Nagnajit: Citralakṣaṇam (= NCit)

Header

This file is an html transformation of sa_nagnajit-citralakSaNam.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from nagcitau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Nagnajit: Citralaksana (= NCit)
Based on the ed. by Asoke Chatterjee Sastri: The Citralakṣaṇa : An Old Text of Indian Art,
Sanskrit, Tibetan and English Version. Calcutta 1987 (Bibliotheca Indica Series, 315)

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Version: 2009-03-19 13:29:40
Proof Reader: Milan Shakya

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

TEXT WITH PADA MARKERS

Revisions:


Text

atha bhāratīyabhāṣāyāṃ citralakṣaṇam |

prathamaḥ parivarttaḥ

brahmāṇaṃ ca mahādevaṃ nārāyaṇaṃ sarasvatīm
varadāṃ ca mayā natvā kriyate jayamaṃgalam // NCit_1.1

prajāpatestathā śambhoḥ padmāsyāyāstathā giram
pārvatyā anusṛtyaiva jāyatāṃ kila paṇḍitāḥ // NCit_1.2

tadanantaraṃ citralakṣaṇamucyate | maṃgalamastu |

mahādevāya devāya sarvavidyavijānate
namo namo mayā samyag ucyate citralakṣaṇam // NCit_1.3

ādau candramasaṃ vande haraṃ ca candraśekharaṃ
viṣṇvindrau sūryamagniṃ ca varuṇaṃ marutaṃ tathā // NCit_1.4

namaskaromyahaṃ caiva viśvakarmaprajāpatī
nagnajitaṃ namaskṛtya tvācāryāṃśca punaḥ punaḥ // NCit_1.5

varṇaṃ ca citrakarmātha śāstrānusāratastathā
yathājñānaṃ yathāśakti saṃkṣepeṇa mayocyate // NCit_1.6

viśvakṛnnagnajiddevaprahlādasāramujjvalam
lakṣaṇamanusṛtyaica viduṣāṃ sudhiyāṃ punaḥ // NCit_1.7

saṃgṛhya mativṛddhaye nānāśāstrasamuddhṛtam
ucyate citralakṣaṇaṃ śṛṇvantu tadvidā janāḥ // NCit_1.8

puredaṃ lakṣaṇaṃ śrutvā nararājo mahodharaḥ
dharmajñaḥ satyaniṣṭhaśca buddhimāṃśca yaśo'nvitaḥ
viśruto bhayajinnāmnā tathābhūt dharaṇītale // NCit_1.9

guṇottamasya bhūpasya dhārmikasya praśāsane
śatasahasravarṣāṇi cāyuḥ prajāḥ prapedire // NCit_1.10

nīrogā na ca hantāro manorogavivarjitāḥ
akālamṛtyuhīnāstāḥ kutaḥ krodhāḥ kuto malāḥ // NCit_1.11

vāyuḥ supravahaścaiva śakraḥ suvarṣakastathā
varṇarasasametāni vījamūlaphalāni ca // NCit_1.12

varṇāśramā hi catvāro na cyutā dharmatatparāḥ
ṛddhiguṇasamāyuktaṃ śrīmad vikasitaṃ jagat // NCit_1.13

evambhūte sthite rāṣṭre sukhaśāntisamanvite
bhayajito manaḥ śuddhaṃ pravṛttaṃ tapasi drutam // NCit_1.14

suduṣkaraṃ tapaḥ kṛtvā rājñātiśuddhacetasā
varā bahuvidhā prāptā devāllokapitāmahāt // NCit_1.15

viṣayastasya śatrubhir devāstrairapi durjayaḥ
uttamāpratirodhyā ca sarvaśāstre matistvatha // NCit_1.16

sarvaguṇairupetasya parākrāntasya dhīmataḥ
mahābhāgasya devānāṃ prabhāvaiḥ prāptaviśruteḥ // NCit_1.17

sarvavidyāśrayasyāsya mūrttadharmasya bodhinaḥ
maṇiputrasamākhyaspa etādṛśasya bhūpateḥ // NCit_1.18

