Pāṃśupradāna-avadāna

Header

This file is an html transformation of sa_pAMzupradAna-avadAna.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from pamsuavu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Pamsupradana-Avadana
Translitaeration based on facsimiles in: Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959-1974 (Śata-Piṭaka Series 10). [revised and enlarged compact edition, 3 vols., Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-152)].

In addition, a microfilm in the possession of the Sanskrit-Wörterbuch der buddhistischen Texte aus den Turfan-Funden, Göttingen, has been used.

Transliteration by Klaus Wille (22.07.12)

Divy = Divyāvadāna, ed. E.B. Cowell, R.A. Neil, Cambridge 1886.

GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959-1974 (Śata-Piṭaka Series 10). [revised and enlarged compact edition, 3 vols., Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-152)].

Symbols used in the transliteration

+ lost akṣara
() restored akṣara
[] damaged akṣara
< > omitted akṣara
<< >> interlinear correction
{ } superfluous akṣara or part of it
{{ }} cancelled by correction mark
.. illegible akṣara
. single element thereof
/// leaf broken off here
/ daṇḍa
// double daṇḍa
\ punctuation mark
* virāma
' avagraha, not written in the MS
--- strokes in the manuscript where the birchbark could not be written on

@ ... @@ comment

Revisions:


Text

Pāṃśupradāna-avadāna

GBM 1508-1513 (= Divy 351.9-353.21) GBM 1514-1517 (= Divy 359.28-362.29)

