Pamsupradana-Avadana
Translitaeration based on facsimiles in: Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959-1974 (Śata-Piṭaka Series 10). [revised and enlarged compact edition, 3 vols., Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-152)].

In addition, a microfilm in the possession of the Sanskrit-Wörterbuch der buddhistischen Texte aus den Turfan-Funden, Göttingen, has been used.


Transliteration by Klaus Wille (22.07.12)



Divy = Divyāvadāna, ed. E.B. Cowell, R.A. Neil, Cambridge 1886.

GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959-1974 (Śata-Piṭaka Series 10). [revised and enlarged compact edition, 3 vols., Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-152)].


Symbols used in the transliteration

+          lost akṣara
()          restored akṣara
[]          damaged akṣara
< >          omitted akṣara
<< >>     interlinear correction
{ }          superfluous akṣara or part of it
{{ }}          cancelled by correction mark
..          illegible akṣara
.          single element thereof
///          leaf broken off here
/          daṇḍa
//          double daṇḍa
\          punctuation mark
*          virāma
'          avagraha, not written in the MS
--- strokes in the manuscript where the birchbark could not be written on

@ ... @@     comment


THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Pāṃśupradāna-avadāna



GBM 1508-1513 (= Divy 351.9-353.21)
GBM 1514-1517 (= Divy 359.28-362.29)