savidhe tvāgataḥ kaścid rudan vipro 'tiduḥkhitaḥ
kathaṃ rodiṣi bho vipra cetyapṛcchad dvijaṃ nṛpaḥ // NCit_1.19

kruddhena tena vipreṇa kathito nṛpatistadā
tava śāsanakāle 'smin deśe 'kālamṛtiyataḥ // NCit_1.20

tato 'dharmeṇa rājyaṃ taṃ śāssīdaṃ nṛpa niścitam
viṣmayo ya itaḥ pūrvaṃ na jāto 'sau pravartate // NCit_1.21

madīyavaṃśarakṣākṛt lakṣaṇākṛtisundaraḥ
akālamṛtyunā kasmāt kroṛato 'pahṛtaḥ sutaḥ // NCit_1.22

bramha priyau hi rājan tvaṃ sarva jānāsi bhūtale
prāṇatulyaṃ sutaṃ mahyaṃ dehi svāmin kṛpānvitaḥ // NCit_1.23

dayāṃ yadi na kuryāstvaṃ śaktiman guṇavan nṛpa
tṛṇakhaṇḍāṇiva prāṇān tvatsavidhe tyajāmyaham // NCit_1.24

bhāṣite tu dvijenaivaṃ buddhimān puraṣottamaḥ
ākarṣaṇe sutaṃ tasya matiṃ cakre nṛpālakaḥ // NCit_1.25

sāntvitastu nṛvākyena "āgaccha mama dāsa hi"
sūryavarcodharaṃ yamam uditaṃ tatra dṛṣṭavān // NCit_1.26

dharmarājaṃ jagadbandyaṃ praṇamya bhayajinnṛpaḥ
brāhmaṇasya hitārthāya sādaraṃ vākyamabravīt // NCit_1.27

pratyupakṛddvijātestu prāṇebhyo 'pi sutaḥ priyaḥ
cākāle 'pahṛto yo 'sau tava dūtena durdhiyā // NCit_1.28

prabho tribhuvanasyāpi dīyatāṃ tanayaḥ priyaḥ
viśvakarman dvijanmane asmai prītyā ca dhīmate // NCit_1.29

śrutvā pretādhipo vākyaṃ pūjanīyaṃ hasan nṛpam
dadau pratyuttaraṃ mṛdu tejasā pūritaṃ vacaḥ // NCit_1.30

svakīyakarmavaśād jīvāḥ sarve madvaśagā dhruvam
kasyāpyākarṣaṇe tyāge svecchāśaktiḥ kuto mama // NCit_1.31

sukhaṃ vā yadi vā duḥkhaṃ sarvaṃ karmavaśaṃ sadā
tasmāt rājan vijānīyān mayā naiva pragṛhyate // NCit_1.32

madgṛhaṃ pratipadyātha śarīrī na nivartate
kālena mahatākṛṣṭo dvijaputro balīyasā // NCit_1.33

kuśalaṃ cākuśalaṃ vā sarvamihānubhūyate
karmānusāriṇī bhūmir vijñeyā ca sadā nṛṇām // NCit_1.34

evamuktaḥ punarbhūpaḥ prāha vaivasvataṃ yamam
matprārthanāvaśād deva dehyasmai putramuttamam // NCit_1.35

na śakyate na śakyate yama āha punaḥ punaḥ
dehi dehi sutaṃ deva rājñāpi prārthitaḥ punaḥ // NCit_1.36

āgrahasyātiśayyaṃ ca tayoritthaṃ babhūva ha
vyākulau tī mahāyuddhe tadā liptau babhūvatuḥ // NCit_1.37

tiṣṭha tiṣṭheti ta rājā bahuśaḥ prāha vīrahā
sthito 'smīti raṇe rājan tamavocad nṛpaṃ yamaḥ // NCit_1.38

asaṃkhyānāṃ ca vāṇānāṃ tīkṣṇānāṃ parivarṣaṇam
akarod bhayajid rājā yamasyopari sarvataḥ // NCit_1.39