GBM 1508.1 (cf. Divy 351.9f.) /// + + + + + (bha)vati <<\>> tac chrutvā gupto gāndhikaś cintayati ayyo ahaṃ tāvad gṛhāvāse pa GBM 1508.2 (cf. Divy 351.11f.) /// + + + (bha)[v](i)[ṣ]y(a)ti taṃ vayam āryasya paścācchramaṇaṃ dāsyāmi \ @corrected from dasyāmaḥ@@ sthavira uvāca <<\>> vatsa eva GBM 1508.3 (Divy -) /// + + (rama)[t](e) paricārayati yāva sa bhāryā-d-āpannasatvā saṃjātā <<\>> sā paripūrṇair navabhi GBM 1508.4 (cf. Divy 351.14) /// (prāsā)[di]kaḥ tasya vistareṇa jātimahaṃ kṛtvā aśvagupto nāma kṛta[ḥ] sadhātryā ucchada GBM 1508.5 (cf. Divy 351.14f.) /// + + ya mahaṃtībhūtaḥ tadānurūpe karmaṇi śikṣaṇāya dattaḥ atha sthaviraśāṇavā GBM 1508.6 (cf. Divy 351.16f.) /// .. putro bhaviṣyati taṃ vayam āryasya paścācchramaṇa[ṃ] dāsyāmi \ @corrected from dasyāmaḥ@@ ayaṃ te putro jātaḥ anu GBM 1508.7 (cf. Divy 351.18f.) /// [k](a)m ekaputrakaḥ anyo yo 'smākaṃ dvitīyaḥ putro bhaviṣyati taṃ vayam āryasya paścācchra GBM 1508.8 (cf. Divy 351.21f.) /// [p](a)śyati na : tata @for loss of visarga cf. AIG I 287b@@ sthavira uvāca evam astv iti \ tasya yāva dvitīyaḥ putro jātaḥ tasyā GBM 1509.1 (cf. Divy 351.23f.) /// sa(ṃ)vṛttaḥ tadā sthaviraśāṇavāsī guptaṃ gāṃdhikam abhigamyovāca \ tvayā pratijñātaṃ GBM 1509.2 (cf. Divy 351.26f.) /// (d)āsyāmi \ @corrected from dasyāmaḥ@@ ayaṃ ca te dvitīyaḥ puttra utpannaḥ anujāna pravrājayiṣyāmīti gupto gāṃdhi GBM 1509.3 (cf. Divy 351.28f.) /// [yo] 'ntargṛhaṃ paripālayiṣyati api tu yo 'smākaṃ tṛtīyaḥ putro bhaviṣyati sa ārya GBM 1509.4 (cf. Divy 351.30ff.) /// ..[ṃ] sa upaguptaḥ paśyati na : tenābhihitam evam astv iti \ yāva<d> guptasya tṛtīyaḥ pu GBM 1509.5 (cf. Divy 352.2f.) /// + + ḥ cchatrākāraśiraḥ vistīrṇalalāṭaḥ atikrānto mānuṣaṃ varṇam asaṃprāptaś ca GBM 1509.6 (cf. Divy -) /// + + k[ṣ]īradadhinavanītakṣaudrādibhiḥ saṃvardhitaḥ yatra ca divase jātaḥ tataḥ prabhṛti GBM 1509.7 (cf. Divy 352.3f.) /// + + + [n]yaprabhṛtibhi[ś] ca bījajātair abhivardhituṃ pravṛttan* tasya vistareṇa jātima GBM 1509.8 (cf. Divy 352.5) /// + + + + [g](a)[ṇa]namu[d]rāyām upanyasto na cireṇa ca pāragaḥ saṃvṛttaḥ tato gāṃ/(dhik). GBM 1510.1 (cf. Divy 352.5f.) /// + + .. .. labhate yāva<t> sthaviraśāṇavāsī gupta{s}sakāśam abhigamyovāca \ GBM 1510.2 (cf. Divy 352.7f.) /// (āryas)[y](a) pradāsyāmi \ @corrected from dasyāmaḥ@@ paścācchramaṇārtham ayaṃ ca te tṛtīyaḥ puttro jātaḥ anujā GBM 1510.3 (cf. Divy 352.9f.) /// + + sya lābhe na cch[e]do bhaviṣyati tadā anujñāsyāmi <<\>> yadā ca tena samayaḥ kṛ GBM 1510.4 (Divy -) /// + [n]otpadyatā saddharmmaśīkarai<ḥ> anekajanatā prahlādayitvā {s} sarvabhayātikrā GBM 1510.5 (Divy -) /// .. [pr](a)vrajitaḥ hante sarvaviṣayaṃ śūnyīkariṣyati \ kim attredānīṃ prāptakālaṃ ta GBM 1510.6 (cf. Divy 352.10) /// .. t prāg eva pravrajiṣyati \ tato māreṇa samayaparipūraṇārthaṃ sarvāvantā GBM 1510.7 (cf. Divy 352.12) /// + ca dravyāṇi gṛhṇaṃti tan nimittaṃ ca bahulābhaṃ labha{{ṃ}}te yāva<t> sthaviraḥ śāṇavā GBM 1510.8 (cf. Divy 352.14f.) /// [s]th(i)taḥ gandhāṃś ca vikṛṇāti \ atha sthavireṇa śāṇakavāsinābhihitaḥ vatsa kī GBM 1511.1 (Divy -) /// .. iti \ sa kathayati sthavira na kliṣṭā<<ḥ>> nākliṣṭāṃ jānāmi caitasikā vā iti \ ajā GBM 1511.2 (cf. Divy -) /// + dharmā<<ḥ>> utpadyaṃte te kuśalāḥ ye kliṣṭacittena sahotpadyaṃte te kliṣṭā {{iti}} yā GBM 1511.3 (cf. Divy 352.15f.) /// + [ga]hyovāca <<\>> vatsa kīdṛśā<ḥ> te cittacaitasikā dharmāḥ pravarttaṃte kiṃ kliṣṭā athā GBM 1511.4 (cf. Divy 352.17ff.) /// + [v](a)tsa yadi cittaṃ parijñātuṃ śakṣyase pratipakṣa<ṃ> saṃśrayituṃ tena tasya kṛṣṇā pa GBM 1511.5 (cf. Divy 352.20f.) /// + [ṣṇā](ṃ) paṭṭikāṃ sthāpayaḥ <<//>> athākliṣṭam utpadyate paṇḍarikāṃ {{vā}} paṭṭikāṃ sthāpa GBM 1511.6 (cf. Divy 352.22f.) /// + + yasveti / tasya yāvad ārabdhā<<ḥ>> akliṣṭacittacaitasikā utpadyituṃ \ sa GBM 1511.7 (cf. Divy 352.25f.) /// + + [kā]nāṃ sthāpayati ekaṃ kṛṣṇikānāṃ sthāpayati ekaṃ kṛṣṇikānāṃ yāvad a GBM 1511.8 (cf. Divy 352.27f.) /// + + [v](a) paṭṭikā sthāpayati dharmeṇa ca vyavahāraṃ karoti \ mathu<<ra>>yām vāsava GBM 1512.1 (cf. Divy 352.29) /// + + + .. .. madamattā {{ḥ}} @scribal error for vāsavadattā?@@ tasyā {d} dāsī upagupta{s}sakāśād dine dine gandhāṃ krīṇā GBM 1512.2 (cf. Divy 353.1f.) /// + + [t](e) dārike muṣyate [g]andhika<ḥ> tvayā bahūn gandhān ānayasīti \ dārikovāca \ ā GBM 1512.3 (cf. Divy 353.3f.) /// + + + .. ś ca sahadharmeṇa - - - karoti \ śrutvā ca vāsavadatta{{ā}}yā upagupta{s}sa GBM 1512.4 (cf. Divy 353.5f.) /// + + [kā]śaṃ preṣitā tvatsakāśam āgamiṣyāmi icchāmi tvayā sārdhaṃ ratim anubhavi GBM 1512.5 (cf. Divy 353.8f.) /// + + .. savadattā : paṃcabhiḥ purāṇaśataiḥ paricārayate \ tasyā {d} buddhir utpannā {{ḥ}} GBM 1512.6 (cf. Divy 353.10f.) /// + naḥ preṣikā visarjitā {{ḥ}} na mamāryaputra tvatsakāśā<t> kenacit prayojanaṃ ke GBM 1512.7 (cf. Divy 353.12ff.) /// + ca \ akālas te bhagini maddarśanasyeti \ yāvad anyataraḥ śreṣṭhiputraḥ vāsa GBM 1512.8 (cf. Divy 353.14ff.) /// [t]t(a)rāpathaṃ paṃcaśatam aśvapaṇyaṃ grahāya mathurām anuprāptaḥ tenābhihitaṃ kata GBM 1513.1 (cf. Divy 353.17f.) /// .. dāya <<\>> bahu ca prābhṛtaṃ vāsavadattāyās sakāśa<ṃ> gataḥ tato vāsavadattayā iyam utpa GBM 1513.2 (Divy -) /// + .. śād gṛhītam ayaṃ cāśvavaṇik paṃca pu<<rā>>ṇaśatāni prabhūtaṃ [v]ottarāpathakaṃ prābhṛtam ādā GBM 1513.3 (Divy -) /// + + .. gatya yā saha ratim anubhaviṣyatīyantād arthād dhānir bhaviṣyati katham idānīṃ kara GBM 1513.4 (cf. Divy 353.19) /// + + viṣamaṃ ca madyaṃ pāyayitvā praghātitaḥ tato 'vaskare prakṣipyāśvavaṇik praveśa GBM 1513.5 (Divy -) /// + + + [j]anabaṃdhuvargo apaśyamānās taṃ samaṃtam {a} ārabdhāḥ samanveṣituṃ na ca labhya GBM 1513.6 (Divy -) /// + + + .. dhāritaḥ tatas tena mātāpitṛbhyāṃ niveditaṃ vāsavadattāgṛhe me praviśa GBM 1513.7 (cf. Divy 353.21) /// + + + + [to] mathurāyāṃ mahāsaṃkṣobho jāto rājñā śrutaṃ rājñābhihitaṃ gacchantu bhavaṃto GBM 1513.8 (Divy -) /// + + + .. [a]tha vāsavadattā pṛyajane nirud<h>yamānā madhyasthajanenāśocyamānā