GBM 1508.1 (cf. Divy 351.9f.) /// + + + + + (bha)vati <<\>> tac chrutvā gupto gāndhikaś cintayati ayyo ahaṃ tāvad gṛhāvāse pa
GBM 1508.2 (cf. Divy 351.11f.) /// + + + (bha)[v](i)[ṣ]y(a)ti taṃ vayam āryasya paścācchramaṇaṃ dāsyāmi \ @corrected from dasyāmaḥ@@ sthavira uvāca <<\>> vatsa eva
GBM 1508.3 (Divy -) /// + + (rama)[t](e) paricārayati yāva sa bhāryā-d-āpannasatvā saṃjātā <<\>> sā paripūrṇair navabhi
GBM 1508.4 (cf. Divy 351.14) /// (prāsā)[di]kaḥ tasya vistareṇa jātimahaṃ kṛtvā aśvagupto nāma kṛta[ḥ] sadhātryā ucchada
GBM 1508.5 (cf. Divy 351.14f.) /// + + ya mahaṃtībhūtaḥ tadānurūpe karmaṇi śikṣaṇāya dattaḥ atha sthaviraśāṇavā
GBM 1508.6 (cf. Divy 351.16f.) /// .. putro bhaviṣyati taṃ vayam āryasya paścācchramaṇa[ṃ] dāsyāmi \ @corrected from dasyāmaḥ@@ ayaṃ te putro jātaḥ anu
GBM 1508.7 (cf. Divy 351.18f.) /// [k](a)m ekaputrakaḥ anyo yo 'smākaṃ dvitīyaḥ putro bhaviṣyati taṃ vayam āryasya paścācchra
GBM 1508.8 (cf. Divy 351.21f.) /// [p](a)śyati na : tata @for loss of visarga cf. AIG I 287b@@ sthavira uvāca evam astv iti \ tasya yāva dvitīyaḥ putro jātaḥ tasyā
GBM 1509.1 (cf. Divy 351.23f.) /// sa(ṃ)vṛttaḥ tadā sthaviraśāṇavāsī guptaṃ gāṃdhikam abhigamyovāca \ tvayā pratijñātaṃ
GBM 1509.2 (cf. Divy 351.26f.) /// (d)āsyāmi \ @corrected from dasyāmaḥ@@ ayaṃ ca te dvitīyaḥ puttra utpannaḥ anujāna pravrājayiṣyāmīti gupto gāṃdhi
GBM 1509.3 (cf. Divy 351.28f.) /// [yo] 'ntargṛhaṃ paripālayiṣyati api tu yo 'smākaṃ tṛtīyaḥ putro bhaviṣyati sa ārya
GBM 1509.4 (cf. Divy 351.30ff.) /// ..[ṃ] sa upaguptaḥ paśyati na : tenābhihitam evam astv iti \ yāva<d> guptasya tṛtīyaḥ pu
GBM 1509.5 (cf. Divy 352.2f.) /// + + ḥ cchatrākāraśiraḥ vistīrṇalalāṭaḥ atikrānto mānuṣaṃ varṇam asaṃprāptaś ca
GBM 1509.6 (cf. Divy -) /// + + k[ṣ]īradadhinavanītakṣaudrādibhiḥ saṃvardhitaḥ yatra ca divase jātaḥ tataḥ prabhṛti
GBM 1509.7 (cf. Divy 352.3f.) /// + + + [n]yaprabhṛtibhi[ś] ca bījajātair abhivardhituṃ pravṛttan* tasya vistareṇa jātima
GBM 1509.8 (cf. Divy 352.5) /// + + + + [g](a)[ṇa]namu[d]rāyām upanyasto na cireṇa ca pāragaḥ saṃvṛttaḥ tato gāṃ/(dhik).
GBM 1510.1 (cf. Divy 352.5f.) /// + + .. .. labhate yāva<t> sthaviraśāṇavāsī gupta{s}sakāśam abhigamyovāca \
GBM 1510.2 (cf. Divy 352.7f.) /// (āryas)[y](a) pradāsyāmi \ @corrected from dasyāmaḥ@@ paścācchramaṇārtham ayaṃ ca te tṛtīyaḥ puttro jātaḥ anujā
GBM 1510.3 (cf. Divy 352.9f.) /// + + sya lābhe na cch[e]do bhaviṣyati tadā anujñāsyāmi <<\>> yadā ca tena samayaḥ kṛ
GBM 1510.4 (Divy -) /// + [n]otpadyatā saddharmmaśīkarai<ḥ> anekajanatā prahlādayitvā {s} sarvabhayātikrā
GBM 1510.5 (Divy -) /// .. [pr](a)vrajitaḥ hante sarvaviṣayaṃ śūnyīkariṣyati \ kim attredānīṃ prāptakālaṃ ta
GBM 1510.6 (cf. Divy 352.10) /// .. t prāg eva pravrajiṣyati \ tato māreṇa samayaparipūraṇārthaṃ sarvāvantā
GBM 1510.7 (cf. Divy 352.12) /// + ca dravyāṇi gṛhṇaṃti tan nimittaṃ ca bahulābhaṃ labha{{ṃ}}te yāva<t> sthaviraḥ śāṇavā