śrutaghnaṃ sarvato divyaṃ meghato vārivarṣavat
apratirodharupaṃ tad astraṃ vavarṣa dharmarāṭ // NCit_1.40

tena rājā mahākruddho mahāprabhāvaśālibhiḥ
yamadūtāṃścadevāstraiḥ prapīḍya mumude bhṛśam // NCit_1.41

śūlāsiprāsamudgarā yamadūtavinirgatāḥ
bhūpena sarvathā naṣṭā bhayapravartakā ime // NCit_1.42

preto dāruṇarupī ca pratidiśamadhāvata
naṣṭaḥ senāpatiścaiva āgamadāhavād drutam // NCit_1.43

tataḥ pretādhipo devo dṛṣṭvā taṃ tu parājitam
yathājñākāriṇaṃ daṇḍaṃ jagrāha pratihiṃsayā // NCit_1.44

kālāgnisadṛśaṃ dṛṣṭvā utkṣiptaṃ pṛthivīpatiḥ
brahmaśiro 'ṅkita cāstram ātmahaste gṛhītavān // NCit_1.45

sarve bhūtā bhayatrastā mahābhūto 'pi sarvataḥ
babhūvurāturā sarve tena durlakṣaṇena vai // NCit_1.46

duḥkhitāṃ sakalāṃ pṛthvīṃ dṛsṭvā brahmā tathā suraiḥ
ājagāma svayaṃ tatra tasmin deśe raṇākule // NCit_1.47

brahmāṇaṃ svāgata dṛṣṭvā bhayajinnṛpasattamaḥ
sāñjaliḥ pūjayitvā taṃ prāha yathāyathaṃ vacaḥ // NCit_1.48

yamo 'pi praṇipatyātha sarvāmakathayat kathām
vaiklavyakāraṇani ca śrutvā śeṣāṇi sṛṣṭikṛt
pratyāvṛtya raṇād devaḥ kathayāmāsa tau tadā // NCit_1.49

na doṣo bhavatāṃ nātha mṛtyupatermahātmanaḥ
satyanarādhipasyaiva kālasya na tu karmaṇaḥ // NCit_1.50

purā śubhāśubhaṃ karma tathā ca śiśunā kṛtam
labdhañca maraṇaṃ śīghra janma prāpya ca mānuṣam // NCit_1.51

sāphalyameti te śramo brāhmaṇasyāsya pūjanāt
tasminnupāyavidyeyaṃ matprasādāt prapūjyatām // NCit_1.52

varṇādīnāṃ samāyogaiḥ etaddvijasutākṛtim
rupamālikha bho rājan sarvalokahitāya vaṃ // NCit_1.53

āvirbhūtena brahmaṇā itthamukte suvuddhimān
jīvayituṃ lilekha taṃ dvijaputraṃ mahopatiḥ
brahmā taccitramādāya yojayāmāsa jīvitam // NCit_1.54

vikacotpalacakṣuṣmān sukumāraśarīradhṛk
cakṣurunmīlya sānandaṃ punarjīvanamāpede // NCit_1.55

jīvitaṃ putramāsādya hṛṣṭo brāhmaṇasattamaḥ
bramhāṇamabhivandyātha svīyaputraṃ gṛhitavān // NCit_1.56

brahmābravīt tato bhūpaṃ brāhmaṇaprītaye ime
yamadutā jitāḥ śaktyā sādhu sādhu kṛtaṃ tvayā // NCit_1.57

brahmāṇā kathite tvevaṃ sa rājā harṣamāptavām
sarvadamanakārī tu daurmanasyaṃ yamo gataḥ // NCit_1.58

aprasannaṃ yamaṃ dṛṣṭvā vacobhirmadhurairbhṛśam
brahmā svayaṃ samāśvāsya bhūpatiṃ prāha sattamaḥ // NCit_1.59