GBM 1514.1 (cf. Divy 359.28ff.) /// + + + + [d](a)rśinā \ tvaṃ nāpriyam iha prokta<ḥ> priyāṇy eva tu laṃbhitā \ nyāyenāne<na> bhakti GBM 1514.2 (cf. Divy 360.2f.) /// + + + + [tāṃ] nirvāṇaphaladā : saṃkṣepād yat kṛtaṃ te vrijinam iha muner mohāndhamanasā <<\>> sarvvaṃ GBM 1514.3 (cf. Divy 360.5ff.) /// + + + + d āhṛṣṭa<ḥ> sarvvāṃga uvāca \ // sthāne mayā bahuvidhaṃ parikhedito 'sau prāk siddhi GBM 1514.4 (cf. Divy 360.8f.) /// + + + .. [ṇ]. tena putrāparādha iva sānunayena pitrā \ // saddharmaprasādā{dā}syāyitama GBM 1514.5 (cf. Divy 360.10f.) /// + + + (v)āca : // anugraho me 'dya paraḥ kṛtas tvayā niveśitaṃ yan mayi buddhagauravaṃ \ idaṃ [c]a kaṇṭha GBM 1514.6 (cf. Divy 360.12ff.) /// + + [v]āca \ // samayato mokṣyāmīti \ māra uvāca \ brūhi kas samaya iti \ sthavira uvāca GBM 1514.7 (cf. Divy 360.15f.) /// + .. ṭhayiṣyāmīti \ kim aparam ājñāpayasīti sthavir uvāca // eṣā tāvac chāsanakāryaṃ GBM 1514.8 (cf. Divy 360.17ff.) /// .. [vā]ca // prasīda sthavira kim ājñāpayasi \ sthaviro 'bravī<t> svayam eva gacchasi yathāhaṃ varṣaśa<<ta>> GBM 1515.1 (cf. Divy 360.20f.) /// na dṛṣṭa<ḥ> trailokyanāthasya kāṃcanā{d}drinibhaṃ [t]asya na dṛṣṭo rūpakāyo me \ tad anagham anugra GBM 1515.2 (cf. Divy 360.22ff.) /// + .. sti me daśabalarūpakutūhalo hy ayam* māra uvāca \ tena hi mamāpi samayaḥ śrū GBM 1515.3 (cf. Divy 360.25ff.) /// + .. [y]ā kārya<ḥ> sarvvajñagurugauravāt* buddhānusmṛtipeśalena manasā pūjām atha tvaṃ mayi GBM 1515.4 (cf. Divy 360.28f.) /// + .. kā śaktir mama vītarāgamahitāṃ soḍhuṃ praṇāmakṛyāṃ \ hastanyāsam ivodvahaṃ niva GBM 1515.5 (cf. Divy 360.30ff.) /// + + m[i]ṣyāmīti \ māro 'bravīt tena hi muhūrttam āgamayasva yāvad ahaṃ vanam anupravi GBM 1515.6 (cf. Divy 361.4f.) /// + + .. .y. buddhivibhavād āsīn mayā yat kṛtaṃ kṛtvā rūpam ahaṃ tad eva nayanaḥ prahlādakaṃ GBM 1515.7 (cf. Divy 361.7f.) /// + + .. tha sthavira evam astv ity uktvā {{ka}} <<ta>>c chvakuṇapam apanīya tathāgatarūpadarśanotsuko GBM 1515.8 (cf. Divy 361.9ff.) /// + + + [su]caritanepacchaḥ tasmād vanagahanād ārabdho niṣkramituṃ vakṣyate hi \ tathāgataṃ GBM 1516.1 (cf. Divy 361.13ff.) /// + + .. gam iva cittrapaṭaṃ mahārham udghāṭayan vanam asau tad alaṃcakāra : atha vyā{ṃ}mapra GBM 1516.2 (cf. Divy 361.16f.) /// + + [d](a)kṣiṇena pārśvena sthaviraśāriputraṃ vāmena pārśvena sthaviramahāmaudgalyāya GBM 1516.3 (cf. Divy 361.18ff.) /// + + + [pā]niruddhasubhūtiprabhṛtīnāṃ ca mahāśrāvakānāṃ rūpāṇy abhinirmīya ardhatrayo GBM 1516.4 (cf. Divy 361.21f.) /// + + + m ādarśayitvā sthaviropaguptasyāntikam upajagāma : sthaviropaguptasya ca bha GBM 1516.5 (cf. Divy 361.23f.) /// + + [m]anāḥ tvaritam āsanād utthāya nirīkṣamāṇa uvāca \ // dhig astu tāṃ niṣkaruṇām a GBM 1516.6 (cf. Divy 361.25ff.) /// + + + + ner anityatāṃ prāpya vināśam āgataṃ \ sa buddhālaṃbanayā smṛtyā tathā vyāsakta GBM 1516.7 (cf. Divy 361.29f.) /// + .. [t]. .. [s](a) padmamukuṭam aṃjaliṃ kṛtvovāca \ aho rūpaśobhā bhagavataḥ kiṃ bahunā \ GBM 1516.8 (cf. Divy 362.2ff.) /// (p)uṣpaghanaṃ vanaṃ pṛyatayā candraṃ samāptadyutiṃ {{gīṃ}} <<gā>>bhīryeṇa mahodadhiṃ sthiratayā meruṃ raviṃ GBM 1517.1 (cf. Divy 362.6ff.) /// [s](a) bhūyasyā māttrayā saharṣerāpūryamāṇahṛdayo vyāpinā svareṇovāca \ aho GBM 1517.2 (cf. Divy 362.9ff.) /// + .. rair.. yadṛcchayā \ yat tat kalpasahasrakoṭinayutair vākkāyacittodbhavaṃ \ dāna GBM 1517.3 (cf. Divy 362.12ff.) /// + + + + .. tam amalaṃ rūpaṃ samutthāpitaṃ \ yaṃ dṛṣṭvā ri<pu>r apy abhipramudita<<ḥ>> syāt kiṃ punar mma GBM 1517.4 (cf. Divy 362.16f.) /// + + + .. mārasaṃjñā vismṛtya buddhasaṃjñām adhiṣṭhāya mūla<<ni>>kṛnta iva drumaḥ sarvaśarīre GBM 1517.5 (cf. Divy 362.18f.) /// + + va {bhadanta} bhadanta nārhasi samayam atikramituṃ sthavira uvāca \ kas samaya iti \ GBM 1517.6 (cf. Divy 362.21ff.) /// + + + [t](a)ta @for loss of visarga cf. AIG I 287b@@ sthaviropaguptaḥ pṛthivītalād utthāya sagadgadakaṃṭho 'bravīt* pāpīmaṃ na kha GBM 1517.7 (cf. Divy 362.25f.) /// + + + [a]pi tu nayanakāṃtām ākṛtiṃ tasya dṛṣṭvā tam ṛṣim abhinato 'haṃ tvāṃ tu nābhya GBM 1517.8 (cf. Divy 362.28f.) /// + + + praṇamasīti \ sthaviro 'bravīt{i} \ śrūyatāṃ yathā na tvaṃ mayābhyarcito bhavasi \