Narahari: Bodhasāra

Header

This file is an html transformation of sa_narahari-bodhasAra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Jennifer Cover

Contribution: Jennifer Cover

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from nabodhsu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Narahari: Bodhasara
Based on the ed. by Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ],
A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar.
Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23)
[commentary not included].
See also: Bodhasāra : The Surprise of Awareness, the Sanskrit and English Version.
An 18th Century Sanskrit Treasure. Translated by Jennifer and Grahame Cover.
North Charleston, S.C. : CreateSpace 2014.

Input by Jennifer Cover (Sydney)

Revisions:


Text

[p. 2-]

bodhasāraḥ

oṃ kiñcitkutūhalenaiva viduṣāṃ priyakāmyayā /
maṅgalācaraṇaṃ kṛtvā bodhasāro nirūpyate // NBs_1.1 //

anantaśaktisandohapūrṇasya paramātmanaḥ /
vighnavidhvaṃsinīṃ śaktiṃ gaṇarājamupāsmahe // NBs_1.2 //

yā prakāśavimarśābhyāṃ svarūpāvasthitiṅgatā /
smarāmi tāmahaṃ bhaktyā jñānaśaktiṃ sarasvatīm // NBs_1.3 //

śrīgurūnparamānandasvarūpānabhivādaye /
tāpatrayāpahā yeṣāṃ kṛpā brahmāmṛtaprapā // NBs_1.4 //

atha gurustavaḥ
madamohābhidhakrūramadhukaiṭabhajiṣṇave /
mokṣalakṣmīnivāsāya namaḥ śrīguruviṣṇave // NBs_1.5 //

guṇairgauravamāyātā haribrahmaharāstrayaḥ /
guṇātītatayā'smākaṃ guravo gurutāṅgatāḥ // NBs_1.6 //

purāntakaharo rudraḥ kaṃsakeśiharo hariḥ /
caṇḍamuṇḍaharā caṇḍī sarvadvandvaharo guruḥ // NBs_1.7 //

yacchanti devatāstuṣṭā dhanamāyuḥ sutaṃ yaśaḥ /
jñānaṃ ke nāma dāsyanti vinā śrīgurupādukām // NBs_1.8 //

jayati śrīgurūṇāṃ hi caraṇābjarajoguṇaḥ /
hatāstrayo yadekena rajaḥsattvatamoguṇāḥ // NBs_1.9 //

tāryā vayaṃ tarirbodhastaraṇīyo bhavārṇavaḥ /
tatkarṇadhārarūpeṇa tārakaṃ śrīguruṃ bhaje // NBs_1.10 //

tārakasyopadeśena gururbhūtvā vimuktidaḥ /
kāśyāmapīśvarastasmādīśvarādadhiko guruḥ // NBs_1.11 //

guroranugrahādīśa īśvarānugrahādguruḥ /
śrīgurordarśanaṃ hetuḥ paraṃ tvīśvaradarśane // NBs_1.12 //

īśvaraḥ sarvahetutvāddhetuḥsaṃsāramokṣāyoḥ /
mokṣasyaiva gurustasmānnāsti tatvaṃ guroḥ param // NBs_1.13 //

vinā'pi kṣetramāhātmyaṃ gurumāhātmyataḥ kila /
vimuktiryatra kutrāpi na kāśyāṃ guruṇā vinā // NBs_1.14 //

kṣamyatāmiti kiṃ vācyaṃ prasīdeti kimucyatām /
kṣamāprasādasaṃpūrṇaḥ svabhāvādeva me guruḥ // NBs_1.15 //

[p. 14-]

atha śiṣyavivekaḥ |
bījaṃ gurupadeśo hi jijñāsuḥ kṣetramucyate /
vivekāṃkurajo bodhadrumo mokṣastu tatphalam // NBs_2.1 //

yadyapi kṣetrabījābhyāṃ vinā na drumasaṃbhavaḥ /
kiṃ tu bījamupādānaṃ nimittaṃ kṣetramucyate // NBs_2.2 //

drumo bījaparīṇāmo na kṣetrapariṇāmakaḥ /
bodho guruparīṇāmo na śiṣyapariṇāmakaḥ // NBs_2.3 //

drumo hi bījajātīyaḥ kṣetrajātīyako na hi /
bodho hi gurujātīyaḥ śiṣyajātīyako na hi // NBs_2.4 //

bījena bījajātīyastaruḥ kṣetre samarpitaḥ /
guruṇā svātmajātīyo bodhaḥ śiṣye samarpitaḥ // NBs_2.5 //

vahniprabhā hi varttisthā tamo hanti prakāśate /
tamohantrī prakāśātmā prabhaiva na tu varttikā // NBs_2.6 //

guruprabhā hi śiṣyasthā tamo hanti prakāśate /
tamohantā prakāśātmā gurureva na śiṣyakaḥ // NBs_2.7 //

yadagniḥ kāṣṭhamāruhya bhasmasātkurute purīm /
bhasmāsātkāraṇaṃ tatra guṇo vahnerna kāṣṭhagaḥ // NBs_2.8 //

bodhātmanā guruḥ śiṣyamāviśya dahati kṣaṇāt /
yaddvaitaṃ sā guroḥ śaktirna śiṣyasyeti nirṇayaḥ // NBs_2.9 //

yadyapyudayane bhānoryathā padmaṃ prakāśate /
na kāśante tathā padmāḥ kāṣṭhapāṣāṇamṛṇmayāḥ // NBs_2.10 //

prakāśako raviryadvatpadmameva vikāsayet /
gurustathā bodhakaḥ sañchiṣyameva prabodhayet // NBs_2.11 //

prakāśakasya mahimā prakāśyādadhikaḥ kila /
sūkṣmaṃ viśeṣaṃ vakṣyāmi gurusūryasya taṃ śṛṇu // NBs_2.12 //

tattadvivekavairāgyayuktavedāntayuktibhiḥ /
śiṣyaṃ nayati gurvarkaḥ svaikyaṃ svādbhinnamapyaho // NBs_2.13 //

vikāsako'pi tapano na padmaṃ svaikatāṃ nayet /
tasmātsarvātmabhāvena sevyā śrīgurupādukā // NBs_2.14 //

tatsatyaṃ dātṛpātrābhyāṃ vinā dānaṃ na siddhyati /
tathāpi pātraṃ pātraṃ syāddātā paramakāraṇam // NBs_2.15 //

bhavetsparśamaṇisparśāllohaṃ svarṇaṃ na tanmaṇiḥ /
gurusparśamaṇisparśātsa eva bhavati kṣaṇāt // NBs_2.16 //

evaṃ vivekato dhīmannupayogo dvayorapi /
śiṣyo nimittamātraṃ syādgariṣṭhā gurupādukā // NBs_2.17 //

upadeśakramo rāma vyavasthāmātrapālanam /
ityādi vacanaṃ tattu śiṣyotsāhavivṛddhaye // NBs_2.18 //

siddhāntaḥ sarvatantrāṇāṃ sadyaḥ pratyayakārakaḥ /
sarvadā bhāvanīyo'yaṃ guruśiṣyavinirṇayaḥ // NBs_2.19 //

[p. 24-]

brahmajijñāsā
athāto brahmajijñāsā jijñāsyaṃ brahma kevalam /
taṭasthalakṣaṇenātha svarūpasya ca lakṣaṇāt // NBs_3.1 //

utpattisthitināśānāṃ mūlakāraṇamīśvaraḥ /
sarvajñaḥ satyasaṅkalpa ityādiṣu taṭasthatā // NBs_3.2 //

saccidānandarūpaṃ tatsvaprakāśaṃ parātparam /
anaṇvityādivedoktaṃ svarūpasya tu lakṣaṇam // NBs_3.3 //

guṇapradhānabhāvena yadyatkiñcidapekṣitam /
nānāprakaraṇavyājaistatsarvamabhidhīyate // NBs_3.4 //

bahiraṅgāntaraṅgāṇāṃ sādhanānāmanukramaḥ /
yadantaraṅgaṃ yasmāttu tatpaścāttu nirūpyate // NBs_3.5 //

[p. 27-]

vairāgyapīṭhikābandhaḥ
vairāgyapīṭhikābandhaṃ prathamaṃ śṛṇu sanmate /
na nemireva yatrāsti sthitiścakrasya kīdṛśī // NBs_4,1.1 //

na śūdre vedasaṃskārastailañca sikatāsu na /
na syātkaratale roma tathā muktirna rāgiṇi // NBs_4,1.2 //

vairāgyaṃ dvividhaṃ sūkṣmaṃ tadbhedamavadhāraya /
jijñāsāmukhyamekaṃ syājjihāsāmukhyameva ca // NBs_4,1.3 //

jihāsā saṃsṛterbrahmajijñāseti dvayaṃ mune /
ekameva tathāpyasti viśeṣaḥ kaścidatra hi // NBs_4,1.4 //

rājyabhraṣṭā dīrgharogāḥ parādhīnā hataśriyaḥ /
ye viraktāstapasyanti jihāsāmukhyameva tat // NBs_4,1.5 //

ādhivyādhibhayodvegapāratantryādivarjitāḥ /
ye dhīrā muktimicchanti śṛṇu teṣāmayaṃ kramaḥ // NBs_4,1.6 //

kāmadhenurgṛhe yeṣāṃ nivāso nandane vane /
kaśyapādyāstapasyanti jijñāsāmukhyameva tat // NBs_4,1.7 //

ādhivyādhibhayodvegapāratantryādipīḍitāḥ /
ye jīvā mokṣamicchanti jihāsāmukhyatā tu sā // NBs_4,1.8 //

mānuṣyaṃ durlabhaṃ prāptaṃ sacchāstraiḥ saṃskṛtā matiḥ /
yadi na brahmaviśrāntistadasmābhiḥ kimarjitam // NBs_4,1.9 //

ityevaṃ vyavasāyena hyākāśaphalapātavat /
jijñāsayanti ye dhīrā jijñāsāmukhyatā tu sā // NBs_4,1.10 //

virocanaḥ kārttavīryo baliḥ śrīrāghavādayaḥ /
viraktā rājalīlāyāṃ te hi tatra nidarśanam // NBs_4,1.11 //

tīvrātsaṃsāravairāgyādbrahmajijñāsanaṃ yadi /
vairāgyaṃ puṇyajīvānāṃ jihāsāmukhyameva tat // NBs_4,1.12 //

brahmajijñāsayā tāta tīvrayā yo vidhīyate /
virāgo dṛśyabhāveṣu jijñāsāmukhyameva tat // NBs_4,1.13 //

sahajaṃ yasya vairāgyaṃ kā vācyā tasya mukhyatā /
atha doṣāḥ pradarśyante vairāgyaṃ doṣadarśanāt // NBs_4,1.14 //

kathayāmi samāsena sāvadhānamanāḥ śṛṇu /
asamañjasatāṃ sādho samārabhya śarīrataḥ // NBs_4,1.15 //

[p. 34-]

kāyaviḍambanā
yaṃ bhūṣayanti kanakairvasanaiścandanairapi /
avicārata evāyaṃ kāyo ramyatvamāgataḥ // NBs_4,2.1 //

asya kravyādabhakṣyasya kṛśānorindhanasya ca /
pariṇāmakṛśasyaiva kena kāyasya ramyatā // NBs_4,2.2 //

kalervaramidaṃ sthānaṃ vigraho mūrttimānasau /
pañcabhūtanivāso'yaṃ kathaṃ tatra sukhī bhavet // NBs_4,2.3 //

kārāgṛhaṃ garbhavāso bālyaṃ kevalamūḍhatā /
tatrāpi duḥsahātyantaṃ parādhīnatayā sthitiḥ // NBs_4,2.4 //

kāmabāṇairyatra pīḍā kāminīvirahajvaraḥ /
puṣkalā pāpasaṃpattiryauvanaṃ vipadāṃ vanam // NBs_4,2.5 //

unnatā'natatāṃ yāto jarākṣāravidhūsaraḥ /
purāṇakūṣmāṇḍasamaḥ kāyo vṛddhasya garhitaḥ // NBs_4,2.6 //

maraṇasya tu kiṃ vācyaṃ mṛtyudūtabhayaṃ tataḥ /
narake tu mahadduḥkhaṃ svarge patanajaṃ bhayam // NBs_4,2.7 //

uttamādhamabhāvena tatrāpyasti viḍambanā /
yadi paśvādiyoniḥ syāttadā duḥkhasya kā kathā // NBs_4,2.8 //

punarjanma punarmṛtyuḥ punardukhaṃ punarbhayam /
na jānāti gatiṃ janturnimagno mohasāgare // NBs_4,2.9 //

[p. 40-]

vṛttiviḍambanā
kṣatradharme parā hiṃsā yācñāyāṃ lāghavaṃ mahat /
asatyameva vāṇijye nānṛtātpātakaṃ param // NBs_4,3.1 //

sevāyāṃ paramaṃ kaṣṭaṃ mṛtkīṭastu kṛṣīvalaḥ /
dyūte sarvasvanāśaḥ syāccaurye rājabhayaṃ mahat // NBs_4,3.2 //

nākāśātpatati dravyaṃ jīvikā sukhadā katham /

[p. 42-]

kāmaviḍambanā
carvayanti mahāmāṃsaṃ gate prāṇe piśācakāḥ /
jīvatparasparaṃ māṃsaṃ strīpuṃsāścaturānanāḥ // NBs_4,4.1 //

nṛdehairniśi nṛtyanti śmaśāneṣu piśācakāḥ /
vicitrairaṅgavinyāsairgṛheṣu gṛhamedhinaḥ // NBs_4,4.2 //

lihati spṛśati bhrānto muhurjighrati khādati /
grāmasiṃhānurūpeyaṃ grāmyadharmavyavasthitiḥ // NBs_4,4.3 //

kaṇḍūyanena yatkaṇḍūsukhaṃ tatkiṃ bhavetsukham /
paścādyatra mahāpīḍā tathā vaiṣayikaṃ sukham // NBs_4,4.4 //

nādāsaktaṃ mṛgaṃ vyādhaśchinatti niśitaiḥ śaraiḥ /
rūpāsaktaṃ naraṃ nārī raticchurikayā'sakṛt // NBs_4,4.5 //

[p. 45-]

krodhaviḍambanā
rudhiraṃ pibati svīyaṃ divā tamasi nṛtyati /
bhīṣayatyātmanātmānaṃ krūraḥ krodhī na rākṣasaḥ // NBs_4,5.1 //

[p. 46-]

lobhaviḍambanā
na piśācā na ḍākinyo na bhujaṅgā na vṛścikāḥ /
saṃbhrāntayanti manujaṃ yathā lobho dhiyaṃ ripuḥ // NBs_4,6.1 //

meravo ghṛtabindvābhā durāśādāvapāvake /
kathaṃ sahasralakṣādyaistarhi tṛpyatu lobhavān // NBs_4,6.2 //

ānidraṃ prātarārabhya jāgrati svapnapūrṣvapi /
bhramanno labhate śāntiṃ sa lobhasya parākramaḥ // NBs_4,6.3 //

nidhānaṃ yakṣasarpādyā yadākrāmanti yatnataḥ /
na pibanti na khādanti teṣāṃ hi guravaḥ śaṭhāḥ // NBs_4,6.4 //

dānabhogavihīnaṃ ca yadeva dhanino dhanam /
na tu tasya mukhe dhūlirdīyate bhūmigopanaiḥ // NBs_4,6.5 //

mūḍhastāmramaye pātre saṃsthāpayati kiṃ dhanam /
pātre sthitaṃ dhanaṃ bhadraṃ kintu pātraṃ parīkṣaya // NBs_4,6.6 //

kākaviṣṭhādhanasyārthe kāyakleśena bhūyasā /
madāndhā dhaninaḥ sevyā mahatīyaṃ viḍambanā // NBs_4,6.7 //

na lobhasyopacārāya maṇimantrauṣadhādayaḥ /
maṇimantrauṣadhaślāghī so'pi lobhaparāyaṇaḥ // NBs_4,6.8 //

kiñciddhanakaṇaṃ dhyātvā mukhamāḍhyasya paśyasi /
karoṣi śveva cāṭūni lobhenāpakṛtaṃ smara // NBs_4,6.9 //

lohārgalo bhadraharo lolatāṅko bhayapradaḥ /
lunātyubhau ca yallokau tena lobhaḥ prakīrttitaḥ // NBs_4,6.10 //

sakāmāḥ kāminīlubdhā niṣkāmā mokṣalobhinaḥ /
bhāvalubdho hi bhagavānnirlobho'tyantadurlabhaḥ // NBs_4,6.11 //

dugdhaphenojjvalā śayyā bālā caraṇasevinī /
nidrāṃ na labhate bhūpaḥ pararāṣṭrajigīṣayā // NBs_4,6.12 //

mārgeṣu militāścaurāḥ sakhyaṃ taiḥ saha vardhitam /
te gatā dhanamādāya paścācchocati mandadhīḥ // NBs_4,6.13 //

svāmī tu cauravaddravyaṃ gopāyati yatastataḥ /
bhāryāputrādayaścaurā bhuñjate svāmino yathā // NBs_4,6.14 //

putramitrakalatrebhyo gopyate yaddhanaṃ janaiḥ /
tena manye'vanaṃ pāpaṃ sukṛtyā gopyate nahi // NBs_4,6.15 //

rāgiṇī gaṇikā vittaṃ yadvāñchati varā hi sā /
dhiktaṃ vairāgyavaktāraṃ vācālaṃ vittalampaṭam // NBs_4,6.16 //

dhanibhyo dhanamādāya ślāghate śāstrapāṭhakaḥ /
bahubhyo mithunībhūya dhanibhyo gaṇikā yathā // NBs_4,6.17 //

na śobhate tathaivāyaṃ lobhī vedāntavācakaḥ /
cauryeṇa nigaḍe datto jaṭābhasmadharo yathā // NBs_4,6.18 //

yadi vittārjanenaiva vidvāṃso yānti gauravam /
kastarhi veśyāviduṣorviśeṣa iti varṇaya // NBs_4,6.19 //

anityamiti yo vakti sevate nityameva tat /
bahirmukhasya tasyāsyaṃ mā darśaya maheśvara // NBs_4,6.20 //

kāmakiṃkaratāṃ prāpya sakāmāḥ sarvakiṃkarāḥ /
kāmenaiva parityakto niṣkāmaḥ kasya kiṃkaraḥ // NBs_4,6.21 //

[p. 58-]

karmaviḍambanā
vaṃśapātramivāpūrṇaṃ pūrṇaṃ ghaṭaśatairapi /
kriyājālaṃ kathaṃ sādho virāgāya na jāyate // NBs_4,7.1 //

brahmaṇo dinamārabhya yāvadadya kṛtāḥ kriyāḥ /
muhūrttaṃ hanta saṃsārī naiva niścintatāṅgataḥ // NBs_4,7.2 //

abhāgyaṃ paramaṃ puṃsāṃ parapiṇḍopajīvanam /
tatkathaṃ nāma saubhāgyaṃ putrapiṇḍopajīvanam // NBs_4,7.3 //

mṛtaśabdena sambodhya mṛtapiṇḍaṃ mṛtāhani /
mṛtāya dāsyate putrastadvaraṃ kimutāmṛtam // NBs_4,7.4 //

aśanāyāṃ pipāsāṃ ca śokaṃ mohaṃ jarāṃ mṛtim /
prāpnuvañcchrutiśāstrebhyo mā bhava śrāddhabhakṣakaḥ // NBs_4,7.5 //

dīrghamāyurjarābhuktyai dhanaṃ bhūri durādhaye /
putrāḥ kalahaduḥkhāya saṃsāre duḥkhamadbhutam // NBs_4,7.6 //

chāyāṃ paśyati kāyasya rāyo garveṇa muhyati /
jāyāṃ bhajati bhāvena māyāṃ no veda vaiṣṇavīm // NBs_4,7.7 //

yātrāsamāgamasame natarkitagatāgate /
paśuputrakalatrādau mamatā na matā samā // NBs_4,7.8 //

sutarāṃ guravo'smākaṃ vaiyākaraṇasattamāḥ /
ādiśya mamatāsthāne samatāṃ sādhayanti ye // NBs_4,7.9 //

tyakṣyaṃtyavaśyaṃ ca tvāntvaṃ ca tyakṣyasi yānapi /
yeṣāṃ tyāge mahatsaukhyaṃ teṣāṃ tyāge'pi kaḥ śramaḥ // NBs_4,7.10 //

vyavahāravimūḍhānāṃ stutinindāmayaḥ kramaḥ /
so'pi tatkāyaparyantaḥ kāyaḥ katidinānvayī // NBs_4,7.11 //

ekataḥ sakalā lokā vikarṣanti yathābalam /
padārthamālāṃ balavānekaḥ kālo gilatyasau // NBs_4,7.12 //

lolā lakṣmīrvayaṃ lolā lolā viṣayavṛttayaḥ /
kiṃ sukhaṃ tatra yatrāṅga jīvanasyaiva saṃśayaḥ // NBs_4,7.13 //

śokamohau bhayaṃ dainyamādhirvyādhiḥ kṣudhā tṛṣā /
ityādi vividhaṃ duḥkhamiti saṃkṣepakīrttanam // NBs_4,7.14 //

[p. 66-]

dharmajijñāsā
athāto dharmajijñāsā dharmaḥ proktaścaturvidhaḥ /
nityo naimittikaḥ kāmyaḥ prāyaścittamiti kramāt // NBs_5,1.1 //

varṇāśramasamācārāḥ śaucasnānādayaśca ye /
āvaśyakāste nityāḥ syurakṛtya pratyavaiti yān // NBs_5,1.2 //

deśakālanimittā ye te tu naimittikāḥ smṛtāḥ /
saṃkrāntigrahaṇasnānadānaśrāddhajapādayaḥ // NBs_5,1.3 //

prāyaścittātmakā dharmāḥ kṛcchracāndrāyaṇādayaḥ /
kāmanāpūrvakaṃ kāmyaṃ mumukṣorna vidhīyate // NBs_5,1.4 //

hariprasādakāmyā ca cittaśuddheśca kāmanā /
mokṣasya kāmanā ceti kāmaneyaṃ na kāmanā // NBs_5,1.5 //

tasmāttayā kāmanayā snānadānajapādikam /
tīrthavratataponiṣṭhā mokṣakāmairvidhīyatām // NBs_5,1.6 //

karmaṇāṃ nirṇayaṃ tvevaṃ gītāyāmāha mādhavaḥ /
sarvathā na parityājyaṃ nityaṃ karma mumukṣuṇā // NBs_5,1.7 //

jñāne jāte'pi na tyājyaṃ lokānugrahahetunā /
yo vāsanāparityāgaḥ karmatyāgaḥ sa evahi // NBs_5,1.8 //

na karmaṇāṃ parityāgaḥ karmatyāgo manomayaḥ /
yajño dānaṃ tapaśceti pāvanāni manīṣiṇām // NBs_5,1.9 //

karmaṇā cittaśuddhiḥ syāttayā tīvrā mumukṣutā /
tato vivekānmuktiḥ syātkarma tyājyaṃ kathaṃ tu tat // NBs_5,1.10 //

ye tu bodhena saṃprāptāstāta karmātigāṃ daśām /
na vidheḥ kiṃkarāstasmātsvacchandaṃ vicarantu te // NBs_5,1.11 //

[p. 73-]

tapasyātātparyam
kṛtā kapaṭabhāvena dambhalobhaparāyaṇaiḥ /
haṭṭe nagaramadhye vā sā tapasyā'dhamā smṛtā // NBs_5,2.1 //

vedaśāstroktavidhinā śītoṣṇādisahiṣṇunā /
yā kṛtā kāmanāpūrvaṃ sā tapasyā tu madhyamā // NBs_5,2.2 //

manaso nigrahārthāya paramārthaparāyaṇā /
akāmā tatvajijñāsoḥ sā tapasyottamā matā // NBs_5,2.3 //

āgate svāgataṃ kuryādgacchantaṃ na nivārayet /
yathāprāptaṃ sahetsarvaṃ sā tapasyottamottamā // NBs_5,2.4 //

[p. 75-]

vratavyavasthā
paradāraparadravyaparadrohavivarjanam /
rāgadveṣaparityāgo vratānāmuttamaṃ vratam // NBs_5,3.1 //

taduktaṃ kāśīkhaṇḍe
paradāraparadravyaparadrohaparāṅmukhaḥ /
gaṅgāpyāha kadā''gatya māmayaṃ pāvayiṣyati // NBs_5,3.2 //

[p. 76-]

veṣavicāraḥ
muktirnāsti jaṭājūṭe na kāṣāye na muṇḍane /
na bhasmani na kanthāyāṃ tilake vā kamaṇḍalau // NBs_5,4.1 //

dveṣena tāḍyate sarpo vṛthā valmīkatāḍanam /
manaso nigraho nāsti vṛthā kāyasya muṇḍanam // NBs_5,4.2 //

cittavikṣepaśāntyarthaṃ jaṭākanthādidhāraṇam /
kurute vītarāgaśceduttamottamameva tat // NBs_5,4.3 //

[p. 78-]

maunamīmāṃsā
maunaṃ caturvidhaṃ proktaṃ vāgmaunaṃ vāgvinigrahaḥ /
jñānendriyāṇāṃ saṃrodhastvakṣamaunamudāhṛtam // NBs_5,5.1 //

karmendriyāṇāṃ saṃrodhaḥ kāṣṭhamaunaṃ tu kāṣṭhavat /
gauṇaṃ tu trividhaṃ maunamuttamaṃ tu manolayaḥ // NBs_5,5.2 //

na maunī mūkatāṃ yāto na maunī dugdhabālakaḥ /
na maunī vrataniṣṭhopi maunī saṃlīnamānasaḥ // NBs_5,5.3 //

munerbhāvastu maunaṃ syācchabdaśāstravyavasthayā /
munibhāvo yarhi nāsti tarhi maunaṃ nirarthakam // NBs_5,5.4 //

[p. 80-]

dānajñānam
kīrttidānaṃ kāmadānaṃ dayādānamita tridhā /
uttarāduttaraṃ śreṣṭhaṃ tebhyaḥ kṛṣṇārpaṇaṃ param // NBs_5,6.1 //

[p. 81-]

tīrthatattvam
idaṃ tīrthamidaṃ tīrthamitastīrthamataḥ param /
ito dūrataraṃ tīrthaṃ mayā dṛṣṭaṃ na tu tvayā // NBs_5,7.1 //

tava tīrthaphalaṃ svalpaṃ mama tīrthaphalaṃ mahat /
iti bhramanti ye tīrthaṃ te bhrāntā na tu tairthikāḥ // NBs_5,7.2 //

tīrthe pāpakṣayaḥ snānaistīrthaṃ sādhusamāgamaḥ /
tīrthe vairāgyacarcā syāttīrthamīśvarapūjanam // NBs_5,7.3 //

tīrthaṃ śītoṣṇasahanaṃ tīrthaṃ niḥsaṅgacāritā /
iti jānanti ye tīrthaṃ tīrthatattvavido hi te // NBs_5,7.4 //

[p. 84-]

ācāracāturī
anācārastu mālinyamatyācārastu mūrkhatā /
vicārācārasaṃyogaḥ sadācārasya lakṣaṇam // NBs_5,8.1 //

[p. 85-]

rāgatyāganirṇayaḥ
na viraktā dhanaistyaktā na viraktā digambarāḥ /
viśeṣaraktāḥ svapade te viraktā matā mama // NBs_6.1 //

caurastyajanti gehaṃ svaṃ bhayenaiva na bodhataḥ /
jārāstyajanti gehaṃ svaṃ kāmenaiva na bodhataḥ // NBs_6.2 //

kruddhastyajati gehaṃ svaṃ prativādivirodhataḥ /
ruddhastyajati gehaṃ svaṃ rodhenaiva na bodhataḥ // NBs_6.3 //

niḥsaṅgatāsukhaṃ prāptāḥ kayā cidbodhalīlayā /
gṛhaṃ tyajanti munayo gṛhasthā vāvane sthitāḥ // NBs_6.4 //

taduktam |

mūḍhaḥ kiṃ tyajatu pramattamanasastyāgena vā kiṃ phalaṃ /
vijñaḥ karma karotu vā na kurutāṃ tyāge'valipto na yat /
ityevaṃ kṛtaniścayaḥ pravacanairadvaitavidyāvatāṃ /
rāgatyāganirādaro munijanaḥ pāre girāṃ khelati // NBs_6.5 //

ityayaṃ yogayuktānāṃ rāgatyāgavinirṇayaḥ /
tyajataiva hi tajjñeyamiti vedāntanirṇayāt // NBs_6.6 //

[p. 88-]

adhikāraparīkṣā |
dharmā bahuvidhāḥ proktāḥ śāstre dharmādhikāriṇām /
tatra tībrā mumukṣaiva mokṣe mukhyādhikāritā // NBs_7.1 //

jyotiṣṭome svargakāmo vivāhe putrakāmavān /
vāṇijye lobhavānmokṣe mumukṣuradhikāravān // NBs_7.2 //

tīvrā mumukṣā yadyasti prajñāmāndyaṃ ca varttate /
sacchāstravidvaccarcābhiḥ prathamaṃ tannivārayet // NBs_7.3 //

vede nāstyadhikāro'sya mumukṣā yadi varttate /
vicārastena karttavyaḥ purāṇaśravaṇādinā // NBs_7.4 //

yadeva vede kathitaṃ purāṇe'pi tadeva hi /
na tu vedākṣaraṃ śrāvyamiti bhāṣye vinirṇayaḥ // NBs_7.5 //

yathā'dhikāravihitaṃ karma sidhyati cānyathā /
kāryasiddhirna jāyeta pratyavāyo mahānbhavet // NBs_7.6 //

[p. 92-]

satsaṃgasudhā
satsaṃgasudhayā tāta mana ānanditaṃ yadā /
niścetavyaṃ tadā mohānmama muktirbhaviṣyati // NBs_8.1 //

sādhanānāṃ hi sarveṣāṃ variṣṭhā sādhusaṅgatiḥ /
etayā siddhayā siddhaṃ sarvameva hi sādhanam // NBs_8.2 //

śaśvadīśvarabhaktā ye viraktāḥ samadarśanāḥ /
sādhavaḥ sevitavyāste mokṣaśāstraviśāradāḥ // NBs_8.3 //

yeṣāṃ darśanamātreṇa mokṣe śraddhā vivardhate /
yeṣāṃ ca vāgvilāsena saṃśayo vinivarttate // NBs_8.4 //

upakramāditātparyaliṅgaistātparyanirṇayaḥ /
viśeṣasāmānyatayā śāstrārthānāṃ vyavasthitiḥ // NBs_8.5 //

vedaśāstrāvirodhena mokṣamārgapraveśanam /
saṃpradāyaparijñānaṃ matabhedavinirṇayaḥ // NBs_8.6 //

pūrvottarābhyāṃ pakṣābhyāṃ yeṣāṃ vākyādavāpyate /
jñāninaḥ karṇadhārāste sevitavyā hi sādhavaḥ // NBs_8.7 //

tathā ca gītā
tadviddhi praṇipātena paripraśnena sevayā /
upadekṣyanti te jñānaṃ jñāninastatvadarśinaḥ // NBs_8.8 //

[p. 95-]

samanvayasarasvatī
avagāhyā viśeṣeṇa samanvayasarasvatī /
jāyeta matabhedākhyapaṅkaprakṣālanaṃ yayā // NBs_9.1 //

padaṃ padārtho vākyārthastatvāni manaso yamaḥ /
mahāvākyārthavijñānaṃ sādhanāni krameṇa hi // NBs_9.2 //

sarveṣāṃ tatra tantrāṇāmupayogo yathāyatham /
vadāmi tatsamāsena sarvameva yathātatham // NBs_9.3 //

jāyate śabdaśāstreṇa padavyutpattiruttamā /
vyutpattiśca padārthānāṃ nyāyavaiśeṣikoktibhiḥ // NBs_9.4 //

mīmāṃsayā ca vākyārthavyutpattiḥ pariniṣṭhitā /
vyaktiḥ sāṃkhyena tattvānāṃ yogena manaso yamaḥ // NBs_9.5 //

mahāvākyārthavijñānaṃ vedāntairbrahmaniṣṭhayā /
ityevaṃ sarvatantrāṇāṃ brahmaṇyeva samanvayaḥ // NBs_9.6 //

[p. 98-]

avirodhabodhaḥ
prasaṅgādavirodhasya bodho'pyatra nirūpyate /
vyavahāre dvaitasatvaṃ dvaitādvaitamate samam // NBs_10.1 //

advaitakalpitatvaṃ cāvirodho'to matadvaye /
vivadanti muhurvādarasaistadvivadantu te // NBs_10.2 //

yamāstvahiṃsāsatyādyā niyamāḥ śucitādayaḥ /
sukhāsane ca saṃsthānaṃ pratyāhārastu sarvataḥ // NBs_10.3 //

dhāraṇā ca tathā dhyānaṃ samādhānaṃ ca cetasaḥ /
yogāṅgasaptakaṃ tvetatsarveṣāmapi saṃmatam // NBs_10.4 //

laye mantre haṭhe rājñi bhaktau sāṃkhye harermate /
mataikyamasti sarveṣāṃ ye budhā mokṣamārgagāḥ // NBs_10.5 //

haṭhināmadhikastvekaḥ prāṇāyāmapariśramaḥ /
prāṇāyāme manaḥsthairyaṃ sa tu kasya na saṃmataḥ // NBs_10.6 //

vimuktirvādināṃ tasmānmatabhedo na kaścana /
kaścitkaścinmate bhedastvasti vedāntināmapi // NBs_10.7 //

[p. 104-]

sāṃkhyāñjanaśalākā
netrayorañjanaṃ kāryaṃ sāṃkhyāñjanaśalākayā /
tatastimiranāśena sūkṣmavastu vilokyate // NBs_11.1 //

kapilena mukundena devahūtī prabodhitā /
sarvatattvavivekena tatsāṃkhyamabhidhīyate // NBs_11.2 //

sarvā vikṛtayo yasyāḥ sthūlasūkṣmāścarācarāḥ /
asti kācidanirdeśyā prakṛtistriguṇātmikā // NBs_11.3 //

mahatattvamahaṅkāraḥ pañca tanmātrakāṇi ca /
prakṛtirvikṛtiśceti saptaitāni bhavanti hi // NBs_11.4 //

svakāraṇānāṃ vikṛtiḥ prakṛtiḥ svodbhavasya yat /
evamaṣṭau prakṛtayastato vikṛtayo bhavan // NBs_11.5 //

vyomādipañcabhūtāni pañca jñānendriyāṇi ca /
karmendriyāṇi pañcaiva manasā saha ṣoḍaśa // NBs_11.6 //

khaṃ vāyuragnistoyaṃ bhūrbhūtapañcakamucyate /
śabdasparśau rūparasau gandhasteṣāṃ guṇāḥ kramāt // NBs_11.7 //