dharmanītiḥ suvijñāya na nindet kāmapi prajām
sadānandapradobhavyastv abhimānaṃ ca varjayet // NCit_1.60

yatra sevā satāṃ nāsti tatra nindā bhaved dhruvam
nālpamapi sukhaṃ kiñcid āpnoti nindukaḥ sadā // NCit_1.61

dveṣiṇo 'pi budhāḥ svargād bhavanti vicyutāstahā
ahaṅkānarayuta bhūtaṃ tyajanti sarvamānavāḥ // NCit_1.62

nirahaṅkāriṇā tasmāt bhavitavyaṃ sadā khalu
jātyā balena dānena naipuṇyena ca vidyayā // NCit_1.63

devatānāñca viprāṇāṃ viśeṣaṇa samādaraḥ
prakartavyo na kartavyo nindopāyaḥ kathañcana // NCit_1.64

avirodhena satkāraḥ karaṇīyaḥ sadā nṛpaiḥ
kṣamāvalambanīyā syāt nindā tyājyā tathaiva ca
sarvajño nirahaṃkaro guṇine na dviṣennṛpaḥ // NCit_1.65

puruṣaṃ vacanaṃ tyājyam āghātaṃ visṛjet sadā
pratyakṣaṃ prāpyate yattu sārthakyaṃ tasya cintayet // NCit_1.66

devavipravirodhināṃ kutrāpi na sukhaṃ bhavet
vidhiyaṃ naiva kāryaṃ hi yamasyāpi tato nṛpa // NCit_1.67

brahmaṇetthaṃ sa bhūpālo hy upadiṣṭo dvijapriyaḥ
namaskṛtya yamasvārthe kṛtavān supriyaṃ tathā // NCit_1.68

yamo 'pi prītimāpanno brahmā prasannatāṃ gataḥ
aśokaṃ prītimāpede jagadetañcarācaram // NCit_1.69

atha brahmā nṛpaṃ prāha nagnaṃ pretaṃ nivāraya
yamadāsaiḥ sadā viśvaṃ na pātayed bhavān khalu // NCit_1.70

balena tejasā cāpi tapasemaṃ guṇaṃ nṛpāḥ
anukuryurna karttavyo 'kuśala iha bhāvini // NCit_1.71

bhavān mahāyaśasvī ca karaṇīyo mayā kṣitau
nivartasva kumārgebhyas tvaṃ sadā pṛthivīpate // NCit_1.72

pretaparyāyakaṃ nagnam ajaiṣīstvaṃ yato balāt
mama prasādād rājendra brāhmaṇānugrahāttathā
prajāpatitulaḥ pṛthvāṃ yaśasvī tvaṃ bhaviṣyasi // NCit_1.74

vedajño vrataniṣṭhaśca tapasā śuddhamānasaḥ
prajāḥ pālaya niṣpāpaḥ anumatistathā mama // NCit_1.75

asya brāhmaṇaputrasya citrasya lekhanena ca
tādṛśeṇa kṣitāvādicitrāviṣkārako bhava // NCit_1.76

lokānāṃ hitasādhanāt pūjanīyo bhaviṣyasi
adya prabhṛti taccitra jagadvandyaṃ bhavet sadā // NCit_1.77

pāpaghnaṃ ca manohāri protisukhapradaṃ nṛṇām
maṅgalaśropradāyakaṃ rakṣoghnaṃ śatrunāśanam // NCit_1.78

tavādau lekhakakhyātiḥ mameyaṃ vacanena ca
citramiti prasiddhaṃ tat sarvatraiva bhaviṣyati // NCit_1.79

brahmaṇetthaṃ vacasyukte yamo vipraśca nagnajit
sarve nemuśca bhaktyā taṃ brahmāṇaṃ lokapālakam // NCit_1.80

sarveṣāṃ maṅgalaṃ kṛtvā trilokeśaḥ prajāpatiḥ
sarvadevagaṇaiḥ sārdhaṃ jagāma svagṛhaṃ mudā // NCit_1.81

