Narahari: Bodhasara
Based on the ed. by Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ],
A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar.
Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23)
[commentary not included].
See also: Bodhasāra : The Surprise of Awareness, the Sanskrit and English Version.
An 18th Century Sanskrit Treasure. Translated by Jennifer and Grahame Cover.
North Charleston, S.C. : CreateSpace 2014.



Input by Jennifer Cover (Sydney)










THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








[p. 2-]

bodhasāraḥ

oṃ kiñcitkutūhalenaiva viduṣāṃ priyakāmyayā /
maṅgalācaraṇaṃ kṛtvā bodhasāro nirūpyate // NBs_1.1 //
anantaśaktisandohapūrṇasya paramātmanaḥ /
vighnavidhvaṃsinīṃ śaktiṃ gaṇarājamupāsmahe // NBs_1.2 //
yā prakāśavimarśābhyāṃ svarūpāvasthitiṅgatā /
smarāmi tāmahaṃ bhaktyā jñānaśaktiṃ sarasvatīm // NBs_1.3 //
śrīgurūnparamānandasvarūpānabhivādaye /
tāpatrayāpahā yeṣāṃ kṛpā brahmāmṛtaprapā // NBs_1.4 //

atha gurustavaḥ
madamohābhidhakrūramadhukaiṭabhajiṣṇave /
mokṣalakṣmīnivāsāya namaḥ śrīguruviṣṇave // NBs_1.5 //
guṇairgauravamāyātā haribrahmaharāstrayaḥ /
guṇātītatayā'smākaṃ guravo gurutāṅgatāḥ // NBs_1.6 //
purāntakaharo rudraḥ kaṃsakeśiharo hariḥ /
caṇḍamuṇḍaharā caṇḍī sarvadvandvaharo guruḥ // NBs_1.7 //
yacchanti devatāstuṣṭā dhanamāyuḥ sutaṃ yaśaḥ /
jñānaṃ ke nāma dāsyanti vinā śrīgurupādukām // NBs_1.8 //
jayati śrīgurūṇāṃ hi caraṇābjarajoguṇaḥ /
hatāstrayo yadekena rajaḥsattvatamoguṇāḥ // NBs_1.9 //
tāryā vayaṃ tarirbodhastaraṇīyo bhavārṇavaḥ /
tatkarṇadhārarūpeṇa tārakaṃ śrīguruṃ bhaje // NBs_1.10 //
tārakasyopadeśena gururbhūtvā vimuktidaḥ /
kāśyāmapīśvarastasmādīśvarādadhiko guruḥ // NBs_1.11 //
guroranugrahādīśa īśvarānugrahādguruḥ /
śrīgurordarśanaṃ hetuḥ paraṃ tvīśvaradarśane // NBs_1.12 //
īśvaraḥ sarvahetutvāddhetuḥsaṃsāramokṣāyoḥ /
mokṣasyaiva gurustasmānnāsti tatvaṃ guroḥ param // NBs_1.13 //
vinā'pi kṣetramāhātmyaṃ gurumāhātmyataḥ kila /
vimuktiryatra kutrāpi na kāśyāṃ guruṇā vinā // NBs_1.14 //
kṣamyatāmiti kiṃ vācyaṃ prasīdeti kimucyatām /
kṣamāprasādasaṃpūrṇaḥ svabhāvādeva me guruḥ // NBs_1.15 //

[p. 14-]

atha śiṣyavivekaḥ |
bījaṃ gurupadeśo hi jijñāsuḥ kṣetramucyate /
vivekāṃkurajo bodhadrumo mokṣastu tatphalam // NBs_2.1 //
yadyapi kṣetrabījābhyāṃ vinā na drumasaṃbhavaḥ /
kiṃ tu bījamupādānaṃ nimittaṃ kṣetramucyate // NBs_2.2 //
drumo bījaparīṇāmo na kṣetrapariṇāmakaḥ /
bodho guruparīṇāmo na śiṣyapariṇāmakaḥ // NBs_2.3 //
drumo hi bījajātīyaḥ kṣetrajātīyako na hi /
bodho hi gurujātīyaḥ śiṣyajātīyako na hi // NBs_2.4 //
bījena bījajātīyastaruḥ kṣetre samarpitaḥ /
guruṇā svātmajātīyo bodhaḥ śiṣye samarpitaḥ // NBs_2.5 //
vahniprabhā hi varttisthā tamo hanti prakāśate /
tamohantrī prakāśātmā prabhaiva na tu varttikā // NBs_2.6 //
guruprabhā hi śiṣyasthā tamo hanti prakāśate /
tamohantā prakāśātmā gurureva na śiṣyakaḥ // NBs_2.7 //
yadagniḥ kāṣṭhamāruhya bhasmasātkurute purīm /
bhasmāsātkāraṇaṃ tatra guṇo vahnerna kāṣṭhagaḥ // NBs_2.8 //
bodhātmanā guruḥ śiṣyamāviśya dahati kṣaṇāt /
yaddvaitaṃ sā guroḥ śaktirna śiṣyasyeti nirṇayaḥ // NBs_2.9 //
yadyapyudayane bhānoryathā padmaṃ prakāśate /
na kāśante tathā padmāḥ kāṣṭhapāṣāṇamṛṇmayāḥ // NBs_2.10 //
prakāśako raviryadvatpadmameva vikāsayet /
gurustathā bodhakaḥ sañchiṣyameva prabodhayet // NBs_2.11 //
prakāśakasya mahimā prakāśyādadhikaḥ kila /
sūkṣmaṃ viśeṣaṃ vakṣyāmi gurusūryasya taṃ śṛṇu // NBs_2.12 //
tattadvivekavairāgyayuktavedāntayuktibhiḥ /
śiṣyaṃ nayati gurvarkaḥ svaikyaṃ svādbhinnamapyaho // NBs_2.13 //
vikāsako'pi tapano na padmaṃ svaikatāṃ nayet /
tasmātsarvātmabhāvena sevyā śrīgurupādukā // NBs_2.14 //
tatsatyaṃ dātṛpātrābhyāṃ vinā dānaṃ na siddhyati /
tathāpi pātraṃ pātraṃ syāddātā paramakāraṇam // NBs_2.15 //
bhavetsparśamaṇisparśāllohaṃ svarṇaṃ na tanmaṇiḥ /
gurusparśamaṇisparśātsa eva bhavati kṣaṇāt // NBs_2.16 //
evaṃ vivekato dhīmannupayogo dvayorapi /
śiṣyo nimittamātraṃ syādgariṣṭhā gurupādukā // NBs_2.17 //
upadeśakramo rāma vyavasthāmātrapālanam /
ityādi vacanaṃ tattu śiṣyotsāhavivṛddhaye // NBs_2.18 //
siddhāntaḥ sarvatantrāṇāṃ sadyaḥ pratyayakārakaḥ /
sarvadā bhāvanīyo'yaṃ guruśiṣyavinirṇayaḥ // NBs_2.19 //

[p. 24-]

brahmajijñāsā
athāto brahmajijñāsā jijñāsyaṃ brahma kevalam /
taṭasthalakṣaṇenātha svarūpasya ca lakṣaṇāt // NBs_3.1 //
utpattisthitināśānāṃ mūlakāraṇamīśvaraḥ /
sarvajñaḥ satyasaṅkalpa ityādiṣu taṭasthatā // NBs_3.2 //
saccidānandarūpaṃ tatsvaprakāśaṃ parātparam /
anaṇvityādivedoktaṃ svarūpasya tu lakṣaṇam // NBs_3.3 //
guṇapradhānabhāvena yadyatkiñcidapekṣitam /
nānāprakaraṇavyājaistatsarvamabhidhīyate // NBs_3.4 //
bahiraṅgāntaraṅgāṇāṃ sādhanānāmanukramaḥ /
yadantaraṅgaṃ yasmāttu tatpaścāttu nirūpyate // NBs_3.5 //

[p. 27-]

vairāgyapīṭhikābandhaḥ
vairāgyapīṭhikābandhaṃ prathamaṃ śṛṇu sanmate /
na nemireva yatrāsti sthitiścakrasya kīdṛśī // NBs_4,1.1 //
na śūdre vedasaṃskārastailañca sikatāsu na /
na syātkaratale roma tathā muktirna rāgiṇi // NBs_4,1.2 //
vairāgyaṃ dvividhaṃ sūkṣmaṃ tadbhedamavadhāraya /
jijñāsāmukhyamekaṃ syājjihāsāmukhyameva ca // NBs_4,1.3 //
jihāsā saṃsṛterbrahmajijñāseti dvayaṃ mune /
ekameva tathāpyasti viśeṣaḥ kaścidatra hi // NBs_4,1.4 //
rājyabhraṣṭā dīrgharogāḥ parādhīnā hataśriyaḥ /
ye viraktāstapasyanti jihāsāmukhyameva tat // NBs_4,1.5 //
ādhivyādhibhayodvegapāratantryādivarjitāḥ /
ye dhīrā muktimicchanti śṛṇu teṣāmayaṃ kramaḥ // NBs_4,1.6 //
kāmadhenurgṛhe yeṣāṃ nivāso nandane vane /
kaśyapādyāstapasyanti jijñāsāmukhyameva tat // NBs_4,1.7 //
ādhivyādhibhayodvegapāratantryādipīḍitāḥ /
ye jīvā mokṣamicchanti jihāsāmukhyatā tu sā // NBs_4,1.8 //
mānuṣyaṃ durlabhaṃ prāptaṃ sacchāstraiḥ saṃskṛtā matiḥ /
yadi na brahmaviśrāntistadasmābhiḥ kimarjitam // NBs_4,1.9 //
ityevaṃ vyavasāyena hyākāśaphalapātavat /
jijñāsayanti ye dhīrā jijñāsāmukhyatā tu sā // NBs_4,1.10 //
virocanaḥ kārttavīryo baliḥ śrīrāghavādayaḥ /
viraktā rājalīlāyāṃ te hi tatra nidarśanam // NBs_4,1.11 //
tīvrātsaṃsāravairāgyādbrahmajijñāsanaṃ yadi /
vairāgyaṃ puṇyajīvānāṃ jihāsāmukhyameva tat // NBs_4,1.12 //
brahmajijñāsayā tāta tīvrayā yo vidhīyate /
virāgo dṛśyabhāveṣu jijñāsāmukhyameva tat // NBs_4,1.13 //
sahajaṃ yasya vairāgyaṃ kā vācyā tasya mukhyatā /
atha doṣāḥ pradarśyante vairāgyaṃ doṣadarśanāt // NBs_4,1.14 //
kathayāmi samāsena sāvadhānamanāḥ śṛṇu /
asamañjasatāṃ sādho samārabhya śarīrataḥ // NBs_4,1.15 //

[p. 34-]

kāyaviḍambanā
yaṃ bhūṣayanti kanakairvasanaiścandanairapi /
avicārata evāyaṃ kāyo ramyatvamāgataḥ // NBs_4,2.1 //
asya kravyādabhakṣyasya kṛśānorindhanasya ca /
pariṇāmakṛśasyaiva kena kāyasya ramyatā // NBs_4,2.2 //
kalervaramidaṃ sthānaṃ vigraho mūrttimānasau /
pañcabhūtanivāso'yaṃ kathaṃ tatra sukhī bhavet // NBs_4,2.3 //
kārāgṛhaṃ garbhavāso bālyaṃ kevalamūḍhatā /
tatrāpi duḥsahātyantaṃ parādhīnatayā sthitiḥ // NBs_4,2.4 //
kāmabāṇairyatra pīḍā kāminīvirahajvaraḥ /
puṣkalā pāpasaṃpattiryauvanaṃ vipadāṃ vanam // NBs_4,2.5 //
unnatā'natatāṃ yāto jarākṣāravidhūsaraḥ /
purāṇakūṣmāṇḍasamaḥ kāyo vṛddhasya garhitaḥ // NBs_4,2.6 //
maraṇasya tu kiṃ vācyaṃ mṛtyudūtabhayaṃ tataḥ /
narake tu mahadduḥkhaṃ svarge patanajaṃ bhayam // NBs_4,2.7 //
uttamādhamabhāvena tatrāpyasti viḍambanā /
yadi paśvādiyoniḥ syāttadā duḥkhasya kā kathā // NBs_4,2.8 //
punarjanma punarmṛtyuḥ punardukhaṃ punarbhayam /
na jānāti gatiṃ janturnimagno mohasāgare // NBs_4,2.9 //

[p. 40-]

vṛttiviḍambanā
kṣatradharme parā hiṃsā yācñāyāṃ lāghavaṃ mahat /
asatyameva vāṇijye nānṛtātpātakaṃ param // NBs_4,3.1 //
sevāyāṃ paramaṃ kaṣṭaṃ mṛtkīṭastu kṛṣīvalaḥ /
dyūte sarvasvanāśaḥ syāccaurye rājabhayaṃ mahat // NBs_4,3.2 //
nākāśātpatati dravyaṃ jīvikā sukhadā katham /

[p. 42-]

kāmaviḍambanā
carvayanti mahāmāṃsaṃ gate prāṇe piśācakāḥ /
jīvatparasparaṃ māṃsaṃ strīpuṃsāścaturānanāḥ // NBs_4,4.1 //
nṛdehairniśi nṛtyanti śmaśāneṣu piśācakāḥ /
vicitrairaṅgavinyāsairgṛheṣu gṛhamedhinaḥ // NBs_4,4.2 //
lihati spṛśati bhrānto muhurjighrati khādati /
grāmasiṃhānurūpeyaṃ grāmyadharmavyavasthitiḥ // NBs_4,4.3 //
kaṇḍūyanena yatkaṇḍūsukhaṃ tatkiṃ bhavetsukham /
paścādyatra mahāpīḍā tathā vaiṣayikaṃ sukham // NBs_4,4.4 //
nādāsaktaṃ mṛgaṃ vyādhaśchinatti niśitaiḥ śaraiḥ /
rūpāsaktaṃ naraṃ nārī raticchurikayā'sakṛt // NBs_4,4.5 //


[p. 45-]


krodhaviḍambanā
rudhiraṃ pibati svīyaṃ divā tamasi nṛtyati /
bhīṣayatyātmanātmānaṃ krūraḥ krodhī na rākṣasaḥ // NBs_4,5.1 //

[p. 46-]

lobhaviḍambanā
na piśācā na ḍākinyo na bhujaṅgā na vṛścikāḥ /
saṃbhrāntayanti manujaṃ yathā lobho dhiyaṃ ripuḥ // NBs_4,6.1 //
meravo ghṛtabindvābhā durāśādāvapāvake /
kathaṃ sahasralakṣādyaistarhi tṛpyatu lobhavān // NBs_4,6.2 //
ānidraṃ prātarārabhya jāgrati svapnapūrṣvapi /
bhramanno labhate śāntiṃ sa lobhasya parākramaḥ // NBs_4,6.3 //
nidhānaṃ yakṣasarpādyā yadākrāmanti yatnataḥ /
na pibanti na khādanti teṣāṃ hi guravaḥ śaṭhāḥ // NBs_4,6.4 //
dānabhogavihīnaṃ ca yadeva dhanino dhanam /
na tu tasya mukhe dhūlirdīyate bhūmigopanaiḥ // NBs_4,6.5 //
mūḍhastāmramaye pātre saṃsthāpayati kiṃ dhanam /
pātre sthitaṃ dhanaṃ bhadraṃ kintu pātraṃ parīkṣaya // NBs_4,6.6 //
kākaviṣṭhādhanasyārthe kāyakleśena bhūyasā /
madāndhā dhaninaḥ sevyā mahatīyaṃ viḍambanā // NBs_4,6.7 //
na lobhasyopacārāya maṇimantrauṣadhādayaḥ /
maṇimantrauṣadhaślāghī so'pi lobhaparāyaṇaḥ // NBs_4,6.8 //
kiñciddhanakaṇaṃ dhyātvā mukhamāḍhyasya paśyasi /
karoṣi śveva cāṭūni lobhenāpakṛtaṃ smara // NBs_4,6.9 //
lohārgalo bhadraharo lolatāṅko bhayapradaḥ /
lunātyubhau ca yallokau tena lobhaḥ prakīrttitaḥ // NBs_4,6.10 //
sakāmāḥ kāminīlubdhā niṣkāmā mokṣalobhinaḥ /
bhāvalubdho hi bhagavānnirlobho'tyantadurlabhaḥ // NBs_4,6.11 //
dugdhaphenojjvalā śayyā bālā caraṇasevinī /
nidrāṃ na labhate bhūpaḥ pararāṣṭrajigīṣayā // NBs_4,6.12 //
mārgeṣu militāścaurāḥ sakhyaṃ taiḥ saha vardhitam /
te gatā dhanamādāya paścācchocati mandadhīḥ // NBs_4,6.13 //
svāmī tu cauravaddravyaṃ gopāyati yatastataḥ /
bhāryāputrādayaścaurā bhuñjate svāmino yathā // NBs_4,6.14 //
putramitrakalatrebhyo gopyate yaddhanaṃ janaiḥ /
tena manye'vanaṃ pāpaṃ sukṛtyā gopyate nahi // NBs_4,6.15 //
rāgiṇī gaṇikā vittaṃ yadvāñchati varā hi sā /
dhiktaṃ vairāgyavaktāraṃ vācālaṃ vittalampaṭam // NBs_4,6.16 //
dhanibhyo dhanamādāya ślāghate śāstrapāṭhakaḥ /
bahubhyo mithunībhūya dhanibhyo gaṇikā yathā // NBs_4,6.17 //
na śobhate tathaivāyaṃ lobhī vedāntavācakaḥ /
cauryeṇa nigaḍe datto jaṭābhasmadharo yathā // NBs_4,6.18 //
yadi vittārjanenaiva vidvāṃso yānti gauravam /
kastarhi veśyāviduṣorviśeṣa iti varṇaya // NBs_4,6.19 //
anityamiti yo vakti sevate nityameva tat /
bahirmukhasya tasyāsyaṃ mā darśaya maheśvara // NBs_4,6.20 //
kāmakiṃkaratāṃ prāpya sakāmāḥ sarvakiṃkarāḥ /
kāmenaiva parityakto niṣkāmaḥ kasya kiṃkaraḥ // NBs_4,6.21 //

[p. 58-]

karmaviḍambanā
vaṃśapātramivāpūrṇaṃ pūrṇaṃ ghaṭaśatairapi /
kriyājālaṃ kathaṃ sādho virāgāya na jāyate // NBs_4,7.1 //
brahmaṇo dinamārabhya yāvadadya kṛtāḥ kriyāḥ /
muhūrttaṃ hanta saṃsārī naiva niścintatāṅgataḥ // NBs_4,7.2 //
abhāgyaṃ paramaṃ puṃsāṃ parapiṇḍopajīvanam /
tatkathaṃ nāma saubhāgyaṃ putrapiṇḍopajīvanam // NBs_4,7.3 //
mṛtaśabdena sambodhya mṛtapiṇḍaṃ mṛtāhani /
mṛtāya dāsyate putrastadvaraṃ kimutāmṛtam // NBs_4,7.4 //
aśanāyāṃ pipāsāṃ ca śokaṃ mohaṃ jarāṃ mṛtim /
prāpnuvañcchrutiśāstrebhyo mā bhava śrāddhabhakṣakaḥ // NBs_4,7.5 //
dīrghamāyurjarābhuktyai dhanaṃ bhūri durādhaye /
putrāḥ kalahaduḥkhāya saṃsāre duḥkhamadbhutam // NBs_4,7.6 //
chāyāṃ paśyati kāyasya rāyo garveṇa muhyati /
jāyāṃ bhajati bhāvena māyāṃ no veda vaiṣṇavīm // NBs_4,7.7 //
yātrāsamāgamasame natarkitagatāgate /
paśuputrakalatrādau mamatā na matā samā // NBs_4,7.8 //
sutarāṃ guravo'smākaṃ vaiyākaraṇasattamāḥ /
ādiśya mamatāsthāne samatāṃ sādhayanti ye // NBs_4,7.9 //
tyakṣyaṃtyavaśyaṃ ca tvāntvaṃ ca tyakṣyasi yānapi /
yeṣāṃ tyāge mahatsaukhyaṃ teṣāṃ tyāge'pi kaḥ śramaḥ // NBs_4,7.10 //
vyavahāravimūḍhānāṃ stutinindāmayaḥ kramaḥ /
so'pi tatkāyaparyantaḥ kāyaḥ katidinānvayī // NBs_4,7.11 //
ekataḥ sakalā lokā vikarṣanti yathābalam /
padārthamālāṃ balavānekaḥ kālo gilatyasau // NBs_4,7.12 //
lolā lakṣmīrvayaṃ lolā lolā viṣayavṛttayaḥ /
kiṃ sukhaṃ tatra yatrāṅga jīvanasyaiva saṃśayaḥ // NBs_4,7.13 //
śokamohau bhayaṃ dainyamādhirvyādhiḥ kṣudhā tṛṣā /
ityādi vividhaṃ duḥkhamiti saṃkṣepakīrttanam // NBs_4,7.14 //

[p. 66-]

dharmajijñāsā
athāto dharmajijñāsā dharmaḥ proktaścaturvidhaḥ /
nityo naimittikaḥ kāmyaḥ prāyaścittamiti kramāt // NBs_5,1.1 //
varṇāśramasamācārāḥ śaucasnānādayaśca ye /
āvaśyakāste nityāḥ syurakṛtya pratyavaiti yān // NBs_5,1.2 //
deśakālanimittā ye te tu naimittikāḥ smṛtāḥ /
saṃkrāntigrahaṇasnānadānaśrāddhajapādayaḥ // NBs_5,1.3 //
prāyaścittātmakā dharmāḥ kṛcchracāndrāyaṇādayaḥ /
kāmanāpūrvakaṃ kāmyaṃ mumukṣorna vidhīyate // NBs_5,1.4 //
hariprasādakāmyā ca cittaśuddheśca kāmanā /
mokṣasya kāmanā ceti kāmaneyaṃ na kāmanā // NBs_5,1.5 //
tasmāttayā kāmanayā snānadānajapādikam /
tīrthavratataponiṣṭhā mokṣakāmairvidhīyatām // NBs_5,1.6 //
karmaṇāṃ nirṇayaṃ tvevaṃ gītāyāmāha mādhavaḥ /
sarvathā na parityājyaṃ nityaṃ karma mumukṣuṇā // NBs_5,1.7 //
jñāne jāte'pi na tyājyaṃ lokānugrahahetunā /
yo vāsanāparityāgaḥ karmatyāgaḥ sa evahi // NBs_5,1.8 //
na karmaṇāṃ parityāgaḥ karmatyāgo manomayaḥ /
yajño dānaṃ tapaśceti pāvanāni manīṣiṇām // NBs_5,1.9 //
karmaṇā cittaśuddhiḥ syāttayā tīvrā mumukṣutā /
tato vivekānmuktiḥ syātkarma tyājyaṃ kathaṃ tu tat // NBs_5,1.10 //
ye tu bodhena saṃprāptāstāta karmātigāṃ daśām /
na vidheḥ kiṃkarāstasmātsvacchandaṃ vicarantu te // NBs_5,1.11 //

[p. 73-]

tapasyātātparyam
kṛtā kapaṭabhāvena dambhalobhaparāyaṇaiḥ /
haṭṭe nagaramadhye vā sā tapasyā'dhamā smṛtā // NBs_5,2.1 //
vedaśāstroktavidhinā śītoṣṇādisahiṣṇunā /
yā kṛtā kāmanāpūrvaṃ sā tapasyā tu madhyamā // NBs_5,2.2 //
manaso nigrahārthāya paramārthaparāyaṇā /
akāmā tatvajijñāsoḥ sā tapasyottamā matā // NBs_5,2.3 //
āgate svāgataṃ kuryādgacchantaṃ na nivārayet /
yathāprāptaṃ sahetsarvaṃ sā tapasyottamottamā // NBs_5,2.4 //

[p. 75-]

vratavyavasthā
paradāraparadravyaparadrohavivarjanam /
rāgadveṣaparityāgo vratānāmuttamaṃ vratam // NBs_5,3.1 //
taduktaṃ kāśīkhaṇḍe
paradāraparadravyaparadrohaparāṅmukhaḥ /
gaṅgāpyāha kadā''gatya māmayaṃ pāvayiṣyati // NBs_5,3.2 //

[p. 76-]

veṣavicāraḥ
muktirnāsti jaṭājūṭe na kāṣāye na muṇḍane /
na bhasmani na kanthāyāṃ tilake vā kamaṇḍalau // NBs_5,4.1 //
dveṣena tāḍyate sarpo vṛthā valmīkatāḍanam /
manaso nigraho nāsti vṛthā kāyasya muṇḍanam // NBs_5,4.2 //
cittavikṣepaśāntyarthaṃ jaṭākanthādidhāraṇam /
kurute vītarāgaśceduttamottamameva tat // NBs_5,4.3 //

[p. 78-]

maunamīmāṃsā
maunaṃ caturvidhaṃ proktaṃ vāgmaunaṃ vāgvinigrahaḥ /
jñānendriyāṇāṃ saṃrodhastvakṣamaunamudāhṛtam // NBs_5,5.1 //
karmendriyāṇāṃ saṃrodhaḥ kāṣṭhamaunaṃ tu kāṣṭhavat /
gauṇaṃ tu trividhaṃ maunamuttamaṃ tu manolayaḥ // NBs_5,5.2 //
na maunī mūkatāṃ yāto na maunī dugdhabālakaḥ /
na maunī vrataniṣṭhopi maunī saṃlīnamānasaḥ // NBs_5,5.3 //
munerbhāvastu maunaṃ syācchabdaśāstravyavasthayā /
munibhāvo yarhi nāsti tarhi maunaṃ nirarthakam // NBs_5,5.4 //

[p. 80-]

dānajñānam
kīrttidānaṃ kāmadānaṃ dayādānamita tridhā /
uttarāduttaraṃ śreṣṭhaṃ tebhyaḥ kṛṣṇārpaṇaṃ param // NBs_5,6.1 //

[p. 81-]

tīrthatattvam
idaṃ tīrthamidaṃ tīrthamitastīrthamataḥ param /
ito dūrataraṃ tīrthaṃ mayā dṛṣṭaṃ na tu tvayā // NBs_5,7.1 //
tava tīrthaphalaṃ svalpaṃ mama tīrthaphalaṃ mahat /
iti bhramanti ye tīrthaṃ te bhrāntā na tu tairthikāḥ // NBs_5,7.2 //     
tīrthe pāpakṣayaḥ snānaistīrthaṃ sādhusamāgamaḥ /
tīrthe vairāgyacarcā syāttīrthamīśvarapūjanam // NBs_5,7.3 //
tīrthaṃ śītoṣṇasahanaṃ tīrthaṃ niḥsaṅgacāritā /
iti jānanti ye tīrthaṃ tīrthatattvavido hi te // NBs_5,7.4 //

[p. 84-]

ācāracāturī
anācārastu mālinyamatyācārastu mūrkhatā /
vicārācārasaṃyogaḥ sadācārasya lakṣaṇam // NBs_5,8.1 //

[p. 85-]

rāgatyāganirṇayaḥ
na viraktā dhanaistyaktā na viraktā digambarāḥ /
viśeṣaraktāḥ svapade te viraktā matā mama // NBs_6.1 //
caurastyajanti gehaṃ svaṃ bhayenaiva na bodhataḥ /
jārāstyajanti gehaṃ svaṃ kāmenaiva na bodhataḥ // NBs_6.2 //
kruddhastyajati gehaṃ svaṃ prativādivirodhataḥ /
ruddhastyajati gehaṃ svaṃ rodhenaiva na bodhataḥ // NBs_6.3 //
niḥsaṅgatāsukhaṃ prāptāḥ kayā cidbodhalīlayā /
gṛhaṃ tyajanti munayo gṛhasthā vāvane sthitāḥ // NBs_6.4 //
taduktam |
mūḍhaḥ kiṃ tyajatu pramattamanasastyāgena vā kiṃ phalaṃ /
vijñaḥ karma karotu vā na kurutāṃ tyāge'valipto na yat /
ityevaṃ kṛtaniścayaḥ pravacanairadvaitavidyāvatāṃ /
rāgatyāganirādaro munijanaḥ pāre girāṃ khelati // NBs_6.5 //
ityayaṃ yogayuktānāṃ rāgatyāgavinirṇayaḥ /
tyajataiva hi tajjñeyamiti vedāntanirṇayāt // NBs_6.6 //

[p. 88-]

adhikāraparīkṣā |
dharmā bahuvidhāḥ proktāḥ śāstre dharmādhikāriṇām /
tatra tībrā mumukṣaiva mokṣe mukhyādhikāritā // NBs_7.1 //
jyotiṣṭome svargakāmo vivāhe putrakāmavān /
vāṇijye lobhavānmokṣe mumukṣuradhikāravān // NBs_7.2 //
tīvrā mumukṣā yadyasti prajñāmāndyaṃ ca varttate /
sacchāstravidvaccarcābhiḥ prathamaṃ tannivārayet // NBs_7.3 //
vede nāstyadhikāro'sya mumukṣā yadi varttate /
vicārastena karttavyaḥ purāṇaśravaṇādinā // NBs_7.4 //
yadeva vede kathitaṃ purāṇe'pi tadeva hi /
na tu vedākṣaraṃ śrāvyamiti bhāṣye vinirṇayaḥ // NBs_7.5 //
yathā'dhikāravihitaṃ karma sidhyati cānyathā /
kāryasiddhirna jāyeta pratyavāyo mahānbhavet // NBs_7.6 //

[p. 92-]

satsaṃgasudhā
satsaṃgasudhayā tāta mana ānanditaṃ yadā /
niścetavyaṃ tadā mohānmama muktirbhaviṣyati // NBs_8.1 //
sādhanānāṃ hi sarveṣāṃ variṣṭhā sādhusaṅgatiḥ /
etayā siddhayā siddhaṃ sarvameva hi sādhanam // NBs_8.2 //
śaśvadīśvarabhaktā ye viraktāḥ samadarśanāḥ /
sādhavaḥ sevitavyāste mokṣaśāstraviśāradāḥ // NBs_8.3 //
yeṣāṃ darśanamātreṇa mokṣe śraddhā vivardhate /
yeṣāṃ ca vāgvilāsena saṃśayo vinivarttate // NBs_8.4 //
upakramāditātparyaliṅgaistātparyanirṇayaḥ /
viśeṣasāmānyatayā śāstrārthānāṃ vyavasthitiḥ // NBs_8.5 //
vedaśāstrāvirodhena mokṣamārgapraveśanam /
saṃpradāyaparijñānaṃ matabhedavinirṇayaḥ // NBs_8.6 //
pūrvottarābhyāṃ pakṣābhyāṃ yeṣāṃ vākyādavāpyate /
jñāninaḥ karṇadhārāste sevitavyā hi sādhavaḥ // NBs_8.7 //
tathā ca gītā
tadviddhi praṇipātena paripraśnena sevayā /
upadekṣyanti te jñānaṃ jñāninastatvadarśinaḥ // NBs_8.8 //

[p. 95-]

samanvayasarasvatī
avagāhyā viśeṣeṇa samanvayasarasvatī /
jāyeta matabhedākhyapaṅkaprakṣālanaṃ yayā // NBs_9.1 //
padaṃ padārtho vākyārthastatvāni manaso yamaḥ /
mahāvākyārthavijñānaṃ sādhanāni krameṇa hi // NBs_9.2 //
sarveṣāṃ tatra tantrāṇāmupayogo yathāyatham /
vadāmi tatsamāsena sarvameva yathātatham // NBs_9.3 //
jāyate śabdaśāstreṇa padavyutpattiruttamā /
vyutpattiśca padārthānāṃ nyāyavaiśeṣikoktibhiḥ // NBs_9.4 //
mīmāṃsayā ca vākyārthavyutpattiḥ pariniṣṭhitā /
vyaktiḥ sāṃkhyena tattvānāṃ yogena manaso yamaḥ // NBs_9.5 //
mahāvākyārthavijñānaṃ vedāntairbrahmaniṣṭhayā /
ityevaṃ sarvatantrāṇāṃ brahmaṇyeva samanvayaḥ // NBs_9.6 //

[p. 98-]

avirodhabodhaḥ
prasaṅgādavirodhasya bodho'pyatra nirūpyate /
vyavahāre dvaitasatvaṃ dvaitādvaitamate samam // NBs_10.1 //
advaitakalpitatvaṃ cāvirodho'to matadvaye /
vivadanti muhurvādarasaistadvivadantu te // NBs_10.2 //
yamāstvahiṃsāsatyādyā niyamāḥ śucitādayaḥ /
sukhāsane ca saṃsthānaṃ pratyāhārastu sarvataḥ // NBs_10.3 //
dhāraṇā ca tathā dhyānaṃ samādhānaṃ ca cetasaḥ /
yogāṅgasaptakaṃ tvetatsarveṣāmapi saṃmatam // NBs_10.4 //
laye mantre haṭhe rājñi bhaktau sāṃkhye harermate /
mataikyamasti sarveṣāṃ ye budhā mokṣamārgagāḥ // NBs_10.5 //
haṭhināmadhikastvekaḥ prāṇāyāmapariśramaḥ /
prāṇāyāme manaḥsthairyaṃ sa tu kasya na saṃmataḥ // NBs_10.6 //
vimuktirvādināṃ tasmānmatabhedo na kaścana /
kaścitkaścinmate bhedastvasti vedāntināmapi // NBs_10.7 //