GBM 1510.8 (cf. Divy 352.14f.) /// [s]th(i)taḥ gandhāṃś ca vikṛṇāti \ atha sthavireṇa śāṇakavāsinābhihitaḥ vatsa kī
GBM 1511.1 (Divy -) /// .. iti \ sa kathayati sthavira na kliṣṭā<<ḥ>> nākliṣṭāṃ jānāmi caitasikā vā iti \ ajā
GBM 1511.2 (cf. Divy -) /// + dharmā<<ḥ>> utpadyaṃte te kuśalāḥ ye kliṣṭacittena sahotpadyaṃte te kliṣṭā {{iti}} yā
GBM 1511.3 (cf. Divy 352.15f.) /// + [ga]hyovāca <<\>> vatsa kīdṛśā<ḥ> te cittacaitasikā dharmāḥ pravarttaṃte kiṃ kliṣṭā athā
GBM 1511.4 (cf. Divy 352.17ff.) /// + [v](a)tsa yadi cittaṃ parijñātuṃ śakṣyase pratipakṣa<ṃ> saṃśrayituṃ tena tasya kṛṣṇā pa
GBM 1511.5 (cf. Divy 352.20f.) /// + [ṣṇā](ṃ) paṭṭikāṃ sthāpayaḥ <<//>> athākliṣṭam utpadyate paṇḍarikāṃ {{vā}} paṭṭikāṃ sthāpa
GBM 1511.6 (cf. Divy 352.22f.) /// + + yasveti / tasya yāvad ārabdhā<<ḥ>> akliṣṭacittacaitasikā utpadyituṃ \ sa
GBM 1511.7 (cf. Divy 352.25f.) /// + + [kā]nāṃ sthāpayati ekaṃ kṛṣṇikānāṃ sthāpayati ekaṃ kṛṣṇikānāṃ yāvad a
GBM 1511.8 (cf. Divy 352.27f.) /// + + [v](a) paṭṭikā sthāpayati dharmeṇa ca vyavahāraṃ karoti \ mathu<<ra>>yām vāsava
GBM 1512.1 (cf. Divy 352.29) /// + + + .. .. madamattā {{ḥ}} @scribal error for vāsavadattā?@@ tasyā {d} dāsī upagupta{s}sakāśād dine dine gandhāṃ krīṇā
GBM 1512.2 (cf. Divy 353.1f.) /// + + [t](e) dārike muṣyate [g]andhika<ḥ> tvayā bahūn gandhān ānayasīti \ dārikovāca \ ā
GBM 1512.3 (cf. Divy 353.3f.) /// + + + .. ś ca sahadharmeṇa - - - karoti \ śrutvā ca vāsavadatta{{ā}}yā upagupta{s}sa
GBM 1512.4 (cf. Divy 353.5f.) /// + + [kā]śaṃ preṣitā tvatsakāśam āgamiṣyāmi icchāmi tvayā sārdhaṃ ratim anubhavi
GBM 1512.5 (cf. Divy 353.8f.) /// + + .. savadattā : paṃcabhiḥ purāṇaśataiḥ paricārayate \ tasyā {d} buddhir utpannā {{ḥ}}
GBM 1512.6 (cf. Divy 353.10f.) /// + naḥ preṣikā visarjitā {{ḥ}} na mamāryaputra tvatsakāśā<t> kenacit prayojanaṃ ke
GBM 1512.7 (cf. Divy 353.12ff.) /// + ca \ akālas te bhagini maddarśanasyeti \ yāvad anyataraḥ śreṣṭhiputraḥ vāsa
GBM 1512.8 (cf. Divy 353.14ff.) /// [t]t(a)rāpathaṃ paṃcaśatam aśvapaṇyaṃ grahāya mathurām anuprāptaḥ tenābhihitaṃ kata
GBM 1513.1 (cf. Divy 353.17f.) /// .. dāya <<\>> bahu ca prābhṛtaṃ vāsavadattāyās sakāśa<ṃ> gataḥ tato vāsavadattayā iyam utpa
GBM 1513.2 (Divy -) /// + .. śād gṛhītam ayaṃ cāśvavaṇik paṃca pu<<rā>>ṇaśatāni prabhūtaṃ [v]ottarāpathakaṃ prābhṛtam ādā
GBM 1513.3 (Divy -) /// + + .. gatya yā saha ratim anubhaviṣyatīyantād arthād dhānir bhaviṣyati katham idānīṃ kara
GBM 1513.4 (cf. Divy 353.19) /// + + viṣamaṃ ca madyaṃ pāyayitvā praghātitaḥ tato 'vaskare prakṣipyāśvavaṇik praveśa
GBM 1513.5 (Divy -) /// + + + [j]anabaṃdhuvargo apaśyamānās taṃ samaṃtam {a} ārabdhāḥ samanveṣituṃ na ca labhya
GBM 1513.6 (Divy -) /// + + + .. dhāritaḥ tatas tena mātāpitṛbhyāṃ niveditaṃ vāsavadattāgṛhe me praviśa
GBM 1513.7 (cf. Divy 353.21) /// + + + + [to] mathurāyāṃ mahāsaṃkṣobho jāto rājñā śrutaṃ rājñābhihitaṃ gacchantu bhavaṃto
GBM 1513.8 (Divy -) /// + + + .. [a]tha vāsavadattā pṛyajane nirud<h>yamānā madhyasthajanenāśocyamānā

