ nibhṛta-śuka-bhṛto1ccair naḍim uḍḍīna-barhi &
hariṇa-mithuna-muktā1nyonya-kaṇḍūyanaṃ tan % muni-vanam abhito 'bhūt sainya-kolāhalena // PNc_13.71 //
[13.71b: nalim?]
atha pathi navasāhasāṅkaḥ sa vidyādharair vanditaḥ $ pramudita-muni-kanyakā-mukta-nīvāralājāñjaliḥ &
śriyam adhita ramāṅgadenā7nvitas tūrya-ghoṣo3rmibhiḥ % kula-giri-kuhara-pratidhvānaṃ dīrghair nirundhan diśaḥ // PNc_13.72 //

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye vidyādharā1dhipa-samāgamo nāma trayodaśaḥ sargaḥ

************************************************


caturdaśaḥ sargaḥ


__________________________________________

ākāśā3rohaṇam

athā8śramo1pānta-mahīṃ vihāya $ nemi-svano1tkaṇṭhita-nīla-kaṇṭhām &
ratho 'sya vidyādhara-mantra-śaktyā % rathāṅgapaṇeḥ padam āruroha // PNc_14.1 //

sa-saṃbhramo1ttaṃbhita-karṇa-tālam $ ākarṇito dik-karibhiḥ sa-kaṃpaiḥ &
ādhmāta-śaṅkha-svana-māṃsalo 'gre % tasyo7dagān maṅgala-tūrya-ghoṣaḥ // PNc_14.2 //

udasya vaktrāṇi nabha-sthalena $ yāntaṃ tam aikṣanta tapasvi-kanyāḥ &
ākarṇa-vistārita-mugdha-netrāḥ % patrā1ntarair āśrama-pādapānām // PNc_14.3 //

vrajan sa vidyādhara-vāhinīnāṃ $ madhye babhau madhyama-loka-pālaḥ &
analpa-saundarya-sudhai2ka-sūtiḥ % śaśī9va nakṣatra-paramparāṇām // PNc_14.4 //

kutūhalo1llolā1sita-pakṣa-lekhāny $ ākṛṣṭa-karṇo1tpala-vibhramāṇi &
tasminn amuñcyanta nitambinībhir % apāṅga-valgīni vilocanāni // PNc_14.5 //


__________________________________________

ramāṅgada-kṛtaṃ varṇanam

athā7ntikasthena saś cā7bhyadhāyi $ ramāṅgadene7ttham avanti-nāthaḥ &
sahasraśaḥ khe calitāni paśyan % vidyādharāṇāṃ purato balāni // PNc_14.6 //

haimaṃ nṛpa syandanam utpatākam $ ākampi ratnā1ṅkita-ketum ete &
sahasraraśmer iva vālakhilyā % vidhyādharās te parivārayanti // PNc_14.7 //

vrajann amartya-pramadā-vimukta- $ mandāra-mālā-jaṭilā1ṃsa-kuṭaḥ &
kunda-cchaṭā-pāṇḍu-saṭākalāpaḥ % kātyāyanī-siṃha ivā7vabhāsi // PNc_14.8 //

prayāṇa-tūrya-dhvanir eṣa kiṃ te $ pātāla-kukṣi-pratināda-sāndraḥ &
ravaḥ prasarpaty uta bhairavo 'yam % akāla-kalpā1nta-payodharāṇām // PNc_14.9 //

mūle bhuvaḥ kajjala-dhūli-kalpam $ ālakṣyate paśya nilīnam etat &
nīrandhra-vidyādhara-mauli-ratna- % prabhāṅkura-prāśitam andhakāram // PNc_14.10 //

āyāmi-mālā-maṇi-kānti-daṇḍair $ utsārayantaḥ paritas tamāṃsi &
amī marun-nartita-cāmarās te % kham ullikhantī7va khurais turaṅgāḥ // PNc_14.11 //

vihasya vidyādhara-bālikābhiḥ $ samaṃ vimuktā nayana-tribhāgaiḥ &
prasthāna-lājāñjalayas tavai7te % rathe patākāskhalitāḥ patanti // PNc_14.12 //

narendra vidyādhara-puṅgavānām $ ete puraḥ paśya kṛpāṇa-paṭṭāḥ &
kālā1ñjana-śyāmatayā0śrayante % taraṅgatāṃ vyoma-mahā2rṇavasya // PNc_14.13 //

vācālayantyaḥ kakubhāṃ mukhāni $ nādena jāmbūnada-kiṅkiṇīnām &
imā vimānā3valayaḥ kathaṃ cid % anyonya-ruddha-prasarāḥ prayānti // PNc_14.14 //


__________________________________________

vāta-varṇanam

ādhūta-kārtasvara-ketu-yaṣtir $ enāny aśoka-stabakā1ruṇāni &
ānartayaty eṣa patākinīnāṃ % vātaḥ patākā1ṃśuka-pallavāni // PNc_14.15 //

nabhaś-carāṇāṃ vrajatām amīṣām $ anyonya-pīnā1ṃsa-vigharṣaṇena &
ullāsitaḥ kuṅkuma-pāṃsu-pūraḥ % piśaṅgayaty eṣa diśāṃ mukhāni // PNc_14.16 //


__________________________________________

prekṣaka-strī-varṇanam

sa-ratna-kāñcī-valayair vilāsa- $ siṃhāsanair manmatha-pārthivasya &
ito nitambair asite3kṣaṇānāṃ % vyāptā1ntaraṃ vyoma samāptim eti // PNc_14.17 //

anyonya-saṅghaṭṭa-visūtritāni $ kumudvatī-kānta-karo1pamāni &
etāni paśyā7mbarataḥ patanti % vimāna-muktāphala-jālakāni // PNc_14.18 //

etāḥ prayāntyaḥ purato vimānair $ vivartya bālā mukha-paṅkajāni &
apāṅga-viśrānta-vilola-tārais % tvāṃ nātha netrā1ñjalibhiḥ pibanti // PNc_14.19 //

āsām itaḥ satvara-gāminīnāṃ $ gatāgatābhyāṃ maṇi-kuṇḍalāni &
bhindanti vidyādhara-kāminīnāṃ % kapola-kālāguru-pattrakāni // PNc_14.20 //

ito mithaḥ pārśva-vighaṭṭiteṣu $ javād vimāneṣu samāpatatsu &
āsām itaḥ preṅkhita-madhya-ratna- % visūtritā hāra-latāḥ sphuṭanti // PNc_14.21 //

ete gati-kṣobha-vaśād vadhūnāṃ $ paśyo7nmayūkhā maṇi-karṇa-pūrāḥ &
itas tale sañcaratām ahīnāṃ % nipatya cūḍāmaṇiṣu svananti // PNc_14.22 //

pātālam etan nayano1tsavena $ vicintya śūnyaṃ śaśalāñchanena &
ihā7ṅganābhiḥ sva-mukha-chalena % kṛto 'mbare candra-mayī9va sṛṣṭiḥ // PNc_14.23 //

ito rasaṃ pallavayanti vīraṃ $ vidyādharāṇāṃ karavāla-vallyaḥ &
etāś ca śṛṅgāram ito 'ṅganānāṃ % dṛśo nave1ndīvara-dāma-dīrghās // PNc_14.24 //
[VAR 14.24b: {#vallyaḥ\em; #vallayaḥ \ed \unmetrical}]

jhaṭity avāpta-pratibimbam etat $ sainyaṃ vilokya sphaṭikā1ṅgaṇeṣu &
sa-vismayaṃ nāga-purā1ṅga-nābhir % itaḥ kriyante nayano1tpalāni // PNc_14.25 //

narendra tasmād gaganā1vahagāhi- $ tvad-darśana-vyagra-tapasvi-paṅkteḥ &
dūraṃ havir dhūma-sugandhi-sīmnaḥ % sthānād vayaṃ vaṅku-muneḥ pravṛttāḥ // PNc_14.26 //


__________________________________________

vanavarṇanam

yathā9yam abhyeti puro nabhasvān $ ākṛṣṭa-nānāvidha-puṣpa-gandhaḥ &
agre tathā9bhraṃliha-bhūruhaṃ naḥ % śaṅke vanaṃ dṛk-patham eṣyatī7ti // PNc_14.27 //

ebhir mahīpāla vimāna-ratnair $ agresaraiḥ sambhrama-mukta-mārgaḥ &
niṣkampa-ketur mahatā0spadena % rathas tavā7yaṃ viyati prayāti // PNc_14.28 //
sita-prasūna-stabakais tarūṇām $ eṣā puras-tārikāntarikṣā &
jhaṭity aśeṣai9va nimeṣa-mātrād % unmīlitā paśya vanā1nta-lekhā // PNc_14.29 //

yadī8śa vidyādhara-vāhinī9yam $ ākāśataḥ kiñ-cid-adhaḥ pravṛttā &
avaimi citte nihitaṃ tad asyāḥ % padaṃ vanā3lokana-kautukena // PNc_14.30 //

eṣā tamālā3vali-nīla-kānter $ upoḍha-rāmā-mukha-hema-padmā &
senā vanasyā7bhimukhaṃ prayāti % paśyā7mburāser iva jahnu-kanyā // PNc_14.31 //


asyāḥ kṣamā-pāla vanā1nta-rājer $ vimāna-paṅktiḥ purataḥ-sthite9yam &
ālambate ratna-kirīṭa-lakṣmīṃ % maṇi-prabho2dgīrṇa-mahendra-cāpā // PNc_14.32 //

ete kha-līna-kṣata-śoṇitā1ktāḥ $ paśye7ndragopa-śriyam udvahantaḥ &
turaṅga-lālā-jala-bindavas te % luṭhanti hema-druma-pallaveṣu // PNc_14.33 //

mandā1nilā1ndolita-pallavā1grāḥ $ samagra-puṣpā3haraṇo1dyatābhyaḥ &
ito latāḥ pārthiva saṃrabhante % lāvaṇyam ādātum ivā7ṅganābhyaḥ // PNc_14.34 //

amūni puṣpāṇi mahīruhāṇām $ ābhānti līna-bhramaro1darāṇi &
vidyādharī-vibhrama-darśanā1rtham % uttānitānī7va vilocanāni // PNc_14.35 //

paśyā7gra-vātāyanam etad etya $ latā2gra-puṣpāṇy acinvatīnām &
nṛpā7tibhāreṇa nitambinīnāṃ % vimāna-ratnāni puro namanti // PNc_14.36 //

śākhā2gra-lagnāsu mahā-tarūṇāṃ $ viṭaṅka-ratna-dyuti-śrṅkhalāsu &
vilambamānair iva cimbite9yam % ito vimānair maṇi-pañjara-śrīḥ // PNc_14.37 //

imāḥ samaṃ prāṇa-samair vane 'smin $ sarva-ṛtur lakṣmī-nibiḍo1pagūḍhe &
nabhaḥ-sthitā eva narendra paśya % puṣpo1ccaye lola-dṛśaḥ pravṛttāḥ // PNc_14.38 //

etāḥ karaiḥ kāñcana-padma-gaurair $ vilāsavatyaḥ sa-nibandhanāni &
haranti puṣpāṇi mahīruhāṇāṃ % mṛdūni yūnām iva mānasāni // PNc_14.39 //

āsāṃ latā2gra-stabako1tthitāni $ śikhaṇḍa-ratna-dyuti-cumbitāni &
paśyo7pariṣṭād ali-maṇḍalāni % nīlā3tapatra-bhramam ārabhante // PNc_14.40 //

muñcaty aliḥ puṣpa-latām ito 'yam $ āghrāta-rāmā-mukha-padma-gandhaḥ &
guṇa-prakarṣe hi sadā manāṃsi % guṇā1ntara-jñāvatāṃ ramante // PNc_14.41 //

latai9tayā cūta-taroḥ sa-līlam $ ānīyamānā natim ānatā1ṅgyā &
paśyo7tpatat-puṣpa-śilīmukhe9yam % ābhāti kandarpa-dhanur-late9va // PNc_14.42 //

bhramad-dvirephā3vali-lola-dṛṣṭir $ līlā2vataṃsa-kriyayo9nmukhāni &
vicetum eṣā kusumāni nālaṃ % tarostanāliṅgana-dohadasya // PNc_14.43 //

priyā1rpitaḥ kānta-nipīta-mukta- $ purandhri-bimbā1dhara-kānti-coraḥ &
asyāḥ sa-ratna-tviṣi karṇa-pāśe % kim apy aśoka-stabakaś cakāsti // PNc_14.44 //

asyā latā4kṣepa-visūtritasya $ hārasya lagna-stana-kuṅkumasya &
bhraṣṭāḥ kṣitau dāḍima-bīja-mohād % ākṣipya muktāḥ kapayaḥ kṣipanti // PNc_14.45 //

nidāgha-lakṣmī-hasita-chaṭe9yaṃ $ paryāpta-kṛṣṇā3guru-dhūma-gandhe &
bandhe kacānā navamallikā9syāḥ % paśyā7li-nīle paribhāgam eti // PNc_14.46 //

asāv itaḥ pārthiva danta-patram $ āpāsya haṃsa-chada-pāṇḍu bālā &
karoti karṇe nava-karṇikā4ram % uttāpitā1ṣṭāpada-ratna-śobhi // PNc_14.47 //

sthito 'yam anto nava-pallavānāṃ $ pravāla-tāmrā1ṅgulir āyatā1kṣyāḥ &
vyaktiṃ śarac-candra-karo1jjvalābhir % nakhā1ṃśu-rekhābhir itaḥ prayāti // PNc_14.48 //

dhāvat-karā karṇa-śirīṣa-lobhād $ itas tataḥ sampatati dvirephe &
krīḍām iva vyākula-dṛṣṭi-pātā % bāle9yam abhyasyati kandukasya // PNc_14.49 //

prāvṛḍ-vilāsa-smitam udvahantī $ karṇe navaṃ ketaka-barham eṣā &
priyā1vataṃsīkṛta-candra-lekhā % cakāsti kanye9va himā1calasya // PNc_14.50 //

vilokitā3lekhya-kapola-bhāgāt $ plavaṅga-śāve 'dhigate vimānam &
itaḥ kadambād anivṛtta-hastam % āste bhayād ālikhite9va tanvī // PNc_14.51 //

puṣpāṇi cinvaty atimuktakasya $ paśya ślathaṃ keśa-kalāpam eṣā &
aṃse bibhartī7va tamāla-nīlaṃ % vilāsa-vāla-vyajanaṃ smarasya // PNc_14.52 //

vimuñcatī cakṣuṣi puṣpa-dhūlim $ eṣā gate taṃ prati vallabhasya &
citraṃ jhaṭity aśru-lavā1vakīrṇe % dṛśau sapatnyāḥ kaluṣīkaroti // PNc_14.53 //

madhya-cyute bibhrati kiṃśuke 'sminn $ asrā1ruṇasyā8kṛtim aṅkuśasya &
asyāḥ stanābhyām adhunā dhṛte9yam % anaṅga-matta-dvipa-kumbha-lakṣmīḥ // PNc_14.54 //
[VAR 14.54c: {asyāḥ\lem \em; asyā# \ed}]

abhyāgatāyāḥ sahasā9munā9syāḥ $ kandarpa-sāmrājya-dhuro1dvahena &
sugandhibhiḥ pāṭali-pādapena % puṣpair itaḥ kalpitam ātitheyam // PNc_14.55 //