[p. 104-]

sāṃkhyāñjanaśalākā
netrayorañjanaṃ kāryaṃ sāṃkhyāñjanaśalākayā /
tatastimiranāśena sūkṣmavastu vilokyate // NBs_11.1 //
kapilena mukundena devahūtī prabodhitā /
sarvatattvavivekena tatsāṃkhyamabhidhīyate // NBs_11.2 //
sarvā vikṛtayo yasyāḥ sthūlasūkṣmāścarācarāḥ /
asti kācidanirdeśyā prakṛtistriguṇātmikā // NBs_11.3 //
mahatattvamahaṅkāraḥ pañca tanmātrakāṇi ca /
prakṛtirvikṛtiśceti saptaitāni bhavanti hi // NBs_11.4 //
svakāraṇānāṃ vikṛtiḥ prakṛtiḥ svodbhavasya yat /
evamaṣṭau prakṛtayastato vikṛtayo bhavan // NBs_11.5 //     
vyomādipañcabhūtāni pañca jñānendriyāṇi ca /
karmendriyāṇi pañcaiva manasā saha ṣoḍaśa // NBs_11.6 //
khaṃ vāyuragnistoyaṃ bhūrbhūtapañcakamucyate /
śabdasparśau rūparasau gandhasteṣāṃ guṇāḥ kramāt // NBs_11.7 //
śrotraṃ tvakcakṣu rasanaṃ ghrāṇaṃ jñānendriyāṇi ca /
vākpāṇipādapāyvādi pañca karmendriyāṇi ca // NBs_11.8 //
ubhayātmā manastena caturviṃśatirīritā /
tattvānāṃ tadvikārastu sarvaṃ caiva jagattrayam // NBs_11.9 //
prakṛtestriguṇātmatvātsarvaṃ hi triguṇātmakam /
raktaśvetaśyāmarūpā rajaḥsattvatamoguṇāḥ // NBs_11.10 //
rajaścalaṃ tamaḥ stabdhaṃ prakāśassātviko mataḥ /
tamo'dhamaṃ rajo madhyaṃ sattvamuttamameva hi // NBs_11.11 //
lobhādayo rajobhāvāstamaso jaḍatādayaḥ /
sukhaprasādabodhādyā bhāvāḥ sattvasya kīrttitāḥ // NBs_11.12 //
devādayaḥ sāttvikāḥ syurnarādyā rājasāḥ smṛtāḥ /
tāmasāḥ paśubhūtādyā evaṃ sarvaṃ vivicyatām // NBs_11.13 //
virodhinassahāyāśca mithaḥ kāryaṃ ca kāraṇam /
militvā kāryakarttāro guṇā viṣamaceṣṭitāḥ // NBs_11.14 //
viśvaṃ guṇātmakaṃ sarvamātmā nirguṇa eva hi /
prakāśakatayā tatra praviṣṭa iva bhāsate // NBs_11.15 //
yathā dvātriṃśaddantasthā rasajñā rasavedinī /
caturviṃśatitatvāntaḥ svātmajñastattvavittathā // NBs_11.16 //
ekameva nijaṃ nāthaṃ māyā viṣayalampaṭā /
bahurūpadharaṃ kṛtvā veśyeva khalu khelati // NBs_11.17 //
apṛthagbhāvarūpeṇa militvā puruṣeṇa hi /
vicitrākārarūpaistaṃ sannarttayati narttakī // NBs_11.18 //
nirdoṣo niścalo nāthaḥ sadoṣā cañcalā vadhūḥ /
dampatyoranayornūnaṃ rasabhaṅgo bhaviṣyati // NBs_11.19 //
pṛthaktvena parijñātā duṣṭarūpatayā'pi ca /
na mukhaṃ darśayatyeṣā salajjā mriyate'pi ca // NBs_11.20 //
prakṛtirvikṛtirnāpi puruṣo niścalātmakaḥ /
śuddhabuddhasvarūpo'sāviti sāṃkhyavinirṇayaḥ // NBs_11.21 //

[p. 116-]

yogadīkṣācintāmaṇau pātañjalayogaḥ
athāto yogadīkṣāyāścintāmaṇirudīryate /
tatprāptyā'bodhadāridryaṃ sarvameva vinaśyati // NBs_12,1.1 //
mahāyogeśvaraḥ śambhuḥ mahāyogeśvaro hariḥ /
mahāyogeśvaro brahmā bhavānī siddhayoginī // NBs_12,1.2 //
sanakādyā vasiṣṭhādyāḥ kacadattaśukādayaḥ /
arundhatīprabhṛtayo yogātsiddhimupāgatāḥ // NBs_12,1.3 //
ātmajñānena yo yogo jīvātmaparātmanoḥ /
sa yogastasya hetutvādyogā bahuvidhā matāḥ // NBs_12,1.4 //
virodhilakṣaṇānyāyādabhadrā bhadrikā yathā /
sarvaduḥkhaviyogastu yoga ityāha keśavaḥ // NBs_12,1.5 //
atyantacapalasyāpi manaso yogaśaktitaḥ /
niścalatvaṃ prajāyeta vindhyasyeva mahāgireḥ // NBs_12,1.6 //
tathā ca bhuśuṇḍaḥ
nābhasīṃ dhāraṇāṃ baddhvā tiṣṭhāmi vigatajvaraḥ /
yāvatpunaḥ kamalajaḥ sṛṣṭikarmaṇi tiṣṭhati // NBs_12,1.7 //
cittavṛttinirodhastu mukhyaḥ pātañjalo mataḥ /
prāṇavṛttinirodhastu gauṇastatsādhanatvataḥ // NBs_12,1.8 //
tatra sūtraṃ yamaniyamāsanaprāṇāyāma
pratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni
yamo'steyaṛtāhiṃsābrahmacaryāparigrahāḥ /
niyamaḥ śaucasantoṣatapaḥ pāṭheśvarārpaṇam // NBs_12,1.9 //
āsanaṃ sukharūpeṇa śarīrasthiratā matā /
prāṇāyāmaḥ prāṇadaṇḍaḥ kumbhapūrakarecakaiḥ // NBs_12,1.10 //
pratyāhārastvindriyāṇāṃ calānāṃ pratirodhanam /
kvacitpradeśe cittasya sthāpanaṃ dhāraṇā matā // NBs_12,1.11 //
nirantaraścitpravāho dhyeyasya dhyānamīritam /
samādhiraṣṭamo jñeyastadātmakatayā sthitiḥ // NBs_12,1.12 //
saṃprajñātastadanyaśca samādhirdvividho hi saḥ /
yamādipañcabahiraṅgamantaraṅgamathāparam // NBs_12,1.13 //
vitarkeṇa vicāreṇānandenāsmitayā tathā /
anusyūtaḥ samādhistu saṃprajñātaścaturvidhaḥ // NBs_12,1.14 //
yatra na jñāyate kiñcitso'saṃprajñāta ucyate /
dvidhā bhavapratyayavānupāyapratyayaśca saḥ // NBs_12,1.15 //
mūḍhānāmapi jāyeta tapodārḍhyānmanolayaḥ /
prakṛtau vā mahatattve bhavapratyaya eva saḥ // NBs_12,1.16 //
trailokyarājyakāmasya hiraṇyakaśiporyathā /
śarīraṃ krimibhirbhuktaṃ valmīkenāpi saṃvṛtam // NBs_12,1.17 //
śraddhāvīryasmṛtiprajñākāmavarjanapūrvakam /
manolayo munīndrāṇāmupāyapratyayastu saḥ // NBs_12,1.18 //
uktaṃ vyutthitacittānāṃ samādhānamabhīpsatām /
tapaśca vedapāṭhaśca sarvakarmārpaṇaṃ harau // NBs_12,1.19 //
kleśakarmavipākaiśca citrarūpaistadāśayaiḥ /
aparāmṛṣṭa evaikaḥ kaścitpuruṣa īśvaraḥ // NBs_12,1.20 //
sa sarvajñaḥ svabhāvena praṇavastasya vācakaḥ /
tadayaṃ bhāvanāpūrvaṃ tajjapo mokṣasādhanam // NBs_12,1.21 //
yathā rogastannidānaṃ bheṣajaṃ cāpyarogatā /
vivecanīyabhedena cikitsā'sti caturvidhā // NBs_12,1.22 //
janmaduḥkhaṃ tathā moho vijñānaṃ ca vimuktatā /
vivecanīyabhedena yogaśāstraṃ caturvidham // NBs_12,1.23 //
avivekaḥ puṃprakṛtyoḥ sa moho duḥkhakāraṇam /
samatvapuruṣānyatvakhyātibodhena naśyati // NBs_12,1.24 //
yogābhyāsaprasaktasya siddhayo bhogadāyikāḥ /
āyānti nādaraḥ kāryo hyantarāyā matā yataḥ // NBs_12,1.25 //
dhāraṇādhyānavaicitryātsiddhibhedo ya īritaḥ /
atyantānupayogitvātsa tu nātra nirūpitaḥ // NBs_12,1.26 //

[p. 135-]

śaivayogaḥ
yogaḥ śaivo nirūpyate
mantro layo haṭho rājayogo yogaścaturvidhaḥ // NBs_12,2.1 //
mantrayogaḥ
nārāyaṇāṣṭākṣaravāsudevadvādaśākṣarau /
nṛsiṃharāmagopālamantrāste tāpinīstutāḥ // NBs_12,2.2 //
śivapañcākṣarī śreṣṭhā dakṣiṇāmūrttiruttamā /
yatīnāṃ tu mahāvākyaṃ kevalaḥ praṇavastathā // NBs_12,2.3 //
ityādayo mahāmantrāḥ puraścaryādibhiḥ kramaiḥ /
siddhā devaprasādena sadyo muktipradā matāḥ // NBs_12,2.4 //

[p. 137-]

haṭhayogaḥ
gaṅgāyamunayormadhye bālaraṇḍāṃ tapasvinīm /
balātkāreṇa gṛhṇīyāttadviṣṇoḥ paramaṃ padam // NBs_12,3.1 //
tatra gorakṣaḥ |
etadvimuktisopānametatkālasya vañcanam /
yadvyāvṛttaṃ mano bhogādāsaktaṃ paramātmani // NBs_12,3.2 //
paramaṃ yadi vairāgyamāhārastu yathoditaḥ /
nityamekāntavāsaśceddhaṭhayogo na durlabhaḥ // NBs_12,3.3 //
parantu gurudīkṣābhirlabhyate nānyathā tvayam /
vyatikrame mahāndoṣaḥ kramalābhe mahānguṇaḥ // NBs_12,3.4 //
anantavistāramayo haṭhaḥ proktaḥ purāriṇā /
sāraṃ tu bandhatritayaṃ tāvatā siddhirāpyate // NBs_12,3.5 //
mūle tu mūlabandhaḥ syānmadhye syāduḍiyānakaḥ /
kaṇṭhe jālandharastena siddho bhavati mārutaḥ // NBs_12,3.6 //
kuṇḍalinyāḥ suṣumṇāyāṃ praviṣṭo brahmarandhrataḥ /
mūlasthāne sthitā śaktirbrahmasthāne sadāśivaḥ // NBs_12,3.7 //
ajapā nāma gāyatrī yogināṃ mokṣadāyinī /
tasyāḥ saṅkalpamātreṇa sarvapāpaiḥ pramucyate // NBs_12,3.8 //
ādhāraṃ prathamaṃ cakraṃ svādhiṣṭhānaṃ tathaiva ca /
maṇipūraṃ tṛtīyaṃ syāccaturthakamanāhatam // NBs_12,3.9 //
viśuddhiḥ pañcamaṃ cakramājñācakraṃ tu ṣaṣṭhakam /
saptamaṃ brahmarandhraṃ syādbhramarasya guhā hi sā // NBs_12,3.10 //
yonisthānakamaṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādamathaikameva niyataṃ kṛtvā samaṃ vigraham /
sthāṇuḥ saṃyamitendriyo'caladṛśā paśyanbhruvorantaraṃ hyetanmokṣakapāṭabhedanakaraṃ siddhāsanaṃ procyate // NBs_12,3.11 //
kṛtvā sampuṭitau karau dṛḍhataraṃ badhvā tu siddhāsanaṃ gāḍhaṃ vakṣasi sannidhāya cubukaṃ dhyānaṃ tataścetasi /
vāraṃ vāramapānamūrdhvamanilaṃ protsārya sandhārayan prāṇaṃ muñcati bodhayaṃśca śanakaiḥ śaktiprabodho bhavet // NBs_12,3.12 //
pucche pragṛhya bhujagīṃ suptāṃ prabodhayetsudhīḥ /
nidrāṃ vihāya sā śaktirūrdhvamuttiṣṭhate balāt // NBs_12,3.13 //
ūrdhvaṃ nilīnaprāṇasya tyaktaniḥśeṣakarmaṇaḥ /
yogena sahajāvasthā svayameva prajāyate // NBs_12,3.14 //
jñānaṃ kuto manasi jīvati devi yāvat prāṇo na naśyati mano mriyate na tāvat /
prāṇo mano dvayamidaṃ pralayaṃ prayāti mokṣaṃ sa gacchati naro na kadācidanyaḥ // NBs_12,3.15 //
antarlakṣyavilīnacittapavano yogī yadā varttate
dṛṣṭyā niścalatārayā bahiridaṃ paśyannapaśyannapi /
mudreyaṃ kila śāmbhavī bhagavatī yā syātprasādādguroḥ śūnyāśūnyavilakṣaṇaṃ mṛgayate tattvaṃ padaṃ śāṃbhavam // NBs_12,3.16 //
prāṇavṛttau vilīnāyāṃ manovṛttirvilīyate /
śivaśaktisamāyogo haṭhayogena jāyate // NBs_12,3.17 //     
gorakṣacarpaṭiprāyā haṭhayogaprasādataḥ /
vañcayitvā kāladaṇḍaṃ brahmāṇḍaṃ vicaranti hi // NBs_12,3.18 //
śaktimadhye manaḥ kṛtvā śaktiṃ mānasamadhyagām /
śivaśaktisamāyogaṃ kurvanti haṭhayoginaḥ // NBs_12,3.19 //

[p. 147-]

śivaśaktiparākramaḥ
atha vakṣye stutivyājācchivaśaktiparākramam /
śodhite sūkṣmayā dṛṣṭyā yasminnirvismayo bhavet // NBs_12,4.1 //
tāṃ dvaitarūpiṇīmeva dvaitādvaitasvarūpiṇīm /
advaitarūpiṇīṃ śaktiṃ smarāmi paramātmanaḥ // NBs_12,4.2 //
keyaṃ kasya kutaḥ kena kasmai kaṃ prati kutra vā /
kathaṃ kadetyanirṇītā tāṃ vande śaktimadbhutām // NBs_12,4.3 //
śivaḥ karttā śivo bhoktā śivo vettā śivaḥ prabhuḥ /
upasarjanamātraṃ yā tāṃ vande śaktimadbhutām // NBs_12,4.4 //
svayaṃ kartrī svayaṃ bhoktrī svayaṃ vettrī svayaṃ prabhuḥ /
sākṣimātraṃ śivo yasyāstāṃ vande śaktimadbhutām // NBs_12,4.5 //     
svalakṣaṇe mahādeve svalakṣaṇatayā sthitām /
vittāṃ svalakṣaṇaireva tāṃ vande śaktimadbhutām // NBs_12,4.6 //
salakṣaṇe mahādeve salakṣaṇatayā sthitām /
vittāṃ salakṣaṇaireva tāṃ vande śaktimadbhutām // NBs_12,4.7 //
vilakṣaṇe mahādeve vilakṣaṇatayā sthitām /
vittāṃ vilakṣaṇaireva tāṃ vande śaktimadbhutām // NBs_12,4.8 //
acetyacitsvarūpatvādacetana iva sthite /
caitanye cetanāhetustāṃ vande śaktimadbhutām // NBs_12,4.9 //
cetitā cetaneneti savikalpasvarūpataḥ /
caitanye cetanāhetustāṃ vande śaktimadbhutām // NBs_12,4.10 //
śaktireva na yasyāsti so'śaktaḥ kiṃ kariṣyati /
śaktyā yayā śivaḥ śaktastāṃ vande śaktimadbhutām // NBs_12,4.11 //
śaktā nūnaṃ hi kāryeṣu śaktiḥ śaktimati sthitā /
śivāśrayādṛte'śaktā tāṃ vande śaktimadbhutām // NBs_12,4.12 //
śaktiśaktimatoryasmānnirvikalpe na vastutā /
sāmarasyaṃ śive yātā tāṃ vande śaktimadbhutām // NBs_12,4.13 //
bhāvite bhāvukairevaṃ śivaśaktiparākrame /
svayamullasati svānte sāmarasyarasārṇavaḥ // NBs_12,4.14 //
bhakte bhaktimayīṃ paśau paśumayīṃ vidvatsu vidyāmayīṃ sṛṣṭau brahmamayīṃ sthitau harimayīṃ kalpātpuraścinmayīm /
jīve vṛttimayīṃ jaḍe jaḍamayīṃ śaktiṃ śivasyādbhutāṃ tāṃ dhyāyāmi pade parātparatare svānandalīlāmayīm // NBs_12,4.15 //
ānandānapi saṃvihāya viṣayānandānamandādarādādānārthibhirarthitānapi jaḍairānandaleśānamūn /
ānandopaniṣatpramāṇapaṭhitāmānandasīmāśikhāmānandāmṛtavāhinīṃ bhagavatīmānandarūpāṃ bhaje // NBs_12,4.16 //

[p. 160-]

layayoga
cañcalaṃ hi na jānāti mano niścalatāsukham /
tadvicintayituṃ tasmai munibhirdarśito layaḥ // NBs_12,5.1 //
ākhyātāḥ śambhunā gauryai hyasaṃkhyātā layakramāḥ /
kena jñeyāḥ kena varṇyāḥ kiñcittu kathayāmyaham // NBs_12,5.2 //
nidrādau jāgarasyānte nidrānte jāgarodaye /
layo bhavati cittasya kāryaṃ tatrātmacintanam // NBs_12,5.3 //
yadā śithilatāṃ yāti bhāraṃ tyaktveva bhārikaḥ /
ātmā''dareṇa karttavyaṃ tadaiva śivapūjanam // NBs_12,5.4 //
yadā yadā śithilatāṃ yāti cittaṃ tadā tadā /
cintanīyo maheśānastadeva śivapūjanam // NBs_12,5.5 //
sarveṣṭāniṣṭabhāvānāmiṣṭatvenaivabhāvanāt /
nīrāgadveṣatā citte yā saiva śivapūjanam // NBs_12,5.6 //
pīḍaiva paramā pūjā yathā caraṇapīḍanam /
duḥkhameva parā pūjā rūkṣamudvarttanaṃ yathā // NBs_12,5.7 //
kheda eva parā pūjā khede citi manolayaḥ /
bhayaṃ hi paramā pūjā bhīṣā'smāditi ca śruteḥ // NBs_12,5.8 //
dānaṃ tu paramā pūjā dīyate paramātmane /
adānaṃ paramā pūjā yadi cittaṃ prasīdati // NBs_12,5.9 //
rogā eva parā pūjā rogaiḥ pāpakṣayo yataḥ /
ārogyaṃ paramā pūjā nairogyaṃ muktisādhanam // NBs_12,5.10 //
kriyā tu paramā pūjā śivārthaṃ kriyate'khilam /
akriyaiva parā pūjā niścalā dhyānarūpiṇī // NBs_12,5.11 //
satsaṅgaḥ paramā pūjā satsaṅgo mokṣasādhanam /
asatsaṅgaḥ parā pūjā yatra mohaḥ parīkṣyate // NBs_12,5.12 //
dhairyaṃ tu paramā pūjā dhīro hyamṛtaśnute /
adhairyaṃ paramā pūjā śīghraṃ kāryavimokṣataḥ // NBs_12,5.13 //
stutireva parā pūjā stutau devaḥ prasīdati /
nindaiva paramā pūjā suhṛdāṃ gālayo yathā // NBs_12,5.14 //
tṛṣṇaiva paramā pūjā devārthaṃ vahu kāṅkṣate /
santoṣaḥ paramā pūjā devaḥ santoṣalakṣaṇaḥ // NBs_12,5.15 //
yātrā hi paramā pūjā devasyaitatpradakṣiṇam /
āsanaṃ paramā pūjā svāsanaṃ yoga uttamaḥ // NBs_12,5.16 //
bhojanaṃ paramā pūjā devanaivedyarūpataḥ /
abhojanaṃ parā pūjā hyupavāsapriyo hariḥ // NBs_12,5.17 //
sthitatvaṃ paramā pūjā tadupasthānamātmanaḥ /
patanaṃ paramā pūjā namaskārasvarūpiṇī // NBs_12,5.18 //
bhāṣaṇaṃ paramā pūjā sarvaṃ stutimayaṃ hareḥ /
maunaṃ tu paramā pūjā maunaṃ vyākhyānamasya tat // NBs_12,5.19 //
ceṣṭaiva paramā pūjā ceṣṭate tatprakāśataḥ /
aceṣṭā hi parā pūjā joṣamāsveti vedavāk // NBs_12,5.20 //
janmaiva paramā pūjā so'vatāro hareḥ sataḥ /
jīvanaṃ paramā pūjā jīvankāryāṇi sādhayet // NBs_12,5.21 //
dīrghāyuḥ paramā pūjā yogino dīrghajīvinaḥ /
svalpāyuḥ paramā pūjā sadyo hyasmādvimucyate // NBs_12,5.22 //
maraṇaṃ paramā pūjā nirmālyatyāgarūpiṇī /
śoko hi paramā pūjā śoko vairāgyasādhanam // NBs_12,5.23 //
harṣa eva parā pūjā hṛṣṭarūpaḥ sadā hariḥ /
puṣṭistu paramā pūjā svasthacitto hi puṣṭimān // NBs_12,5.24 //
kṛśatvaṃ paramā pūjā kṛśagātrā hi yoginaḥ /
lābha eva parā pūjā lābhaḥ santoṣakāraṇam // NBs_12,5.25 //
hānireva parā pūjā tasmādeva vimucyate /
guṇa eva parā pūjā sādhūnāṃ saṃmato guṇī // NBs_12,5.26 //
doṣā eva parā pūjā nirahaṅkāratā yataḥ /
māna eva parā pūjā mānyate parameśvaraḥ // NBs_12,5.27 //
apamānaḥ parā pūjā yogī siddhyedamānataḥ /
dhanaṃ hi paramā pūjā dhanaṃ dharmasya sādhanam // NBs_12,5.28 //
nirdhanatvaṃ parā pūjā brahma prāptamakiñcanaiḥ /
apramādaḥ parā pūjā hyapramatto hi siddhyati // NBs_12,5.29 //
pramādaḥ paramā pūjā karttavyaṃ vismaredyataḥ /
suṣuptiḥ paramā pūjā samādhiryogināṃ hi saḥ // NBs_12,5.30 //
karmayogaḥ parā pūjā karma brahmārpaṇaṃ harau /
bhaktiyogaḥ parā pūjā yo madbhaktaḥ sa me priyaḥ // NBs_12,5.31 //
jñānayogaḥ parā pūjā jñānātkaivalyamaśnute /
turīyaṃ paramā pūjā sākṣātkārasvarūpiṇī // NBs_12,5.32 //
śravaṇaṃ paramā pūjā śrūyate parameśvaraḥ /
mananaṃ paramā pūjā mananaṃ dhyānasādhanam // NBs_12,5.33 //
madguroḥ sadṛśaḥ kaścidguruḥ karṇe lagedyadi /
sarvameva tadā pūjā devasya layarūpiṇī // NBs_12,5.34 //
layānāmapi sarveṣāṃ viśvavismṛtihetutaḥ /
śreṣṭhaṃ nādānusandhānaṃ nādo hi paramo layaḥ // NBs_12,5.35 //
makarandaṃ pibanbhṛṅgo yathā gandhaṃ na kāṅkṣati /
nādāsaktaṃ tathā cittaṃ viṣayānnābhikāṅkṣati // NBs_12,5.36 //

[p. 180-]

bhaktirasāyanam
atha siddhāntasarvasvaṃ śṛṇu bhaktirasāyanam /
janmamṛtyujarāvyādhibheṣajaṃ tadrasāyanam // NBs_13.1 //
dharmārthakāmamokṣāṇāṃ jñānavairāgyayorapi /
antaḥkaraṇaśuddheśva bhaktiḥ paramasādhanan // NBs_13.2 //
yayātra raktyā jīvo'yaṃ dadhāti brahmarūpatām /
sādhitā sanakādyaiḥ sā bhaktirityabhidhīyate // NBs_13.3 //
sarvā sādhanasaṃpattirasti bhaktistu nāsti cet /
tarhi sādhanasaṃpātastuṣakaṇḍanavadvṛthā // NBs_13.4 //
yadyanyatsādhanaṃ nāsti bhaktirasti maheśvare /
tadā krameṇa siddhyanti viraktijñānamuktayaḥ // NBs_13.5 //
na hi kaścidbhavenmukta īśvarānugrahaṃ vinā /
īśvarānugrahādeva muktirityeṣa niścayaḥ // NBs_13.6 //
īśvaraḥ paripūrṇatvānna tu kiñcidapekṣate /
prītyaivāśu prasannaḥ sanparaṃ kuryādanugraham // NBs_13.7 //
yā prītiravivekānāṃ viṣayeṣvanapāyinī /
tvāmanusmarataḥ sā me hṛdayānmā'pasarpatu // NBs_13.8 //
paramātmani viśveśe bhaktiścetpremalakṣaṇā /
sarvameva tadā siddhaṃ kartavyaṃ nāvaśiṣyate // NBs_13.9 //
aparokṣānubhūtiryā vedānteṣu nirūpitā /
premalakṣaṇabhaktestu pariṇāmaḥ sa eva hi // NBs_13.10 //
śāstrārthaḥ saṃparijñāto jātaṃ prema maheśvare /
premānandaprakāreṇa dvaitaṃ vismaraṇaṃ gatam // NBs_13.11 //
vāsudevamayaṃ sarvaṃ vāsudevātmakaṃ jagat /
itthaṃ dvaitarasāḍhyasya jñānaṃ kimavaśiṣyate // NBs_13.12 //
vāsudevaḥ paraṃ brahma paramātmā parātparaḥ /
antarbahiśca tatsarvaṃ vyāpya nārāyaṇaḥ sthitaḥ // NBs_13.13 //
aṇurbṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān /
ityādivacanairbhakto vaiṣṇavaḥ stauti keśavam // NBs_13.14 //
śivaḥ kartā śivo bhoktā śivaḥ sarveśvareśvaraḥ /
śiva atmā śivo jīvaḥ śivādanyanna vidyate // NBs_13.15 //
khaṃvāyutejojalabhūkṣetrajñārkendumūrtibhiḥ /
aṣṭābhiraṣṭamūrtiṃ ca śāṃbhavaḥ stauti śaṅkaram // NBs_13.16 //
idaṃ yadā pariṇataṃ prema tajjñānameva hi
atha yuktyantaram |
bālakastāta tāteti janakaṃ prati bhāṣate /
na punastātaśabdārthaṃ sa tu jānāti kiñcana // NBs_13.17 //
yadā tātapadārthasya vyutpatiṃ yātyasau kramāt /
tadā tu satyamevāyaṃ tāta ityeti niścayam // NBs_13.18 //
tathā bhakto bhajandevaṃ vedaśāstroditaiḥ kramaiḥ /
vyutpatiṃ paramāṃ prāpya mukto bhavati hi kramāt // NBs_13.19 //
kiṃ ca lakṣaṇabhedo hi vastubhedasya kāraṇam /
na bhaktajñāninordṛṣṭā śāstre lakṣaṇabhinnatā // NBs_13.20 //
virāgaśca vicāraśca śaucamindriyanigrahaḥ /
vede ca paramā prītistadekaṃ lakṣaṇaṃ dvayoḥ // NBs_13.21 //
adhyāye bhaktiyogākhye gītāyāṃ bhaktilakṣaṇam /
yaduktamaṣṭabhiḥ ślokairdṛṣṭaṃ jñāniṣu tanmayā // NBs_13.22 //
tavāsmīti bhajatyekastvamevāsmīti cāparaḥ /
iti kiñcidviśeṣepi pariṇāmaḥ samo dvayoḥ // NBs_13.23 //
antarbahiryadā devaṃ devabhaktaḥ prapaśyati /
dāso'haṃ bhāvayanneva dākāraṃ vismaratyasau // NBs_13.24 //
dṛṣṭamekāntabhakteṣu nāradapramukheṣu tat /
kiṃcidviśeṣaṃ vakṣyāmi tvamekāgramanāḥ śṛṇu // NBs_13.25 //
yadīśvararasī bhaktastadīśvararasī budhaḥ /
ubhau yadyapyekarasau tathāpīṣadvilakṣaṇau // NBs_13.26 //
buddhā bodharasādanyarasanīrasatāṃ gatāḥ /
tathā'dhikapremarasānna tu bhaktāḥ kadācana // NBs_13.27 //
atha praśnaḥ |
nanu jñānaṃ vinā muktirnāsti yuktiśatairapi /
tathā bhaktiṃ vinā jñānaṃ nāstyupāyaśatairapi // NBs_13.28 //
bhakterjñānaṃ tato muktiriti sādhāraṇakramaḥ /
jñāninastu vasiṣṭhādyā bhaktā vai nāradādayaḥ // NBs_13.29 //
evamādivyavasthāyāḥ kāraṇaṃ kiṃ nirūpyatām /
atrocyate vicitraṃ yatkāraṇaṃ tanniśāmaya // NBs_13.30 //
kathayāmi sadṛṣṭāntaṃ yenārthaḥ sphuṭatāṃ vrajet /
syāttāpasya ca pāpasya gaṃgāsnānena hi kṣayaḥ // NBs_13.31 //
yastu syāttāpaśāntyarthī tasyāpi syādaghakṣayaḥ /
yastu syādaghaśāntyarthī tāpastasyāpi naśyati // NBs_13.32 //
tāpapāpakṣayau snānaṃ trayametatsamaṃ dvayoḥ /
tathāpyekastu śaityārthī śuddhyarthī tu dvitīyakaḥ // NBs_13.33 //
yathaiva bhāvabhedena nāmabhedastayorabhūt /
evameva budhairyaistu devo muktyarthamāśritaḥ // NBs_13.34 //
bhaktyā jñānamavāpyaiva ye muktā jñānino hi te /
yaistu saṃsāravirasairbhaktyarthaṃ harirāśritaḥ // NBs_13.35 //
tato bhaktiprabhāvena svabhāvājjñānamudgatam /
tajjñānaṃ prāpya muktā ye te bhaktā iti varṇitāḥ // NBs_13.36 //
viraktibhaktivijñānamuktayastu samā dvayoḥ /
tathāpi bhāvabhedena nāmabhedastayorabhūt // NBs_13.37 //
muktirmukhyaphalaṃ jñasya bhaktistatsādhanatvataḥ /
bhaktasya bhaktirmukhyaiva muktiḥ syādānuṣaṅgikī // NBs_13.38 //
rītyā'naya'pi sumate variṣṭhā bhaktirīśvare /
athānyo'pi mahimā
paramānandarūposau paramātmā svayaṃ hariḥ // NBs_13.39 //
śivabhaktiṃ puraskṛtya bhuṅkte bhaktirasāyanam /
sanakādyā vasiṣṭhādyā nandiskandaśukādayaḥ // NBs_13.40 //
bhuñjate tatpadaṃ prāptā api bhaktirasāyanam /
dvaitaṃ vinā kathaṃ bhaktiriti tatrottaraṃ śṛṇu // NBs_13.41 //
dvaitaṃ mohāya bodhātprākprāpte bodhe manīṣayā /
bhaktyarthaṃ kalpitaṃ dvaitamadvaitādapi sundaram // NBs_13.42 //
tathā coktaṃ bhāgavate
ātmārāmāśca munayo nirgranthā apyurukrame /
kurvantyahetukīṃ bhaktimitthaṃbhūtaguṇo hariḥ // NBs_13.43 //
jāte samarasānande dvaitamapyamṛtopamam /
mitrayoriva daṃpatyorjīvātmaparamātmanoḥ // NBs_13.44 //
hṛdaye vasati prītyā lokarītyā ca lajjate /
yathā camatkāramayī nityamānandinī vadhūḥ // NBs_13.45 //
pāramārthikamadvaitaṃ dvaitaṃ bhajanahetave /
tādṛśī yadi bhaktiścetsā tu muktiśatādhikā // NBs_13.46 //
priyatamahṛdaye vā khelatu premarītyā padayugaparicaryāṃ preyasī vā vidhattām /
viharatu viditārtho nirvikalpe samādhau nanu bhajanavidhau vā taddvayaṃ tulyameva // NBs_13.47 //
viśveśvarastu sudhiyā galite'pi bhede bhāvena bhaktisahitena samarcanīyaḥ /
prāṇeśvaraścaturayā milite'pi citte cailāñcalavyavahitena nirīkṣaṇīyaḥ // NBs_13.48 //
atha bhaktirasamāśritya ślokaḥ |
yoge nāsti gatirna nirguṇavidhau sambhāvanādurgame nityaṃ nīrasayā dhiyā parihṛte dve aihikāmuṣmike /
gopaḥ ko'pi sakhā'kṛtaḥ sa tu punarnānāṅganāsaṅgavānasmākaṃ padamarthayanti munayaścitraṃ kimasmātparam // NBs_13.49 //
romāñcena camatkṛtā tanuriyaṃ bhaktyā mano nanditaṃ premāśrūṇi vibhūṣayantiṃ vadanaṃ kaṇṭhaṃ giro gadgadāḥ /
nāsmākaṃ kṣaṇamātramapyavasaraḥ kṛṣṇārcanaṃ kurvatāṃ muktirdvāri caturvidhāpi kimiyaṃ dāsyāya lolāyate // NBs_13.50 //
ghanaḥ kāmo'smākaṃ tava tu bhajane'nyatra na rucistavaivāṃghridvandve natiṣu ratirasmākamatulā /
sakāme niṣkāmā sapadi tu sakāmā padagatā sakāmā'smānmuktirbhajati mahimā'yaṃ tava hare // NBs_13.51 //