rājātha dharmarājaṃ taṃ pūjayitvā prayantataḥ
svasthānamāgato dhīmān prīṇayitvā yamaṃ tathā // NCit_1.82

athāsau brāhmaṇastuṣṭaḥ prapayau nagaraṃ drutam
yasmād deśāt samāpannas tatraiva praviveśa ca // NCit_1.83

hṛṣṭo rājā samitraśca citrasaṃracanāya vai
udyato 'bhūt sadaivāsau saputre prasthite dvije // NCit_1.84

sarvarūpānukūlaṃ tat mānaṃ vā kīdṛśaṃ bhavet
tat praṣṭuṃ sṛṣṭikattariṃ brahmalokaṃ jagāma saḥ // NCit_1.85

kṛpayā brūhi me brahman citrasaṃlekhanakramam
citrasya lakṣaṇāni me nānāvidhāni santi ca // NCit_1.86

parimāṇaṃ kimasya syāt vidhinā kīdṛśena vā
utpādanīyametaddhi sāñjaliḥ pṛṣṭhavān nṛpaḥ // NCit_1.87

brahmātha prāha bhūpendraṃ śṛṇu rājan samāhitaḥ
atiguhyaṃ mahad vākyaṃ paramaṃ kathayāmi te // NCit_1.88

sṛṣṭerādau samāyātā vedā yajñāśca bhūpate
tataḥ prajā mayā sṛṣṭā upadiṣṭāśca tā mayā // NCit_1.89

caityānāṃ karaṇāyaiva citraṃ saṃlikhyate yataḥ
vedāccitraṃ prajātaṃ vai tasmād jñeyaṃ tathaiva tat // NCit_1.90

ādau saṃlikhitatvācca citramityucyate tataḥ
carācarayutā vṛkṣā jaṅgamāśca yathāsthitāḥ
tathā pralikhanātteṣāṃ taccitramiti kathyate // NCit_1.91

girīṇāṃ sumeruḥ śreṣṭhaḥ aṇḍajānāṃ khagādhipaḥ
yathā nareṣu bhūpendras tathā citraṃ kalāsu vai // NCit_1.92

patanti sāgare nadyaḥ samudrā ratnamāśritāḥ
nakṣatraiścāśritaḥ sūryo bramhā ṝṣyāśrayo yathā
tathaiva citrakarmaṇi kalāḥ sarvāḥ samāśritāḥ // NCit_1.93

himālayo yathā śreṣṭho nageṣu sakaleṣu ca
gaṅgā nadiṣu śreṣṭhaiva graheṣu somabhāskarau // NCit_1.94

sameṣu vainateyaśca mahendro devavṛndake
tathā śreṣṭhaṃ bhaveccitraṃ sarvāsu hi kalāsu ca // NCit_1.95

nagnajid gaccha tasmāt tvaṃ viśvakarma samīpataḥ
lakṣaṇavidhimānaṃ ca tubhyaṃ sa upadekṣyati // NCit_1.96

upadeśamanusṛtya brahmaṇo bhūpatistataḥ
viśvakarmasamīpe tu prasanno hyagamad drutam // NCit_1.97

dṛṣṭo 'sau viśvakarmā ca rājñā namaskṛtastathā
ātithyaṃ vidhivat kṛtvā rājñe so 'dadadāsanam // NCit_1.98

rājāha viśvakarman bho brahmajñayā hyupasthitaḥ
citrasya lakṣaṇaṃ karma upadiśatu me prabho // NCit_1.99

vidhirvā parimāṇaṃ vā kīdṛśaṃ vā bhavettathā
upadiśatu kārtsnyena rahasyaṃ saprakārakam // NCit_1.100

evamukte narendreṇa viśvakarmā mudānvitaḥ
citraśilpasya śāstraṃ tu tasmai rājñe hyupādiśat // NCit_1.101

ekāgramanasā tattu śrūyatāṃ yad madbhāṣitaṃ
parimāṇaṃ tathāsthānaṃ varṇopāyau yathāyatham // NCit_1.102