śrotraṃ tvakcakṣu rasanaṃ ghrāṇaṃ jñānendriyāṇi ca /
vākpāṇipādapāyvādi pañca karmendriyāṇi ca // NBs_11.8 //

ubhayātmā manastena caturviṃśatirīritā /
tattvānāṃ tadvikārastu sarvaṃ caiva jagattrayam // NBs_11.9 //

prakṛtestriguṇātmatvātsarvaṃ hi triguṇātmakam /
raktaśvetaśyāmarūpā rajaḥsattvatamoguṇāḥ // NBs_11.10 //

rajaścalaṃ tamaḥ stabdhaṃ prakāśassātviko mataḥ /
tamo'dhamaṃ rajo madhyaṃ sattvamuttamameva hi // NBs_11.11 //

lobhādayo rajobhāvāstamaso jaḍatādayaḥ /
sukhaprasādabodhādyā bhāvāḥ sattvasya kīrttitāḥ // NBs_11.12 //

devādayaḥ sāttvikāḥ syurnarādyā rājasāḥ smṛtāḥ /
tāmasāḥ paśubhūtādyā evaṃ sarvaṃ vivicyatām // NBs_11.13 //

virodhinassahāyāśca mithaḥ kāryaṃ ca kāraṇam /
militvā kāryakarttāro guṇā viṣamaceṣṭitāḥ // NBs_11.14 //

viśvaṃ guṇātmakaṃ sarvamātmā nirguṇa eva hi /
prakāśakatayā tatra praviṣṭa iva bhāsate // NBs_11.15 //

yathā dvātriṃśaddantasthā rasajñā rasavedinī /
caturviṃśatitatvāntaḥ svātmajñastattvavittathā // NBs_11.16 //

ekameva nijaṃ nāthaṃ māyā viṣayalampaṭā /
bahurūpadharaṃ kṛtvā veśyeva khalu khelati // NBs_11.17 //

apṛthagbhāvarūpeṇa militvā puruṣeṇa hi /
vicitrākārarūpaistaṃ sannarttayati narttakī // NBs_11.18 //

nirdoṣo niścalo nāthaḥ sadoṣā cañcalā vadhūḥ /
dampatyoranayornūnaṃ rasabhaṅgo bhaviṣyati // NBs_11.19 //

pṛthaktvena parijñātā duṣṭarūpatayā'pi ca /
na mukhaṃ darśayatyeṣā salajjā mriyate'pi ca // NBs_11.20 //

prakṛtirvikṛtirnāpi puruṣo niścalātmakaḥ /
śuddhabuddhasvarūpo'sāviti sāṃkhyavinirṇayaḥ // NBs_11.21 //

[p. 116-]

yogadīkṣācintāmaṇau pātañjalayogaḥ
athāto yogadīkṣāyāścintāmaṇirudīryate /
tatprāptyā'bodhadāridryaṃ sarvameva vinaśyati // NBs_12,1.1 //

mahāyogeśvaraḥ śambhuḥ mahāyogeśvaro hariḥ /
mahāyogeśvaro brahmā bhavānī siddhayoginī // NBs_12,1.2 //

sanakādyā vasiṣṭhādyāḥ kacadattaśukādayaḥ /
arundhatīprabhṛtayo yogātsiddhimupāgatāḥ // NBs_12,1.3 //

ātmajñānena yo yogo jīvātmaparātmanoḥ /
sa yogastasya hetutvādyogā bahuvidhā matāḥ // NBs_12,1.4 //

virodhilakṣaṇānyāyādabhadrā bhadrikā yathā /
sarvaduḥkhaviyogastu yoga ityāha keśavaḥ // NBs_12,1.5 //

atyantacapalasyāpi manaso yogaśaktitaḥ /
niścalatvaṃ prajāyeta vindhyasyeva mahāgireḥ // NBs_12,1.6 //

tathā ca bhuśuṇḍaḥ
nābhasīṃ dhāraṇāṃ baddhvā tiṣṭhāmi vigatajvaraḥ /
yāvatpunaḥ kamalajaḥ sṛṣṭikarmaṇi tiṣṭhati // NBs_12,1.7 //

cittavṛttinirodhastu mukhyaḥ pātañjalo mataḥ /
prāṇavṛttinirodhastu gauṇastatsādhanatvataḥ // NBs_12,1.8 //

tatra sūtraṃ yamaniyamāsanaprāṇāyāma

pratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni
yamo'steyaṛtāhiṃsābrahmacaryāparigrahāḥ /
niyamaḥ śaucasantoṣatapaḥ pāṭheśvarārpaṇam // NBs_12,1.9 //

āsanaṃ sukharūpeṇa śarīrasthiratā matā /
prāṇāyāmaḥ prāṇadaṇḍaḥ kumbhapūrakarecakaiḥ // NBs_12,1.10 //

pratyāhārastvindriyāṇāṃ calānāṃ pratirodhanam /
kvacitpradeśe cittasya sthāpanaṃ dhāraṇā matā // NBs_12,1.11 //

nirantaraścitpravāho dhyeyasya dhyānamīritam /
samādhiraṣṭamo jñeyastadātmakatayā sthitiḥ // NBs_12,1.12 //

saṃprajñātastadanyaśca samādhirdvividho hi saḥ /
yamādipañcabahiraṅgamantaraṅgamathāparam // NBs_12,1.13 //

vitarkeṇa vicāreṇānandenāsmitayā tathā /
anusyūtaḥ samādhistu saṃprajñātaścaturvidhaḥ // NBs_12,1.14 //

yatra na jñāyate kiñcitso'saṃprajñāta ucyate /
dvidhā bhavapratyayavānupāyapratyayaśca saḥ // NBs_12,1.15 //

mūḍhānāmapi jāyeta tapodārḍhyānmanolayaḥ /
prakṛtau vā mahatattve bhavapratyaya eva saḥ // NBs_12,1.16 //

trailokyarājyakāmasya hiraṇyakaśiporyathā /
śarīraṃ krimibhirbhuktaṃ valmīkenāpi saṃvṛtam // NBs_12,1.17 //

śraddhāvīryasmṛtiprajñākāmavarjanapūrvakam /
manolayo munīndrāṇāmupāyapratyayastu saḥ // NBs_12,1.18 //

uktaṃ vyutthitacittānāṃ samādhānamabhīpsatām /
tapaśca vedapāṭhaśca sarvakarmārpaṇaṃ harau // NBs_12,1.19 //

kleśakarmavipākaiśca citrarūpaistadāśayaiḥ /
aparāmṛṣṭa evaikaḥ kaścitpuruṣa īśvaraḥ // NBs_12,1.20 //

sa sarvajñaḥ svabhāvena praṇavastasya vācakaḥ /
tadayaṃ bhāvanāpūrvaṃ tajjapo mokṣasādhanam // NBs_12,1.21 //

yathā rogastannidānaṃ bheṣajaṃ cāpyarogatā /
vivecanīyabhedena cikitsā'sti caturvidhā // NBs_12,1.22 //

janmaduḥkhaṃ tathā moho vijñānaṃ ca vimuktatā /
vivecanīyabhedena yogaśāstraṃ caturvidham // NBs_12,1.23 //

avivekaḥ puṃprakṛtyoḥ sa moho duḥkhakāraṇam /
samatvapuruṣānyatvakhyātibodhena naśyati // NBs_12,1.24 //

yogābhyāsaprasaktasya siddhayo bhogadāyikāḥ /
āyānti nādaraḥ kāryo hyantarāyā matā yataḥ // NBs_12,1.25 //

dhāraṇādhyānavaicitryātsiddhibhedo ya īritaḥ /
atyantānupayogitvātsa tu nātra nirūpitaḥ // NBs_12,1.26 //

[p. 135-]

śaivayogaḥ
yogaḥ śaivo nirūpyate
mantro layo haṭho rājayogo yogaścaturvidhaḥ // NBs_12,2.1 //

mantrayogaḥ
nārāyaṇāṣṭākṣaravāsudevadvādaśākṣarau /
nṛsiṃharāmagopālamantrāste tāpinīstutāḥ // NBs_12,2.2 //

śivapañcākṣarī śreṣṭhā dakṣiṇāmūrttiruttamā /
yatīnāṃ tu mahāvākyaṃ kevalaḥ praṇavastathā // NBs_12,2.3 //

ityādayo mahāmantrāḥ puraścaryādibhiḥ kramaiḥ /
siddhā devaprasādena sadyo muktipradā matāḥ // NBs_12,2.4 //

[p. 137-]

haṭhayogaḥ
gaṅgāyamunayormadhye bālaraṇḍāṃ tapasvinīm /
balātkāreṇa gṛhṇīyāttadviṣṇoḥ paramaṃ padam // NBs_12,3.1 //

tatra gorakṣaḥ |
etadvimuktisopānametatkālasya vañcanam /
yadvyāvṛttaṃ mano bhogādāsaktaṃ paramātmani // NBs_12,3.2 //

paramaṃ yadi vairāgyamāhārastu yathoditaḥ /
nityamekāntavāsaśceddhaṭhayogo na durlabhaḥ // NBs_12,3.3 //

parantu gurudīkṣābhirlabhyate nānyathā tvayam /
vyatikrame mahāndoṣaḥ kramalābhe mahānguṇaḥ // NBs_12,3.4 //

anantavistāramayo haṭhaḥ proktaḥ purāriṇā /
sāraṃ tu bandhatritayaṃ tāvatā siddhirāpyate // NBs_12,3.5 //

mūle tu mūlabandhaḥ syānmadhye syāduḍiyānakaḥ /
kaṇṭhe jālandharastena siddho bhavati mārutaḥ // NBs_12,3.6 //

kuṇḍalinyāḥ suṣumṇāyāṃ praviṣṭo brahmarandhrataḥ /
mūlasthāne sthitā śaktirbrahmasthāne sadāśivaḥ // NBs_12,3.7 //

ajapā nāma gāyatrī yogināṃ mokṣadāyinī /
tasyāḥ saṅkalpamātreṇa sarvapāpaiḥ pramucyate // NBs_12,3.8 //

ādhāraṃ prathamaṃ cakraṃ svādhiṣṭhānaṃ tathaiva ca /
maṇipūraṃ tṛtīyaṃ syāccaturthakamanāhatam // NBs_12,3.9 //

viśuddhiḥ pañcamaṃ cakramājñācakraṃ tu ṣaṣṭhakam /
saptamaṃ brahmarandhraṃ syādbhramarasya guhā hi sā // NBs_12,3.10 //

yonisthānakamaṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādamathaikameva niyataṃ kṛtvā samaṃ vigraham /
sthāṇuḥ saṃyamitendriyo'caladṛśā paśyanbhruvorantaraṃ hyetanmokṣakapāṭabhedanakaraṃ siddhāsanaṃ procyate // NBs_12,3.11 //

kṛtvā sampuṭitau karau dṛḍhataraṃ badhvā tu siddhāsanaṃ gāḍhaṃ vakṣasi sannidhāya cubukaṃ dhyānaṃ tataścetasi /
vāraṃ vāramapānamūrdhvamanilaṃ protsārya sandhārayan prāṇaṃ muñcati bodhayaṃśca śanakaiḥ śaktiprabodho bhavet // NBs_12,3.12 //

pucche pragṛhya bhujagīṃ suptāṃ prabodhayetsudhīḥ /
nidrāṃ vihāya sā śaktirūrdhvamuttiṣṭhate balāt // NBs_12,3.13 //

ūrdhvaṃ nilīnaprāṇasya tyaktaniḥśeṣakarmaṇaḥ /
yogena sahajāvasthā svayameva prajāyate // NBs_12,3.14 //

jñānaṃ kuto manasi jīvati devi yāvat prāṇo na naśyati mano mriyate na tāvat /
prāṇo mano dvayamidaṃ pralayaṃ prayāti mokṣaṃ sa gacchati naro na kadācidanyaḥ // NBs_12,3.15 //

antarlakṣyavilīnacittapavano yogī yadā varttate
dṛṣṭyā niścalatārayā bahiridaṃ paśyannapaśyannapi /
mudreyaṃ kila śāmbhavī bhagavatī yā syātprasādādguroḥ śūnyāśūnyavilakṣaṇaṃ mṛgayate tattvaṃ padaṃ śāṃbhavam // NBs_12,3.16 //

prāṇavṛttau vilīnāyāṃ manovṛttirvilīyate /
śivaśaktisamāyogo haṭhayogena jāyate // NBs_12,3.17 //

gorakṣacarpaṭiprāyā haṭhayogaprasādataḥ /
vañcayitvā kāladaṇḍaṃ brahmāṇḍaṃ vicaranti hi // NBs_12,3.18 //

śaktimadhye manaḥ kṛtvā śaktiṃ mānasamadhyagām /
śivaśaktisamāyogaṃ kurvanti haṭhayoginaḥ // NBs_12,3.19 //

[p. 147-]

śivaśaktiparākramaḥ
atha vakṣye stutivyājācchivaśaktiparākramam /
śodhite sūkṣmayā dṛṣṭyā yasminnirvismayo bhavet // NBs_12,4.1 //

tāṃ dvaitarūpiṇīmeva dvaitādvaitasvarūpiṇīm /
advaitarūpiṇīṃ śaktiṃ smarāmi paramātmanaḥ // NBs_12,4.2 //

keyaṃ kasya kutaḥ kena kasmai kaṃ prati kutra vā /
kathaṃ kadetyanirṇītā tāṃ vande śaktimadbhutām // NBs_12,4.3 //

śivaḥ karttā śivo bhoktā śivo vettā śivaḥ prabhuḥ /
upasarjanamātraṃ yā tāṃ vande śaktimadbhutām // NBs_12,4.4 //

svayaṃ kartrī svayaṃ bhoktrī svayaṃ vettrī svayaṃ prabhuḥ /
sākṣimātraṃ śivo yasyāstāṃ vande śaktimadbhutām // NBs_12,4.5 //

svalakṣaṇe mahādeve svalakṣaṇatayā sthitām /
vittāṃ svalakṣaṇaireva tāṃ vande śaktimadbhutām // NBs_12,4.6 //

salakṣaṇe mahādeve salakṣaṇatayā sthitām /
vittāṃ salakṣaṇaireva tāṃ vande śaktimadbhutām // NBs_12,4.7 //

vilakṣaṇe mahādeve vilakṣaṇatayā sthitām /
vittāṃ vilakṣaṇaireva tāṃ vande śaktimadbhutām // NBs_12,4.8 //

acetyacitsvarūpatvādacetana iva sthite /
caitanye cetanāhetustāṃ vande śaktimadbhutām // NBs_12,4.9 //

cetitā cetaneneti savikalpasvarūpataḥ /
caitanye cetanāhetustāṃ vande śaktimadbhutām // NBs_12,4.10 //

śaktireva na yasyāsti so'śaktaḥ kiṃ kariṣyati /
śaktyā yayā śivaḥ śaktastāṃ vande śaktimadbhutām // NBs_12,4.11 //

śaktā nūnaṃ hi kāryeṣu śaktiḥ śaktimati sthitā /
śivāśrayādṛte'śaktā tāṃ vande śaktimadbhutām // NBs_12,4.12 //

śaktiśaktimatoryasmānnirvikalpe na vastutā /
sāmarasyaṃ śive yātā tāṃ vande śaktimadbhutām // NBs_12,4.13 //

bhāvite bhāvukairevaṃ śivaśaktiparākrame /
svayamullasati svānte sāmarasyarasārṇavaḥ // NBs_12,4.14 //

bhakte bhaktimayīṃ paśau paśumayīṃ vidvatsu vidyāmayīṃ sṛṣṭau brahmamayīṃ sthitau harimayīṃ kalpātpuraścinmayīm /
jīve vṛttimayīṃ jaḍe jaḍamayīṃ śaktiṃ śivasyādbhutāṃ tāṃ dhyāyāmi pade parātparatare svānandalīlāmayīm // NBs_12,4.15 //

ānandānapi saṃvihāya viṣayānandānamandādarādādānārthibhirarthitānapi jaḍairānandaleśānamūn /
ānandopaniṣatpramāṇapaṭhitāmānandasīmāśikhāmānandāmṛtavāhinīṃ bhagavatīmānandarūpāṃ bhaje // NBs_12,4.16 //

[p. 160-]

layayoga
cañcalaṃ hi na jānāti mano niścalatāsukham /
tadvicintayituṃ tasmai munibhirdarśito layaḥ // NBs_12,5.1 //

ākhyātāḥ śambhunā gauryai hyasaṃkhyātā layakramāḥ /
kena jñeyāḥ kena varṇyāḥ kiñcittu kathayāmyaham // NBs_12,5.2 //

nidrādau jāgarasyānte nidrānte jāgarodaye /
layo bhavati cittasya kāryaṃ tatrātmacintanam // NBs_12,5.3 //

yadā śithilatāṃ yāti bhāraṃ tyaktveva bhārikaḥ /
ātmā''dareṇa karttavyaṃ tadaiva śivapūjanam // NBs_12,5.4 //

yadā yadā śithilatāṃ yāti cittaṃ tadā tadā /
cintanīyo maheśānastadeva śivapūjanam // NBs_12,5.5 //

sarveṣṭāniṣṭabhāvānāmiṣṭatvenaivabhāvanāt /
nīrāgadveṣatā citte yā saiva śivapūjanam // NBs_12,5.6 //

pīḍaiva paramā pūjā yathā caraṇapīḍanam /
duḥkhameva parā pūjā rūkṣamudvarttanaṃ yathā // NBs_12,5.7 //

kheda eva parā pūjā khede citi manolayaḥ /
bhayaṃ hi paramā pūjā bhīṣā'smāditi ca śruteḥ // NBs_12,5.8 //

dānaṃ tu paramā pūjā dīyate paramātmane /
adānaṃ paramā pūjā yadi cittaṃ prasīdati // NBs_12,5.9 //

rogā eva parā pūjā rogaiḥ pāpakṣayo yataḥ /
ārogyaṃ paramā pūjā nairogyaṃ muktisādhanam // NBs_12,5.10 //

kriyā tu paramā pūjā śivārthaṃ kriyate'khilam /
akriyaiva parā pūjā niścalā dhyānarūpiṇī // NBs_12,5.11 //

satsaṅgaḥ paramā pūjā satsaṅgo mokṣasādhanam /
asatsaṅgaḥ parā pūjā yatra mohaḥ parīkṣyate // NBs_12,5.12 //

dhairyaṃ tu paramā pūjā dhīro hyamṛtaśnute /
adhairyaṃ paramā pūjā śīghraṃ kāryavimokṣataḥ // NBs_12,5.13 //

stutireva parā pūjā stutau devaḥ prasīdati /
nindaiva paramā pūjā suhṛdāṃ gālayo yathā // NBs_12,5.14 //

tṛṣṇaiva paramā pūjā devārthaṃ vahu kāṅkṣate /
santoṣaḥ paramā pūjā devaḥ santoṣalakṣaṇaḥ // NBs_12,5.15 //

yātrā hi paramā pūjā devasyaitatpradakṣiṇam /
āsanaṃ paramā pūjā svāsanaṃ yoga uttamaḥ // NBs_12,5.16 //

bhojanaṃ paramā pūjā devanaivedyarūpataḥ /
abhojanaṃ parā pūjā hyupavāsapriyo hariḥ // NBs_12,5.17 //

sthitatvaṃ paramā pūjā tadupasthānamātmanaḥ /
patanaṃ paramā pūjā namaskārasvarūpiṇī // NBs_12,5.18 //

bhāṣaṇaṃ paramā pūjā sarvaṃ stutimayaṃ hareḥ /
maunaṃ tu paramā pūjā maunaṃ vyākhyānamasya tat // NBs_12,5.19 //

ceṣṭaiva paramā pūjā ceṣṭate tatprakāśataḥ /
aceṣṭā hi parā pūjā joṣamāsveti vedavāk // NBs_12,5.20 //

janmaiva paramā pūjā so'vatāro hareḥ sataḥ /
jīvanaṃ paramā pūjā jīvankāryāṇi sādhayet // NBs_12,5.21 //

dīrghāyuḥ paramā pūjā yogino dīrghajīvinaḥ /
svalpāyuḥ paramā pūjā sadyo hyasmādvimucyate // NBs_12,5.22 //

maraṇaṃ paramā pūjā nirmālyatyāgarūpiṇī /
śoko hi paramā pūjā śoko vairāgyasādhanam // NBs_12,5.23 //

harṣa eva parā pūjā hṛṣṭarūpaḥ sadā hariḥ /
puṣṭistu paramā pūjā svasthacitto hi puṣṭimān // NBs_12,5.24 //

kṛśatvaṃ paramā pūjā kṛśagātrā hi yoginaḥ /
lābha eva parā pūjā lābhaḥ santoṣakāraṇam // NBs_12,5.25 //

hānireva parā pūjā tasmādeva vimucyate /
guṇa eva parā pūjā sādhūnāṃ saṃmato guṇī // NBs_12,5.26 //

doṣā eva parā pūjā nirahaṅkāratā yataḥ /
māna eva parā pūjā mānyate parameśvaraḥ // NBs_12,5.27 //

apamānaḥ parā pūjā yogī siddhyedamānataḥ /
dhanaṃ hi paramā pūjā dhanaṃ dharmasya sādhanam // NBs_12,5.28 //

nirdhanatvaṃ parā pūjā brahma prāptamakiñcanaiḥ /
apramādaḥ parā pūjā hyapramatto hi siddhyati // NBs_12,5.29 //

pramādaḥ paramā pūjā karttavyaṃ vismaredyataḥ /
suṣuptiḥ paramā pūjā samādhiryogināṃ hi saḥ // NBs_12,5.30 //

karmayogaḥ parā pūjā karma brahmārpaṇaṃ harau /
bhaktiyogaḥ parā pūjā yo madbhaktaḥ sa me priyaḥ // NBs_12,5.31 //

jñānayogaḥ parā pūjā jñānātkaivalyamaśnute /
turīyaṃ paramā pūjā sākṣātkārasvarūpiṇī // NBs_12,5.32 //

śravaṇaṃ paramā pūjā śrūyate parameśvaraḥ /
mananaṃ paramā pūjā mananaṃ dhyānasādhanam // NBs_12,5.33 //

madguroḥ sadṛśaḥ kaścidguruḥ karṇe lagedyadi /
sarvameva tadā pūjā devasya layarūpiṇī // NBs_12,5.34 //

layānāmapi sarveṣāṃ viśvavismṛtihetutaḥ /
śreṣṭhaṃ nādānusandhānaṃ nādo hi paramo layaḥ // NBs_12,5.35 //

makarandaṃ pibanbhṛṅgo yathā gandhaṃ na kāṅkṣati /
nādāsaktaṃ tathā cittaṃ viṣayānnābhikāṅkṣati // NBs_12,5.36 //

[p. 180-]

bhaktirasāyanam
atha siddhāntasarvasvaṃ śṛṇu bhaktirasāyanam /
janmamṛtyujarāvyādhibheṣajaṃ tadrasāyanam // NBs_13.1 //

dharmārthakāmamokṣāṇāṃ jñānavairāgyayorapi /
antaḥkaraṇaśuddheśva bhaktiḥ paramasādhanan // NBs_13.2 //

yayātra raktyā jīvo'yaṃ dadhāti brahmarūpatām /
sādhitā sanakādyaiḥ sā bhaktirityabhidhīyate // NBs_13.3 //

sarvā sādhanasaṃpattirasti bhaktistu nāsti cet /
tarhi sādhanasaṃpātastuṣakaṇḍanavadvṛthā // NBs_13.4 //

yadyanyatsādhanaṃ nāsti bhaktirasti maheśvare /
tadā krameṇa siddhyanti viraktijñānamuktayaḥ // NBs_13.5 //

na hi kaścidbhavenmukta īśvarānugrahaṃ vinā /
īśvarānugrahādeva muktirityeṣa niścayaḥ // NBs_13.6 //

īśvaraḥ paripūrṇatvānna tu kiñcidapekṣate /
prītyaivāśu prasannaḥ sanparaṃ kuryādanugraham // NBs_13.7 //

yā prītiravivekānāṃ viṣayeṣvanapāyinī /
tvāmanusmarataḥ sā me hṛdayānmā'pasarpatu // NBs_13.8 //

paramātmani viśveśe bhaktiścetpremalakṣaṇā /
sarvameva tadā siddhaṃ kartavyaṃ nāvaśiṣyate // NBs_13.9 //

aparokṣānubhūtiryā vedānteṣu nirūpitā /
premalakṣaṇabhaktestu pariṇāmaḥ sa eva hi // NBs_13.10 //

śāstrārthaḥ saṃparijñāto jātaṃ prema maheśvare /
premānandaprakāreṇa dvaitaṃ vismaraṇaṃ gatam // NBs_13.11 //

vāsudevamayaṃ sarvaṃ vāsudevātmakaṃ jagat /
itthaṃ dvaitarasāḍhyasya jñānaṃ kimavaśiṣyate // NBs_13.12 //

vāsudevaḥ paraṃ brahma paramātmā parātparaḥ /
antarbahiśca tatsarvaṃ vyāpya nārāyaṇaḥ sthitaḥ // NBs_13.13 //

aṇurbṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān /
ityādivacanairbhakto vaiṣṇavaḥ stauti keśavam // NBs_13.14 //

śivaḥ kartā śivo bhoktā śivaḥ sarveśvareśvaraḥ /
śiva atmā śivo jīvaḥ śivādanyanna vidyate // NBs_13.15 //

khaṃvāyutejojalabhūkṣetrajñārkendumūrtibhiḥ /
aṣṭābhiraṣṭamūrtiṃ ca śāṃbhavaḥ stauti śaṅkaram // NBs_13.16 //

idaṃ yadā pariṇataṃ prema tajjñānameva hi
atha yuktyantaram |
bālakastāta tāteti janakaṃ prati bhāṣate /
na punastātaśabdārthaṃ sa tu jānāti kiñcana // NBs_13.17 //

yadā tātapadārthasya vyutpatiṃ yātyasau kramāt /
tadā tu satyamevāyaṃ tāta ityeti niścayam // NBs_13.18 //

tathā bhakto bhajandevaṃ vedaśāstroditaiḥ kramaiḥ /
vyutpatiṃ paramāṃ prāpya mukto bhavati hi kramāt // NBs_13.19 //

kiṃ ca lakṣaṇabhedo hi vastubhedasya kāraṇam /
na bhaktajñāninordṛṣṭā śāstre lakṣaṇabhinnatā // NBs_13.20 //

virāgaśca vicāraśca śaucamindriyanigrahaḥ /
vede ca paramā prītistadekaṃ lakṣaṇaṃ dvayoḥ // NBs_13.21 //

adhyāye bhaktiyogākhye gītāyāṃ bhaktilakṣaṇam /
yaduktamaṣṭabhiḥ ślokairdṛṣṭaṃ jñāniṣu tanmayā // NBs_13.22 //

tavāsmīti bhajatyekastvamevāsmīti cāparaḥ /
iti kiñcidviśeṣepi pariṇāmaḥ samo dvayoḥ // NBs_13.23 //

antarbahiryadā devaṃ devabhaktaḥ prapaśyati /
dāso'haṃ bhāvayanneva dākāraṃ vismaratyasau // NBs_13.24 //

dṛṣṭamekāntabhakteṣu nāradapramukheṣu tat /
kiṃcidviśeṣaṃ vakṣyāmi tvamekāgramanāḥ śṛṇu // NBs_13.25 //

yadīśvararasī bhaktastadīśvararasī budhaḥ /
ubhau yadyapyekarasau tathāpīṣadvilakṣaṇau // NBs_13.26 //

buddhā bodharasādanyarasanīrasatāṃ gatāḥ /
tathā'dhikapremarasānna tu bhaktāḥ kadācana // NBs_13.27 //

atha praśnaḥ |
nanu jñānaṃ vinā muktirnāsti yuktiśatairapi /
tathā bhaktiṃ vinā jñānaṃ nāstyupāyaśatairapi // NBs_13.28 //

bhakterjñānaṃ tato muktiriti sādhāraṇakramaḥ /
jñāninastu vasiṣṭhādyā bhaktā vai nāradādayaḥ // NBs_13.29 //

evamādivyavasthāyāḥ kāraṇaṃ kiṃ nirūpyatām /
atrocyate vicitraṃ yatkāraṇaṃ tanniśāmaya // NBs_13.30 //

kathayāmi sadṛṣṭāntaṃ yenārthaḥ sphuṭatāṃ vrajet /
syāttāpasya ca pāpasya gaṃgāsnānena hi kṣayaḥ // NBs_13.31 //

yastu syāttāpaśāntyarthī tasyāpi syādaghakṣayaḥ /
yastu syādaghaśāntyarthī tāpastasyāpi naśyati // NBs_13.32 //

tāpapāpakṣayau snānaṃ trayametatsamaṃ dvayoḥ /
tathāpyekastu śaityārthī śuddhyarthī tu dvitīyakaḥ // NBs_13.33 //

yathaiva bhāvabhedena nāmabhedastayorabhūt /
evameva budhairyaistu devo muktyarthamāśritaḥ // NBs_13.34 //

bhaktyā jñānamavāpyaiva ye muktā jñānino hi te /
yaistu saṃsāravirasairbhaktyarthaṃ harirāśritaḥ // NBs_13.35 //

tato bhaktiprabhāvena svabhāvājjñānamudgatam /
tajjñānaṃ prāpya muktā ye te bhaktā iti varṇitāḥ // NBs_13.36 //

viraktibhaktivijñānamuktayastu samā dvayoḥ /
tathāpi bhāvabhedena nāmabhedastayorabhūt // NBs_13.37 //

muktirmukhyaphalaṃ jñasya bhaktistatsādhanatvataḥ /
bhaktasya bhaktirmukhyaiva muktiḥ syādānuṣaṅgikī // NBs_13.38 //

rītyā'naya'pi sumate variṣṭhā bhaktirīśvare /
athānyo'pi mahimā
paramānandarūposau paramātmā svayaṃ hariḥ // NBs_13.39 //

śivabhaktiṃ puraskṛtya bhuṅkte bhaktirasāyanam /
sanakādyā vasiṣṭhādyā nandiskandaśukādayaḥ // NBs_13.40 //

bhuñjate tatpadaṃ prāptā api bhaktirasāyanam /
dvaitaṃ vinā kathaṃ bhaktiriti tatrottaraṃ śṛṇu // NBs_13.41 //

dvaitaṃ mohāya bodhātprākprāpte bodhe manīṣayā /
bhaktyarthaṃ kalpitaṃ dvaitamadvaitādapi sundaram // NBs_13.42 //

tathā coktaṃ bhāgavate
ātmārāmāśca munayo nirgranthā apyurukrame /
kurvantyahetukīṃ bhaktimitthaṃbhūtaguṇo hariḥ // NBs_13.43 //

jāte samarasānande dvaitamapyamṛtopamam /
mitrayoriva daṃpatyorjīvātmaparamātmanoḥ // NBs_13.44 //

hṛdaye vasati prītyā lokarītyā ca lajjate /
yathā camatkāramayī nityamānandinī vadhūḥ // NBs_13.45 //

pāramārthikamadvaitaṃ dvaitaṃ bhajanahetave /
tādṛśī yadi bhaktiścetsā tu muktiśatādhikā // NBs_13.46 //

priyatamahṛdaye vā khelatu premarītyā padayugaparicaryāṃ preyasī vā vidhattām /
viharatu viditārtho nirvikalpe samādhau nanu bhajanavidhau vā taddvayaṃ tulyameva // NBs_13.47 //

viśveśvarastu sudhiyā galite'pi bhede bhāvena bhaktisahitena samarcanīyaḥ /
prāṇeśvaraścaturayā milite'pi citte cailāñcalavyavahitena nirīkṣaṇīyaḥ // NBs_13.48 //

atha bhaktirasamāśritya ślokaḥ |
yoge nāsti gatirna nirguṇavidhau sambhāvanādurgame nityaṃ nīrasayā dhiyā parihṛte dve aihikāmuṣmike /
gopaḥ ko'pi sakhā'kṛtaḥ sa tu punarnānāṅganāsaṅgavānasmākaṃ padamarthayanti munayaścitraṃ kimasmātparam // NBs_13.49 //

romāñcena camatkṛtā tanuriyaṃ bhaktyā mano nanditaṃ premāśrūṇi vibhūṣayantiṃ vadanaṃ kaṇṭhaṃ giro gadgadāḥ /
nāsmākaṃ kṣaṇamātramapyavasaraḥ kṛṣṇārcanaṃ kurvatāṃ muktirdvāri caturvidhāpi kimiyaṃ dāsyāya lolāyate // NBs_13.50 //

ghanaḥ kāmo'smākaṃ tava tu bhajane'nyatra na rucistavaivāṃghridvandve natiṣu ratirasmākamatulā /
sakāme niṣkāmā sapadi tu sakāmā padagatā sakāmā'smānmuktirbhajati mahimā'yaṃ tava hare // NBs_13.51 //

[p. 207-]

rājayoge bhūmikābhedabhāskaraḥ |
bhūmikābhedamārabhya yāvadgranthasamāpanam /
agādhabodhasāre'sminrājayogo nirūpyate // NBs_14,1.1 //

athāyaṃ hṛdi kartavyo bhūmikābhedabhāskaraḥ /
yasya prasādamātreṇa tamo hārdaṃ vilīyate // NBs_14,1.2 //

ajñānabhūmikāḥ sapta saptaiva jñānabhūmikāḥ /
bījajāgrattathā jāgranmahājāgrattathaiva ca // NBs_14,1.3 //

jāgratsvapnastathā svapnaḥ svapnajāgratsuṣuptakam /
iti saptavidho mohasteṣāṃ vivaraṇaṃ śṛṇu // NBs_14,1.4 //

kusūle saṃsthitaṃ bījaṃ tatra sarvo yathā drumaḥ /
tathā yatra sthitaṃ viśvaṃ na tu vyaktimupāgatam // NBs_14,1.5 //

bījarūpaṃ sthitaṃ jāgradbījajāgrattaducyate /
saṃsāraprathamāvasthā mahāmohaḥ sa eva hi // NBs_14,1.6 //

tadevājñānamityuktaṃ yatsvabodhena līyate /
kusūle saṃsthitaṃ bījaṃ kṣetre nikṣipyate yadā // NBs_14,1.7 //

aṃkuronmukhatāṃ yāti sā'vasthā jāgraducyate /
idameva mahattattvamiti sāṃkhyairnirūpyate // NBs_14,1.8 //