ārdrāgase9yaṃ gamitā prasādaṃ $ kṛta-praṇāmā1ñjalinā priyeṇa &
pramṛṣṭa-bāṣpā sumukhī nakhābhyāṃ % cūtā1ṅkuraṃ mānam ivo7cchinatti // PNc_14.56 //

adhyāsate kām api kāntim āsām $ ete sa-kundāḥ kabarī-kalāpāḥ &
kumudvatī-kānta-karā1nuviddhās % tamaḥ-pratānā iva yāminīnām // PNc_14.57 //

puṣpāṇi nānāvidha-varṇa-bhāñji $ vimāna-vātāyanato vicitya &
yuvā9yam indrāyudha-varṇa-kāntam % uttaṃsam asyāḥ sadṛśaḥ karoti // PNc_14.58 //

paśye7yam udbāhu-latā0hita-śrīr $ madhyena naśyat-trivalī late9va &
vimānataḥ komalam uccinoti % vadhūr madhūkaṃ sva-kapola-kānti // PNc_14.59 //

adaḥ sugandhīkuru mat-prasūnaṃ $ mukhā1bja-saugandhya-kaṇā1rpaṇena &
ity añcalā3sakta-lato na yāñcām % asyāḥ karotī7va saḥ karṇikā4raḥ // PNc_14.60 //

tathā na cūte nava-mañjarī9yam $ avāptavaty ātma-guṇa-prakarṣam &
asyāḥ sa-kālāgaru-patra-lekhe % yathā kapole kamale3kṣaṇāyāḥ // PNc_14.61 //

vahaty aśoko 'yam amartya-kāntā- $ padā3hataḥ kāntam alaktakā1ṅgam &
kṛtvā jagaty askhalitāṃ nijā3jñāṃ % skandhe 'rpitaṃ tūṇām iva smareṇa // PNc_14.62 //

cireṇa manye bakula-drumo 'yam $ avāpta-pāraḥ-spṛhaṇīyatāyāḥ &
arthī karo 'syāḥ sumanaḥsu yasya % jāto jitā1martya-taru-pravālaḥ // PNc_14.63 //

phalaṃ śirīṣeṇa cirād avāptam $ asyāḥ samagraṃ sukumāratāyāḥ &
nirasya gīrvāṇa-taru-prasūnāṃ % yad etad uttaṃsitam āyātā1kṣyā // PNc_14.64 //

asyāḥ śrutau campakam ādadhatyāḥ $ kareṇa muktā-valayā1ṅkitena &
eṣa dvijaḥ svasty-ayanaṃ virāvair % nā7syāḥ karotī7ti na mañju-kaṇṭhaḥ // PNc_14.65 //

vinyasta-bandhūka-dalī mukhe 'syāḥ $ svedā3rdra-kālāgaru-patra-vallī &
cakāsti saṃdhyā4tapa-leśa-śaṅki % kalaṅka-lekhā śaśalakṣmanī7va // PNc_14.66 //

etā mitho ruddha-vimāna-mārgā $ latā2gra-jaṃ puṣpam anāpnuvantyaḥ &
bhavanti bhārā-namitā1ṅgakeṣu % baddhā1bhyasūyāḥ stana-maṇḍaleṣu // PNc_14.67 //

etāni kāntaiḥ pramadā-janasya $ nava-pravālāny avataṃsitāni &
paśyanti paśya svam ivā8pta-kāntiṃ % kapola-pālī-maṇi-darpaṇeṣu // PNc_14.68 //

yad yad vane 'bhūt kusumaṃ sugandhi $ vadhū-janais tat tad ito gṛhītam &
kṛtsna-trilokī-vijayā1vataṃsaṃ % nirmātum iṣvāsam iva smarasya // PNc_14.69 //

karṇā1vataṃsīkṛta-pallavānāṃ $ vicitra-puṣpā3bharaṇo1jjvaleṣu &
paśyā7bhitaḥ pallavite9yam āsām % aṅgeṣu sāraṅga-dṛśām ṛtu-śrīḥ // PNc_14.70 //

svedo1dabindu-chalataḥ kapole $ vitīrṇa-muktā1rgha iva smarasya &
eṇī-dṛśāṃ kānta iva pravṛttaḥ % śramo 'yam āliṅgitum aṅga-lekhām // PNc_14.71 //

āsāṃ pṛthu-sveda-kaṇā1ṅkitāni $ vaktrāṇi netro1tsavam arpayanti &
pratyupta-muktāphala-danturāṇi % hiraṇya-mayānī7va saroruhāṇi // PNc_14.72 //

etāni paśya cyuta-puṣpa-dhūli- $ vyālupta-pakṣmā3vali-sauṣṭhavāni &
śrameṇa kiṃ cin mukulībhavanti % sīmantinīnāṃ nayano1tpalāni // PNc_14.73 //
[VAR 14.73b: {sauṣṭhavāni\lem \em; sauṣṭavāni \ed}]

etāsu sīdan-maṇibandha-mūla- $ nilīna-līlā-maṇi-kaṅkaṇāsu &
vilokyatāṃ vyaktim upaiti khedo % vidyādhara-strī-jana-dor-latāsu // PNc_14.74 //

anaṅga-kalpadruma-mañjarīṇām $ amogha-mantraṃ kusumāyudhasya &
bhṛśam yathā puṣpamayī vibhūṣā % nā8sāṃ tathā ratnamayī vibhāti // PNc_14.75 //

vanā1ntam etā vanitā na muktum $ aneka-puṣpaṃ nṛpa śaknuvanti &
vimucyate kena nāma sa deśo % yatrā7sti sāndraḥ sumanaḥ-pracāraḥ // PNc_14.76 //

ity-ujjvale tasya vacaḥ-prasūne $ nīte 'pi karṇā1tithitāṃ vihasya &
nṛpo babhūvā7stamanāḥ sacitraṃ % smṛtā1hi-rājendra-sutā-vilāsaḥ // PNc_14.77 //

puṣpa-pravālā1ṅkura-maṇḍalaṃ tat $ kvaṇad-vimānā3vali-hema-ghaṇṭam &
vanaṃ vihāyā7tha samagram agre % cacāla vidyādhara-rāja-sainyam // PNc_14.78 //


__________________________________________

gaṅgā-varṇanam-

atha pravālā1dharabimba-cumbi- $ parisphurat-phena-vilāsa-hāsā &
vācāla-haṃsā3valikāñci-dāma- % sanātha-tīro3ru-nitambabimbā // PNc_14.79 //

samīra-vellat-taṭa-hemavalli- $ lola-prabhā-piñjarito3rmi-lekhā &
vilāsa-majjat-phaṇirāja-kanyā- % saṅkrānta-kānta-stana-kuṅkume9va // PNc_14.80 //

nimagna-diṅnāga-kapola-bhitti- $ santāna-niryan-mada-veṇi-kṛṣṇā &
tṛtīya-netrā1nala-dhūma-valli- % kalaṅkite9va tripurā1ntakasya // PNc_14.81 //

bhārā-namad-bhogi-phaṇā3sthitāyāḥ $ sthalo1cchalad-vīci-cayac-chalena &
uttam-bhayantī9va tale satarkam % arkopala-stambha-śatāni bhūmeḥ // PNc_14.82 //

taṭo1dgata-prāṃśu tamāla-rāji- $ chāyā-ghana-śyāmalitā1rdha-bhāgā &
mūrtis tuṣārā1cala-tulya-kāntir % umāpati-śrīdharayor ivai7kā // PNc_14.83 //

kādamba-cañcū1ddhṛta-cakravākī- $ pāriplava-vyakta-mṛṇāla-kāṇḍā &
caṇḍīdhavo1nnaddha-jaṭā-viṭaṅka- % kṛṣṭe1ndu-lekhā2ṅkura-danture9va // PNc_14.84 //

taraṅga-bhaṅgo1jjvala-cāmara-śrīr $ uddaṇḍa-hemā1mburuhā3tapatrā &
puṇyā puro dūrata eva tena % tri-mārga-gā9dṛśyata pārthivena // PNc_14.85 //
[SYNTAX: kulaka]

tasyās taṭe 'tha kusumā1vacaya-śramā3rta- $ sīmantinī-nivaha-sasmita-vīkṣitāyāḥ &
vidyādhareṇa vidadhe dhavalo3rmi-dhauta- % paryanta-hema-sikate pṛtanā-niveśaḥ // PNc_14.86 //

tad anu puline sadyo vidyādharaiḥ parikalpitaṃ $ nrpatir aviśal līlā2gāraṃ saḥ sāhasalāñchanaḥ &
bhramam ajanayan netro1tkīrṇā iti pratibimbitāḥ % sita-maṇi-maye yasminn anto bahiś ca mṛgīdṛśaḥ // PNc_14.87 //


iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye pātālā1valokano nāma caturdaśaḥ sargaḥ



************************************************


pañcadaśaḥ sargaḥ

atha sāndra-gharma-jala-bindu- $ lulita-tilakaḥ pracakrame &
hema-kamala-subhage saritaḥ % salile nimaṅktum asite3kṣaṇā-janaḥ // PNc_15.1 //

śramam etya muñcata mad-ambu- $ rabhasa-parirambha-līlayā &
evam avadad iva dīrgha-dṛśaḥ % kalahaṃsa-yūtha-ninadena jāhnavī // PNc_15.2 //

marutā9vadhūta-kala-dhauta- $ kamala-makaranda-gandhinā &
ūrmi-dalana-śiśireṇa balād % abalā-janasya nunude pariśramaḥ // PNc_15.3 //

parividdha-rekham adhitīra- $ viracita-pade vadhū-jane &
kāntim udavahad amartya-sarit % taṭa-rūḍha-kāñcana-late9va kāṃ cana // PNc_15.4 //

sita-cakṣuṣām asita-ratna- $ ruci-muṣi mṛṇālinī-dale &
sthūla-jala-lava-nibhena dadhe % nava-mauktikā1rdha iva jāhnu-kanyayā // PNc_15.5 //

udita-trapā iva vilāsa- $ masṛṇa-gamanena subrhuvām &
jagmur amara-saritaḥ pulinaṃ % sahasā vihāya kalahaṃsa-paṅktayaḥ // PNc_15.6 //

dhavalā1bhraka-churita-bhitti- $ likhita-lalitā1ṅganā-lipim &
apsu kuvalaya-dṛśāṃ pratimāḥ % sita-ratna-darpaṇa-nibhāsu lebhire // PNc_15.7 //

atha vallabhā1rpita-karā1gra- $ nihita-nija-pāṇi-pallavāḥ &
vāri-vikaca-kanakā1bja-rajaḥ- % kapiśo3rmi-mālam abalā jagāhire // PNc_15.8 //

sudṛśāṃ nimajjya sura-sindhu- $ payasi niyama-sthitair iva &
ūrmi-taralita-mayūkha-śikhair % maṇi-nūpuraiḥ sapadi maunam ādade // PNc_15.9 //

kuca-lupta-patra-latayā9tha $ vigalita-visūtra-hārayā &
prāpi rati-ramaṇa-vilāsa-tulā % lalita-bhruvāṃ jala-vihāra-līlayā // PNc_15.10 //

nava-kuṅkumā1ruṇa-purandhri- $ kuca-kalaśa-tāḍitaṃ payaḥ &
rāgam abhajata na kasya bhavet % sulabhā1ṅga-khelad abalasya vikriyā // PNc_15.11 //

vikiran vihasya maṇi-śṛṅga- $ dhṛtam udakam etya pṛṣṭhataḥ &
sāci-mukulita-dṛśā dadṛśe % dayito muhur valita-kaṇṭham ekayā // PNc_15.12 //
[VAR 15.12b: {pṛṣṭhataḥ\lem \em; pṛṣṭataḥ \ed}]

pariṇāhavat kuca-niṣiddha- $ karaṇa-valano1tka-dor-latam &
lola-mukhara-maṇi-kaṅkaṇayā % vidadhe jale muraja-vādyamanyayā // PNc_15.13 //

hariṇī-dṛśo hṛta-purandhri- $ kuca-kalaśa-kuṅkumā1ṅkitā &
kṣipram adhijaghanam ūrmi-latā % śithile9va hema-raśanā vididyute // PNc_15.14 //

salilaṃ kirantam avalokya $ ramaṇam aparā1ṅganā-mukhe &
citram avirala-dhṛtā1śru-lave % nimimīla kā cid abalā vilocane // PNc_15.15 //

drutam atruṭad vibudha-sindhu- $ nibiḍa-laharī-karā3hatam &
hāra-valayam aravinda-dṛśāṃ % kuśalaṃ kuto 'sti guṇināṃ jaḍā1ntare // PNc_15.16 //