pradāya sarvamīśena devena padmayoninā
nirdiṣṭaṃ citralakṣaṇaṃ buddhimantaḥ kṛte śṛṇu // NCit_1.103

sarvavastusamākīrṇā ākṛtīrlakṣaṇānvitāḥ
lokaśraddhāspadaṃ mahyaṃ likhitvādau hyupāharat // NCit_1.104

kena mānena śobhanāḥ sthānopāyaiśca kīdṛśaiḥ
brahmaṇaḥ kṛpayā labdhāḥ sarve śilpā mayā kṛtāḥ // NCit_1.105

ākāreṇedṛśenaiva prajā mayā vinirmitāḥ
devaiścitraṃ vivarddhitaṃ vividhaṃ lakṣaṇānvitam // NCit_1.106

jñeyaṃ mattastvathā rājan lakṣaṇamākṛti tathā
sādṛśyaṃ veśasaundaryaṃ parimāṇaṃ kalānvitaṃ // NCit_1.107

citramīdṛśaṃ saṃlekhyaṃ yatnād buddhimatā tvayā
darśanīyaṃ manuṣyebhyo vidvabhyo guṇayuktebhyaḥ
citrasandarśane tāvad utsāhamatiyuktebhyaḥ // NCit_1.108

munināgāsurāṇāṃ ca pretānāṃ yakṣarakṣasām
gandharvāṇāṃ ca rājendra vidhivat kakṣaṇādikam
likhitvā vividhaṃ samyak tubhyaṃ mayā pradaśryate // NCit_1.109

|| iti nagnajiccitralakṣaṇanirdeśe nagnajayo nāma prathamaḥ parivarttaḥ ||

dvitīyaḥ parivarttaḥ

yathoktaṃ brahmaṇā pūrvam ācaṣṭe bhūpatiṃ tathā
likhanādividhiṃ samyak citrasya parinirmito // NCit_2.1

sthāvare jaṃgame naṣṭe pralayānte ca vai purā
prādurabhūt suvarṇāṇḍaṃ tamo hatvā jalāt kila // NCit_2.2

tasmādaṇḍāt prādurabhūt lokapitāmahaḥ svayam
omityekākṣaraṃ tasmād vedavidyāśca kalpanā // NCit_2.3

catasraśca prajāstāsāṃ rupasaṃjñādayastadā
āyuṣā sahitasyaiva brahmaṇo jātireva ca // NCit_2.4

sthānaṃ caryā ca dharmaśca nyāyaśca prābhavan tadā
evaṃ kṛte sati brahmācintayat jagato hitam // NCit_2.5

evaṃ cintayatastasya matiritthaṃ babhūva ha
kathaṃ janāśca jānīyuḥ saṃjñāṃ devamahībhūjām
apramādena cādaraḥ sadā teṣu kathaṃ bhavet // NCit_2.6

brahmetthaṃ cintayitvā tu viṣṇoḥ śivasya cātmanaḥ
śakrasya sarvadevānāṃ parimāṇaṃ guṇaṃ tathā // NCit_2.7

savastraṃ vividhasthitam alaṃkārāstrasaṃyutaṃ
manoramaṃ surupaṃ ca atyantasradṛśaṃ tathā // NCit_2.8

sasavibhaktasarvāṅgaṃ pratyaṅgaṃ ca yathāyatham
miśritena ca varṇena citrākāraṃ vinirmame // NCit_2.9

vilokya tāni citrāṇi netramūlāt pramoditāḥ
sādhu sādhviti saṃpūjya praśaṃśasurvidhiṃ surāḥ // NCit_2.10

ime devāḥ prasannāśca svaptākāraṃ ca lebhire
adhiṣṭhānaṃ prabhāvaṃ ca kṛtavantastathā ime // NCit_2.11

prāha saptasurān brahmā astu puṇyaṃ samāśritam
adya prabhṛti sarvatra yuṣmākaṃ pratimāsu ca
nātra śaṅkā kṛthā naraḥ pūjayiṣyati vaḥ sadā // NCit_2.12