īkṣaṇaṃ ceti vedāntaiḥ sāmānyāhaṅkṛtistathā /
ānandamayakośaśca tatsākṣī tvīśvaraḥ smṛtaḥ // NBs_14,1.9 //

viśeṣāhaṅkṛtiḥ sūkṣmāṅkuravadvyāvahārikī /
mahājāgradbudhaiḥ proktā vyaṣṭyavasthātraye tu sā // NBs_14,1.10 //

jāgratsvapnasuṣuptākhye'vasthā jāgraditi smṛtā /
jāgradeva yadā jīvo manorājyaṃ karoti hi // NBs_14,1.11 //

jāgrataḥ svapna iva yatsa jāgratsvapna ucyate /
lokaprasiddho yaḥ svapnaḥ sa svapna iti kathyate // NBs_14,1.12 //

jāte'pi jāgare jantoḥ svapnadṛṣṭārthabhāsanam /
pratyakṣamiva saṃskārātsvapnajāgrattaducyate // NBs_14,1.13 //

ṣaḍavasthāparityāge suṣuptiḥ saptamī matā /
ajñānabhūmikāstvetāḥ śṛṇu vijñānabhūmikāḥ // NBs_14,1.14 //

[p. 213-]

jñānabhūmikāḥ
jijñāsā'tha vicārākhyā tatastu tanumānasā /
sattvāpattirasaṃsaktiḥ padārthābhāvinī tathā // NBs_14,2.1 //

saptamī turyamityuktā turyātītamataḥ param /
āsāmeva nāmāntarāṇi /
mumukṣā ca samakṣā ca parīkṣā ca parokṣakā // NBs_14,2.2 //

aparokṣā mahādīkṣā parākakṣeti sapta tāḥ /
prathamā tvadhikārākhyā dvitīyā śravaṇātmikā // NBs_14,2.3 //

tṛtīyā mananaprāyā nididhyāsaścaturthikā /
sākṣātkāraḥ pañcamī syātṣaṣṭhī pariṇatiḥ smṛtā // NBs_14,2.4 //

saptamī tu parā kāṣṭhā saiva turyamitīritā /
prathamāyāṃ tu vidyārthī dvitīyāyāṃ padārthavit // NBs_14,2.5 //

niḥsaṃśayastṛtīyāyāṃ caturthyāṃ paṇḍito bhavet /
prāptānubhūtiḥ pañcamyāṃ ṣaṣṭhyāmānandaghūrṇitaḥ // NBs_14,2.6 //

saptamī sahajā turyā turyātītamataḥ param /
bhūmikā tritayaṃ pūrvaṃ tvatra jāgraditi smṛtam // NBs_14,2.7 //

jijñāsoratra saṃsāro yathāpūrvaṃ yataḥ sthitaḥ /
caturthī svapna ityuktā svapnābhaṃ yatra vai jagat // NBs_14,2.8 //

suṣuptiḥ śithilā gāḍhā dvividhā''dyā tu pañcamī /
ṣaṣṭhī gāḍhasuṣuptiḥ syātsaptamī turyamucyate // NBs_14,2.9 //

atra praśnaḥ
saṃsārameva yo vetti mokṣamārgaṃ na vetti yaḥ /
tasya saṃsāriṇaḥ pūrvaṃ mumukṣā jāyate katham // NBs_14,2.10 //

yādṛśo yasya saṃskārastādṛśī tasya vāsanāḥ /
saṃsārasaṃskāravato mumukṣā jāyate katham // NBs_14,2.11 //

mokṣe tu viṣayo nāsti sukhaṃ na viṣayairvinā /
iti mūḍhadhiyāṃ pūrvaṃ mumukṣaiva kathaṃ bhavet // NBs_14,2.12 //

atrotaram |
niṣkāmā vā sakāmā vā bhaktirviṣṇoḥ śivasya vā /
saprema hṛdaye jātā mumukṣākāraṇaṃ hi tat // NBs_14,2.13 //

kadācicchuddhabhāvena gaṅgātīre tapaḥ kṛtam /
tatpuṇyaparipākena mumukṣā jāyate satām // NBs_14,2.14 //

viduṣāṃ vītarāgāṇāmannapānādisevayā /
saṅgatyā praṇayenāpi mumukṣā''kasmikī bhavet // NBs_14,2.15 //

taduktam |
manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye /
yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ // NBs_14,2.16 //

tathā ca vāsiṣṭhe |
calārṇavayugacchidrakūrmagrīvāpraveśavat /
anekajanmanāmante vivekī jāyate pumān // NBs_14,2.17 //

sopāstīnāṃ karmaṇāṃ tu cittaśuddhiḥ phalaṃ matam /
vedanecchā vedanaṃ vā citrā satkarmaṇāṃ gatiḥ // NBs_14,2.18 //

vedāntairapi jijñāsos tasmātkarmorarī kṛtam /
śraddhā cittasya śāntiśca dāntiścoparamastathā /
mumukṣā sādhanānāṃ hi saṃpatprathamabhūmikā // NBs_14,2.19 //

gurūpasadanaṃ pūrvaṃ karttavyaṃ hi mumukṣuṇā /
gurumevābhigacchecca vijñānārthamiti śrutiḥ // NBs_14,2.20 //

tallakṣaṇāni |
mokṣa eva mamāstvīśa mā'stu saṃsāradarśanam /
iti yaḥ sudṛḍho bhāvo mumukṣālakṣaṇaṃ hi tat // NBs_14,2.21 //

puṇyakṣetreṣu yā buddhiḥ puṇyatīrtheṣu yā ruciḥ /
mokṣadharmeṣu yā śraddhā mumukṣālakṣaṇaṃ hi tat // NBs_14,2.22 //

yataḥ kutaścidānīya jñānaśāstrāṇyavekṣate /
cintayaṃstasya tātparyaṃ mumukṣālakṣaṇaṃ hi tat // NBs_14,2.23 //

mahatā'pi prayatnena kuryātpaṇḍitasaṅgatim /
saṃsthāpayitvā mūrdhānaṃ teṣāṃ caraṇapaṅkaje // NBs_14,2.24 //

praśnānmanogatānpṛcchetsvājñānaṃ ca prakāśayet /
teṣāmuttaravākyānāṃ tātparyaṃ hṛdi bhāvayet // NBs_14,2.25 //

nādharmo rocate yasya yasya dharme sadā ruciḥ /
kāmyadharme na ca śraddhā mumukṣālakṣaṇaṃ hi tat // NBs_14,2.26 //

rāgadveṣamadakrodhalobhamatsaravṛttiṣu /
svabhāvādglānimāpnoti mumukṣālakṣaṇaṃ hi tat // NBs_14,2.27 //

tatra ślokaḥ |
prekṣituṃ na vijānāti prekṣaṇe kurute manaḥ /
lajjāṃ jahāti naiveyaṃ vayaḥsandhirayaṃ kila // NBs_14,2.28 //

calitā svāmigehāya vadhūḥ khidyati roditi /
idamatra samādhānaṃ padamagre dadhāti yat // NBs_14,2.29 //

[p. 231-]

atha dvitīyā |
prakṛterlakṣaṇaṃ tvetadidaṃ vikṛtilakṣaṇam /
svarūpaṃ puruṣasyedaṃ tadvicārasya lakṣaṇam // NBs_14,3.1 //

idaṃ satyamidaṃ mithyā tvidaṃ cetyamiyaṃ hi cit /
idaṃ brahma tviyaṃ māyā tadvicārasya lakṣaṇam // NBs_14,3.2 //

kasminnidaṃ kutaścedaṃ kimidaṃ kena vā kṛtam /
kathametadvilīyate tadvicārasya lakṣaṇam // NBs_14,3.3 //

ka īśvaraśca ko jīvaḥ kā muktiḥ kintu bandhanam /
kiṃ dvaitaṃ kathamadvaitaṃ tadvicārasya lakṣaṇam // NBs_14,3.4 //

nityānityavivekena nityavastuni vastutā /
anitye tucchatābuddhistadvicārasya lakṣaṇam // NBs_14,3.5 //

evamabhyāsayogena viduṣāṃ manasā saha /
jāyate brahmavādo yaḥ sā tu prauḍhavicāraṇā // NBs_14,3.6 //

svayaṃ prakāśarūpo'yaṃ pṛṣṭaḥ ko'sīti saṃvadet /
ahamajño na jānāmi māmahaṃ ko'hamityuta // NBs_14,3.7 //

ātmabhānādṛte nāhamajña ityuktisambhavaḥ /
ātmānameva no vetti tarhyayaṃ jaḍa eva hi // NBs_14,3.8 //

jaḍatvācca ghaṭādīni kathameva prakāśayet /
tasmādayaṃ svamātmānaṃ jānātyeveti nirṇayaḥ // NBs_14,3.9 //

athātmānamasau vetti parantu na hi vetti yat /
viśeṣaṃ svagataṃ tasmātsvarūpājñānavānayam // NBs_14,3.10 //

atra brūmo viśeṣo'tra nāstyavācye tu cidghane /
nirviśeṣasvarūpe'tra viśeṣaṃ yadi vetti saḥ // NBs_14,3.11 //

vedyatvātkalpitaḥ svasmiṃstena kiṃ tadvicāraṇaiḥ /
nirviśeṣatayā jñāto nirviśeṣasvarūpavān // NBs_14,3.12 //

pūrṇabodhastarhi jāto jijñāsaiva nirarthikā /
kiñjātīyaḥ kiṃguṇo'sau kiñceṣṭo nāma tasya kim // NBs_14,3.13 //

kiṃ prakāraḥ kimākāraḥ kiṃvikāraśca pṛcchasi /
na jātirnirguṇasyāsya niśceṣṭo nāma tasya na // NBs_14,3.14 //

niṣprakāro nirākāro nirvikāraḥ sa niścitaḥ /
saccidānandarūpeṇa jijñāsya iti cedvadet // NBs_14,3.15 //

saccidānandarūpeṇa jñāta evāyameva hi /
asya vivaraṇam /
ayamātmā svamātmānaṃ sadrūpeṇa na vetti kim // NBs_14,3.16 //

ahamasmīti jānāti nāhamasmīti tadvada /
ahamasmīti jānāti paścādvijñeya ātmanaḥ // NBs_14,3.17 //

dharme cārthe ca kāme ca mokṣe ca yatate svayam /
tasmātsadrūpatāyāṃ tu nāstyevājñānamātmanaḥ // NBs_14,3.18 //

cetano'haṃ vijānāmi ghaṭādīnīti yo vadet /
svasya cidrūpatāyāṃ tu tasyājñānaṃ na vidyate // NBs_14,3.19 //

sarvaṃ priyaṃ svakāmāya tasmātpriyatamaḥ svayam /
tenātmanastu sā yuktā spaṣṭaivānandarūpatā // NBs_14,3.20 //

tenātmanastu sā vyaktā saccidānandarūpatā /
tasmātsvayaṃ prakāśe'sminsaccidānandarūpiṇi // NBs_14,3.21 //

ākāśe nīlimā yadvattoyaṃ marumarīciṣu /
jale ca nailyamanyena cetanena prakalpitam /
ajñānaṃ citsvarūpeṇa svayaṃ svasminprakalpitam // NBs_14,3.22 //

mohasyāpi svabhāvo'yaṃ viśvarūpeṇa bhāsanam /
vidyayā nāśite mohe tatsvabhāvo na bhāsate // NBs_14,3.23 //

jīvacaitanyabhāsyānāṃ vṛttīnāṃ pralaye layaḥ /
vṛttīnāṃ pralayādeva na bhāsante'tra vṛttayaḥ // NBs_14,3.24 //

tatpunarjīvacaitanyaṃ yathā pūrvaṃ hi vartate /
na punarvṛttibhāsātmā jīvastatra vinaśyati // NBs_14,3.25 //

ātmacaitanyabhāsyasya mohasya pralaye tathā /
moha eva nivarteta yathā pūrvaṃ lasatyasau // NBs_14,3.26 //

dīpaprabhāyāmāyātau śvetakṛṣṇapaṭau yathā /
tau tayā kāśitau paścāttannāśe sā yathā sthitā // NBs_14,3.27 //

ātmabhāyāṃ samāyātau mohabodhau yathākramāt /
tayā prakāśitau paścāttannāśena sā yathā sthitā // NBs_14,3.28 //

vedāntasaṃpradāyena kṛta ityādicintane /
asambhāvanayā yuktā viparītatvabhāvanā // NBs_14,3.29 //

sā naśyati dvitīyāyāṃ prajñātaikṣṇyaṃ ca vardhate /
dṛśyate tvagrayayā buddhyā sā buddhistasya jāyate // NBs_14,3.30 //

sakṣārairagnisaṃskārairvihite hemaśodhane /
śyāmikā kṣayamāyāti kevalaṃ hema tiṣṭhati // NBs_14,3.31 //

satakairbodhasaṃskārairvihite brahmaśodhane /
avidyā kṣayamāyāti kevalaṃ brahma tiṣṭhati // NBs_14,3.32 //

[p. 248-]

atha tṛtīyabhūmikānirṇayaḥ |
bhūmikādvitayābhyāsāttṛtīyā tanumānasā /
mananāparaparyāyā bhavettallakṣaṇaṃ śṛṇu // NBs_14,4.1 //

sāndhakāragṛhasthasya paryālocanayā ciram /
sūkṣmo'rtho bhāsate yadvattṛtīyāyāṃ tathā muneḥ // NBs_14,4.2 //

bālasya śūdrakalpasya gāyatryā upadeśataḥ /
yathā dvijatvamāyāti tathā jātyantaraṃ muneḥ // NBs_14,4.3 //

dṛṣṭvā lokasthitiṃ lolāṃ savismaya iva sthitaḥ /
antareva viṣīdeta tṛtīyālakṣaṇaṃ hi tat // NBs_14,4.4 //

dinaṃ gataṃ gatā rātrirgatamāyurgataṃ vayaḥ /
kadā sthāsyāmi niṣṭhāyāṃ yatra moho na bādhate // NBs_14,4.5 //

gate'hni śocati muhurgatenāhnā kimarjitam /
gatāyāṃ ca tathā rātrau kiṃ me rātryā'nayā'rjitam // NBs_14,4.6 //

aniṣiddheṣu bhogeṣu prāpteṣvapi yadṛcchayā /
niṣiddhāniva tānpaśyetsā sthitistanumānasā // NBs_14,4.7 //

bahirmukhajanastutyā lajjate nindito yathā /
paramārthijanastutyā prasādamadhigacchati // NBs_14,4.8 //

tatra ślokaḥ |
asyai tu patirātmānaṃ dātumutkaṇṭhitaḥ sadā /
ādātuṃ na vijānāti nityamutkaṇṭhitā'pi sā // NBs_14,4.9 //

saubhāgyakāminī nārī nāyako ratidāyakaḥ /
parantu mugdhabhāvena kiṃcitkālaṃ vilambanam // NBs_14,4.10 //

idameva kathaṃ nu syāditi kliśyati cātmanā /
bhūyaḥ kaṭākṣakalahaṃ karoti svāminā saha // NBs_14,4.11 //

[p. 255-]

caturthabhūmikānirṇayaḥ |
tṛtīyabhūmikābhyāsānnāśameti rajastamaḥ /
sattvāpatiścaturthī syānnididhyāsanarūpiṇī // NBs_14,5.1 //

atrākṣepaparīhāraḥ |
bhogārthameva devattvaṃ prāptā devā na muktaye /
mumukṣāvirahātteṣāṃ sattvāpattirna muktikṛt // NBs_14,5.2 //

atra ślokaḥ |
deveṣvapi tathā śakrakuberavaruṇādayaḥ /
ye mumukṣāṃ gatāsteṣāṃ muktiprāptiḥ kimadbhutam // NBs_14,5.3 //

atha lakṣaṇāni |
ekānte muktigāthānāṃ gānaṃ rodanameva ca /
romāñco gadgadaḥ kaṇṭhe sattvāpattestu lakṣaṇam // NBs_14,5.4 //

svamatamāha |
vedāntāḥ sabhyagabhyastā atha dhyeyo maheśvaraḥ /
prāptātisaurabhe bhṛṅge rasapānaṃ guṇādhikam // NBs_14,5.5 //

nityo'smi śuddha evāsmi kvājñānaṃ kva ca bandhanam /
evamādicamatkāraḥ sattvāpattestu lakṣaṇam // NBs_14,5.6 //

yathā nijakathāstadvacchṛṇotyupaniṣatkathāḥ /
yathā'nyasya kathāstadvacchṛṇoti janasaṃkathāḥ // NBs_14,5.7 //

dehendriyamanaḥprāṇabuddhyahaṅkāracetasām /
nirīkṣya vividhāśceṣṭā āste vismitavanmuniḥ // NBs_14,5.8 //

jñatvakartṛtvabhoktṛtvajanmamṛtyujarādikān /
bhāvānanyasya jānāti tadanyaṃ bhāvamātmanaḥ // NBs_14,5.9 //

mohajālādvinirgatya jālādiva vihaṅgamaḥ /
khecaratvamanuprāpto dhanyatāmanuvindati // NBs_14,5.10 //

daridra iva saṃprāpya nidhānaṃ vismayaṃ gataḥ /
īśvarānugraho jāta iti nṛtyati hṛṣyati // NBs_14,5.11 //

viṣayaiḥ śabdasaṃsparśagandharūparasairna yaḥ /
priyairapi bhavettādṛksāttvikānandamāgataḥ // NBs_14,5.12 //

vyatiriktamivātmānaṃ paśyanbhāveṣu sannapi /
cāṇḍālīmiva yo māyāṃ na spṛśandūravatsthitaḥ // NBs_14,5.13 //

audāsīnyena yaḥ paśyetsvapnābhaṃ jāgare jagat /
sattvāpattiparīpākalakṣaṇaṃ tadudāhṛtam // NBs_14,5.14 //

atra ślokaḥ |
bhāvaḥ samyakparijñāto grahaṇe'pi manaḥ kṛtam /
ādānamavaśiṣṭaṃ hi kṛtvā'bhūṣaṇamātmanaḥ // NBs_14,5.15 //

ahaṃ tvanūḍhā taruṇī na kasyāpi parigrahaḥ /
enameva variṣyāmi patiṃ ko vā hasiṣyati // NBs_14,5.16 //

hataḥ kāmī kaṭākṣeṇa kayācinmṛgacakṣuṣā /
vyasanitvamavāpnoti tathā'yaṃ muktikāntayā // NBs_14,5.17 //

guñjadbhṛṅgidhvaniṃ śrutvā guñjankīṭo yathā bile /
brahmāsmīti tathaivāyaṃ bhavituṃ brahma guñjati // NBs_14,5.18 //

[p. 266-]

pañcamī bhūmikā |
daśācatuṣṭayābhyāsādasaṃsaktistu paṃcamī /
suṣuptiprathamāvasthā sākṣātkāranavāṃkurā // NBs_14,6.1 //

sā'parokṣā naīva niśā śṛṇu tasyāstu lakṣaṇam /
prathamaḥ svacamatkāraḥ svarūpānandalakṣaṇam // NBs_14,6.2 //

brahmatvasaṃsmṛtiḥ saiva saiva jīvatvavismṛtiḥ /
tadevājñānamaraṇamamṛtatvaṃ tadeva hi // NBs_14,6.3 //

āvirbhūtā tu sā naiva nāvirbhūtatvabhākpunaḥ /
kathaṃ bhūyo bhramatyeṣa bhrāntireva gatā yadi // NBs_14,6.4 //

yathā vartulapāṣāṇā gireḥ śikharataścyutāḥ /
dhvaṃsaṃtyeva na tiṣṭhanti vikārāstadvadatra hi // NBs_14,6.5 //

munirardhakaṭākṣeṇa yaṃ vikāramavekṣate /
sadyaḥ patatyasau pṛthvyāṃ nottiṣṭhati yathā punaḥ // NBs_14,6.6 //

avigīte na tuṣyettu vigīte na viṣīdati /
vismaratyakhilaṃ kāryaṃ ramate svātmanātmani // NBs_14,6.7 //

bhūtāviṣṭa ivākasmādvarṇāśramavidhikramam /
preritaḥ pūrvasaṃskāraiḥ karoti na karotyapi // NBs_14,6.8 //

yathaiva laukikajñāne pramāṇaṃ cakṣurādayaḥ /
brahmajñānasya viṣaye tathaivopaniṣanmatā // NBs_14,6.9 //

yatsākṣitvātpramāṇāni tāni kastatra saṃśayaḥ
vidhikiṅkaratāṃ tyaktvā hyakiñcitkaratāṃ gataḥ /
akiñcanatvamāpanno na cintayati kiñcana // NBs_14,6.10 //

saṃlagne'pyātape bhānorhimācalaśileva yaḥ /
bahirantaśca saṃpūrṇaḥ śītalatvaṃ na muñcati // NBs_14,6.11 //

sphaṭikaḥ sphaṭikatvajñaḥ salilaṃ salilatvavit /
gaganaṃ gaganatvajñaṃ yadi syātsā daśā citaḥ // NBs_14,6.12 //

budho yathā na muhyeta nānāraṅgagṛheṣvapi /
tathā muhyati na''tmā'yaṃ nānāraṅgagṛheṣvapi // NBs_14,6.13 //

yogī krīḍati nidrāti hasatyapi vadatyapi /
bahirmukhairapi janaiḥ piśācairiva śaṃkaraḥ // NBs_14,6.14 //

na prāptaparamārthasya tulāmarhati vāsavaḥ /
vāsavastatpadākāṃkṣī na sa vāsavatāpriyaḥ // NBs_14,6.15 //

vahnipakvaṃ yathā māṃsaṃ pūrvavatsthitamasthiṣu /
saṃsaktamapyasaṃsaktaṃ svaśarīre tathā muniḥ // NBs_14,6.16 //

tatra ślokāḥ |
iyaṃ parāṅmukhībhūya patiṃ pratyagavekṣate /
premaprasannayā dṛṣṭyā hyasyā yauvanamāgatam // NBs_14,6.17 //

na khelati vayasyābhiḥ śithilā gṛhakarmaṇi /
rahaḥ paśyati cihnāni prāptā prāṇapateḥ sukham // NBs_14,6.18 //

na veṣo vihitaḥ kaścinna vā vacanacāturī /
kintu premātisātatyādbālayā lālito hariḥ // NBs_14,6.19 //

nālaṅkṛtā no kulīnā na vidagdhā na sundarī /
yasyāṃ tu ramate svāmī sā saubhāgyavatī vadhūḥ // NBs_14,6.20 //

yasmindeśe sitā nāsti taddeśyo vetti kiṃ sitām /
sa eva veda mādhuryaṃ yenaivāsvāditā sitā // NBs_14,6.21 //

tṛṣṇāṃ vihāya tucchebhyo munirniḥśalyatāṃ gataḥ /
svarasāyanatṛptātmā dinānudinamedhate // NBs_14,6.22 //

[p. 281-]

ṣaṣṭhī bhūmikā |
bhūmikāpañcakābhyāsātpadārthābhāvinī bhavet /
ṣaṣṭhī ghanasuṣuptiḥ syānmahādīkṣeti sā bhavet // NBs_14,7.1 //

mahānidreti sā proktā yasyāmānandaghūrṇitā /
padārthavismṛtiḥ saiva proktā pariṇatiśca sā // NBs_14,7.2 //

tallakṣaṇāni |
naravāhanasaṃrūḍhāḥ suptā eva yathā nṛpāḥ /
calanti tadvatsvānande supta eva calatyasau // NBs_14,7.3 //

dhyānādhvaravidhau yasya paśavaścakṣurādayaḥ /
svayamevopatiṣṭhanti rantidevamakhe yathā // NBs_14,7.4 //

pūrṇe bodhe samutpanne manobuddhīndriyādayaḥ /
apūrṇāḥ pūrṇatāṃ yānti kā vācyā tasya pūrṇatā // NBs_14,7.5 //

tatsarvamamṛtaṃ tasya yatkhādati pibatyapi /
yatra tiṣṭhati sā kāśī sa japo yatprajalpati // NBs_14,7.6 //

saṃcārastīrthasaṃcāraḥ samādhiḥ śayanaṃ muneḥ /
yaṃ paśyati sa viśveśaḥ śṛṇotyupaniṣacca sā // NBs_14,7.7 //

pīyate premapīyūṣaṃ śliṣyate paramā kalā /
bhujyate paramānando yoginā na sa bhoginā // NBs_14,7.8 //

saṃprāpte paramānande na śocati gataṃ vayaḥ /
bhūtaṃ bhavadbhaviṣyacca sarvamānandatāṃ gatam // NBs_14,7.9 //

[p. 288-]

atha saptamī
tataḥ ṣaṣṭhīmatikramya turīyāṃ yāti saptamīm /
mahākakṣeti saivoktā saiva gūḍhasuṣuptikā // NBs_14,8.1 //

yoganidreti sā proktā parā kāṣṭheti sā smṛtā /
anuttaraṃ ca sahajaṃ svarūpasthitirityapi // NBs_14,8.2 //

maunamevāvalambante yasyāṃ hariharādayaḥ /
sā tu varṇayituṃ śakyā na kenāpi kadācana // NBs_14,8.3 //

cidaṅge komale lagno daivādajñānakaṇṭakaḥ /
taṃ bodhakaṇṭakenāyaṃ vinivārya sukhaṃ sthitaḥ // NBs_14,8.4 //

amṛtajaladhau yasminvārttā na mīnataraṃgayor na ca paricayaḥ pārāvārasthiterapi kutracit /
samarasaparabrahmānandapraṇunnavikalpanaḥ sahajagalitadvaitajvālaḥ sa bhāti mahāmuniḥ // NBs_14,8.5 //

baṃdhadhvaṃsamabhīpsunā sumanasā jijñāsayā tīvrayā jñāte brahmaṇi bādhitākṣaviṣaye bodhe camatkurvati /
svāntarmantṛvimānamānyavivṛtivyāvṛttinirbhaṅgako bhāti jñānasukhātmakaḥ svayamayaṃ yogyāpagānāṃ patiḥ // NBs_14,8.6 //

vācā maunamayī gatiḥ sthitimayī nidrāmayo jāgaro nidrā bodhamayī niśā dinamayī naktaṃmayo vāsaraḥ /
karma brahmamayaṃ jagatsukhamayaṃ kiñcinna kiñcinmayaṃ durlaṅghyaṃ guṇavartma laṅghitavato vārttā kathaṃ varṇyatām // NBs_14,8.7 //

atyantahīno balapauruṣābhyām akiṃcano yo galitābhimānaḥ /
tenaiva nītā ripavo vināśaṃ na ye hatāstāta mahendramukhyaiḥ // NBs_14,8.8 //

brahmavidbrahmavidyāyāṃ bhavānyāṃ putratāṃ gataḥ /
nijāṅge lālayatyenaṃ paramātmā sadāśivaḥ // NBs_14,8.9 //

[p. 296-]

bhūmikāśāstrārthanirṇayaḥ |
bhūmikātritayaṃ jāgraccaturthī svapna ucyate /
tāvatī sādhakāvasthā tāratamyena yoginām // NBs_14,9.1 //

pañcamīṃ tu samārabhya siddhāvasthaiva sā tridhā /
tisṛṇāmapyavasthānāṃ dṛṣṭānto'tra nirūpyate // NBs_14,9.2 //

suṣupteḥ prathamāvasthā tasyāṃ yatsukhamāpyate /
suṣupteryā ghanāvasthā tasyāmapi tadeva hi // NBs_14,9.3 //

sukhaṃ ghanasuṣuptau tatsukhaṃ gāḍhasuṣuptake /
turyāyāmapi saptamyāmānandānubhavaḥ samaḥ // NBs_14,9.4 //

tathā ya eva pañcamyāṃ ṣaṣṭhyāmapi sa eva hi /
turyāyāmapi saptamyāṃ brahmānandaḥ sa eva hi // NBs_14,9.5 //

abhyāsatāratamyena tāratamye cirasthitau /
aparokṣānubhūtestu tāratamyaṃ manāṅga hi // NBs_14,9.6 //

nāsvāditā sitā yāvattāvannāsvāditaiva sā /
ekadāsvāditā cetsā naiva nāsvāditā bhavet // NBs_14,9.7 //

jātā cetsā tu jātaiva jātu nājātatāṃ bhajet /
kathaṃ bhūyo bhramatyeṣa bhrāntireva gatā yadi // NBs_14,9.8 //

atha kaścidviśeṣaḥ |
turīyā prathamābhāse vidyudābhāsalakṣaṇā /
tataścañcaladīpābhā tato niścaladīpavat // NBs_14,9.9 //

sūryaprabhāvacca tataḥ saptamī ciravarttinī /
udayāstavihīnā sā dinapakṣarttuvatsaram // NBs_14,9.10 //

puṣkalā niścalā pūrṇā paramānandasundarī // NBs_14,9.11 //

yeṣāṃ dhyānakalāyāṃ ca līyante guṇapaṅktayaḥ /
yeṣāṃ kṛpākaṭākṣeṇa sadyo muktiravāpyate // NBs_14,9.12 //

pañcamīmathavā ṣaṣṭhīṃ saptamīṃ vā samāśritāḥ /
na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi // NBs_14,9.13 //

pūrvāvasthācatuṣke ye sthitā dehaṃ vihāya te /
punardehāntaraṃ prāpya brahmābhyāsaṃ prakurvate // NBs_14,9.14 //

yogabhraṣṭāsta ucyante krameṇa brahmagāminaḥ /
yogino yogasiddhāśca dattādyā janakādayaḥ // NBs_14,9.15 //

īśvarānugrahaṃ prāptā arvācīnāśca ke cana /
svarūpānubhavaṃ prāptā muktāste sarva eva hi // NBs_14,9.16 //

suṣuptau kecidāśvastāḥ kecidghanasuṣuptake /
kecidgāḍhasuṣuptau ca sarveṣāmamṛtaṃ samam // NBs_14,9.17 //

[p. 305-]

avasthāvyavasthā |
athāvasthāvyavasthākhyaṃ kiñcitprakaraṇaṃ śṛṇu /
yasminparīkṣite samyakparīkṣyaṃ nāvaśiṣyate // NBs_15.1 //

jāgratsvapnaḥ suṣuptiśca tathā mūḍhasamādhitā /
mūrcchā mṛtyusturīyañcetyavasthāḥ sapta kīrtitāḥ // NBs_15.2 //

jāgratsvapnaḥ suṣuptiśca vyaktā mūḍhasamādhitā /
mūrcchā mṛtyusturīyaṃ ca vyaktā nityānubhūtitaḥ // NBs_15.3 //

uktaṃ mūḍhasamādhānaṃ bhavapratyayasaṃjñakam /
purā'saṃprajñātanāmasamādherbhedavarṇane // NBs_15.4 //

tatsamādhisthitā jitvendrādīnsvargeśatāṃ yayuḥ /
mṛtyurmūrcchā prasiddheti turīyamabhidhīyate // NBs_15.5 //

vedāntasaṃpradāyena nididhyāsanadārḍhyataḥ /
paramātmani cittasya layastu turyamucyate // NBs_15.6 //

tatra sākṣātkṛtaṃ brahma mūlāvidyāvināśakṛt /
tatra praśnaḥ |
svapnajāgarayostulyaḥ saṃsārāḍambaro mune // NBs_15.7 //

tarhi kena viśeṣeṇa saṃjñābhedastayorvada /
atrottaram |
jānīhi prathamaṃ tāta bhedaṃ vismṛtibodhayoḥ // NBs_15.8 //

svapnajāgarayorbhedaṃ paścājjñāsyasi taṃ śṛṇu /
vismṛtiryanna bhāseta bodho mithyātvaniścayaḥ // NBs_15.9 //

jāgarānantaraṃ nidrā tatra svapno yadā bhavet /
svapne syājjāgarābhānaṃ na tu jāgarabodhanam // NBs_15.10 //

jāgaro'yaṃ tu mithyeti buddhiḥ svapne na vartate /
kintu jāgaravismṛtyā svapne svapnārthadarśanam // NBs_15.11 //

svapnasyaitannijaṃ rūpaṃ jāgarasyādhunā śṛṇu /
svapnasyānantaraṃ tāta jāgaro hi yadā bhavet // NBs_15.12 //

svapnamithyātvabudhyā''tmasvapnabodhastadā bhavet /
anyacca |
svapne tu yādṛśī tāta bhavejjāgaravismṛtiḥ // NBs_15.13 //

jāgare tādṛśī nāsti svapnasaṃsāravismṛtiḥ /
jāgare smaryate svapnastasya mithyātvadarśanam // NBs_15.14 //

svapne na smaryate jāgranna tanmithyātvadarśanam /
anenātiviśeṣeṇa svapnajāgarayorbhidā // NBs_15.15 //

atha praśnāntaram |
nanu mūḍhasamādhau ca mūrcchāmṛtyusuṣuptiṣu /
turīye ca na dṛśyaśrīstarhi teṣāṃ bhidā kutaḥ // NBs_15.16 //

atrottaram |
siddhikāmanayā yaistu tapa ugraṃ kṛtaṃ mahat /
deho'pi vismṛtastaistu krimikīṭādibhakṣitaḥ // NBs_15.17 //

neyaṃ mūrcchā na rogo'yaṃ na mṛtyurjīvanādayam /
suṣuptānandavirahānna suṣuptiriti sphuṭam // NBs_15.18 //

svarūpalābhavirahānmūḍhatvānna turīyakam /
dṛśyabhānaṃ tu nāstyāsu tāvatā na kṛtārthatā // NBs_15.19 //

vyutthānānantaraṃ teṣāṃ samsāro'pi yadāsthitaḥ /
yadātmadarśanaṃ nāsti saṃsāro'bādhitastataḥ // NBs_15.20 //

kathayāmyatra dṛṣṭāntaṃ sāvadhānamanāḥ śṛṇu /
svapne tu vismṛtaṃ jāgrajjāgratsvapne na bādhitam // NBs_15.21 //

tasmādanantaraṃ jāgratsvapnasya ca yathāsthitam /
jāgare bādhitaḥ svapnastena mithyātvamāgataḥ // NBs_15.22 //

tathā mūḍhasamādhau tu vismṛtaṃ sakalaṃ jagat /
vyutthānānantaraṃ paścādyathāpūrvamavasthitam // NBs_15.23 //

turīye bādhitaṃ viśvaṃ tasmānmithyātvamāgatam /
vyutthāne'pi munestāta tanmithyaiva na vāstavam // NBs_15.24 //

rajjusarpaṃ yathā dṛṣṭvā kaściddeśāntaraṃ gataḥ /
yadā punaḥ samāyāti tadā tasmādbibhetyasau // NBs_15.25 //

nāyaṃ sarpa iti jñātvā yadi deśāntaraṃ gataḥ /
yadā punaḥ samāyāti tadā tasmādbibheti na // NBs_15.26 //

tathā mūḍhasamādhānādgataḥ saṃsāravismṛtim /
yadā vyutthānamāpnoti tadā saṃsārajaṃ bhayam // NBs_15.27 //

yadi vidvatsamādhānādgataḥ saṃsāravismṛtim /
yadā vyutthānamāpnoti bādhitatvādvibheti na // NBs_15.28 //

yadi vismaraṇādeva muktirbhaviti dehinaḥ /
suṣuptirjāyate nityaṃ tayā mukto na kiṃ bhavet // NBs_15.29 //

tasmātturīyā sarvāsāmuttamā ca vilakṣaṇā /
ṣaḍapyavasthā etasyāḥ kalāṃ nārhanti ṣoḍaśīm // NBs_15.30 //