[p. 207-]

rājayoge bhūmikābhedabhāskaraḥ |
bhūmikābhedamārabhya yāvadgranthasamāpanam /
agādhabodhasāre'sminrājayogo nirūpyate // NBs_14,1.1 //
athāyaṃ hṛdi kartavyo bhūmikābhedabhāskaraḥ /
yasya prasādamātreṇa tamo hārdaṃ vilīyate // NBs_14,1.2 //
ajñānabhūmikāḥ sapta saptaiva jñānabhūmikāḥ /
bījajāgrattathā jāgranmahājāgrattathaiva ca // NBs_14,1.3 //
jāgratsvapnastathā svapnaḥ svapnajāgratsuṣuptakam /
iti saptavidho mohasteṣāṃ vivaraṇaṃ śṛṇu // NBs_14,1.4 //
kusūle saṃsthitaṃ bījaṃ tatra sarvo yathā drumaḥ /
tathā yatra sthitaṃ viśvaṃ na tu vyaktimupāgatam // NBs_14,1.5 //
bījarūpaṃ sthitaṃ jāgradbījajāgrattaducyate /
saṃsāraprathamāvasthā mahāmohaḥ sa eva hi // NBs_14,1.6 //
tadevājñānamityuktaṃ yatsvabodhena līyate /
kusūle saṃsthitaṃ bījaṃ kṣetre nikṣipyate yadā // NBs_14,1.7 //
aṃkuronmukhatāṃ yāti sā'vasthā jāgraducyate /
idameva mahattattvamiti sāṃkhyairnirūpyate // NBs_14,1.8 //
īkṣaṇaṃ ceti vedāntaiḥ sāmānyāhaṅkṛtistathā /
ānandamayakośaśca tatsākṣī tvīśvaraḥ smṛtaḥ // NBs_14,1.9 //
viśeṣāhaṅkṛtiḥ sūkṣmāṅkuravadvyāvahārikī /
mahājāgradbudhaiḥ proktā vyaṣṭyavasthātraye tu sā // NBs_14,1.10 //
jāgratsvapnasuṣuptākhye'vasthā jāgraditi smṛtā /
jāgradeva yadā jīvo manorājyaṃ karoti hi // NBs_14,1.11 //
jāgrataḥ svapna iva yatsa jāgratsvapna ucyate /
lokaprasiddho yaḥ svapnaḥ sa svapna iti kathyate // NBs_14,1.12 //
jāte'pi jāgare jantoḥ svapnadṛṣṭārthabhāsanam /
pratyakṣamiva saṃskārātsvapnajāgrattaducyate // NBs_14,1.13 //
ṣaḍavasthāparityāge suṣuptiḥ saptamī matā /
ajñānabhūmikāstvetāḥ śṛṇu vijñānabhūmikāḥ // NBs_14,1.14 //

[p. 213-]

jñānabhūmikāḥ                    
jijñāsā'tha vicārākhyā tatastu tanumānasā /
sattvāpattirasaṃsaktiḥ padārthābhāvinī tathā // NBs_14,2.1 //
saptamī turyamityuktā turyātītamataḥ param /
āsāmeva nāmāntarāṇi /
mumukṣā ca samakṣā ca parīkṣā ca parokṣakā // NBs_14,2.2 //
aparokṣā mahādīkṣā parākakṣeti sapta tāḥ /
prathamā tvadhikārākhyā dvitīyā śravaṇātmikā // NBs_14,2.3 //
tṛtīyā mananaprāyā nididhyāsaścaturthikā /
sākṣātkāraḥ pañcamī syātṣaṣṭhī pariṇatiḥ smṛtā // NBs_14,2.4 //
saptamī tu parā kāṣṭhā saiva turyamitīritā /
prathamāyāṃ tu vidyārthī dvitīyāyāṃ padārthavit // NBs_14,2.5 //
niḥsaṃśayastṛtīyāyāṃ caturthyāṃ paṇḍito bhavet /
prāptānubhūtiḥ pañcamyāṃ ṣaṣṭhyāmānandaghūrṇitaḥ // NBs_14,2.6 //
saptamī sahajā turyā turyātītamataḥ param /
bhūmikā tritayaṃ pūrvaṃ tvatra jāgraditi smṛtam // NBs_14,2.7 //
jijñāsoratra saṃsāro yathāpūrvaṃ yataḥ sthitaḥ /
caturthī svapna ityuktā svapnābhaṃ yatra vai jagat // NBs_14,2.8 //
suṣuptiḥ śithilā gāḍhā dvividhā''dyā tu pañcamī /
ṣaṣṭhī gāḍhasuṣuptiḥ syātsaptamī turyamucyate // NBs_14,2.9 //
atra praśnaḥ
saṃsārameva yo vetti mokṣamārgaṃ na vetti yaḥ /
tasya saṃsāriṇaḥ pūrvaṃ mumukṣā jāyate katham // NBs_14,2.10 //
yādṛśo yasya saṃskārastādṛśī tasya vāsanāḥ /
saṃsārasaṃskāravato mumukṣā jāyate katham // NBs_14,2.11 //
mokṣe tu viṣayo nāsti sukhaṃ na viṣayairvinā /
iti mūḍhadhiyāṃ pūrvaṃ mumukṣaiva kathaṃ bhavet // NBs_14,2.12 //
atrotaram |
niṣkāmā vā sakāmā vā bhaktirviṣṇoḥ śivasya vā /
saprema hṛdaye jātā mumukṣākāraṇaṃ hi tat // NBs_14,2.13 //
kadācicchuddhabhāvena gaṅgātīre tapaḥ kṛtam /
tatpuṇyaparipākena mumukṣā jāyate satām // NBs_14,2.14 //
viduṣāṃ vītarāgāṇāmannapānādisevayā /
saṅgatyā praṇayenāpi mumukṣā''kasmikī bhavet // NBs_14,2.15 //
taduktam |
manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye /
yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ // NBs_14,2.16 //
tathā ca vāsiṣṭhe |
calārṇavayugacchidrakūrmagrīvāpraveśavat /
anekajanmanāmante vivekī jāyate pumān // NBs_14,2.17 //
sopāstīnāṃ karmaṇāṃ tu cittaśuddhiḥ phalaṃ matam /
vedanecchā vedanaṃ vā citrā satkarmaṇāṃ gatiḥ // NBs_14,2.18 //
vedāntairapi jijñāsos tasmātkarmorarī kṛtam /
śraddhā cittasya śāntiśca dāntiścoparamastathā /
mumukṣā sādhanānāṃ hi saṃpatprathamabhūmikā // NBs_14,2.19 //
gurūpasadanaṃ pūrvaṃ karttavyaṃ hi mumukṣuṇā /
gurumevābhigacchecca vijñānārthamiti śrutiḥ // NBs_14,2.20 //
tallakṣaṇāni |
mokṣa eva mamāstvīśa mā'stu saṃsāradarśanam /
iti yaḥ sudṛḍho bhāvo mumukṣālakṣaṇaṃ hi tat // NBs_14,2.21 //
puṇyakṣetreṣu yā buddhiḥ puṇyatīrtheṣu yā ruciḥ /
mokṣadharmeṣu yā śraddhā mumukṣālakṣaṇaṃ hi tat // NBs_14,2.22 //
yataḥ kutaścidānīya jñānaśāstrāṇyavekṣate /
cintayaṃstasya tātparyaṃ mumukṣālakṣaṇaṃ hi tat // NBs_14,2.23 //
mahatā'pi prayatnena kuryātpaṇḍitasaṅgatim /
saṃsthāpayitvā mūrdhānaṃ teṣāṃ caraṇapaṅkaje // NBs_14,2.24 //
praśnānmanogatānpṛcchetsvājñānaṃ ca prakāśayet /
teṣāmuttaravākyānāṃ tātparyaṃ hṛdi bhāvayet // NBs_14,2.25 //
nādharmo rocate yasya yasya dharme sadā ruciḥ /
kāmyadharme na ca śraddhā mumukṣālakṣaṇaṃ hi tat // NBs_14,2.26 //
rāgadveṣamadakrodhalobhamatsaravṛttiṣu /
svabhāvādglānimāpnoti mumukṣālakṣaṇaṃ hi tat // NBs_14,2.27 //
tatra ślokaḥ |
prekṣituṃ na vijānāti prekṣaṇe kurute manaḥ /
lajjāṃ jahāti naiveyaṃ vayaḥsandhirayaṃ kila // NBs_14,2.28 //
calitā svāmigehāya vadhūḥ khidyati roditi /
idamatra samādhānaṃ padamagre dadhāti yat // NBs_14,2.29 //

[p. 231-]

atha dvitīyā |
prakṛterlakṣaṇaṃ tvetadidaṃ vikṛtilakṣaṇam /
svarūpaṃ puruṣasyedaṃ tadvicārasya lakṣaṇam // NBs_14,3.1 //
idaṃ satyamidaṃ mithyā tvidaṃ cetyamiyaṃ hi cit /
idaṃ brahma tviyaṃ māyā tadvicārasya lakṣaṇam // NBs_14,3.2 //
kasminnidaṃ kutaścedaṃ kimidaṃ kena vā kṛtam /
kathametadvilīyate tadvicārasya lakṣaṇam // NBs_14,3.3 //
ka īśvaraśca ko jīvaḥ kā muktiḥ kintu bandhanam /
kiṃ dvaitaṃ kathamadvaitaṃ tadvicārasya lakṣaṇam // NBs_14,3.4 //
nityānityavivekena nityavastuni vastutā /
anitye tucchatābuddhistadvicārasya lakṣaṇam // NBs_14,3.5 //
evamabhyāsayogena viduṣāṃ manasā saha /
jāyate brahmavādo yaḥ sā tu prauḍhavicāraṇā // NBs_14,3.6 //
svayaṃ prakāśarūpo'yaṃ pṛṣṭaḥ ko'sīti saṃvadet /
ahamajño na jānāmi māmahaṃ ko'hamityuta // NBs_14,3.7 //
ātmabhānādṛte nāhamajña ityuktisambhavaḥ /
ātmānameva no vetti tarhyayaṃ jaḍa eva hi // NBs_14,3.8 //
jaḍatvācca ghaṭādīni kathameva prakāśayet /
tasmādayaṃ svamātmānaṃ jānātyeveti nirṇayaḥ // NBs_14,3.9 //
athātmānamasau vetti parantu na hi vetti yat /
viśeṣaṃ svagataṃ tasmātsvarūpājñānavānayam // NBs_14,3.10 //
atra brūmo viśeṣo'tra nāstyavācye tu cidghane /
nirviśeṣasvarūpe'tra viśeṣaṃ yadi vetti saḥ // NBs_14,3.11 //
vedyatvātkalpitaḥ svasmiṃstena kiṃ tadvicāraṇaiḥ /
nirviśeṣatayā jñāto nirviśeṣasvarūpavān // NBs_14,3.12 //
pūrṇabodhastarhi jāto jijñāsaiva nirarthikā /
kiñjātīyaḥ kiṃguṇo'sau kiñceṣṭo nāma tasya kim // NBs_14,3.13 //
kiṃ prakāraḥ kimākāraḥ kiṃvikāraśca pṛcchasi /
na jātirnirguṇasyāsya niśceṣṭo nāma tasya na // NBs_14,3.14 //
niṣprakāro nirākāro nirvikāraḥ sa niścitaḥ /
saccidānandarūpeṇa jijñāsya iti cedvadet // NBs_14,3.15 //
saccidānandarūpeṇa jñāta evāyameva hi /
asya vivaraṇam /
ayamātmā svamātmānaṃ sadrūpeṇa na vetti kim // NBs_14,3.16 //
ahamasmīti jānāti nāhamasmīti tadvada /
ahamasmīti jānāti paścādvijñeya ātmanaḥ // NBs_14,3.17 //
dharme cārthe ca kāme ca mokṣe ca yatate svayam /
tasmātsadrūpatāyāṃ tu nāstyevājñānamātmanaḥ // NBs_14,3.18 //
cetano'haṃ vijānāmi ghaṭādīnīti yo vadet /
svasya cidrūpatāyāṃ tu tasyājñānaṃ na vidyate // NBs_14,3.19 //
sarvaṃ priyaṃ svakāmāya tasmātpriyatamaḥ svayam /
tenātmanastu sā yuktā spaṣṭaivānandarūpatā // NBs_14,3.20 //
tenātmanastu sā vyaktā saccidānandarūpatā /
tasmātsvayaṃ prakāśe'sminsaccidānandarūpiṇi // NBs_14,3.21 //
ākāśe nīlimā yadvattoyaṃ marumarīciṣu /
jale ca nailyamanyena cetanena prakalpitam /
ajñānaṃ citsvarūpeṇa svayaṃ svasminprakalpitam // NBs_14,3.22 //
mohasyāpi svabhāvo'yaṃ viśvarūpeṇa bhāsanam /
vidyayā nāśite mohe tatsvabhāvo na bhāsate // NBs_14,3.23 //
jīvacaitanyabhāsyānāṃ vṛttīnāṃ pralaye layaḥ /
vṛttīnāṃ pralayādeva na bhāsante'tra vṛttayaḥ // NBs_14,3.24 //
tatpunarjīvacaitanyaṃ yathā pūrvaṃ hi vartate /
na punarvṛttibhāsātmā jīvastatra vinaśyati // NBs_14,3.25 //
ātmacaitanyabhāsyasya mohasya pralaye tathā /
moha eva nivarteta yathā pūrvaṃ lasatyasau // NBs_14,3.26 //
dīpaprabhāyāmāyātau śvetakṛṣṇapaṭau yathā /
tau tayā kāśitau paścāttannāśe sā yathā sthitā // NBs_14,3.27 //
ātmabhāyāṃ samāyātau mohabodhau yathākramāt /
tayā prakāśitau paścāttannāśena sā yathā sthitā // NBs_14,3.28 //
vedāntasaṃpradāyena kṛta ityādicintane /
asambhāvanayā yuktā viparītatvabhāvanā // NBs_14,3.29 //
sā naśyati dvitīyāyāṃ prajñātaikṣṇyaṃ ca vardhate /
dṛśyate tvagrayayā buddhyā sā buddhistasya jāyate // NBs_14,3.30 //
sakṣārairagnisaṃskārairvihite hemaśodhane /
śyāmikā kṣayamāyāti kevalaṃ hema tiṣṭhati // NBs_14,3.31 //
satakairbodhasaṃskārairvihite brahmaśodhane /
avidyā kṣayamāyāti kevalaṃ brahma tiṣṭhati // NBs_14,3.32 //

[p. 248-]

atha tṛtīyabhūmikānirṇayaḥ |
bhūmikādvitayābhyāsāttṛtīyā tanumānasā /
mananāparaparyāyā bhavettallakṣaṇaṃ śṛṇu // NBs_14,4.1 //
sāndhakāragṛhasthasya paryālocanayā ciram /
sūkṣmo'rtho bhāsate yadvattṛtīyāyāṃ tathā muneḥ // NBs_14,4.2 //
bālasya śūdrakalpasya gāyatryā upadeśataḥ /
yathā dvijatvamāyāti tathā jātyantaraṃ muneḥ // NBs_14,4.3 //
dṛṣṭvā lokasthitiṃ lolāṃ savismaya iva sthitaḥ /
antareva viṣīdeta tṛtīyālakṣaṇaṃ hi tat // NBs_14,4.4 //
dinaṃ gataṃ gatā rātrirgatamāyurgataṃ vayaḥ /
kadā sthāsyāmi niṣṭhāyāṃ yatra moho na bādhate // NBs_14,4.5 //
gate'hni śocati muhurgatenāhnā kimarjitam /
gatāyāṃ ca tathā rātrau kiṃ me rātryā'nayā'rjitam // NBs_14,4.6 //
aniṣiddheṣu bhogeṣu prāpteṣvapi yadṛcchayā /
niṣiddhāniva tānpaśyetsā sthitistanumānasā // NBs_14,4.7 //
bahirmukhajanastutyā lajjate nindito yathā /
paramārthijanastutyā prasādamadhigacchati // NBs_14,4.8 //
tatra ślokaḥ |
asyai tu patirātmānaṃ dātumutkaṇṭhitaḥ sadā /
ādātuṃ na vijānāti nityamutkaṇṭhitā'pi sā // NBs_14,4.9 //
saubhāgyakāminī nārī nāyako ratidāyakaḥ /
parantu mugdhabhāvena kiṃcitkālaṃ vilambanam // NBs_14,4.10 //
idameva kathaṃ nu syāditi kliśyati cātmanā /
bhūyaḥ kaṭākṣakalahaṃ karoti svāminā saha // NBs_14,4.11 //

[p. 255-]

caturthabhūmikānirṇayaḥ |
tṛtīyabhūmikābhyāsānnāśameti rajastamaḥ /
sattvāpatiścaturthī syānnididhyāsanarūpiṇī // NBs_14,5.1 //
atrākṣepaparīhāraḥ |
bhogārthameva devattvaṃ prāptā devā na muktaye /
mumukṣāvirahātteṣāṃ sattvāpattirna muktikṛt // NBs_14,5.2 //
atra ślokaḥ |
deveṣvapi tathā śakrakuberavaruṇādayaḥ /
ye mumukṣāṃ gatāsteṣāṃ muktiprāptiḥ kimadbhutam // NBs_14,5.3 //
atha lakṣaṇāni |
ekānte muktigāthānāṃ gānaṃ rodanameva ca /
romāñco gadgadaḥ kaṇṭhe sattvāpattestu lakṣaṇam // NBs_14,5.4 //
svamatamāha |
vedāntāḥ sabhyagabhyastā atha dhyeyo maheśvaraḥ /
prāptātisaurabhe bhṛṅge rasapānaṃ guṇādhikam // NBs_14,5.5 //
nityo'smi śuddha evāsmi kvājñānaṃ kva ca bandhanam /
evamādicamatkāraḥ sattvāpattestu lakṣaṇam // NBs_14,5.6 //
yathā nijakathāstadvacchṛṇotyupaniṣatkathāḥ /
yathā'nyasya kathāstadvacchṛṇoti janasaṃkathāḥ // NBs_14,5.7 //
dehendriyamanaḥprāṇabuddhyahaṅkāracetasām /
nirīkṣya vividhāśceṣṭā āste vismitavanmuniḥ // NBs_14,5.8 //
jñatvakartṛtvabhoktṛtvajanmamṛtyujarādikān /
bhāvānanyasya jānāti tadanyaṃ bhāvamātmanaḥ // NBs_14,5.9 //
mohajālādvinirgatya jālādiva vihaṅgamaḥ /
khecaratvamanuprāpto dhanyatāmanuvindati // NBs_14,5.10 //
daridra iva saṃprāpya nidhānaṃ vismayaṃ gataḥ /
īśvarānugraho jāta iti nṛtyati hṛṣyati // NBs_14,5.11 //
viṣayaiḥ śabdasaṃsparśagandharūparasairna yaḥ /
priyairapi bhavettādṛksāttvikānandamāgataḥ // NBs_14,5.12 //
vyatiriktamivātmānaṃ paśyanbhāveṣu sannapi /
cāṇḍālīmiva yo māyāṃ na spṛśandūravatsthitaḥ // NBs_14,5.13 //
audāsīnyena yaḥ paśyetsvapnābhaṃ jāgare jagat /
sattvāpattiparīpākalakṣaṇaṃ tadudāhṛtam // NBs_14,5.14 //
atra ślokaḥ |
bhāvaḥ samyakparijñāto grahaṇe'pi manaḥ kṛtam /
ādānamavaśiṣṭaṃ hi kṛtvā'bhūṣaṇamātmanaḥ // NBs_14,5.15 //
ahaṃ tvanūḍhā taruṇī na kasyāpi parigrahaḥ /
enameva variṣyāmi patiṃ ko vā hasiṣyati // NBs_14,5.16 //
hataḥ kāmī kaṭākṣeṇa kayācinmṛgacakṣuṣā /
vyasanitvamavāpnoti tathā'yaṃ muktikāntayā // NBs_14,5.17 //
guñjadbhṛṅgidhvaniṃ śrutvā guñjankīṭo yathā bile /
brahmāsmīti tathaivāyaṃ bhavituṃ brahma guñjati // NBs_14,5.18 //

[p. 266-]

pañcamī bhūmikā |
daśācatuṣṭayābhyāsādasaṃsaktistu paṃcamī /
suṣuptiprathamāvasthā sākṣātkāranavāṃkurā // NBs_14,6.1 //
sā'parokṣā naīva niśā śṛṇu tasyāstu lakṣaṇam /
prathamaḥ svacamatkāraḥ svarūpānandalakṣaṇam // NBs_14,6.2 //
brahmatvasaṃsmṛtiḥ saiva saiva jīvatvavismṛtiḥ /
tadevājñānamaraṇamamṛtatvaṃ tadeva hi // NBs_14,6.3 //
āvirbhūtā tu sā naiva nāvirbhūtatvabhākpunaḥ /
kathaṃ bhūyo bhramatyeṣa bhrāntireva gatā yadi // NBs_14,6.4 //
yathā vartulapāṣāṇā gireḥ śikharataścyutāḥ /
dhvaṃsaṃtyeva na tiṣṭhanti vikārāstadvadatra hi // NBs_14,6.5 //
munirardhakaṭākṣeṇa yaṃ vikāramavekṣate /
sadyaḥ patatyasau pṛthvyāṃ nottiṣṭhati yathā punaḥ // NBs_14,6.6 //
avigīte na tuṣyettu vigīte na viṣīdati /
vismaratyakhilaṃ kāryaṃ ramate svātmanātmani // NBs_14,6.7 //
bhūtāviṣṭa ivākasmādvarṇāśramavidhikramam /
preritaḥ pūrvasaṃskāraiḥ karoti na karotyapi // NBs_14,6.8 //
yathaiva laukikajñāne pramāṇaṃ cakṣurādayaḥ /
brahmajñānasya viṣaye tathaivopaniṣanmatā // NBs_14,6.9 //
yatsākṣitvātpramāṇāni tāni kastatra saṃśayaḥ
vidhikiṅkaratāṃ tyaktvā hyakiñcitkaratāṃ gataḥ /
akiñcanatvamāpanno na cintayati kiñcana // NBs_14,6.10 //
saṃlagne'pyātape bhānorhimācalaśileva yaḥ /
bahirantaśca saṃpūrṇaḥ śītalatvaṃ na muñcati // NBs_14,6.11 //
sphaṭikaḥ sphaṭikatvajñaḥ salilaṃ salilatvavit /
gaganaṃ gaganatvajñaṃ yadi syātsā daśā citaḥ // NBs_14,6.12 //
budho yathā na muhyeta nānāraṅgagṛheṣvapi /
tathā muhyati na''tmā'yaṃ nānāraṅgagṛheṣvapi // NBs_14,6.13 //
yogī krīḍati nidrāti hasatyapi vadatyapi /
bahirmukhairapi janaiḥ piśācairiva śaṃkaraḥ // NBs_14,6.14 //
na prāptaparamārthasya tulāmarhati vāsavaḥ /
vāsavastatpadākāṃkṣī na sa vāsavatāpriyaḥ // NBs_14,6.15 //
vahnipakvaṃ yathā māṃsaṃ pūrvavatsthitamasthiṣu /
saṃsaktamapyasaṃsaktaṃ svaśarīre tathā muniḥ // NBs_14,6.16 //
tatra ślokāḥ |
iyaṃ parāṅmukhībhūya patiṃ pratyagavekṣate /
premaprasannayā dṛṣṭyā hyasyā yauvanamāgatam // NBs_14,6.17 //
na khelati vayasyābhiḥ śithilā gṛhakarmaṇi /
rahaḥ paśyati cihnāni prāptā prāṇapateḥ sukham // NBs_14,6.18 //
na veṣo vihitaḥ kaścinna vā vacanacāturī /
kintu premātisātatyādbālayā lālito hariḥ // NBs_14,6.19 //
nālaṅkṛtā no kulīnā na vidagdhā na sundarī /
yasyāṃ tu ramate svāmī sā saubhāgyavatī vadhūḥ // NBs_14,6.20 //
yasmindeśe sitā nāsti taddeśyo vetti kiṃ sitām /
sa eva veda mādhuryaṃ yenaivāsvāditā sitā // NBs_14,6.21 //
tṛṣṇāṃ vihāya tucchebhyo munirniḥśalyatāṃ gataḥ /
svarasāyanatṛptātmā dinānudinamedhate // NBs_14,6.22 //

[p. 281-]

ṣaṣṭhī bhūmikā |
bhūmikāpañcakābhyāsātpadārthābhāvinī bhavet /
ṣaṣṭhī ghanasuṣuptiḥ syānmahādīkṣeti sā bhavet // NBs_14,7.1 //
mahānidreti sā proktā yasyāmānandaghūrṇitā /
padārthavismṛtiḥ saiva proktā pariṇatiśca sā // NBs_14,7.2 //
tallakṣaṇāni |
naravāhanasaṃrūḍhāḥ suptā eva yathā nṛpāḥ /
calanti tadvatsvānande supta eva calatyasau // NBs_14,7.3 //
dhyānādhvaravidhau yasya paśavaścakṣurādayaḥ /
svayamevopatiṣṭhanti rantidevamakhe yathā // NBs_14,7.4 //
pūrṇe bodhe samutpanne manobuddhīndriyādayaḥ /
apūrṇāḥ pūrṇatāṃ yānti kā vācyā tasya pūrṇatā // NBs_14,7.5 //
tatsarvamamṛtaṃ tasya yatkhādati pibatyapi /
yatra tiṣṭhati sā kāśī sa japo yatprajalpati // NBs_14,7.6 //
saṃcārastīrthasaṃcāraḥ samādhiḥ śayanaṃ muneḥ /
yaṃ paśyati sa viśveśaḥ śṛṇotyupaniṣacca sā // NBs_14,7.7 //
pīyate premapīyūṣaṃ śliṣyate paramā kalā /
bhujyate paramānando yoginā na sa bhoginā // NBs_14,7.8 //
saṃprāpte paramānande na śocati gataṃ vayaḥ /
bhūtaṃ bhavadbhaviṣyacca sarvamānandatāṃ gatam // NBs_14,7.9 //

[p. 288-]

atha saptamī
tataḥ ṣaṣṭhīmatikramya turīyāṃ yāti saptamīm /
mahākakṣeti saivoktā saiva gūḍhasuṣuptikā // NBs_14,8.1 //
yoganidreti sā proktā parā kāṣṭheti sā smṛtā /
anuttaraṃ ca sahajaṃ svarūpasthitirityapi // NBs_14,8.2 //
maunamevāvalambante yasyāṃ hariharādayaḥ /
sā tu varṇayituṃ śakyā na kenāpi kadācana // NBs_14,8.3 //
cidaṅge komale lagno daivādajñānakaṇṭakaḥ /
taṃ bodhakaṇṭakenāyaṃ vinivārya sukhaṃ sthitaḥ // NBs_14,8.4 //
amṛtajaladhau yasminvārttā na mīnataraṃgayor na ca paricayaḥ pārāvārasthiterapi kutracit /
samarasaparabrahmānandapraṇunnavikalpanaḥ sahajagalitadvaitajvālaḥ sa bhāti mahāmuniḥ // NBs_14,8.5 //
baṃdhadhvaṃsamabhīpsunā sumanasā jijñāsayā tīvrayā jñāte brahmaṇi bādhitākṣaviṣaye bodhe camatkurvati /
svāntarmantṛvimānamānyavivṛtivyāvṛttinirbhaṅgako bhāti jñānasukhātmakaḥ svayamayaṃ yogyāpagānāṃ patiḥ // NBs_14,8.6 //
vācā maunamayī gatiḥ sthitimayī nidrāmayo jāgaro nidrā bodhamayī niśā dinamayī naktaṃmayo vāsaraḥ /
karma brahmamayaṃ jagatsukhamayaṃ kiñcinna kiñcinmayaṃ durlaṅghyaṃ guṇavartma laṅghitavato vārttā kathaṃ varṇyatām // NBs_14,8.7 //
atyantahīno balapauruṣābhyām akiṃcano yo galitābhimānaḥ /
tenaiva nītā ripavo vināśaṃ na ye hatāstāta mahendramukhyaiḥ // NBs_14,8.8 //
brahmavidbrahmavidyāyāṃ bhavānyāṃ putratāṃ gataḥ /
nijāṅge lālayatyenaṃ paramātmā sadāśivaḥ // NBs_14,8.9 //

[p. 296-]

bhūmikāśāstrārthanirṇayaḥ |
bhūmikātritayaṃ jāgraccaturthī svapna ucyate /
tāvatī sādhakāvasthā tāratamyena yoginām // NBs_14,9.1 //
pañcamīṃ tu samārabhya siddhāvasthaiva sā tridhā /
tisṛṇāmapyavasthānāṃ dṛṣṭānto'tra nirūpyate // NBs_14,9.2 //
suṣupteḥ prathamāvasthā tasyāṃ yatsukhamāpyate /
suṣupteryā ghanāvasthā tasyāmapi tadeva hi // NBs_14,9.3 //
sukhaṃ ghanasuṣuptau tatsukhaṃ gāḍhasuṣuptake /
turyāyāmapi saptamyāmānandānubhavaḥ samaḥ // NBs_14,9.4 //
tathā ya eva pañcamyāṃ ṣaṣṭhyāmapi sa eva hi /
turyāyāmapi saptamyāṃ brahmānandaḥ sa eva hi // NBs_14,9.5 //
abhyāsatāratamyena tāratamye cirasthitau /
aparokṣānubhūtestu tāratamyaṃ manāṅga hi // NBs_14,9.6 //
nāsvāditā sitā yāvattāvannāsvāditaiva sā /
ekadāsvāditā cetsā naiva nāsvāditā bhavet // NBs_14,9.7 //
jātā cetsā tu jātaiva jātu nājātatāṃ bhajet /
kathaṃ bhūyo bhramatyeṣa bhrāntireva gatā yadi // NBs_14,9.8 //
atha kaścidviśeṣaḥ |
turīyā prathamābhāse vidyudābhāsalakṣaṇā /
tataścañcaladīpābhā tato niścaladīpavat // NBs_14,9.9 //
sūryaprabhāvacca tataḥ saptamī ciravarttinī /
udayāstavihīnā sā dinapakṣarttuvatsaram // NBs_14,9.10 //
puṣkalā niścalā pūrṇā paramānandasundarī // NBs_14,9.11 //
yeṣāṃ dhyānakalāyāṃ ca līyante guṇapaṅktayaḥ /
yeṣāṃ kṛpākaṭākṣeṇa sadyo muktiravāpyate // NBs_14,9.12 //
pañcamīmathavā ṣaṣṭhīṃ saptamīṃ vā samāśritāḥ /
na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi // NBs_14,9.13 //
pūrvāvasthācatuṣke ye sthitā dehaṃ vihāya te /
punardehāntaraṃ prāpya brahmābhyāsaṃ prakurvate // NBs_14,9.14 //
yogabhraṣṭāsta ucyante krameṇa brahmagāminaḥ /
yogino yogasiddhāśca dattādyā janakādayaḥ // NBs_14,9.15 //
īśvarānugrahaṃ prāptā arvācīnāśca ke cana /
svarūpānubhavaṃ prāptā muktāste sarva eva hi // NBs_14,9.16 //
suṣuptau kecidāśvastāḥ kecidghanasuṣuptake /
kecidgāḍhasuṣuptau ca sarveṣāmamṛtaṃ samam // NBs_14,9.17 //

[p. 305-]

avasthāvyavasthā |
athāvasthāvyavasthākhyaṃ kiñcitprakaraṇaṃ śṛṇu /
yasminparīkṣite samyakparīkṣyaṃ nāvaśiṣyate // NBs_15.1 //
jāgratsvapnaḥ suṣuptiśca tathā mūḍhasamādhitā /
mūrcchā mṛtyusturīyañcetyavasthāḥ sapta kīrtitāḥ // NBs_15.2 //
jāgratsvapnaḥ suṣuptiśca vyaktā mūḍhasamādhitā /
mūrcchā mṛtyusturīyaṃ ca vyaktā nityānubhūtitaḥ // NBs_15.3 //
uktaṃ mūḍhasamādhānaṃ bhavapratyayasaṃjñakam /
purā'saṃprajñātanāmasamādherbhedavarṇane // NBs_15.4 //
tatsamādhisthitā jitvendrādīnsvargeśatāṃ yayuḥ /
mṛtyurmūrcchā prasiddheti turīyamabhidhīyate // NBs_15.5 //
vedāntasaṃpradāyena nididhyāsanadārḍhyataḥ /
paramātmani cittasya layastu turyamucyate // NBs_15.6 //
tatra sākṣātkṛtaṃ brahma mūlāvidyāvināśakṛt /
tatra praśnaḥ |
svapnajāgarayostulyaḥ saṃsārāḍambaro mune // NBs_15.7 //
tarhi kena viśeṣeṇa saṃjñābhedastayorvada /
atrottaram |
jānīhi prathamaṃ tāta bhedaṃ vismṛtibodhayoḥ // NBs_15.8 //
svapnajāgarayorbhedaṃ paścājjñāsyasi taṃ śṛṇu /
vismṛtiryanna bhāseta bodho mithyātvaniścayaḥ // NBs_15.9 //
jāgarānantaraṃ nidrā tatra svapno yadā bhavet /
svapne syājjāgarābhānaṃ na tu jāgarabodhanam // NBs_15.10 //
jāgaro'yaṃ tu mithyeti buddhiḥ svapne na vartate /
kintu jāgaravismṛtyā svapne svapnārthadarśanam // NBs_15.11 //
svapnasyaitannijaṃ rūpaṃ jāgarasyādhunā śṛṇu /
svapnasyānantaraṃ tāta jāgaro hi yadā bhavet // NBs_15.12 //
svapnamithyātvabudhyā''tmasvapnabodhastadā bhavet /
anyacca |
svapne tu yādṛśī tāta bhavejjāgaravismṛtiḥ // NBs_15.13 //
jāgare tādṛśī nāsti svapnasaṃsāravismṛtiḥ /
jāgare smaryate svapnastasya mithyātvadarśanam // NBs_15.14 //
svapne na smaryate jāgranna tanmithyātvadarśanam /
anenātiviśeṣeṇa svapnajāgarayorbhidā // NBs_15.15 //
atha praśnāntaram |
nanu mūḍhasamādhau ca mūrcchāmṛtyusuṣuptiṣu /
turīye ca na dṛśyaśrīstarhi teṣāṃ bhidā kutaḥ // NBs_15.16 //
atrottaram |
siddhikāmanayā yaistu tapa ugraṃ kṛtaṃ mahat /
deho'pi vismṛtastaistu krimikīṭādibhakṣitaḥ // NBs_15.17 //
neyaṃ mūrcchā na rogo'yaṃ na mṛtyurjīvanādayam /
suṣuptānandavirahānna suṣuptiriti sphuṭam // NBs_15.18 //
svarūpalābhavirahānmūḍhatvānna turīyakam /
dṛśyabhānaṃ tu nāstyāsu tāvatā na kṛtārthatā // NBs_15.19 //
vyutthānānantaraṃ teṣāṃ samsāro'pi yadāsthitaḥ /
yadātmadarśanaṃ nāsti saṃsāro'bādhitastataḥ // NBs_15.20 //
kathayāmyatra dṛṣṭāntaṃ sāvadhānamanāḥ śṛṇu /
svapne tu vismṛtaṃ jāgrajjāgratsvapne na bādhitam // NBs_15.21 //
tasmādanantaraṃ jāgratsvapnasya ca yathāsthitam /
jāgare bādhitaḥ svapnastena mithyātvamāgataḥ // NBs_15.22 //
tathā mūḍhasamādhau tu vismṛtaṃ sakalaṃ jagat /
vyutthānānantaraṃ paścādyathāpūrvamavasthitam // NBs_15.23 //
turīye bādhitaṃ viśvaṃ tasmānmithyātvamāgatam /
vyutthāne'pi munestāta tanmithyaiva na vāstavam // NBs_15.24 //
rajjusarpaṃ yathā dṛṣṭvā kaściddeśāntaraṃ gataḥ /
yadā punaḥ samāyāti tadā tasmādbibhetyasau // NBs_15.25 //
nāyaṃ sarpa iti jñātvā yadi deśāntaraṃ gataḥ /
yadā punaḥ samāyāti tadā tasmādbibheti na // NBs_15.26 //
tathā mūḍhasamādhānādgataḥ saṃsāravismṛtim /
yadā vyutthānamāpnoti tadā saṃsārajaṃ bhayam // NBs_15.27 //
yadi vidvatsamādhānādgataḥ saṃsāravismṛtim /
yadā vyutthānamāpnoti bādhitatvādvibheti na // NBs_15.28 //
yadi vismaraṇādeva muktirbhaviti dehinaḥ /
suṣuptirjāyate nityaṃ tayā mukto na kiṃ bhavet // NBs_15.29 //
tasmātturīyā sarvāsāmuttamā ca vilakṣaṇā /
ṣaḍapyavasthā etasyāḥ kalāṃ nārhanti ṣoḍaśīm // NBs_15.30 //
ābrahmakalpaṃ garuḍo yadi dhāvetsavegataḥ /
na cāpnoti tathāpyenaṃ dūrāddūrataraiva sā // NBs_15.31 //
śraddhā yadyasti vedānte tīvrā yadi mumukṣutā /
dhyānābhyāsastathā gāḍhaḥ sarvatra sulabhaiva sā // NBs_15.32 //
mṛtyurmūrcchā suṣuptiśca na tapastena niṣphalāḥ /
rūḍhamūḍhasamādhānaṃ tapa ugraṃ mahāphalam // NBs_15.33 //
vidyā vidvatsamādhistu tena mokṣaprado hi saḥ /
saptānāmapyavasthānāmevaṃrūpā vyavasthitiḥ // NBs_15.34 //
saptāvasthā imāḥ santi cittasyaiva citestu na /
avasthābhavanaṃ cittamavasthāsākṣiṇī tu cit // NBs_15.35 //
avasthānāṃ vyavastheyaṃ yadi bhūyo vibhāvyate /
avasthānāṃ tadā sākṣī sākṣātpratyakṣamīkṣate // NBs_15.36 //

