Namaskaraikavimsatistotra = Nevs
[Tib. Namastāre-ekaviṃśatistotraguṇasahita (Tārā-ekaviṃśatistotra)]
Based on the edition by Godefroy de Blonay: Matériaux pour servir à l'histoire de la déesse Tāra,
Paris 1895 (Bibliothèque de l'École des Hautes Études, 107), pp. 58-60.



Input by Klaus Wille.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Ekaviṃśatistotra

namas tāre ture vīre kṣaṇadyutinibhekṣaṇe /
trailokyanāthavaktrābjavikasatkesarodbhave // Nevs_1
namas śāntasaraccandrasaṃpūrṇapaṭalānane /
tāre sahasravikalpaprahasatkiraṇojjvale // Nevs_2
namaḥ kanakanīlābjapāṇipadmavibhūṣite /
dānavīryatapaḥkṣāntititikṣādhyānagocare // Nevs_3
namas tathāgatoṣṇīṣavijayānantacāriṇi /
aśeṣapāramitāprāptajinaputraniṣevite // Nevs_4
namas tuttārahūṃkārapūritāśādigantare /
saptalokakramākrāntā aśeṣākarṣaṇakṣaṇe // Nevs_5
namaḥ śakranarabrahmamarudviśveśvarārcite /
bhūtavetālagandharvagaṇapuraskṛte // Nevs_6
namas tratritriphaṭkāre paramantrapramardani /
pratyālīḍhapādanyāse śikhijvālākulojjvale // Nevs_7
namas ture mahāghore māravīravināśani /
bhṛkuṭīkṛtavaktrābjasarvaduṣṭanisūdani // Nevs_8
namas triratnamudrāṅke hṛdyāṅgulivibhūṣite /
bhūṣitāśeṣadikcakranikare sukulākule // Nevs_9
namaḥ pramuditāṭopamukuṭākṣiptasāriṇi /
hasatprahasattuttāre māralokabhayaṃkari // Nevs_10
namaḥ samantabhūpālāpātālākarṣaṇakṣaṇe /
bhṛkuṭikṛtahūṃkāre sarvāpadavimocani // Nevs_11
namaḥ śikhaṇḍakhaṇḍendumukuṭābharaṇojjvale /
amitābhatathābhāre bhāsvare kiraṇadhruve // Nevs_12
namaḥ karatalāghātacaraṇāhatabhūtale /
bhṛkuṭikṛtahūṃkārasaptapātālanāśini // Nevs_13
namaḥ kalpāntahutabhugjvālāmālāntare sthite /
ālīḍhamuditābaddharipucakravināśini // Nevs_14
namaḥ śive śubhe śānte śāntanirvāṇagocare /
svāhā praṇamya saṃyukte mahāpātakanāśini // Nevs_15
namaḥ pramuditābaddharipugātraprabhedani /
daśākṣarapādanyāse vidyāhuṃkāradīpite // Nevs_16
namas ture pādāghāte huṃkārakārajīvite /
merumaṇḍalakailāśabhūvanatrayacāraṇi // Nevs_17
namaḥ surāsarākārahariṇīkakare sthite /
haradviruktaphaṭkāra aśeṣaviśanāśini // Nevs_18
namaḥ suragaṇayakṣāsurakinnarasevite /
ābaddhamuditābhogakari duḥsvapnanāśini // Nevs_19
namaś candrārkasaṃpūrṇa nayanadyutisvabhāsvare /
tāra dviruktottāre viṣamajvalanāśini // Nevs_20
namas tritalavinyāse śivaśaktisamanvite /
grahavetālayakṣādyanāśani pravare ture // Nevs_21


mantramūlam idaṃ stotraṃ namaskāraikaviṃśati /
yaḥ paṭhet prāyaśo dhīmān devyā bhaktisamanvitaḥ // 1
so 'yaṃ vā prātar utthāya smaret sarvābhayapradaṃ /
sarvapāpapraśamanaṃ sarvadurgatināśanam // 2
abhiṣiktobhaya tūrṇaṃ asmin mahattām āsādya /
viṣaṃ tasya mahāghoraṃ smaraṇāt pralayaṃ yānti // 3
grahajvalaviṣārtānām anyeṣāṃ caiva satvānām /
putrakāmo labhet putraṃ sarvakāmān avāpnoti // 4
saptābhir jinakoṭibhiḥ so 'nte bauddhapadaṃ vrajet /
sthāvaraṃ vātha jaṅgamaṃ sāḍ idaṃ pīḍam eva ca // 5
paramārtivināśanaṃ dvitrisaptābhivartinām /
dhanakāmo labhed dhanaṃ na vighnaiḥ pratihanyate // 6

iti śrīsaṃyaksaṃbuddhavairocanabhāṣitaṃ bhagavatyāryatāradevyā namaskāraikaviṃśatistotraṃ saṃpūrṇaṃ samāptaṃ // śubham //