ābrahmakalpaṃ garuḍo yadi dhāvetsavegataḥ /
na cāpnoti tathāpyenaṃ dūrāddūrataraiva sā // NBs_15.31 //

śraddhā yadyasti vedānte tīvrā yadi mumukṣutā /
dhyānābhyāsastathā gāḍhaḥ sarvatra sulabhaiva sā // NBs_15.32 //

mṛtyurmūrcchā suṣuptiśca na tapastena niṣphalāḥ /
rūḍhamūḍhasamādhānaṃ tapa ugraṃ mahāphalam // NBs_15.33 //

vidyā vidvatsamādhistu tena mokṣaprado hi saḥ /
saptānāmapyavasthānāmevaṃrūpā vyavasthitiḥ // NBs_15.34 //

saptāvasthā imāḥ santi cittasyaiva citestu na /
avasthābhavanaṃ cittamavasthāsākṣiṇī tu cit // NBs_15.35 //

avasthānāṃ vyavastheyaṃ yadi bhūyo vibhāvyate /
avasthānāṃ tadā sākṣī sākṣātpratyakṣamīkṣate // NBs_15.36 //

[p. 324-]

munīndradinacaryā |

prātarjāgaraṇārthanirṇayaḥ
vicitrākṣaravinyāsaiḥ pavitrārthakathārasaiḥ /
pāvayāmi nijāṃ vāṇīṃ munīndradinacaryayā // NBs_16,1.1 //

gaurīṃ maheśvaraḥ prāha cidānandamayīṃ sthitim /
vadāmi tanmatacchāyāṃ dinacaryāpadeśataḥ // NBs_16,1.2 //

yasmiñjāgaraṇe prāpte punarnidrā na jāyate /
sumaṅgalaṃ munīṃdrāṇāṃ prātarjāgaraṇaṃ hi tat // NBs_16,1.3 //

[p. 326-]

śaucanirṇayaḥ |
dehendriyamanaḥprāṇabuddhyahaṅkāracetasi /
aśucāvātmabhāvo'sāvaśucitvasya kāraṇam // NBs_16,2.1 //

sākṣitvabhāvanātoyaistathā vairāgyamṛtsnayā /
gandhalepakṣayakaraṃ śaucaṃ kuryādatandritaḥ // NBs_16,2.2 //

evaṃvidhena vidhinā yatsarvaṃ maṃgalārjanam /
etadeva munīndrāṇāṃ prātaḥśaucaṃ viśuddhikṛt // NBs_16,2.3 //

jñānayogaprasannānāṃ mumukṣā mukhamucyate /
śraddhājalena tacchuddhirmukhaprakṣālanaṃ hi tat // NBs_16,2.4 //

[p. 330-]

atha prātaḥsmaraṇam |
prātaḥ smaranti munayo devasya saviturmahaḥ /
vareṇyaṃ taddhiyaḥ sākṣi tadevāsmīti saṃtatam // NBs_16,3.1 //

anvayavyatirekābhyāṃ jāgratsvapnasuṣuptiṣu /
yadekaṃ kevalaṃ jñānaṃ tadevāhamahaṃ hi tat // NBs_16,3.2 //

jñānājñāne tadviṣayau tadahaṅkāra eva ca /
prakāśyante yena bhūmnā tadahaṃ hyahameva tat // NBs_16,3.3 //

viśvaśca taijasaḥ prājño nāsmyahaṃ satsvarūpataḥ /
yataste tu prakāśyante tadahaṃ nāsmi cetarat // NBs_16,3.4 //

jñānājñānaprapañce'smiñjñānājñānena nāśite /
yatsacchiṣṭaṃ paraṃ brahma hyahaṃ tannetaratsmaret // NBs_16,3.5 //

[p. 336-]

atha snānakālanirṇayaḥ |
aruṇakiraṇagrastāṃ prācīmavalokya snāyāditi vacanātsnānam // NBs_16,4.1 //

tathāhi |
naśyantyāṃ mohanidrāyāmandhakāre galatyatha /
ārohati vicārādriśikhare jñānabhāskare // NBs_16,4.2 //

dikṣu kiṃcitprakāśāsu diṅmohe galite sati /
saṃdehakauśike naṣṭe jāte prāgaruṇodaye // NBs_16,4.3 //

[p. 339-]

atha snānanirṇayaḥ |
jñānagaṅgāhrade śuddhe magno nakhaśikhāvadhi /
yaḥ snāti mūlamaṃtreṇa sarvadaiva sa nirmalaḥ // NBs_16,5.1 //

[p. 341-]

atha vastradhāraṇam |
atha bhaktiprasādākhye paridhāyāṃśuke muniḥ /
yatrodayaḥ saiva pūrvā kāṣṭhā tasyāśca sanmukhaḥ // NBs_16,6.1 //

[p. 342-]

atha pavitrādidhāraṇanirṇayaḥ |
pavitrāḥ sūkṣmaśāstrārthāstīkṣṇāgrā haritāśca ye /
śātanā kutsitasyaite kuśā iti nirūpitāḥ // NBs_16,7.1 //

tatpavitrakaro bhūtvā muniḥ savyena vartmanā /
vedāntasūtraṃ yatsūtraṃ yasyātharvaśikhā śikhā // NBs_16,7.2 //

jijñāsā dīrghatilako brahmakarma samārabhet /

[p. 344-]

athācamananirṇayaḥ |
jaḍaṃ karatale kṛtvā samudramiva kuṃbhajaḥ /
yadācāmati yogīndrastadācamanamuttamam // NBs_16,8.1 //

[p. 346-]

atha prātaḥsaṃdhyānirṇayaḥ |
athopayuktaḥ kriyate prātaḥsandhyāvinirṇayaḥ /
manojanma jagajjanma manonāśo jagallayaḥ // NBs_16,9.1 //

tasyonmeṣanimeṣābhyāmudayapralayau yataḥ /
samādhyabhyāsaśīlasya pūrvasaṃskārakāraṇāt // NBs_16,9.2 //

yadutthānaṃ samādhānātsa sandhiḥ sandhiratra hi /
tatrāpi prāptatattvānāṃ gurūṇāmupadeśataḥ // NBs_16,9.3 //

khaṇḍitaṃ nānusandhānaṃ sā sandhyetyucyate budhaiḥ // NBs_16,9.4 //

[p. 348-]

atha prāṇāyāmanirṇayaḥ |
śarīrābhyantaro vāyuḥ prāṇāpāna itīritaḥ /
sa eva gatibhedena saṃjñādaśakamāgataḥ // NBs_16,10.1 //

ūrdhvādhogatimukhyaṃ dvirūpaṃ tasya gatidvayam /
ūrdhvaṃ gacchanbhavetprāṇastvapānaḥ syādadhaścalan // NBs_16,10.2 //

apānaḥ karṣati prāṇaṃ prāṇo'pānaṃ ca karṣati /
anayoḥ śṛṅkhalā dehe tena jīvo na niścalaḥ // NBs_16,10.3 //

cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet /
citte cale calaḥ prāṇo niścale niścalo bhavet // NBs_16,10.4 //

kaścitprāṇajayenaiva manoniścalatāṃ bhajet /
kaścinmanojayenaiva prāṇaniścalatāṃ bhajet // NBs_16,10.5 //

kaściddvayajayenaiva manoniścalatāṃ bhajet /
iti yogagatijñānāṃ trividhā yogināṃ gatiḥ // NBs_16,10.6 //

prāṇadvārā manaḥ sādhyaṃ mataṃ hi haṭhayoginām /
manasaiva manaḥ sādhyamiti vijñānayoginām // NBs_16,10.7 //

manaḥprāṇadvayayujaste tu śreṣṭhatarāḥ smṛtāḥ /
cecchuṣkahaṭhino mūḍhāste bhaṇḍā na tu yoginaḥ // NBs_16,10.8 //

te tvardhayoginaḥ proktāḥ kṣudrasiddhyarthayoginaḥ /
piṅgaleḍā suṣumṇā ca mukhyāstisrastu nāḍiṣu // NBs_16,10.9 //

iḍā vāmā piṅgalānyā suṣumṇā madhyavartinī /
vāmadakṣiṇamārgeṇa sadā vahati mārutaḥ // NBs_16,10.10 //

yadā dvāvapi rudhyete prāṇamārgau suyoginā /
tadā'nyatsarpavatprāṇo randhramāviśati svayam // NBs_16,10.11 //

sthitā kuṇḍalinī mūle jīvaśaktiranuttamā /
tāmutthāpya tayā sārdhaṃ suṣumṇāṃ prāṇa āviśet // NBs_16,10.12 //

suṣumṇāvāhini prāṇe brahmarandhraṃ gate sati /
tatra niścalatāṃ yāte mano niścalatāṃ vrajet // NBs_16,10.13 //

mano yadi nirudhyeta kevalaṃ jñānayoginā /
prāṇāpānau naśyatastu manonāśena tatkṣaṇāt // NBs_16,10.14 //

tasmātsiddhānta evaiko haṭhavijñānayoginoḥ /
śāstroktamiti vijñāya nirṇayaṃ prāṇacetasoḥ // NBs_16,10.15 //

prāṇāyāmaṃ muniḥ kuryānmanolayasamanvitam // NBs_16,10.16 //

[p. 357-]

athārghadānam |
pūrṇāñjalimayāstryarghā bhāvanāgāṅgavāriṇā /
sarvapāpaviśuddhyarthaṃ pradeyāḥ karmasākṣiṇe // NBs_16,11.1 //

idaṃ dṛśyamahaṃ draṣṭā prathamo'rgho manīṣiṇām /
brahma satyaṃ jaganmithyā dvitīyor'ghastataḥ paraḥ // NBs_16,11.2 //

nedamastyahamevāsmi tṛtīyorghaḥ parātparaḥ /
evaṃ vidhā'rghadānena cidādityaḥ prasīdati // NBs_16,11.3 //

[p. 359-]

atha gāyatrījapanirṇayaḥ |
akhaṇḍamaṇḍalākāraṃ devaṃ jyotirmayaṃ smaran /
upadeśātsadā''vṛttiriti vedāntasūtrataḥ // NBs_16,12.1 //

tiṣṭhejjapecca gāyatrīmaṣṭottaraśatatrayam /
gāyantaṃ trāyatte yasmādgāyatrī tena sā smṛtā // NBs_16,12.2 //

antaryāmisvarūpeṇa sarvadhīvṛttinodakam /
savitṛmaṇḍale dhyeyaṃ gāyatryarthaparaṃ mahaḥ // NBs_16,12.3 //

caturviṃśatyakṣarayā gāyatryā brahmavidyayā /
caturviṃśatitattvānāṃ layakṛdbrāhmaṇaḥ śuciḥ // NBs_16,12.4 //

[p. 362-]

athopasthānanirṇayaḥ |
muniḥ prasārya saralau pralambau sapavitrakau /
sāṃkhyayogau nijau bāhū upatiṣṭheta bhāskaram // NBs_16,13.1 //

namaḥ savitre jagadekacakṣuṣe jagatprasūtisthitināśahetave /
trayīmayāya triguṇātmadhāriṇe viriñcinārāyaṇaśaṅkarātmane // NBs_16,13.2 //

[p. 364-]

atha sahomāṅgahomanirṇayaḥ |
evaṃ samāpya vidhinā prātaḥ saṃdhyāvidhiṃ muniḥ /
homasyāvasaraṃ jñātvā yajñaśālāṃ tato viśet // NBs_16,14.1 //

yajñaśālā bhūmikā syāttṛtīyā tanumānasā |
savyārhānsavyataḥ kuryādasavyārhānasavyataḥ /
saṃcareta tathā naiva prāyaścittīyate yathā // NBs_16,14.2 //

atha karmātipātaḥ syāddurgatvādbrahmakarmaṇaḥ /
prāyaścittavidhiṃ jñātvā tacca sadyaḥ samācaret // NBs_16,14.3 //

karmātipāte prāyaścitaṃ tatkālamiti vacanātprāyaścittāni // NBs_16,14.4 //

atha prāyaścittāni |
kṣamayaiva jayetkrodhaṃ satyenaivānṛtaṃ jayet /
aśraddhāṃ śraddhayā jittvā dānaiḥ kṛpaṇatāṃ jayet // NBs_16,14.5 //

itīme setusāmoktāścatvāraḥ setavo dṛḍhāḥ /
upalakṣaṇamevaitadanyānapi tathā jayet // NBs_16,14.6 //

utthānena jayennidrāṃ kāmaṃ saṅkalpavarjanāt /
santoṣeṇa jayellobhaṃ mohaṃ bodhadṛśā jayet // NBs_16,14.7 //

madamatsaramukhyāṃśca sarvabhūtātmabhāvanāt /
anyānapi jayeddoṣānnityānityavicāraṇāt // NBs_16,14.8 //

laye sambodhayeccittaṃ vikṣiptaṃ śamayetpunaḥ /
sakaṣāyaṃ vijānīyātsamaprāptaṃ na cālayet // NBs_16,14.9 //

nāsvādayedrasaṃ tatra niḥsaṅgaḥ prajñayā bhavet /
viśedekāgrayā buddhyā siddhimevamavāpnuyāt // NBs_16,14.10 //

uddhṛte gārhapatyāgnau tattatsaṃskārasaṃskṛte /
satyarūpaḥ svayaṃ yajvā śraddhā patnī pativratā // NBs_16,14.11 //

gṛhaṃ dehaḥ patirjīvaśchādito mohabhasmanā /
jīvasya gārhapatyāgnestaduddharaṇamuttamam // NBs_16,14.12 //

dve āhutī juhotyete agnihotravidhānataḥ /
mamatāṃ prathamaṃ hutvā'hantāṃ ca juhuyāttataḥ // NBs_16,14.13 //

hute cedāhutī ete sarvametaddhutaṃ bhavet /
śraddhāpatnīsametānāṃ mumukṣāgṛhavāsinām // NBs_16,14.14 //

agnihotramidaṃ nityam akṛtya pratyavaiti yat /

[p. 374-]

atha brahmayajñanirṇayaḥ |
ahiṃsā satyamasteyaṃ brahmacaryāparigrahau /
iti pañcāṅgulimayo yamanāmā tu satkaraḥ // NBs_16,15.1 //

śaucaṃ saṃtoṣaḥ svādhyāyastapa īśvaradhāraṇā /
iti pañcāṅgulimayo niyamo nāma satkaraḥ // NBs_16,15.2 //

saṃpuṭīkṛtya hasto dvau munirniyamasaṃyamau /
brahmastutimayaṃ sākṣādbrahmayajñaṃ samācaret // NBs_16,15.3 //

taduktaṃ pātaṃjale |
svādhyāyādyogamāsīta yogātsvādhyāyamāmanet /
yogasvādhyāyasaṃpattyā paramātmā prakāśata iti // NBs_16,15.4 //

vedaśāstrapurāṇeṣu yadyatpuṇyaphalaṃ smṛtam /
sarvasmādapi saṃproktaṃ brahmayajñaphalaṃ mahat // NBs_16,15.5 //

[p. 378-]

atha tarpaṇanirṇayaḥ |
devarṣipitṛbhūtebhyo datto yena jalāñjaliḥ /
brahmaivāsmītimaṃtreṇa tarpaṇaṃ tatsutarpaṇam // NBs_16,16.1 //

[p. 379-]

atha devapūjānirṇayaḥ
māyāśaktivilāsato na gaṇitabrahmāṇḍabhāṇḍodare krīḍākautukasaṃbhramātmakamapi pratyakprakāśātmakam /
dhyātvā kiṃcidacintyacidghanarasaṃ svānandasattādvayaṃ siddhāṃtasvarasena pūjanavidhiṃ vakṣyāmi viśvātmanaḥ // NBs_16,17.1 //

sevyaḥ śrīguruvedavākyajanitaścidbodha āvāhanaṃ sarvavyāpakatāviniścayamatiḥ pūrṇaṃ pavitrāsanam /
tvatto nānyadavaimi kiṃciditi tatpuṇyāmbu pādodakaṃ tvayyevāstvacalā mameśa matirityargho'stu te suṃdaraḥ // NBs_16,17.2 //

śītoṣṇaṃ kaṭutiktamamlamadhuraṃ kṣāraṃ vicitraṃ rasair yattasyāsya samatvabhāvamadhunā parkaḥ kṛtaścedyadi /
mukhyoyaṃ madhuparka uttamarasastenāmunā sādaraṃ pūjyānāmapi pūjya eṣa paramo devaḥ sadā pūjyatām // NBs_16,17.3 //

sarvāṅgīṇasukhāvahaṃ muhuraho yajjanmano majjanaṃ śuddhe bodhasudhāmbudhau śucitare snānaṃ viśuddhipradam /
ābhānaṃ sphurati dvitīyamiva yattatsarvamācamyatām ityukto gurubhistadeṣa vidhṛtaścitte sa evācamaḥ // NBs_16,17.4 //

śraddhā nirmamatā virāgaśucitā niḥsaṅgatā pūrṇatā bhaktipremarasaprasādaparamānandādayo ye guṇāḥ /
vastrālaṅkaraṇāni tatra viduṣā deyāni viśvambhare so'haṃ bhāvamanohareṇa vidhinā yadyadyathā rocate // NBs_16,17.5 //

advaitapratipattirātmaviṣayā sā sāmarasyāñcitā gātrālepanacārucandanamidaṃ devasya deyaṃ priyam /
śāntiḥ kṣāntiralolatā saralatā nirmatsaratvādayaḥ śāstrārthā yadi na kṣatāśca vituṣāḥ śuddhāsta evākṣatāḥ // NBs_16,17.6 //

saṃphullairnijabhāvaśuddhakusumaiḥ sadvāsanāsundaraiḥ saṃpūjyo hi maheśvaraḥ sumanasāṃ sā dhanyatā varṇitā /
karmajñānamayo yadindriyagaṇaḥ kṣipto virāgānale devasyāsya daśāṅgadāhasurabhirdhūpaḥ sadā vallabhaḥ // NBs_16,17.7 //

yasminnujjvalite na tiṣṭhati tamo bāhyaṃ na cābhyantaraṃ so'yaṃ jñānamayaḥ prakāśaparamo dīpaḥ samujjvālyatām /
yadbhakṣyaṃ priyamasya yasya paramā tṛptirbhavedbhakṣaṇe dvaitaṃ tattu nivedanīyamamitaṃ naivedyamatyuttamam // NBs_16,17.8 //

paścādācamanīyamatra vihitaṃ sadyo viśuddhipradaṃ santoṣāmṛtameva pūjanavidhau pānīyamānīyatām /
yanmaitryādicatuṣṭayaṃ munimate pātañjale varṇitaṃ tāmbūlaṃ vadanaprasādajanakaṃ devāgrataḥ sthāpyatām // NBs_16,17.9 //

niṣkāmottamadharmasaṃbhramajuṣāṃ janmāvalīnāṃ phalaṃ bhaktiḥ sā parameśvarasya padayorāvedanīyā mayā /
sarvasvaṃ mama tatkileti sa mayā klṛptasya pūjāvidheḥ pūrṇatvāya nivedito nijamanaścintāmaṇirdakṣiṇā // NBs_16,17.10 //

yāvantyeva bhuvāṃ rajāṃsyagaṇitabrahmāṇḍakoṭispṛśāṃ tāvadbhī rajasāṃ gaṇairgaṇayituṃ śakyā guṇā yasya na /
tvaṃ tādṛgguṇavāṃstathāpi munibhiryannirguṇaḥ stūyase tatkiṃ staumi maheśa he śiva bhavadrūpaṃ vidūraṃ dhiyām // NBs_16,17.11 //

śvetaṃ śyāmamiti prakāśayati cedarkaḥ sa kiṃ śyāmatāṃ śvetatvaṃ ca dadhāti tadvaditaro mugdheṣu buddheṣu yaḥ /
dvaitādvaitavikalpajālakalanātītāya śuddhātmane jāgratsvānubhavaprakāśamahase devāya tasmai namaḥ // NBs_16,17.12 //

saṃprāpyāpi padāravindapadavīmadvaitavidyāvatām etāvantamanehasaṃ na tu vayaṃ līnāḥ sadā brahmaṇi /
muktānāmapi mohataḥ samarasatvadbhāvapūrṇātmanām asmākaṃ hyaparādha eva paramaḥ kṣantavya evaṃ prabho // NBs_16,17.13 //

ātmaivāyamanantacidghanaraso nityaṃ vimuktaḥ svayaṃ ko bandhaḥ kimu bandhanaṃ kathamasau baddho vimuktaḥ katham /
sānandāśru sagadgadaṃ sapulakaṃ cidbodhapūjāvidhau devasyāstu madīyavismayamayaḥ saṃpūrṇapuṣpāñjaliḥ // NBs_16,17.14 //

[p. 393-]

atha devapūjopayuktaśāstrārthanirṇayaḥ
tyaktvā mohamayīṃ pūjāṃ pūjāṃ bodhamayīṃ kuru /
candanairarcanīyo'yaṃ na tu paṅkena śaṃkaraḥ // NBs_16,18.1 //

paricīya purā devaṃ devapūjāparo bhava /
deve paricayo nāsti vada pūjā kathaṃ bhavet // NBs_16,18.2 //

tāvatpūjāṃ na manute yāvatparicayo na hi /
jāte paricaye devaḥ pūjāmapi na kāṅkṣati // NBs_16,18.3 //

pakṣadvaye'pi paśyāmi pūjāṃ devasya durghaṭām /
pūjyapūjakatā na jñe mūrkhastvajñānasūtakī // NBs_16,18.4 //

na jāne kva palāyante dhūpadīpākṣatādayaḥ /
asmākaṃ devapūjāyāṃ deva evāvaśiṣyate // NBs_16,18.5 //

devānusaṃdhānadhiyā vismṛte pūjanakrame /
pūjāyāṃ jāyate vighnaḥ pūrṇapūjāphalaṃ hi tat // NBs_16,18.6 //

ānandaghanagovindapūjanārambhakarmaṇi /
bodhe sphurati mohātmā yajamānaḥ palāyitaḥ // NBs_16,18.7 //

[p. 397-]

atha pañca mahāyajñāḥ
jñānaniṣṭhā kṣamā satyaṃ vivekaḥ paripūrṇatā /
ete pañca mahāyajñāḥ saṃmatā brahmavedinām // NBs_16,19.1 //

[p. 398-]

athopayajñanirṇayaḥ
etasyāṃ dinacaryāyāṃ prāpte parvaṇi parvaṇi /
madhye madhye copayajñāḥ kartavyā dīkṣitena hi // NBs_16,20.1 //

yatpuroḍāśatāṃ yāti kālakhaṇḍaṃ manaḥ paśoḥ /
karttavyāstādṛśā yajñā devendraprītihetave // NBs_16,20.2 //

ekīkṛtya suparṇau dvau cīyate cetsuparṇacit /
jīyate tanmunīndreṇa śatasyāgnicitāṃ phalam // NBs_16,20.3 //

[p. 400-]

atha nityadānam |
samādhitīrthe muninā grahaṇe caṃdrasūryayoḥ /
dattamātmasamaṃ hema pātrāya paramātmane // NBs_16,21.1 //

[p. 402-]

atha madhyāhnasandhyā |
darśanasparśanaghrāṇarasanaśravaṇādiṣu /
yaścaitanyacamatkāro munermādhyāhnikaṃ tu tat // NBs_16,22.1 //

[p. 403-]

atha vaiśvadevaḥ |
ātmā viśvasya devo'yaṃ viśvena haviṣejyate /
tatkarma vaiśvadevākhyaṃ sarvasūnānivṛttaye // NBs_16,23.1 //

[p. 404-]

atha balidānam |
navadvārāṃ purīmetāmāśritebhyo dayālunā /
bhūtebhyo'pi balirdeyaḥ khānapānādilakṣaṇaḥ // NBs_16,24.1 //

[p. 405-]

atha bhojanavidhiḥ |
gurubhiśca satīrthyaiśca śiṣyaiśca sahitastathā /
surasaṃ cāru bhoktavyaṃ jñānapīyūṣamuttamam // NBs_16,25.1 //

[p. 406-]

atha tāmbūlagrahaṇanirṇayaḥ |
satyaṃ priyaṃ ca pathyaṃ ca brahmacarcā''tmakaṃ vacaḥ /
tāmbūlagrahaṇaṃ kāryaṃ vadanaṃ yena rājate // NBs_16,26.1 //

[p. 407-]

atha vāmakukṣiśayananirṇayaḥ |
yāvaccharīrapatanaṃ prācīnaiḥ karmabhiḥ kṛtau /
yogakṣemau na cintyau hi niryogakṣema ātmavān // NBs_16,27.1 //

samādhiśayane śubhre sukhanidrāṃ vidhāya ca /
kṣaṇaṃ viśramya tatpaścātpurāṇaśravaṇaṃ caret // NBs_16,27.2 //

[p. 409-]

atha purāṇaśravaṇanirṇayaḥ |
atha bhārataśravaṇanirṇayaḥ |
aṣṭādaśādhyāyamayī yatra gītā nirūpitā /
sarvopaniṣadāṃ tattvaṃ tanmahābhārataṃ śṛṇu // NBs_16,28.1.1 //

bhārate vyāsamuninā kathānāṃ vistaraḥ kṛtaḥ /
kathāmātramidaṃ viśvamiti tena prakāśitam // NBs_16,28.1.2 //

samāpte bhārate granthe śāntiparva nirūpitam /
taduktaṃ sarvaśāstrāṇāṃ śāntau parisamāpanam // NBs_16,28.1.3 //

nānākhyānairmahāramyā mokṣadharmā nirūpitāḥ /
taduktaṃ sarvadharmāṇāṃ mokṣadharmā parā matāḥ // NBs_16,28.1.4 //

[p. 412-]

atha bhāgavataśravaṇanirṇayaḥ |
vṛttigopījanaiḥ krīḍanbrahmacaryaṃ na muñcati /
yatrāntarātmā gopālastadbhāgavatamuttamam // NBs_16,28.2.1 //

bālānāṃ bhakṣikā bhīmā pūtanā duṣṭavāsanā /
kṛṣṇena rudhiraṃ pītvā prāpitā sāpi tatpadam // NBs_16,28.2.2 //

abalānāṃ svanāthānāmamṛtatvāya viṣṇunā /
tāḍitaḥ kālasarpo'pi sarvamānanditaṃ jagat // NBs_16,28.2.3 //

brāhmaṇā iva tā gāvastīrasthā vanyavṛttayaḥ /
mohājagaranirgīrṇā govindena samuddhṛtāḥ // NBs_16,28.2.4 //

sa mūrttimānahaṅkāraḥ kaṃso nāma mahābalaḥ /
svayamutpatya kṛṣṇena dhṛtvā'sau vinipātitaḥ // NBs_16,28.2.5 //

[p. 417-]

atha rāmāyaṇaśravaṇanirṇayaḥ |
ābhāsareṇubhistadvajjaḍaṃ dehādi cetati /
ahilyā'pi śilā yadvadrāmasya padapāṃsubhiḥ // NBs_16,28.3.1 //

vānaro yatprasādena saṃtīrṇaḥ kṣārasāgaram /
naraḥ kiṃ tatprasādena na taredbhavasāgaram // NBs_16,28.3.2 //

prāha rāmastaransindhuṃ śilārūpeṇa setunā /
saṃsārasindhutaraṇaṃ nirvikalpasamādhinā // NBs_16,28.3.3 //

śāntisītā samānītā nihato moharāvaṇaḥ /
ātmārāmeṇa rāmeṇa tadrāmāyaṇamuttamam // NBs_16,28.3.4 //

ramante yogino yasminramate yogināṃ hṛdi /
tārakaṃ brahma rāmākhyaṃ ramatāṃ hṛdaye mama // NBs_16,28.3.5 //

[p. 421-]

aṣṭādaśavidyāsthānanirṇayaḥ |

taduktaṃ yājñavalkyasmṛtau
purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ /
vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa // NBs_16,28.4.1 //

āyurvedo dhanurvedo gāndharvaṃ cārthaśāstrakam // NBs_16,28.4.2 //

ityāṣṭādaśavidyāsthānāni

[p. 422-]

atha purāṇanirṇayaḥ |
na ghanā prītirutpannā purāṇapuruṣe yadi /
tadā'ṣṭādaśabhedena purāṇaśravaṇena kim // NBs_16,28.4,1.1 //

purāṇo'pi na jīrṇo yaḥ sa purāṇastu na śrutaḥ /
kāyaḥ purāṇatāṃ prāptaḥ purāṇaśravaṇena kim // NBs_16,28.4,1.2 //

[p. 423-]

nyāyaśāstranirṇayaḥ |
yadā''tmatattve vimale viśrāntiracalā bhavet /
sa eva nyāya ityuktaḥ śeṣaṃ tvanyāyalakṣaṇam // NBs_16,28.4,2.1 //

acintanaṃ padārthānāṃ nyāyaṃ nyāyavido viduḥ /
anyāyamārgarasikaḥ sa kathaṃ nyāyaśāstravit // NBs_16,28.4,2.2 //

svayaṃ yattārkikaḥ prāha tarko'niṣṭaprasañjanam /
tattārkikasya tarkeṇa kathamiṣṭaṃ prasajjyate // NBs_16,28.4,2.3 //

na tarkitaṃ paraṃ brahma medhayā tīkṣṇatarkayā /
tadā kutārkikasyāsya tarkakarkaśatā vṛthā // NBs_16,28.4,2.4 //

ṣoḍaśāpi padārthāste tvayā tārkika tarkitāḥ /
tarko nāvasthitastarhi tarkātīte manaḥ kuru // NBs_16,28.4,2.5 //

[p. 426-]

vaiśeṣikādinirṇayaḥ |
atha tarkaprasaṅgena nirṇayaḥ kriyate'dhunā /
vaiśeṣikasya sāṃkhyasya tathā pātañjalasya ca // NBs_16,28.4,3.1 //

[p. 427-]

tatra prathamaṃ vaiśeṣikanirṇayaḥ |
saviśeṣāḥ padārthā ye tatra vaiśeṣikaḥ kṛtī /
nirviśeṣaṃ paraṃ brahma tatra vaiśeṣikasya kim // NBs_16,28.4,3.1,1 //

muktaṃ sādharmyavaidharmyaistattvajñānaṃ hi muktaye /
sādharmyavaidharmyakṛtaṃ tattvajñānaṃ na muktaye // NBs_16,28.4,3.1,2 //

śrutiḥ sarvapadārthānāṃ vismṛtyā muktimāha yat /
tarhi sarvapadārthānāṃ cintanaiḥ kiṃ prayojanam // NBs_16,28.4,3.1,3 //

kathaṃ sādharmyavaidharmye tattvajñānasya kāraṇam /
na ca sādharmyavaidharmyamadvaye paramātmani // NBs_16,28.4,3.1,4 //

padārthānāṃ vivekena paramātmā prakāśate /
iti cedvadasi prājña tarhīdaṃ mama saṃmatam // NBs_16,28.4,3.1,5 //

baddhamuktavyavasthāyāṃ nānātmāno na vastutaḥ /
nānā''tmāno vyavasthāna ityāha munigautamaḥ // NBs_16,28.4,3.1,6 //

kalpanāgauravaṃ doṣaḥ kalpanālāghavaṃ guṇaḥ /
iti yattārkikairuktaṃ tadeva mama rocate // NBs_16,28.4,3.1,7 //

[p. 432-]

atha sāṃkhyanirṇayaḥ |
asaṃkhyāḥ sāṃkhya tatvānāṃ saṃkhyāḥ saṃkhyātavānasi /
kiṃ sāṃkhyasaṃkhyayā brahma saṃkhyātītaṃ vicintaya // NBs_16,28.4,4.1 //

tattvajñānaṃ tvayā proktaṃ tattvajñānaṃ mataṃ mama /
tattvātītasya vijñānaṃ tattvajñānaṃ hi muktaye // NBs_16,28.4,4.2 //

puruṣasya parīkṣārthaṃ mayā saṃkhyā nirūpitā /
sāṃkhya evaṃ yadi prāha tarhīdaṃ mama saṃmatam // NBs_16,28.4,4.3 //

puruṣān na paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ /
puruṣaṃ paśya re sāṃkhya saṃkhyayā kiṃ prayojanam // NBs_16,28.4,4.4 //