[p. 324-]

munīndradinacaryā |
prātarjāgaraṇārthanirṇayaḥ
vicitrākṣaravinyāsaiḥ pavitrārthakathārasaiḥ /
pāvayāmi nijāṃ vāṇīṃ munīndradinacaryayā // NBs_16,1.1 //
gaurīṃ maheśvaraḥ prāha cidānandamayīṃ sthitim /
vadāmi tanmatacchāyāṃ dinacaryāpadeśataḥ // NBs_16,1.2 //
yasmiñjāgaraṇe prāpte punarnidrā na jāyate /
sumaṅgalaṃ munīṃdrāṇāṃ prātarjāgaraṇaṃ hi tat // NBs_16,1.3 //

[p. 326-]
śaucanirṇayaḥ |
dehendriyamanaḥprāṇabuddhyahaṅkāracetasi /
aśucāvātmabhāvo'sāvaśucitvasya kāraṇam // NBs_16,2.1 //
sākṣitvabhāvanātoyaistathā vairāgyamṛtsnayā /
gandhalepakṣayakaraṃ śaucaṃ kuryādatandritaḥ // NBs_16,2.2 //
evaṃvidhena vidhinā yatsarvaṃ maṃgalārjanam /
etadeva munīndrāṇāṃ prātaḥśaucaṃ viśuddhikṛt // NBs_16,2.3 //
jñānayogaprasannānāṃ mumukṣā mukhamucyate /
śraddhājalena tacchuddhirmukhaprakṣālanaṃ hi tat // NBs_16,2.4 //

[p. 330-]

atha prātaḥsmaraṇam |
prātaḥ smaranti munayo devasya saviturmahaḥ /
vareṇyaṃ taddhiyaḥ sākṣi tadevāsmīti saṃtatam // NBs_16,3.1 //
anvayavyatirekābhyāṃ jāgratsvapnasuṣuptiṣu /
yadekaṃ kevalaṃ jñānaṃ tadevāhamahaṃ hi tat // NBs_16,3.2 //
jñānājñāne tadviṣayau tadahaṅkāra eva ca /
prakāśyante yena bhūmnā tadahaṃ hyahameva tat // NBs_16,3.3 //
viśvaśca taijasaḥ prājño nāsmyahaṃ satsvarūpataḥ /
yataste tu prakāśyante tadahaṃ nāsmi cetarat // NBs_16,3.4 //
jñānājñānaprapañce'smiñjñānājñānena nāśite /
yatsacchiṣṭaṃ paraṃ brahma hyahaṃ tannetaratsmaret // NBs_16,3.5 //

[p. 336-]

atha snānakālanirṇayaḥ |
aruṇakiraṇagrastāṃ prācīmavalokya snāyāditi vacanātsnānam // NBs_16,4.1 //
tathāhi |
naśyantyāṃ mohanidrāyāmandhakāre galatyatha /
ārohati vicārādriśikhare jñānabhāskare // NBs_16,4.2 //
dikṣu kiṃcitprakāśāsu diṅmohe galite sati /
saṃdehakauśike naṣṭe jāte prāgaruṇodaye // NBs_16,4.3 //

[p. 339-]

atha snānanirṇayaḥ |
jñānagaṅgāhrade śuddhe magno nakhaśikhāvadhi /
yaḥ snāti mūlamaṃtreṇa sarvadaiva sa nirmalaḥ // NBs_16,5.1 //

[p. 341-]

atha vastradhāraṇam |
atha bhaktiprasādākhye paridhāyāṃśuke muniḥ /
yatrodayaḥ saiva pūrvā kāṣṭhā tasyāśca sanmukhaḥ // NBs_16,6.1 //

[p. 342-]

atha pavitrādidhāraṇanirṇayaḥ |
pavitrāḥ sūkṣmaśāstrārthāstīkṣṇāgrā haritāśca ye /
śātanā kutsitasyaite kuśā iti nirūpitāḥ // NBs_16,7.1 //
tatpavitrakaro bhūtvā muniḥ savyena vartmanā /
vedāntasūtraṃ yatsūtraṃ yasyātharvaśikhā śikhā // NBs_16,7.2 //
jijñāsā dīrghatilako brahmakarma samārabhet /

[p. 344-]

athācamananirṇayaḥ |
jaḍaṃ karatale kṛtvā samudramiva kuṃbhajaḥ /
yadācāmati yogīndrastadācamanamuttamam // NBs_16,8.1 //

[p. 346-]

atha prātaḥsaṃdhyānirṇayaḥ |
athopayuktaḥ kriyate prātaḥsandhyāvinirṇayaḥ /
manojanma jagajjanma manonāśo jagallayaḥ // NBs_16,9.1 //
tasyonmeṣanimeṣābhyāmudayapralayau yataḥ /
samādhyabhyāsaśīlasya pūrvasaṃskārakāraṇāt // NBs_16,9.2 //
yadutthānaṃ samādhānātsa sandhiḥ sandhiratra hi /
tatrāpi prāptatattvānāṃ gurūṇāmupadeśataḥ // NBs_16,9.3 //
khaṇḍitaṃ nānusandhānaṃ sā sandhyetyucyate budhaiḥ // NBs_16,9.4 //

[p. 348-]

atha prāṇāyāmanirṇayaḥ |
śarīrābhyantaro vāyuḥ prāṇāpāna itīritaḥ /
sa eva gatibhedena saṃjñādaśakamāgataḥ // NBs_16,10.1 //
ūrdhvādhogatimukhyaṃ dvirūpaṃ tasya gatidvayam /
ūrdhvaṃ gacchanbhavetprāṇastvapānaḥ syādadhaścalan // NBs_16,10.2 //
apānaḥ karṣati prāṇaṃ prāṇo'pānaṃ ca karṣati /
anayoḥ śṛṅkhalā dehe tena jīvo na niścalaḥ // NBs_16,10.3 //
cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet /
citte cale calaḥ prāṇo niścale niścalo bhavet // NBs_16,10.4 //
kaścitprāṇajayenaiva manoniścalatāṃ bhajet /
kaścinmanojayenaiva prāṇaniścalatāṃ bhajet // NBs_16,10.5 //
kaściddvayajayenaiva manoniścalatāṃ bhajet /
iti yogagatijñānāṃ trividhā yogināṃ gatiḥ // NBs_16,10.6 //
prāṇadvārā manaḥ sādhyaṃ mataṃ hi haṭhayoginām /
manasaiva manaḥ sādhyamiti vijñānayoginām // NBs_16,10.7 //
manaḥprāṇadvayayujaste tu śreṣṭhatarāḥ smṛtāḥ /
cecchuṣkahaṭhino mūḍhāste bhaṇḍā na tu yoginaḥ // NBs_16,10.8 //
te tvardhayoginaḥ proktāḥ kṣudrasiddhyarthayoginaḥ /
piṅgaleḍā suṣumṇā ca mukhyāstisrastu nāḍiṣu // NBs_16,10.9 //
iḍā vāmā piṅgalānyā suṣumṇā madhyavartinī /
vāmadakṣiṇamārgeṇa sadā vahati mārutaḥ // NBs_16,10.10 //
yadā dvāvapi rudhyete prāṇamārgau suyoginā /
tadā'nyatsarpavatprāṇo randhramāviśati svayam // NBs_16,10.11 //
sthitā kuṇḍalinī mūle jīvaśaktiranuttamā /
tāmutthāpya tayā sārdhaṃ suṣumṇāṃ prāṇa āviśet // NBs_16,10.12 //
suṣumṇāvāhini prāṇe brahmarandhraṃ gate sati /
tatra niścalatāṃ yāte mano niścalatāṃ vrajet // NBs_16,10.13 //
mano yadi nirudhyeta kevalaṃ jñānayoginā /
prāṇāpānau naśyatastu manonāśena tatkṣaṇāt // NBs_16,10.14 //
tasmātsiddhānta evaiko haṭhavijñānayoginoḥ /
śāstroktamiti vijñāya nirṇayaṃ prāṇacetasoḥ // NBs_16,10.15 //
prāṇāyāmaṃ muniḥ kuryānmanolayasamanvitam // NBs_16,10.16 //

[p. 357-]

athārghadānam |
pūrṇāñjalimayāstryarghā bhāvanāgāṅgavāriṇā /
sarvapāpaviśuddhyarthaṃ pradeyāḥ karmasākṣiṇe // NBs_16,11.1 //
idaṃ dṛśyamahaṃ draṣṭā prathamo'rgho manīṣiṇām /
brahma satyaṃ jaganmithyā dvitīyor'ghastataḥ paraḥ // NBs_16,11.2 //
nedamastyahamevāsmi tṛtīyorghaḥ parātparaḥ /
evaṃ vidhā'rghadānena cidādityaḥ prasīdati // NBs_16,11.3 //

[p. 359-]

atha gāyatrījapanirṇayaḥ |
akhaṇḍamaṇḍalākāraṃ devaṃ jyotirmayaṃ smaran /
upadeśātsadā''vṛttiriti vedāntasūtrataḥ // NBs_16,12.1 //
tiṣṭhejjapecca gāyatrīmaṣṭottaraśatatrayam /
gāyantaṃ trāyatte yasmādgāyatrī tena sā smṛtā // NBs_16,12.2 //
antaryāmisvarūpeṇa sarvadhīvṛttinodakam /
savitṛmaṇḍale dhyeyaṃ gāyatryarthaparaṃ mahaḥ // NBs_16,12.3 //
caturviṃśatyakṣarayā gāyatryā brahmavidyayā /
caturviṃśatitattvānāṃ layakṛdbrāhmaṇaḥ śuciḥ // NBs_16,12.4 //

[p. 362-]

athopasthānanirṇayaḥ |
muniḥ prasārya saralau pralambau sapavitrakau /
sāṃkhyayogau nijau bāhū upatiṣṭheta bhāskaram // NBs_16,13.1 //
namaḥ savitre jagadekacakṣuṣe jagatprasūtisthitināśahetave /
trayīmayāya triguṇātmadhāriṇe viriñcinārāyaṇaśaṅkarātmane // NBs_16,13.2 //

[p. 364-]

atha sahomāṅgahomanirṇayaḥ |
evaṃ samāpya vidhinā prātaḥ saṃdhyāvidhiṃ muniḥ /
homasyāvasaraṃ jñātvā yajñaśālāṃ tato viśet // NBs_16,14.1 //
yajñaśālā bhūmikā syāttṛtīyā tanumānasā |
savyārhānsavyataḥ kuryādasavyārhānasavyataḥ /
saṃcareta tathā naiva prāyaścittīyate yathā // NBs_16,14.2 //
atha karmātipātaḥ syāddurgatvādbrahmakarmaṇaḥ /
prāyaścittavidhiṃ jñātvā tacca sadyaḥ samācaret // NBs_16,14.3 //
karmātipāte prāyaścitaṃ
tatkālamiti vacanātprāyaścittāni // NBs_16,14.4 //
atha prāyaścittāni |
kṣamayaiva jayetkrodhaṃ satyenaivānṛtaṃ jayet /
aśraddhāṃ śraddhayā jittvā dānaiḥ kṛpaṇatāṃ jayet // NBs_16,14.5 //
itīme setusāmoktāścatvāraḥ setavo dṛḍhāḥ /
upalakṣaṇamevaitadanyānapi tathā jayet // NBs_16,14.6 //
utthānena jayennidrāṃ kāmaṃ saṅkalpavarjanāt /
santoṣeṇa jayellobhaṃ mohaṃ bodhadṛśā jayet // NBs_16,14.7 //
madamatsaramukhyāṃśca sarvabhūtātmabhāvanāt /
anyānapi jayeddoṣānnityānityavicāraṇāt // NBs_16,14.8 //
laye sambodhayeccittaṃ vikṣiptaṃ śamayetpunaḥ /
sakaṣāyaṃ vijānīyātsamaprāptaṃ na cālayet // NBs_16,14.9 //
nāsvādayedrasaṃ tatra niḥsaṅgaḥ prajñayā bhavet /
viśedekāgrayā buddhyā siddhimevamavāpnuyāt // NBs_16,14.10 //
uddhṛte gārhapatyāgnau tattatsaṃskārasaṃskṛte /
satyarūpaḥ svayaṃ yajvā śraddhā patnī pativratā // NBs_16,14.11 //
gṛhaṃ dehaḥ patirjīvaśchādito mohabhasmanā /
jīvasya gārhapatyāgnestaduddharaṇamuttamam // NBs_16,14.12 //
dve āhutī juhotyete agnihotravidhānataḥ /
mamatāṃ prathamaṃ hutvā'hantāṃ ca juhuyāttataḥ // NBs_16,14.13 //
hute cedāhutī ete sarvametaddhutaṃ bhavet /
śraddhāpatnīsametānāṃ mumukṣāgṛhavāsinām // NBs_16,14.14 //
agnihotramidaṃ nityam akṛtya pratyavaiti yat /

[p. 374-]

atha brahmayajñanirṇayaḥ |
ahiṃsā satyamasteyaṃ brahmacaryāparigrahau /
iti pañcāṅgulimayo yamanāmā tu satkaraḥ // NBs_16,15.1 //
śaucaṃ saṃtoṣaḥ svādhyāyastapa īśvaradhāraṇā /
iti pañcāṅgulimayo niyamo nāma satkaraḥ // NBs_16,15.2 //
saṃpuṭīkṛtya hasto dvau munirniyamasaṃyamau /
brahmastutimayaṃ sākṣādbrahmayajñaṃ samācaret // NBs_16,15.3 //
taduktaṃ pātaṃjale |
svādhyāyādyogamāsīta yogātsvādhyāyamāmanet /
yogasvādhyāyasaṃpattyā paramātmā prakāśata iti // NBs_16,15.4 //
vedaśāstrapurāṇeṣu yadyatpuṇyaphalaṃ smṛtam /
sarvasmādapi saṃproktaṃ brahmayajñaphalaṃ mahat // NBs_16,15.5 //

[p. 378-]

atha tarpaṇanirṇayaḥ |
devarṣipitṛbhūtebhyo datto yena jalāñjaliḥ /
brahmaivāsmītimaṃtreṇa tarpaṇaṃ tatsutarpaṇam // NBs_16,16.1 //

[p. 379-]

atha devapūjānirṇayaḥ
māyāśaktivilāsato na gaṇitabrahmāṇḍabhāṇḍodare krīḍākautukasaṃbhramātmakamapi pratyakprakāśātmakam /
dhyātvā kiṃcidacintyacidghanarasaṃ svānandasattādvayaṃ siddhāṃtasvarasena pūjanavidhiṃ vakṣyāmi viśvātmanaḥ // NBs_16,17.1 //
sevyaḥ śrīguruvedavākyajanitaścidbodha āvāhanaṃ sarvavyāpakatāviniścayamatiḥ pūrṇaṃ pavitrāsanam /
tvatto nānyadavaimi kiṃciditi tatpuṇyāmbu pādodakaṃ tvayyevāstvacalā mameśa matirityargho'stu te suṃdaraḥ // NBs_16,17.2 //
śītoṣṇaṃ kaṭutiktamamlamadhuraṃ kṣāraṃ vicitraṃ rasair yattasyāsya samatvabhāvamadhunā parkaḥ kṛtaścedyadi /
mukhyoyaṃ madhuparka uttamarasastenāmunā sādaraṃ pūjyānāmapi pūjya eṣa paramo devaḥ sadā pūjyatām // NBs_16,17.3 //
sarvāṅgīṇasukhāvahaṃ muhuraho yajjanmano majjanaṃ śuddhe bodhasudhāmbudhau śucitare snānaṃ viśuddhipradam /
ābhānaṃ sphurati dvitīyamiva yattatsarvamācamyatām ityukto gurubhistadeṣa vidhṛtaścitte sa evācamaḥ // NBs_16,17.4 //
śraddhā nirmamatā virāgaśucitā niḥsaṅgatā pūrṇatā bhaktipremarasaprasādaparamānandādayo ye guṇāḥ /
vastrālaṅkaraṇāni tatra viduṣā deyāni viśvambhare so'haṃ bhāvamanohareṇa vidhinā yadyadyathā rocate // NBs_16,17.5 //
advaitapratipattirātmaviṣayā sā sāmarasyāñcitā gātrālepanacārucandanamidaṃ devasya deyaṃ priyam /
śāntiḥ kṣāntiralolatā saralatā nirmatsaratvādayaḥ śāstrārthā yadi na kṣatāśca vituṣāḥ śuddhāsta evākṣatāḥ // NBs_16,17.6 //
saṃphullairnijabhāvaśuddhakusumaiḥ sadvāsanāsundaraiḥ saṃpūjyo hi maheśvaraḥ sumanasāṃ sā dhanyatā varṇitā /
karmajñānamayo yadindriyagaṇaḥ kṣipto virāgānale devasyāsya daśāṅgadāhasurabhirdhūpaḥ sadā vallabhaḥ // NBs_16,17.7 //
yasminnujjvalite na tiṣṭhati tamo bāhyaṃ na cābhyantaraṃ so'yaṃ jñānamayaḥ prakāśaparamo dīpaḥ samujjvālyatām /
yadbhakṣyaṃ priyamasya yasya paramā tṛptirbhavedbhakṣaṇe dvaitaṃ tattu nivedanīyamamitaṃ naivedyamatyuttamam // NBs_16,17.8 //
paścādācamanīyamatra vihitaṃ sadyo viśuddhipradaṃ santoṣāmṛtameva pūjanavidhau pānīyamānīyatām /
yanmaitryādicatuṣṭayaṃ munimate pātañjale varṇitaṃ tāmbūlaṃ vadanaprasādajanakaṃ devāgrataḥ sthāpyatām // NBs_16,17.9 //
niṣkāmottamadharmasaṃbhramajuṣāṃ janmāvalīnāṃ phalaṃ bhaktiḥ sā parameśvarasya padayorāvedanīyā mayā /
sarvasvaṃ mama tatkileti sa mayā klṛptasya pūjāvidheḥ pūrṇatvāya nivedito nijamanaścintāmaṇirdakṣiṇā // NBs_16,17.10 //
yāvantyeva bhuvāṃ rajāṃsyagaṇitabrahmāṇḍakoṭispṛśāṃ tāvadbhī rajasāṃ gaṇairgaṇayituṃ śakyā guṇā yasya na /
tvaṃ tādṛgguṇavāṃstathāpi munibhiryannirguṇaḥ stūyase tatkiṃ staumi maheśa he śiva bhavadrūpaṃ vidūraṃ dhiyām // NBs_16,17.11 //
śvetaṃ śyāmamiti prakāśayati cedarkaḥ sa kiṃ śyāmatāṃ śvetatvaṃ ca dadhāti tadvaditaro mugdheṣu buddheṣu yaḥ /
dvaitādvaitavikalpajālakalanātītāya śuddhātmane jāgratsvānubhavaprakāśamahase devāya tasmai namaḥ // NBs_16,17.12 //
saṃprāpyāpi padāravindapadavīmadvaitavidyāvatām etāvantamanehasaṃ na tu vayaṃ līnāḥ sadā brahmaṇi /
muktānāmapi mohataḥ samarasatvadbhāvapūrṇātmanām asmākaṃ hyaparādha eva paramaḥ kṣantavya evaṃ prabho // NBs_16,17.13 //
ātmaivāyamanantacidghanaraso nityaṃ vimuktaḥ svayaṃ ko bandhaḥ kimu bandhanaṃ kathamasau baddho vimuktaḥ katham /
sānandāśru sagadgadaṃ sapulakaṃ cidbodhapūjāvidhau devasyāstu madīyavismayamayaḥ saṃpūrṇapuṣpāñjaliḥ // NBs_16,17.14 //

[p. 393-]

atha devapūjopayuktaśāstrārthanirṇayaḥ
tyaktvā mohamayīṃ pūjāṃ pūjāṃ bodhamayīṃ kuru /
candanairarcanīyo'yaṃ na tu paṅkena śaṃkaraḥ // NBs_16,18.1 //
paricīya purā devaṃ devapūjāparo bhava /
deve paricayo nāsti vada pūjā kathaṃ bhavet // NBs_16,18.2 //
tāvatpūjāṃ na manute yāvatparicayo na hi /
jāte paricaye devaḥ pūjāmapi na kāṅkṣati // NBs_16,18.3 //
pakṣadvaye'pi paśyāmi pūjāṃ devasya durghaṭām /
pūjyapūjakatā na jñe mūrkhastvajñānasūtakī // NBs_16,18.4 //
na jāne kva palāyante dhūpadīpākṣatādayaḥ /
asmākaṃ devapūjāyāṃ deva evāvaśiṣyate // NBs_16,18.5 //
devānusaṃdhānadhiyā vismṛte pūjanakrame /
pūjāyāṃ jāyate vighnaḥ pūrṇapūjāphalaṃ hi tat // NBs_16,18.6 //
ānandaghanagovindapūjanārambhakarmaṇi /
bodhe sphurati mohātmā yajamānaḥ palāyitaḥ // NBs_16,18.7 //

[p. 397-]

atha pañca mahāyajñāḥ
jñānaniṣṭhā kṣamā satyaṃ vivekaḥ paripūrṇatā /
ete pañca mahāyajñāḥ saṃmatā brahmavedinām // NBs_16,19.1 //

[p. 398-]

athopayajñanirṇayaḥ
etasyāṃ dinacaryāyāṃ prāpte parvaṇi parvaṇi /
madhye madhye copayajñāḥ kartavyā dīkṣitena hi // NBs_16,20.1 //
yatpuroḍāśatāṃ yāti kālakhaṇḍaṃ manaḥ paśoḥ /
karttavyāstādṛśā yajñā devendraprītihetave // NBs_16,20.2 //
ekīkṛtya suparṇau dvau cīyate cetsuparṇacit /
jīyate tanmunīndreṇa śatasyāgnicitāṃ phalam // NBs_16,20.3 //

[p. 400-]

atha nityadānam |
samādhitīrthe muninā grahaṇe caṃdrasūryayoḥ /
dattamātmasamaṃ hema pātrāya paramātmane // NBs_16,21.1 //

[p. 402-]
atha madhyāhnasandhyā |
darśanasparśanaghrāṇarasanaśravaṇādiṣu /
yaścaitanyacamatkāro munermādhyāhnikaṃ tu tat // NBs_16,22.1 //
[p. 403-]

atha vaiśvadevaḥ |
ātmā viśvasya devo'yaṃ viśvena haviṣejyate /
tatkarma vaiśvadevākhyaṃ sarvasūnānivṛttaye // NBs_16,23.1 //

[p. 404-]

atha balidānam |
navadvārāṃ purīmetāmāśritebhyo dayālunā /
bhūtebhyo'pi balirdeyaḥ khānapānādilakṣaṇaḥ // NBs_16,24.1 //

[p. 405-]

atha bhojanavidhiḥ |
gurubhiśca satīrthyaiśca śiṣyaiśca sahitastathā /
surasaṃ cāru bhoktavyaṃ jñānapīyūṣamuttamam // NBs_16,25.1 //

[p. 406-]

atha tāmbūlagrahaṇanirṇayaḥ |
satyaṃ priyaṃ ca pathyaṃ ca brahmacarcā''tmakaṃ vacaḥ /
tāmbūlagrahaṇaṃ kāryaṃ vadanaṃ yena rājate // NBs_16,26.1 //

[p. 407-]

atha vāmakukṣiśayananirṇayaḥ |
yāvaccharīrapatanaṃ prācīnaiḥ karmabhiḥ kṛtau /
yogakṣemau na cintyau hi niryogakṣema ātmavān // NBs_16,27.1 //
samādhiśayane śubhre sukhanidrāṃ vidhāya ca /
kṣaṇaṃ viśramya tatpaścātpurāṇaśravaṇaṃ caret // NBs_16,27.2 //

[p. 409-]

atha purāṇaśravaṇanirṇayaḥ |
atha bhārataśravaṇanirṇayaḥ |
aṣṭādaśādhyāyamayī yatra gītā nirūpitā /
sarvopaniṣadāṃ tattvaṃ tanmahābhārataṃ śṛṇu // NBs_16,28.1.1 //
bhārate vyāsamuninā kathānāṃ vistaraḥ kṛtaḥ /
kathāmātramidaṃ viśvamiti tena prakāśitam // NBs_16,28.1.2 //
samāpte bhārate granthe śāntiparva nirūpitam /
taduktaṃ sarvaśāstrāṇāṃ śāntau parisamāpanam // NBs_16,28.1.3 //
nānākhyānairmahāramyā mokṣadharmā nirūpitāḥ /
taduktaṃ sarvadharmāṇāṃ mokṣadharmā parā matāḥ // NBs_16,28.1.4 //

[p. 412-]

atha bhāgavataśravaṇanirṇayaḥ |
vṛttigopījanaiḥ krīḍanbrahmacaryaṃ na muñcati /
yatrāntarātmā gopālastadbhāgavatamuttamam // NBs_16,28.2.1 //
bālānāṃ bhakṣikā bhīmā pūtanā duṣṭavāsanā /
kṛṣṇena rudhiraṃ pītvā prāpitā sāpi tatpadam // NBs_16,28.2.2 //
abalānāṃ svanāthānāmamṛtatvāya viṣṇunā /
tāḍitaḥ kālasarpo'pi sarvamānanditaṃ jagat // NBs_16,28.2.3 //
brāhmaṇā iva tā gāvastīrasthā vanyavṛttayaḥ /
mohājagaranirgīrṇā govindena samuddhṛtāḥ // NBs_16,28.2.4 //
sa mūrttimānahaṅkāraḥ kaṃso nāma mahābalaḥ /
svayamutpatya kṛṣṇena dhṛtvā'sau vinipātitaḥ // NBs_16,28.2.5 //

[p. 417-]

atha rāmāyaṇaśravaṇanirṇayaḥ |
ābhāsareṇubhistadvajjaḍaṃ dehādi cetati /
ahilyā'pi śilā yadvadrāmasya padapāṃsubhiḥ // NBs_16,28.3.1 //
vānaro yatprasādena saṃtīrṇaḥ kṣārasāgaram /
naraḥ kiṃ tatprasādena na taredbhavasāgaram // NBs_16,28.3.2 //
prāha rāmastaransindhuṃ śilārūpeṇa setunā /
saṃsārasindhutaraṇaṃ nirvikalpasamādhinā // NBs_16,28.3.3 //
śāntisītā samānītā nihato moharāvaṇaḥ /
ātmārāmeṇa rāmeṇa tadrāmāyaṇamuttamam // NBs_16,28.3.4 //
ramante yogino yasminramate yogināṃ hṛdi /
tārakaṃ brahma rāmākhyaṃ ramatāṃ hṛdaye mama // NBs_16,28.3.5 //

[p. 421-]

aṣṭādaśavidyāsthānanirṇayaḥ |
taduktaṃ yājñavalkyasmṛtau
purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ /
vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa // NBs_16,28.4.1 //
āyurvedo dhanurvedo gāndharvaṃ cārthaśāstrakam // NBs_16,28.4.2 //
ityāṣṭādaśavidyāsthānāni

[p. 422-]

atha purāṇanirṇayaḥ |
na ghanā prītirutpannā purāṇapuruṣe yadi /
tadā'ṣṭādaśabhedena purāṇaśravaṇena kim // NBs_16,28.4,1.1 //
purāṇo'pi na jīrṇo yaḥ sa purāṇastu na śrutaḥ /
kāyaḥ purāṇatāṃ prāptaḥ purāṇaśravaṇena kim // NBs_16,28.4,1.2 //

[p. 423-]

nyāyaśāstranirṇayaḥ |
yadā''tmatattve vimale viśrāntiracalā bhavet /
sa eva nyāya ityuktaḥ śeṣaṃ tvanyāyalakṣaṇam // NBs_16,28.4,2.1 //
acintanaṃ padārthānāṃ nyāyaṃ nyāyavido viduḥ /
anyāyamārgarasikaḥ sa kathaṃ nyāyaśāstravit // NBs_16,28.4,2.2 //
svayaṃ yattārkikaḥ prāha tarko'niṣṭaprasañjanam /
tattārkikasya tarkeṇa kathamiṣṭaṃ prasajjyate // NBs_16,28.4,2.3 //
na tarkitaṃ paraṃ brahma medhayā tīkṣṇatarkayā /
tadā kutārkikasyāsya tarkakarkaśatā vṛthā // NBs_16,28.4,2.4 //
ṣoḍaśāpi padārthāste tvayā tārkika tarkitāḥ /
tarko nāvasthitastarhi tarkātīte manaḥ kuru // NBs_16,28.4,2.5 //

[p. 426-]

vaiśeṣikādinirṇayaḥ |
atha tarkaprasaṅgena nirṇayaḥ kriyate'dhunā /
vaiśeṣikasya sāṃkhyasya tathā pātañjalasya ca // NBs_16,28.4,3.1 //

[p. 427-]

tatra prathamaṃ vaiśeṣikanirṇayaḥ |
saviśeṣāḥ padārthā ye tatra vaiśeṣikaḥ kṛtī /
nirviśeṣaṃ paraṃ brahma tatra vaiśeṣikasya kim // NBs_16,28.4,3.1,1 //
muktaṃ sādharmyavaidharmyaistattvajñānaṃ hi muktaye /
sādharmyavaidharmyakṛtaṃ tattvajñānaṃ na muktaye // NBs_16,28.4,3.1,2 //
śrutiḥ sarvapadārthānāṃ vismṛtyā muktimāha yat /
tarhi sarvapadārthānāṃ cintanaiḥ kiṃ prayojanam // NBs_16,28.4,3.1,3 //
kathaṃ sādharmyavaidharmye tattvajñānasya kāraṇam /
na ca sādharmyavaidharmyamadvaye paramātmani // NBs_16,28.4,3.1,4 //
padārthānāṃ vivekena paramātmā prakāśate /
iti cedvadasi prājña tarhīdaṃ mama saṃmatam // NBs_16,28.4,3.1,5 //
baddhamuktavyavasthāyāṃ nānātmāno na vastutaḥ /
nānā''tmāno vyavasthāna ityāha munigautamaḥ // NBs_16,28.4,3.1,6 //
kalpanāgauravaṃ doṣaḥ kalpanālāghavaṃ guṇaḥ /
iti yattārkikairuktaṃ tadeva mama rocate // NBs_16,28.4,3.1,7 //

[p. 432-]

atha sāṃkhyanirṇayaḥ |
asaṃkhyāḥ sāṃkhya tatvānāṃ saṃkhyāḥ saṃkhyātavānasi /
kiṃ sāṃkhyasaṃkhyayā brahma saṃkhyātītaṃ vicintaya // NBs_16,28.4,4.1 //
tattvajñānaṃ tvayā proktaṃ tattvajñānaṃ mataṃ mama /
tattvātītasya vijñānaṃ tattvajñānaṃ hi muktaye // NBs_16,28.4,4.2 //
puruṣasya parīkṣārthaṃ mayā saṃkhyā nirūpitā /
sāṃkhya evaṃ yadi prāha tarhīdaṃ mama saṃmatam // NBs_16,28.4,4.3 //
puruṣān na paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ /
puruṣaṃ paśya re sāṃkhya saṃkhyayā kiṃ prayojanam // NBs_16,28.4,4.4 //

