Namaskāraikaviṃśatistotra

Header

This file is an html transformation of sa_namaskAraikaviMzatistotra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from namekvsu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Namaskaraikavimsatistotra = Nevs
[Tib. Namastāre-ekaviṃśatistotraguṇasahita (Tārā-ekaviṃśatistotra)]
Based on the edition by Godefroy de Blonay: Matériaux pour servir à l'histoire de la déesse Tāra,
Paris 1895 (Bibliothèque de l'École des Hautes Études, 107), pp. 58-60.

Input by Klaus Wille.

Revisions:


Text

Ekaviṃśatistotra

namas tāre ture vīre kṣaṇadyutinibhekṣaṇe /
trailokyanāthavaktrābjavikasatkesarodbhave // Nevs_1

namas śāntasaraccandrasaṃpūrṇapaṭalānane /
tāre sahasravikalpaprahasatkiraṇojjvale // Nevs_2

namaḥ kanakanīlābjapāṇipadmavibhūṣite /
dānavīryatapaḥkṣāntititikṣādhyānagocare // Nevs_3

namas tathāgatoṣṇīṣavijayānantacāriṇi /
aśeṣapāramitāprāptajinaputraniṣevite // Nevs_4

namas tuttārahūṃkārapūritāśādigantare /
saptalokakramākrāntā aśeṣākarṣaṇakṣaṇe // Nevs_5

namaḥ śakranarabrahmamarudviśveśvarārcite /
bhūtavetālagandharvagaṇapuraskṛte // Nevs_6

namas tratritriphaṭkāre paramantrapramardani /
pratyālīḍhapādanyāse śikhijvālākulojjvale // Nevs_7

namas ture mahāghore māravīravināśani /
bhṛkuṭīkṛtavaktrābjasarvaduṣṭanisūdani // Nevs_8

namas triratnamudrāṅke hṛdyāṅgulivibhūṣite /
bhūṣitāśeṣadikcakranikare sukulākule // Nevs_9

namaḥ pramuditāṭopamukuṭākṣiptasāriṇi /
hasatprahasattuttāre māralokabhayaṃkari // Nevs_10

namaḥ samantabhūpālāpātālākarṣaṇakṣaṇe /
bhṛkuṭikṛtahūṃkāre sarvāpadavimocani // Nevs_11

namaḥ śikhaṇḍakhaṇḍendumukuṭābharaṇojjvale /
amitābhatathābhāre bhāsvare kiraṇadhruve // Nevs_12

namaḥ karatalāghātacaraṇāhatabhūtale /
bhṛkuṭikṛtahūṃkārasaptapātālanāśini // Nevs_13

namaḥ kalpāntahutabhugjvālāmālāntare sthite /
ālīḍhamuditābaddharipucakravināśini // Nevs_14

namaḥ śive śubhe śānte śāntanirvāṇagocare /
svāhā praṇamya saṃyukte mahāpātakanāśini // Nevs_15

namaḥ pramuditābaddharipugātraprabhedani /
daśākṣarapādanyāse vidyāhuṃkāradīpite // Nevs_16

namas ture pādāghāte huṃkārakārajīvite /
merumaṇḍalakailāśabhūvanatrayacāraṇi // Nevs_17

namaḥ surāsarākārahariṇīkakare sthite /
haradviruktaphaṭkāra aśeṣaviśanāśini // Nevs_18

namaḥ suragaṇayakṣāsurakinnarasevite /
ābaddhamuditābhogakari duḥsvapnanāśini // Nevs_19

namaś candrārkasaṃpūrṇa nayanadyutisvabhāsvare /
tāra dviruktottāre viṣamajvalanāśini // Nevs_20

namas tritalavinyāse śivaśaktisamanvite /
grahavetālayakṣādyanāśani pravare ture // Nevs_21

mantramūlam idaṃ stotraṃ namaskāraikaviṃśati /
yaḥ paṭhet prāyaśo dhīmān devyā bhaktisamanvitaḥ // 1

so 'yaṃ vā prātar utthāya smaret sarvābhayapradaṃ /
sarvapāpapraśamanaṃ sarvadurgatināśanam // 2

abhiṣiktobhaya tūrṇaṃ asmin mahattām āsādya /
viṣaṃ tasya mahāghoraṃ smaraṇāt pralayaṃ yānti // 3

grahajvalaviṣārtānām anyeṣāṃ caiva satvānām /
putrakāmo labhet putraṃ sarvakāmān avāpnoti // 4

saptābhir jinakoṭibhiḥ so 'nte bauddhapadaṃ vrajet /
sthāvaraṃ vātha jaṅgamaṃ sāḍ idaṃ pīḍam eva ca // 5

paramārtivināśanaṃ dvitrisaptābhivartinām /
dhanakāmo labhed dhanaṃ na vighnaiḥ pratihanyate // 6

iti śrīsaṃyaksaṃbuddhavairocanabhāṣitaṃ bhagavatyāryatāradevyā namaskāraikaviṃśatistotraṃ saṃpūrṇaṃ samāptaṃ // śubham //