[p. 435-]

atha pātañjalanirṇayaḥ |
yogasiddhiprasakto'yaṃ pātañjalapariśramaḥ /
kalākauśalamevedaṃ na svarūpasthitirhi sā // NBs_16,28.4,5.1 //

re yogasiddha jīvānāṃ kāyavyūho na durlabhaḥ /
videhamuktatā siddhiḥ kāyavyūho na siddhaye // NBs_16,28.4,5.2 //

he yogasiddha jānāsi parakāyapraveśanam /
paraṃ tu naiva jānāsi parakāyapraveśanam // NBs_16,28.4,5.3 //

bhūtādayo'pi jānanti parakāyapraveśanam /
sā siddhirnaiva bandhaḥ sā yaddhi kāyapraveśanam // NBs_16,28.4,5.4 //

avaśyaṃ maraṇaṃ tarhi kīdṛśī cirajīvitā /
janmamṛtyujarādhvaṃsi tvaṃ vijñānāmṛtaṃ piba // NBs_16,28.4,5.5 //

paracittasthitaṃ vastu tvayā jñātaṃ tataśca kim /
svacittasaṃsthitaṃ vastu paraṃ brahma vilokaya // NBs_16,28.4,5.6 //

nikaṭasthasyātmanaścenna syācchravaṇadarśanam /
kā siddhiḥ sā tu yā siddhirdūraśravaṇadarśanam // NBs_16,28.4,5.7 //

bhavanti vāyasādīnāmapi khecaratā''dayaḥ /
siddhibhirnaiva sidhyeta siddhibhiḥ kiṃ prayojanam // NBs_16,28.4,5.8 //

na siddhiryogasiddhirhi balavīryādisiddhikṛt /
etena yogaḥ pratyukta iti vedāntabhāṣitam // NBs_16,28.4,5.9 //

siddhirātmaparijñānamantarāyāstu siddhayaḥ /
iti cedyogavitprāha matamasmākameva tat // NBs_16,28.4,5.10 //

[p. 442-]

atha mīmāṃsānirṇayaḥ |
kaṣṭaṃ karmetyayaṃ nyāyo mato mīmāṃsakasya cet /
ātmanaḥ kleśabhāgitvaṃ tenaivāṃgīkṛtaṃ tadā // NBs_16,28.4,6.1 //

mīmāṃsakaḥ satyamāha kaṣṭaṃ karmeti karmavit /
tarhi tasyāpi jijñāsyaṃ brahmāniṣṭanivṛttaye // NBs_16,28.4,6.2 //

karmaṇā saṃbhavejjanma janmanā karmasaṃbhavaḥ /
tarhi karmajaḍasyāsya janmamuktiḥ kathaṃ bhavet // NBs_16,28.4,6.3 //

muktiprādhānyamevāsti bodhaprādhānyavādinām /
janmaprādhānyamevāsti karmaprādhānyavādinām // NBs_16,28.4,6.4 //

yaḥ svayaṃ karmajāḍyena yajñeṣvanadhikārataḥ /
niṣkāmamaśuciprāyaṃ jagāda sa kathaṃ śuciḥ // NBs_16,28.4,6.5 //

śuddhikṛtkāmanirmuktaṃ karma mīmāṃsitaṃ vadet /
tatkāmyakarmamīmāṃsā kevalaṃ kaṣṭarūpiṇī // NBs_16,28.4,6.6 //

karmabhiścetasaḥ śuddhiḥ śuddhyā vijñānamāpyate /
iti cetkarmaṭhaḥ prāha tarhīdaṃ mama saṃmatam // NBs_16,28.4,6.7 //

[p. 447-]

atha dharmaśāstranirṇayaḥ |
dharmaśāstravicāreṇa mokṣadharmo mahāphalaḥ /
nehābhikramanāśosti pratyavāyo na vidyate // NBs_16,28.4,7.1 //

tathā ca yājñavalkyaḥ |
ijyā''cāradamāhiṃsādānasvādhyāyakarmaṇām /
ayameva paro dharmo yadyogenātmadarśanam // NBs_16,28.4,7.2 //

[p. 449-]

atha śrautasmārttanirṇayaḥ |
śravaṇaṃ śrautamityuktaṃ smaraṇaṃ smārttamucyate /
śravaṇaṃ mananaṃ ceti śrautasmārttavinirṇayaḥ // NBs_16,28.4,8.1 //

śrutaṃ śrīguruvaktrebhyaḥ smṛtameva na vismṛtam /
śrautasmārtamidaṃ yeṣāṃ śrautasmārttavido hi te // NBs_16,28.4,8.2 //

[p. 450-]

athāṅgāni |
śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca /
jyotiṣaṃ ca ṣaḍaṅgāni teṣāmeva vinirṇayaḥ // NBs_16,28.4,9.1 //

atha śikṣānirṇayaḥ |
śuddho videhabhāvena śikṣitaḥ śikṣayā yayā /
sā śikṣā yadi na prāptā śikṣayā śikṣitaṃ kimu // NBs_16,28.4,9.2 //

[p. 452-]

atha kalpasūtranirṇayaḥ |
kalpānāṃ prathamaḥ kalpo nirvikalpamidaṃ na cet /
vikalpasaṃkalpamayaiḥ kalpasūtraiḥ kimarjitam // NBs_16,28.4,10.1 //

kalpako yena kalpena brahmabhūyāya kalpate /
sa kalpo naiva kḷptaścetkalpasūtraṃ nirarthakam // NBs_16,28.4,10.2 //

[p. 454-]

atha vyākaraṇanirṇayaḥ |
padavyutpattiranveṣyā mahāvākyārthabuddhaye /
sa eva yadi na jñātastarhi vyākaraṇena kim // NBs_16,28.4,11.1 //

yenedaṃ vyākṛtaṃ viśvaṃ tadeva vyākṛtaṃ na cet /
bṛhanno vetti yattarhi taddhi vyākaraṇena kim // NBs_16,28.4,11.2 //

yatastu pariniṣpannaiḥ śabdaiḥ śāstrānmuhurmuhuḥ /
heyādeyau na vijñātau tarhi vyākaraṇena kiṃ // NBs_16,28.4,11.3 //

[p. 456-]

atha niruktanirṇayaḥ
niruktaṃ cidavasthānaṃ niruktaṃ bodhanaṃ citaḥ /
tanniruktaṃ na cedveda niruktasya kimuktibhiḥ // NBs_16,28.4,12.1 //

[p. 457-]

atha cchandonirṇayaḥ |
tacchando yadi na jñātaṃ svacchando yena khelati /
yarastajabhnamopetaiśchandobhiḥ kiṃ prayojanam // NBs_16,28.4,13.1 //

[p. 458-]

atha jyautiṣanirṇayaḥ |
jyotiṣā yena sūryādi jyotirbhāti na vetti tat /
yadi yena tadā tena jyotirgranthena kiṃ kṛtam // NBs_16,28.4,14.1 //

[p. 459-]

atha vedāḥ |
tatrādāvṛgvedanirṇayaḥ |
yaḥ parānandadaḥ svātmā taṃ tvā vayaṃ yajāmahe /
ityāhuto na viśvātmā ṛcā hautreṇa kiṃ tadā // NBs_16,28.4,15.1 //

[p. 460-]

atha yajurvedanirṇayaḥ |
lohitā dhavalā kṛṣṇā prajāheturajā yadi /
nopālabdhā brahmasattre yajuṣā''dhvaryaveṇa kim // NBs_16,28.4,16.1 //

[p. 461-]

atha sāmavedanirṇayaḥ |
chāndogyenopaniṣadā premagadgadayā girā /
sāmnā gītaṃ na cedbrahma sāmodgātreṇa kiṃ tadā // NBs_16,28.4,17.1 //

[p. 462-]

athātharvaṇavedanirṇayaḥ |
ātharvaṇī brahmavidyā pippalādamukhāccyutā /
camatkṛtā na hṛdaye kiṃ phalaṃ tarhyatharvabhiḥ // NBs_16,28.4,18.1 //

[p. 464-]

athāyurvedanirṇayaḥ |
jñānāmṛtaṃ na cetpītamamṛtatvaṃ na sādhitam /
mṛtyureva punaḥ prāpta āyurvedo nirarthakaḥ // NBs_16,28.4,19.1 //

[p. 465-]

atha dhanurvedanirṇayaḥ |
praṇavenaiva dhanuṣā prabodhena śareṇa ca /
lakṣyaṃ brahma na cedviddhaṃ dhanurvedo nirarthakaḥ // NBs_16,28.4,20.1 //

[p. 466-]

atha gāndharvanirṇayaḥ |
ātmā kalena gītena gāndhāreṇa svareṇa hi /
na cedgandharvavadgīto gāndharveṇa kṛtaṃ kimu // NBs_16,28.4,21.1 //

[p. 467-]

athārthaśāstranirṇayaḥ |
anarthāḥ sarva evārthāḥ sadarthaḥ paramārthadṛk /
paramārtho na labdhaścedarthaśāstraṃ nirarthakam // NBs_16,28.4,22.1 //

[p. 468-]

atha sāyaṃsandhyānirṇayaḥ |
itthaṃ jñānavinodena vedaśāstrakutūhalaiḥ /
divasaṃ sakalaṃ yātaṃ sāyaṃsandhyā samāgatā // NBs_16,29.1 //

evameva kiyatkālaṃ vyavahārāvalokinaḥ /
punaḥ samādhau sandhānaṃ sāyaṃsandhyā hi sā smṛtā // NBs_16,29.2 //

[p. 469-]

atha niśāvyavahāranirṇayaḥ |
yāte'tha vyavahāranāmni divase bhukte ca sandhyāsukhe jātāyāṃ niśi niścalena manasā datvā kapāṭārgalāḥ /
pītvā saṃprati śuddhabodhamadhuraṃ kṣīraṃ yatheṣṭaṃ yuvā paryaṅke susamādhināmani muhuḥ kāñcidbhunakti priyām // NBs_16,30.1 //

tanvaṅgīṃ taruṇīṃ vilāsarasikāṃ citte camatkāriṇīṃ jāte premaṇi nityameva sukhadāmānandalīlāmayīm /
khelantīmurasi priyāṃ nijakalāmāliṅgya tatsaṅgamād bhogīndratvamupāgataḥ sukhanidhiryogīndracūḍāmaṇiḥ // NBs_16,30.2 //

[p. 472-]

atha munīndradinacaryāvicāraphalanirūpaṇam |
munīndradinacaryeyaṃ cintanīyā dine dine /
na cirāccintanenāsyā naro niścintatāṃ vrajet // NBs_16,31.1 //

sādhyasādhanasaṃbandhaphalasaṃskārayuktibhiḥ /
jñātāyāṃ samyagetasyāṃ jñātavyaṃ nāvaśiṣyate // NBs_16,31.2 //

munīndradinacaryeyaṃ munīndrairapi durvacā /
mama vācālatāṃ tatra kṣamyatāṃ pārvatīpatiḥ // NBs_16,31.3 //

[p. 475-]

nirañjanapañcāśatkam
yatra pramāṇaṃ vedāntā anubhūtistathā satām /
devo nirañjanaḥ so'yaṃ bodhasāre nirūpyate // NBs_17.1 //

ahamajño na jānāmi māmahaṃ kohamityuta /
ajñānaprabhavo bhāva ātmā śuddho nirañjanaḥ // NBs_17.2 //

yadiyaṃ brahmaviṣayā jīvasya dhyeyatāmatiḥ /
sa hi bhrāntimayo bhāva ātmā śuddho nirañjanaḥ // NBs_17.3 //

tribhirguṇairnibaddho'haṃ saṃsāre saṃsarāmyaham /
ityādyāḥ prākṛtā bhāvāḥ ātmā śuddho nirañjanaḥ // NBs_17.4 //

manobuddhirahaṅkāraścittaṃ ceti catuṣṭayam /
antaḥkaraṇajā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.5 //

yacca saṅkalpyate pūrvaṃ saṅkalpya ca vikalpyate /
ete manobhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.6 //

idamitthamidaṃ netthamiti niścīyate tu yat /
sa hi buddhimayo bhāva ātmā śuddho nirañjanaḥ // NBs_17.7 //

jñatvakartṛtvabhoktṛtvavadhyaghātakatādayaḥ /
ahaṅkārabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.8 //

smṛtiḥ pūrvānubhūtasya pratyabhijñā ca tādṛśī /
ete cittabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.9 //

ye viśvataijasaprājñā jāgratsvapnasuṣuptiṣu /
avasthābhedajā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.10 //

nidrā''lasyaṃ pramādaśca parimoho viṣādakaḥ /
ete tamobhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.11 //

śamo vivekaḥ saumyatvaṃ prakāśaśca prasannatā /
ete sattvamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.12 //

lobhaścañcalatā'kṣāṇāmāraṃbhaḥ karmaṇāmapi /
ete rajobhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.13 //

vidhiśca ca pratiṣedhaśca dharmādharmau śubhāśubham /
kartṛtvabhāvitā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.14 //

kṛtiḥ kāryaṃ ca karaṇaṃ tatra ceṣṭāḥ pṛthagvidhāḥ /
kartṛtvasyānugā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.15 //

śabdaḥ sparśaśca rūpaṃ c raso gandhaśca pañcamaḥ /
pañcabhūtodbhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.16 //

ākāśamanilastejastoyamurvī ca pañcamī /
pañcabhūtamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.17 //

śrotraṃ tvaṅnayanaṃ jihvā gaṃdhagrāhaśca pañcamaḥ /
jñānendriyamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.18 //

vākpāṇipādau pāyuśca tathopasthaśca pañcamaḥ /
karmendriyamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.19 //

dhvanirvarṇavibhedā ya āhatānāhatādayaḥ /
śabdabhedamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.20 //

niṣādaṛṣabhagāndhāraṣaḍjamadhyamadhaivatāḥ /
svarabhedamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.21 //

śītoṣṇamṛdukāṭhinyatīkṣṇarūkṣādibhedataḥ /
sparśabhedamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.22 //

raktaṃ pītaṃ sitaṃ kṛṣṇaṃ haritaṃ citramityapi /
rūpabhedamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.23 //

kaṭuḥ kaṣāyo madhuro lavaṇo'mlaśca tiktakaḥ /
rasabhedamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.24 //

citrāḥ parimalāmodasaurabhāsaurabhādayaḥ /
gandhabhedamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.25 //

jarāyujāṇḍajasvedasaṃbhavodbhijjakādayaḥ /
prāṇibhedamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.26 //

sasurāsuragandharvayakṣarakṣonarādayaḥ /
jīvajātimayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.27 //

śaivavaiṣṇavasāvitraśāktagāṇapatādayaḥ /
iṣṭadaivatajā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.28 //

vāsiṣṭhagārgyaśāṇḍilyabhārgavāṅgirasādayaḥ /
gotrapravarajā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.29 //

paurāṇikacchāndasikajyotirvidbhiṣagādayaḥ /
vidyāvṛttibhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.30 //

prācyaudīcyapratīcyādyā dākṣiṇātyādayaḥ pare /
yāgabhedodbhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.31 //

citrakṛllekhakastakṣā vācakaḥ pāṭhakaḥ pare /
kriyābhedabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.32 //

hemagauraviśālākṣasiṃhasaṃhananādayaḥ /
kāyasaundaryajā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.33 //

mūkāndhapaṅgubadhirakāṇakañjākṣakādayaḥ /
kāyavairūpyajā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.34 //

pātālaṃ vasudhā svargo mahastapo janādayaḥ /
lokabhedabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.35 //

siṃhavyāghravarāharkṣahariṇaplavagādayaḥ /
paśubhedabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.36 //

tvagasṛṅmāṃsamedo'sthimajjāśukrādayaḥ pare /
dhātubhedabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.37 //

prāṇāpānasamānāścodānavyānau ca pañca te /
prāṇabhedabhavā bhavā ātmā śuddho nirañjanaḥ // NBs_17.38 //

nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ /
upaprāṇamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.39 //

jvarāpasmārakuṣṭhāni vātapittakaphādayaḥ /
dhātuvaiṣamyajā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.40 //

piṅgaleḍā suṣumṇā ca gāndhārī hastikādayaḥ /
nāḍībhedabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.41 //

utkrāntigatyāgatayo yāḥ svarganarakapradāḥ /
liṅgabhedodbhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.42 //

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdra ityevamādayaḥ /
varṇabhedabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.43 //

brahmacārī gṛhī vānaprastho bhikṣuriti kramāt /
āśramaprabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.44 //

kāpālikāḥ kṣapaṇakāḥ svecchācārā digambarāḥ /
pākhaṇḍaprabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.45 //

mamatā saṃmatā mūḍhairna matā samatāsthitaiḥ /
so'pyahantābhavo bhāva ātmā śuddho nirañjanaḥ // NBs_17.46 //

ahantāmamate dhīmannubhe mātṛsute api /
te parasparakuṭṭinyau tadekāmapi mā spṛśa // NBs_17.47 //

sarve bhāvāḥ pralīyante yasmin bhāve samudgate /
sopi bodhamayo bhāva ātmā śuddho nirañjanaḥ // NBs_17.48 //

yatra bodhamayo bhāvo nāsti bhāve samudgate /
sa hi śūnyamayo bhāva ātmā śuddho nirañjanaḥ // NBs_17.49 //

śūnyāśūnye same yasmin bhāve ca samatāṃ gate /
sa bhāvastvamasi prājña ātmā śuddho nirañjanaḥ // NBs_17.50 //

nirañjanasya devasya pañcāśatkavicārataḥ /
nirañjanasya devasya nirañjanapadaṃ vrajet // NBs_17.51 //

[p. 503-]

yamunāṣṭakam
ujjvalā madhurā śītā pavitrā yamuneva cit /
vivicya dṛṣṭā hi mayā śyāmikā yā'tra sa bhramaḥ // NBs_18.1 //

yattvaṃ vadasi ciddevī nīrūpā tūjjvalā katham /
tayā prakṣālitaṃ paśya nirmalaṃ hṛdayaṃ mama // NBs_18.2 //

yattvaṃ vadasi ciddevī nīrasā madhurā katham /
āsvādayanti tāṃ nityaṃ rasikāḥ śaṅkarādayaḥ // NBs_18.3 //

yattvaṃ vadasi ciddevī niḥsparśā śītalā katham /
paśya tasyāḥ prasādena gataṃ tāpatrayaṃ mama // NBs_18.4 //

yattvaṃ vadasi ciddevī nirguṇā pāvanī katham /
tatpavitrīkṛtānpaśya kacadattaśukādikān // NBs_18.5 //

atha śiṣyaḥ pṛcchati
guro lākṣaṇikaireva kiṃ lakṣayasi lakṣaṇaiḥ /
lakṣaṇairlakṣaya svāmiṃstallakṣyaṃ lakṣyate yathā // NBs_18.6 //

atrottaram
lakṣye lakṣaṇavallakṣyamiha lakṣye na lakṣaṇam /
vilakṣaṇamidaṃ lakṣyaṃ lakṣaṇaivātra lakṣaṇam // NBs_18.7 //

payasyamalagambhīre śyāmikā bhrāntirūpiṇī /
brahmaṇyamalagambhīre'pyavidyā bhrāntirūpiṇī // NBs_18.8 //

[p. 509-]

śilāṣaṭkam
anantakoṭicandrāṇāṃ candrikābhiḥ kṛtā kimu /
āhlādarūpiṇī dṛṣṭā mayā dhenuḥ śilāmayī // NBs_19.1 //

na dhāvati na hantyeva na khādati pibatyapi /
svabhāvanirmalā seyaṃ hṛṣṭipuṣṭimatī sthitā // NBs_19.2 //

romarekhāsu vibhrāntāstasyā brahmāṇḍakoṭayaḥ /
aparyantā sthitā dhenuḥ sā kāśmīraśilāmayī // NBs_19.3 //

āyānti yānti dhāvanti nṛtyanti ca hasanti ca /
pratibimbā jīvarūpāstasyāḥ sā tu yathā sthitā // NBs_19.4 //

nīrasā'pi sudhāmiṣṭā nirguṇā'pi priyā satām /
nīrūpā'pyatikāntā sā mayā dṛṣṭā na tu śrutā // NBs_19.5 //

sravantīmamṛtaṃ nityaṃ jihvayā brahmavidyayā /
vatsaḥ śilāmayo bhūtvā piba dhenuṃ śilāmayīm // NBs_19.6 //

[p. 513-]

nidrāpañcakam
na santi yasyāṃ nidrāyāṃ jāgratsvapnasuṣuptayaḥ /
avasthātrayarūpiṇyaḥ sarvadvandvavivarjanāt // NBs_20.1 //

guṇātītatayā tatra tamoleśo na vidyate /
svayaṃprakāśarūpatvādaprakāśo'pi nāsti hi // NBs_20.2 //

yatprāptaye mahāpuṇyāstapasyanti tapasvinaḥ /
vicārayanti vidvāṃso vedāntavacanāni ca // NBs_20.3 //

sukhabhogaḥ phalaṃ nātra saivānandasvarūpiṇī /
puruṣārthasvarūpatvānna kālakṣeparūpiṇī // NBs_20.4 //

sulabhā śuddhabodhānāṃ durlabhā viṣayātmanām /
sahajā mādhavādīnāṃ sā nidrā tu mahāphalam // NBs_20.5 //

[p. 517-]

anubhavanavakam
svānandabodhagurubhirgurubhirniruktaṃ svānandabodhaghanameva mama svarūpam /
svānandabodhaghanayā kalayā kayā cit svānandabodhaghanameva mayā'nubhūtam // NBs_21.1 //

śraddhābhaktibhṛtāṃ viśeṣaviduṣāṃ śikṣāvatāṃ yogināṃ mithyāvastuni vastutāṃ vijahatāṃ tyāge gate gāḍhatām /
satye satyatayā sphuratyavirataṃ citte camatkāriṇi svairaṃ sphūrjati nirvikalpaparamānandasvarūpo hariḥ // NBs_21.2 //

tṛṣṇāṃ saṃhara saṃharendriyacayaṃ saṃhṛtya sarvāḥ kriyāś cetaḥ saṃhara saṃharānyadhiṣaṇāṃ khādapyaṇustvaṃ bhava /
antaḥ saṃpraviśātmadhāmani manāgāsādite tatpade sarvājñānakapāṭabhañjanapaṭurbhāvaḥ sthiraḥ sthāsyati // NBs_21.3 //

kiṃ māṃ pṛcchasi sādareṇa manasā sādho samādhikramaṃ nūnaṃ nirgatameva mohatimiraṃ jātaḥ prakāśo mahān /
ātmasnehaghanāṃ daśāmupagate bodhapradīpe mayi drāguḍḍīya patanti vṛttinivahā naṣṭuṃ pataṅgā iva // NBs_21.4 //

gāḍhaṃ vā'stu vilīnamastu na ghṛtaṃ sādho ghṛtatvādgataṃ caitanyasya camatkṛtiḥ kila tathā cittaṃ tadevādvayam /
tasmāccittalayasya sādhanamasau tattve tu sākṣātkṛte pratyāhārapariśramo'pi sa mayā saṃtyakta evādhunā // NBs_21.5 //

jāte vidvadanugraheṇa sahajānandāgame sādhakair audāsyena yathā yathā parihṛtaḥ kaṣṭaḥ sa yogodyamaḥ /
āścaryaṃ na manīṣitā'pi nibiḍā nidrā yatheyaṃ balād āyātyeva tathā tathā munimato gāḍhaḥ samādhikramaḥ // NBs_21.6 //

dhyānāmṛtārṇavanimagnasamastamūrttyā tanvyā dhiyā nigamite nigamāntatattve /
ālokiteṣvatha taṭasthadhiyā'khileṣu bhāveṣu bodhaghanatā sahajā'bhyupaiti // NBs_21.7 //

eṣā madhumatī vidyā sarvatra madhudarśanāt /
svaśarīrārkavṛkṣe'pi dṛṣṭaṃ yatpuṣkalaṃ madhu // NBs_21.8 //

viṣṇorme darśanaṃ bhūyādevamāsīnmanorathaḥ /
idānīṃ kṛpayā viṣṇoḥ sarvaṃ viṣṇumayaṃ jagat // NBs_21.9 //

[p. 528-]

vidvatprabhāvanavakam
abhāvo yatra bhāvānāṃ sa bhāvo yatra varṇitaḥ /
svabhāvasukhadaṃ tāta prabhāvanavakaṃ śṛṇu // NBs_22.1 //

ayaṃ vihāya kāmādīnkṣudrāndūragato muniḥ /
paśyatyapi kadācittānna cainaṃ prāpnuvanti te // NBs_22.2 //

na yānti nūnaṃ tajjñasya sammukhe dvaitadṛṣṭayaḥ /
duṣṭā duṣṭatayā jñātā darśayanti mukhaṃ katham // NBs_22.3 //

māyā māyeti vijñātā sarvākāravikāriṇī /
gatā kutrāpyanāvṛtyai saṃsthito nirmalo muniḥ // NBs_22.4 //

nirjitā viṣayā nūnaṃ capeṭābhiśca tāḍitāḥ /
nopasarpanti te tasmādasmāneṣa haniṣyati // NBs_22.5 //

tṛṣṇāṃ vihāya tucchebhyo munirniḥśalyatāṃ gataḥ /
svarasāyanatṛptātmā dinānudinamedhate // NBs_22.6 //

pūrvāṃ māṃ vallabhāṃ tyaktvā ramate vidyayā'dhunā /
ityavidyā lajjiteva nāyāti mama saṃmukham // NBs_22.7 //

brahma vaktuṃ na jānāti yathā'tyantajaḍo janaḥ /
tathaivātyantabodhātmā brahma vaktuṃ na budhyate // NBs_22.8 //

nūnamālasyadoṣo hi śakrasyāpi śriyaṃ haret /
yathā yathā'laso jñānī vardhate'sau tathā tathā // NBs_22.9 //

[p. 534-]

nirvāṇadaśakam
na śakyaṃ vaktumevedaṃ tathāpi kṛpayā tava /
kayā citkalayā vatsa nirvāṇadaśakaṃ bruve // NBs_23.1 //

mohanidrā na tatrāsti tenāyaṃ jāgaro mahān /
bhāvādayo na bhāsante tenāyaṃ naiva jāgaraḥ // NBs_23.2 //

apūrvaṃ bhāsate vastu tena svapno'yamuttamaḥ /
dṛśyaṃ na bhāsate tatra tena svapno na caiva saḥ // NBs_23.3 //

abhāvātsā padārthānāṃ suṣutiḥ sukharūpiṇī /
na jāḍyaṃ na tamastatra suṣuptirapi naiva sā // NBs_23.4 //

avasthātrayanirmuktaṃ turīyamiti kīrtitam /
naivaikadvitrivijñānaṃ turīyaṃ kimapekṣayā // NBs_23.5 //

jīvasyaitannijaṃ rūpaṃ tena jīvo'yamucyate /
jīvaceṣṭā na tatrāsti tena nirjīvatā sphuṭā // NBs_23.6 //

saccidānandarūpatvādbrahma cennāpi tadbhavet /
yo veda sa tu na brūte yo na veda girā'sya kim // NBs_23.7 //

tasmācchrutiḥ prāha satyamavāṅmanasagocaram /
yathā'nubhūtaṃ munibhistathaivedaṃ na saṃśayaḥ // NBs_23.8 //

etadantaḥ samāmnāya etadantā tapasvitā /
upadeśo'pyetadanta etadantā vivekitā // NBs_23.9 //

śrotavyaṃ śrutivākyena sarvaṃ brahma tvayā śrutam /
bhavitavyaṃ yadi brahma tarhi brahmaiva bhūyatām // NBs_23.10 //

[p. 540-]

bodhadīpapañcakam
nādhārapātramādatte na ca tailamapekṣate /
na vartikāmāśrayate na dhatte kajjalaṃ manāk // NBs_24.1 //

na tāpakarttā kasyāpi vāyunā na ca kampate /
na vināśamavāpnoti tamaḥ sarvaṃ nihanti ca // NBs_24.2 //

ekarūpāḥ prakāśante sarve bhāvā yadarciṣā /
yadagre na prakāśeta cchāyā māyāsvarūpiṇī // NBs_24.3 //

yaścakṣuṣāmaviṣayo rūpākāravivarjitaḥ /
manaso'pyaprakāśyaśca rūpākāraprakāśakaḥ // NBs_24.4 //

kadācitkvacidevāsau tāta kenāpi hetunā /
pravartate bodhadīpaḥ satāṃ hṛdayamandire // NBs_24.5 //

[p. 545-]

upadeśaṣoḍaśī
yuktyaiva vṛttibhiḥ pūrṇaṃ riktīkuru manoghaṭam /
na kaścidbhavitā tāta brahmaṇā pūraṇe śramaḥ // NBs_25.1 //

tyaja cintāṃ mahābuddhe bhaja niścintatāsukham /
tvayā'rjitāmimāṃ cintāṃ vada ko'nyaḥ parityajet // NBs_25.2 //

cintanīyaṃ tvayā vastu cintārogasya bheṣajam /
athavā tāta cintā''khyaṃ rogameva parityaja // NBs_25.3 //

vardhitā vardhate cintā tyaktā naśyati sattvaram /
īdṛśenāpi rogeṇa durdhiyo maraṇaṃ gatāḥ // NBs_25.4 //

karkaśā kalahā kṛtyā vandhyā nityamamaṅgalā /
tyajyatāṃ kāmanā caṇḍī bhujyatāṃ muktisundarī // NBs_25.5 //

janaiḥ paṇḍita ityuktaḥ prāpnoṣi paramaṃ sukham /
manasā karmaṇā vācā bhava paṇḍita eva tat // NBs_25.6 //

nityameva sphuradrūpo nanu tvaṃ citsvarūpataḥ /
sphūrttimūrttestavaiveyaṃ kācitsphūrttiridaṃ jagat // NBs_25.7 //

bhāsvato mama bhāmātramiti jñāte bhrame gate /
kva dvitīyaṃ kva saṃsāraḥ kva māyā tatkṛtaṃ kimu // NBs_25.8 //

jñatvaṃ kartṛtvabhoktṛtve jaḍacaitanyadṛṣṭayaḥ /
sphuraṇāni svakīyāni maṇirbhūtvā vilokaya // NBs_25.9 //

parasparamavijñātā jāgratsvapnasuptayaḥ /
tvayā tisraḥ striyo bhuktāsturīyāṃ sundarīṃ bhaja // NBs_25.10 //

jāgratsvapnasuṣuptāni punastāni tvamīkṣase /
turīyaṃ tava dhāmaiva na tatkimiti paśyasi // NBs_25.11 //

mā dhāva sukhahetostvaṃ dhāvatāṃ na sukhaṃ sakhe /
sukharūpe nije rūpe sukhaṃ tiṣṭha sukhī bhava // NBs_25.12 //

atra ślokāḥ |
varayogyā'si kalyāṇi na sthāsyasi varaṃ vinā /
varaṇīyo varastādṛgyo bhavedajarāmaraḥ // NBs_25.13 //

na śṛṇoṣi varaṃ yāvattāvatte kampate manaḥ /
paścānmahotsavairbhadre svāminaṃ tvaṃ variṣyasi // NBs_25.14 //

pareṇa puruṣeṇādya ramasva vacanānmama /
sakhi paścātsvataścittaṃ kuru yatrādhikaṃ sukham // NBs_25.15 //

yātaṃ dinaṃ na punareti navaṃ vayaste lajjāṃ vihāya bhaja taṃ ramaṇīyarūpam /
bāle paraḥ puruṣa eṣa yadā sametaḥ svargeṇa kiṃ kimu tadā nṛsukhena vā te // NBs_25.16 //

[p. 559-]

brahmacarcāviṃśatiḥ
arcālakṣā'dhikā proktā carcaiva paramātmanaḥ /
ataḥ śiṣyaprabodhāya brahmacarcā nirūpyate // NBs_26.1 //

ādhāraḥ sarvabhūtānāṃ tasyādhāro na kaścana /
nirādhārasvarūpaṃ cennāsti brahma tadā kvacit // NBs_26.2 //

adhiṣṭhānaṃ vinā kāryaṃ na tiṣṭhati kadācana /
sarvādhiṣṭhānarūpaṃ hi kathaṃ brahma na kutracit // NBs_26.3 //

sarvasmāttatpṛthagbrahma tviti vaktuṃ na śakyate /
yadātmakamidaṃ sarvaṃ sarvasmāttatpṛthakkatham // NBs_26.4 //

sarvasmādapṛthagbrahma vaktumityapi nārhasi /
sarvasmātpṛthagevedamanubhūtaṃ maharṣibhiḥ // NBs_26.5 //

ātmarūpamidaṃ vācyamiti tarkastvayā kṛtaḥ /
anātmarūpaṃ kiṃ nvasti svātmarūpaṃ yatastvidam // NBs_26.6 //

jñānasya brahma viṣaya iti vaktuṃ na śakyate /
jñānasvarūpaṃ tadbrahma jñānasya viṣayaḥ katham // NBs_26.7 //

jñānasvarūpamevāstu brahmeti yadi manyase /
jñeyameva na yatrāsti jñānatvaṃ tasya kīdṛśam // NBs_26.8 //

jñātṛsvarūpamevāstu brahmeti yadi kalpyate /
svayaṃprakāśarūpe hi jñānasyāśrayatā katham // NBs_26.9 //

sarvarūpamidaṃ brahma vaktuṃ kaḥ śaknuyāditi /
sadaikarūpamevedaṃ yataḥ śāśvatamucyate // NBs_26.10 //

ekarūpamidaṃ brahma na vaktumiti śakyate /
nirguṇaṃ tatparaṃ brahma syādekatvaṃ yato guṇaḥ // NBs_26.11 //

nirguṇaṃ tatparaṃ brahma nūnametadasāṃpratam /
anantenaiva gīyante hyanantā eva tadguṇāḥ // NBs_26.12 //

brahma nāstīti ko brūyādbhātīdaṃ yasya sattvataḥ /
tarhyasti brahmetyapi no nātaḥ sattā pṛthagyataḥ // NBs_26.13 //

asvarūpamidaṃ brahma vidvāniti kathaṃ vadet /
svasvarūpamidaṃ brahma pratyakṣamanubhūyate // NBs_26.14 //

svasvarūpamidaṃ brahma cedityapyayathātatham /
tatra ko nu svaśabdārtho yatsvarūpamidaṃ bhavet // NBs_26.15 //

paravyāvarttakaṃ svatvamiti cettarhi tadvada /
yatra svaparabhāvo na brahma kiṃ tatra nāsti hi // NBs_26.16 //

ahameva paraṃ brahma brahmāhamiti ca śruteḥ /
kathaṃ bhavedahaṃ brahmāhantā yatra na vidyate // NBs_26.17 //

tvameva tatparaṃ brahma tvaṃ brahmeti śrutirjagau /
tvameva tatkathaṃ brahma tvaṃtā yatra na varttate // NBs_26.18 //

tadbrahmeti śrutervaktuṃ tadbrahmeti na śakyate /
atyantāvyavadhāne hi parokṣamiva tatkatham // NBs_26.19 //

naṣṭāyāṃ mohanidrāyāṃ galite mānase muneḥ /
yacchiṣṭaṃ tatparaṃ brahma manovācāmagocaram // NBs_26.20 //

carcituṃ yogyayā bhūyastvanayā carcayā budhāḥ /
carcayantu paraṃ brahma tuṣyantu ca ramantu ca // NBs_26.21 //