GBM 1514.1 (cf. Divy 359.28ff.) /// + + + + [d](a)rśinā \ tvaṃ nāpriyam iha prokta<ḥ> priyāṇy eva tu laṃbhitā \ nyāyenāne<na> bhakti
GBM 1514.2 (cf. Divy 360.2f.) /// + + + + [tāṃ] nirvāṇaphaladā : saṃkṣepād yat kṛtaṃ te vrijinam iha muner mohāndhamanasā <<\>> sarvvaṃ
GBM 1514.3 (cf. Divy 360.5ff.) /// + + + + d āhṛṣṭa<ḥ> sarvvāṃga uvāca \ // sthāne mayā bahuvidhaṃ parikhedito 'sau prāk siddhi
GBM 1514.4 (cf. Divy 360.8f.) /// + + + .. [ṇ]. tena putrāparādha iva sānunayena pitrā \ // saddharmaprasādā{dā}syāyitama
GBM 1514.5 (cf. Divy 360.10f.) /// + + + (v)āca : // anugraho me 'dya paraḥ kṛtas tvayā niveśitaṃ yan mayi buddhagauravaṃ \ idaṃ [c]a kaṇṭha
GBM 1514.6 (cf. Divy 360.12ff.) /// + + [v]āca \ // samayato mokṣyāmīti \ māra uvāca \ brūhi kas samaya iti \ sthavira uvāca
GBM 1514.7 (cf. Divy 360.15f.) /// + .. ṭhayiṣyāmīti \ kim aparam ājñāpayasīti sthavir uvāca // eṣā tāvac chāsanakāryaṃ
GBM 1514.8 (cf. Divy 360.17ff.) /// .. [vā]ca // prasīda sthavira kim ājñāpayasi \ sthaviro 'bravī<t> svayam eva gacchasi yathāhaṃ varṣaśa<<ta>>
GBM 1515.1 (cf. Divy 360.20f.) /// na dṛṣṭa<ḥ> trailokyanāthasya kāṃcanā{d}drinibhaṃ [t]asya na dṛṣṭo rūpakāyo me \ tad anagham anugra
GBM 1515.2 (cf. Divy 360.22ff.) /// + .. sti me daśabalarūpakutūhalo hy ayam* māra uvāca \ tena hi mamāpi samayaḥ śrū
GBM 1515.3 (cf. Divy 360.25ff.) /// + .. [y]ā kārya<ḥ> sarvvajñagurugauravāt* buddhānusmṛtipeśalena manasā pūjām atha tvaṃ mayi
GBM 1515.4 (cf. Divy 360.28f.) /// + .. kā śaktir mama vītarāgamahitāṃ soḍhuṃ praṇāmakṛyāṃ \ hastanyāsam ivodvahaṃ niva
GBM 1515.5 (cf. Divy 360.30ff.) /// + + m[i]ṣyāmīti \ māro 'bravīt tena hi muhūrttam āgamayasva yāvad ahaṃ vanam anupravi
GBM 1515.6 (cf. Divy 361.4f.) /// + + .. .y. buddhivibhavād āsīn mayā yat kṛtaṃ kṛtvā rūpam ahaṃ tad eva nayanaḥ prahlādakaṃ
GBM 1515.7 (cf. Divy 361.7f.) /// + + .. tha sthavira evam astv ity uktvā {{ka}} <<ta>>c chvakuṇapam apanīya tathāgatarūpadarśanotsuko
GBM 1515.8 (cf. Divy 361.9ff.) /// + + + [su]caritanepacchaḥ tasmād vanagahanād ārabdho niṣkramituṃ vakṣyate hi \ tathāgataṃ
GBM 1516.1 (cf. Divy 361.13ff.) /// + + .. gam iva cittrapaṭaṃ mahārham udghāṭayan vanam asau tad alaṃcakāra : atha vyā{ṃ}mapra
GBM 1516.2 (cf. Divy 361.16f.) /// + + [d](a)kṣiṇena pārśvena sthaviraśāriputraṃ vāmena pārśvena sthaviramahāmaudgalyāya
GBM 1516.3 (cf. Divy 361.18ff.) /// + + + [pā]niruddhasubhūtiprabhṛtīnāṃ ca mahāśrāvakānāṃ rūpāṇy abhinirmīya ardhatrayo
GBM 1516.4 (cf. Divy 361.21f.) /// + + + m ādarśayitvā sthaviropaguptasyāntikam upajagāma : sthaviropaguptasya ca bha
GBM 1516.5 (cf. Divy 361.23f.) /// + + [m]anāḥ tvaritam āsanād utthāya nirīkṣamāṇa uvāca \ // dhig astu tāṃ niṣkaruṇām a
GBM 1516.6 (cf. Divy 361.25ff.) /// + + + + ner anityatāṃ prāpya vināśam āgataṃ \ sa buddhālaṃbanayā smṛtyā tathā vyāsakta
GBM 1516.7 (cf. Divy 361.29f.) /// + .. [t]. .. [s](a) padmamukuṭam aṃjaliṃ kṛtvovāca \ aho rūpaśobhā bhagavataḥ kiṃ bahunā \
GBM 1516.8 (cf. Divy 362.2ff.) /// (p)uṣpaghanaṃ vanaṃ pṛyatayā candraṃ samāptadyutiṃ {{gīṃ}} <<gā>>bhīryeṇa mahodadhiṃ sthiratayā meruṃ raviṃ
GBM 1517.1 (cf. Divy 362.6ff.) /// [s](a) bhūyasyā māttrayā saharṣerāpūryamāṇahṛdayo vyāpinā svareṇovāca \ aho
GBM 1517.2 (cf. Divy 362.9ff.) /// + .. rair.. yadṛcchayā \ yat tat kalpasahasrakoṭinayutair vākkāyacittodbhavaṃ \ dāna
GBM 1517.3 (cf. Divy 362.12ff.) /// + + + + .. tam amalaṃ rūpaṃ samutthāpitaṃ \ yaṃ dṛṣṭvā ri<pu>r apy abhipramudita<<ḥ>> syāt kiṃ punar mma
GBM 1517.4 (cf. Divy 362.16f.) /// + + + .. mārasaṃjñā vismṛtya buddhasaṃjñām adhiṣṭhāya mūla<<ni>>kṛnta iva drumaḥ sarvaśarīre
GBM 1517.5 (cf. Divy 362.18f.) /// + + va {bhadanta} bhadanta nārhasi samayam atikramituṃ sthavira uvāca \ kas samaya iti \
GBM 1517.6 (cf. Divy 362.21ff.) /// + + + [t](a)ta @for loss of visarga cf. AIG I 287b@@ sthaviropaguptaḥ pṛthivītalād utthāya sagadgadakaṃṭho 'bravīt* pāpīmaṃ na kha
GBM 1517.7 (cf. Divy 362.25f.) /// + + + [a]pi tu nayanakāṃtām ākṛtiṃ tasya dṛṣṭvā tam ṛṣim abhinato 'haṃ tvāṃ tu nābhya
GBM 1517.8 (cf. Divy 362.28f.) /// + + + praṇamasīti \ sthaviro 'bravīt{i} \ śrūyatāṃ yathā na tvaṃ mayābhyarcito bhavasi \