[p. 435-]

atha pātañjalanirṇayaḥ |
yogasiddhiprasakto'yaṃ pātañjalapariśramaḥ /
kalākauśalamevedaṃ na svarūpasthitirhi sā // NBs_16,28.4,5.1 //
re yogasiddha jīvānāṃ kāyavyūho na durlabhaḥ /
videhamuktatā siddhiḥ kāyavyūho na siddhaye // NBs_16,28.4,5.2 //
he yogasiddha jānāsi parakāyapraveśanam /
paraṃ tu naiva jānāsi parakāyapraveśanam // NBs_16,28.4,5.3 //
bhūtādayo'pi jānanti parakāyapraveśanam /
sā siddhirnaiva bandhaḥ sā yaddhi kāyapraveśanam // NBs_16,28.4,5.4 //
avaśyaṃ maraṇaṃ tarhi kīdṛśī cirajīvitā /
janmamṛtyujarādhvaṃsi tvaṃ vijñānāmṛtaṃ piba // NBs_16,28.4,5.5 //
paracittasthitaṃ vastu tvayā jñātaṃ tataśca kim /
svacittasaṃsthitaṃ vastu paraṃ brahma vilokaya // NBs_16,28.4,5.6 //
nikaṭasthasyātmanaścenna syācchravaṇadarśanam /
kā siddhiḥ sā tu yā siddhirdūraśravaṇadarśanam // NBs_16,28.4,5.7 //
bhavanti vāyasādīnāmapi khecaratā''dayaḥ /
siddhibhirnaiva sidhyeta siddhibhiḥ kiṃ prayojanam // NBs_16,28.4,5.8 //
na siddhiryogasiddhirhi balavīryādisiddhikṛt /
etena yogaḥ pratyukta iti vedāntabhāṣitam // NBs_16,28.4,5.9 //
siddhirātmaparijñānamantarāyāstu siddhayaḥ /
iti cedyogavitprāha matamasmākameva tat // NBs_16,28.4,5.10 //

[p. 442-]

atha mīmāṃsānirṇayaḥ |
kaṣṭaṃ karmetyayaṃ nyāyo mato mīmāṃsakasya cet /
ātmanaḥ kleśabhāgitvaṃ tenaivāṃgīkṛtaṃ tadā // NBs_16,28.4,6.1 //
mīmāṃsakaḥ satyamāha kaṣṭaṃ karmeti karmavit /
tarhi tasyāpi jijñāsyaṃ brahmāniṣṭanivṛttaye // NBs_16,28.4,6.2 //
karmaṇā saṃbhavejjanma janmanā karmasaṃbhavaḥ /
tarhi karmajaḍasyāsya janmamuktiḥ kathaṃ bhavet // NBs_16,28.4,6.3 //
muktiprādhānyamevāsti bodhaprādhānyavādinām /
janmaprādhānyamevāsti karmaprādhānyavādinām // NBs_16,28.4,6.4 //
yaḥ svayaṃ karmajāḍyena yajñeṣvanadhikārataḥ /
niṣkāmamaśuciprāyaṃ jagāda sa kathaṃ śuciḥ // NBs_16,28.4,6.5 //
śuddhikṛtkāmanirmuktaṃ karma mīmāṃsitaṃ vadet /
tatkāmyakarmamīmāṃsā kevalaṃ kaṣṭarūpiṇī // NBs_16,28.4,6.6 //
karmabhiścetasaḥ śuddhiḥ śuddhyā vijñānamāpyate /
iti cetkarmaṭhaḥ prāha tarhīdaṃ mama saṃmatam // NBs_16,28.4,6.7 //

[p. 447-]

atha dharmaśāstranirṇayaḥ |
dharmaśāstravicāreṇa mokṣadharmo mahāphalaḥ /
nehābhikramanāśosti pratyavāyo na vidyate // NBs_16,28.4,7.1 //
tathā ca yājñavalkyaḥ |
ijyā''cāradamāhiṃsādānasvādhyāyakarmaṇām /
ayameva paro dharmo yadyogenātmadarśanam // NBs_16,28.4,7.2 //

[p. 449-]

atha śrautasmārttanirṇayaḥ |
śravaṇaṃ śrautamityuktaṃ smaraṇaṃ smārttamucyate /
śravaṇaṃ mananaṃ ceti śrautasmārttavinirṇayaḥ // NBs_16,28.4,8.1 //
śrutaṃ śrīguruvaktrebhyaḥ smṛtameva na vismṛtam /
śrautasmārtamidaṃ yeṣāṃ śrautasmārttavido hi te // NBs_16,28.4,8.2 //

[p. 450-]

athāṅgāni |
śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca /
jyotiṣaṃ ca ṣaḍaṅgāni teṣāmeva vinirṇayaḥ // NBs_16,28.4,9.1 //
atha śikṣānirṇayaḥ |
śuddho videhabhāvena śikṣitaḥ śikṣayā yayā /
sā śikṣā yadi na prāptā śikṣayā śikṣitaṃ kimu // NBs_16,28.4,9.2 //

[p. 452-]

atha kalpasūtranirṇayaḥ |
kalpānāṃ prathamaḥ kalpo nirvikalpamidaṃ na cet /
vikalpasaṃkalpamayaiḥ kalpasūtraiḥ kimarjitam // NBs_16,28.4,10.1 //
kalpako yena kalpena brahmabhūyāya kalpate /
sa kalpo naiva kḷptaścetkalpasūtraṃ nirarthakam // NBs_16,28.4,10.2 //

[p. 454-]

atha vyākaraṇanirṇayaḥ |
padavyutpattiranveṣyā mahāvākyārthabuddhaye /
sa eva yadi na jñātastarhi vyākaraṇena kim // NBs_16,28.4,11.1 //
yenedaṃ vyākṛtaṃ viśvaṃ tadeva vyākṛtaṃ na cet /
bṛhanno vetti yattarhi taddhi vyākaraṇena kim // NBs_16,28.4,11.2 //
yatastu pariniṣpannaiḥ śabdaiḥ śāstrānmuhurmuhuḥ /
heyādeyau na vijñātau tarhi vyākaraṇena kiṃ // NBs_16,28.4,11.3 //

[p. 456-]

atha niruktanirṇayaḥ
niruktaṃ cidavasthānaṃ niruktaṃ bodhanaṃ citaḥ /
tanniruktaṃ na cedveda niruktasya kimuktibhiḥ // NBs_16,28.4,12.1 //

[p. 457-]

atha cchandonirṇayaḥ |
tacchando yadi na jñātaṃ svacchando yena khelati /
yarastajabhnamopetaiśchandobhiḥ kiṃ prayojanam // NBs_16,28.4,13.1 //

[p. 458-]

atha jyautiṣanirṇayaḥ |
jyotiṣā yena sūryādi jyotirbhāti na vetti tat /
yadi yena tadā tena jyotirgranthena kiṃ kṛtam // NBs_16,28.4,14.1 //

[p. 459-]

atha vedāḥ |
tatrādāvṛgvedanirṇayaḥ |
yaḥ parānandadaḥ svātmā taṃ tvā vayaṃ yajāmahe /
ityāhuto na viśvātmā ṛcā hautreṇa kiṃ tadā // NBs_16,28.4,15.1 //

[p. 460-]

atha yajurvedanirṇayaḥ |
lohitā dhavalā kṛṣṇā prajāheturajā yadi /
nopālabdhā brahmasattre yajuṣā''dhvaryaveṇa kim // NBs_16,28.4,16.1 //

[p. 461-]

atha sāmavedanirṇayaḥ |
chāndogyenopaniṣadā premagadgadayā girā /
sāmnā gītaṃ na cedbrahma sāmodgātreṇa kiṃ tadā // NBs_16,28.4,17.1 //

[p. 462-]

athātharvaṇavedanirṇayaḥ |
ātharvaṇī brahmavidyā pippalādamukhāccyutā /
camatkṛtā na hṛdaye kiṃ phalaṃ tarhyatharvabhiḥ // NBs_16,28.4,18.1 //

[p. 464-]

athāyurvedanirṇayaḥ |
jñānāmṛtaṃ na cetpītamamṛtatvaṃ na sādhitam /
mṛtyureva punaḥ prāpta āyurvedo nirarthakaḥ // NBs_16,28.4,19.1 //

[p. 465-]

atha dhanurvedanirṇayaḥ |
praṇavenaiva dhanuṣā prabodhena śareṇa ca /
lakṣyaṃ brahma na cedviddhaṃ dhanurvedo nirarthakaḥ // NBs_16,28.4,20.1 //

[p. 466-]

atha gāndharvanirṇayaḥ |
ātmā kalena gītena gāndhāreṇa svareṇa hi /
na cedgandharvavadgīto gāndharveṇa kṛtaṃ kimu // NBs_16,28.4,21.1 //

[p. 467-]

athārthaśāstranirṇayaḥ |
anarthāḥ sarva evārthāḥ sadarthaḥ paramārthadṛk /
paramārtho na labdhaścedarthaśāstraṃ nirarthakam // NBs_16,28.4,22.1 //

[p. 468-]

atha sāyaṃsandhyānirṇayaḥ |
itthaṃ jñānavinodena vedaśāstrakutūhalaiḥ /
divasaṃ sakalaṃ yātaṃ sāyaṃsandhyā samāgatā // NBs_16,29.1 //
evameva kiyatkālaṃ vyavahārāvalokinaḥ /
punaḥ samādhau sandhānaṃ sāyaṃsandhyā hi sā smṛtā // NBs_16,29.2 //

[p. 469-]

atha niśāvyavahāranirṇayaḥ |
yāte'tha vyavahāranāmni divase bhukte ca sandhyāsukhe jātāyāṃ niśi niścalena manasā datvā kapāṭārgalāḥ /
pītvā saṃprati śuddhabodhamadhuraṃ kṣīraṃ yatheṣṭaṃ yuvā paryaṅke susamādhināmani muhuḥ kāñcidbhunakti priyām // NBs_16,30.1 //
tanvaṅgīṃ taruṇīṃ vilāsarasikāṃ citte camatkāriṇīṃ jāte premaṇi nityameva sukhadāmānandalīlāmayīm /
khelantīmurasi priyāṃ nijakalāmāliṅgya tatsaṅgamād bhogīndratvamupāgataḥ sukhanidhiryogīndracūḍāmaṇiḥ // NBs_16,30.2 //

[p. 472-]

atha munīndradinacaryāvicāraphalanirūpaṇam |
munīndradinacaryeyaṃ cintanīyā dine dine /
na cirāccintanenāsyā naro niścintatāṃ vrajet // NBs_16,31.1 //
sādhyasādhanasaṃbandhaphalasaṃskārayuktibhiḥ /
jñātāyāṃ samyagetasyāṃ jñātavyaṃ nāvaśiṣyate // NBs_16,31.2 //
munīndradinacaryeyaṃ munīndrairapi durvacā /
mama vācālatāṃ tatra kṣamyatāṃ pārvatīpatiḥ // NBs_16,31.3 //

[p. 475-]

nirañjanapañcāśatkam
yatra pramāṇaṃ vedāntā anubhūtistathā satām /
devo nirañjanaḥ so'yaṃ bodhasāre nirūpyate // NBs_17.1 //
ahamajño na jānāmi māmahaṃ kohamityuta /
ajñānaprabhavo bhāva ātmā śuddho nirañjanaḥ // NBs_17.2 //
yadiyaṃ brahmaviṣayā jīvasya dhyeyatāmatiḥ /
sa hi bhrāntimayo bhāva ātmā śuddho nirañjanaḥ // NBs_17.3 //
tribhirguṇairnibaddho'haṃ saṃsāre saṃsarāmyaham /
ityādyāḥ prākṛtā bhāvāḥ ātmā śuddho nirañjanaḥ // NBs_17.4 //
manobuddhirahaṅkāraścittaṃ ceti catuṣṭayam /
antaḥkaraṇajā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.5 //
yacca saṅkalpyate pūrvaṃ saṅkalpya ca vikalpyate /
ete manobhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.6 //
idamitthamidaṃ netthamiti niścīyate tu yat /
sa hi buddhimayo bhāva ātmā śuddho nirañjanaḥ // NBs_17.7 //
jñatvakartṛtvabhoktṛtvavadhyaghātakatādayaḥ /
ahaṅkārabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.8 //
smṛtiḥ pūrvānubhūtasya pratyabhijñā ca tādṛśī /
ete cittabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.9 //
ye viśvataijasaprājñā jāgratsvapnasuṣuptiṣu /
avasthābhedajā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.10 //
nidrā''lasyaṃ pramādaśca parimoho viṣādakaḥ /
ete tamobhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.11 //
śamo vivekaḥ saumyatvaṃ prakāśaśca prasannatā /
ete sattvamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.12 //
lobhaścañcalatā'kṣāṇāmāraṃbhaḥ karmaṇāmapi /
ete rajobhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.13 //
vidhiśca ca pratiṣedhaśca dharmādharmau śubhāśubham /
kartṛtvabhāvitā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.14 //
kṛtiḥ kāryaṃ ca karaṇaṃ tatra ceṣṭāḥ pṛthagvidhāḥ /
kartṛtvasyānugā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.15 //
śabdaḥ sparśaśca rūpaṃ c raso gandhaśca pañcamaḥ /
pañcabhūtodbhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.16 //
ākāśamanilastejastoyamurvī ca pañcamī /
pañcabhūtamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.17 //
śrotraṃ tvaṅnayanaṃ jihvā gaṃdhagrāhaśca pañcamaḥ /
jñānendriyamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.18 //
vākpāṇipādau pāyuśca tathopasthaśca pañcamaḥ /
karmendriyamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.19 //
dhvanirvarṇavibhedā ya āhatānāhatādayaḥ /
śabdabhedamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.20 //
niṣādaṛṣabhagāndhāraṣaḍjamadhyamadhaivatāḥ /
svarabhedamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.21 //
śītoṣṇamṛdukāṭhinyatīkṣṇarūkṣādibhedataḥ /
sparśabhedamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.22 //
raktaṃ pītaṃ sitaṃ kṛṣṇaṃ haritaṃ citramityapi /
rūpabhedamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.23 //
kaṭuḥ kaṣāyo madhuro lavaṇo'mlaśca tiktakaḥ /
rasabhedamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.24 //
citrāḥ parimalāmodasaurabhāsaurabhādayaḥ /
gandhabhedamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.25 //
jarāyujāṇḍajasvedasaṃbhavodbhijjakādayaḥ /
prāṇibhedamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.26 //
sasurāsuragandharvayakṣarakṣonarādayaḥ /
jīvajātimayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.27 //
śaivavaiṣṇavasāvitraśāktagāṇapatādayaḥ /
iṣṭadaivatajā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.28 //
vāsiṣṭhagārgyaśāṇḍilyabhārgavāṅgirasādayaḥ /
gotrapravarajā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.29 //
paurāṇikacchāndasikajyotirvidbhiṣagādayaḥ /
vidyāvṛttibhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.30 //
prācyaudīcyapratīcyādyā dākṣiṇātyādayaḥ pare /
yāgabhedodbhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.31 //
citrakṛllekhakastakṣā vācakaḥ pāṭhakaḥ pare /
kriyābhedabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.32 //
hemagauraviśālākṣasiṃhasaṃhananādayaḥ /
kāyasaundaryajā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.33 //
mūkāndhapaṅgubadhirakāṇakañjākṣakādayaḥ /
kāyavairūpyajā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.34 //
pātālaṃ vasudhā svargo mahastapo janādayaḥ /
lokabhedabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.35 //
siṃhavyāghravarāharkṣahariṇaplavagādayaḥ /
paśubhedabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.36 //
tvagasṛṅmāṃsamedo'sthimajjāśukrādayaḥ pare /
dhātubhedabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.37 //
prāṇāpānasamānāścodānavyānau ca pañca te /
prāṇabhedabhavā bhavā ātmā śuddho nirañjanaḥ // NBs_17.38 //
nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ /
upaprāṇamayā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.39 //
jvarāpasmārakuṣṭhāni vātapittakaphādayaḥ /
dhātuvaiṣamyajā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.40 //
piṅgaleḍā suṣumṇā ca gāndhārī hastikādayaḥ /
nāḍībhedabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.41 //
utkrāntigatyāgatayo yāḥ svarganarakapradāḥ /
liṅgabhedodbhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.42 //
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdra ityevamādayaḥ /
varṇabhedabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.43 //
brahmacārī gṛhī vānaprastho bhikṣuriti kramāt /
āśramaprabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.44 //
kāpālikāḥ kṣapaṇakāḥ svecchācārā digambarāḥ /
pākhaṇḍaprabhavā bhāvā ātmā śuddho nirañjanaḥ // NBs_17.45 //
mamatā saṃmatā mūḍhairna matā samatāsthitaiḥ /
so'pyahantābhavo bhāva ātmā śuddho nirañjanaḥ // NBs_17.46 //
ahantāmamate dhīmannubhe mātṛsute api /
te parasparakuṭṭinyau tadekāmapi mā spṛśa // NBs_17.47 //
sarve bhāvāḥ pralīyante yasmin bhāve samudgate /
sopi bodhamayo bhāva ātmā śuddho nirañjanaḥ // NBs_17.48 //
yatra bodhamayo bhāvo nāsti bhāve samudgate /
sa hi śūnyamayo bhāva ātmā śuddho nirañjanaḥ // NBs_17.49 //
śūnyāśūnye same yasmin bhāve ca samatāṃ gate /
sa bhāvastvamasi prājña ātmā śuddho nirañjanaḥ // NBs_17.50 //
nirañjanasya devasya pañcāśatkavicārataḥ /
nirañjanasya devasya nirañjanapadaṃ vrajet // NBs_17.51 //

[p. 503-]

yamunāṣṭakam
ujjvalā madhurā śītā pavitrā yamuneva cit /
vivicya dṛṣṭā hi mayā śyāmikā yā'tra sa bhramaḥ // NBs_18.1 //
yattvaṃ vadasi ciddevī nīrūpā tūjjvalā katham /
tayā prakṣālitaṃ paśya nirmalaṃ hṛdayaṃ mama // NBs_18.2 //
yattvaṃ vadasi ciddevī nīrasā madhurā katham /
āsvādayanti tāṃ nityaṃ rasikāḥ śaṅkarādayaḥ // NBs_18.3 //
yattvaṃ vadasi ciddevī niḥsparśā śītalā katham /
paśya tasyāḥ prasādena gataṃ tāpatrayaṃ mama // NBs_18.4 //
yattvaṃ vadasi ciddevī nirguṇā pāvanī katham /
tatpavitrīkṛtānpaśya kacadattaśukādikān // NBs_18.5 //
atha śiṣyaḥ pṛcchati
guro lākṣaṇikaireva kiṃ lakṣayasi lakṣaṇaiḥ /
lakṣaṇairlakṣaya svāmiṃstallakṣyaṃ lakṣyate yathā // NBs_18.6 //
atrottaram
lakṣye lakṣaṇavallakṣyamiha lakṣye na lakṣaṇam /
vilakṣaṇamidaṃ lakṣyaṃ lakṣaṇaivātra lakṣaṇam // NBs_18.7 //
payasyamalagambhīre śyāmikā bhrāntirūpiṇī /
brahmaṇyamalagambhīre'pyavidyā bhrāntirūpiṇī // NBs_18.8 //

[p. 509-]

śilāṣaṭkam
anantakoṭicandrāṇāṃ candrikābhiḥ kṛtā kimu /
āhlādarūpiṇī dṛṣṭā mayā dhenuḥ śilāmayī // NBs_19.1 //
na dhāvati na hantyeva na khādati pibatyapi /
svabhāvanirmalā seyaṃ hṛṣṭipuṣṭimatī sthitā // NBs_19.2 //
romarekhāsu vibhrāntāstasyā brahmāṇḍakoṭayaḥ /
aparyantā sthitā dhenuḥ sā kāśmīraśilāmayī // NBs_19.3 //
āyānti yānti dhāvanti nṛtyanti ca hasanti ca /
pratibimbā jīvarūpāstasyāḥ sā tu yathā sthitā // NBs_19.4 //
nīrasā'pi sudhāmiṣṭā nirguṇā'pi priyā satām /
nīrūpā'pyatikāntā sā mayā dṛṣṭā na tu śrutā // NBs_19.5 //
sravantīmamṛtaṃ nityaṃ jihvayā brahmavidyayā /
vatsaḥ śilāmayo bhūtvā piba dhenuṃ śilāmayīm // NBs_19.6 //

[p. 513-]

nidrāpañcakam
na santi yasyāṃ nidrāyāṃ jāgratsvapnasuṣuptayaḥ /
avasthātrayarūpiṇyaḥ sarvadvandvavivarjanāt // NBs_20.1 //
guṇātītatayā tatra tamoleśo na vidyate /
svayaṃprakāśarūpatvādaprakāśo'pi nāsti hi // NBs_20.2 //
yatprāptaye mahāpuṇyāstapasyanti tapasvinaḥ /
vicārayanti vidvāṃso vedāntavacanāni ca // NBs_20.3 //
sukhabhogaḥ phalaṃ nātra saivānandasvarūpiṇī /
puruṣārthasvarūpatvānna kālakṣeparūpiṇī // NBs_20.4 //
sulabhā śuddhabodhānāṃ durlabhā viṣayātmanām /
sahajā mādhavādīnāṃ sā nidrā tu mahāphalam // NBs_20.5 //

[p. 517-]

anubhavanavakam
svānandabodhagurubhirgurubhirniruktaṃ svānandabodhaghanameva mama svarūpam /
svānandabodhaghanayā kalayā kayā cit svānandabodhaghanameva mayā'nubhūtam // NBs_21.1 //
śraddhābhaktibhṛtāṃ viśeṣaviduṣāṃ śikṣāvatāṃ yogināṃ mithyāvastuni vastutāṃ vijahatāṃ tyāge gate gāḍhatām /
satye satyatayā sphuratyavirataṃ citte camatkāriṇi svairaṃ sphūrjati nirvikalpaparamānandasvarūpo hariḥ // NBs_21.2 //
tṛṣṇāṃ saṃhara saṃharendriyacayaṃ saṃhṛtya sarvāḥ kriyāś cetaḥ saṃhara saṃharānyadhiṣaṇāṃ khādapyaṇustvaṃ bhava /
antaḥ saṃpraviśātmadhāmani manāgāsādite tatpade sarvājñānakapāṭabhañjanapaṭurbhāvaḥ sthiraḥ sthāsyati // NBs_21.3 //
kiṃ māṃ pṛcchasi sādareṇa manasā sādho samādhikramaṃ nūnaṃ nirgatameva mohatimiraṃ jātaḥ prakāśo mahān /
ātmasnehaghanāṃ daśāmupagate bodhapradīpe mayi drāguḍḍīya patanti vṛttinivahā naṣṭuṃ pataṅgā iva // NBs_21.4 //
gāḍhaṃ vā'stu vilīnamastu na ghṛtaṃ sādho ghṛtatvādgataṃ caitanyasya camatkṛtiḥ kila tathā cittaṃ tadevādvayam /
tasmāccittalayasya sādhanamasau tattve tu sākṣātkṛte pratyāhārapariśramo'pi sa mayā saṃtyakta evādhunā // NBs_21.5 //
jāte vidvadanugraheṇa sahajānandāgame sādhakair audāsyena yathā yathā parihṛtaḥ kaṣṭaḥ sa yogodyamaḥ /
āścaryaṃ na manīṣitā'pi nibiḍā nidrā yatheyaṃ balād āyātyeva tathā tathā munimato gāḍhaḥ samādhikramaḥ // NBs_21.6 //
dhyānāmṛtārṇavanimagnasamastamūrttyā tanvyā dhiyā nigamite nigamāntatattve /
ālokiteṣvatha taṭasthadhiyā'khileṣu bhāveṣu bodhaghanatā sahajā'bhyupaiti // NBs_21.7 //
eṣā madhumatī vidyā sarvatra madhudarśanāt /
svaśarīrārkavṛkṣe'pi dṛṣṭaṃ yatpuṣkalaṃ madhu // NBs_21.8 //
viṣṇorme darśanaṃ bhūyādevamāsīnmanorathaḥ /
idānīṃ kṛpayā viṣṇoḥ sarvaṃ viṣṇumayaṃ jagat // NBs_21.9 //

[p. 528-]

vidvatprabhāvanavakam
abhāvo yatra bhāvānāṃ sa bhāvo yatra varṇitaḥ /
svabhāvasukhadaṃ tāta prabhāvanavakaṃ śṛṇu // NBs_22.1 //
ayaṃ vihāya kāmādīnkṣudrāndūragato muniḥ /
paśyatyapi kadācittānna cainaṃ prāpnuvanti te // NBs_22.2 //
na yānti nūnaṃ tajjñasya sammukhe dvaitadṛṣṭayaḥ /
duṣṭā duṣṭatayā jñātā darśayanti mukhaṃ katham // NBs_22.3 //
māyā māyeti vijñātā sarvākāravikāriṇī /
gatā kutrāpyanāvṛtyai saṃsthito nirmalo muniḥ // NBs_22.4 //
nirjitā viṣayā nūnaṃ capeṭābhiśca tāḍitāḥ /
nopasarpanti te tasmādasmāneṣa haniṣyati // NBs_22.5 //
tṛṣṇāṃ vihāya tucchebhyo munirniḥśalyatāṃ gataḥ /
svarasāyanatṛptātmā dinānudinamedhate // NBs_22.6 //
pūrvāṃ māṃ vallabhāṃ tyaktvā ramate vidyayā'dhunā /
ityavidyā lajjiteva nāyāti mama saṃmukham // NBs_22.7 //
brahma vaktuṃ na jānāti yathā'tyantajaḍo janaḥ /
tathaivātyantabodhātmā brahma vaktuṃ na budhyate // NBs_22.8 //
nūnamālasyadoṣo hi śakrasyāpi śriyaṃ haret /
yathā yathā'laso jñānī vardhate'sau tathā tathā // NBs_22.9 //

[p. 534-]

nirvāṇadaśakam
na śakyaṃ vaktumevedaṃ tathāpi kṛpayā tava /
kayā citkalayā vatsa nirvāṇadaśakaṃ bruve // NBs_23.1 //
mohanidrā na tatrāsti tenāyaṃ jāgaro mahān /
bhāvādayo na bhāsante tenāyaṃ naiva jāgaraḥ // NBs_23.2 //
apūrvaṃ bhāsate vastu tena svapno'yamuttamaḥ /
dṛśyaṃ na bhāsate tatra tena svapno na caiva saḥ // NBs_23.3 //
abhāvātsā padārthānāṃ suṣutiḥ sukharūpiṇī /
na jāḍyaṃ na tamastatra suṣuptirapi naiva sā // NBs_23.4 //
avasthātrayanirmuktaṃ turīyamiti kīrtitam /
naivaikadvitrivijñānaṃ turīyaṃ kimapekṣayā // NBs_23.5 //
jīvasyaitannijaṃ rūpaṃ tena jīvo'yamucyate /
jīvaceṣṭā na tatrāsti tena nirjīvatā sphuṭā // NBs_23.6 //
saccidānandarūpatvādbrahma cennāpi tadbhavet /
yo veda sa tu na brūte yo na veda girā'sya kim // NBs_23.7 //
tasmācchrutiḥ prāha satyamavāṅmanasagocaram /
yathā'nubhūtaṃ munibhistathaivedaṃ na saṃśayaḥ // NBs_23.8 //
etadantaḥ samāmnāya etadantā tapasvitā /
upadeśo'pyetadanta etadantā vivekitā // NBs_23.9 //
śrotavyaṃ śrutivākyena sarvaṃ brahma tvayā śrutam /
bhavitavyaṃ yadi brahma tarhi brahmaiva bhūyatām // NBs_23.10 //

[p. 540-]

bodhadīpapañcakam
nādhārapātramādatte na ca tailamapekṣate /
na vartikāmāśrayate na dhatte kajjalaṃ manāk // NBs_24.1 //
na tāpakarttā kasyāpi vāyunā na ca kampate /
na vināśamavāpnoti tamaḥ sarvaṃ nihanti ca // NBs_24.2 //
ekarūpāḥ prakāśante sarve bhāvā yadarciṣā /
yadagre na prakāśeta cchāyā māyāsvarūpiṇī // NBs_24.3 //
yaścakṣuṣāmaviṣayo rūpākāravivarjitaḥ /
manaso'pyaprakāśyaśca rūpākāraprakāśakaḥ // NBs_24.4 //
kadācitkvacidevāsau tāta kenāpi hetunā /
pravartate bodhadīpaḥ satāṃ hṛdayamandire // NBs_24.5 //

[p. 545-]

upadeśaṣoḍaśī
yuktyaiva vṛttibhiḥ pūrṇaṃ riktīkuru manoghaṭam /
na kaścidbhavitā tāta brahmaṇā pūraṇe śramaḥ // NBs_25.1 //
tyaja cintāṃ mahābuddhe bhaja niścintatāsukham /
tvayā'rjitāmimāṃ cintāṃ vada ko'nyaḥ parityajet // NBs_25.2 //
cintanīyaṃ tvayā vastu cintārogasya bheṣajam /
athavā tāta cintā''khyaṃ rogameva parityaja // NBs_25.3 //
vardhitā vardhate cintā tyaktā naśyati sattvaram /
īdṛśenāpi rogeṇa durdhiyo maraṇaṃ gatāḥ // NBs_25.4 //
karkaśā kalahā kṛtyā vandhyā nityamamaṅgalā /
tyajyatāṃ kāmanā caṇḍī bhujyatāṃ muktisundarī // NBs_25.5 //
janaiḥ paṇḍita ityuktaḥ prāpnoṣi paramaṃ sukham /
manasā karmaṇā vācā bhava paṇḍita eva tat // NBs_25.6 //
nityameva sphuradrūpo nanu tvaṃ citsvarūpataḥ /
sphūrttimūrttestavaiveyaṃ kācitsphūrttiridaṃ jagat // NBs_25.7 //
bhāsvato mama bhāmātramiti jñāte bhrame gate /
kva dvitīyaṃ kva saṃsāraḥ kva māyā tatkṛtaṃ kimu // NBs_25.8 //
jñatvaṃ kartṛtvabhoktṛtve jaḍacaitanyadṛṣṭayaḥ /
sphuraṇāni svakīyāni maṇirbhūtvā vilokaya // NBs_25.9 //
parasparamavijñātā jāgratsvapnasuptayaḥ /
tvayā tisraḥ striyo bhuktāsturīyāṃ sundarīṃ bhaja // NBs_25.10 //
jāgratsvapnasuṣuptāni punastāni tvamīkṣase /
turīyaṃ tava dhāmaiva na tatkimiti paśyasi // NBs_25.11 //
mā dhāva sukhahetostvaṃ dhāvatāṃ na sukhaṃ sakhe /
sukharūpe nije rūpe sukhaṃ tiṣṭha sukhī bhava // NBs_25.12 //
atra ślokāḥ |
varayogyā'si kalyāṇi na sthāsyasi varaṃ vinā /
varaṇīyo varastādṛgyo bhavedajarāmaraḥ // NBs_25.13 //
na śṛṇoṣi varaṃ yāvattāvatte kampate manaḥ /
paścānmahotsavairbhadre svāminaṃ tvaṃ variṣyasi // NBs_25.14 //
pareṇa puruṣeṇādya ramasva vacanānmama /
sakhi paścātsvataścittaṃ kuru yatrādhikaṃ sukham // NBs_25.15 //
yātaṃ dinaṃ na punareti navaṃ vayaste lajjāṃ vihāya bhaja taṃ ramaṇīyarūpam /
bāle paraḥ puruṣa eṣa yadā sametaḥ svargeṇa kiṃ kimu tadā nṛsukhena vā te // NBs_25.16 //

[p. 559-]

brahmacarcāviṃśatiḥ
arcālakṣā'dhikā proktā carcaiva paramātmanaḥ /
ataḥ śiṣyaprabodhāya brahmacarcā nirūpyate // NBs_26.1 //
ādhāraḥ sarvabhūtānāṃ tasyādhāro na kaścana /
nirādhārasvarūpaṃ cennāsti brahma tadā kvacit // NBs_26.2 //
adhiṣṭhānaṃ vinā kāryaṃ na tiṣṭhati kadācana /
sarvādhiṣṭhānarūpaṃ hi kathaṃ brahma na kutracit // NBs_26.3 //
sarvasmāttatpṛthagbrahma tviti vaktuṃ na śakyate /
yadātmakamidaṃ sarvaṃ sarvasmāttatpṛthakkatham // NBs_26.4 //
sarvasmādapṛthagbrahma vaktumityapi nārhasi /
sarvasmātpṛthagevedamanubhūtaṃ maharṣibhiḥ // NBs_26.5 //
ātmarūpamidaṃ vācyamiti tarkastvayā kṛtaḥ /
anātmarūpaṃ kiṃ nvasti svātmarūpaṃ yatastvidam // NBs_26.6 //
jñānasya brahma viṣaya iti vaktuṃ na śakyate /
jñānasvarūpaṃ tadbrahma jñānasya viṣayaḥ katham // NBs_26.7 //
jñānasvarūpamevāstu brahmeti yadi manyase /
jñeyameva na yatrāsti jñānatvaṃ tasya kīdṛśam // NBs_26.8 //
jñātṛsvarūpamevāstu brahmeti yadi kalpyate /
svayaṃprakāśarūpe hi jñānasyāśrayatā katham // NBs_26.9 //
sarvarūpamidaṃ brahma vaktuṃ kaḥ śaknuyāditi /
sadaikarūpamevedaṃ yataḥ śāśvatamucyate // NBs_26.10 //
ekarūpamidaṃ brahma na vaktumiti śakyate /
nirguṇaṃ tatparaṃ brahma syādekatvaṃ yato guṇaḥ // NBs_26.11 //
nirguṇaṃ tatparaṃ brahma nūnametadasāṃpratam /
anantenaiva gīyante hyanantā eva tadguṇāḥ // NBs_26.12 //
brahma nāstīti ko brūyādbhātīdaṃ yasya sattvataḥ /
tarhyasti brahmetyapi no nātaḥ sattā pṛthagyataḥ // NBs_26.13 //
asvarūpamidaṃ brahma vidvāniti kathaṃ vadet /
svasvarūpamidaṃ brahma pratyakṣamanubhūyate // NBs_26.14 //
svasvarūpamidaṃ brahma cedityapyayathātatham /
tatra ko nu svaśabdārtho yatsvarūpamidaṃ bhavet // NBs_26.15 //
paravyāvarttakaṃ svatvamiti cettarhi tadvada /
yatra svaparabhāvo na brahma kiṃ tatra nāsti hi // NBs_26.16 //
ahameva paraṃ brahma brahmāhamiti ca śruteḥ /
kathaṃ bhavedahaṃ brahmāhantā yatra na vidyate // NBs_26.17 //
tvameva tatparaṃ brahma tvaṃ brahmeti śrutirjagau /
tvameva tatkathaṃ brahma tvaṃtā yatra na varttate // NBs_26.18 //
tadbrahmeti śrutervaktuṃ tadbrahmeti na śakyate /
atyantāvyavadhāne hi parokṣamiva tatkatham // NBs_26.19 //
naṣṭāyāṃ mohanidrāyāṃ galite mānase muneḥ /
yacchiṣṭaṃ tatparaṃ brahma manovācāmagocaram // NBs_26.20 //
carcituṃ yogyayā bhūyastvanayā carcayā budhāḥ /
carcayantu paraṃ brahma tuṣyantu ca ramantu ca // NBs_26.21 //