śūddhayā dānena vidhivat tatparāyaṇamānasaḥ
manuṣyeṣu ca yo nāma bhavantaṃ pūjayiṣyati
tasmai kāmasya siddhaye nairujyaṃ saṃpradāsyati // NCit_2.13

nānā prakāraduḥsvapnāt dveṣagrastebhya eva ca
sarveṣā rakṣaṇa kṛtvā pāpān nāśayati dhruvam // NCit_2.14

dharmaśca sadṛśo bhāvyaḥ rakṣohānirbhaved dhruvam
yaśovṛddhirbhaved viśve yuṣmākaṃ paripūjanāt // NCit_2.15

lokapūjāvyavasthāyai pratimānāṃ yathāyatham
nāmādikīrtanaṃ kārya stavapūjādikaṃ tathā // NCit_2.16

pratimāṃ yāṃ pratidinaṃ puṇyātmā pūjayiṣyati
tayaiva dīyate śāntis tasmai bhaktāya sarvataḥ // NCit_2.17

evaṃ vavatviti prāhur devāḥ prasannamānasāḥ
svīyaveṣaiḥ svacetasā svādhiṣṭhānaṃ samāgatāḥ
itthaṃ pūjābhavad viśvavāsibhiste prapūjitāḥ // NCit_2.18

parimāṇādikaṃ teṣāṃ mattaḥ śrutvā ca lakṣaṇam
adya manuṣyalokeṣu pracāraya prayatnataḥ // NCit_2.19

brahmaṇaśca mayā prāptaṃ vidyottamā ca lakṣaṇam
aśeṣaṃ parimāṇaṃ ca tubhyamadya pradīyate // NCit_2.20

trilokeṣu ca pūjyānāṃ sarveṣāṃ dehināṃ tathā
pāpahānikaraṃ bhīter nāśakam netramodakaṃ // NCit_2.22

ādyutpannañca doṣeṇa hīnaṃ nānāśrayaṃ param
vijānīhi kṣitīndra tvaṃ yaśorāśivivardhakam // NCit_2.23

|| citralakṣaṇe pūjotpattirnām dvitīyaḥ parivarttaḥ ||

tṛtīyaḥ parivarttaḥ

lokasya kāyamānaṃ māṃ svayambhūrupadiṣṭavān
tat tathaiva pravakṣyāmi mānaṃ brūhi prajāsu ca // NCit_3.1

devarākṣasagandharva siddhanartakakinnarāḥ
vidyādharāśca nāgendrāḥ piśācapretakāyikāḥ // NCit_3.2

ye bhavanti ca teṣāṃ vai bhūpatonāṃ tatastathā
sarveṣāṃ prāṇijātānāṃ mānamidaṃ pravartate // NCit_3.3

paramāṇuśca vālāgraṃ likṣā yūko yavo 'ṅguliḥ
aṣṭāṣṭaguṇavṛddhyā vai jñātavyamiti niścitam // NCit_3.4

paramāṇubhiraṣṭābhir ekaṃ vālāgramucyate
vālāgrāṣṭau ca likṣā sā parimāṇajñakīrtitā
aṣṭalikṣā bhaved yūkaḥ aṣṭayūkā yavaḥ smṛtaḥ // NCit_3.5

dvyaṅgulordvyaṅgulaṃ mānam aṅguliḥ syād yavāṣṭakam
ardhāṅguliścaturyavā iti mānaṃ nigadyate // NCit_3.6

vistārasya yathaivārtha āyāmena prakāśitaḥ
tathārohasamucchrāyau paryāyavācinau matau
parimāṇānusareṇa varṇanoyāḥ kṣitau narāḥ // NCit_3.7

ucchrāyaśca tathāyāmo rājñāṃ nyagrodhavṛkṣavat
vistṛtaścakravartināṃ śruyatāṃ varṇyate mayā // NCit_3.8