[p. 572-]

svecchācāracatuṣṭayī
śrotavyā śrīmatā sādho nūnamekāgracetasā /
paramārthasya sarvasvaṃ svecchācāracatuṣṭayī // NBs_27.1 //

nijaṃ patiṃ parityajya gṛhasthaiva prapañcatī /
patyā pareṇa ramate caturākhyā'abhicāriṇī // NBs_27.2 //

ahaṅkāraṃ pṛthakkṛtya turyabuddhirdine dine /
patyā pareṇa ramate puṃścalī parasaṅginī // NBs_27.3 //

paścāttu strījitaḥ so'pi pratikartumanīśvaraḥ /
asyāḥ sambhogavelāyāṃ gṛhaṃ santyajya gacchati // NBs_27.4 //

īdṛśe vyavahāre tu dāmpatyaṃ vada kīdṛśam /
dinaiḥ katipayaireva svechācāraḥ pravarttate // NBs_27.5 //

svānubhavānāṃ satyapi bādhitāhankāre samādhibhaṅgo nāstītyarthaḥ // NBs_27.6 //

[p. 577-]

ahaṃkārasyābādhakatvapradarśanatrayī
bhitticitrakṛtaṃ sarpaṃ dṛṣṭvā bālaḥ palāyate /
kenacidbālakenoktaṃ citrasarpo'yamityuta // NBs_28.1 //

tataḥ prabhṛtyasau vidvāṃstenaiva saha khelati /
tathā''tmasthamahaṃkāraṃ śrutvā mūḍhaḥ palāyate // NBs_28.2 //

tatra sadguruṇā proktaṃ cidevāstīha netarat /
tataḥ prabhṛtyasau vidvāṃstenaiva saha khelati // NBs_28.3 //

[p. 579-]

praśnottaramuktāphaladvayam
tatra viṣayavāsanovāca |
ahikrīḍā na karttavyā karttavyaṃ nātmacintanam /
aho jīva mahāmūḍha maraṇaṃ te bhaviṣyati // NBs_29.1 //

sa jīva uvāca |
ahinānena ye daṣṭā amaratvaṃ gatā hi te /
asyā'mṛtamayī daṃṣṭrā tatkrīḍāmyamunā'hinā // NBs_29.2 //

[p. 581-]

praśnottaracamatkāratrayī
yathāpūrvaṃ na khelanti yathāpūrvaṃ hasanti na /
kaiścitkāmādayaḥ pṛṣṭāḥ bhavantaḥ kiṃ hataprabhāḥ // NBs_30.1 //

kāmādaya ūcuḥ |
asmānpuṣṇāti yā nityaṃ sā'smākaṃ jananī mṛtā /
sukhalubdhena pitrā naḥ kācidanyā kṛtā vadhūḥ // NBs_30.2 //

asmāndviṣyati sā nityaṃ na puṣṇāti kadācana /
dinaiḥ katipayaireva gṛhatyāgo bhaviṣyati // NBs_30.3 //

[p. 583-]

stanapānalīlāṣṭakam
śrīgururuvāca |
upamātā ca mātā ca bāla mātṛdvayaṃ hi te /
upamātuḥ stanarasaḥ kaṭvamlamadhutiktakaḥ // NBs_31.1 //

jarāmaraṇasaṃsargī citradvaitarasātmakaḥ /
nijamātā tava tu yā tanmāhātmyaṃ vadāmyaham // NBs_31.2 //

saiva mātā pitā saiva jagatāmīśvarī ca sā /
sā gatiḥ sā paraṃ tattvaṃ tatparaṃ nāsti kiñcana // NBs_31.3 //

upamātā kujātiste mātā tava sujātikā /
tāṃ kujātiṃ parityajya sujātiṃ mātaraṃ śraya // NBs_31.4 //

nijamātusstanarasastvadvaitāmṛtavarṣaṇaḥ /
janmarogajarādhvaṃsī sakṛtpīto'pi mṛtyujit // NBs_31.5 //

na jñātaṃ mūḍhabhāvena pūrvamantarametayoḥ /
idānīmantaraṃ jñātvā nijamātusstanaṃ piba // NBs_31.6 //

tvayā stane parityakte sā vidīrya mriyeta cet /
naśyetkujātisaṃsargo hitameva tadā bhavet // NBs_31.7 //

māyābrahmamayastāta kimarthaṃ varṇasaṃkaraḥ /
māyāmeva parityajya śuddhabrahmamayo bhava // NBs_31.8 //

[p. 591-]

āścaryacatuṣṭayī
andhaḥ paśyati sarvaṃ ca paṅguryāti purātpuram /
jaḍaḥ kāryāṇi kurute nīraso rasamaśnute // NBs_32.1 //

niścetā niścinotyantaṃ virakto bhogamañcati /
sarvasparśavihīno'pi brahmasaṃsparśamaśnute // NBs_32.2 //

sarvāhārī nirāhāramudare dhārayatyayam /
mugdho bhunakti pāṇḍityaṃ siddhāntaṃ vakti maunavān // NBs_32.3 //

nirvairo jayamāpnoti niṣkāmaḥ pūrṇakāmatām /
supto jāgartti vijñānī mṛto'pyamṛtamaśnute // NBs_32.4 //

[p. 596-]

turīyatulasīpatrapūjā turīyatulasīpatrairviṣṇupūjā nirūpyate / premapradhānabhāvena śṛṅgārarasarūpiṇī// NBs_33.1 //

tatra gopīvākyam
dṛṣṭyā mayā madhurayā kalito'dhunā'yaṃ yatkāminījanamanoharaṇo mukundaḥ /
taṃ cintayāmi hṛdaye na sukhaṃ gṛhe'smiṃs tasminvane bhavatu tena sahaiva vāsaḥ // NBs_33.2 //

gopālikā'smi caturā na ca me manīṣā dehaśritā vividhagorasavāsanā me /
kimvā vidheyamiti cintayatī sthitā'haṃ tāvadbalānmilita eva mayā mukundaḥ // NBs_33.3 //

ekākinī bata gatā'smi vane niśīthe kuñje nilīya ramaṇasya raso gṛhītaḥ /
citraṃ bhajāmi kalayāmi na tatra hetuṃ sarvāḥ prasannavadanā yadimā vayasyāḥ // NBs_33.4 //

kiṃ varṇayāmi purataḥ kila kasya varṇyaṃ kiṃ varṇitena sakhi varṇayituṃ na śakyam /
aṅgāni me vigalitāni sahaiva nīvyā daṣṭe'dhare ratirase ratināyakena // NBs_33.5 //

nanvetadeva sukṛtaṃ phalitaṃ madīyaṃ yatkāminīṣu rasalaṃpaṭa eṣa kṛṣṇaḥ /
lakṣmīpateritarathā na bhavedakasmād asmāsu gopavanitāsu kathāprasaṅgaḥ // NBs_33.6 //

turīyatulasīpatrairvanamālī supūjitaḥ /
asminvane mahāmiṣṭaṃ yatphalaṃ tatprayacchati // NBs_33.7 //

[p. 608-]

hetumālāhīrāvalī
śrutiprāmāṇyasiddhe'rthe hetubhiḥ kiṃ tathāpi hi /
apūrvaracanātmatvādalaṅkāro mahānyataḥ // NBs_34.1 //

janma nāmāsataḥ sattā jātasākṣātkṛtirmuniḥ /
sadrūpatāmeva gatastena janma na vidyate // NBs_34.2 //

prāptavānamṛtaṃ brahma jātasākṣātkṛtirmuniḥ /
amṛtaṃ yena saṃprāptaṃ sa mṛtatvaṃ kathaṃ vrajet // NBs_34.3 //

mṛtiḥ śarīrasaṃtyāgo jātasākṣātkṛtirmuniḥ /
śarīraṃ tyaktavānpūrvaṃ mṛtasya maraṇaṃ kimu // NBs_34.4 //

ahantayā sahaivāyaṃ jātasākṣātkṛtirmuniḥ /
karttṛtvamatyajattasmātkarmabhirna sa lipyate // NBs_34.5 //

svayameva pavitrātmā jātasākṣātkṛtirmuniḥ /
na ca puṇyaiḥ pavitro'sau tena puṇyairna lipyate // NBs_34.6 //

atyantaśuddharūpo'sau jātasākṣātkṛtirmuniḥ /
tatkaroti pavitraṃ yattena pāpairna lipyate // NBs_34.7 //

sahajānandarūpatvājjātasākṣātkṛtirmuniḥ /
yena hṛṣyati tannāsti tasmādeṣa na hṛṣyati // NBs_34.8 //

nāpakarttuṃ kṣamaḥ kaścijjātasākṣātkṛterbhavet /
apakartturabhāvena sa tu na dveṣṭi kaṃcana // NBs_34.9 //

aprāpyamavaśiṣṭaṃ kiṃ jātasākṣātkṛtermuneḥ /
hānirnāsti tato hetorna śocati kadācana // NBs_34.10 //

kenāpyeṣa prakāreṇa jātasākṣātkṛtirmuniḥ /
brahma sarvātmakaṃ prāpya na kāṅkṣati kimapyuta // NBs_34.11 //

na hyanyo balavānkaścijjātasākṣātkṛterbhavet /
yasmādbibheti tannāsti tasmādeṣa bibheti na // NBs_34.12 //

yadasya kāryaṃ paramaṃ jātasākṣātkṛterbhavet /
tatsarvameva saṃsiddhaṃ na tasmātsa viṣīdati // NBs_34.13 //

mānyastu padmajādīnāṃ jātasākṣātkṛtirmuniḥ /
mānito yadi lokena sa tu mānaṃ na vindati // NBs_34.14 //

mānya eva surendrāṇāṃ jātasākṣātkṛtirmuniḥ /
na mānito yadi janairapamānaṃ na vindati // NBs_34.15 //

upakārāpakārau hi jātasākṣātkṛtermuneḥ /
śakyau na kenacitkartuṃ tulyo mitrāripakṣayoḥ // NBs_34.16 //

guṇadoṣadaśā'tītaṃ jātasākṣātkṛtirmuniḥ /
prāptavānparamaṃ dhāma tulyanindāstutirhi saḥ // NBs_34.17 //

gehādimamatā nāsti jātasākṣātkṛtermuneḥ /
tenāniketa ityukto yatrasāyaṃgṛho muniḥ // NBs_34.18 //

aprāptaṃ prāptavānbodhaṃ jātasākṣātkṛtirmuniḥ /
sa tu na kṣīyate tena niryogakṣema ātmavān // NBs_34.19 //

samo yadyapi sarvatra jātasākṣātkṛtirmuniḥ /
tathāpi tatstāvakasya mama stutiphalaṃ mahat // NBs_34.20 //

hetumālāmayī dhāryā kaṇṭhe hīrāvalī budhaiḥ /
apūrvaracanātmatvādalaṅkāro mahānyataḥ // NBs_34.21 //

[p. 618-]

kaivalyakuñcikā
kaivalyakuñcikāṃ tāta tvaṃ samyagavadhāraya /
udghāṭaya kapāṭaṃ ca bodharatnaṃ kare kuru // NBs_35.1 //

dṛṣṭyā śrutyā'nubhūtyā vā yo yo bhāvaḥ parisphuret /
taṃ bhāvamavilambena pañcadhā śakalīkuru // NBs_35.2 //

asti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcakam /
ādyaṃ trayaṃ brahmarūpaṃ māyārūpaṃ tato dvayam // NBs_35.3 //

nāmarūpe tu naiva stastatra hetuṃ vadāmyaham /
nāma tu vyavahārārthaṃ kalpitaṃ na tu vāstavam // NBs_35.4 //

ghaṭo na gho nāpi ca ṭastāvubhau yatkhamāśritau /
ghaḥ kaṇṭhyaṣṭaśca mūrdhanyastāvubhāvapi naikadā // NBs_35.5 //

evaṃ nāmāni sarvāṇi rūpamaṅga vicāraya /
ghaṭastu pṛthivīrūpaṃ sā jaḍā jalarūpiṇī // NBs_35.6 //

tejaso jalamutpannaṃ tadvāyoḥ sa ca khodbhavaḥ /
khādi sarvamahaṅkārātsa ca prakṛtisambhavaḥ // NBs_35.7 //

guṇātmā prakṛtirmāyā māyāmayyeva nāsti sā /
nāmarūpe tato na sto'thāstītyādi vicāraya // NBs_35.8 //

asti sattā bhāti cicca priyamānandalakṣaṇam /
saccidānandarūpaṃ tatkaivalyamavaśiṣyate // NBs_35.9 //

samādhistatra karttavyo hyayamarthānuvedhitaḥ /
atha śabdānuviddhaṃ tu samādhiṃ kathayāmi te // NBs_35.10 //

nitya evāsmi śuddho'smi cidrūpo'smi nirantaraḥ /
sahajānandarūpo'smi na me māyā na me malaḥ // NBs_35.11 //

asminnasati sattā hi cidrūpeṇa mayārpitā /
upasaṃhṛtya sattāṃ tāṃ svasattāyāmahaṃ sthitaḥ // NBs_35.12 //

vikṛtyā vikṛtirnāhaṃ prakṛtyā prakṛtirna ca /
tathāpi jātaṃ mayi cettarhi jātamajātavat // NBs_35.13 //

upasaṃhara viśvātmanniti yāvadvadāmyaham /
upasaṃhṛtamevedaṃ dṛśyate naiva tiṣṭhati // NBs_35.14 //

ityādyupaniṣadvākyapadatātparyacintayā /
śabdānuviddhanāmā hi samādhirjāyate muneḥ // NBs_35.15 //

arthānuvedhitastūktastataḥ śabdānuvedhitaḥ /
tāvubhau samyagabhyasya viśenniranuvedhitam // NBs_35.16 //

śarkarādvitayaṃ dhṛtvā praṇavo likhyate yathā /
samādhidvitayaṃ dhṛtvā praṇavārtho'pi likhyatām // NBs_35.17 //

paṭoḥ praṇavalekheṣu te hi nāvaśyake yathā /
samādhidvitayaṃ tadvatpraṇavārthapaṭorapi // NBs_35.18 //

nirvikalpasamādhāne niṣṭhā sā bodhayoginaḥ /
kapāṭoddhāṭane heturiyaṃ kaivalyakuñcikā // NBs_35.19 //

rahasyaṃ hi rahasyānāṃ nidhīnāṃ paramo nidhiḥ /
yuktīnāṃ paramā yuktiriyaṃ kaivalyakuñcikā // NBs_35.20 //

vasiṣṭhavyāsapaddhatyā śaṅkarācāryamārgataḥ /
sā punaḥ śaṅkarācāryaiḥ karuṇārasanirbharaiḥ // NBs_35.21 //

arpitānandabodhebhyastakrameṇa budhairdhṛtā /
avadhāryā viśeṣaṇa seyaṃ kaivalyakuñcikā // NBs_35.22 //

[p. 631-]

buddhipraśaṃsā
vyavahārasya sarvasya buddhirmūlaṃ yathā bhavet /
tadvattu paramārthasya nidānaṃ buddhireva hi // NBs_36.1 //

yadbuddhamapyabuddhaṃ tadbuddhyā buddhaṃ na cettadā /
buddhyā buddhaṃ tu yadbuddhaṃ tannābuddhaṃ kadāpi ca // NBs_36.2 //

buddhyā na buddho yo bodho dvaitabodhabudhairapi /
buddhyā buddhamimaṃ viddhi buddhisākṣitayā budhaiḥ // NBs_36.3 //

na buddhamapi yadbuddhaṃ yacca buddhamabuddhavat /
buddhābuddhasamaṃ buddhyā buddhvābuddhavilakṣaṇam // NBs_36.4 //

[p. 634-]

raṅgalīlātrayī
rañjitaṃ rañjanaiścitraiścitraṃ jātaṃ hṛdambaram /
raṅge nirañjane kṣiptaṃ raṅgaṃ prāptaṃ nirañjanam // NBs_37.1 //

raṅgaṃ nirañjanaṃ prāptamidānīṃ tu hṛdambaram /
rañjitaṃ rañjanaiścitrairapi raṅgaṃ bibharti na // NBs_37.2 //

raṅgalīlādvayīmetāṃ tāta citte'vadhāraya /
raṅgaṃ parīkṣaya dhiyā sāñjanaṃ ca nirañjanam // NBs_37.3 //

[p. 636-]

candrikācandracamatkāracatuṣṭayī
acandre candrikā nāsti na candraścandrikāṃ vinā /
candrikācandrasaṃyogaḥ kathaṃ vā vinivāryatām // NBs_38.1 //

vismṛtyā candrikā nāptā smṛtyā''pteva tu candrikā /
candrikācandratādātmyaṃ kenāho vinivāritam // NBs_38.2 //

tvayā'nubhūtamevāsti candrikācandrakautukam /
dṛṣṭāntadarśanāyāṅga punastatprakaṭīkṛtam // NBs_38.3 //

tāvatī candrikā proktā yāvāneva hi candramāḥ /
anādyantastu candro'yamanādyantā'sya candrikā // NBs_38.4 //

[p. 639-]

adbhutaśiraśchedapañcakam
tattadvicāravairāgyādvariṣṭhā viśvavismṛtiḥ /
chedyasya śirasaśchedaḥ pratyaṅgacchedanādvaraḥ // NBs_39.1 //

pratyaṅgacchedane'pyasya cchedyameva śiro yadi /
prathamaṃ tacchiraśchindhi vṛthā kiṃ ceṣṭayā'nyayā // NBs_39.2 //

dayāśīlā hi munayo muneḥ sā'pi dayālutā /
yacchinatti manaḥśīrṣaṃ vinā'ṅgacchedavedanām // NBs_39.3 //

sadyo mama śiraśchindhi māmityāha mano mama /
mayā soḍhuṃ na śakyante pratyaṅgacchedadurdaśāḥ // NBs_39.4 //

asaṅkhyāścittajā bhāvāḥ śakyāśchettuṃ kramātkatham /
cittametatsamācchinnamata eva mayā mune // NBs_39.5 //

[p. 644-]

jātasākṣātkāraṃ śiṣyaṃ prati śrīguroḥ praśnāmṛtam |
nityānubhūtamapi yannānubhūtatvamāgatam /
anubhūtirasasparśairanubhūtaṃ paraṃ padam // NBs_40.1 //

pratyakṣalakṣaṇaireva parāgvṛttivilakṣaṇaiḥ /
sākṣātkṛtaḥ śivaḥ sākṣātsaccidānandalakṣaṇaiḥ // NBs_40.2 //

yaśodāgītamadhurairmṛduvedāntabhāṣitaiḥ /
lālitaḥ prāpito nidrāṃ mukunda iva modase // NBs_40.3 //

navanītarasagrāsaiścamatkāraiḥ svasaṃvidām /
antarāpyāyito bālamukunda iva khelasi // NBs_40.4 //

svātmani pralayaṃ nītvā dṛśyamekākitāṃ gataḥ /
kiṃ nṛtyasi nijānande mahādeva ivātmani // NBs_40.5 //

sāyaṅkāle samādhyākhye snigdhāṃ sarvāṅgasundarīm /
nijaśaktimumāṃ paśyanmaheśa iva nṛtyasi // NBs_40.6 //

dṛśyaṃ nipīya garalaṃ pācayitvā tadātmani /
mṛttyuñjayapadaṃ prāptaḥ kiṃ hṛṣyasi haro yathā // NBs_40.7 //

yathā saṃmukhatāṃ nītvā mukure mukhamīkṣitam /
akhaṇḍavṛttau ca tathā svarūpaṃ kiṃ vilokitam // NBs_40.8 //

bahirantarhariṃ paśyanmāyāṃ paśyañjaganmayīm /
vismayaṃ paramaṃ yāsi mārkaṇḍeya ivātmani // NBs_40.9 //

[p. 650-]

śiṣyaprativacanam
śrīguro sānubhāvānāṃ karuṇāpūrṇacetasām /
śrīmatāṃ kṛpayā nūnamasmākaṃ kimu durlabham // NBs_41.1 //

[p. 651-]

caryācatuṣṭayī
jātyā yadyapi gaurameva vadanaṃ rūpasya nāsti kṣatistatkiṃ kajjalakālimā mukhatale saṃlāpanīyo budhaiḥ /
astu brahmavidaḥ kṛtairapi na tairduṣkarmabhiścetkṣatiḥ kiṃ kāmādikadarthitā varamaho niḥsaṅgasaukhyaṃ varam // NBs_42.1 //

vidyaivādhigatā sadā'mṛtamayī vidyāvatā tatsukhaṃ stheyaṃ vartmani saṅgadoṣarahite saṅgaḥ punaḥ kīdṛśaḥ /
kiṃ bhūṣā'sya varā sthitiḥ stutimayī sā rājasiṃhāsane dvāri dvāri kapardikārthamaṭanaṃ kiṃ vā'sya rājño varam // NBs_42.2 //

śiṣṭācārapathaṃ vinā yadi bhavedātmaprabodho mahāṃstyājyastarhi tu sarvadaiva viduṣā varṇāśramāṇāṃ kramaḥ /
vartma jñasya vilakṣaṇaṃ yadi kṛtātkiṃ cākṛtātkarmaṇaḥ saṃgṛhṇātu janāṃstadā munijanastenāpi nāsya kṣatiḥ // NBs_42.3 //

datto'sāvṛṣabho jaḍaśca bharato maṅkiśca saṃvarttakaḥ karmabhraṣṭapathaṃ gatāḥ kathamamī cetpūrvapakṣastava /
sādho jāgaritānpratīdamuditaṃ paśyanti śṛṇvanti ye nidrāndhā na vilokayanti na punaḥ śṛṇvanti vācyā na te // NBs_42.4 //

[p. 656-]

jñānagaṅgātaraṅgonāśītikam
jñānagaṅgātaraṅgonāśītikaṃ śṛṇu sāṃpratam /
ekenāpyaṅgalagnena sarvapāpakṣayo bhavet // NBs_43.1 //

vāṅmayaṃ khaṃ hi sarvatra vāco mūkasya durlabhāḥ /
cinmayaṃ brahma sarvatra vidyāhīnasya durlabham // NBs_43.2 //

prācīmatha pratīcīṃ vā yatra kvacana gacchatu /
tamasā dṛśyate naiṣā brahmacidbhāskaro yathā // NBs_43.3 //

ākāśamaṇḍale śūnye yathā nakṣatramaṇḍalam /
cidbrahmamaṇḍale śūnye tathā saṃsāramaṇḍalam // NBs_43.4 //

jāgratsvarūpa evāyaṃ paśyantsvapnamayaṃ jagat /
suṣupta iva cidrūpe munesturyasthatā'dbhutā // NBs_43.5 //

mumukṣā dambhamātraṃ te na te tīvrā mumukṣutā /
tīvrā yadi mumukṣā syānna vilambo bhavediyān // NBs_43.6 //

abhūtkuhūmayaṃ viśvaṃ pakṣaḥ sa malino gataḥ /
idānīṃ nirmalaḥ pakṣo jātaṃ rākāmayaṃ jagat // NBs_43.7 //

na tiṣṭhati mano yatra goḥ śṛṅge sarṣapo yathā /
śailā iva samādhisthāstatraiva sthitimāgatāḥ // NBs_43.8 //

jalapravāha iva yā'navacchinnā svabhāvataḥ /
caturdaśadhiyāṃ dūre sā munermananasthitiḥ // NBs_43.9 //

paramātmapadabhraṣṭaḥ sa punaḥ paramātmatām /
yayā prāpnoti viśvātmā sā munermananasthitiḥ // NBs_43.10 //

pratibimbaṃ na gṛhṇāti nirmalo nikaṭasthitaḥ /
prapañcavañcane yuktiḥ sā munereva nāmuneḥ // NBs_43.11 //

apasarpantviti proktāḥ kṣaṇādapasarantyamī /
yadājñayā manobhāvāḥ sa vaśī kasya nādbhutaḥ // NBs_43.12 //

jāraṇātkālakūṭasya śambhorāśīviṣā vaśāḥ /
māraṇānmanasastadvanmunerindriyavṛttayaḥ // NBs_43.13 //

ahantāmamatātyāgaḥ karttuṃ yadi na śakyate /
ahantāmamatābhāvaḥ sarvatraiva vidhīyatām // NBs_43.14 //

varṇāśramavayoveṣādhyayanācārasundaraḥ /
vinā vicāravairāgyaiḥ paśureva na saṃśayaḥ // NBs_43.15 //

tīkṣṇe vicāravairāgye citte yasya nirantare /
sa paṇḍitaḥ kimetasya sādhanāntaraciṃttanaiḥ // NBs_43.16 //

vardhate mūlasekena mūlaśoṣeṇa śuṣyati /
bhasmasātkriyate vahnijvālayeti tarusthitiḥ // NBs_43.17 //

vardhate manasaḥ sekairmanaḥśoṣeṇa śuṣyati /
bhasmasātkriyate bodhajvālayeti bhavasthitiḥ // NBs_43.18 //

parapārasthitaṃ haṃsaṃ dvidheva pratibimbitam /
tathātmānaṃ vijānāti taṭasthaḥ satyadarśanaḥ // NBs_43.19 //

citramalpena kālena bodhabharjitacetasaḥ /
bharjitasyeva bījasya kāryasādhakatā gatā // NBs_43.20 //

paṅgavastu kṛtā eva dṛgādyā na calanti yat /
andhānapi kariṣyāmi na paśyanti yathā jagat // NBs_43.21 //

jānātu vā na jānātu brahma jīvasya jīvanam /
jānāti cetparo lābho na jānāti bhayaṃ mahat // NBs_43.22 //

brahmadhenoḥ svabhāvo'yaṃ devadhenorvilakṣaṇaḥ /
bhoktaiva taddugdhapānātsadyastadrūpatāṃ vrajet // NBs_43.23 //

yadi yoge kṛtā buddhiḥ saptamīṃ gaccha bhūmikām /
magnaścedgaccha pātālamiti nītividāṃ vacaḥ // NBs_43.24 //

madhyāhnabhāskaraṃ draṣṭuṃ sākṣādyadi tu na kṣamam /
paṭavyavahitaṃ paśyejjale vā pratibimbitam // NBs_43.25 //

tathā cinmātracaṇḍāṃśuṃ nirvikalpaṃ na cetkṣamaḥ /
sarvavyāpitayā paśyedantaryāmitayā'thavā // NBs_43.26 //

lakṣaṃ śarāḥ prayoktavyāḥ sūkṣme lakṣye'pi dhanvinā /
kadāciddaivasaṃyogādeko'pi tu lagiṣyati // NBs_43.27 //

sadaiva cetaso vṛttirdhyānābhyāse vidhīyatām /
kadācitkṛpayā śambhorakhaṇḍākāratā bhavet // NBs_43.28 //

brahmaṇo'pi brāhmaṇaḥ śreyānityāha dvābhyām |

līlāsindhoḥ kiyadiva hareḥ ṣoḍaśastrīsahastraṃ
niḥsaṃkhyātā vividharucinā yena bhuktāḥ striyastāḥ |
tādṛṅnītaḥ sa punaranayā bhāmayā vaśyabhāvaṃ /
samyagbhukto yadupatirataḥ satyabhāmaiva dhanyā // NBs_43.29 //

varttate brahma sarvatra brāhmaṇo labhyate kvacit /
samarghādbrahmaṇastasmānmahargho brāhmaṇo bhavet // NBs_43.30 //

parasaṅgasukhāsaktaṃ yogināṃ yoṣitāmiva /
vihāya lokasiddhāntaṃ ramate svamate manaḥ // NBs_43.31 //

toyarandhranirodhena bhāti pūrṇaṃ sarovaram /
vṛttirandhranirodhena pūrṇo bodhaḥ kimadbhutam // NBs_43.32 //

nirmūlā niṣkalā śuṣkā kadaryā bhogavāsanā /
tayā tirohitaḥ svāmī tṛṇeneva mahāgiriḥ // NBs_43.33 //

na deśakālau na vayo na yuktirna vidagdhatā /
yadaiva vāsanātyāgastava muktistadaiva hi // NBs_43.34 //

upāyaiḥ śodhite kṣetre nirmalaṃ bījamarpitam /
kiṃ citraṃ dhānyasampattau sa devo yadi varṣati // NBs_43.35 //

kṛtavākyavicārasya paramārthamabhīpsataḥ /
jñānaṃ gariṣṭhamajñānamajñānaṃ jñānamuttamam // NBs_43.36 //

vyākhyāsi vedāntagiro jayasi dvaitavādinaḥ /
nāntarviśasi tanmanye tatrāsti maraṇaṃ tava // NBs_43.37 //

mitreṇa kuśale pṛṣṭe pūrvāvasthāmanusmaran /
idānīṃ kuśalaṃ jātamiti hṛṣyati yogavit // NBs_43.38 //

karmaṭhaḥ kāñcanāliptaśūnyatāmraghaṭopamaḥ /
vidvāṃstu ratnasampūrṇahemakumbha ivottamaḥ // NBs_43.39 //

bhūruhatvāviśeṣe'pi dvayorantaramīdṛśam /
ikṣukāṇḍasamo vidvāndaṇḍakāṣṭhasamaḥ paśuḥ // NBs_43.40 //

viśāladṛṣṭau ramate na tvanyatra patirmama /
yena dṛṣṭirviśālā syātsa mantro mama dīyatām // NBs_43.41 //

pūjyo'yamiti vijñāya pūjitaḥ svāpito gṛhe /
na bhukto mūḍhayā svāmī kaścitpuruṣa ityayam // NBs_43.42 //

bhogayogyena veṣeṇa vyatītya śayane niśām /
priyasya bhogamaprāpya prātaḥ krandati kāminī // NBs_43.43 //

citrapatre kṛtā nārī vicitrā rūpasampadā /
dṛśyate tāvadevāho yāvannāyāti sundarī // NBs_43.44 //

cintāmaṇiṃ karādbhraṣṭaṃ mā śucaḥ prāha me guruḥ /
dinaiḥ katipayaireva punareva miliṣyati // NBs_43.45 //

karomi saṃśayaṃ yāvanmukundamukhadarśane /
āśvāsayati māṃ tāvatparamā devatā manaḥ // NBs_43.46 //

kandarpakoṭilāvaṇyaṃ satyamuktaṃ janārdane /
kandarpapramukhāḥ sarve tatprakāśe palāyitāḥ // NBs_43.47 //

aśru muktaṃ viyoginyā rādhayā melanāśayā /
tatraiva māyayā guptaḥ prāptaḥ prakaṭatāṃ hariḥ // NBs_43.48 //

saurabhyāya bhramantyeke madhu kāṅkṣanti cāpare /
na bhramanti na kāṅkṣanti madhumattā madhuvratāḥ // NBs_43.49 //

dhanaṃ prāpnoti kaṣṭena pradoṣe kāṣṭhabhārikaḥ /
sukhāsanastho vipulaṃ dhanaṃ ratnaparīkṣakaḥ // NBs_43.50 //

narttakī svāṅgabhaṅgena dhanaṃ prāpnoti vā na vā /
kulāṅganā kaṭākṣeṇa svaṃ vaśīkurute patim // NBs_43.51 //

tava buddhiprakāśo'yaṃ nikaṭāṃ muktimāha mām /
nūnaṃ nirvāṇasamaye dīpo dedīpyate bhṛśam // NBs_43.52 //

eke khananti vasudhāṃ tathā vikrayiṇaḥ pare /
gharṣayantyapare ratnaṃ bhogaṃ gṛhnāti bhāgyavān // NBs_43.53 //

eke takreṇa tuṣyanti dadhidugdhena cāpare /
tattvajñā naiva tuṣyanti navanītaghṛtaṃ vinā // NBs_43.54 //

yatra kvāpi svapāmīti jātā nidrālutā mama /
vistīrṇaṃ śayanaṃ prāptaṃ komalaṃ brahma nirmalam // NBs_43.55 //

dṛśyaṃ bodhena nirghṛṣṭaṃ taccidākāratāṃ gatam /
yatra yatraiva paśyāmi svaṃ rūpaṃ tatra dṛśyate // NBs_43.56 //

yadeko'pi jano gīrṇaḥ stuvantyajagaraṃ janāḥ /
māṃ na stuvanti kiṃ yena gīrṇā brahmāṇḍakoṭayaḥ // NBs_43.57 //

mayyasūyā na karttavyā bahu jalpāmi yadyapi /
brahmāsmīti vadāmyeva śrutirmāṃ nābhyasūyati // NBs_43.58 //

siṃhāsanaṃ samādhirme vedāntā mama vandinaḥ /
mārito mohanāmā'rirmama rājyamakaṇṭakam // NBs_43.59 //

dṛṣṭaṃ cidambaraṃ nāma mayā vistīrṇamambaram /
idaṃ jaḍāmbaraṃ śūnyamatyalpaṃ yadapekṣayā // NBs_43.60 //

īṣtamannaṃ kṣudhārttasya kṛpaṇasya dhanaṃ priyam /
tṛṣitasya jalaṃ tviṣṭaṃ caitanyaṃ mama vallabham // NBs_43.61 //

rasāyanaprasaṅgena gataṃ tāmramatāmratām /
tathā'smākamahaṅkāro nirahaṅkāratāṃ gataḥ // NBs_43.62 //

pūrvamāsīdahaṅkāro mama duḥkhasya kāraṇam /
ripuradya mṛto dṛṣṭaḥ paramānandakāraṇam // NBs_43.63 //

bhogepsūnāṃ sabhāmadhye bhoktā kānto yathā yuvā /
mumukṣuṇāṃ tathā madhye rājate paramārthavit // NBs_43.64 //

gṛhakāryaprasaktā'pi bhuktabhogeva kāminī /
manasaiva mano nūnamānandayati yogavit // NBs_43.65 //

munimānanditaṃ dṛṣṭvā grāmīṇo vakti taṃ muhuḥ /
tvayā yastu nidhiḥ prāptastaṃ pradarśaya māmapi // NBs_43.66 //

vañcakairviṣayaistāta vada ke ke na vañcitāḥ /
gurubhiḥ puruṣavyāghrairnūnamete'pi vañcitāḥ // NBs_43.67 //