[p. 572-]

svecchācāracatuṣṭayī
śrotavyā śrīmatā sādho nūnamekāgracetasā /
paramārthasya sarvasvaṃ svecchācāracatuṣṭayī // NBs_27.1 //
nijaṃ patiṃ parityajya gṛhasthaiva prapañcatī /
patyā pareṇa ramate caturākhyā'abhicāriṇī // NBs_27.2 //
ahaṅkāraṃ pṛthakkṛtya turyabuddhirdine dine /
patyā pareṇa ramate puṃścalī parasaṅginī // NBs_27.3 //
paścāttu strījitaḥ so'pi pratikartumanīśvaraḥ /
asyāḥ sambhogavelāyāṃ gṛhaṃ santyajya gacchati // NBs_27.4 //
īdṛśe vyavahāre tu dāmpatyaṃ vada kīdṛśam /
dinaiḥ katipayaireva svechācāraḥ pravarttate // NBs_27.5 //
svānubhavānāṃ satyapi bādhitāhankāre samādhibhaṅgo nāstītyarthaḥ // NBs_27.6 //

[p. 577-]

ahaṃkārasyābādhakatvapradarśanatrayī
bhitticitrakṛtaṃ sarpaṃ dṛṣṭvā bālaḥ palāyate /
kenacidbālakenoktaṃ citrasarpo'yamityuta // NBs_28.1 //
tataḥ prabhṛtyasau vidvāṃstenaiva saha khelati /
tathā''tmasthamahaṃkāraṃ śrutvā mūḍhaḥ palāyate // NBs_28.2 //
tatra sadguruṇā proktaṃ cidevāstīha netarat /
tataḥ prabhṛtyasau vidvāṃstenaiva saha khelati // NBs_28.3 //

[p. 579-]

praśnottaramuktāphaladvayam
tatra viṣayavāsanovāca |
ahikrīḍā na karttavyā karttavyaṃ nātmacintanam /
aho jīva mahāmūḍha maraṇaṃ te bhaviṣyati // NBs_29.1 //
sa jīva uvāca |
ahinānena ye daṣṭā amaratvaṃ gatā hi te /
asyā'mṛtamayī daṃṣṭrā tatkrīḍāmyamunā'hinā // NBs_29.2 //

[p. 581-]

praśnottaracamatkāratrayī
yathāpūrvaṃ na khelanti yathāpūrvaṃ hasanti na /
kaiścitkāmādayaḥ pṛṣṭāḥ bhavantaḥ kiṃ hataprabhāḥ // NBs_30.1 //
kāmādaya ūcuḥ |
asmānpuṣṇāti yā nityaṃ sā'smākaṃ jananī mṛtā /
sukhalubdhena pitrā naḥ kācidanyā kṛtā vadhūḥ // NBs_30.2 //
asmāndviṣyati sā nityaṃ na puṣṇāti kadācana /
dinaiḥ katipayaireva gṛhatyāgo bhaviṣyati // NBs_30.3 //     

[p. 583-]

stanapānalīlāṣṭakam
śrīgururuvāca |
upamātā ca mātā ca bāla mātṛdvayaṃ hi te /
upamātuḥ stanarasaḥ kaṭvamlamadhutiktakaḥ // NBs_31.1 //
jarāmaraṇasaṃsargī citradvaitarasātmakaḥ /
nijamātā tava tu yā tanmāhātmyaṃ vadāmyaham // NBs_31.2 //
saiva mātā pitā saiva jagatāmīśvarī ca sā /
sā gatiḥ sā paraṃ tattvaṃ tatparaṃ nāsti kiñcana // NBs_31.3 //
upamātā kujātiste mātā tava sujātikā /
tāṃ kujātiṃ parityajya sujātiṃ mātaraṃ śraya // NBs_31.4 //
nijamātusstanarasastvadvaitāmṛtavarṣaṇaḥ /
janmarogajarādhvaṃsī sakṛtpīto'pi mṛtyujit // NBs_31.5 //
na jñātaṃ mūḍhabhāvena pūrvamantarametayoḥ /
idānīmantaraṃ jñātvā nijamātusstanaṃ piba // NBs_31.6 //
tvayā stane parityakte sā vidīrya mriyeta cet /
naśyetkujātisaṃsargo hitameva tadā bhavet // NBs_31.7 //
māyābrahmamayastāta kimarthaṃ varṇasaṃkaraḥ /
māyāmeva parityajya śuddhabrahmamayo bhava // NBs_31.8 //

[p. 591-]

āścaryacatuṣṭayī
andhaḥ paśyati sarvaṃ ca paṅguryāti purātpuram /
jaḍaḥ kāryāṇi kurute nīraso rasamaśnute // NBs_32.1 //
niścetā niścinotyantaṃ virakto bhogamañcati /
sarvasparśavihīno'pi brahmasaṃsparśamaśnute // NBs_32.2 //
sarvāhārī nirāhāramudare dhārayatyayam /
mugdho bhunakti pāṇḍityaṃ siddhāntaṃ vakti maunavān // NBs_32.3 //
nirvairo jayamāpnoti niṣkāmaḥ pūrṇakāmatām /
supto jāgartti vijñānī mṛto'pyamṛtamaśnute // NBs_32.4 //

[p. 596-]

turīyatulasīpatrapūjā
turīyatulasīpatrairviṣṇupūjā nirūpyate /
premapradhānabhāvena śṛṅgārarasarūpiṇī// NBs_33.1 //
tatra gopīvākyam
dṛṣṭyā mayā madhurayā kalito'dhunā'yaṃ yatkāminījanamanoharaṇo mukundaḥ /
taṃ cintayāmi hṛdaye na sukhaṃ gṛhe'smiṃs tasminvane bhavatu tena sahaiva vāsaḥ // NBs_33.2 //
gopālikā'smi caturā na ca me manīṣā dehaśritā vividhagorasavāsanā me /
kimvā vidheyamiti cintayatī sthitā'haṃ tāvadbalānmilita eva mayā mukundaḥ // NBs_33.3 //
ekākinī bata gatā'smi vane niśīthe kuñje nilīya ramaṇasya raso gṛhītaḥ /
citraṃ bhajāmi kalayāmi na tatra hetuṃ sarvāḥ prasannavadanā yadimā vayasyāḥ // NBs_33.4 //
kiṃ varṇayāmi purataḥ kila kasya varṇyaṃ kiṃ varṇitena sakhi varṇayituṃ na śakyam /
aṅgāni me vigalitāni sahaiva nīvyā daṣṭe'dhare ratirase ratināyakena // NBs_33.5 //
nanvetadeva sukṛtaṃ phalitaṃ madīyaṃ yatkāminīṣu rasalaṃpaṭa eṣa kṛṣṇaḥ /
lakṣmīpateritarathā na bhavedakasmād asmāsu gopavanitāsu kathāprasaṅgaḥ // NBs_33.6 //
turīyatulasīpatrairvanamālī supūjitaḥ /
asminvane mahāmiṣṭaṃ yatphalaṃ tatprayacchati // NBs_33.7 //

[p. 608-]

hetumālāhīrāvalī
śrutiprāmāṇyasiddhe'rthe hetubhiḥ kiṃ tathāpi hi /
apūrvaracanātmatvādalaṅkāro mahānyataḥ // NBs_34.1 //
janma nāmāsataḥ sattā jātasākṣātkṛtirmuniḥ /
sadrūpatāmeva gatastena janma na vidyate // NBs_34.2 //
prāptavānamṛtaṃ brahma jātasākṣātkṛtirmuniḥ /
amṛtaṃ yena saṃprāptaṃ sa mṛtatvaṃ kathaṃ vrajet // NBs_34.3 //
mṛtiḥ śarīrasaṃtyāgo jātasākṣātkṛtirmuniḥ /
śarīraṃ tyaktavānpūrvaṃ mṛtasya maraṇaṃ kimu // NBs_34.4 //
ahantayā sahaivāyaṃ jātasākṣātkṛtirmuniḥ /
karttṛtvamatyajattasmātkarmabhirna sa lipyate // NBs_34.5 //
svayameva pavitrātmā jātasākṣātkṛtirmuniḥ /
na ca puṇyaiḥ pavitro'sau tena puṇyairna lipyate // NBs_34.6 //
atyantaśuddharūpo'sau jātasākṣātkṛtirmuniḥ /
tatkaroti pavitraṃ yattena pāpairna lipyate // NBs_34.7 //
sahajānandarūpatvājjātasākṣātkṛtirmuniḥ /
yena hṛṣyati tannāsti tasmādeṣa na hṛṣyati // NBs_34.8 //
nāpakarttuṃ kṣamaḥ kaścijjātasākṣātkṛterbhavet /
apakartturabhāvena sa tu na dveṣṭi kaṃcana // NBs_34.9 //
aprāpyamavaśiṣṭaṃ kiṃ jātasākṣātkṛtermuneḥ /
hānirnāsti tato hetorna śocati kadācana // NBs_34.10 //
kenāpyeṣa prakāreṇa jātasākṣātkṛtirmuniḥ /
brahma sarvātmakaṃ prāpya na kāṅkṣati kimapyuta // NBs_34.11 //
na hyanyo balavānkaścijjātasākṣātkṛterbhavet /
yasmādbibheti tannāsti tasmādeṣa bibheti na // NBs_34.12 //
yadasya kāryaṃ paramaṃ jātasākṣātkṛterbhavet /
tatsarvameva saṃsiddhaṃ na tasmātsa viṣīdati // NBs_34.13 //
mānyastu padmajādīnāṃ jātasākṣātkṛtirmuniḥ /
mānito yadi lokena sa tu mānaṃ na vindati // NBs_34.14 //
mānya eva surendrāṇāṃ jātasākṣātkṛtirmuniḥ /
na mānito yadi janairapamānaṃ na vindati // NBs_34.15 //
upakārāpakārau hi jātasākṣātkṛtermuneḥ /
śakyau na kenacitkartuṃ tulyo mitrāripakṣayoḥ // NBs_34.16 //
guṇadoṣadaśā'tītaṃ jātasākṣātkṛtirmuniḥ /
prāptavānparamaṃ dhāma tulyanindāstutirhi saḥ // NBs_34.17 //
gehādimamatā nāsti jātasākṣātkṛtermuneḥ /
tenāniketa ityukto yatrasāyaṃgṛho muniḥ // NBs_34.18 //
aprāptaṃ prāptavānbodhaṃ jātasākṣātkṛtirmuniḥ /
sa tu na kṣīyate tena niryogakṣema ātmavān // NBs_34.19 //
samo yadyapi sarvatra jātasākṣātkṛtirmuniḥ /
tathāpi tatstāvakasya mama stutiphalaṃ mahat // NBs_34.20 //
hetumālāmayī dhāryā kaṇṭhe hīrāvalī budhaiḥ /
apūrvaracanātmatvādalaṅkāro mahānyataḥ // NBs_34.21 //

[p. 618-]

kaivalyakuñcikā
kaivalyakuñcikāṃ tāta tvaṃ samyagavadhāraya /
udghāṭaya kapāṭaṃ ca bodharatnaṃ kare kuru // NBs_35.1 //
dṛṣṭyā śrutyā'nubhūtyā vā yo yo bhāvaḥ parisphuret /
taṃ bhāvamavilambena pañcadhā śakalīkuru // NBs_35.2 //
asti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcakam /
ādyaṃ trayaṃ brahmarūpaṃ māyārūpaṃ tato dvayam // NBs_35.3 //
nāmarūpe tu naiva stastatra hetuṃ vadāmyaham /
nāma tu vyavahārārthaṃ kalpitaṃ na tu vāstavam // NBs_35.4 //
ghaṭo na gho nāpi ca ṭastāvubhau yatkhamāśritau /
ghaḥ kaṇṭhyaṣṭaśca mūrdhanyastāvubhāvapi naikadā // NBs_35.5 //
evaṃ nāmāni sarvāṇi rūpamaṅga vicāraya /
ghaṭastu pṛthivīrūpaṃ sā jaḍā jalarūpiṇī // NBs_35.6 //
tejaso jalamutpannaṃ tadvāyoḥ sa ca khodbhavaḥ /
khādi sarvamahaṅkārātsa ca prakṛtisambhavaḥ // NBs_35.7 //
guṇātmā prakṛtirmāyā māyāmayyeva nāsti sā /
nāmarūpe tato na sto'thāstītyādi vicāraya // NBs_35.8 //
asti sattā bhāti cicca priyamānandalakṣaṇam /
saccidānandarūpaṃ tatkaivalyamavaśiṣyate // NBs_35.9 //
samādhistatra karttavyo hyayamarthānuvedhitaḥ /
atha śabdānuviddhaṃ tu samādhiṃ kathayāmi te // NBs_35.10 //
nitya evāsmi śuddho'smi cidrūpo'smi nirantaraḥ /
sahajānandarūpo'smi na me māyā na me malaḥ // NBs_35.11 //
asminnasati sattā hi cidrūpeṇa mayārpitā /
upasaṃhṛtya sattāṃ tāṃ svasattāyāmahaṃ sthitaḥ // NBs_35.12 //
vikṛtyā vikṛtirnāhaṃ prakṛtyā prakṛtirna ca /
tathāpi jātaṃ mayi cettarhi jātamajātavat // NBs_35.13 //
upasaṃhara viśvātmanniti yāvadvadāmyaham /
upasaṃhṛtamevedaṃ dṛśyate naiva tiṣṭhati // NBs_35.14 //
ityādyupaniṣadvākyapadatātparyacintayā /
śabdānuviddhanāmā hi samādhirjāyate muneḥ // NBs_35.15 //
arthānuvedhitastūktastataḥ śabdānuvedhitaḥ /
tāvubhau samyagabhyasya viśenniranuvedhitam // NBs_35.16 //
śarkarādvitayaṃ dhṛtvā praṇavo likhyate yathā /
samādhidvitayaṃ dhṛtvā praṇavārtho'pi likhyatām // NBs_35.17 //
paṭoḥ praṇavalekheṣu te hi nāvaśyake yathā /
samādhidvitayaṃ tadvatpraṇavārthapaṭorapi // NBs_35.18 //
nirvikalpasamādhāne niṣṭhā sā bodhayoginaḥ /
kapāṭoddhāṭane heturiyaṃ kaivalyakuñcikā // NBs_35.19 //
rahasyaṃ hi rahasyānāṃ nidhīnāṃ paramo nidhiḥ /
yuktīnāṃ paramā yuktiriyaṃ kaivalyakuñcikā // NBs_35.20 //
vasiṣṭhavyāsapaddhatyā śaṅkarācāryamārgataḥ /
sā punaḥ śaṅkarācāryaiḥ karuṇārasanirbharaiḥ // NBs_35.21 //
arpitānandabodhebhyastakrameṇa budhairdhṛtā /
avadhāryā viśeṣaṇa seyaṃ kaivalyakuñcikā // NBs_35.22 //

[p. 631-]

buddhipraśaṃsā
vyavahārasya sarvasya buddhirmūlaṃ yathā bhavet /
tadvattu paramārthasya nidānaṃ buddhireva hi // NBs_36.1 //
yadbuddhamapyabuddhaṃ tadbuddhyā buddhaṃ na cettadā /
buddhyā buddhaṃ tu yadbuddhaṃ tannābuddhaṃ kadāpi ca // NBs_36.2 //
buddhyā na buddho yo bodho dvaitabodhabudhairapi /
buddhyā buddhamimaṃ viddhi buddhisākṣitayā budhaiḥ // NBs_36.3 //
na buddhamapi yadbuddhaṃ yacca buddhamabuddhavat /
buddhābuddhasamaṃ buddhyā buddhvābuddhavilakṣaṇam // NBs_36.4 //

[p. 634-]

raṅgalīlātrayī
rañjitaṃ rañjanaiścitraiścitraṃ jātaṃ hṛdambaram /
raṅge nirañjane kṣiptaṃ raṅgaṃ prāptaṃ nirañjanam // NBs_37.1 //
raṅgaṃ nirañjanaṃ prāptamidānīṃ tu hṛdambaram /
rañjitaṃ rañjanaiścitrairapi raṅgaṃ bibharti na // NBs_37.2 //
raṅgalīlādvayīmetāṃ tāta citte'vadhāraya /
raṅgaṃ parīkṣaya dhiyā sāñjanaṃ ca nirañjanam // NBs_37.3 //

[p. 636-]

candrikācandracamatkāracatuṣṭayī
acandre candrikā nāsti na candraścandrikāṃ vinā /
candrikācandrasaṃyogaḥ kathaṃ vā vinivāryatām // NBs_38.1 //
vismṛtyā candrikā nāptā smṛtyā''pteva tu candrikā /
candrikācandratādātmyaṃ kenāho vinivāritam // NBs_38.2 //
tvayā'nubhūtamevāsti candrikācandrakautukam /
dṛṣṭāntadarśanāyāṅga punastatprakaṭīkṛtam // NBs_38.3 //
tāvatī candrikā proktā yāvāneva hi candramāḥ /
anādyantastu candro'yamanādyantā'sya candrikā // NBs_38.4 //

[p. 639-]

adbhutaśiraśchedapañcakam
tattadvicāravairāgyādvariṣṭhā viśvavismṛtiḥ /
chedyasya śirasaśchedaḥ pratyaṅgacchedanādvaraḥ // NBs_39.1 //
pratyaṅgacchedane'pyasya cchedyameva śiro yadi /
prathamaṃ tacchiraśchindhi vṛthā kiṃ ceṣṭayā'nyayā // NBs_39.2 //
dayāśīlā hi munayo muneḥ sā'pi dayālutā /
yacchinatti manaḥśīrṣaṃ vinā'ṅgacchedavedanām // NBs_39.3 //
sadyo mama śiraśchindhi māmityāha mano mama /
mayā soḍhuṃ na śakyante pratyaṅgacchedadurdaśāḥ // NBs_39.4 //
asaṅkhyāścittajā bhāvāḥ śakyāśchettuṃ kramātkatham /
cittametatsamācchinnamata eva mayā mune // NBs_39.5 //

[p. 644-]

jātasākṣātkāraṃ śiṣyaṃ prati śrīguroḥ praśnāmṛtam |
nityānubhūtamapi yannānubhūtatvamāgatam /
anubhūtirasasparśairanubhūtaṃ paraṃ padam // NBs_40.1 //
pratyakṣalakṣaṇaireva parāgvṛttivilakṣaṇaiḥ /
sākṣātkṛtaḥ śivaḥ sākṣātsaccidānandalakṣaṇaiḥ // NBs_40.2 //
yaśodāgītamadhurairmṛduvedāntabhāṣitaiḥ /
lālitaḥ prāpito nidrāṃ mukunda iva modase // NBs_40.3 //
navanītarasagrāsaiścamatkāraiḥ svasaṃvidām /
antarāpyāyito bālamukunda iva khelasi // NBs_40.4 //
svātmani pralayaṃ nītvā dṛśyamekākitāṃ gataḥ /
kiṃ nṛtyasi nijānande mahādeva ivātmani // NBs_40.5 //
sāyaṅkāle samādhyākhye snigdhāṃ sarvāṅgasundarīm /
nijaśaktimumāṃ paśyanmaheśa iva nṛtyasi // NBs_40.6 //
dṛśyaṃ nipīya garalaṃ pācayitvā tadātmani /
mṛttyuñjayapadaṃ prāptaḥ kiṃ hṛṣyasi haro yathā // NBs_40.7 //
yathā saṃmukhatāṃ nītvā mukure mukhamīkṣitam /
akhaṇḍavṛttau ca tathā svarūpaṃ kiṃ vilokitam // NBs_40.8 //
bahirantarhariṃ paśyanmāyāṃ paśyañjaganmayīm /
vismayaṃ paramaṃ yāsi mārkaṇḍeya ivātmani // NBs_40.9 //

[p. 650-]

śiṣyaprativacanam
śrīguro sānubhāvānāṃ karuṇāpūrṇacetasām /
śrīmatāṃ kṛpayā nūnamasmākaṃ kimu durlabham // NBs_41.1 //

[p. 651-]

caryācatuṣṭayī
jātyā yadyapi gaurameva vadanaṃ rūpasya nāsti kṣatistatkiṃ kajjalakālimā mukhatale saṃlāpanīyo budhaiḥ /
astu brahmavidaḥ kṛtairapi na tairduṣkarmabhiścetkṣatiḥ kiṃ kāmādikadarthitā varamaho niḥsaṅgasaukhyaṃ varam // NBs_42.1 //
vidyaivādhigatā sadā'mṛtamayī vidyāvatā tatsukhaṃ stheyaṃ vartmani saṅgadoṣarahite saṅgaḥ punaḥ kīdṛśaḥ /
kiṃ bhūṣā'sya varā sthitiḥ stutimayī sā rājasiṃhāsane dvāri dvāri kapardikārthamaṭanaṃ kiṃ vā'sya rājño varam // NBs_42.2 //
śiṣṭācārapathaṃ vinā yadi bhavedātmaprabodho mahāṃstyājyastarhi tu sarvadaiva viduṣā varṇāśramāṇāṃ kramaḥ /
vartma jñasya vilakṣaṇaṃ yadi kṛtātkiṃ cākṛtātkarmaṇaḥ saṃgṛhṇātu janāṃstadā munijanastenāpi nāsya kṣatiḥ // NBs_42.3 //
datto'sāvṛṣabho jaḍaśca bharato maṅkiśca saṃvarttakaḥ karmabhraṣṭapathaṃ gatāḥ kathamamī cetpūrvapakṣastava /
sādho jāgaritānpratīdamuditaṃ paśyanti śṛṇvanti ye nidrāndhā na vilokayanti na punaḥ śṛṇvanti vācyā na te // NBs_42.4 //

[p. 656-]

jñānagaṅgātaraṅgonāśītikam
jñānagaṅgātaraṅgonāśītikaṃ śṛṇu sāṃpratam /
ekenāpyaṅgalagnena sarvapāpakṣayo bhavet // NBs_43.1 //
vāṅmayaṃ khaṃ hi sarvatra vāco mūkasya durlabhāḥ /
cinmayaṃ brahma sarvatra vidyāhīnasya durlabham // NBs_43.2 //
prācīmatha pratīcīṃ vā yatra kvacana gacchatu /
tamasā dṛśyate naiṣā brahmacidbhāskaro yathā // NBs_43.3 //
ākāśamaṇḍale śūnye yathā nakṣatramaṇḍalam /
cidbrahmamaṇḍale śūnye tathā saṃsāramaṇḍalam // NBs_43.4 //
jāgratsvarūpa evāyaṃ paśyantsvapnamayaṃ jagat /
suṣupta iva cidrūpe munesturyasthatā'dbhutā // NBs_43.5 //
mumukṣā dambhamātraṃ te na te tīvrā mumukṣutā /
tīvrā yadi mumukṣā syānna vilambo bhavediyān // NBs_43.6 //
abhūtkuhūmayaṃ viśvaṃ pakṣaḥ sa malino gataḥ /
idānīṃ nirmalaḥ pakṣo jātaṃ rākāmayaṃ jagat // NBs_43.7 //
na tiṣṭhati mano yatra goḥ śṛṅge sarṣapo yathā /
śailā iva samādhisthāstatraiva sthitimāgatāḥ // NBs_43.8 //
jalapravāha iva yā'navacchinnā svabhāvataḥ /
caturdaśadhiyāṃ dūre sā munermananasthitiḥ // NBs_43.9 //
paramātmapadabhraṣṭaḥ sa punaḥ paramātmatām /
yayā prāpnoti viśvātmā sā munermananasthitiḥ // NBs_43.10 //
pratibimbaṃ na gṛhṇāti nirmalo nikaṭasthitaḥ /
prapañcavañcane yuktiḥ sā munereva nāmuneḥ // NBs_43.11 //
apasarpantviti proktāḥ kṣaṇādapasarantyamī /
yadājñayā manobhāvāḥ sa vaśī kasya nādbhutaḥ // NBs_43.12 //
jāraṇātkālakūṭasya śambhorāśīviṣā vaśāḥ /
māraṇānmanasastadvanmunerindriyavṛttayaḥ // NBs_43.13 //
ahantāmamatātyāgaḥ karttuṃ yadi na śakyate /
ahantāmamatābhāvaḥ sarvatraiva vidhīyatām // NBs_43.14 //
varṇāśramavayoveṣādhyayanācārasundaraḥ /
vinā vicāravairāgyaiḥ paśureva na saṃśayaḥ // NBs_43.15 //
tīkṣṇe vicāravairāgye citte yasya nirantare /
sa paṇḍitaḥ kimetasya sādhanāntaraciṃttanaiḥ // NBs_43.16 //
vardhate mūlasekena mūlaśoṣeṇa śuṣyati /
bhasmasātkriyate vahnijvālayeti tarusthitiḥ // NBs_43.17 //
vardhate manasaḥ sekairmanaḥśoṣeṇa śuṣyati /
bhasmasātkriyate bodhajvālayeti bhavasthitiḥ // NBs_43.18 //
parapārasthitaṃ haṃsaṃ dvidheva pratibimbitam /
tathātmānaṃ vijānāti taṭasthaḥ satyadarśanaḥ // NBs_43.19 //
citramalpena kālena bodhabharjitacetasaḥ /
bharjitasyeva bījasya kāryasādhakatā gatā // NBs_43.20 //
paṅgavastu kṛtā eva dṛgādyā na calanti yat /
andhānapi kariṣyāmi na paśyanti yathā jagat // NBs_43.21 //
jānātu vā na jānātu brahma jīvasya jīvanam /
jānāti cetparo lābho na jānāti bhayaṃ mahat // NBs_43.22 //
brahmadhenoḥ svabhāvo'yaṃ devadhenorvilakṣaṇaḥ /
bhoktaiva taddugdhapānātsadyastadrūpatāṃ vrajet // NBs_43.23 //
yadi yoge kṛtā buddhiḥ saptamīṃ gaccha bhūmikām /
magnaścedgaccha pātālamiti nītividāṃ vacaḥ // NBs_43.24 //
madhyāhnabhāskaraṃ draṣṭuṃ sākṣādyadi tu na kṣamam /
paṭavyavahitaṃ paśyejjale vā pratibimbitam // NBs_43.25 //
tathā cinmātracaṇḍāṃśuṃ nirvikalpaṃ na cetkṣamaḥ /
sarvavyāpitayā paśyedantaryāmitayā'thavā // NBs_43.26 //
lakṣaṃ śarāḥ prayoktavyāḥ sūkṣme lakṣye'pi dhanvinā /
kadāciddaivasaṃyogādeko'pi tu lagiṣyati // NBs_43.27 //
sadaiva cetaso vṛttirdhyānābhyāse vidhīyatām /
kadācitkṛpayā śambhorakhaṇḍākāratā bhavet // NBs_43.28 //
brahmaṇo'pi brāhmaṇaḥ śreyānityāha dvābhyām |
līlāsindhoḥ kiyadiva hareḥ ṣoḍaśastrīsahastraṃ
niḥsaṃkhyātā vividharucinā yena bhuktāḥ striyastāḥ |
tādṛṅnītaḥ sa punaranayā bhāmayā vaśyabhāvaṃ /
samyagbhukto yadupatirataḥ satyabhāmaiva dhanyā // NBs_43.29 //
varttate brahma sarvatra brāhmaṇo labhyate kvacit /
samarghādbrahmaṇastasmānmahargho brāhmaṇo bhavet // NBs_43.30 //
parasaṅgasukhāsaktaṃ yogināṃ yoṣitāmiva /
vihāya lokasiddhāntaṃ ramate svamate manaḥ // NBs_43.31 //
toyarandhranirodhena bhāti pūrṇaṃ sarovaram /
vṛttirandhranirodhena pūrṇo bodhaḥ kimadbhutam // NBs_43.32 //
nirmūlā niṣkalā śuṣkā kadaryā bhogavāsanā /
tayā tirohitaḥ svāmī tṛṇeneva mahāgiriḥ // NBs_43.33 //
na deśakālau na vayo na yuktirna vidagdhatā /
yadaiva vāsanātyāgastava muktistadaiva hi // NBs_43.34 //
upāyaiḥ śodhite kṣetre nirmalaṃ bījamarpitam /
kiṃ citraṃ dhānyasampattau sa devo yadi varṣati // NBs_43.35 //
kṛtavākyavicārasya paramārthamabhīpsataḥ /
jñānaṃ gariṣṭhamajñānamajñānaṃ jñānamuttamam // NBs_43.36 //
vyākhyāsi vedāntagiro jayasi dvaitavādinaḥ /
nāntarviśasi tanmanye tatrāsti maraṇaṃ tava // NBs_43.37 //
mitreṇa kuśale pṛṣṭe pūrvāvasthāmanusmaran /
idānīṃ kuśalaṃ jātamiti hṛṣyati yogavit // NBs_43.38 //
karmaṭhaḥ kāñcanāliptaśūnyatāmraghaṭopamaḥ /
vidvāṃstu ratnasampūrṇahemakumbha ivottamaḥ // NBs_43.39 //
bhūruhatvāviśeṣe'pi dvayorantaramīdṛśam /
ikṣukāṇḍasamo vidvāndaṇḍakāṣṭhasamaḥ paśuḥ // NBs_43.40 //
viśāladṛṣṭau ramate na tvanyatra patirmama /
yena dṛṣṭirviśālā syātsa mantro mama dīyatām // NBs_43.41 //
pūjyo'yamiti vijñāya pūjitaḥ svāpito gṛhe /
na bhukto mūḍhayā svāmī kaścitpuruṣa ityayam // NBs_43.42 //
bhogayogyena veṣeṇa vyatītya śayane niśām /
priyasya bhogamaprāpya prātaḥ krandati kāminī // NBs_43.43 //
citrapatre kṛtā nārī vicitrā rūpasampadā /
dṛśyate tāvadevāho yāvannāyāti sundarī // NBs_43.44 //
cintāmaṇiṃ karādbhraṣṭaṃ mā śucaḥ prāha me guruḥ /
dinaiḥ katipayaireva punareva miliṣyati // NBs_43.45 //
karomi saṃśayaṃ yāvanmukundamukhadarśane /
āśvāsayati māṃ tāvatparamā devatā manaḥ // NBs_43.46 //
kandarpakoṭilāvaṇyaṃ satyamuktaṃ janārdane /
kandarpapramukhāḥ sarve tatprakāśe palāyitāḥ // NBs_43.47 //
aśru muktaṃ viyoginyā rādhayā melanāśayā /
tatraiva māyayā guptaḥ prāptaḥ prakaṭatāṃ hariḥ // NBs_43.48 //
saurabhyāya bhramantyeke madhu kāṅkṣanti cāpare /
na bhramanti na kāṅkṣanti madhumattā madhuvratāḥ // NBs_43.49 //
dhanaṃ prāpnoti kaṣṭena pradoṣe kāṣṭhabhārikaḥ /
sukhāsanastho vipulaṃ dhanaṃ ratnaparīkṣakaḥ // NBs_43.50 //
narttakī svāṅgabhaṅgena dhanaṃ prāpnoti vā na vā /
kulāṅganā kaṭākṣeṇa svaṃ vaśīkurute patim // NBs_43.51 //
tava buddhiprakāśo'yaṃ nikaṭāṃ muktimāha mām /
nūnaṃ nirvāṇasamaye dīpo dedīpyate bhṛśam // NBs_43.52 //
eke khananti vasudhāṃ tathā vikrayiṇaḥ pare /
gharṣayantyapare ratnaṃ bhogaṃ gṛhnāti bhāgyavān // NBs_43.53 //
eke takreṇa tuṣyanti dadhidugdhena cāpare /
tattvajñā naiva tuṣyanti navanītaghṛtaṃ vinā // NBs_43.54 //
yatra kvāpi svapāmīti jātā nidrālutā mama /
vistīrṇaṃ śayanaṃ prāptaṃ komalaṃ brahma nirmalam // NBs_43.55 //
dṛśyaṃ bodhena nirghṛṣṭaṃ taccidākāratāṃ gatam /
yatra yatraiva paśyāmi svaṃ rūpaṃ tatra dṛśyate // NBs_43.56 //
yadeko'pi jano gīrṇaḥ stuvantyajagaraṃ janāḥ /
māṃ na stuvanti kiṃ yena gīrṇā brahmāṇḍakoṭayaḥ // NBs_43.57 //
mayyasūyā na karttavyā bahu jalpāmi yadyapi /
brahmāsmīti vadāmyeva śrutirmāṃ nābhyasūyati // NBs_43.58 //
siṃhāsanaṃ samādhirme vedāntā mama vandinaḥ /
mārito mohanāmā'rirmama rājyamakaṇṭakam // NBs_43.59 //
dṛṣṭaṃ cidambaraṃ nāma mayā vistīrṇamambaram /
idaṃ jaḍāmbaraṃ śūnyamatyalpaṃ yadapekṣayā // NBs_43.60 //
īṣtamannaṃ kṣudhārttasya kṛpaṇasya dhanaṃ priyam /
tṛṣitasya jalaṃ tviṣṭaṃ caitanyaṃ mama vallabham // NBs_43.61 //
rasāyanaprasaṅgena gataṃ tāmramatāmratām /
tathā'smākamahaṅkāro nirahaṅkāratāṃ gataḥ // NBs_43.62 //
pūrvamāsīdahaṅkāro mama duḥkhasya kāraṇam /
ripuradya mṛto dṛṣṭaḥ paramānandakāraṇam // NBs_43.63 //
bhogepsūnāṃ sabhāmadhye bhoktā kānto yathā yuvā /
mumukṣuṇāṃ tathā madhye rājate paramārthavit // NBs_43.64 //
gṛhakāryaprasaktā'pi bhuktabhogeva kāminī /
manasaiva mano nūnamānandayati yogavit // NBs_43.65 //
munimānanditaṃ dṛṣṭvā grāmīṇo vakti taṃ muhuḥ /
tvayā yastu nidhiḥ prāptastaṃ pradarśaya māmapi // NBs_43.66 //
vañcakairviṣayaistāta vada ke ke na vañcitāḥ /
gurubhiḥ puruṣavyāghrairnūnamete'pi vañcitāḥ // NBs_43.67 //
śīrṣe ghaṭasahasrāmbhaḥ pātayantu jaḍā janāḥ /
maunamevāvalambeta śivaliṅgamivātmavit // NBs_43.68 //
savicārāstu guravo viraktā gurusattamāḥ /
vicāre'pi viraktā ye gurūṇāṃ guravo hi te // NBs_43.69 //
dustyajānviṣayānmūḍho jijñāsurapi muñcati /
vidāṃ tadrāgadoṣasya tyāge kimiva duṣkaram // NBs_43.70 //
jāyeta jātabodhānāmapi sāṃsārikī kathā /
jāgare samanuprāpte yathā svapnakathā nṛṇām // NBs_43.71 //
mohena vismṛte dṛśye suṣuptiranubhūyate /
bodhena vismṛte dṛśye turīyamavaśiṣyate // NBs_43.72 //
dṛśyaṃ cetsyādravirna syāttama ekaṃ tadā kila /
raviścetsyājjagacca syādvyavahārastadā kila // NBs_43.73 //
ravirasti jaganna syājjyotirekaṃ tadā kila /
iti lokasthitiḥ putra paramārthagatiṃ śṛṇu // NBs_43.74 //
nityo hi ravirasmākaṃ tasya nāśo na vidyate /
tamobhūte'pi sakale tamaḥsākṣī sadavyayaḥ // NBs_43.75 //
ravirasti jagannāsti samādhānavato muneḥ /
anena hetunā sādho jyotirekaṃ tadā kila // NBs_43.76 //
ravirasti jagaccāsti vyavahārāvalokinaḥ /
ravirnāsti jagannāsti tama ekaṃ tadā kila // NBs_43.77 //
prakāśyāpagame putra prakāśaḥ kiṃ prakāśayet /
prakāśyatvavināśe'pi prakāśatvamakhaṇḍitam // NBs_43.78 //
āyātu yātu vā bhānoḥ prakāśyaṃ nijahetubhiḥ /
na mama svaprakāśasya kiñcidāyāti gacchati // NBs_43.79 //