śuśubhe kayā9pi kara-yantra- $ nihita-śuci-vāri-dhārayā &
mukta-sita-kusuma-sāyakayā % makarā1ṅka-cāpa-lataye9va bālayā // PNc_15.17 //

pariveṣa-vibhrama-niveśi- $ manasi-ja-tuṣāra-dīdhiteḥ &
ko 'pi kara-kisalaye kamitā % vidadhe mṛṇāla-valayaṃ mṛgī-dṛśaḥ // PNc_15.18 //

hṛdaye3śa-mukta-jala-dhauta- $ malaya-ja-vilepanair hriyā &
lakṣya-nava-nakha-padāv aparā % nalinī-dalena pidadhe payodharau // PNc_15.19 //

abhito 'ṅganā-mukha-mṛgāṅkam $ uḍu-nikara-kāntim ādade &
keli-tarala-taruṇī-nibiḍa- % stana-tāḍite payasi budbudo1takaraḥ // PNc_15.20 //

vidadhe vadhūr nija-karā1gra- $ galita-maṇi-kaṅkaṇā1ṅkite &
megha-śakala iva se1ndradhanur % valayo1dare nayanam abjinī-dale // PNc_15.21 //

asitā1ñjanā1ṅkam abhijāta- $ kuvalaya-dṛśāṃ dṛśo 'ntarāt &
nīramahṛta na hi śuddhimatāṃ % taṭa-vṛttir āśrita-kalaṅka-mārjane // PNc_15.22 //

taralo3rmi-laṅghita-nitamba- $ phalaka-lulitā1ccha-vāsaḥ &
phena-paṭalam asitā1bja-dṛśaḥ % kṣaṇam ekam aṃśuka-vilāsam ādade // PNc_15.23 //

sudṛśaḥ sphuṭaṃ nava-nakhā1ṅkam $ urasi jala-dhata-kuṅkume &
kānta-nihita-nayanaṃ pidadhe % pṛthu-hāra-tāra-taralā1ṃśu-pallavaḥ // PNc_15.24 //

lulitā1ñjanasya nayanasya $ saha-bhuvam ive8kṣituṃ śriyam &
lagna-jala-saralitair alakair % luluṭhe lalāṭa-taṭa-sīmni subhruvaḥ // PNc_15.25 //

dadhatī9va kā9pi rucim āpa $ manasija-vilāsa-vallakīm &
aṃsa-vinihita-mṛṇāla-latā- % tala-varty alābu-parivartula-stanī // PNc_15.26 //

salilā3hati-truṭita-hāra- $ parigalita-mauktika-bhramāt &
mugdha-yuvatir aparā nidadhe % dṛśam abjinī-dala-puṭo1dabinduṣu // PNc_15.27 //

dhavalo1darair bhaya-vaśena $ tarala-valitair vilocanaiḥ &
nīla-nalina-dala-dāma-dṛśāṃ % śapharaiḥ samaṃ suciram apsu babhrame // PNc_15.28 //

galitā1ṅgadā guru-taraṅga- $ dalita-maṇi-karṇa-pūrakāḥ &
srasta-kanaka-valayāḥ sudṛśaḥ % ślatha-bandha-ratna-raśanāś cakāśire // PNc_15.29 //

atikampam ūrmi-kuṭila-bhru $ bahala-nava-kuṅkumā1ruṇam &
straiṇa-kara-tala-nirastam abhūd % upajāta-kopam iva jāhnavī-jalam // PNc_15.30 //

akarot padaṃ pṛthu-nitamba- $ vilulita-jalā3rdra-veṇiṣu &
nīra-lava-śabala-gaṇḍa-talāsv % abalāsu kuṇḍalita-kārmukaḥ smaraḥ // PNc_15.31 //

cyuta-ratna-bhūṣaṇa-marīci- $ racita-sura-cāpa-maṇḍalam &
keśa-kusuma-śabalam śuśubhe % sudṛśām anaṅga-mada-dīpanaṃ payaḥ // PNc_15.32 //

atha tābhir eka-tapanīya- $ sarasija-sa-nātha-pāṇibhiḥ &
śrībhir iva samudatāri tataḥ % punarukta-cāṭu-paṭubhiḥ priyaiḥ saha // PNc_15.33 //

sa-jalā1ṃśu-kānti-viśadā1ṅga- $ janita-nibiḍa-trapā4kulāḥ &
vyakta-nava-nakha-padā3bharaṇāḥ % priya-locanāny aramayan mṛgī-dṛśaḥ // PNc_15.34 //

atha tā gṛhīta-śarad-indu- $ dhavala-sicayāḥ prasādhanām &
cakrur adhivapur amartya-sarit- % pulina-sthalī-kanaka-valli-dhāmasu // PNc_15.35 //

tilakā1ṅkitāḥ pracura-puṣpa- $ parimala-muco mṛgī-dṛśaḥ &
ūḍha-nava-lalita-patra-latā % dadhur aṅgajo1pavana-rāji-vibhramam // PNc_15.36 //

na cirād alaṅkṛti-viśeṣa- $ vihita-rucayo 'tipeśalāḥ &
lakṣya-nava-nava-rasāḥ śucayaḥ % kavi-puṅgavo1ktaya ivā7ṅganā babhuḥ // PNc_15.37 //

vahati sma nirmala-kapola- $ likhita-mṛganābhi-patrakam &
kā9pi nibhṛta-madhupā3valimat % kala-dhauta-koka-nada-kāntam ānanam // PNc_15.38 //

adhikarṇam udgata-mayūkha- $ marakata-manoharo1daram &
bālam iva madana-kalpataror % dalam ekayā kanaka-patram ādade // PNc_15.39 //

dhṛta-yāvakāṅkam api kānta- $ vadana-paricumbano1cite &
rāga-madhura-rucake nidadhe % dayite ca kā cana cakora-locanā // PNc_15.40 //

hariṇā1ṅka-sundaram aneka- $ viśada-guṇa-gumphitā3kṛtim &
hāram avahad aparā na paraṃ % hṛdi kāntam apy asamabāṇa-dīpanam // PNc_15.41 //

itarā padāṅkam iva matta- $ madana-kariṇo 'liko1dare &
sāndra-mṛga-madana-maṣī-racitaṃ % tilakaṃ kuraṅga-tilakā3nanā dadhe // PNc_15.42 //

hṛta-supta-hema-śata-patra- $ ruci-mukulitā1ṅgulī-dale &
kā cid itara-kara-saṅghaṭitaṃ % nidadhe vilāsa-maṇi-kaṅkaṇaṃ kare // PNc_15.43 //

uditāsu kāñci-guṇa-madhya- $ marakata-marīci-sūciṣu &
vyaktim alabhata na romalatā % smara-dīpa-kajjala-śikhā mṛgī-dṛśām // PNc_15.44 //

sarasāgase9va ramaṇena $ caraṇa-nalinā9nuṣaṅgiṇā &
puṣpa-śara-taralitā dadhire % maṇi-nūpureṇa mṛga-locanā rucim // PNc_15.45 //

dadhatībhir indu-kara-jāla- $ śabala-timiro3rmi-vibhramam &
ūḍha-dhavala-kusumābhir alaṃ % kabarī-latābhir abalāś cakāśire // PNc_15.46 //

priya-pāṇi-paṅkaja-dhṛteṣu $ sakala-śaśi-bimba-bandhuṣu &
vaktra-kamalam avilola-dṛśo % maṇi-darpaṇeṣu dadṛśuḥ purandhrayaḥ // PNc_15.47 //

prakaṭaṃ dadhaj jhaṭiti rāgam $ alaghum atha vāruṇīṃ prati &
kānti-nikara iva tigma-rucer % vanitā-jano 'bhimukhatāṃ samādade // PNc_15.48 //

udiyāya māna-timirau3gha- $ vighaṭana-paṭur mano-'mbare &
bāla-kuvalaya-dṛśāṃ viśade % śanakair manobhuva-kuraṅga-lāñchanaḥ // PNc_15.49 //

aruṇā1ṅgulī-dala-niruddha- $ nava-kanaka-kośa-karṇikaiḥ &
sāndra-madhu-parimalaī ruruce % kara-paṅkajair atha cakora-cakṣuṣām // PNc_15.50 //

maṇi-śuktiṣu kṣaṇam upoḍha- $ kuvalaya-sugandhi-sīdhuṣu &
nyasyad asama-śara-yantram iva % bhramati sma bhṛṅga-kulam utsuko1tsukam // PNc_15.51 //
[15.51c: śleṣa]

ruruce 'li-maṇḍalam udaṃśu- $ kamala-caṣako1pari sthitam &
ekam iva ratipater uditaṃ % tapanīya-daṇḍam asito1ṣṇa-vāraṇam // PNc_15.52 //
[VAR 15.52b: {kamala#\lem \em; kamaka# \ed}]

vidhṛtā kare priyatamena $ katipaya-śilīmukhā1nvitā &
cittam akṛta vivaśaṃ sudṛśāṃ % kusume1ṣu-kārmuka-late9va vāruṇī // PNc_15.53 //
[15.53d: śleṣa]

atirāgiṇi praṇayiṇī7va $ madhuni paricumbitā3nane &
vyaktim alabhata mado hṛdaye % pulakaḥ kapola-phalake ca subhruvām // PNc_15.54 //

pratimā-gate1ndu-kara-jāla- $ dhavalitam iva śriyaṃ dadhe &
pāna-namita-mukha-mugdha-vadhū- % vigalad-vilāsa-hasita-chaṭaṃ madhu // PNc_15.55 //

madhu kā9pi pāṭala-kapola- $ tarala-kaladhauta-kuṇḍalā &
lola-nija-mukha-tuṣāra-kara- % pratibimba-garbham abhikā1rpitaṃ papau // PNc_15.56 //

atiraktam āyata-tareṇa $ vilasad-asito1tpala-śriyā &
kāmam apibad-apare1ndu-mukhī % caṣakeṇa sīdhu, nayanena vallabham // PNc_15.57 //

agamat trayasya samam eva $ parimala-rasa-jñatām aliḥ &
kalpa-viṭapi-madhunaḥ pramadā % mukha-mārutasya vikaco1tpalasya // PNc_15.58 //

adharā1gra-cumbanam avāpya $ kamala-dala-dīrgha-cakṣuṣām &
śvāsa-taralam ajaniṣṭa mudā % muhurā3tta-lāsyam iva kāpiśāyanam // PNc_15.59 //

madam āsavena rameṇa $ nakha-padam ivā7rpitaṃ hṛdi &
nā7tiviśada-pada-bandhamatho % navasāhasāṅkacaritaṃ jaguḥ striyaḥ // PNc_15.60 //

madirā2rpitā1dhara-dalena $ yuvatir amṛta-chaṭo2pamā &
prema-rasa-mṛduṣu dīrgha-dṛśāṃ % hṛdayeṣu pallavayati sma manmatham // PNc_15.61 //

dayitā-hite yuva-janena $ vilasad-atipāṭala-dyutau &
kāma-suhṛdi vihitaḥ praṇayaḥ % prathamaṃ madhuny adhara-pallave tataḥ // PNc_15.62 //

avadhūta-māna-madhupāna- $ rasa-rabhasataḥ prasannatām &
prāpur atipṛthudṛśāṃ sahasā % hṛdayāni cā7ccha-maṇi-bhājanāni ca // PNc_15.63 //

dayitām anaṅga-mada-sūtim $ asita-nalinā1vataṃsakām &
sāndra-ruci-yuva-jano madirāṃ % paricumbati sma na paraṃ vadhūm api // PNc_15.64 //

anayan sahai7va śithilatvam $ ubhayam ubhayena yoṣitām &
vrīḍam aruṇa-rucinā madhunā % maṇi-kāñci-dāma ca kareṇa kāminaḥ // PNc_15.65 //

sudṛśāṃ madād atha parisrud $ aruṇita-sito1darāḥ karāt &
petur amara-saritaḥ puline % maṇi-śuktayaḥ priyatame ca dṛṣṭayaḥ // PNc_15.66 //

nava-pallavā1ruṇam uvāha $ dhṛta-taruṇa-vāruṇīmadaḥ &
rāgam atha śucini gaṇḍa-tale % nayano1dare ca madire4kṣanā-janaḥ // PNc_15.67 //

aparisphuṭo1kti-lalitāsu $ mada-mukula-dīrgha-dṛṣṭiṣu &
tāsu śabala-kusumā1ṃsa-lasat- % kabarī-latāsu padam ādadhe smaraḥ // PNc_15.68 //

āpāna-bhūr avasitā3sava-rāga-dīrgha- $ se1ndīvara-sphaṭika-śukti-śatā cakāse &
kautūhalān mada-vilola-vadhū-vilāsa- % vyālokano1nmiṣita-vaktra-parampare9va // PNc_15.69 //

avirala-maṇi-dīpo1ddyota-dūrā1pasarpat- $ timiram amara-sindhoḥ kūla-kacchaṃ praviśya &
atha samamasunāthais tāḥ salīlaṃ niṣeduḥ % sarasa-kanaka-jambū-pallava-prastareṣu // PNc_15.70 //

sāndro1nmīlat-saurabhāṇy udvahantyo $ vidyul-lekha-piṅgalāny aṅkāni &
lakṣmīṃ hemā1mbhoja-mālā ivā8puḥ % sāraṅgā1kṣyaḥ preyasāṃ kaṇṭha-lagnāḥ // PNc_15.71 //

tato visūtra-cyuta-hāra-yaṣṭiḥ $ śīrṇā1ṅgado bhaṅgura-karṇa-pūraḥ &
madena sadyo madire4kṣaṇānāṃ % rato1tsavaḥ pallavito babhūva // PNc_15.72 //

nānā2ṅga-rāga-śabale ślatha-bandha-lola- $ dhammilla-mālya-kusuma-prakarā1vakīrṇe &
puṣpe1ṣu-talpe iva vakṣasi vallabhānāṃ % nidrām avāpur atha tāḥ surata-śrameṇa // PNc_15.73 //

kandarpasya trilokī-haṭha-vijaya-mahā-sāhaso1tsāha-hetur $ dhunvaṃs tat-pakṣma-dhūli-vyatikara-kapiśaḥ kāñcanā1mbhoruhāṇi &
tanvānas tīra-rūḍha-tridaśa-taru-latā-lāsyam ālasya-bhājāṃ % tāsāṃ saṃbhoga-keli-klama-bharam aharaj-jāhnavī-vīci-vātaḥ // PNc_15.74 //


iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye pātāla-gaṅgā2vagāhano nāma pañcadaśaḥ sargaḥ