śīrṣe ghaṭasahasrāmbhaḥ pātayantu jaḍā janāḥ /
maunamevāvalambeta śivaliṅgamivātmavit // NBs_43.68 //

savicārāstu guravo viraktā gurusattamāḥ /
vicāre'pi viraktā ye gurūṇāṃ guravo hi te // NBs_43.69 //

dustyajānviṣayānmūḍho jijñāsurapi muñcati /
vidāṃ tadrāgadoṣasya tyāge kimiva duṣkaram // NBs_43.70 //

jāyeta jātabodhānāmapi sāṃsārikī kathā /
jāgare samanuprāpte yathā svapnakathā nṛṇām // NBs_43.71 //

mohena vismṛte dṛśye suṣuptiranubhūyate /
bodhena vismṛte dṛśye turīyamavaśiṣyate // NBs_43.72 //

dṛśyaṃ cetsyādravirna syāttama ekaṃ tadā kila /
raviścetsyājjagacca syādvyavahārastadā kila // NBs_43.73 //

ravirasti jaganna syājjyotirekaṃ tadā kila /
iti lokasthitiḥ putra paramārthagatiṃ śṛṇu // NBs_43.74 //

nityo hi ravirasmākaṃ tasya nāśo na vidyate /
tamobhūte'pi sakale tamaḥsākṣī sadavyayaḥ // NBs_43.75 //

ravirasti jagannāsti samādhānavato muneḥ /
anena hetunā sādho jyotirekaṃ tadā kila // NBs_43.76 //

ravirasti jagaccāsti vyavahārāvalokinaḥ /
ravirnāsti jagannāsti tama ekaṃ tadā kila // NBs_43.77 //

prakāśyāpagame putra prakāśaḥ kiṃ prakāśayet /
prakāśyatvavināśe'pi prakāśatvamakhaṇḍitam // NBs_43.78 //

āyātu yātu vā bhānoḥ prakāśyaṃ nijahetubhiḥ /
na mama svaprakāśasya kiñcidāyāti gacchati // NBs_43.79 //

[p. 710-]

manomahimā
kiṃ baddhamasi muktaṃ vā manaḥ pṛccha mahāmune /
yadi baddhamiti brūyāttarhi baddho'syasaṃśayaḥ // NBs_44.1 //

kiṃcinmuktamiti brūyātkiṃcinmukto'si mohataḥ /
yadi muktamiti brūyāttarhi mukto'si mohataḥ // NBs_44.2 //

baddhena manasā baddho mukto muktena cetasā /
na baddho na ca mukto'yamiti vedāntanirṇayaḥ // NBs_44.3 //

sphuranti mahimāno ye yatra yatra jagattraye /
te sarve manaso dharmā mano hi mahimā''śrayam // NBs_44.4 //

aṇimā mahimā caiva laghimā garimā tathā /
prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ manaso guṇāḥ // NBs_44.5 //

mano dhanurmano maurvī mana eva dhanurdharaḥ /
mano lakṣyaṃ mano vedho mano viddhaṃ vimuktaye // NBs_44.6 //

mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
ito'dhikaṃ tu kiṃ vācyamadvaye tu sthitaṃ na tat // NBs_44.7 //

[p. 715-]

ciccaṇḍīpaśughātanam
cittāhaṃkṛtibuddhimānasamayairyuktaṃ caturbhiḥ padaiśchittvā'ntaḥkaraṇaṃ paśuṃ paraśunā bodhena tīkṣṇena yaḥ /
ciccaṇḍīcaraṇāmbujārcanamanuprāptaḥ prasādaṃ paraṃ kiñcitraṃ caraṇe luṭhanti rabhasāttasyākhilāḥ siddhayaḥ // NBs_45.1 //

[p. 717-]

jīvanmuktyaṣṭādaśī
saṃkalpabaddhaṃ saṃkalpādvimocyātmānamātmanā /
ātmanā''tmani santuṣṭaḥ svātmārāmaḥ svayaṃ hariḥ // NBs_46.1 //

svarūpameva kaivalyaṃ saṃsāraḥ śuddhamūrkhatā /
aticitrā gatiḥ putra jīvanmuktasya yā sthitiḥ // NBs_46.2 //

jīvanmuktisukhaprāptyai svīkṛtaṃ janma līlayā /
ātmanā nityamuktena na tu saṃsārakāmyayā // NBs_46.3 //

yadi na syādavidyā''khyamidaṃ kapaṭanāṭakam /
kathaṃ labheta viśvātmā jīvanmuktimahotsavam // NBs_46.4 //

advaitaṃ na sadehe'sti videhe dvaitamasti na /
jīvanmuktasya nānyasya dvaitādvaitamahotsavaḥ // NBs_46.5 //

sadehe na videhatvaṃ videhe na sadehatā /
sadehatvaṃ videhatvaṃ jīvanmukte pravarttate // NBs_46.6 //

sadehasya videhatvaṃ yadi na syāttadā vada /
janakasya sadehasya kathaṃ proktā videhatā // NBs_46.7 //

videhasya sadehatvaṃ yadi na syāttadā vada /
janakasya videhasya kathaṃ proktā sadehatā // NBs_46.8 //

vimuktirniścitā śāstre jīvanmuktiḥ suniścitā /
jīvanmuktatvamaprāpya na videhavimuktatā // NBs_46.9 //

jñānaṃ vinā na kaivalyaṃ na mṛto jñānavānbhavet /
jīvato jñānalābhaḥ syātsā jīvanmuktirakṣatā // NBs_46.10 //

jīvanmuktisukhaṃ svalpakālaṃ kiṃ tena cecchṛṇu /
brahmaloke virājante kathaṃ te sanakādayaḥ // NBs_46.11 //

tasmādīśvaralīleyaṃ kācidīśvararūpiṇī /
jīvanmuktirmahāmukteḥ saṃpradāyapravarttinī // NBs_46.12 //

yasyāṃ khelanti munayo nāradādyā nirantaram /
jñānibhiryā'nubhūtaiva sā jīvanmuktirakṣatā // NBs_46.13 //

cittavikṣepakarttāraṃ vihāraṃ tu vihāya ye /
sthitā nirvāṇaniṣṭhāyāṃ ta eva sanakādayaḥ // NBs_46.14 //

antarbodhamayā loke vyavahāraparā iva /
ye sthitā nijaniṣṭhāyāṃ ta eva janakādayaḥ // NBs_46.15 //

gṛhaṃ vāstu vanaṃ vā'stu yeṣāṃ niṣṭhā na vartate /
sanakādiṣu naivaite na ca te janakādiṣu // NBs_46.16 //

antaḥsārā hi guravaḥ svalpavācā'mṛtapradāḥ /
mandraṃ mandraṃ hi garjanti prāvṛṣeṇyāḥ payodharāḥ // NBs_46.17 //

sadaivādhyayanīyeyaṃ bhāvanīyā sadaiva hi /
jīvanmuktipadaprāptyai jīvanmukticaturdaśī // NBs_46.18 //

[p. 728-]

jñānigajagarjanam |
āyānti tatra vilasanti vasanti ca draguḍḍīya yānti ca kulāni vihaṅgamānām/
bhāvāstathā mayi samā viṣamā vicitrā devālayāgramiva kevalamasmi nityaḥ // NBs_47.1 //

unmajjya majjati jaganmayi daivayogāduccāvacā na gaṇitā api te taraṅgāḥ /
niṣṭhāṃ gataḥ svamahimanyacalapratiṣṭhe tiṣṭhāmi sāgara iva svarasādapāraḥ // NBs_47.2 //

janmādayo vanacarāḥ pravahantu kāmaṃ gharṣantu kumbhamabhito mayi vṛttināgāḥ /
asminyuge parayuge ca yugāntare vā tiṣṭhāmi niścalatayā girirājatulyaḥ // NBs_47.3 //

nīcairnipātitavimohamahīdharasya vindhyasya mūrdhani padaṃ vinidhāya samyak /
iṣṭāṃ diśaṃ pratigataḥ punarāgato na svacchandameva viharāmi tadasmyagastyaḥ // NBs_47.4 //

dṛṣṭo mayā'dya vigaladvadanaprasādaḥ kaścittṛtīyapadataḥ patitaḥ pṛthivyām /
tanme matiḥ samudiyāya parāvarajñā svargastu hanta narakādapi durvipākaḥ // NBs_47.5 //

āruhya tuṅgapadavīṃ patitādanāryānnārūḍha eva hi varaṃ prakṛtau sthito yaḥ /
aṅgāni haṃta kila tasya na cūrṇitāni khedo na cetasi na vā parihāsapīḍā // NBs_47.6 //

nāḍīṃ praviśya yadi jīvati bhītabhītaḥ prānte ca khādati mṛtiścirajīvanaṃ kim /
dehasvabhāvarahitaḥ paramātmabhāve tiṣṭhanmṛtiṃ jayati ceccirajīvanaṃ tat // NBs_47.7 //

ālokitāni ca matāni munīśvarāṇāmālokitāśca bahavo bahusiddhamārgāḥ /
adyāpi taṃ malinabhāvamapāsya dūraṃ siddhistu kiṃ na yadi sidhyati nityasiddhaḥ // NBs_47.8 //

aṅgaṃ prasārya patitaḥ khalu citsvarūpe nidrālutāṃ gata iti pravinaṣṭaceṣṭaḥ /
vindhyasya yojanaśatāyatikā śileva naiva hrasāmi na ca vṛddhimupaimi pūrṇaḥ // NBs_47.9 //

parilasati pitā me sarvalokasya rājā dhṛtimatibalaheturyauvanaṃ me navīnam /
iyamapi ca subuddhiḥ kācidūḍhā varāṅgī sukhamadhikamataḥ kiṃ matparo nāsti dhanyaḥ // NBs_47.10 //

samarasapadacintā'nantasantoṣavantaḥ kṣaṇasukhakaṇatṛṣṇātantumantarvimucya /
nijasukhanidhividyārājasiṃhāsanasthā vayamiha kalayāmaḥ kālamālambya deham // NBs_47.11 //

kati kati na hi jīvā devarājādayo'mī padapatanahatāśāḥ saṃsṛtau saṃsaranti /
gurupadamavalaṃbya brahmavidyātaristhā adhigataparapārāste vayaṃ dhanyadhanyāḥ // NBs_47.12 //

vyoma vyomacarairna liptamapi yattatsarvadā nīrasaṃ kṣīrābdhiḥ saraso'pi vṛddhimadhikāṃ labdhvā punarmuñcati /
hemādrirjanako mudāmapi mudāṃ naivāśrayo nīraso na kṣīṇo na ca naiva modarahito'haṃ tattulā nāsti me // NBs_47.13 //

sāyaṃ prātaranekaraṅgamapi tannānekaraṅgāśrayaṃ yāntyāyānti payāṃsi tatra na payorekhā'pi dṛṣṭā kvacit /
sajñānena mayā vigāhya tadaho dṛṣṭaṃ nabho nirmalam nīlaṃ nīlamiti prathaiva nabhaso mithyā nabhonīlimā // NBs_47.14 //

rūpye rūpyamatiḥ kṛtā kṛtadhiyā raṅge punardurdhiyā satyaṃ dvāvapi saṃsthitau nijadhiyā sve niścaye niścale /
ekasyaiva daridratā vyapagatā tasthau dvitīyastathā sañjāte krayavikrayavyayavidhau vyakto viśeṣastayoḥ // NBs_47.15 //

nimnā nūnamudanvataḥ sthitiriyaṃ kallolinī cetkṛtā vikṣiptena kutaścidāgatavatā vindhyāṭavīvāyunā /
tatkiṃ nāyamapāṃ nidhiḥ kimathavā sthānādasau cālitaḥ kintu pratyuta tādṛśo'pi mahimā vikhyāpito vāridheḥ // NBs_47.16 //

mādhuryaṃ ca payastvamāśritavatā tucche dadhitvāmlate rūpe saṃprati bibhratā tu payasā sarvaṃ yaśo hāritam /
graiveyatvamathāṅgadatvamatha ca kṣudratvamakṣudratāṃ paryāyairbhajataḥ svabhāmajahato hemnastu nāsti kṣatiḥ // NBs_47.17 //

na hi na hi caturāste yairna buddhaṃ viśuddhaṃ na hi na hi kṛtinaste ye na pāraṃ prayātāḥ /
na hi na hi tu kulīnā yairna tattvaṃ viviktaṃ na hi na hi munayaste yairdhṛtā lobhavārtā // NBs_47.18 //

he'haṃkṛte tava na kṛtyamihāsti kiñcillīnā bhava svamahimanyacalapratiṣṭhe /
cetastvamehi paramaṃ svasukhābdhimantaḥ soḍhuṃ na śaknuma imāstava duṣṭavṛttīḥ // NBs_47.19 //

āyānti naiva suta tatra manovikārā āyānti cediha vicāraya joṣamāsyam /
tvaṃ cāpi mandamiha sañcara muñca mohaṃ so'hampade sukhanidhau yadi te manīṣā // NBs_47.20 //

tīvraṃ tamaḥ samaya eṣa niśīthanāmā deśo'pi caurabahulaḥ śithilā ca bhittiḥ /
itthaṃ sthite nijadhanaṃ prati sāvadhāno jāgartti cedgṛhapatirviphalā hi caurāḥ // NBs_47.21 //

bhūpālakairniśitaśāstradharairudārairduṣṭaṃ mṛgaṃ śamayituṃ mṛgayā vidheyā /
duṣṭo mṛgo na nihato nihatāstadanye vyarthasya tatkṣitipatervada kaḥ prabhāvaḥ // NBs_47.22 //

iṣṭe naṣṭe naśvare tyaktabhogaḥ sañjātālaṃpratyayo vītarāgaḥ /
tāṃ tāṃ kakṣāṃ svairamabhyeti sūkṣmāṃ yāṃ yāmante sādhakāḥ sādhayanti // NBs_47.23 //

hṛdi yadi savicārāstarhi samyakpracārā gatimanugatibhājaḥ kevalaṃ duḥkhabhājaḥ /
parikalaya yadandhairnīyamānā ivāndhā yugapadapi sametā andhakūpe patanti // NBs_47.24 //

ekaḥ prāha paṭheti māṃ taditaraḥ prāhāṭa dūrāṭavīmanyaḥ prāha samedhayāgnimaparaḥ prāhārkamālokaya /
sviṣṭepsuṃ prati māṃ vaco gurujanairuktaṃ tvamevāsi tatsviṣṭāptermama ghūrṇite'pi nayane andhā na paśyantyamī // NBs_47.25 //

yeṣāṃ vajradṛḍhaṃ kapolamathavā jihvā vitastyāyatā khyāttyarthaṃ kalahāya pustakapiśācānāṃ kathā tiṣṭhatu /
māṃ pṛcchācchamate kathaṃ vilasati dhyānaṃ kathaṃ dhāraṇā ko bhāvaḥ svarasena kena vidhinā cetaḥ pare līyate // NBs_47.26 //

jihve devi gṛhāṇa maunamadhunā bhūyastvayā jalpitaṃ pratyagvastuni niṣṭhitā yadi matistatkiṃ pralāpāstava /
svacchandoparamāmṛtābdhilaharīlāvaṇyalagne hṛdi prāyaḥ karkaśatāṃ gatā'si kuṭile tasmānna me rocase // NBs_47.27 //

sampūrṇaṃ jagadeva nandanavanaṃ sarve'pi kalpadrumā gāṅgaṃ vāri samastavārinicayāḥ puṇyāḥ samastāḥ kriyāḥ /
vācaḥ prākṛtasaṃskṛtāḥ śrutigiro vārāṇasī medinī sarvaiva sthitirasya muktipadavī dṛṣṭe pare brahmaṇi // NBs_47.28 //

otaṃ protamidaṃ vicitramakhilaṃ yasmiñjagadvarttate yatrodeti vilīyate punaridaṃ toye taraṅgādivat /
tacceto mayi līyate pratidinaṃ mayyeva tajjāyate mahyaṃ tarhi vadantu he layavidaḥ so'haṃ tu līye kva nu // NBs_47.29 //

bālā śvaśrūjananiyamitā dehalīdattadṛṣṭirdīrghaṃ cakṣuḥ kirati vadane yauvanālaṃkṛtasya /
yuktasyaivaṃ na calati tato bhrūtaṭe dattadṛṣṭeścetovṛttiḥ sphurati puruṣe mokṣalakṣmīnivāse // NBs_47.30 //

paryantai rahitasya yasya mahatī gambhīratā tādṛśī magnā yatra vibhānti no agaṇitā brahmāṇḍamṛtpiṇḍikāḥ /
yādṛktasya cidarṇavasya suraso yādṛksvarūpaṃ mahattatkasmai kathayāmi kasya viṣayaḥ ko vā'sya vaktā bhavet // NBs_47.31 //

ākhyāsyāmi ramāvarasya purato gaurīvarasyāthavā śabdabrahmamayīvarasya puratastvaasya kasyāpi na /
prahlādapravaṇaṃ prakāśaparamaṃ saṃveditaṃ saṃvidā śānte cetasi yatkutūhalamaye nirjihmamujjṛmbhitam // NBs_47.32 //

tṛṣṇābhirgalitaṃ kṣamābhiruditaṃ prajñābhirunmīlitaṃ mohairastamitaṃ bhramaiḥ pracalitaṃ dvaṃdvaiśca dūraṃ gatam /
bodhairullasitaṃ sukhairvilasitaṃ saṃmīlitaṃ saṃśayaiḥ svaṃ dhāma sphuritaṃ yadaiva muninā nirmāyamālokitam // NBs_47.33 //

pūrvaṃ nāma kimantaraṃ samabhavadyannedamālokitaṃ kiṃ vā kāraṇamasti jātamadhunā yenedamālokyate /
itthaṃ vismayavanmano hi viduṣāṃ vijñānanidrāghane tatrānandavane munīndrasadane līnaṃ parabrahmaṇi // NBs_47.34 //

śuddhe bodhe sphurati paritaḥ kṣālitā vāsanāṅkāḥ kṣīṇaṃ cittaṃ viratiruditā karmapāśā viśīrṇāḥ /
bhagno bhedaḥ sukhamadhigataṃ kalpanā dūramuktā dṛṣṭe tattve karabadaravannāsti karttavyaśeṣaḥ // NBs_47.35 //

[p. 776-]

narahariṣaṭkam
nāmnaiva no naraharerhi vidīryate'sau duṣṭo hiraṇyakaśipurnitarāṃ baliṣṭhaḥ /
tasmāttvayā nṛharirūpadhareṇa citta moho hiraṇyakaśipustu vidāraṇīyaḥ // NBs_48.1 //

indrasya rājyamapi sampratilabhya lubdhastṛṣṇāmayo nijaripurna jagāma tṛptim /
asyādhunā pralaya eva hitaṃ mameti prajñātmanā nṛhariṇā pralayaṃ praṇītaḥ // NBs_48.2 //

vakṣo hiraṇyakaśipoḥ kila vajrasāraṃ śastrāṇi tatra sakalānyapi kuṇṭhitāni /
tādṛkpunastava nakhairnṛhare vidīrṇamatyadbhuto bhavata eṣa nakhaprabhāvaḥ // NBs_48.3 //

adhyātmadṛṣṭi hṛdayaṃ hṛdayāgrasaṃsthaṃ tejomayo'rimanayannṛharistamastam /
kaṣṭaṃ samastamapi naṣṭadaśāṃ prayātaṃ prahlāda eva paramaṃ mahimānamāpa // NBs_48.4 //

nāntastu nāpi ca bahirna divā na rātrau nārdreṇa śuṣkavapuṣā ca na māryate yaḥ /
nāyaṃ nareṇa na mṛgeṇa nipātanīyastādṛgripuṃ naraharirhatavānvicitram // NBs_48.5 //

sarvatraiva sadā sthito narahariryatsthāvare jaṅgame daivādvyaktimupāgataḥ punarasau pāṣāṇapiṇḍe'pi yat /
nāstitvaṃ gamito hiraṇyakaśipustādṛkprapañcāśrayaḥ tatsarvaṃ kila kautukaṃ nijajanaprahlādahetoḥ kṛtam // NBs_48.6 //

jitvendriyaripuṣaṭkaṃ hṛdi gāyati vāraṣaṭkaṃ cet /
etannarahariṣaṭkaṃ vikāraṣaṭkaṃ nivārayati // NBs_48.7 //

[p. 788-]

unmattapralāpaśatakam |
śuddhabodhasudhāsvādī pralapāmi pramattavat /
tatpralāpanigūḍhārthaṃ śodhayantu satāṃ dhiyaḥ // NBs_49.1 //

kāmaḥ krodhaśca lobhaśca mohaśca madamatsarau /
saṃsāratārakā yadvattathā tadvivṛtiṃ śṛṇu // NBs_49.2 //

viśrāntisundarīsaṅgaratilāvaṇyalampaṭāḥ /
ekāntalīlācaturāḥ kāmino muktigāminaḥ // NBs_49.3 //

yadbalānmohadaityasya yogī narahariḥ svayam /
vakṣo vidārayāñcakre sa krodho muktisādhanam // NBs_49.4 //

bhrukuṭīkuṭilaṃ yasya mukhamīkṣitumakṣamāḥ /
kāmalobhādayo bhāvāḥ sa dveṣī keśavapriyaḥ // NBs_49.5 //

śāśvate suprasannānāṃ naśvare bhṛkuṭībhṛtām /
rāgadveṣavatāṃ tāta muktiḥ karatale sthitā // NBs_49.6 //

manaḥkācamaṇiṃ dattvā jñānacintāmaṇiṃ muniḥ /
krīṇāti yena lobhena sa lobho muktisādhanam // NBs_49.7 //

yena varṇāśramācāradehabhogadhanādikam /
vismaranti citaḥ premṇā sa mohaḥ paramaṃ padam // NBs_49.8 //

matto nānyatparaṃ kiṃcidahameva maheśvaraḥ /
ahamevottamaśceti mado muktiprado mataḥ // NBs_49.8* //

dṛśyotkarṣaṃ na sahate jñānotkarṣabalāttu yaḥ /
sa tu samvatsaraśataṃ jyeṣṭho nirmatsarānmuneḥ // NBs_49.9 //

kṣaṇaṃ na kṣamate yastu bāhyasphuraṇamakṣamī /
tadvāmacaraṇāṅguṣṭhe nibaddhāḥ kṣamiṇāṃ guṇāḥ // NBs_49.10 //

kāmādayo mahādhūrttā dhūrttitaṃ yairjagattrayam /
tāndhūrttayati yo yuktyā sa dhūrto dhūrjaṭipriyaḥ // NBs_49.11 //

yo lālayati lobhādīnantarmūlāni kṛntati /
bahiranyo'nya evāntarmuktimeti kapaṭyasau // NBs_49.12 //

guṇātmakeṣu sarveṣu doṣamevāntarātmanaḥ /
karṇe japati yo nityaṃ piśuno'sau vimuktibhāk // NBs_49.13 //

parāpavāda evāsti hṛdaye yasya sarvadā /
parāṃ gatiṃ gato dṛṣṭaḥ sa mayā muniśekharaḥ // NBs_49.14 //

mithyaivedaṃ jagatsarvamiti niścitacetasām /
sa mithyāvādināṃ loko durlabhaḥ satyavādinaḥ // NBs_49.15 //

naiva kiṃcitkaromīti yaḥ sadācāravarjitaḥ /
ācāriṇo na gacchanti tasyānācāriṇo gatim // NBs_49.16 //

pūrvaṃ yāni ca mitrāṇi vicārādīni tānyapi /
vihāya tatparaṃ yāto mitradrohī sa mucyate // NBs_49.17 //

pañcabhūtātmakaṃ viśvaṃ nirmitaṃ yena māyayā /
sa eva hi mayā dṛṣṭo māyāvī muktibhājanam // NBs_49.18 //

svecchayaiva kṛtaṃ viśvaṃ svecchayaiva nihanti yaḥ /
kṛtajñādapi pūjyo'sau kṛtaghno mokṣamaśnute // NBs_49.19 //

āścaryaṃ yo'bhimanyeta jīva ātmānamīśvaram /
so'bhimānī gatiṃ yāti nirahaṅkāradurlabhām // NBs_49.20 //

guṇeṣu doṣaṃ paśyanto viśvamātravinindakāḥ /
ātmastutiparā yānti nityaṃ vaikuṇṭhamandiram // NBs_49.21 //

buddhvā'pi śuddhamātmānaṃ vyāvahārikalokavat /
karoti na karomīti dambhakṛcchambhuvallabhaḥ // NBs_49.22 //

bodhakhaṅgena tīkṣṇena mohāhaṅkāradurdhiyām /
ghātakaḥ pātakaṃ hanti pūrvajanmaśatārjitam // NBs_49.23 //

ahaṅkāraṃ harirahaṃ brahmaivāhamahaṃ śivaḥ /
iti viśvāsya hantāraḥ puṇyā viśvastaghātakāḥ // NBs_49.24 //

mukto vidhiniṣedhābhyāṃ niścintaḥ svecchayā caran /
karmaṭhānāmapāṅkteyaḥ so'smākaṃ paṅktipāvanaḥ // NBs_49.25 //

ninditāvabhinirmuktābhyuditau yau tu tau hi naḥ /
pūtau karmābhinirmukto'bhyuditaśca citau sadā // NBs_49.26 //

dattvā dvāri kapāṭaṃ yaḥ khaṇḍalaḍḍukavanmuniḥ /
ekākī miṣṭamaśnāti sa yāti paramāṃ gatim // NBs_49.27 //

jñānakarmendriyagaṇo niruddhya nijamandire /
paṅktīkṛtya hato yena so'smākaṃ paṅktipāvanaḥ // NBs_49.28 //

paśya saṃsāranāśārthamātmanāśaṃ sahanti ye /
saṃsāradveṣiṇāṃ teṣāṃ muktiḥ śāstreṣu varṇitā // NBs_49.29 //

ahaṃ mameti sarvasvaṃ bodhadyūteṣu hāritam /
yenāsau muktibhākprokto bṛhadāraṇyakaśrutau // NBs_49.30 //

dīnendriyamṛgeṣveva dayā yasya na vidyate /
sa eva devakīsūnordīnabandhoratipriyaḥ // NBs_49.31 //

ātmabhogarato rājā yastu nāvekṣate purīm /
lipyate na sa pāpena pramāṇaṃ muṇḍakaśrutiḥ // NBs_49.32 //

jñānavairāgyapāśena hato yena manodhanī /
yaḥ syādevaṃvidhaḥ pāśī tasya kāśī pade pade // NBs_49.33 //

gaṅgāyamunayormadhye bālaraṇḍāṃ tapasvinīm /
balātkāreṇa yo bhuṅkte sa raṇḍāvyasanī śuciḥ // NBs_49.34 //

bodhadāvāgninā dagdhaṃ yena dvaitavanaṃ ghanam /
atipuṇyāṃ gatiṃ yāti sa hi dāvāgnidāyakaḥ // NBs_49.35 //

gṛhe sthitānāmapi yo gavāṃ grāsaṃ dadāti na /
ācaratyātmanaḥ puṣṭiṃ sarvapāpaiḥ pramucyate // NBs_49.36 //

rasāḥ sarve'pi vikrītā dharmādharmamajānatā /
granthau baddhaṃ bodhadhanaṃ sa dhanyo rasavikrayī // NBs_49.37 //

antaryāmyātmanā yena racito varṇasaṅkaraḥ /
svayaṃ śaṅkara evāsau varṇito varṇasaṅkarī // NBs_49.38 //

yena vedāḥ samabhyasya viditvā'rthaṃ svacintayā /
plāvitāḥ saha vedāntairvedaplāvī sa mucyate // NBs_49.39 //

śive niveditaṃ sarvaṃ śivanirmālyatāṃ gatam /
tadbhunakti pavitrātmā śivanirmālyabhojanaḥ // NBs_49.40 //

brahmacaryaṃ gato bhuṅkte sarvā nagaranāyikāḥ /
lipyate na sa pāpena citraṃ vedāntadarśanam // NBs_49.41 //

yogināmavadhūtānāṃ śukādīnāṃ mukhāccyutam /
kiñciducchiṣṭamāsvādya mucyeducchiṣṭabhojanaḥ // NBs_49.42 //

brahma jānāti tasyaiva brāhmaṇasya svacetasaḥ /
vṛttilopaḥ kṛto yena sa dhanyo vṛttilopakṛt // NBs_49.43 //

yastu vṛntākadagdhānnaṃ kalañjādi yadṛcchayā /
labdhamaśnāti hi munistasyādūrataro hariḥ // NBs_49.44 //

bhṛgave varuṇenoktā brahmavidyā tu vāruṇī /
tadvāruṇīrasāsvādamattānāmuttamā gatiḥ // NBs_49.45 //

parāgvṛttiṃ parityajya yā pratyaksā tu vāruṇī /
tadabhyāsaratānāṃ ca na dūre paramaṃ padam // NBs_49.46 //

sundarīṃ vīkṣya citkāntāmindriyeśvaramindriyam /
mānasaṃ skhalitaṃ yeṣāṃ te muktā ajitendriyāḥ // NBs_49.47 //

yogabhūmiṃ samāruhya gambhīre brahmasāgare /
paścānnipatito līna ārūḍhapatitaḥ śuciḥ // NBs_49.48 //

cidvidyākarmanāśāyāṃ nadyāṃ snānaṃ mayā kṛtam /
karmanāśājalasparśātkarmabandho nivarttate // NBs_49.49 //

aṅgavaṅgakaliṅgeṣu saurāṣṭramagadheṣu ca /
sarvatra paripūrṇo'haṃ punaḥ saṃskāravarjitaḥ // NBs_49.50 //

nijaṃ gṛhaṃ parityajya ramate paramandire /
sa gṛhastho gatiṃ gacchetparāmiti vidāṃ matam // NBs_49.51 //

ātmanaḥ sukhalobhena sukṛtaṃ yena hāritam /
sa eva sukṛtī śeṣaḥ sukṛtyapi hi duṣkṛtī // NBs_49.52 //

ajñānameva vijñānamaviveko vivekitā /
sarvātmakatvaṃ kaivalyaṃ yeṣāṃ te siddhasattamāḥ // NBs_49.53 //

bodho yadavadhānena tanmano nāśayanti ye /
viparītakṛtāṃ teṣāṃ muktirityāha śaṅkaraḥ // NBs_49.54 //

vedāntapāṭharūpeṇa svadharmāḥ kīrttitā mayā /
svadharmakīrttanādeva sāyujyaṃ padamarjitam // NBs_49.55 //

dvibhāryo brāhmaṇo yastu tyajetpūrvāṃ pativratām /
parasyā guṇalobhena sa yāti paramāṃ gatim // NBs_49.56 //

etasya vivaraṇam
pravṛttiśca nivṛttiśca dvebhārye vedabodhite /
prathamā karmaniṣṭhā syādbrahmaniṣṭhā tathā'parā // NBs_49.57 //

karkaśā rasikā ceti tayornāmāntaraṃ kramāt /
karkaśā karmakāṇḍasthā rasikā brahmavādinī // NBs_49.58 //

karkaśā rasikā ceti yadyapi dve pativrate /
rasikā svapatiṃ bhuṅkte karkaśā kaṣṭabhāginī // NBs_49.59 //

karmaniṣṭhā tu dāsīva gṛhakarmaratā sadā /
jñānaniṣṭhā mahārājñī rājasiṃhāsane sthitā // NBs_49.60 //

patihetordivā naktaṃ gṛhakarma karotu sā /
patiṃ nāliṅgya nidrāti kathaṃ saubhāgyabhāginī // NBs_49.61 //

rasarītiṃ na jānāti karkaśā karmavādinī /
pativratā svabhāvena bharttāraṃ stauti kevalam // NBs_49.62 //

jñānaniṣṭhā tu rasikā tattatsaṃskāralakṣaṇaiḥ /
ānandayati bharttāraṃ tamevāśliṣya khelati // NBs_49.63 //

āsane śayane yāne bhojane sā tadanvitā /
kṣaṇaṃ na tiṣṭhati svāmī tāṃ vinā rasalālasaḥ // NBs_49.64 //

yastu jānāti cāturyānmahadantaramenayoḥ /
sa kathaṃ tatra mūḍhāyāṃ rameta kimu tatsukham // NBs_49.65 //

yastu kaścinmahāmūḍhaḥ pāmaraḥ paśudharmavān /
karkaśāyāṃ ramate rasikāṃ ca na vindati // NBs_49.66 //

tasyāṃ ca duḥkhamāpnoti pratyahaṃ kalahāyate /
bhūyastāmeva bhajate daurbhāgyaṃ tasya tādṛśam // NBs_49.67 //

atra dvibhāryaśāstrārthe viṣayo'yaṃ vyavasthitaḥ /
nivṛttivanitāṃ tyaktvā pravṛtto narakaṃ vrajet // NBs_49.68 //

pravṛttivanitāṃ tyaktvā nivṛtto mokṣamaśnute /
viṣamo'pyeṣa śāstrārthaḥ pramāṇaṃ vyāsavākyataḥ // NBs_49.69 //

iti pravṛttinivṛttiśāstravivaraṇam |

athānyadapi |
eko viṣṇurmahadbhūtaṃ vyāsenoktaṃ lagedyadi /
tanmahābhūtasañcāre na dūre paramaṃ padam // NBs_49.70 //