[p. 710-]

manomahimā
kiṃ baddhamasi muktaṃ vā manaḥ pṛccha mahāmune /
yadi baddhamiti brūyāttarhi baddho'syasaṃśayaḥ // NBs_44.1 //
kiṃcinmuktamiti brūyātkiṃcinmukto'si mohataḥ /
yadi muktamiti brūyāttarhi mukto'si mohataḥ // NBs_44.2 //
baddhena manasā baddho mukto muktena cetasā /
na baddho na ca mukto'yamiti vedāntanirṇayaḥ // NBs_44.3 //
sphuranti mahimāno ye yatra yatra jagattraye /
te sarve manaso dharmā mano hi mahimā''śrayam // NBs_44.4 //
aṇimā mahimā caiva laghimā garimā tathā /
prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ manaso guṇāḥ // NBs_44.5 //
mano dhanurmano maurvī mana eva dhanurdharaḥ /
mano lakṣyaṃ mano vedho mano viddhaṃ vimuktaye // NBs_44.6 //
mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
ito'dhikaṃ tu kiṃ vācyamadvaye tu sthitaṃ na tat // NBs_44.7 //

[p. 715-]

ciccaṇḍīpaśughātanam
cittāhaṃkṛtibuddhimānasamayairyuktaṃ caturbhiḥ padaiśchittvā'ntaḥkaraṇaṃ paśuṃ paraśunā bodhena tīkṣṇena yaḥ /
ciccaṇḍīcaraṇāmbujārcanamanuprāptaḥ prasādaṃ paraṃ kiñcitraṃ caraṇe luṭhanti rabhasāttasyākhilāḥ siddhayaḥ // NBs_45.1 //

[p. 717-]

jīvanmuktyaṣṭādaśī
saṃkalpabaddhaṃ saṃkalpādvimocyātmānamātmanā /
ātmanā''tmani santuṣṭaḥ svātmārāmaḥ svayaṃ hariḥ // NBs_46.1 //
svarūpameva kaivalyaṃ saṃsāraḥ śuddhamūrkhatā /
aticitrā gatiḥ putra jīvanmuktasya yā sthitiḥ // NBs_46.2 //
jīvanmuktisukhaprāptyai svīkṛtaṃ janma līlayā /
ātmanā nityamuktena na tu saṃsārakāmyayā // NBs_46.3 //
yadi na syādavidyā''khyamidaṃ kapaṭanāṭakam /
kathaṃ labheta viśvātmā jīvanmuktimahotsavam // NBs_46.4 //
advaitaṃ na sadehe'sti videhe dvaitamasti na /
jīvanmuktasya nānyasya dvaitādvaitamahotsavaḥ // NBs_46.5 //
sadehe na videhatvaṃ videhe na sadehatā /
sadehatvaṃ videhatvaṃ jīvanmukte pravarttate // NBs_46.6 //
sadehasya videhatvaṃ yadi na syāttadā vada /
janakasya sadehasya kathaṃ proktā videhatā // NBs_46.7 //
videhasya sadehatvaṃ yadi na syāttadā vada /
janakasya videhasya kathaṃ proktā sadehatā // NBs_46.8 //
vimuktirniścitā śāstre jīvanmuktiḥ suniścitā /
jīvanmuktatvamaprāpya na videhavimuktatā // NBs_46.9 //
jñānaṃ vinā na kaivalyaṃ na mṛto jñānavānbhavet /
jīvato jñānalābhaḥ syātsā jīvanmuktirakṣatā // NBs_46.10 //
jīvanmuktisukhaṃ svalpakālaṃ kiṃ tena cecchṛṇu /
brahmaloke virājante kathaṃ te sanakādayaḥ // NBs_46.11 //
tasmādīśvaralīleyaṃ kācidīśvararūpiṇī /
jīvanmuktirmahāmukteḥ saṃpradāyapravarttinī // NBs_46.12 //
yasyāṃ khelanti munayo nāradādyā nirantaram /
jñānibhiryā'nubhūtaiva sā jīvanmuktirakṣatā // NBs_46.13 //
cittavikṣepakarttāraṃ vihāraṃ tu vihāya ye /
sthitā nirvāṇaniṣṭhāyāṃ ta eva sanakādayaḥ // NBs_46.14 //
antarbodhamayā loke vyavahāraparā iva /
ye sthitā nijaniṣṭhāyāṃ ta eva janakādayaḥ // NBs_46.15 //
gṛhaṃ vāstu vanaṃ vā'stu yeṣāṃ niṣṭhā na vartate /
sanakādiṣu naivaite na ca te janakādiṣu // NBs_46.16 //
antaḥsārā hi guravaḥ svalpavācā'mṛtapradāḥ /
mandraṃ mandraṃ hi garjanti prāvṛṣeṇyāḥ payodharāḥ // NBs_46.17 //
sadaivādhyayanīyeyaṃ bhāvanīyā sadaiva hi /
jīvanmuktipadaprāptyai jīvanmukticaturdaśī // NBs_46.18 //

[p. 728-]

jñānigajagarjanam |
āyānti tatra vilasanti vasanti ca draguḍḍīya yānti ca kulāni vihaṅgamānām/
bhāvāstathā mayi samā viṣamā vicitrā devālayāgramiva kevalamasmi nityaḥ // NBs_47.1 //
unmajjya majjati jaganmayi daivayogāduccāvacā na gaṇitā api te taraṅgāḥ /
niṣṭhāṃ gataḥ svamahimanyacalapratiṣṭhe tiṣṭhāmi sāgara iva svarasādapāraḥ // NBs_47.2 //
janmādayo vanacarāḥ pravahantu kāmaṃ gharṣantu kumbhamabhito mayi vṛttināgāḥ /
asminyuge parayuge ca yugāntare vā tiṣṭhāmi niścalatayā girirājatulyaḥ // NBs_47.3 //
nīcairnipātitavimohamahīdharasya vindhyasya mūrdhani padaṃ vinidhāya samyak /
iṣṭāṃ diśaṃ pratigataḥ punarāgato na svacchandameva viharāmi tadasmyagastyaḥ // NBs_47.4 //
dṛṣṭo mayā'dya vigaladvadanaprasādaḥ kaścittṛtīyapadataḥ patitaḥ pṛthivyām /
tanme matiḥ samudiyāya parāvarajñā svargastu hanta narakādapi durvipākaḥ // NBs_47.5 //
āruhya tuṅgapadavīṃ patitādanāryānnārūḍha eva hi varaṃ prakṛtau sthito yaḥ /
aṅgāni haṃta kila tasya na cūrṇitāni khedo na cetasi na vā parihāsapīḍā // NBs_47.6 //
nāḍīṃ praviśya yadi jīvati bhītabhītaḥ prānte ca khādati mṛtiścirajīvanaṃ kim /
dehasvabhāvarahitaḥ paramātmabhāve tiṣṭhanmṛtiṃ jayati ceccirajīvanaṃ tat // NBs_47.7 //
ālokitāni ca matāni munīśvarāṇāmālokitāśca bahavo bahusiddhamārgāḥ /
adyāpi taṃ malinabhāvamapāsya dūraṃ siddhistu kiṃ na yadi sidhyati nityasiddhaḥ // NBs_47.8 //
aṅgaṃ prasārya patitaḥ khalu citsvarūpe nidrālutāṃ gata iti pravinaṣṭaceṣṭaḥ /
vindhyasya yojanaśatāyatikā śileva naiva hrasāmi na ca vṛddhimupaimi pūrṇaḥ // NBs_47.9 //
parilasati pitā me sarvalokasya rājā dhṛtimatibalaheturyauvanaṃ me navīnam /
iyamapi ca subuddhiḥ kācidūḍhā varāṅgī sukhamadhikamataḥ kiṃ matparo nāsti dhanyaḥ // NBs_47.10 //
samarasapadacintā'nantasantoṣavantaḥ kṣaṇasukhakaṇatṛṣṇātantumantarvimucya /
nijasukhanidhividyārājasiṃhāsanasthā vayamiha kalayāmaḥ kālamālambya deham // NBs_47.11 //
kati kati na hi jīvā devarājādayo'mī padapatanahatāśāḥ saṃsṛtau saṃsaranti /
gurupadamavalaṃbya brahmavidyātaristhā adhigataparapārāste vayaṃ dhanyadhanyāḥ // NBs_47.12 //
vyoma vyomacarairna liptamapi yattatsarvadā nīrasaṃ kṣīrābdhiḥ saraso'pi vṛddhimadhikāṃ labdhvā punarmuñcati /
hemādrirjanako mudāmapi mudāṃ naivāśrayo nīraso na kṣīṇo na ca naiva modarahito'haṃ tattulā nāsti me // NBs_47.13 //
sāyaṃ prātaranekaraṅgamapi tannānekaraṅgāśrayaṃ yāntyāyānti payāṃsi tatra na payorekhā'pi dṛṣṭā kvacit /
sajñānena mayā vigāhya tadaho dṛṣṭaṃ nabho nirmalam nīlaṃ nīlamiti prathaiva nabhaso mithyā nabhonīlimā // NBs_47.14 //
rūpye rūpyamatiḥ kṛtā kṛtadhiyā raṅge punardurdhiyā satyaṃ dvāvapi saṃsthitau nijadhiyā sve niścaye niścale /
ekasyaiva daridratā vyapagatā tasthau dvitīyastathā sañjāte krayavikrayavyayavidhau vyakto viśeṣastayoḥ // NBs_47.15 //
nimnā nūnamudanvataḥ sthitiriyaṃ kallolinī cetkṛtā vikṣiptena kutaścidāgatavatā vindhyāṭavīvāyunā /
tatkiṃ nāyamapāṃ nidhiḥ kimathavā sthānādasau cālitaḥ kintu pratyuta tādṛśo'pi mahimā vikhyāpito vāridheḥ // NBs_47.16 //
mādhuryaṃ ca payastvamāśritavatā tucche dadhitvāmlate rūpe saṃprati bibhratā tu payasā sarvaṃ yaśo hāritam /
graiveyatvamathāṅgadatvamatha ca kṣudratvamakṣudratāṃ paryāyairbhajataḥ svabhāmajahato hemnastu nāsti kṣatiḥ // NBs_47.17 //
na hi na hi caturāste yairna buddhaṃ viśuddhaṃ na hi na hi kṛtinaste ye na pāraṃ prayātāḥ /
na hi na hi tu kulīnā yairna tattvaṃ viviktaṃ na hi na hi munayaste yairdhṛtā lobhavārtā // NBs_47.18 //
he'haṃkṛte tava na kṛtyamihāsti kiñcillīnā bhava svamahimanyacalapratiṣṭhe /
cetastvamehi paramaṃ svasukhābdhimantaḥ soḍhuṃ na śaknuma imāstava duṣṭavṛttīḥ // NBs_47.19 //
āyānti naiva suta tatra manovikārā āyānti cediha vicāraya joṣamāsyam /
tvaṃ cāpi mandamiha sañcara muñca mohaṃ so'hampade sukhanidhau yadi te manīṣā // NBs_47.20 //
tīvraṃ tamaḥ samaya eṣa niśīthanāmā deśo'pi caurabahulaḥ śithilā ca bhittiḥ /
itthaṃ sthite nijadhanaṃ prati sāvadhāno jāgartti cedgṛhapatirviphalā hi caurāḥ // NBs_47.21 //
bhūpālakairniśitaśāstradharairudārairduṣṭaṃ mṛgaṃ śamayituṃ mṛgayā vidheyā /
duṣṭo mṛgo na nihato nihatāstadanye vyarthasya tatkṣitipatervada kaḥ prabhāvaḥ // NBs_47.22 //
iṣṭe naṣṭe naśvare tyaktabhogaḥ sañjātālaṃpratyayo vītarāgaḥ /
tāṃ tāṃ kakṣāṃ svairamabhyeti sūkṣmāṃ yāṃ yāmante sādhakāḥ sādhayanti // NBs_47.23 //
hṛdi yadi savicārāstarhi samyakpracārā gatimanugatibhājaḥ kevalaṃ duḥkhabhājaḥ /
parikalaya yadandhairnīyamānā ivāndhā yugapadapi sametā andhakūpe patanti // NBs_47.24 //
ekaḥ prāha paṭheti māṃ taditaraḥ prāhāṭa dūrāṭavīmanyaḥ prāha samedhayāgnimaparaḥ prāhārkamālokaya /
sviṣṭepsuṃ prati māṃ vaco gurujanairuktaṃ tvamevāsi tatsviṣṭāptermama ghūrṇite'pi nayane andhā na paśyantyamī // NBs_47.25 //
yeṣāṃ vajradṛḍhaṃ kapolamathavā jihvā vitastyāyatā khyāttyarthaṃ kalahāya pustakapiśācānāṃ kathā tiṣṭhatu /
māṃ pṛcchācchamate kathaṃ vilasati dhyānaṃ kathaṃ dhāraṇā ko bhāvaḥ svarasena kena vidhinā cetaḥ pare līyate // NBs_47.26 //
jihve devi gṛhāṇa maunamadhunā bhūyastvayā jalpitaṃ pratyagvastuni niṣṭhitā yadi matistatkiṃ pralāpāstava /
svacchandoparamāmṛtābdhilaharīlāvaṇyalagne hṛdi prāyaḥ karkaśatāṃ gatā'si kuṭile tasmānna me rocase // NBs_47.27 //
sampūrṇaṃ jagadeva nandanavanaṃ sarve'pi kalpadrumā gāṅgaṃ vāri samastavārinicayāḥ puṇyāḥ samastāḥ kriyāḥ /
vācaḥ prākṛtasaṃskṛtāḥ śrutigiro vārāṇasī medinī sarvaiva sthitirasya muktipadavī dṛṣṭe pare brahmaṇi // NBs_47.28 //
otaṃ protamidaṃ vicitramakhilaṃ yasmiñjagadvarttate yatrodeti vilīyate punaridaṃ toye taraṅgādivat /
tacceto mayi līyate pratidinaṃ mayyeva tajjāyate mahyaṃ tarhi vadantu he layavidaḥ so'haṃ tu līye kva nu // NBs_47.29 //
bālā śvaśrūjananiyamitā dehalīdattadṛṣṭirdīrghaṃ cakṣuḥ kirati vadane yauvanālaṃkṛtasya /
yuktasyaivaṃ na calati tato bhrūtaṭe dattadṛṣṭeścetovṛttiḥ sphurati puruṣe mokṣalakṣmīnivāse // NBs_47.30 //
paryantai rahitasya yasya mahatī gambhīratā tādṛśī magnā yatra vibhānti no agaṇitā brahmāṇḍamṛtpiṇḍikāḥ /
yādṛktasya cidarṇavasya suraso yādṛksvarūpaṃ mahattatkasmai kathayāmi kasya viṣayaḥ ko vā'sya vaktā bhavet // NBs_47.31 //
ākhyāsyāmi ramāvarasya purato gaurīvarasyāthavā śabdabrahmamayīvarasya puratastvaasya kasyāpi na /
prahlādapravaṇaṃ prakāśaparamaṃ saṃveditaṃ saṃvidā śānte cetasi yatkutūhalamaye nirjihmamujjṛmbhitam // NBs_47.32 //
tṛṣṇābhirgalitaṃ kṣamābhiruditaṃ prajñābhirunmīlitaṃ mohairastamitaṃ bhramaiḥ pracalitaṃ dvaṃdvaiśca dūraṃ gatam /
bodhairullasitaṃ sukhairvilasitaṃ saṃmīlitaṃ saṃśayaiḥ svaṃ dhāma sphuritaṃ yadaiva muninā nirmāyamālokitam // NBs_47.33 //
pūrvaṃ nāma kimantaraṃ samabhavadyannedamālokitaṃ kiṃ vā kāraṇamasti jātamadhunā yenedamālokyate /
itthaṃ vismayavanmano hi viduṣāṃ vijñānanidrāghane tatrānandavane munīndrasadane līnaṃ parabrahmaṇi // NBs_47.34 //
śuddhe bodhe sphurati paritaḥ kṣālitā vāsanāṅkāḥ kṣīṇaṃ cittaṃ viratiruditā karmapāśā viśīrṇāḥ /
bhagno bhedaḥ sukhamadhigataṃ kalpanā dūramuktā dṛṣṭe tattve karabadaravannāsti karttavyaśeṣaḥ // NBs_47.35 //

[p. 776-]

narahariṣaṭkam
nāmnaiva no naraharerhi vidīryate'sau duṣṭo hiraṇyakaśipurnitarāṃ baliṣṭhaḥ /
tasmāttvayā nṛharirūpadhareṇa citta moho hiraṇyakaśipustu vidāraṇīyaḥ // NBs_48.1 //
indrasya rājyamapi sampratilabhya lubdhastṛṣṇāmayo nijaripurna jagāma tṛptim /
asyādhunā pralaya eva hitaṃ mameti prajñātmanā nṛhariṇā pralayaṃ praṇītaḥ // NBs_48.2 //
vakṣo hiraṇyakaśipoḥ kila vajrasāraṃ śastrāṇi tatra sakalānyapi kuṇṭhitāni /
tādṛkpunastava nakhairnṛhare vidīrṇamatyadbhuto bhavata eṣa nakhaprabhāvaḥ // NBs_48.3 //
adhyātmadṛṣṭi hṛdayaṃ hṛdayāgrasaṃsthaṃ tejomayo'rimanayannṛharistamastam /
kaṣṭaṃ samastamapi naṣṭadaśāṃ prayātaṃ prahlāda eva paramaṃ mahimānamāpa // NBs_48.4 //
nāntastu nāpi ca bahirna divā na rātrau nārdreṇa śuṣkavapuṣā ca na māryate yaḥ /
nāyaṃ nareṇa na mṛgeṇa nipātanīyastādṛgripuṃ naraharirhatavānvicitram // NBs_48.5 //
sarvatraiva sadā sthito narahariryatsthāvare jaṅgame daivādvyaktimupāgataḥ punarasau pāṣāṇapiṇḍe'pi yat /
nāstitvaṃ gamito hiraṇyakaśipustādṛkprapañcāśrayaḥ tatsarvaṃ kila kautukaṃ nijajanaprahlādahetoḥ kṛtam // NBs_48.6 //
jitvendriyaripuṣaṭkaṃ hṛdi gāyati vāraṣaṭkaṃ cet /
etannarahariṣaṭkaṃ vikāraṣaṭkaṃ nivārayati // NBs_48.7 //

[p. 788-]

unmattapralāpaśatakam |
śuddhabodhasudhāsvādī pralapāmi pramattavat /
tatpralāpanigūḍhārthaṃ śodhayantu satāṃ dhiyaḥ // NBs_49.1 //
kāmaḥ krodhaśca lobhaśca mohaśca madamatsarau /
saṃsāratārakā yadvattathā tadvivṛtiṃ śṛṇu // NBs_49.2 //
viśrāntisundarīsaṅgaratilāvaṇyalampaṭāḥ /
ekāntalīlācaturāḥ kāmino muktigāminaḥ // NBs_49.3 //
yadbalānmohadaityasya yogī narahariḥ svayam /
vakṣo vidārayāñcakre sa krodho muktisādhanam // NBs_49.4 //
bhrukuṭīkuṭilaṃ yasya mukhamīkṣitumakṣamāḥ /
kāmalobhādayo bhāvāḥ sa dveṣī keśavapriyaḥ // NBs_49.5 //
śāśvate suprasannānāṃ naśvare bhṛkuṭībhṛtām /
rāgadveṣavatāṃ tāta muktiḥ karatale sthitā // NBs_49.6 //
manaḥkācamaṇiṃ dattvā jñānacintāmaṇiṃ muniḥ /
krīṇāti yena lobhena sa lobho muktisādhanam // NBs_49.7 //
yena varṇāśramācāradehabhogadhanādikam /
vismaranti citaḥ premṇā sa mohaḥ paramaṃ padam // NBs_49.8 //
matto nānyatparaṃ kiṃcidahameva maheśvaraḥ /
ahamevottamaśceti mado muktiprado mataḥ // NBs_49.8* //
dṛśyotkarṣaṃ na sahate jñānotkarṣabalāttu yaḥ /
sa tu samvatsaraśataṃ jyeṣṭho nirmatsarānmuneḥ // NBs_49.9 //
kṣaṇaṃ na kṣamate yastu bāhyasphuraṇamakṣamī /
tadvāmacaraṇāṅguṣṭhe nibaddhāḥ kṣamiṇāṃ guṇāḥ // NBs_49.10 //
kāmādayo mahādhūrttā dhūrttitaṃ yairjagattrayam /
tāndhūrttayati yo yuktyā sa dhūrto dhūrjaṭipriyaḥ // NBs_49.11 //
yo lālayati lobhādīnantarmūlāni kṛntati /
bahiranyo'nya evāntarmuktimeti kapaṭyasau // NBs_49.12 //
guṇātmakeṣu sarveṣu doṣamevāntarātmanaḥ /
karṇe japati yo nityaṃ piśuno'sau vimuktibhāk // NBs_49.13 //
parāpavāda evāsti hṛdaye yasya sarvadā /
parāṃ gatiṃ gato dṛṣṭaḥ sa mayā muniśekharaḥ // NBs_49.14 //
mithyaivedaṃ jagatsarvamiti niścitacetasām /
sa mithyāvādināṃ loko durlabhaḥ satyavādinaḥ // NBs_49.15 //
naiva kiṃcitkaromīti yaḥ sadācāravarjitaḥ /
ācāriṇo na gacchanti tasyānācāriṇo gatim // NBs_49.16 //
pūrvaṃ yāni ca mitrāṇi vicārādīni tānyapi /
vihāya tatparaṃ yāto mitradrohī sa mucyate // NBs_49.17 //
pañcabhūtātmakaṃ viśvaṃ nirmitaṃ yena māyayā /
sa eva hi mayā dṛṣṭo māyāvī muktibhājanam // NBs_49.18 //
svecchayaiva kṛtaṃ viśvaṃ svecchayaiva nihanti yaḥ /
kṛtajñādapi pūjyo'sau kṛtaghno mokṣamaśnute // NBs_49.19 //
āścaryaṃ yo'bhimanyeta jīva ātmānamīśvaram /
so'bhimānī gatiṃ yāti nirahaṅkāradurlabhām // NBs_49.20 //
guṇeṣu doṣaṃ paśyanto viśvamātravinindakāḥ /
ātmastutiparā yānti nityaṃ vaikuṇṭhamandiram // NBs_49.21 //
buddhvā'pi śuddhamātmānaṃ vyāvahārikalokavat /
karoti na karomīti dambhakṛcchambhuvallabhaḥ // NBs_49.22 //
bodhakhaṅgena tīkṣṇena mohāhaṅkāradurdhiyām /
ghātakaḥ pātakaṃ hanti pūrvajanmaśatārjitam // NBs_49.23 //
ahaṅkāraṃ harirahaṃ brahmaivāhamahaṃ śivaḥ /
iti viśvāsya hantāraḥ puṇyā viśvastaghātakāḥ // NBs_49.24 //
mukto vidhiniṣedhābhyāṃ niścintaḥ svecchayā caran /
karmaṭhānāmapāṅkteyaḥ so'smākaṃ paṅktipāvanaḥ // NBs_49.25 //
ninditāvabhinirmuktābhyuditau yau tu tau hi naḥ /
pūtau karmābhinirmukto'bhyuditaśca citau sadā // NBs_49.26 //
dattvā dvāri kapāṭaṃ yaḥ khaṇḍalaḍḍukavanmuniḥ /
ekākī miṣṭamaśnāti sa yāti paramāṃ gatim // NBs_49.27 //
jñānakarmendriyagaṇo niruddhya nijamandire /
paṅktīkṛtya hato yena so'smākaṃ paṅktipāvanaḥ // NBs_49.28 //
paśya saṃsāranāśārthamātmanāśaṃ sahanti ye /
saṃsāradveṣiṇāṃ teṣāṃ muktiḥ śāstreṣu varṇitā // NBs_49.29 //
ahaṃ mameti sarvasvaṃ bodhadyūteṣu hāritam /
yenāsau muktibhākprokto bṛhadāraṇyakaśrutau // NBs_49.30 //
dīnendriyamṛgeṣveva dayā yasya na vidyate /
sa eva devakīsūnordīnabandhoratipriyaḥ // NBs_49.31 //
ātmabhogarato rājā yastu nāvekṣate purīm /
lipyate na sa pāpena pramāṇaṃ muṇḍakaśrutiḥ // NBs_49.32 //
jñānavairāgyapāśena hato yena manodhanī /
yaḥ syādevaṃvidhaḥ pāśī tasya kāśī pade pade // NBs_49.33 //
gaṅgāyamunayormadhye bālaraṇḍāṃ tapasvinīm /
balātkāreṇa yo bhuṅkte sa raṇḍāvyasanī śuciḥ // NBs_49.34 //
bodhadāvāgninā dagdhaṃ yena dvaitavanaṃ ghanam /
atipuṇyāṃ gatiṃ yāti sa hi dāvāgnidāyakaḥ // NBs_49.35 //
gṛhe sthitānāmapi yo gavāṃ grāsaṃ dadāti na /
ācaratyātmanaḥ puṣṭiṃ sarvapāpaiḥ pramucyate // NBs_49.36 //
rasāḥ sarve'pi vikrītā dharmādharmamajānatā /
granthau baddhaṃ bodhadhanaṃ sa dhanyo rasavikrayī // NBs_49.37 //
antaryāmyātmanā yena racito varṇasaṅkaraḥ /
svayaṃ śaṅkara evāsau varṇito varṇasaṅkarī // NBs_49.38 //
yena vedāḥ samabhyasya viditvā'rthaṃ svacintayā /
plāvitāḥ saha vedāntairvedaplāvī sa mucyate // NBs_49.39 //
śive niveditaṃ sarvaṃ śivanirmālyatāṃ gatam /
tadbhunakti pavitrātmā śivanirmālyabhojanaḥ // NBs_49.40 //
brahmacaryaṃ gato bhuṅkte sarvā nagaranāyikāḥ /
lipyate na sa pāpena citraṃ vedāntadarśanam // NBs_49.41 //
yogināmavadhūtānāṃ śukādīnāṃ mukhāccyutam /
kiñciducchiṣṭamāsvādya mucyeducchiṣṭabhojanaḥ // NBs_49.42 //
brahma jānāti tasyaiva brāhmaṇasya svacetasaḥ /
vṛttilopaḥ kṛto yena sa dhanyo vṛttilopakṛt // NBs_49.43 //
yastu vṛntākadagdhānnaṃ kalañjādi yadṛcchayā /
labdhamaśnāti hi munistasyādūrataro hariḥ // NBs_49.44 //
bhṛgave varuṇenoktā brahmavidyā tu vāruṇī /
tadvāruṇīrasāsvādamattānāmuttamā gatiḥ // NBs_49.45 //
parāgvṛttiṃ parityajya yā pratyaksā tu vāruṇī /
tadabhyāsaratānāṃ ca na dūre paramaṃ padam // NBs_49.46 //
sundarīṃ vīkṣya citkāntāmindriyeśvaramindriyam /
mānasaṃ skhalitaṃ yeṣāṃ te muktā ajitendriyāḥ // NBs_49.47 //
yogabhūmiṃ samāruhya gambhīre brahmasāgare /
paścānnipatito līna ārūḍhapatitaḥ śuciḥ // NBs_49.48 //
cidvidyākarmanāśāyāṃ nadyāṃ snānaṃ mayā kṛtam /
karmanāśājalasparśātkarmabandho nivarttate // NBs_49.49 //
aṅgavaṅgakaliṅgeṣu saurāṣṭramagadheṣu ca /
sarvatra paripūrṇo'haṃ punaḥ saṃskāravarjitaḥ // NBs_49.50 //
nijaṃ gṛhaṃ parityajya ramate paramandire /
sa gṛhastho gatiṃ gacchetparāmiti vidāṃ matam // NBs_49.51 //
ātmanaḥ sukhalobhena sukṛtaṃ yena hāritam /
sa eva sukṛtī śeṣaḥ sukṛtyapi hi duṣkṛtī // NBs_49.52 //
ajñānameva vijñānamaviveko vivekitā /
sarvātmakatvaṃ kaivalyaṃ yeṣāṃ te siddhasattamāḥ // NBs_49.53 //
bodho yadavadhānena tanmano nāśayanti ye /
viparītakṛtāṃ teṣāṃ muktirityāha śaṅkaraḥ // NBs_49.54 //
vedāntapāṭharūpeṇa svadharmāḥ kīrttitā mayā /
svadharmakīrttanādeva sāyujyaṃ padamarjitam // NBs_49.55 //
dvibhāryo brāhmaṇo yastu tyajetpūrvāṃ pativratām /
parasyā guṇalobhena sa yāti paramāṃ gatim // NBs_49.56 //
etasya vivaraṇam
pravṛttiśca nivṛttiśca dvebhārye vedabodhite /
prathamā karmaniṣṭhā syādbrahmaniṣṭhā tathā'parā // NBs_49.57 //
karkaśā rasikā ceti tayornāmāntaraṃ kramāt /
karkaśā karmakāṇḍasthā rasikā brahmavādinī // NBs_49.58 //
karkaśā rasikā ceti yadyapi dve pativrate /
rasikā svapatiṃ bhuṅkte karkaśā kaṣṭabhāginī // NBs_49.59 //
karmaniṣṭhā tu dāsīva gṛhakarmaratā sadā /
jñānaniṣṭhā mahārājñī rājasiṃhāsane sthitā // NBs_49.60 //
patihetordivā naktaṃ gṛhakarma karotu sā /
patiṃ nāliṅgya nidrāti kathaṃ saubhāgyabhāginī // NBs_49.61 //
rasarītiṃ na jānāti karkaśā karmavādinī /
pativratā svabhāvena bharttāraṃ stauti kevalam // NBs_49.62 //
jñānaniṣṭhā tu rasikā tattatsaṃskāralakṣaṇaiḥ /
ānandayati bharttāraṃ tamevāśliṣya khelati // NBs_49.63 //
āsane śayane yāne bhojane sā tadanvitā /
kṣaṇaṃ na tiṣṭhati svāmī tāṃ vinā rasalālasaḥ // NBs_49.64 //
yastu jānāti cāturyānmahadantaramenayoḥ /
sa kathaṃ tatra mūḍhāyāṃ rameta kimu tatsukham // NBs_49.65 //
yastu kaścinmahāmūḍhaḥ pāmaraḥ paśudharmavān /
karkaśāyāṃ ramate rasikāṃ ca na vindati // NBs_49.66 //
tasyāṃ ca duḥkhamāpnoti pratyahaṃ kalahāyate /
bhūyastāmeva bhajate daurbhāgyaṃ tasya tādṛśam // NBs_49.67 //
atra dvibhāryaśāstrārthe viṣayo'yaṃ vyavasthitaḥ /
nivṛttivanitāṃ tyaktvā pravṛtto narakaṃ vrajet // NBs_49.68 //
pravṛttivanitāṃ tyaktvā nivṛtto mokṣamaśnute /
viṣamo'pyeṣa śāstrārthaḥ pramāṇaṃ vyāsavākyataḥ // NBs_49.69 //
iti pravṛttinivṛttiśāstravivaraṇam |

athānyadapi |
eko viṣṇurmahadbhūtaṃ vyāsenoktaṃ lagedyadi /
tanmahābhūtasañcāre na dūre paramaṃ padam // NBs_49.70 //
ḍākinīsiddhamantro'yaṃ brahmāsmītyakṣarātmakaḥ /
bhāvanāmātrato yasya sadyastadrūpatāṃ vrajet // NBs_49.71 //
guruśāstraprasādena saṃprāpya paramaṃ padam /
mamaivedaṃ mayā prāptamiti prāha sa uttamaḥ // NBs_49.72 //
yattu janmaśatābhyastavijñānairapi vastutaḥ /
na kiñcidapi samprāptaṃ tasya prāptirmahīyasī // NBs_49.73 //
aṇīyaso mahīyastvaṃ nedīyastvaṃ davīyasaḥ /
parasya nijarūpatvaṃ yatpratyeti pramā hi sā // NBs_49.74 //
yaddṛśyate tattu mithyā tatsatyaṃ yanna dṛśyate /
etatprāmāṇikatvaṃ hi mahopaniṣadāṃ matam // NBs_49.75 //
vicitrā yasya racanā samastā bhāti nīrasā /
jīvanmṛtakatulyo'sau jīvanmuktaḥ śrutau stutaḥ // NBs_49.76 //
svayameva prakāśeta dīpaḥ śūnyālaye yathā /
tasya vyarthaprakāśasya sārthakaṃ janma varṇitam // NBs_49.77 //
na bodhayati bhāvānāmātmano bhedamaṇvapi /
abodhadīpa evāyamasmākaṃ bodhadīpakaḥ // NBs_49.78 //
niśāyāmeva jāgarmi nidrāmi sakalaṃ dinam /
na ca rogā prabādhante mā jarāmaraṇādayaḥ // NBs_49.79 //
uttamādhamamadhyānāṃ bhedabhānaṃ dhiyāṃ phalam /
tābhirhīnasya hariṇā proktā paṇḍitarājatā // NBs_49.80 //
jaḍena yena saṃtyakte ubhe sukṛtaduṣkṛte /
buddhiyuktaḥ sa eveti pārthaṃ prāha janārdanaḥ // NBs_49.81 //
kṛtākṛtairna yasyārtho nāśrayo yasya kutracit /
pārthasārathirityāha sa tucchaḥ svacchamuktibhāk // NBs_49.82 //
dharmādharmau na jānāti na jānāti śubhāśubhe /
sukhaduḥkhe na jānāti sa jñānīti mataṃ hareḥ // NBs_49.83 //
cintanenaiva muktiḥ syāditi sarvatra varṇitam /
asmākaṃ tu mate svasminna kiñcidapi cintayet // NBs_49.84 //
cintanaṃ sarvaśāstrāṇāṃ matamanyanmataṃ mama /
na kiñciccintanādeva svayaṃ tattvaṃ prakāśate // NBs_49.85 //
svayaṃ prakāśite tattve tatkṣaṇāttanmayo bhavet /
eko'pi na guṇo yasmindvau trayo vā kutaḥ kila /
guṇāngāyati govindo nistraiguṇyasya tasya hi // NBs_49.86 //
yasya naivādhikāro'sti kasmiṃścidapi karmaṇi /
mukhyo'dhikārī kaivalye sa gīto nandasūnunā // NBs_49.87 //
paśyanśṛṇvanspṛśañjighranyaḥ pratyakṣāpalāpakṛt /
naiva kiñcitkaromīti tamāryaṃ prāha keśavaḥ // NBs_49.88 //
jānanto'pi na sanmārgaṃ mūḍhāyopadiśanti ye /
mūḍhamārgaṃ praśaṃsanti tānsādhūnāha mādhavaḥ // NBs_49.89 //
yasminmārge praviṣṭasya bhraṣṭatā'grimajanmani /
tameva yogināṃ mārgamastauṣītpārthasārathiḥ // NBs_49.90 //
yatheṣṭaceṣṭārodho hi siddhido haṭhayoginām /
yatheṣṭaceṣṭā kaivalyamasmākaṃ jñānayoginām // NBs_49.91 //
hatvā'pi ya imāllokānna hanti na nibadhyate /
asmākaṃ tu mate tasya saṅgatiḥ śāntisādhanam // NBs_49.92 //
jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca /
etasyāparihāryasya parihāro mataṃ mama // NBs_49.93 //
jñānāgniḥ sarvakarmāṇi kurute yasya bhasmasāt /
na tasya karmabhraṣṭasya karmaṭhairlabhyate padam // NBs_49.94 //
yastu kāpuruṣaḥ kāmātsarvasmādapi nirgataḥ /
sa eva puruṣārthīti jagāda puruṣottamaḥ // NBs_49.95 //
viṣṇugītā mayā'dhītā nirṇayastatra nirgataḥ /
sarvadharmaparityāgī sarvapāpaiḥ pramucyate // NBs_49.96 //
asaṅgavastuviṣaye pralāpo'yaṃ tu saṅgataḥ /
dhyāto muhurmuhurdadyātsatāṃ pūrṇāmasaṅgatām // NBs_49.97 //
agocaravicāre'sya nindyakāmādivartmanā /
śatakasya pravṛttasya vyaktonmattapralāpatā // NBs_49.98 //
asyonmattapralāpatvādupekṣāṃ tāta mā kuru /
nūnametasya bhāvārtho durbodho viṣayātmabhiḥ // NBs_49.99 //
ityunmattapralāpo'yaṃ nāmnā prokto mayā tava // NBs_49.100 //
nūnamekāntaniṣṭhena nityamekāgracetasā /
ityunmattapralāpo'yaṃ vicāryaḥ kṛtabuddhinā // NBs_49.101 //
avasthāyā manonmanyā unmattā ye mahādhiyaḥ /
nidhisteṣāṃ pralāpo'yaṃ sthāpyo hṛdayamandire // NBs_49.102 //