************************************************


ṣoḍaśaḥ sargaḥ

atrā7ntare nabhaḥ-sindhu- $ pulinaṃ prāpa pāṭalā &
dadhaty anaṅga-lekhena % lāñchitaṃ pāṇi-pallavam // PNc_16.1 //

maṇi-pragrīvako1dgīrṇa- $ śunāsīra-śarāsanam &
apaśyad gagano1llekhi % tatra sphaṭika-veśma sā // PNc_16.2 //

tad-indranīla-dvāre sā $ hema-vetrā3kule babhau &
śliṣyantī sa-taḍil-lekhe % lekhe9ve7ndoḥ payomuci // PNc_16.3 //

ratna-vātāyana-sthasya $ tiṣṭhan pārśve mahīpateḥ &
dvāḥ-sthaṃ kim api pṛcchantīṃ % tām aikṣata ramāṅgadaḥ // PNc_16.4 //

antaḥ praveśayām āsa $ saś ca tām ātta-saṃbhramaḥ &
yayau sā ca viśāṃpatyur % locanā1mṛta-vartitām // PNc_16.5 //

sitā1śma-harmyam uttuṅgaṃ $ jhaṭity adhiruroha sā &
ānanda-kandalī-cittam % atyacchaṃ pārthivasya ca // PNc_16.6 //

kṣiti-cumbita-hāraṃ sā $ praṇanāma mahībhuje &
ramāṅgadaṃ kara-grāha- % sauhārdye pātratāṃ nayat // PNc_16.7 //

nṛpeṇa svayam uktā9pi $ ita ehy ehi pāṭale &
tal-līlā-maṇi-paryaṅka- % savidhe niṣasāda sā // PNc_16.8 //


__________________________________________

pāṭalā-vākyam

kṛta-sambhāṣaṇā sā9tha $ tenā7vani-manobhuvā &
ity avocata dantā1ṃśu- % śabalā1dhara-pallavā // PNc_16.9 //

mudrita-smara-saundarya- $ vāntā netrā1mṛta-chaṭā &
iyaṃ mūrtir mahārāja % kaccit kuśalinī tava ? // PNc_16.10 //

katham etāṃ praviṣṭās tvaṃ $ bhūmim atyanta-durgamām &
na kasya vismayāye7yaṃ % śaktir atyadbhutā tava // PNc_16.11 //

deva vidyādharaḥ ko 'pi $ śāpān nirmocitas tvayā &
ity amandaḥ pravādo 'tra % tat ko 'py asi namo 'stu te // PNc_16.12 //

aho guṇena rāje1ndra $ yena kenā7pi gṛhyase &
yad evaṃ kliśyase tasyāḥ % phaṇī1ndra-duhituḥ kṛte // PNc_16.13 //


__________________________________________

nāyakavākyam

atha vidruma-tāmrau1ṣṭha- $ luṭhad-daśana-dīdhitiḥ &
smitvā vasumatī-nāthas % tām iti pratyabhāṣata // PNc_16.14 //

kadācit pāṭale kaccid $ bhujaṅga-pati-kanyakā &
smaraty asmān sakhī-svaira- % saṅkathāsv antarā1ntarā // PNc_16.15 //

kim anaṅgavatī vakti $ brūte mālyavatī ca kim &
apy asty ahi-pure 'smākaṃ % kiṃ-vadantī kiyaty api // PNc_16.16 //

phaṇi-rāja-sutā-karṇaṃ $ kac-cit prāpayya mad-vacaḥ &
vihito ratnacūḍena % śuka-rūpa-viparyayaḥ // PNc_16.17 //

kim āgatā9si kiṃ cai7vaṃ $ parimlāne9va lakṣyase &
nivedaya drutaṃ yan me % kim apy āśaṅkate manaḥ // PNc_16.18 //


__________________________________________

lekhā1rpaṇam

iti pṛṣṭavate tasmai $ sāndra-premā1rdra-cetase &
kandarpa-dīpanaṃ lekham % arpayām āsa pāṭalā // PNc_16.19 //

tam āttaṃ vācaye7ty uktvā $ paramāra-kulo1dvahaḥ &
ramāṅgadasya cikṣepa % sambhramo1ttānite kare // PNc_16.20 //

taṃ hema-kadalī-patra- $ kastūri-likhitā1kṣaram &
so 'vadhāryā7tha tasyā7gre % vyakta-vāg ity avāacayat // PNc_16.21 //


__________________________________________

śaśiprabhā-lekhaḥ

svasti sthitasya svaḥ-sindhu- $ tīre phaṇi-pura-sthayā &
idaṃ madhyama-loke1ndor % mālyavatyā nivedyate // PNc_16.22 //

yadai9vā7smat-sakhī vindhye $ tvayā rājan vyayujyata &
tadai9ve7yaṃ kuraṅgī9va % viddhā hṛdi manobhuvā // PNc_16.23 //

dṛṣṭiḥ sarvatra rāje1ndoḥ $ sudhā-niṣyandinī tava &
jātā śaśiprabhāyāṃ tu % sai9va hālāhala-chaṭā // PNc_16.24 //

na vinodayituṃ śakyam $ eṣā kenā7pi vastunā &
vine0śa tava karpūra- % śītayā saṅgamā3śayā // PNc_16.25 //

tvad-darśano1pakāriṇyāḥ $ karoty ekā3valīm iva &
iyaṃ pakṣmā1gravarty-aśru- % pṛṣata-chadmanā dṛśaḥ // PNc_16.26 //

vakti vyaktā1śru-lekhena $ nihitena karo1dare &
iyam ā-pāṇḍu-gaṇḍena % smara-tāpa-mukhe1ndunā // PNc_16.27 //

śirīṣād api mṛdv-aṅgī $ kve7yam āyāta-locanā &
eṣa kva ca kukūlā1gni- % karkaśo madana-jvaraḥ // PNc_16.28 //

ne7yaṃ pravāla-śayyāyāṃ $ nā7pi prāleya-veśmani &
na ce7ndu-maṇi-paryaṅke % sakhī nirvṛtim eti naḥ // PNc_16.29 //

nisarga-raktam etasyāḥ $ sakhī-janam ivā7dharam &
nayanti kim api mlānim % uṣṇā niḥśvasito3rmayaḥ // PNc_16.30 //

aratitvam avāpyā7mbhaḥ- $ kaṇike9va vighūrṇate &
eṣā kamalinī-patra- % śayyāyām āyate3kṣaṇā // PNc_16.31 //

asyāḥ smarā1gni-santaptaṃ $ vapuḥ śaśi-kalā-mṛdu &
nīrandhra-gharma-salila- % chalene7va vilīyate // PNc_16.32 //

kṛśatām aṅgake gāḍham $ asyāḥ kusuma-komale &
āropayati puṣpeṣu % maurvīm iva śarāsane // PNc_16.33 //

dhṛtayā hṛdi bāle9yaṃ $ vitīrṇa-hari-candane &
nirvāṇam eti bhavataḥ % kathayā na jalā1rdrayā // PNc_16.34 //

ākarṇa-kṛṣṭa-kodaṇḍas- $ tvāṃ vinā niśitaiḥ śaraiḥ &
bhinatty aṅgam anaṅgo 'syāḥ % kṣitiś cetasi kā9pi me // PNc_16.35 //

iyam atyaccha-hṛdaye $ dadhaty atisuvṛttatām &
bālā māṇikya-mukure % vimukhī saṃmukhī tvayi // PNc_16.36 //

eṣā śikhe9va dīpasya $ mugdhā dagdha-daśā3śrayā &
smarā1nila-parāmarśād % itaś ce7taś ca vepate // PNc_16.37 //

iyam indu-dyuti-haraṃ $ yuktam atyāyatair guṇaiḥ &
mṛṇāla-valayaṃ haste % vahati tvāṃ ca cetasi // PNc_16.38 //

anaṅga-tāpavaty asyā $ nikāma-sarasaṃ hṛdi &
saṅkucaty abjinī-patraṃ % na tu tvat-prema-pallavaḥ // PNc_16.39 //

kriyate valayenā7syā $ maṇibandhe gatāgatam &
kārśyā1gra-bhūmim āptāyās % tvayy antaḥkaraṇena ca // PNc_16.40 //

jāyate peśalam api $ prāyo vastv anyathā0padi &
prāpto mṛṇāla-hāro 'pi % yad asyā dāha-hetutām // PNc_16.41 //

nihitāḥ sāsramālībhir $ lavalīpāka-pāṇḍunī &
asyāḥ stana-taṭe bhāraḥ % paraṃ vānīra-pallavāḥ // PNc_16.42 //

na candanena no7śīra- $ vāriṇā na jalā1rdrayā &
nā7syāḥ puṭakinī-patraiḥ % śamam eti smara-jvaraḥ // PNc_16.43 //

kiṃ cā7param tvam etasyā $ hṛdayasyā7dhidevatā &
yatas tvan-mayam evai7ṣā % viśvaṃ viśveśa paśyati // PNc_16.44 //

ratnacūḍo2panītena $ sandeśena tavā7dhunā &
iyam ucchvasitā kim cit % sudhā-gaṇḍūṣa-bandhunā // PNc_16.45 //

tāvad āgaccha vegena $ gṛhītvā hema-paṅkajam &
anaṅga-vidhunā yāvad % iyaṃ śvasiti naḥ sakhī // PNc_16.46 //


__________________________________________

nāyakasya pratisandeśaḥ

evam ākarṇya lalitaṃ $ lekhā1rtham atha pārthivaḥ &
udbhinna-sāndra-pulakaḥ % pāṭalām ity avocata // PNc_16.47 //


yathā sakhī vaḥ kim api $ prapannā vidhurāṃ daśām &
tathā tvam api mām evaṃ % pāṭale kiṃ na paśyasi ? // PNc_16.48 //

tad gaccha tāṃ śaśi-mukhīm $ āśvāsayitum arhasi &
vayam ete ca hemā1bjam % ānetuṃ prayatāmahe // PNc_16.49 //

tathā kāryaṃ na vandhyaḥ syād $ yathā mama manorathaḥ &
vaktavyā mālyavatyai9vaṃ % mad-girā valgu-vādini // PNc_16.50 //


__________________________________________

pāṭalā-prayāṇam

āvṛtti-datta-sandeśā- $ sā tataḥ pṛthivībhujā &
phaṇirājendra-nagarīṃ % tvaritam pāṭalā yayau // PNc_16.51 //

prasthāna-śaṃsī sahasā $ tasyā9tha pṛthivīpateḥ &
pralayā1mbudhara-dhvāna- % dhīraṃ dadhvāna dundubhiḥ // PNc_16.52 //


__________________________________________

vidyādhara-strī-puruṣa-varṇanam

nadann utkampi-manasāṃ $ sa vidyādhara-yoṣitām &
ninye priya-pariṣvaṅga- % ślathatām atha dor-latāḥ // PNc_16.53 //

kathaṃ cit prāṇa-nāthasya $ mukhā1dhara-pallavam &
bālā vyaghaṭayat kā cit % kācid urasaś ca payodharau // PNc_16.54 //

śanair babandha jaghane $ nakhā1ṅkavati mekhalām &
kā9pi smita-mukhī kānte % tiryag-arpita-locanā // PNc_16.55 //

dṛṣṭiṃ dāsyanti me sakhyaḥ $ khaṇḍite danta-vāsasi &
kim atra kṛtyam ity anyā % kim api vyākulā9bhavat // PNc_16.56 //

kā cit paryaṅkam ālokya $ sālaktaka-padā1ṅkitam &
anyonyā1rpita-netrābhir % vayasyābhir ahasyata // PNc_16.57 //

ekā māṇikya-kaṭakaṃ $ karā1gra-cyutam ādade &
hṛdayaṃ puṣpacāpena % madhye viddham ivā8tmanaḥ // PNc_16.58 //

cumbana-kliṣṭa-bimbau1ṣṭhaṃ $ jāgarā1ruṇa-locanam &
mukhā1mbhojaṃ dṛśā9nyonaṃ % vilāsibhir apīyata // PNc_16.59 //


__________________________________________

ratnavatīṃ prati gamanam

so 'tha pravavṛte gantuṃ $ vidyādhara-balā1nvitaḥ &
rathena rathinām agryaḥ % purīṃ ratnavatīm prati // PNc_16.60 //


__________________________________________

ratnacūḍa-samāgamaḥ

tataḥ phaṇi-kumārena $ ratnacūḍena sa adhvani &
samagaṃsta jagat-pūjyaḥ % pūṣā darśa ive7ndunā // PNc_16.61 //
[16.16d: ādarśe?]

sas tasyo7payānīcakre $ dik-cakra-skhalita-dhvanim &
acchinna-dāna-niṣyandam % ātmānam iva vāraṇam // PNc_16.62 //

nṛpasya dīpikā-kṛtyaṃ $ cakrire timira-cchidaḥ &
puraḥ prasarpat-tat-sainya- % phaṇā-ratnā1ṃśu-sūcayaḥ // PNc_16.63 //

kiyatā9py atha kālena $ santataiḥ saḥ prayāṇakaiḥ &
prapede kusumā3śleṣa- % sugandhi-pavanaṃ vanam // PNc_16.64 //