ḍākinīsiddhamantro'yaṃ brahmāsmītyakṣarātmakaḥ /
bhāvanāmātrato yasya sadyastadrūpatāṃ vrajet // NBs_49.71 //

guruśāstraprasādena saṃprāpya paramaṃ padam /
mamaivedaṃ mayā prāptamiti prāha sa uttamaḥ // NBs_49.72 //

yattu janmaśatābhyastavijñānairapi vastutaḥ /
na kiñcidapi samprāptaṃ tasya prāptirmahīyasī // NBs_49.73 //

aṇīyaso mahīyastvaṃ nedīyastvaṃ davīyasaḥ /
parasya nijarūpatvaṃ yatpratyeti pramā hi sā // NBs_49.74 //

yaddṛśyate tattu mithyā tatsatyaṃ yanna dṛśyate /
etatprāmāṇikatvaṃ hi mahopaniṣadāṃ matam // NBs_49.75 //

vicitrā yasya racanā samastā bhāti nīrasā /
jīvanmṛtakatulyo'sau jīvanmuktaḥ śrutau stutaḥ // NBs_49.76 //

svayameva prakāśeta dīpaḥ śūnyālaye yathā /
tasya vyarthaprakāśasya sārthakaṃ janma varṇitam // NBs_49.77 //

na bodhayati bhāvānāmātmano bhedamaṇvapi /
abodhadīpa evāyamasmākaṃ bodhadīpakaḥ // NBs_49.78 //

niśāyāmeva jāgarmi nidrāmi sakalaṃ dinam /
na ca rogā prabādhante mā jarāmaraṇādayaḥ // NBs_49.79 //

uttamādhamamadhyānāṃ bhedabhānaṃ dhiyāṃ phalam /
tābhirhīnasya hariṇā proktā paṇḍitarājatā // NBs_49.80 //

jaḍena yena saṃtyakte ubhe sukṛtaduṣkṛte /
buddhiyuktaḥ sa eveti pārthaṃ prāha janārdanaḥ // NBs_49.81 //

kṛtākṛtairna yasyārtho nāśrayo yasya kutracit /
pārthasārathirityāha sa tucchaḥ svacchamuktibhāk // NBs_49.82 //

dharmādharmau na jānāti na jānāti śubhāśubhe /
sukhaduḥkhe na jānāti sa jñānīti mataṃ hareḥ // NBs_49.83 //

cintanenaiva muktiḥ syāditi sarvatra varṇitam /
asmākaṃ tu mate svasminna kiñcidapi cintayet // NBs_49.84 //

cintanaṃ sarvaśāstrāṇāṃ matamanyanmataṃ mama /
na kiñciccintanādeva svayaṃ tattvaṃ prakāśate // NBs_49.85 //

svayaṃ prakāśite tattve tatkṣaṇāttanmayo bhavet /
eko'pi na guṇo yasmindvau trayo vā kutaḥ kila /
guṇāngāyati govindo nistraiguṇyasya tasya hi // NBs_49.86 //

yasya naivādhikāro'sti kasmiṃścidapi karmaṇi /
mukhyo'dhikārī kaivalye sa gīto nandasūnunā // NBs_49.87 //

paśyanśṛṇvanspṛśañjighranyaḥ pratyakṣāpalāpakṛt /
naiva kiñcitkaromīti tamāryaṃ prāha keśavaḥ // NBs_49.88 //

jānanto'pi na sanmārgaṃ mūḍhāyopadiśanti ye /
mūḍhamārgaṃ praśaṃsanti tānsādhūnāha mādhavaḥ // NBs_49.89 //

yasminmārge praviṣṭasya bhraṣṭatā'grimajanmani /
tameva yogināṃ mārgamastauṣītpārthasārathiḥ // NBs_49.90 //

yatheṣṭaceṣṭārodho hi siddhido haṭhayoginām /
yatheṣṭaceṣṭā kaivalyamasmākaṃ jñānayoginām // NBs_49.91 //

hatvā'pi ya imāllokānna hanti na nibadhyate /
asmākaṃ tu mate tasya saṅgatiḥ śāntisādhanam // NBs_49.92 //

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca /
etasyāparihāryasya parihāro mataṃ mama // NBs_49.93 //

jñānāgniḥ sarvakarmāṇi kurute yasya bhasmasāt /
na tasya karmabhraṣṭasya karmaṭhairlabhyate padam // NBs_49.94 //

yastu kāpuruṣaḥ kāmātsarvasmādapi nirgataḥ /
sa eva puruṣārthīti jagāda puruṣottamaḥ // NBs_49.95 //

viṣṇugītā mayā'dhītā nirṇayastatra nirgataḥ /
sarvadharmaparityāgī sarvapāpaiḥ pramucyate // NBs_49.96 //

asaṅgavastuviṣaye pralāpo'yaṃ tu saṅgataḥ /
dhyāto muhurmuhurdadyātsatāṃ pūrṇāmasaṅgatām // NBs_49.97 //

agocaravicāre'sya nindyakāmādivartmanā /
śatakasya pravṛttasya vyaktonmattapralāpatā // NBs_49.98 //

asyonmattapralāpatvādupekṣāṃ tāta mā kuru /
nūnametasya bhāvārtho durbodho viṣayātmabhiḥ // NBs_49.99 //

ityunmattapralāpo'yaṃ nāmnā prokto mayā tava // NBs_49.100 //

nūnamekāntaniṣṭhena nityamekāgracetasā /
ityunmattapralāpo'yaṃ vicāryaḥ kṛtabuddhinā // NBs_49.101 //

avasthāyā manonmanyā unmattā ye mahādhiyaḥ /
nidhisteṣāṃ pralāpo'yaṃ sthāpyo hṛdayamandire // NBs_49.102 //

[p. 855-]

śivapūjāśatakam
śivapūjātmakaṃ karma karmanirmūlanakṣamam /
saṅkalpaḥ śivapūjāyāḥ sarvasaṅkalpaduḥkhahṛt // NBs_50.1 //

śivapañcākṣarī dīkṣā śabdabrahmamayī hitā /
śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati // NBs_50.2 //

tisro rekhā vibhūtestu śraddhābhaktiviraktayaḥ /
pūjādhikārasiddharthaṃ dhāryāḥ svāṅgeṣu śāmbhavaiḥ // NBs_50.3 //

rudrābharaṇamudrāstu dhāryā rudrākṣamālikāḥ /
devo bhūtvā yajeddevamitīyaṃ śāśvatī śrutiḥ // NBs_50.4 //

atha pūjākramaḥ |
ākārāḥ kalpitā yasyāṃ brahmādyāḥ sthirajaṅgamāḥ /
tanmṛtikāmayaṃ śaivaiḥ śivaliṅgaṃ prapūjyate // NBs_50.5 //

tatra prathamaṃ harāya nama iti mṛttikāgrahaṇam |
mṛtsatyā yaccharāvāstu śrutā brahmāṇḍakoṭayaḥ /
harāya nama ityeva grāhyā sā mṛttikā budhaiḥ // NBs_50.6 //

maheśvarāya nama iti liṅgasaṅghaṭṭanam |
akhaṇḍākāravṛttistu vedānte yā nirūpitā /
namo maheśvarāyeti liṅgasaṅghaṭṭanaṃ hi tat // NBs_50.7 //

śulapāṇaye nama iti pratiṣṭhāpanam |
tyaktvā'sambhāvanāṃ tadvadviparītatvabhāvanām /
śulapāṇiḥ pratiṣṭhāpyaḥ pīṭhe niṣṭhāmaye budhaiḥ // NBs_50.8 //

pinākadhṛte nama ityāvāhanam |
sarvagasyāpi devasya bhaktirāvāhanaṃ tava /
āvāhayāmi bhaktyā tvāmityāvāhyaḥ pinākadhṛt // NBs_50.9 //

atha dhyānam | dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam / padmāsīnaṃ samantātstutamamaragaṇairvyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvavandyaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram// NBs_50.10 //

athā'sya vivaraṇam |
tatra dhyāyedityādipadatrayasya vivaraṇam |
anitye nityaṃ virasā nitye nityaṃ dhṛtavratāḥ /
nityaṃ maheśaṃ dhyāyanti nityānityavivekinaḥ // NBs_50.11 //

atha rajatagirinibhamityasya vivaraṇam |
rajatasya giriḥ śaṃbhuḥ śāmbhavānāṃ paraṃ dhanam /
dhanena tena pūrṇānāṃ daridratvaṃ na vidyate // NBs_50.12 //

atha cārucandrāvataṃsamityasya vivaraṇam |
śuddhātmā śītalā kāntā sūkṣmā bodhakalā parā /
vakrāyate durāpeyaṃ candracūḍo vibharti tām // NBs_50.13 //

atha ratnākalpojjvalāṅgamityasya vivaraṇam |
yogadīkṣāmayānyeva bodharatnāni kānicit /
dadhāti śaṃkaro'to'sya ratnākalpojjvalāṅgatā // NBs_50.14 //

atha paraśuhastapadavivaraṇam |
yena mohavanaṃ chinnaṃ kadācinna prarohati /
sa bodhaḥ paraśustīkṣṇo haste rudrasya varttate // NBs_50.15 //

atha mṛgahastapadavivaraṇam |
dhartuṃ na śakyate dhīrairyo dhṛto'pi palāyate /
līlayaiva dhṛto haste śambhunā sa manomṛgaḥ // NBs_50.16 //

atha varahastatvavivaraṇam |
varārthibhirvareṇyāya vṛto yaistu varaḥ sa tam /
varaṃ dadāti hastena varadastena śaṃkaraḥ // NBs_50.17 //

athā'bhītihastatvavivaraṇam |
mṛtyorbibheti brahmā'pi mṛtyureva bhayaṃ mahat /
tasmādamṛtyurabhayaṃ haste mṛtyuñjayasya tat // NBs_50.18 //

atha prasannamityasya vivaraṇam |
siddhimekāmapi prāpya kaścidantaḥ prasīdati /
nidhānaṃ sarvasiddhīnāṃ prasannaḥ sarvadā haraḥ // NBs_50.19 //

atha padmāsīnamityasya vivaraṇam |
satāṃ hṛdayapadmeṣu yadāsīnaḥ sadāśivaḥ /
ata eva hi vedeṣu padmāsīna itīritaḥ // NBs_50.20 //

atha samantātstutamamaragaṇairityasya vivaraṇam |
stuvanti devānmanujāste devā devanāyakān /
devadevo mahādevaḥ stūyate devanāyakaiḥ // NBs_50.21 //

atha vyāghrakṛttiṃ vasānamityasya vivaraṇam |
śaṅkareṇa kirātena mohavyāghro nipātitaḥ /
kaṭau kṛttisvarūpeṇa paśya tasya nidarśanam // NBs_50.22 //

atha viśvādyaṃ viśvavandyamityasya vivaraṇam |
viśvakṛdviśvarūpo'sau viśvahṛdviśvapālakaḥ /
viśvādyo viśvavandyaśca viśveśo girijāpatiḥ // NBs_50.23 //

atha nikhilabhayaharamityasya vivaraṇam |
śrutirbhayamiti prāha dvitīyādvai bhayaṃ bhavet /
haro harati bhaktānāṃ muktido nikhilaṃ bhayam // NBs_50.24 //

atha pañcavaktramityasya vivaraṇam |
dhyāyanti bhaktāḥ sarvatra sarveṣāmapi sanmukhaḥ /
unmukho vimukhānāṃ yastasya sā pañcavaktratā // NBs_50.25 //

atha trinetramityasya vivaraṇam |
karmopāstī ubhe netre jñānaṃ netraṃ tṛtīyakam /
lalāṭe rājate yasya trinetrastena śaṅkaraḥ // NBs_50.26 //

iti dhyānam |

athopakaraṇavicāraḥ |
tatrādau śuddhasphaṭikasaṅkāśatāvicāraḥ |
nirmale sarvamevedaṃ yadasminpratibimbati /
śuddhasphaṭikasaṅkāśo nīrāgaḥ so'yamīśvaraḥ // NBs_50.27 //

atha karpūragauratāvicāraḥ |
yadvāsanāprasādena sarvā durvāsanā gatā /
svabhāvaśītalā seyaṃ śive karpūragauratā // NBs_50.28 //

atha digambaratāvicāraḥ |
nirāvaraṇavijñānasvarūpo hi svayaṃ haraḥ /
svairaṃ carati saṃsāre tena prokto digambaraḥ // NBs_50.29 //

atha bhasmoddhūlanavicāraḥ |
jñānāgniḥ sarvakarmāṇi bhasmasātkurute kila /
tenaiva bhasmanā gātramuddhūlayati dhūrjaṭiḥ // NBs_50.30 //

bhāsate bhinnabhāvānāmapi bhedo na bhasmani /
svasvabhāvasvabhāvena bhasma bhargasya vallabham // NBs_50.31 //

atha candracūḍatāvicāraḥ |
naśyantyasya kalāḥ sarvāḥ sā kalā naiva naśyati /
yā'rpitā śaṅkare bhaktyā candracūḍastayā haraḥ // NBs_50.32 //

atha jaṭājūṭavicāraḥ |
viśrāmo'yaṃ munīndrāṇāṃ purātanavaṭo haraḥ /
vedāntasāṅkhyayogākhyāstisrastajjaṭayaḥ smṛtāḥ // NBs_50.33 //

atha gaṅgādharatvavicāraḥ |
brahmalokā ca yā gaṅgā suṣumṇā śītaladravā /
mastake rājate yasya tena gaṅgādharo haraḥ // NBs_50.34 //

atha trinetratāvicāraḥ |
āpyāyanastamohantā vidyayā doṣadāhakṛt /
somasūryāgninayanastrinetrastena śaṅkaraḥ // NBs_50.35 //

atha nīlakaṇṭhatāvicāraḥ |
kaṇṭhe brahmāṇḍanabhasāṃ gilitānāmanekadhā /
chāyā sphaṭikasaṅkāśe nīlakaṇṭhatvakāraṇam // NBs_50.36 //

yadbrahmāṇḍaśarīrasya śyāmalaṃ pārvatīpateḥ /
kaṇṭhadeśe sthitaṃ vyoma nīlakaṇṭhastato haraḥ // NBs_50.37 //

śaṅkareṇābhraśubhreṇa yadviṣāmbu dayālunā /
kaṇṭhe dhṛtamataḥ kaṇṭhe navāmbudharasundaraḥ // NBs_50.38 //

śuddhasphaṭikasaṅkāśaḥ sthito'yaṃ mandarācale /
indranīlācalacchāyā nīlakaṇṭhatvakāraṇam // NBs_50.39 //

rāmo'sya paramo bhaktaḥ śaṅkaro bhaktavatsalaḥ /
rāmaratnaṃ dhṛtaṃ kaṇṭhe nīlakaṇṭhatvakāraṇam // NBs_50.40 //

atha bhujaṅgabhūṣaṇatāvicāraḥ |
yoginaḥ pavanāhārāstathā giribile śayāḥ /
nijarūpe dhṛtāstena bhujaṅgābharaṇo haraḥ // NBs_50.41 //

kācitkuṇḍalinī śaktiḥ śaṅkareṇa vaśīkṛtā /
kuṇḍalinyā kuṇḍalino dehābharaṇatāṃ gatāḥ // NBs_50.42 //

anantavāsukī śambhoḥ karṇakuṇḍalatāṃ gatau /
tatpradhānatayā'nyepi khyātāḥ kuṇḍalisaṃjñayā // NBs_50.43 //

atha triśūlavicāraḥ |
śāntivairāgyabodhākhyaistribhiragraistarasvibhiḥ /
triguṇatripuraṃ hanti triśūlena trilocanaḥ // NBs_50.44 //

atha ḍamaruvicāraḥ |
ṭaṇṭaṅkāracchalenāsau śaivānāṃ muktihetave /
neti neti muhuḥ prāha ḍamaruḥ śāmbhavo hi saḥ // NBs_50.45 //

atha muṇḍamālāvicāraḥ |
anantamṛtabrahmāṇḍamuṇḍamālāvidhāraṇe /
anādyanantarūpatvātsamarthaḥ śiva eva hi // NBs_50.46 //

atha vṛṣavāhanavicāraḥ |
brahmādyā yatra nārūḍhāstamārohati śaṅkaraḥ /
samādhiṃ dharmameghākhyaṃ tenāyaṃ vṛṣavāhanaḥ // NBs_50.47 //

atha kailāsavicāraḥ |
kaivalye lasate rudrastadbhaktā api sarvadā /
tatkaivalyavilāsena kailāsaṃ śambhumandiram // NBs_50.48 //

atha mandaravicāraḥ |
mathito muktiratnārthaṃ yenāyaṃ bhavasāgaraḥ /
sa bodho mandaro nāma mandiraṃ śaṅkarasya tat // NBs_50.49 //

atha śmaśānavicāraḥ |
nityaṃ krīḍati yatrāyaṃ svayaṃ saṃhārabhairavaḥ /
tatra śmaśāne saṃsāre śivaḥ sarvatra dṛśyate // NBs_50.50 //

atha gaṇavicāraḥ |
ānandasāgaraḥ śambhustacchaktirdrava ucyate /
śīkarā iva sāmudrāstadānandakaṇā gaṇāḥ // NBs_50.51 //

jagadvilakṣaṇaḥ svāmī svarūpākṛtilakṣaṇaiḥ /
jagadvilakṣaṇā eva gaṇāstasya kimadbhutam // NBs_50.52 //

atha yoginīgaṇavicāraḥ |
yaiva yaiva manovṛttiryogābhyāsena yoginām /
sā samīpaṃ gatā śambhoḥ saivāyaṃ yoginīgaṇaḥ // NBs_50.53 //

sakhāyaḥ śaṅkarasyaite yoginībhairavādayaḥ /
jīvanmuktā jaḍairuktā bhūtapretapiśācakāḥ // NBs_50.54 //

atha kālabhairavavicāraḥ |
vivarttitajagajjālaḥ kālo'sya dvārapālakaḥ /
kālādbibheti yadviśvaṃ sa gaṇaḥ kālabhairavaḥ // NBs_50.55 //

atha daṇḍapāṇivicāraḥ |
manaso daṇḍanenaiva daṇḍapāṇirgaṇo bhavet /
tādṛśā eva devasya gaṇatvamupayānti hi // NBs_50.56 //

atha kṣetrapālavicāraḥ |
paramātmā svayaṃ śambhustadaṃśāḥ kṣetrapālakāḥ /
aṃśāṃśibhāvabhedena kṣetrapālairvṛto haraḥ // NBs_50.57 //

atha nandigaṇavicāraḥ |
yasyopari sphuradrūpo dṛśyate parameśvaraḥ /
sa bodhaḥ śuddhabhāvātmā gīyate nandikeśvaraḥ // NBs_50.58 //

atha bhṛṅgivicāraḥ |
yaḥ kīṭabhṛṅgabhāvena bhaktaḥ sārūpyamāgataḥ /
sa eva khaṇḍaparaśorbhṛṅgināmā gaṇaḥ kila // NBs_50.59 //

atha mahākālavicāraḥ |
kālena bhakṣitaṃ viśvaṃ kālo bodhena bhakṣitaḥ /
bodhātmā kālakālo'yaṃ mahākālo paro gaṇaḥ // NBs_50.60 //

atha skandavicāraḥ |
bodhasvasenayā yena mohasya skandanaṃ kṛtam /
sa buddhimānmahāsenaḥ skando nāma śivātmajaḥ // NBs_50.61 //

atha gaṇeśavicāraḥ |
suto'nyo vighnarāśighnaḥ sarvavidyāviśāradaḥ /
ānandatundilaḥ sākṣātsiddhidātā gaṇeśvaraḥ // NBs_50.62 //

atha śivarātrivicāraḥ |
yā niśā sarvabhūtānāṃ tasyāṃ jāgartti saṃyamī /
jāgartti śivarātrau yaḥ śivastasminprasīdati // NBs_50.63 //

pañcakarmendriyāṇyeva pañcajñānendriyāṇi ca /
mano'haṃkṛticittāni trīṇi buddhiścaturdaśī // NBs_50.64 //

iyaṃ tu śāmbhavaiḥ proktā śivarātricaturdaśī /
nirāhāratayā tatra vṛttirodhī bhavedbudhaḥ // NBs_50.65 //

śivabhaktaiḥ kṛtā pūrvaṃ śivasyātyantavallabhā /
śivarātririyaṃ putra śivasāyujyadāyinī // NBs_50.66 //

niśītha eva madhyāhno rātrireva dinaṃ vibhoḥ /
na yatra kiñcitkāśeta sa prakāśastu śāmbhavaḥ // NBs_50.67 //

atha śivatāṇḍavavicāraḥ |
yasyānandalayenaiva nanditā nāradādayaḥ /
tadānandavinodākhyaṃ śāmbhavaṃ viddhi tāṇḍavam // NBs_50.68 //

atha smaraharatvavicāraḥ |
hṛte smare hṛtā eva ṣaḍapyete smarādayaḥ /
smarādiharaṇādeva devaḥ smaraharo haraḥ // NBs_50.69 //

atha gaurīvicāraḥ |
sā svabhāvena vāmaiva manovācāmagocarā /
vāmāṅgī vāmadevasya vāme gaurī virājate // NBs_50.70 //

sā brahmavādināṃ śreṣṭhā bhavānī brahmavādinī /
yā kaṭākṣeṇa sarvatra śivākhyaṃ brahma vīkṣate // NBs_50.71 //

mama priyo mama svāmī mamā''ttmā me gṛheśvaraḥ /
iti yasyāḥ śive bhāvaḥ sā dhanyā śailakanyakā // NBs_50.72 //

sa īkṣitaḥ sa āśliṣṭaḥ sa bhuktaḥ sa ca pūjitaḥ /
sa eva hṛdaye dhyātaḥ pārvatyā parameśvaraḥ // NBs_50.73 //

śivaṃ bhajati bhāvena pātivratyena pārvatī /
ataḥ saubhāgyametasyā loke vede ca gīyate // NBs_50.74 //

yogeśvarāṇāṃ yogo'yaṃ bhujyate yanmaheśvaraḥ /
tena yogena sampannā bhavānī divyayoginī // NBs_50.75 //

nityaṃ nṛtyati pārvatyāḥ purataḥ parameśvaraḥ /
yadantastādṛśaṃ prema tadagre kiṃ na nṛtyatu // NBs_50.76 //

ekātmabhāvasampannau sthitau bhinnātmakāviva /
bhavānīśaṅkarau vande brahmavidbrahmaṇī yathā // NBs_50.77 //

prakāradvitayenāpi pārvatī stutimarhati /
yadasyāḥ śaṅkare prema yadasyāṃ prema śāṅkaram // NBs_50.78 //

pūjanīyā viśeṣeṇa śaṅkarādapi pārvatī /
sākṣādānandarūpo yastasyāpyānandavardhinī // NBs_50.79 //

parabrahmasvarūpaiva pārvatī nātra saṃśayaḥ /
yadasyāṃ pracurapremā brahmajñānī sadāśivaḥ // NBs_50.80 //

mandārāstaravo vaneṣu parikhātoyaṃ sudhāsāgaro dvārepyaṣṭavibhūtayo nidhigaṇairantaḥpure pārvatī /
śūlaṃ śastravaraṃ vṛṣaḥ priyasakhā nāraḥ kapālaḥ kare graiveyaṃ garalaṃ bhujeṣu bhujagā bhasmāṅgarāge ruciḥ // NBs_50.81 //

candrādityaśataprakāśajayinī candrāvataṃsojjvalā gaṅgāgarbhajaṭādharā trinayanā gaṅgāmbuvannirmalā /
vāme bhūdharakanyakā sahacarī bhūtyā sadā'; laṃkṛtā svānandā śitikaṇṭhinī purabhido mūrttiḥ puraḥ sphūrjati // NBs_50.82 //

iti sopakaraṇaṃ dhyānam

paśupataye namaḥ snānam |
paśutvavāsanā tyājyā jñānagaṅgāmbudhārayā /
pavitrayā śītalayā snāpyaḥ paśupatiḥ śivaḥ // NBs_50.83 //

śivāya nama iti pūjanam |
śivo devaḥ śivo jīvaḥ śivādanyanna vidyate /
evaṃ śive prakarttavyaṃ bhaktyā candanalepanam // NBs_50.84 //

athākṣatāḥ |
bhajanādakṣatā bhaktā devastu svayamakṣataḥ /
atastvakṣatayā bhaktyā pūjanīyaḥ śivo'kṣataiḥ // NBs_50.85 //

athārkapuṣpavicāraḥ |
arkaḥ pāśupato nāma devaḥ pāśupatapriyaḥ /
ataḥ pāśupatārkasya puṣpaṃ paśupateḥ priyam // NBs_50.86 //

kaṭupatrastaruḥ ko'; pi bhaktena giriśe'rpitaḥ /
prakāśakastamohantā sa evārkatvamāgataḥ // NBs_50.87 //

puṣpaṃ kaṭudalasyāsya śāmbhavena niveditam /
śambhunā svīkṛtaṃ tena sā jātā śivamallikā // NBs_50.88 //

atha dhattūranirṇayaḥ |
īśvarasya prasādena bhāsate'nyādṛśaṃ jagat /
svasamānaguṇatvena dhattūraḥ śivavallabhaḥ // NBs_50.89 //

unmanyā svayamunmatta unmādayati śāmbhavān /
ata eva priyaṃ śambhoḥ puṣpamunmattasambhavam // NBs_50.90 //

kaitavaṃ kitavasyāsya sarvago'yaṃ na lipyate /
ataḥ kitavadhūrttasya kaitavaṃ kusumaṃ priyam // NBs_50.91 //

kāmādayo mahādhūrttā dhūrtitaṃ yairjagattrayam /
tāndhūrtayati yo yuktyā sa dhūrto dhūrjaṭipriyaḥ // NBs_50.92 //

arpitaṃ śaṅkare dhūrttapatraṃ kanakapuṇyadam /
anena hetunā jāto dhattūraḥ kanakāhvayaḥ // NBs_50.93 //

atha kaṇṭakārikānirṇayaḥ |
bhaktyā bhaktena ced vṛttirmanasaḥ śaṅkare'rpitā /
sakaṇṭakasvabhāvāpi jātā sā'kaṇṭakārikā // NBs_50.94 //

atha bilvavicāraḥ |
śivabhaktisvabhāvena śāṇḍilyo hi mahāmuniḥ /
tannāmnaiva priyaṃ śambhoḥ patraṃ śāṇḍilyasambhavam // NBs_50.95 //

viśvarūpo mahādevaḥ svayaṃ śailūṣalakṣaṇaḥ /
ataḥ śailūṣapatrāṇāṃ pūjayā sa prasīdati // NBs_50.96 //

janmanastu phalaṃ śrīmadbilvapatrārpaṇācchive /
ato nirūpito vṛkṣo bilvaḥ śrīphalasaṃjñayā // NBs_50.97 //

dhūpapradīpanaivedyaphalatāmbūladakṣiṇāḥ /
śivāya nama ityeva sarvamevāsya pūjanam // NBs_50.98 //

vidyāsu śrutirutkṛṣṭā rudraikādaśinī śrutau /
tatra pañcākṣarī śreṣṭhā sā japyā śivatuṣṭaye // NBs_50.99 //

draṣṭā ca darśanaṃ dṛśyamiti patratrayānvitā /
śive samarpyā cidrūpe prathamā bilvapatrikā // NBs_50.100 //

karttā kāryaṃ ca karaṇamiti patratrayānvitā /
śive samarpyā cidrūpe dvitīyā bilvapatrikā // NBs_50.101 //

bhoktā ca bhojanaṃ bhojyamiti patratrayātmikā /
śive samarpyā cidrūpe tṛtīyā bilvapatrikā // NBs_50.102 //

bhūrbhuvaśca tathā svarga iti patratrayātmikā /
śive samarpyā cidrūpe caturthī bilvapatrikā // NBs_50.103 //

jāgratsvapnastathā suptiriti patratrayānvinā /
śive samarpyā cidrūpe pañcamī bilvapatrikā // NBs_50.104 //

sthūlaṃ sūkṣmaṃ kāraṇākhyamiti patratrayānvitā /
śive samarpyā cidrūpe ṣaṣṭhikā bilvapatrikā // NBs_50.105 //

avidyā saṃsṛtirjīva iti patratrayānvitā /
śive samarpyā cidrūpe saptamī bilvapatrikā // NBs_50.106 //

utpattiśca sthitirnāśa iti patratrayānvitā /
śive samarpyā cidrūpe hyaṣṭamī bilvapatrikā // NBs_50.107 //

brahmā viṣṇustathā rudra iti patratrayānvitā /
śive samarpyā cidrūpe navamī bilvapatrikā // NBs_50.108 //

tamo rajastathā sattvamiti patratrayānvitā /
śive samarpyā cidrūpe daśamī bilvapatrikā // NBs_50.109 //

tvantā'hantā tathedaṃtvamiti patratrayānvitā /
śive samarpyā cidrūpe rudrākhyā bilvapatrikā // NBs_50.110 //

ekādaśaitāḥ kathitāḥ śāmbhavāḥ bilvapatrikāḥ /
etābhirarcitaḥ śambhuḥ sadyo muktiṃ prayacchati // NBs_50.111 //

athāṣṭamūrtipūjanam |
śarvo bhavo rudra ugro bhīmaḥ paśupatistathā /
mahādevastatheśāna iti mūrtiprapūjanam // NBs_50.112 //

aṣṭau prakṛtirūpāṇi kaṣṭānyaṣṭaiva dehinaḥ /
spaṣṭaṃ mūrtibhiraṣṭābhiraṣṭamūrtirharatyasau // NBs_50.113 //

atha pradakṣiṇanirṇayaḥ |
aparyanto mahādevastasya kalpaśatairapi /
na syātpradakṣiṇaṃ tena śivasyārdhaṃ pradakṣiṇam // NBs_50.114 //

atha gallavādyavicāraḥ |
yathā svarūpaṃ devasya tathā vaktuṃ na śakyate /
stutirvā gallavādyaṃ vā tena śambhordvayaṃ samam // NBs_50.115 //

atha namaskāravicāraḥ |
premanirbharabhāvena daṇḍavatpatitairbhuvi /
mahādevo namaskāryo galitatvādahaṅkṛteḥ // NBs_50.116 //

atha kṣamāpanam |
mānuṣyamapi saṃprāpya pūjito na maheśvaraḥ /
aparādho mahāñjātaḥ kṣamasveti muhurvadet // NBs_50.117 //

atha visarjananirṇayaḥ
jñatvakartṛtvabhoktṛtvajīvatvādivisarjanam /
etasyāṃ śivapūjāyāmetadeva visarjanam // NBs_50.118 //

ājñākaratvamāyāti puruṣārthacatuṣṭayī /
yato'syāḥ śivapūjāyā mahimā kena varṇyatām // NBs_50.119 //

tattvato yaḥ śivaṃ veda sa veda śivapūjanam /
kastattvataḥ śivaṃ veda ko veda śivapūjanam // NBs_50.120 //

[p. 956-]

bodhasārapraśaṃsā
ādau gurustavo yatra prānte ca śivapūjanam /
madhye mukundasmaraṇaṃ bodhasāraḥ sa uttamaḥ // NBs_51.1 //

siddhārthaḥ sugamārthaśca viśeṣairbahubhirvṛtaḥ /
granthastvetāddṛśastāta na bhūto na bhaviṣyati // NBs_51.2 //

na stomi na ca nindāmi kathayāmi yathāsthitam /
ekaikasminniha śloke proktaḥ siddhāntanirṇayaḥ // NBs_51.3 //

yathā brahmāṇḍasarvasvaṃ piṇḍe piṇḍe nirūpitam /
tathā siddhāntasarvasvaṃ śloke śloke nirūpitam // NBs_51.4 //

avidyonmūlakuddālastvavidyādāvapāvakaḥ /
avidyāmṛgaśārdūlastvavidyāgajakesarī // NBs_51.5 //

avidyājīvagaralamavidyākaṇṭhakṛcchurī /
avidyālavaṇasyā''pa avidyāpralayārṇavaḥ // NBs_51.6 //

avidyāśailadambholiravidyā'ndhakaśaṅkaraḥ /
avidyākaṃsagovindastvavidyācaṇḍacaṇḍikā // NBs_51.7 //

avidyādāhaśītāṃśuravidyādhvāntabhāskaraḥ /
tathaiva bodhasāro'yamavidyāsvapnajāgaraḥ // NBs_51.8 //

[p. 961-]

bodhasāropāsanā
gururme bodhasāro'yaṃ yato jñānaprado mama /
śiṣyo me bodhasāro'yaṃ yamuddiśya vadāmyaham // NBs_52.1 //

svāmī me bodhasāro'yaṃ māṃ pālayati yaḥ sadā /
sevako bodhasāro me mama sevāṃ karoti yaḥ // NBs_52.2 //

suhṛnme bodhasāro'yaṃ sarvaṃ jānāti madgatam /
sakhā me bodhasāro'yaṃ yasmindṛṣṭe sukhaṃ mama // NBs_52.3 //

gṛhaṃ me bodhasāro'yaṃ yatraiva nivāsāmyaham /
ārāmo bodhasāro me vihāro yatra māmakaḥ // NBs_52.4 //

kāntā me bodhasāro'yaṃ yamāliṅgya svapāmyaham /
mano me bodhasāro'yaṃ mananaṃ yena jāyate // NBs_52.5 //

buddhirme bodhasāro'yaṃ paramaṃ budhyate yayā /
cittaṃ me bodhasāro'yaṃ yena cetāmi tatpade // NBs_52.6 //

ahaṅkāro bodhasāro bodhasāro'hameva hi /
śarīraṃ bodhasāro me mamatā yatra bhūyasī // NBs_52.7 //

prāṇo me bodhasāro'yaṃ mamatā yatra bhūyasī /
jīvo me bodhasāro'yaṃ yena jīvāmyahaṃ sadā // NBs_52.8 //

īśvaro bodhasāro me yato muktiprado mama /
bodhasāraḥ paraṃ brahma bodhasārātparaṃ nahi // NBs_52.9 //

[p. 969-]

prāmāṇyasiddhaye
upaniṣadi vane ye puṣpitā mantravṛkṣāḥ surabhikusumameṣāmekamekaṃ vivicya /
samarasapadalabdhyai vāṅmayairevapuṣpairnaraharisudhiyaitatpūjitaṃ bodhaliṅgam // 1 //

budhajanahitakārī saṃpradāyānusārī paramasukhanidhānaṃ mohamukternidānam /
naraharivihito'yaṃ bodhavṛkṣasya toyaṃ kumativanakuṭhāraḥ paṭhyatāṃ bodhasāraḥ // 2 //

gurubhirdīkṣitānāṃ hi sarvameveśvarārpaṇam /
ayaṃ tu bodhasāro'sya svātmaiva parameśituḥ // 3 //