[p. 855-]

śivapūjāśatakam
śivapūjātmakaṃ karma karmanirmūlanakṣamam /
saṅkalpaḥ śivapūjāyāḥ sarvasaṅkalpaduḥkhahṛt // NBs_50.1 //
śivapañcākṣarī dīkṣā śabdabrahmamayī hitā /
śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati // NBs_50.2 //
tisro rekhā vibhūtestu śraddhābhaktiviraktayaḥ /
pūjādhikārasiddharthaṃ dhāryāḥ svāṅgeṣu śāmbhavaiḥ // NBs_50.3 //
rudrābharaṇamudrāstu dhāryā rudrākṣamālikāḥ /
devo bhūtvā yajeddevamitīyaṃ śāśvatī śrutiḥ // NBs_50.4 //

atha pūjākramaḥ |
ākārāḥ kalpitā yasyāṃ brahmādyāḥ sthirajaṅgamāḥ /
tanmṛtikāmayaṃ śaivaiḥ śivaliṅgaṃ prapūjyate // NBs_50.5 //
tatra prathamaṃ harāya nama iti mṛttikāgrahaṇam |
mṛtsatyā yaccharāvāstu śrutā brahmāṇḍakoṭayaḥ /
harāya nama ityeva grāhyā sā mṛttikā budhaiḥ // NBs_50.6 //
maheśvarāya nama iti liṅgasaṅghaṭṭanam |
akhaṇḍākāravṛttistu vedānte yā nirūpitā /
namo maheśvarāyeti liṅgasaṅghaṭṭanaṃ hi tat // NBs_50.7 //
śulapāṇaye nama iti pratiṣṭhāpanam |
tyaktvā'sambhāvanāṃ tadvadviparītatvabhāvanām /
śulapāṇiḥ pratiṣṭhāpyaḥ pīṭhe niṣṭhāmaye budhaiḥ // NBs_50.8 //
pinākadhṛte nama ityāvāhanam |
sarvagasyāpi devasya bhaktirāvāhanaṃ tava /
āvāhayāmi bhaktyā tvāmityāvāhyaḥ pinākadhṛt // NBs_50.9 //

atha dhyānam |
dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam /
padmāsīnaṃ samantātstutamamaragaṇairvyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvavandyaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram// NBs_50.10 //

athā'sya vivaraṇam |
tatra dhyāyedityādipadatrayasya vivaraṇam |
anitye nityaṃ virasā nitye nityaṃ dhṛtavratāḥ /
nityaṃ maheśaṃ dhyāyanti nityānityavivekinaḥ // NBs_50.11 //

atha rajatagirinibhamityasya vivaraṇam |
rajatasya giriḥ śaṃbhuḥ śāmbhavānāṃ paraṃ dhanam /
dhanena tena pūrṇānāṃ daridratvaṃ na vidyate // NBs_50.12 //

atha cārucandrāvataṃsamityasya vivaraṇam |
śuddhātmā śītalā kāntā sūkṣmā bodhakalā parā /
vakrāyate durāpeyaṃ candracūḍo vibharti tām // NBs_50.13 //

atha ratnākalpojjvalāṅgamityasya vivaraṇam |
yogadīkṣāmayānyeva bodharatnāni kānicit /
dadhāti śaṃkaro'to'sya ratnākalpojjvalāṅgatā // NBs_50.14 //

atha paraśuhastapadavivaraṇam |
yena mohavanaṃ chinnaṃ kadācinna prarohati /
sa bodhaḥ paraśustīkṣṇo haste rudrasya varttate // NBs_50.15 //

atha mṛgahastapadavivaraṇam |
dhartuṃ na śakyate dhīrairyo dhṛto'pi palāyate /
līlayaiva dhṛto haste śambhunā sa manomṛgaḥ // NBs_50.16 //

atha varahastatvavivaraṇam |
varārthibhirvareṇyāya vṛto yaistu varaḥ sa tam /
varaṃ dadāti hastena varadastena śaṃkaraḥ // NBs_50.17 //

athā'bhītihastatvavivaraṇam |
mṛtyorbibheti brahmā'pi mṛtyureva bhayaṃ mahat /
tasmādamṛtyurabhayaṃ haste mṛtyuñjayasya tat // NBs_50.18 //

atha prasannamityasya vivaraṇam |
siddhimekāmapi prāpya kaścidantaḥ prasīdati /
nidhānaṃ sarvasiddhīnāṃ prasannaḥ sarvadā haraḥ // NBs_50.19 //

atha padmāsīnamityasya vivaraṇam |
satāṃ hṛdayapadmeṣu yadāsīnaḥ sadāśivaḥ /
ata eva hi vedeṣu padmāsīna itīritaḥ // NBs_50.20 //

atha samantātstutamamaragaṇairityasya vivaraṇam |
stuvanti devānmanujāste devā devanāyakān /
devadevo mahādevaḥ stūyate devanāyakaiḥ // NBs_50.21 //

atha vyāghrakṛttiṃ vasānamityasya vivaraṇam |
śaṅkareṇa kirātena mohavyāghro nipātitaḥ /
kaṭau kṛttisvarūpeṇa paśya tasya nidarśanam // NBs_50.22 //

atha viśvādyaṃ viśvavandyamityasya vivaraṇam |
viśvakṛdviśvarūpo'sau viśvahṛdviśvapālakaḥ /
viśvādyo viśvavandyaśca viśveśo girijāpatiḥ // NBs_50.23 //

atha nikhilabhayaharamityasya vivaraṇam |
śrutirbhayamiti prāha dvitīyādvai bhayaṃ bhavet /
haro harati bhaktānāṃ muktido nikhilaṃ bhayam // NBs_50.24 //

atha pañcavaktramityasya vivaraṇam |
dhyāyanti bhaktāḥ sarvatra sarveṣāmapi sanmukhaḥ /
unmukho vimukhānāṃ yastasya sā pañcavaktratā // NBs_50.25 //

atha trinetramityasya vivaraṇam |
karmopāstī ubhe netre jñānaṃ netraṃ tṛtīyakam /
lalāṭe rājate yasya trinetrastena śaṅkaraḥ // NBs_50.26 //
iti dhyānam |

athopakaraṇavicāraḥ |
tatrādau śuddhasphaṭikasaṅkāśatāvicāraḥ |
nirmale sarvamevedaṃ yadasminpratibimbati /
śuddhasphaṭikasaṅkāśo nīrāgaḥ so'yamīśvaraḥ // NBs_50.27 //

atha karpūragauratāvicāraḥ |
yadvāsanāprasādena sarvā durvāsanā gatā /
svabhāvaśītalā seyaṃ śive karpūragauratā // NBs_50.28 //

atha digambaratāvicāraḥ |
nirāvaraṇavijñānasvarūpo hi svayaṃ haraḥ /
svairaṃ carati saṃsāre tena prokto digambaraḥ // NBs_50.29 //

atha bhasmoddhūlanavicāraḥ |
jñānāgniḥ sarvakarmāṇi bhasmasātkurute kila /
tenaiva bhasmanā gātramuddhūlayati dhūrjaṭiḥ // NBs_50.30 //
bhāsate bhinnabhāvānāmapi bhedo na bhasmani /
svasvabhāvasvabhāvena bhasma bhargasya vallabham // NBs_50.31 //

atha candracūḍatāvicāraḥ |
naśyantyasya kalāḥ sarvāḥ sā kalā naiva naśyati /
yā'rpitā śaṅkare bhaktyā candracūḍastayā haraḥ // NBs_50.32 //

atha jaṭājūṭavicāraḥ |
viśrāmo'yaṃ munīndrāṇāṃ purātanavaṭo haraḥ /
vedāntasāṅkhyayogākhyāstisrastajjaṭayaḥ smṛtāḥ // NBs_50.33 //

atha gaṅgādharatvavicāraḥ |
brahmalokā ca yā gaṅgā suṣumṇā śītaladravā /
mastake rājate yasya tena gaṅgādharo haraḥ // NBs_50.34 //

atha trinetratāvicāraḥ |
āpyāyanastamohantā vidyayā doṣadāhakṛt /
somasūryāgninayanastrinetrastena śaṅkaraḥ // NBs_50.35 //

atha nīlakaṇṭhatāvicāraḥ |
kaṇṭhe brahmāṇḍanabhasāṃ gilitānāmanekadhā /
chāyā sphaṭikasaṅkāśe nīlakaṇṭhatvakāraṇam // NBs_50.36 //
yadbrahmāṇḍaśarīrasya śyāmalaṃ pārvatīpateḥ /
kaṇṭhadeśe sthitaṃ vyoma nīlakaṇṭhastato haraḥ // NBs_50.37 //
śaṅkareṇābhraśubhreṇa yadviṣāmbu dayālunā /
kaṇṭhe dhṛtamataḥ kaṇṭhe navāmbudharasundaraḥ // NBs_50.38 //
śuddhasphaṭikasaṅkāśaḥ sthito'yaṃ mandarācale /
indranīlācalacchāyā nīlakaṇṭhatvakāraṇam // NBs_50.39 //
rāmo'sya paramo bhaktaḥ śaṅkaro bhaktavatsalaḥ /
rāmaratnaṃ dhṛtaṃ kaṇṭhe nīlakaṇṭhatvakāraṇam // NBs_50.40 //

atha bhujaṅgabhūṣaṇatāvicāraḥ |
yoginaḥ pavanāhārāstathā giribile śayāḥ /
nijarūpe dhṛtāstena bhujaṅgābharaṇo haraḥ // NBs_50.41 //
kācitkuṇḍalinī śaktiḥ śaṅkareṇa vaśīkṛtā /
kuṇḍalinyā kuṇḍalino dehābharaṇatāṃ gatāḥ // NBs_50.42 //
anantavāsukī śambhoḥ karṇakuṇḍalatāṃ gatau /
tatpradhānatayā'nyepi khyātāḥ kuṇḍalisaṃjñayā // NBs_50.43 //

atha triśūlavicāraḥ |
śāntivairāgyabodhākhyaistribhiragraistarasvibhiḥ /
triguṇatripuraṃ hanti triśūlena trilocanaḥ // NBs_50.44 //

atha ḍamaruvicāraḥ |
ṭaṇṭaṅkāracchalenāsau śaivānāṃ muktihetave /
neti neti muhuḥ prāha ḍamaruḥ śāmbhavo hi saḥ // NBs_50.45 //

atha muṇḍamālāvicāraḥ |
anantamṛtabrahmāṇḍamuṇḍamālāvidhāraṇe /
anādyanantarūpatvātsamarthaḥ śiva eva hi // NBs_50.46 //

atha vṛṣavāhanavicāraḥ |
brahmādyā yatra nārūḍhāstamārohati śaṅkaraḥ /
samādhiṃ dharmameghākhyaṃ tenāyaṃ vṛṣavāhanaḥ // NBs_50.47 //

atha kailāsavicāraḥ |
kaivalye lasate rudrastadbhaktā api sarvadā /
tatkaivalyavilāsena kailāsaṃ śambhumandiram // NBs_50.48 //

atha mandaravicāraḥ |
mathito muktiratnārthaṃ yenāyaṃ bhavasāgaraḥ /
sa bodho mandaro nāma mandiraṃ śaṅkarasya tat // NBs_50.49 //

atha śmaśānavicāraḥ |
nityaṃ krīḍati yatrāyaṃ svayaṃ saṃhārabhairavaḥ /
tatra śmaśāne saṃsāre śivaḥ sarvatra dṛśyate // NBs_50.50 //

atha gaṇavicāraḥ |
ānandasāgaraḥ śambhustacchaktirdrava ucyate /
śīkarā iva sāmudrāstadānandakaṇā gaṇāḥ // NBs_50.51 //
jagadvilakṣaṇaḥ svāmī svarūpākṛtilakṣaṇaiḥ /
jagadvilakṣaṇā eva gaṇāstasya kimadbhutam // NBs_50.52 //

atha yoginīgaṇavicāraḥ |
yaiva yaiva manovṛttiryogābhyāsena yoginām /
sā samīpaṃ gatā śambhoḥ saivāyaṃ yoginīgaṇaḥ // NBs_50.53 //
sakhāyaḥ śaṅkarasyaite yoginībhairavādayaḥ /
jīvanmuktā jaḍairuktā bhūtapretapiśācakāḥ // NBs_50.54 //

atha kālabhairavavicāraḥ |
vivarttitajagajjālaḥ kālo'sya dvārapālakaḥ /
kālādbibheti yadviśvaṃ sa gaṇaḥ kālabhairavaḥ // NBs_50.55 //

atha daṇḍapāṇivicāraḥ |
manaso daṇḍanenaiva daṇḍapāṇirgaṇo bhavet /
tādṛśā eva devasya gaṇatvamupayānti hi // NBs_50.56 //

atha kṣetrapālavicāraḥ |
paramātmā svayaṃ śambhustadaṃśāḥ kṣetrapālakāḥ /
aṃśāṃśibhāvabhedena kṣetrapālairvṛto haraḥ // NBs_50.57 //

atha nandigaṇavicāraḥ |
yasyopari sphuradrūpo dṛśyate parameśvaraḥ /
sa bodhaḥ śuddhabhāvātmā gīyate nandikeśvaraḥ // NBs_50.58 //

atha bhṛṅgivicāraḥ |
yaḥ kīṭabhṛṅgabhāvena bhaktaḥ sārūpyamāgataḥ /
sa eva khaṇḍaparaśorbhṛṅgināmā gaṇaḥ kila // NBs_50.59 //

atha mahākālavicāraḥ |
kālena bhakṣitaṃ viśvaṃ kālo bodhena bhakṣitaḥ /
bodhātmā kālakālo'yaṃ mahākālo paro gaṇaḥ // NBs_50.60 //

atha skandavicāraḥ |
bodhasvasenayā yena mohasya skandanaṃ kṛtam /
sa buddhimānmahāsenaḥ skando nāma śivātmajaḥ // NBs_50.61 //

atha gaṇeśavicāraḥ |
suto'nyo vighnarāśighnaḥ sarvavidyāviśāradaḥ /
ānandatundilaḥ sākṣātsiddhidātā gaṇeśvaraḥ // NBs_50.62 //

atha śivarātrivicāraḥ |
yā niśā sarvabhūtānāṃ tasyāṃ jāgartti saṃyamī /
jāgartti śivarātrau yaḥ śivastasminprasīdati // NBs_50.63 //
pañcakarmendriyāṇyeva pañcajñānendriyāṇi ca /
mano'haṃkṛticittāni trīṇi buddhiścaturdaśī // NBs_50.64 //
iyaṃ tu śāmbhavaiḥ proktā śivarātricaturdaśī /
nirāhāratayā tatra vṛttirodhī bhavedbudhaḥ // NBs_50.65 //
śivabhaktaiḥ kṛtā pūrvaṃ śivasyātyantavallabhā /
śivarātririyaṃ putra śivasāyujyadāyinī // NBs_50.66 //
niśītha eva madhyāhno rātrireva dinaṃ vibhoḥ /
na yatra kiñcitkāśeta sa prakāśastu śāmbhavaḥ // NBs_50.67 //

atha śivatāṇḍavavicāraḥ |
yasyānandalayenaiva nanditā nāradādayaḥ /
tadānandavinodākhyaṃ śāmbhavaṃ viddhi tāṇḍavam // NBs_50.68 //

atha smaraharatvavicāraḥ |
hṛte smare hṛtā eva ṣaḍapyete smarādayaḥ /
smarādiharaṇādeva devaḥ smaraharo haraḥ // NBs_50.69 //

atha gaurīvicāraḥ |
sā svabhāvena vāmaiva manovācāmagocarā /
vāmāṅgī vāmadevasya vāme gaurī virājate // NBs_50.70 //
sā brahmavādināṃ śreṣṭhā bhavānī brahmavādinī /
yā kaṭākṣeṇa sarvatra śivākhyaṃ brahma vīkṣate // NBs_50.71 //
mama priyo mama svāmī mamā''ttmā me gṛheśvaraḥ /
iti yasyāḥ śive bhāvaḥ sā dhanyā śailakanyakā // NBs_50.72 //
sa īkṣitaḥ sa āśliṣṭaḥ sa bhuktaḥ sa ca pūjitaḥ /
sa eva hṛdaye dhyātaḥ pārvatyā parameśvaraḥ // NBs_50.73 //
śivaṃ bhajati bhāvena pātivratyena pārvatī /
ataḥ saubhāgyametasyā loke vede ca gīyate // NBs_50.74 //
yogeśvarāṇāṃ yogo'yaṃ bhujyate yanmaheśvaraḥ /
tena yogena sampannā bhavānī divyayoginī // NBs_50.75 //
nityaṃ nṛtyati pārvatyāḥ purataḥ parameśvaraḥ /
yadantastādṛśaṃ prema tadagre kiṃ na nṛtyatu // NBs_50.76 //
ekātmabhāvasampannau sthitau bhinnātmakāviva /
bhavānīśaṅkarau vande brahmavidbrahmaṇī yathā // NBs_50.77 //
prakāradvitayenāpi pārvatī stutimarhati /
yadasyāḥ śaṅkare prema yadasyāṃ prema śāṅkaram // NBs_50.78 //
pūjanīyā viśeṣeṇa śaṅkarādapi pārvatī /
sākṣādānandarūpo yastasyāpyānandavardhinī // NBs_50.79 //
parabrahmasvarūpaiva pārvatī nātra saṃśayaḥ /
yadasyāṃ pracurapremā brahmajñānī sadāśivaḥ // NBs_50.80 //
mandārāstaravo vaneṣu parikhātoyaṃ sudhāsāgaro dvārepyaṣṭavibhūtayo nidhigaṇairantaḥpure pārvatī /
śūlaṃ śastravaraṃ vṛṣaḥ priyasakhā nāraḥ kapālaḥ kare graiveyaṃ garalaṃ bhujeṣu bhujagā bhasmāṅgarāge ruciḥ // NBs_50.81 //
candrādityaśataprakāśajayinī candrāvataṃsojjvalā gaṅgāgarbhajaṭādharā trinayanā gaṅgāmbuvannirmalā /
vāme bhūdharakanyakā sahacarī bhūtyā sadā'; laṃkṛtā svānandā śitikaṇṭhinī purabhido mūrttiḥ puraḥ sphūrjati // NBs_50.82 //
iti sopakaraṇaṃ dhyānam

paśupataye namaḥ snānam |
paśutvavāsanā tyājyā jñānagaṅgāmbudhārayā /
pavitrayā śītalayā snāpyaḥ paśupatiḥ śivaḥ // NBs_50.83 //
śivāya nama iti pūjanam |
śivo devaḥ śivo jīvaḥ śivādanyanna vidyate /
evaṃ śive prakarttavyaṃ bhaktyā candanalepanam // NBs_50.84 //

athākṣatāḥ |
bhajanādakṣatā bhaktā devastu svayamakṣataḥ /
atastvakṣatayā bhaktyā pūjanīyaḥ śivo'kṣataiḥ // NBs_50.85 //

athārkapuṣpavicāraḥ |
arkaḥ pāśupato nāma devaḥ pāśupatapriyaḥ /
ataḥ pāśupatārkasya puṣpaṃ paśupateḥ priyam // NBs_50.86 //
kaṭupatrastaruḥ ko'; pi bhaktena giriśe'rpitaḥ /
prakāśakastamohantā sa evārkatvamāgataḥ // NBs_50.87 //
puṣpaṃ kaṭudalasyāsya śāmbhavena niveditam /
śambhunā svīkṛtaṃ tena sā jātā śivamallikā // NBs_50.88 //

atha dhattūranirṇayaḥ |
īśvarasya prasādena bhāsate'nyādṛśaṃ jagat /
svasamānaguṇatvena dhattūraḥ śivavallabhaḥ // NBs_50.89 //
unmanyā svayamunmatta unmādayati śāmbhavān /
ata eva priyaṃ śambhoḥ puṣpamunmattasambhavam // NBs_50.90 //
kaitavaṃ kitavasyāsya sarvago'yaṃ na lipyate /
ataḥ kitavadhūrttasya kaitavaṃ kusumaṃ priyam // NBs_50.91 //
kāmādayo mahādhūrttā dhūrtitaṃ yairjagattrayam /
tāndhūrtayati yo yuktyā sa dhūrto dhūrjaṭipriyaḥ // NBs_50.92 //
arpitaṃ śaṅkare dhūrttapatraṃ kanakapuṇyadam /
anena hetunā jāto dhattūraḥ kanakāhvayaḥ // NBs_50.93 //

atha kaṇṭakārikānirṇayaḥ |
bhaktyā bhaktena ced vṛttirmanasaḥ śaṅkare'rpitā /
sakaṇṭakasvabhāvāpi jātā sā'kaṇṭakārikā // NBs_50.94 //

atha bilvavicāraḥ |
śivabhaktisvabhāvena śāṇḍilyo hi mahāmuniḥ /
tannāmnaiva priyaṃ śambhoḥ patraṃ śāṇḍilyasambhavam // NBs_50.95 //
viśvarūpo mahādevaḥ svayaṃ śailūṣalakṣaṇaḥ /
ataḥ śailūṣapatrāṇāṃ pūjayā sa prasīdati // NBs_50.96 //
janmanastu phalaṃ śrīmadbilvapatrārpaṇācchive /
ato nirūpito vṛkṣo bilvaḥ śrīphalasaṃjñayā // NBs_50.97 //
dhūpapradīpanaivedyaphalatāmbūladakṣiṇāḥ /
śivāya nama ityeva sarvamevāsya pūjanam // NBs_50.98 //
vidyāsu śrutirutkṛṣṭā rudraikādaśinī śrutau /
tatra pañcākṣarī śreṣṭhā sā japyā śivatuṣṭaye // NBs_50.99 //
draṣṭā ca darśanaṃ dṛśyamiti patratrayānvitā /
śive samarpyā cidrūpe prathamā bilvapatrikā // NBs_50.100 //
karttā kāryaṃ ca karaṇamiti patratrayānvitā /
śive samarpyā cidrūpe dvitīyā bilvapatrikā // NBs_50.101 //
bhoktā ca bhojanaṃ bhojyamiti patratrayātmikā /
śive samarpyā cidrūpe tṛtīyā bilvapatrikā // NBs_50.102 //
bhūrbhuvaśca tathā svarga iti patratrayātmikā /
śive samarpyā cidrūpe caturthī bilvapatrikā // NBs_50.103 //
jāgratsvapnastathā suptiriti patratrayānvinā /
śive samarpyā cidrūpe pañcamī bilvapatrikā // NBs_50.104 //
sthūlaṃ sūkṣmaṃ kāraṇākhyamiti patratrayānvitā /
śive samarpyā cidrūpe ṣaṣṭhikā bilvapatrikā // NBs_50.105 //
avidyā saṃsṛtirjīva iti patratrayānvitā /
śive samarpyā cidrūpe saptamī bilvapatrikā // NBs_50.106 //
utpattiśca sthitirnāśa iti patratrayānvitā /
śive samarpyā cidrūpe hyaṣṭamī bilvapatrikā // NBs_50.107 //
brahmā viṣṇustathā rudra iti patratrayānvitā /
śive samarpyā cidrūpe navamī bilvapatrikā // NBs_50.108 //
tamo rajastathā sattvamiti patratrayānvitā /
śive samarpyā cidrūpe daśamī bilvapatrikā // NBs_50.109 //
tvantā'hantā tathedaṃtvamiti patratrayānvitā /
śive samarpyā cidrūpe rudrākhyā bilvapatrikā // NBs_50.110 //
ekādaśaitāḥ kathitāḥ śāmbhavāḥ bilvapatrikāḥ /
etābhirarcitaḥ śambhuḥ sadyo muktiṃ prayacchati // NBs_50.111 //

athāṣṭamūrtipūjanam |
śarvo bhavo rudra ugro bhīmaḥ paśupatistathā /
mahādevastatheśāna iti mūrtiprapūjanam // NBs_50.112 //
aṣṭau prakṛtirūpāṇi kaṣṭānyaṣṭaiva dehinaḥ /
spaṣṭaṃ mūrtibhiraṣṭābhiraṣṭamūrtirharatyasau // NBs_50.113 //

atha pradakṣiṇanirṇayaḥ |
aparyanto mahādevastasya kalpaśatairapi /
na syātpradakṣiṇaṃ tena śivasyārdhaṃ pradakṣiṇam // NBs_50.114 //

atha gallavādyavicāraḥ |
yathā svarūpaṃ devasya tathā vaktuṃ na śakyate /
stutirvā gallavādyaṃ vā tena śambhordvayaṃ samam // NBs_50.115 //

atha namaskāravicāraḥ |
premanirbharabhāvena daṇḍavatpatitairbhuvi /
mahādevo namaskāryo galitatvādahaṅkṛteḥ // NBs_50.116 //

atha kṣamāpanam |
mānuṣyamapi saṃprāpya pūjito na maheśvaraḥ /
aparādho mahāñjātaḥ kṣamasveti muhurvadet // NBs_50.117 //

atha visarjananirṇayaḥ
jñatvakartṛtvabhoktṛtvajīvatvādivisarjanam /
etasyāṃ śivapūjāyāmetadeva visarjanam // NBs_50.118 //
ājñākaratvamāyāti puruṣārthacatuṣṭayī /
yato'syāḥ śivapūjāyā mahimā kena varṇyatām // NBs_50.119 //
tattvato yaḥ śivaṃ veda sa veda śivapūjanam /
kastattvataḥ śivaṃ veda ko veda śivapūjanam // NBs_50.120 //

[p. 956-]

bodhasārapraśaṃsā
ādau gurustavo yatra prānte ca śivapūjanam /
madhye mukundasmaraṇaṃ bodhasāraḥ sa uttamaḥ // NBs_51.1 //
siddhārthaḥ sugamārthaśca viśeṣairbahubhirvṛtaḥ /
granthastvetāddṛśastāta na bhūto na bhaviṣyati // NBs_51.2 //
na stomi na ca nindāmi kathayāmi yathāsthitam /
ekaikasminniha śloke proktaḥ siddhāntanirṇayaḥ // NBs_51.3 //
yathā brahmāṇḍasarvasvaṃ piṇḍe piṇḍe nirūpitam /
tathā siddhāntasarvasvaṃ śloke śloke nirūpitam // NBs_51.4 //
avidyonmūlakuddālastvavidyādāvapāvakaḥ /
avidyāmṛgaśārdūlastvavidyāgajakesarī // NBs_51.5 //
avidyājīvagaralamavidyākaṇṭhakṛcchurī /
avidyālavaṇasyā''pa avidyāpralayārṇavaḥ // NBs_51.6 //
avidyāśailadambholiravidyā'ndhakaśaṅkaraḥ /
avidyākaṃsagovindastvavidyācaṇḍacaṇḍikā // NBs_51.7 //
avidyādāhaśītāṃśuravidyādhvāntabhāskaraḥ /
tathaiva bodhasāro'yamavidyāsvapnajāgaraḥ // NBs_51.8 //

[p. 961-]

bodhasāropāsanā
gururme bodhasāro'yaṃ yato jñānaprado mama /
śiṣyo me bodhasāro'yaṃ yamuddiśya vadāmyaham // NBs_52.1 //
svāmī me bodhasāro'yaṃ māṃ pālayati yaḥ sadā /
sevako bodhasāro me mama sevāṃ karoti yaḥ // NBs_52.2 //
suhṛnme bodhasāro'yaṃ sarvaṃ jānāti madgatam /
sakhā me bodhasāro'yaṃ yasmindṛṣṭe sukhaṃ mama // NBs_52.3 //
gṛhaṃ me bodhasāro'yaṃ yatraiva nivāsāmyaham /
ārāmo bodhasāro me vihāro yatra māmakaḥ // NBs_52.4 //
kāntā me bodhasāro'yaṃ yamāliṅgya svapāmyaham /
mano me bodhasāro'yaṃ mananaṃ yena jāyate // NBs_52.5 //
buddhirme bodhasāro'yaṃ paramaṃ budhyate yayā /
cittaṃ me bodhasāro'yaṃ yena cetāmi tatpade // NBs_52.6 //
ahaṅkāro bodhasāro bodhasāro'hameva hi /
śarīraṃ bodhasāro me mamatā yatra bhūyasī // NBs_52.7 //
prāṇo me bodhasāro'yaṃ mamatā yatra bhūyasī /
jīvo me bodhasāro'yaṃ yena jīvāmyahaṃ sadā // NBs_52.8 //
īśvaro bodhasāro me yato muktiprado mama /
bodhasāraḥ paraṃ brahma bodhasārātparaṃ nahi // NBs_52.9 //

[p. 969-]

prāmāṇyasiddhaye
upaniṣadi vane ye puṣpitā mantravṛkṣāḥ surabhikusumameṣāmekamekaṃ vivicya /
samarasapadalabdhyai vāṅmayairevapuṣpairnaraharisudhiyaitatpūjitaṃ bodhaliṅgam // 1 //
budhajanahitakārī saṃpradāyānusārī paramasukhanidhānaṃ mohamukternidānam /
naraharivihito'yaṃ bodhavṛkṣasya toyaṃ kumativanakuṭhāraḥ paṭhyatāṃ bodhasāraḥ // 2 //
gurubhirdīkṣitānāṃ hi sarvameveśvarārpaṇam /
ayaṃ tu bodhasāro'sya svātmaiva parameśituḥ // 3 //