__________________________________________

dūta-prasthāpanam

asurā1dhipatiṃ sāmnā $ yācituṃ hema-paṅkajam &
sthitvā sas tatra purato % visasarja ramāṅgadam // PNc_16.65 //

saś ca tri-jagataḥ sāram $ ādāyai7va vinirmitām &
uttuṅga-ratna-prāsādāṃ % prāpa ratnavatīṃ purīm // PNc_16.66 //

rāmā2rtha-baddha-kakṣeṇa $ preṣitaḥ prabhuṇā9viśat &
parikhā2rṇavam ullaṅghya % sas tāṃ laṅkām ivā7ṅgadaḥ // PNc_16.67 //

ko 'yaṃ ko 'py ayam anyonyam $ evaṃ pallavito1ktibhiḥ &
kautuka-stimitā1kṣaiḥ saḥ % pauraiś ciram adṛśyata // PNc_16.68 //

sa candra-nīla-harmyeṣu $ dadarśā7sura-kanyakāḥ &
lolās tamāla-śyāmeṣu % megheṣv iva śatahradāḥ // PNc_16.69 //

nipīyamānaḥ paura-strī- $ netra-sphaṭika-śuktibhiḥ &
vairi-dvipa-ghaṭā-siṃhaḥ % siṃha-dvāram avāpa sa // PNc_16.70 //

asurendrasya doḥ-kaṇḍu- $ duḥsthānai1ka-bhaṭā3kulam &
vīraḥ sa aviśad āsthānam % atha dvāḥstha-niveditaḥ // PNc_16.71 //


__________________________________________

asurendra-varṇanam-

āsīnam añjana-śyāmam $ uccaiḥ sphaṭika-viṣṭare &
himācale1ndra-śikhare % navīnam iva nīradam // PNc_16.72 //

keyūra-padmarāgā1ṃśu- $ mañjarī-jaṭilaū7bhau &
bhujau bibhrāṇam ujjvāla- % pratāpa-jvalanāv iva // PNc_16.73 //

urasā ruddha-gīrvāṇa- $ dvipe1ndra-rada-koṭinā &
hāra-vallīṃ dadhal lolāṃ % dolām iva jaya-śriyaḥ // PNc_16.74 //

dadhānaṃ dīpti-paryasta- $ timirau maṇi-kuṇḍalau &
bandīkṛtau sahai7vo7bhau % sūryācandramasāv iva // PNc_16.75 //

vīra-vratasyā7laṅkāram $ ahaṅkārasya jīvitam &
jagatām aṅkuśaṃ tatra % sa vajrāṅkuśam aikṣata // PNc_16.76 //

tan-nideśitam adhyāsta $ sa hiraṇyamayam āsanam &
nānā-ratnā1ṃśu-śabalaṃ % śṛṅgaṃ meror ivā8ryamā // PNc_16.77 //


__________________________________________

dūtaṃ prati praśnaḥ

kurvan mukhāni smerāṇi $ daśana-jyotsnayā diśām &
vidhāya satkriyām evam % asurendras tam abravīt // PNc_16.78 //

aho kim api kalyāṇam $ āsanna-phalam adya naḥ &
anyathā hi gṛhaṃ santaḥ % kim āyānti bhavadvidhāḥ // PNc_16.79 //

yad āśrame vaṅku-muner $ yuvayor vṛttam adbhutam &
tat karṇā1tithitāṃ nītam % etya praṇidhibhir mama // PNc_16.80 //

etayā sāṃprataṃ brūhi $ yuto vidyādharair ayam &
kim ākaṅkṣati vaḥ svāmī % phalaṃ pāṭāla-yātrayā // PNc_16.81 //

niyujyante nṛpeṇā7rthe $ nā7lpīyasi bhavad-dṛśāḥ &
śeṣo dhṛter bhuvo 'nyatra % vyāpārayati kiṃ phaṇān // PNc_16.82 //

tad atra prahito rājñā $ kim artham asi kathyatām &
arthināṃ vyarthatām eti % na jātu prārthanā mama // PNc_16.83 //


__________________________________________

ramāṅgado1ktiḥ

mārgair ivā7yatair vācāṃ $ śucibhir daśanā1ṃśubhiḥ &
sīmantitā1dharaḥ smitvā % tam ity ūce ramāṅgadaḥ // PNc_16.84 //

āsāṃ sudhā-rasā1rdrāṇāṃ $ śuddhānām asurā1dhipa &
girāṃ tvam eko yat satyam % indur bhāsām ivā8karaḥ // PNc_16.85 //

kac cit tvayā9yam ajñāyi $ devaḥ sāhasa-lāñchanaḥ &
jagat-pradīpam athavā % ko na vetti virocanam // PNc_16.86 //

phaṇi-rāja-sutām eṣa $ pariṇetuṃ śaśiprabhām &
pathā9nena ratha-kṣuṇṇa- % ratna-śailena gacchati // PNc_16.87 //

tvad-vāpi-hema-padmena $ śulka-saṃsthā kṛtā kila &
asyāḥ pitre9ti devena % tad-arthaṃ prahitā vayam // PNc_16.88 //

anene7cchasi cet kartuṃ $ sakhyaṃ sāhasa-lakṣmaṇā &
tat kārtasvara-rājīvam % ānīya svayam arpyatām // PNc_16.89 //

lumpanti tvan-mukha-cchāyāṃ $ yāvan nā7sya camū-rajaḥ &
kuruṣva tāvad ātithyaṃ % hemā1bjena mahībhuje // PNc_16.90 //

kim anyan ``nārthināṃ matto $ vighaṭante manorathāḥ'' &
iti tvayā svam evā8śu % pramāṇīkriyatāṃ vacaḥ // PNc_16.91 //


__________________________________________

vajrāṅkuśa-vākyam

ity uktavati sāmarṣa- $ bhaṭa-dṛṣṭe yaśobhaṭe &
pratyabhāṣata sāvajñaṃ % vihasyā7sura-kuñjaraḥ // PNc_16.92 //

aho bata vidagdho 'pi $ dhiṅ mugdha iva lakṣyase &
viduṣā9pi tvayā kiṃ-cid % yad uktam asamañjasam // PNc_16.93 //


yūyaṃ kva māṇuṣāḥ pṛthvī- $ saṅkaṭa-svāmy-aduḥsthitāḥ &
sā ca trijagatāṃ bhartur % ucitā kva śaśiprabhā // PNc_16.94 //

tādṛṅ-mad-aṅkam evā7tra $ strī-ratnam adhirohati &
ramate hi harasyai7va % maulāv indu-kalā2ṅkuraḥ // PNc_16.95 //

yad-yad astī7ha pātāle $ ratnaṃ kva cana kiṃ cana &
bhājanaṃ tasya tasyā7ham % ekaḥ ke yūyam ucyatām ? // PNc_16.96 //

sahate nṛpatau naiva $ hema-tāmarasārpaṇam &
mamai7ṣa śakra-vijaya- % krīḍā-durlalito bhujaḥ // PNc_16.97 //

prabhus tava naya-jño 'pi $ kim anarthāya kevalam &
dīrghe1ndīvara-māle9ti % vikarṣaty asito1ragam // PNc_16.98 //

ita eva nivartadhvaṃ $ vartadhvaṃ vacane mama &
avaṭe kim iti kṣeptum % ātmānaṃ yūyam udyatāḥ // PNc_16.99 //

yāvad ete na muñcanti $ maryādām asurā1bdhayaḥ &
tāvat dūrā1pasāreṇa % svāminaṃ trātum arhatha // PNc_16.100 //

narendraṃ durjigīṣātas $ tad gaccha vinivāraya &
tvādṛśāḥ kim upekṣante % patim utpatha-gāminam // PNc_16.101 //

athavā9syā7sti śaktiś cet $ kim adyā7pi vilambate &
āyātu svayam ādātum % itaḥ kāñcana-paṅkajam // PNc_16.102 //

kim anyaj jāyatām eṣa $ khaḍga-dhārā2tithir mama &
ity uktvā kopa-taralaṃ % virarāmā7sure8śvaraḥ // PNc_16.103 //


__________________________________________

ramāṅgadasya prativacanam

dhairyaṃ saṃvṛta-kopo 'tha $ smayamāno ramāṅgadaḥ &
tam ity amukta-paryaṅkaḥ % prativaktuṃ pracakrame // PNc_16.104 //

nirvāṇa-vīrya-vāte 'smin $ rasātala-bilo1dare &
abhugna-bhuja-kaṇḍūtir % aho kim api dṛpyase // PNc_16.105 //

manye tavai7tan-nīrandhram $ ajñāta-sva-parā1ntare &
pātāla-cira-saṃvāsāc % citte pariṇataṃ tamaḥ // PNc_16.106 //

yāṃ harasyā7ṣṭamīm āhur $ mūrtim āhuti-lehinīm &
tat-sūtiḥ prāg abhūd bhartā % paramāra iti kṣiteḥ // PNc_16.107 //

kṛtā1vatāraṃ tad-vaṃśe $ vadhāya vibudha-dviṣām &
kim ādidevaṃ kaṃsāriṃ % dhiṅ martya iti manyase // PNc_16.108 //
[16.108d: sandānitakam]

kamale9va mukundasya $ pārvatī9va pinākinaḥ &
phaṇi-kanyo9citā patnī % sā mahī-mīna-lakṣmaṇaḥ // PNc_16.109 //

tāṃ haṭhenā8tmasātkartum $ asurendra na śakyase &
na ratna-sūcim ākraṣṭum % ayaskāntasya yogyatā // PNc_16.110 //

padaṃ pathi nidhatse 'tra $ kim anyāyamalīyase &
apathe caratāṃ yānti % dūrād dūraṃ vibhūtayaḥ // PNc_16.111 //

anarpaṇaṃ mahīpāle $ hema-paṅkeruhasya yat &
tavā7parigham utprekṣe % tad eva dvāram āpadām // PNc_16.112 //

rājendra-dīpake tasmin $ samarāṅgaṇa-vartini &
ete bhaṭās te na cirāt- % āyāsyanti pataṅgatām // PNc_16.113 //

tathā vidhehi na yathā $ tvandataḥpura-yoṣitām &
kara-pallava-śayyāsu % śerate vadane1ndavaḥ // PNc_16.114 //

pravṛtta-pati-śokā3rta- $ paura-strī-paridevanā &
iyam utsanna-saṅgītā % mā bhūd ratnavatī purī // PNc_16.115 //

devasyā7rpita-hemā1bjas $ tad ehi pata pādayoḥ &
śiraḥ punantu te kāmaṃ % puṇyās tat-pāda-pāṃsavaḥ // PNc_16.116 //

athavā subhaṭaiḥ sārdham $ uttiṣṭha purato bhava &
samaṃ vidyādharā1nīkair % ayam āyāti bhūpatiḥ // PNc_16.117 //

kim anyat samam etena $ śiras-tāmarasena te &
hema-kokanadaṃ devaḥ % svayam eva grahīṣyati // PNc_16.118 //


__________________________________________

ramāṅgadā3gamanam

tam ity uktvā sabhā-madhyān $ nirjagāma ramāṅgadaḥ &
nikaṭaṃ ca raṇotkasya % jagāma jagatīpateḥ // PNc_16.119 //

atha vadati śanaiḥ sametya tasminn $ amara-ripor vacanāni tānitāni &
asura-pati-vināśa-kālarātrim- % bhṛkuṭīm uvāha mukhena mālave1ndraḥ // PNc_16.120 //

gatvā vidyādhara-bhaṭa-camū-cakravālaiḥ sabhaṃ saḥ $ kṣmāpālo 'tha vyadhita paritas tat-puro ratnavatyāḥ &
yena vyaktā1mara-jaya-mahā-sāhasasyā1surāṇāṃ % nāthasyā3sīn nava-paribhava-śyāmalā-vaktra-lakṣmīḥ // PNc_16.121 //

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye kanakā1ravinda-prārthano nāma ṣoḍaśaḥ sargaḥ



************************************************


saptadaśaḥ sargaḥ


yuddha-varṇanaṃ

athā7hi-vidyādhara-rāja-sainyair $ nipīḍitāyāṃ puri ratnavatyām &
bhaṭāḥ sa-kopaṃ bhuja-darpa-bhājo % nirjagmur ākṛṣṭa-kṛpāṇa-paṭṭāḥ // PNc_17.1 //

anyonya-saṅghaṭṭa-vaśena teṣām $ udañcitāḥ kāñcana-kaṅkaṭebhyaḥ &
yugā1nta-kālānala-bīja-śaṅkāṃ % na kasya cakruḥ śikhinaḥ sphulliṅgāḥ // PNc_17.2 //

bhāleṣu bhīmā bhṛkuṭīr vahanto $ bhṛṅga-tviṣaś cā7si-latāḥ kareṣu &
khurā1gra-rugṇā1vanibhiḥ saroṣaṃ % nirīyur anye caturais turaṅgaiḥ // PNc_17.3 //

nyabhād anīkaṃ kariṇāṃ ca sāndra- $ sindūra-pūrā1ruṇa-gaṇḍa-bhitti &
pratyagra-dāvānala-līḍha-koṭi- % kulā1cale1ndra-pracayo1pameyam // PNc_17.4 //

puro raṇo1tseka-bhṛtāṃ niruddham $ oghena vidyādhara-vāhinīnām &
tat puñjitaṃ sainyam amartya-śatror % babhūva mūle maṇi-toraṇasya // PNc_17.5 //

sāṭopam āropita-cāpa-yāṣṭir $ nibaddha-tūṇīra-yugo gajasthaḥ &
so nirjagāmā7tha mahā2sure1ndro % vegād ahaṃkāra ivā8tta-dehaḥ // PNc_17.6 //

yugā1tyayā1mbhodhara-nāda-dhīras $ tasyo7dgataḥ saṅgara-tūrya-ghoṣaḥ &
baddha-pratiśrunti nitānta-bhīmaś % cakāra pātāla-bilo1darāṇi // PNc_17.7 //

sat-puṣkarā1nañjana-puñja-bhāsas $ patho jayasyā7tha gajān asīṃś ca &
vyāpārayanti sma rayeṇa vīrās % tat-preritā vairi-varūthinīṣu // PNc_17.8 //

parasparā3pāti-kṛpāṇa-niryat- $ jvālā3valī-pallavitā1ntarikṣaḥ &
abhūt pravṛttaḥ samaro mahā2hi- % vidyādhare1ndrā1sura-puṅgavānām // PNc_17.9 //

vīreṣu dhāvatsu caratsv amandaṃ $ gajeṣu valgatsu turaṅgameṣu &
akāla-kalpā1tyaya-yaśā1ṅkitāni % cakampire sapta rasātalān // PNc_17.10 //

prakāśayantaḥ karaṇa-prapanncaṃ $ surā1ṅganābhiḥ spṛhaye0kṣyamāṇāḥ &
atyadbhutaṃ nṛttam ivā8rabhanta % bhaṭā raṇa-prāṅgaṇa-raṅga-madhye // PNc_17.11 //

utplutya vegāt pavamāna-mārgaṃ $ vidyādharair dāna-jalāvilāni &
paṭu vyapāṭyanta mataṅgajānāṃ % tīkṣṇā1si-patra-krakacaiḥ śirāṃsi // PNc_17.12 //

nipatya kumbheṣu mahā-gajānāṃ $ nīrandhra-mukteṣu paṭu kvaṇantaḥ &
bhānti sma vidyādhara-puṅgavānāṃ % muktā1ṭṭahāsā iva khaḍga-paṭṭāḥ // PNc_17.13 //

āvartatām ūrmi-latāyamāna- $ nistriṃśa-vallī-valayā3kulāsu &
prapedire pūrva-suro1jjhitāni % cakrāṇi vidyādhara-vāhinīṣu // PNc_17.14 //

phaṇā4valīṣv āpatito1ragāṇām $ aphalgu-ratno1pala-karkaśāsu &
kṛpāṇa-dharā masṛṇībabhūva % mahā-surāṇāṃ na tu saṅgare1cchā // PNc_17.15 //

amānti pātāla-tale prasasruḥ $ kṣitau bila-dvāra-vinirgatāni &
jyā-śabda-hṛṣṭā1sura-siṃha-nāda- % turaṅgaheṣā-gaja-bṛṃhitāni // PNc_17.16 //

pradhāvad-aśvīya-khurā3hatānām $ abhyudgato ratna-bhuvāṃ parāgaḥ &
gīrvāṇa-cāpa-cchavi-lāñchitāni % kṛtsnāni cakre kakubhāṃ mukhāni // PNc_17.17 //

bhaṭā1stra-pūrṇaiḥ parito gajānāṃ $ svadāna-paṅko1pacitaiḥ padā1ṅkaiḥ &
bhayaṅkarā9bhūt taruṇā1rka-bimba- % sahasra-kīrṇe9va raṇā1ṅgaṇo3rvī // PNc_17.18 //

lūnāḥ samūlaṃ subhaṭā1si-patraiḥ $ sahasraśaḥ śoṇita-śīkarā1rdrāḥ &
uttāla-vaivasvata-tālavṛnta- % vicchitti-mūhuḥ kari-karṇa-tālāḥ // PNc_17.19 //

anyonya-kṛttāstarasā bhaṭānāṃ $ navā3tapā3tāmra-nakha-tviṣo 'gre &
bhujā nipetuḥ samam īkṣaṇena % samauli-ratnā iva pannage1ndrāḥ // PNc_17.20 //

aṅgād asi-prāsa-pṛṣatka-bhinnāt- $ asṛk-pravāheṣu bhṛśaṃ vahatsu &
līlā-galad-gairika-nirjharāṇāṃ % gajair jagāhe kula-parvatānām // PNc_17.21 //

kṣmāyāṃ babhuḥ-khaḍga-pṛthak-kṛtāni $ sahasraśaḥ śastra-bhṛtāṃ śirāṃsi &
kālena saṅgrāma-sarontarālād % utkhaṇḍitānī7va saroruhāṇi // PNc_17.22 //

kabandha-kaṇṭho1cchalad-asravantaḥ $ samīpam etyo7pari kaṅka-yūtham &
muhūrtam iddhāruṇa-ratna-daṇḍam % adṛśyata cchatram ivā7ntakasya // PNc_17.23 //

muktaiḥ samūhena nabhaś-carāṇāṃ $ kumbheṣu cakraiḥ kariṇāṃ patadbhiḥ &
astā1cala-vyāyata-vapra-pāti- % pataṅga-bimbā1nukṛtir vitene // PNc_17.24 //

patad-bhaṭaṃ nirdalitā1śva-vāraṃ $ nikṛtta-matte1bha-karaṃ kṣaṇena &
vyadhāyi vidyādhara-sainikais tat % sa-nāga-vīrair asurendra-sainyam // PNc_17.25 //

haṃsair iva smera-taṭāḥ-samantāt $ paricyutaiḥ kuñjara-karṇa-śaṅkhaiḥ &
voḍhuṃ pravṛttā bhavad-uttaraṅgā % jhaṭity agādhā rudhira-sravantī // PNc_17.26 //
vidyādhara-vyāla-bhaṭā1valupta- $ dhairyeṣu naśyatsu mahā2sureṣu &
viśvāṅkuśo nāma surā1ri-sūnur % atho rathenā7jimahīṃ viveśa // PNc_17.27 //

ākarṇa-kṛṣtād dhanuṣaḥ patadbhir $ bāle1ndu-lekhā3kṛtibhiḥ pṛṣatkaiḥ &
arāti-sainye raṇa-dhīra-vīrān % bhīrūnivaiko vimukhīcakāra // PNc_17.28 //

tad-vīrya-nirvāsita-sauṣṭhavānāṃ $ vidyādharāṇām apatan karebhyaḥ &
dhārā1gra-lagna-dvipa-kumbha-muktāḥ % sa-bāṣpa-leśā iva khaḍga-lekhāḥ // PNc_17.29 //

kṣaṇād valanti sma tadā hatāni $ balāni vidyādhara-pannagānām &
sarit-payāṃsī7va niśakarā1ṃśu- % pūra-pravṛddhā1rṇava-pīḍitāni // PNc_17.30 //

na śekatus tasya gatiṃ niroddhuṃ $ vidyādhare1ndro1raga-rāja-putrau &
ratnākarasye7va mahendra-sahyā1 % vasahya-vegaṃ pralayo1tthitasya // PNc_17.31 //

dor-daṇḍa-kaṇḍūtim athā7sya hartum $ udbhrūlataṃ bhūpatinā niyuktaḥ &
javāj jagāmā7jipathaṃ rathena % ramāṅgadaḥ-kuṇḍalito 'gra-cāpaḥ // PNc_17.32 //

tatho9palebhe samaro1nmukhasya $ nādena vṛddhiḥ śara-janmanā9sya &
cakre padaṃ bāṣpa-kaṇo1tkareṇa % yathā kapoleṣv asurā1ṅganānām // PNc_17.33 //

dūrāt suparvārisutaṃ rathena $ sa raṃhasā saṃmukham āpatantam &
rurodha taṃ bāṇa-paraṃparābhir % yaśobhaṭaḥ karṇam ive7ndra-sūnus // PNc_17.34 //

viśvāṅkuśaḥ sat-kavace mumoca $ vakṣaḥsthale haimam athā7sya bāṇam &
taṭe 'ñjana-śyāma-tanau mahā2dreḥ % śātahradaṃ jyotir ivā7mbu-vāhaḥ // PNc_17.35 //

alakṣya-saṃdhāna-vimokṣa-pātān $ yaśobhaṭasyā8tta-ruṣo 'pi ropān &
mūrcchā-luṭhat-sārathir āhatā1śvo % rathaḥ śaśaṃsā7sura-nandanasya // PNc_17.36 //

vilāsa-kāñcīm atha kālarātrer $ udyat-krudhaḥ paddhatim antakasya &
maurvīṃ pṛṣatkeṇa ramāṅgadasya % ciccheda gīrvāṇa-ripos tanūjaḥ // PNc_17.37 //

sannābhi-bimbena mahāji-lakṣmyā $ vīra-śriyo vibhrama-nūpureṇa &
saṃrabhya rāhor iva cakrapāṇiḥ % sa apy asya cakreṇa śiraś cakarta // PNc_17.38 //

nanarta vidyādhara-sundarīṇāṃ $ gaṇo nadan-nūpuram ambare 'tha &
maulau śara-kṣuṇṇa-śirastra-ratne % cikṣepa cā7syām ara-puṣpa-vṛṣṭim // PNc_17.39 //

dṛṣṭe śirasy utphalite sva-sūnor $ diṅ-mula-līnāsu patākinīṣu &
vajrāṅkuśāḥ saṃmukham āpapāta % patyur viśām asta-girer ivā7rkaḥ // PNc_17.40 //

madā1mbu-varṣī samare 'bhidhāvan $ reje gajas tasya sa-hema-kakṣyaḥ &
bhinne 'ntarāle pavamāna-nunnas % tamāla-nīlas taḍite9va meghaḥ // PNc_17.41 //

patyuḥ prasāda-smita-rajju-kṛṣṭā $ bhaṭā vivṛtyā7sya puro babhūvuḥ &
sva-jīvitānyājimukhe vihātum % atyutsukā bhaṅga-malīmasāni // PNc_17.42 //

āruhya candraḥ kham ivā7bhirāmaṃ $ nakṣatra-mālā-bharaṇaṃ gaje1ndram &
devo 'pi tad-vairitamo niyantum % atha pratasthe navasāhasāṅkaḥ // PNc_17.43 //

ekatra pārśve śaśikhaṇḍa-nāmā $ vidyādhare1ndro nṛpater babhūva &
arāti-senā-nalinī-vanai1ka- % śītāṃśur anyatra yaśobhaṭaś ca // PNc_17.44 //

sphurat-phaṇa-chatra-maṇi-pratāna- $ tejaś-chaṭā-jarjaritā1ndhakāraḥ &
aphalgur vīryaḥ phaṇa-bhṛt-kumāro 'py % agre 'bhavat tasya sa ratnacūḍaḥ // PNc_17.45 //

vidhūta-nistriṃśa-taraṅgitāni $ sa-bāṇa-cakrīkṛta-kārmukāni &
hatā1vaśeṣāṇi puro 'sya celur % balāni vidyādhara-pannagānām // PNc_17.46 //

raktā3sava-kṣība-sa-hasta-tāla- $ vetāla-tālo1cchalitā1ṭṭahāsaḥ &
mahā-bhaṭānām asunirvyapekṣam % anyonyam āvartata saṃparāyaḥ // PNc_17.47 //

cakāśire śastra-bhṛtāṃ śiraḥsu $ mithaḥ patantyaḥ karavāla-vallyaḥ &
muktāḥ sa-līlāṃ tridaśā1ṅganābhir % mālā ive7ndīvara-patra-mayyaḥ // PNc_17.48 //

keṣāṃ cid ūhuḥ kavacāni śobhāṃ $ kva cit kva cil lohita-pāṭalāni &
khelaj-jaya-śrī-caraṇā3ravinda- % lākṣā-rasene7va navā1ṅkitāni // PNc_17.49 //

hṛdipraviṣṭair aviśuddhimadbhir $ abhūd vyathā kā9pi śaraiḥ pareṣām &
durātmanāṃ sādhu-guṇair ivā7gre % phalena saṃyogam upeyivadbhiḥ // PNc_17.50 //

parasparā3pāta-juṣām asīnāṃ $ dhārā-cyutaḥ saṃyati-cūrṇa-reṇuḥ &
avāpa tāpiccha-rucir jaya-śrī- % vilāsa-kālā1ñjana-dhūli-līlām // PNc_17.51 //

paryāya-jāto1bhaya-sainya-bhaṅga- $ karāla-kolāhala-kātarāṇām &
surā1ri-vidyādhara-sundarīṇāṃ % dole9va śoka-pramādāvabhūtām // PNc_17.52 //

athā7surendra-dviradena vegād $ abhyutthiteno7dgata-dāna-dhāram &
madhye-raṇaṃ madhyama-loka-bhartur % javān madā1ndho jaghaṭe gajendraḥ // PNc_17.53 //

mahe2bhayos tatra śikhā-chalena $ pratiprahāraṃ radajaḥ kṛṣānuḥ &
kośeṣu vidut-kapiśā muhūrtaṃ % vyadhād ivā7ṣṭāpada-patra-vallīḥ // PNc_17.54 //

muhuḥ prajānām adhipena gāḍham $ ākṛṣyamāṇasya śarāsanasya &
dviṣadvadhārambha-vidhau gabhīraḥ % kreṅkāra-huṅkāra ivo7ccacāra // PNc_17.55 //

parisphurat-kuṇḍala-ghṛṣṭa-puṅkhās $ tena prayuktās pṛthu-vikrameṇa &
pramṛṣṭa-kāntā-kuca-patralekhe % lekhāri-vakṣasy apatan pṛṣatkāḥ // PNc_17.56 //

arāti-mukteṣu tatas tanutrād $ vahni-sphuliṅgeṣu samullasatsu &
mūrtir babhāse vasudhādhipasya % niryat-pratāpā1gni-kaṇa-chaṭe9va // PNc_17.57 //

hiraṇmayī pārthiva-bāṇa-paṅktir $ atyunnate mūrdhni mahāsurasya &
reje tarām añjana-parvatasya % lagne9va tigmāṃśu-mayūkha-mālā // PNc_17.58 //

abhyudgatā bhartur arāti-bāṇa- $ kṣuṇṇe1ndranīlā1ṅgada-reṇu-rājiḥ &
adṛśyato9ddāma-bhujā3spadasya % parākramā1gner iva dhūma-lekhā // PNc_17.59 //

ramāṅgado 'py udbhrukuṭiḥ kṛtā1straṃ $ vīraṃ dviṣaḥ pārśva-gataṃ nihatya &
śarair alāvīj jaya-vaijayantīṃ % jyotsnā-sitaṃ kīrtim ivā7surasya // PNc_17.60 //

adhaḥ-sthito1ḍḍāmara-vairi-patti- $ mukteṣu nirlūna-śarāsana-jyaḥ &
cikṣepa cakrāṇy atidīrgha-bāhuḥ % saḥ kālarātrer iva kaṅkaṇāni // PNc_17.61 //

utplutya helāhata-saṃmukhā1rir $ vidyādhare1ndro 'py asinā cakarta &
jagaj-jaya-stambham ivo7ddhurasya % sura-dviṣaḥ kāñcana-ketu-daṇḍam // PNc_17.62 //

so ratnacūḍo 'pi tathā bhuśuṇḍyā $ pipeṣa vairi-dviṣa-kumbha-pīṭham &
sitā3tapatratvam udañcad āpa % yathā9sya muktāphala-dhūli-jālam // PNc_17.63 //

tuṅgaṃ dadhat-karkaśatām abhīkaḥ $ śrī-sindhurāja-dvipa-kumbha-yugmam &
payodhara-dvandvam ivā7ji-lakṣmyāś % cakre 'rdha-candrā1ṅkitam indraśatruḥ // PNc_17.64 //

parasparā3ghaṭṭita-danta-koṭi- $ bhraṣṭā1gniveśa-bhramam ādadhanti &
raṇā1jire lohita-rañjitāni % virejire kuñjara-mauktikāni // PNc_17.65 //

cikṣepa pṛthī-tilake surārir $ yāṃ yām iṣuṃ kopa-kaṣāyitā1kṣaḥ &
tāṃ tāṃ jayā3śām iva bāhu-śālī % śaraiḥ sas tasyā7rdha-pathe lulova // PNc_17.66 //

tayos tathe9ṣvāsa-prakarṣa- $ pratyukta-karṇā1rjunayor jaya-śrīḥ &
suvela-ratnākarayor udagrā % cakāra vele9va gatā3gatāni // PNc_17.67 //

patyuḥ prajānām asureśvaro 'tha $ kirīṭa-māṇikya-cayaṃ jahāra &
maṇi-prasūna-stabaka-pratānaṃ % kalpa-drumasye7va yugā1nta-vātaḥ // PNc_17.68 //

krodhād athā7rdha-śaśa-lāñchana-so1dareṇa $ bāṇena vāsava-ripor navasāhasāṅkaḥ &
ciccheda rāma iva viśravasaḥ sutasya % pīnā1ṃsa-lola-maṇi-kuṇḍalam uttamāṅgam // PNc_17.69 //

āsan mukhāni kakubhām abhito 'tha citra- $ vāditra-nāda-laharī-mukharo1darāṇi &
devasya ca tridiva-puṣpa-mayaṃ papāta % mālyaṃ śirasy asura-vairi-purandhri-muktam // PNc_17.70 //

lakṣmī-pateḥ pṛthu-bhuja-dvayam ārdra-sāndra- $ jyā-ghāta-lāñchitam alāñchita-vikramasya &
atyādarā3gata-jito3rjita-vairi-lakṣmī- % pādā1bja-yāvaka-niṣaktam ivā8cakāśe // PNc_17.71 //

tasyā7grataḥ kanaka-kuṇḍala-tāḍyamāna- $ gaṇḍa-sthalī-lulita-kuṅkuma-patra-lekhāḥ &
vidyādharo1raga-kuraṅga-dṛśaḥ pramoda- % sāndro1cchala-dhvani jagur jaya-maṅgalāni // PNc_17.72 //

smitvā yaśobhaṭa-karā1rpita-cāpa-yaṣṭir $ unmukta-ratna-kavacaḥ khacare3śvareṇa &
udbhinna-mauktika-nibha-śrama-vāri-bindur % devo mamārja mukham aṃśuka-pallavena // PNc_17.73 //

dattā1bhayo1panata-paura-śatā1rpyamāṇa- $ ratno1padhām atha sa ratnavatīṃ praviśya &
taṃ saṃyuga-sphuṭa-parīkṣita-śaurya-sāraṃ % rājye ripoḥ phaṇi-kumārakam abhyaṣiñcat // PNc_17.74 //

mūrtaṃ manoratham ivo7pavanāt sa-kandam $ ādāya tat kanaka-kokanadaṃ narendraḥ &
ādātum īpsita-mahīndra-sute9ti ratnam % abhyutsukas tad anu bhogavatīṃ pratasthe // PNc_17.75 //

devaḥ sāhasiko 'py amanda-muraja-dhvānānumeyo1tsavām $ unnamraiḥ parito mahīṃ maṇi-gṛhair uttambhayantīm iva &
tām atyunnata-ratna-toraṇa-śikhā-preṅkhola-muktāphala- % prālambo1cchalad-accha-kānti-nikara-smerām avāpat purīm // PNc_17.76 //


iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye hema-kamala-haraṇo nāma saptadaśaḥ sargaḥ




************************************************


aṣṭādaśaḥ sargaḥ


phaṇi-rāja-darśanam

taṃ viṣṭapa-tritaya-kaṇṭaka-dṛṣṭa-sāram $ abhyāgataṃ nṛpatim udgata-gāḍha-harṣaḥ &
pratyudyayāv adhipatiḥ phaṇinām anargha- % ratnā1rgha-pāṇi-raśanair atha śaṅkhapālaḥ // PNc_18.1 //


__________________________________________

pura-praveśaḥ

ādāya sādara-phaṇī3śvara-dattam arghyam $ arghyaḥ satāṃ sa bahir eva niveśya sainyam &
devo 'viśad vinayavān puram agra-yāyi- % vidyādharā1dhipa-ramāṅgada-ratnacūḍaḥ // PNc_18.2 //

utsṛjya gītam asamāpya vilāsa-lāsyam $ aṅkād apāsya sahasā maṇi-vallakīṃ ca &
atyunmanās tad-avalokana-kautukena % vātāyanāny adhiruroha purandhrilokaḥ // PNc_18.3 //

utkṣipya vepathumatā kara-pallavena $ vātāyanā1gra-maṇi-mauktika-lājakāni &
smitvai9kayā sa vilasan makarā1vacūla- % līlā-lavā1ñcita-vilocanam āluloke // PNc_18.4 //

udyad-vivṛtta-kara-veṇikayā nṛpe1ndau $ tasmin smaro1llasita-jṛmbhikayā kayā cit &
muktā muhur vibudha-sindhu-kalinda-kanyā- % kirmīra-vārila-harī-suhṛdaḥ kaṭā1kṣāḥ // PNc_18.5 //

vācāla-ratna-valayā sa-vilāsam asmin $ nikṣipya kā9pi nava-mauktika-lāja-muṣṭim &
tat-tāḍitā1ṃsa-taṭa-pārthiva-datta-dṛṣṭir % dīrghe3kṣaṇā kim iva na trapayā cakāra // PNc_18.6 //

vakṣo dadhānam amarādri-śilā-viśālam $ ā-jānu-bāhum avalokya narendra-candram &
citto1panīta-parirambha-sukhā1tisāndram % anyā payodhara-bhare pulakaṃ babhāra // PNc_18.7 //

ālokya darpaṇa-tale pratimā4gataṃ tam $ `ātto mayai9ṣa' iti kā9pi kṛto1tsavā9bhūt &
mugdhā gate 'tha purato 'tra tadīya-bimbe % śūnyā3tma-darśa-vidhure1ndu-mukhī babhūva // PNc_18.8 //

ity āpatan madana-bāṇa-paramparāṇām $ unmīlitā1ṅga-valana-ślatha-mekhalānām &
eṇī-dṛśāṃ vicarati sma sa rājahaṃsaḥ % pāro1llasan-nava-raso3rmiṣu mānaseṣu // PNc_18.9 //


__________________________________________

nāyaka-varṇanam

saṅgīta-veśmani phaṇī3śvara-cāraṇānāṃ $ gīteṣv ajasram iha śuśruma yad yaśāṃsi &
yātaḥ sa eva nayanā1tithitām ayaṃ naḥ % puṇyair aho bata nṛpo navasāhasāṅkaḥ // PNc_18.10 //

kānti-chaṭā-churita-dik-taṭa eṣa devo $ jīyāj-jaganti paramāra-kula-pradīpaḥ &
unmūlya saṃprati surā1ritamaḥ sa-mūlaṃ % yenā7hi-viṣṭapa-tale vihitaḥ prakāśaḥ // PNc_18.11 //

hantai7ṣa pannaga-pater atula-pratijñā- $ prāg-bhāra-sāgara-samuttaraṇai1ka-potaḥ &
utpākam eṣa ca phalaṃ phaṇi-rāja-kanyā- % citte ciraṃ kṛta-padasya manorathasya // PNc_18.12 //

etad yaśobhaṭa-kare kanakā1mbujaṃ tal $ līlā2vataṃsam acirād viracayya yena &
pratyupta-kalpa-taru-pallavam eṣa pāṇim % ādāsyate nṛpatir adya śaśiprabhāyāḥ // PNc_18.13 //


__________________________________________

hāṭakeśvara-darśanam


sāndrā1nurāga-piśunāḥ paraśuḥ pareṣām $ ākarṇayann iti saḥ paura-janasya vācaḥ &
śrī-hāṭakeśvara iti prathitasya tuṅgam % agre dadarśa maṇi-mandiram indu-mauleḥ // PNc_18.14 //
[SYNTAX: kulakam]

tatra praviśya sakṛtā3natir ādidevam $ ānarca kalpa-viṭapi-prabhavaiḥ prasūnaiḥ &
stotuṃ kṛtā1ñjali-puṭaḥ kuṭajā1vadāta- % dantā1ṃśu-pallavita-vāg upacakrame ca // PNc_18.15 //


__________________________________________

hāṭakeśvara-stutiḥ

antar-jatā-pihita-soma-surāpagāya $ pracchanna-śara-śāsana-locanāya &
tīvra-vrata-glapita-śaila-sutā-svarūpa- % vijñāna-narma-paṭave baṭave namas te // PNc_18.16 //


atyādarā3nata-surā1sura-mauli-ratna- $ nānā-marīci-khacitā1ṅghri-saroruhāya &
dehā1rdha-varti-girijā-vihitā1bhyasūya- % sandhyā-praṇāma-viṣamā1ñjalaye namas te // PNc_18.17 //

nīrandhra-sindhu-jala-sikta-kapāla-mukta- $ ratnā1ṅkurasya karaṇīṃ vidhurātanoti &
maulau sadai9va bhavato bhava-bheda-kartur % nirdagdha-bhāskara-mahāya namo 'stu tasmai // PNc_18.18 //

kandarpa-darpa-śamanāya kṛtānta-hartre $ kartre śubhasya bhujagā1dhipa-veṣṭanāya &
urvī-marud-ravi-niśākara-vahni-toya- % yājyāmbaro1cca-vapuṣe supuṣe namas te // PNc_18.19 //
nīrandhra-bhūti-dhavalāya gajendra-kṛtti- $ saṃvīta-deha-kavalīkṛta-pannagāya &
nirdagdha-dānava-kulāya vipat-kṣayai1ka- % kāryāya kāraṇa-nutāya namo 'stu tubhyam // PNc_18.20 //

te te yam eva kila vāṅ-maya-sāgarasya $ pāraṃ gatāḥ praṇavam ātma-vido vadanti &
tasmai samāhita-maharṣi-vinidra-hṛdya- % hṛt-puṇḍarīka-vihita-sthitaye namas te // PNc_18.21 //

uttaṃsite1ndu-śakalāya kapāla-jūṭa- $ saṅghaṭṭito3rmi-mukharā1mbara-nirjharāya &
bhasmā1ṅga-rāga-śucaye vikaco1pavīta- % vyāle1ndu-mauli-maṇi-dīdhitaye namas te // PNc_18.22 //

nā7straṃ na bhasma na jaṭā na kapāla-dāma $ ne7nduḥ siddha-taṭinī na phaṇīndra-hāraḥ &
no7kṣā viṣaṃ na dayitā9pi na yatra rūpam % avyaktam īśa kila tad dadhate namas te // PNc_18.23 //


__________________________________________

nāga-rāja-gamanam


stutve9ty avanti-patir indu-kulā1vataṃsaṃ $ tan-mandirāt sahacaraiḥ saha nirjagāma &
antar-niveśita-harin-maṇi-vedi valgan- % nāgā1ṅganaṃ saḥ phaṇi-rāja-gṛhaṃ jagāma // PNc_18.24 //

tatrā7vatīrya rathataḥ sa ramāṅgadā3tta- $ pāṇiḥ samucchalita-maṅgala-tūrya-ghoṣe &
unnidra-sāndra-kusuma-prakarā1vakīrṇa- % māṇikya-kuṭṭima-tale masṛṇam viveśa // PNc_18.25 //

anyonya-pallavita-tad-vijaya-praśaṃsaḥ $ prāpta-sthitir vikaṭa-kāñcana-viṣṭareṣu &
padma-chadā3yata-dṛśā dadṛśe 'tha tasminn % ekatra tena militaḥ phaṇirāja-lokaḥ // PNc_18.26 //


__________________________________________

tat-kṛtaḥ satkāraḥ

tasmin gate nayana-gocaram uddhṛtārau $ baddhā1ñjalir jhaṭiti pannaga-rāja-saṃsat &
mandākinī9va parito hariṇā1vacūḍa- % vyāloka-kuḍmalita-kāñcana-paṅkajā9bhūt // PNc_18.27 //

nyañcac-chikhā4bharaṇa-bhāsura-padmarāga- $ roci-chaṭā-ghaṭita-tat-phaṇa-ratna-kāntiḥ &
rājanya-mauli-maṇi-cumbita-pāda-pīṭhas % tasmai cakāra sa mahā2bhijanaḥ praṇāmam // PNc_18.28 //

pratyupta-ratnam abhitaḥ pramadā2vakīrṇaṃ $ muktvā catuṣkam urage1ndra-nideśitaṃ sa &
adhyāsta sādara-jarat-phaṇi-kalpitā3śīs % tan-madhya-varti-kanakā3sanam unnatā1ṃsaḥ // PNc_18.29 //

vatsāṃ vrajanāya mame7ti śanair visṛjya $ nepathya-nīla-maṇi-veśmani ratnacūḍam &
tatrā8sana-dvayam adāpayad asya pārśve % vidyādharā1dhipa-yaśobhaṭayoḥ phaṇī1ndraḥ // PNc_18.30 //

svarṇā3sane svayam athā7ccha-phaṇā3tapatra- $ ratna-pradīpa-śata-jarjaritā1ndhakāraḥ &
loka-trayai1ka-tilakasya sa nā7tidūre % devasya dārita-mahendra-ripor nyaṣīdat // PNc_18.31 //

sthitvai9kato yuvati-maṅgala-gītim atra $ śṛṇvan sa vindhya-taṭa-dṛṣṭa-caraḥ kuraṅgaḥ &
citre niveśita ivā7tha yaśobhaṭena % smitvā sa-vismayam asūcyata pārthivāya // PNc_18.32 //


__________________________________________

śaśiprabhā-darśanam-

atrā7ntare pramada-lola-dṛśā nṛpeṇa $ dūrād adarśi phaṇi-rāja-sutā9bhiyāntī &
tanvī śirīśa-sumanaḥ-sukumāra-mūrtir % devasya kārmuka-late9va manobhavasya // PNc_18.33 //

jyotsnā-sitā1mbara-ruci-snapitā3nane1ndur $ mātrā9ciro1dgata-yavā1ṅkura-karṇa-pūram &
muktvo9jjvalaṃ lalita-kautuka-kaṅkaṇaṃ ca % veṣaṃ vivāha-samayo1citam udvahantī // PNc_18.34 //

sakhyā kayā9pi likhitaṃ madanā1nalai1ka- $ dhūmā3valī-valaya-saṃśayam arpayantam &
ekānta-kāntam asitā3garu-patrabhaṅgam % ābibhratī lavali-pāṇḍu-tale kapole // PNc_18.35 //

ātta-prasādhanam anaṅga-vilāsa-veśma $ līlā-vidhānam avadhir nayano1tsavasya &
lāvaṇya-saṃvalitam aṅgakam udvahantī % śṛṅgāra-dugdha-jaladher adhidevate9va // PNc_18.36 //

sā pāṭalā-vidhuta-cāmara-mārute0ṣat- $ vyānartitā1laka-latā sahitā sakhībhiḥ &
nā7tisphuṭa-kvaṇita-nūpuram ākulāni % kiṃcid vilambya dadhatī trapayā padāni // PNc_18.37 //


__________________________________________

nāyikayā nāyaka-darśanam

utpakṣmaṇā nirupamo1llasita-pramoda- $ vistāra-laṅghita-vilāsa-saroruheṇa &
sāndra-smara-jvara-pipāsitayā tayā9pi % dūrād apāyi nayanā1ñjalinā nare1ndraḥ // PNc_18.38 //


__________________________________________

mālyavatī-vākyam

vrīḍā2vanamra-mukha-padmam upāgatāyāṃ $ tasyāṃ pituḥ kanaka-viṣṭara-bhāga-bhāji &
mālyā3di-kalpita-yatho2cita-satkriyā2nte % taṃ mālave1ndram iti mālyavatī jagāda // PNc_18.39 //

rājan! mahī-tala-mṛgāṅga! vilambase kim-? $ adyā7pi tūrṇam amunā sva-bhujā1rjitena &
hemā1mbujena viracayya vataṃsam asyāḥ % pūrṇa-pratijñam uragā1dhipatiṃ vidhehi // PNc_18.40 //


__________________________________________

kamalā1vataṃsaḥ

ukte taye9ty akṛta kāñcana-puṣkaraṃ tad $ yāvat saḥ karṇa-śikhare phaṇi-rāja-putryāḥ &
tāvad vihāya mṛga-rūpam udāra-mūrtir % agre babhūva puruṣo 'sya sa-hema-vetraḥ // PNc_18.41 //


__________________________________________

puruṣaṃ prati praśnaḥ

kas tvaṃ mṛgaḥ katham abhūr iti pārthivena $ pṛṣṭaḥ sa vismaya-samutsuka-mānasena &
ity abravīd uraga-netra-paramparābhir % āpīyamāna-vapur uktim avanti-nātham // PNc_18.42 //


__________________________________________

pratīhārasya vṛttāntaḥ

kailāsa-śaila-vasater giriśo1parodhād $ dvāra-praveśa-viniṣedha-kaṣāyitena &
śapto 'smi kaṇva-muninā9yam ahaṃ pitus te % śrīharṣadeva-nṛpateḥ pratihāra-pālas // PNc_18.43 //

rājā phaṇī1ndra-duhituḥ kanakā1ravindaṃ $ karṇe kariṣyati yadā navasāhasāṅkaḥ &
svaṃ rūpam āpsyasi tade9ti samādideśa % śāpā1ntam eṣa vihitā1nunayo maharṣiḥ // PNc_18.44 //

tad vāsa-vāri-vijayo1ttham idaṃ yaśas te $ gatvai9ka-piṅgala-girer avataṃsayāmi &
uktve9ti divya-kusumair avakīrya maulau % pātāla-mallam anilasya pathā jagāma // PNc_18.45 //


__________________________________________

vivāha-vidhiḥ

tūrya-svaneṣu vilasatsu paṭhatsv amandaṃ $ bandiṣv anīyata phaṇī1ndra-purodhasā ca &
koṇā1vasakta-jala-pūrita-ratna-kumbhāṃ % vediṃ tayā saha sa madhyama-lokapālaḥ // PNc_18.46 //

abhyudgatā1rcir analo1jjhita-dhūma-rāji- $ śyāmībhavat kanaka-tāmarasā1vataṃsām &
tasyāṃ yathā-vidhi sa mālava-puṣpaketuḥ % kanyām aheḥ kuvalayā1śva iva upayeme // PNc_18.47 //

ānītayā jhaṭiti rūpam adṛṣṭa-pūrvam $ aṅgena puṣpa-śara-bhaṅgi-taraṅgitena &
bhāti sma śantanur iva tri-diva-sravantyā % pātāla-candra-kalayā sas tayā sametya // PNc_18.48 //


__________________________________________

phaṇi-pati-vākyam-

nirgacchad-accha-ruci-nirbharam aṃśukena $ saṃchāditaṃ kim api pāṇi-tale dadhānaḥ &
ūce tam ity adhipatiḥ phaṇinām udañcat- % dantā1ṃśu-śārita-rada-chada-ratna-kāntiḥ // PNc_18.49 //

yad dīyate tava na tādṛśam asti kiṃcid $ gehe mamā7tra nṛpate navasāhasāṅka ! &
kośa-pratiṣṭhita-nidhāna-śataṃ yatas tvām % aiśvarya-nirjita-purandaram āmananti // PNc_18.50 //

tat sphāṭikaṃ svam iva śuddham idaṃ gṛhāṇa $ tvaṣṭṛ-prayatna-ghaṭitaṃ śiva-liṅgam ekam &
ākāram ardha-vanitā-vapuṣaḥ purārer % yasyā7ntare sukṛtino hi vilokayanti // PNc_18.51 //

vyāsaḥ purā kila purāṇa-muneḥ prapede $ tasmāt kilā8di-kavi-pāṇi-talaṃ jagāma &
lebhe tato 'pi bhagavān kapilo maharṣiḥ % sā1nugraheṇa mama ce7dam adāyi tena // PNc_18.52 //


__________________________________________

śiva-liṅgā1rpaṇam-

uktve9ty anargham atipāvanam arpitaṃ tad $ antaḥ-sphuṭai1ka-śiva-rūpam ahī3śvareṇa &
pūrṇe1ndu-kānti sahasā nigṛhīta-śatrur % jagrāha piṇḍitam iva sva-yaśo nare1ndraḥ // PNc_18.53 //

tatrā7tha dik-taṭa-pariskhalita-pravṛtta- $ sīmantinī-caṭula-nūpura-kāñcinādaḥ &
ko 'py ucchalat-paṭaha-vaṃśa-huḍḍukka-śaṅkha- % vīṇā-mṛdaṅga-muraja-dhvanir utsavo 'bhūt // PNc_18.54 //


__________________________________________

sva-nagarīṃ prati prasthāpanam

vṛtte vadhūm atha vivāha-maho2tsave tām $ ādāya niṣpratima-pauruṣa-vaijayantīm &
anvāgatā3dara-nivartita-pannage1ndraḥ % paryutsukaḥ sva-nagarīṃ sa nṛpaḥ pratasthe // PNc_18.55 //

gatvā9tha dūram ahi-viṣṭapataḥ sa-helam $ aṃśaḥ purāṇa-puruṣasya sa nirjagāma &
śiprā1rpitena sahasā purataḥ prabhāva- % sīmantitā1mbu-paṭalena pathā sa-sainyaḥ // PNc_18.56 //

tasyāḥ sva-hasta-muni-saṃhati-kalpitā1rghaḥ $ sindhos taṭe saḥ padam eka-pade cakāra &
śṛṅge tadā ca bhagavān aravinda-bandhur % bandhūka-pāṭala-ruciḥ kanakā1calasya // PNc_18.57 //


__________________________________________

ujjayinī-praveśaḥ

bālā3tapa-churita-harmya-viṭaṅka-varti- $ pārāvatā1timadhura-dhvanita-chalena &
sambhāṣaṇaṃ vidadhatīm iva paura-mukta- % puṣpāñjaliḥ saḥ puram ujjayinīṃ viveśa // PNc_18.58 //

kāntā-yaśobhaṭa-yutaṃ kṛśatām avāptās $ tac-cintayai9va sacivās tam atha praṇemuḥ &
kākut-stham āhata-surārim ivā7nuyāntaṃ % saumitriṇā janaka-rāja-tanūjayā ca // PNc_18.59 //


__________________________________________

mahākāleśvara-darśanam-

ānanda-bāṣpa-salilā1rdra-dṛśo 'rdha-mārge $ sambhāṣya tān smita-mukhaḥ saha tair jagāma &
vidyādharo1raga-karā3hata-hema-ghaṇṭā- % ṭāṅkāra-hāri bhavanaṃ tripurāntakasya // PNc_18.60 //

tasmiṃś carā1cara-guror hariṇā1vacūla- $ cūḍāmaṇer apacitiṃ vidhivad vidhāya &
sākaṃ phaṇī1ndra-sutayā9mbara-rodhi-kambu- % tūrya-svano3rmi saś ca rāja-kulaṃ viveśa // PNc_18.61 //


__________________________________________

dhārā-gamanam

tatrā7rṇava-dhvani-ghano1tsava-tūrya-ghoṣe $ sthitvā dināni katicit sa nare7ndra-candraḥ &
yāti sma bhūṣita-kulaḥ kula-rājadhānīṃ % dhārām amātya-kathitāmṛgaye9tivṛttaḥ // PNc_18.62 //

udghāṭiteṣv atha vilokana-kautukena $ vātāyaneṣu paritaḥ pura-sundarībhiḥ &
tasmiṃś cirād viśati jīva ive8śvare sā % pronmīlito3ru-nayane9va purī babhūva // PNc_18.63 //


__________________________________________

śiva-liṅga-pratiṣṭhā

tat sādhv akārayad athā7dhigata-pratiṣṭhaṃ $ tatrā7ccha-ratna-śiva-liṅgam anargha-śīlaḥ &
tasya prabhāva-ghaṭitair vyadhur arhaṇāṃ ca % vidyādharā vikaca-kalpataru-prasūnaiḥ // PNc_18.64 //


__________________________________________

anuyāyi-prasthānam-

kṛtvā yatho2citam akṛtrimam utsavā1nte $ satkāram āyatana-niślatha-mauli-ratnau &
dattā1ṅka-pāṇir ubhayoḥ prajighāya sa atha % vidyādharā1dhipa-phaṇī1ndra-sūtau sva-deśam // PNc_18.65 //

ekas tayor agamad ambara-gāmi-sainya- $ sīmantitā1bhra-paṭalaḥ śaśi-kānta-śailam &
anyo 'py agādha-jala-mālava-jahnu-kanyā- % viśrāṇito3ru-saraṇir nija-rājadhānīm // PNc_18.66 //


__________________________________________

śaśiprabhā-sakhī-gamanam-

mā9bhūḥ kadā9pi vimukhī rameṇa yad asya $ chandā1nuvṛtti-rati-saṃvananaṃ madasya &
uktve9ti tām ahi-sutām agaman gṛhāṇi % gandharva-kinnara-maho2raga-siddha-kanyāḥ // PNc_18.67 //


__________________________________________

sāmrājya-lakṣmī-svīkāraḥ

nīla-chatrā1vataṃsā bhujaga-pati-sutā-pāṇḍu-gaṇḍa-sthalā1ntaḥ- $ kastūrī-paṅka-patra-vyatikara-śabala-vyāyatā1ṃse salīlam &
devenā7tha sva-mantri-pravara-cira-dhṛtā sāhasāṅkena dīrghe % rohaj-jyā-ghāta-rekhe puno 'pi nidadhe doṣṇi sāmrājya-lakṣmīḥ // PNc_18.68 //


__________________________________________

atha grantha-praśastiḥ

śrīmat-kavi-priya-suhṛc-chalad-aṅka-rāma- $ rāje1ndu-bhakty-adhigata-pratibhā-viśeṣaḥ &
etad vinidra-kusumada-dyuti padmaguptaḥ % śrī-sindhurāja-nṛpateś caritaṃ babandha // PNc_Gp.1 //

lakṣmī-latā-nava-vasanta mahī-tale1ndra $ vidyā-vilāsa-maṇi-darpaṇa sindhurāja &
etan mayā ghaṭitam ujjvala-kānti kāvya- % māṇikya-kuṇḍalam iha śravaṇe videhi // PNc_Gp.2 //

nyastāni yāni mayi sūkti-sudhā-pṛṣanti $ devena tena kati cit kavi-bāndhavena &
candrā3tapa-snapita-mauktika-sodarāṇāṃ % teṣām idaṃ vilasitaṃ navasāhasāṅka // PNc_Gp.3 //

yac cāpalaṃ kim api mandha-dhiyā mayai9vam $ āsūtritaṃ narapate navasāhasāṅka &
ājñai9va hetur iha te śayanīkṛto1gra- % rājanya-mauli-kusumā na kavitva-darpaḥ // PNc_Gp.4 //

iti navasāhasāṅka-caritaṃ saṃpūrṇam