ucchrāyaścakravartināṃ svāṅguleḥ parimāṇataḥ
aṣṭottaraśataṃ jñeyaṃ kadācinna parāṅguleḥ // NCit_3.9

cakravartimahīpānām ucchrāyaparimāṇakam
sākṣāt savarṇyate cātra purvoktaṃ vistareṇa ca // NCit_3.10

mukhādīnāṃ parimāṇaṃ śruyatāmucyate mayā
tribhāgena vibhaktaṃ ca samānena tathā budhaiḥ
civunāsālalāṭaṃ vā caturaṅgulamānakam // NCit_3.11

āyāmo mukhabhāgasya bhaveccaturdaśāṅguliḥ
urddhabhāge tvadhībhāge āyamo dvādaśāṅguliḥ
āroho vadanasyātra dvādaśāṅgulimānakaḥ // NCit_3.12

ārohaścaturaṃgulam uṣṇīṣasya bhaved dhruvaṃ
āyāmaśca tathaivāsya ṣaḍaṅgulasamāyutaḥ // NCit_3.13

śīrṣaṃ chatrasamākāram āyāmo dvādaśāṅgulaḥ
dvātriṃśat tasya maṇdalam aṅgulīnāṃ hi mānataḥ // NCit_3.14

karṇadeśasya cāyamo dvyaṅguliparimāṇakaḥ
caturaṅgalisamucchrāyo randhramardhāṅgalaṃ matam
karṇārandhrasya cāroha ekāṅgulo bhaved dhruvam // NCit_3.15

samānatalavijñeyaṃ bhrupṛṣṭhakarṇayostathā
akṣikoṣasya vistāraḥ karṇarandhrasamānakaḥ // NCit_3.16

karṇasya luṭikāmānaṃ niścayena na kīrtyate
bhruvorucchrāya āroho dvau yavau caturaṃguliḥ // NCit_3.17

sarveṣāmeva śāntānāṃ bhruḥsyānnavaśaśāṅkavat
narttane rodane krodhe cāpākārā bhavet sadā // NCit_3.18

bhaye śoke ca bhrūprāntāv unnatau kramikau smṛtau
nāsākośāt samutthāya ardhalalāṭagāminau // NCit_3.19

ekāṅgulistathā madhyaḥ romakoṣasamāvṛtaḥ
bhrūmadhyāt keśaparyantaṃ mānaṃ dvyardhāṅgulaṃ matam // NCit_3.20

bhrūvaḥ prabhṛti bhālāntaṃ mānaṃ syāccaturaṅgulam
dvyaṅgulau hyakṣikoṣaḥ syān netramadhyaṃ tathaiva tu // NCit_3.21

cakṣuṣodvaryaṅgulāroha āyāmaścaikakāṅguliḥ
tribhāgastārakā hyasya mukhamānasusammatā // NCit_3.22

cakṣuvat tārakocchrāyo nayanaṃ cāpasannibham
yad bhavettasya mānaṃ syād yavatrayapramāṇakam // NCit_3.23

utpalapatranetrasya pramāṇaṃṣaḍyavaṃ smṛtam
matsyodarasunetrasya mānamaṣṭayavaṃ bhavet // NCit_3.24

padmapatranibhaṃ netraṃ navayavaiḥ susaṃnitam
varāṭakābhanetrasya mānaṃ daśayavaṃ bhavet // NCit_3.25

ucchrāyaśca tathāyāmo netrāṇāṃ varṇito mayā
nirvikalpaṃ bhaveccakṣur yogināṃ cāpasannibhaṃ // NCit_3.26

kāmināṃ ca tathā strīṇāṃ netraṃ matsyodaraṃ bhavet
sāmānyānaṃ tu karttavyam utpaladalasannibham // NCit_3.27

trastasya rudataścaiva padmapatranibhaṃ varam
kruddhasya duḥkhitasyaiva varāṭakanibhaṃ sadā // NCit_3.28

utpaladalavannetraṃ raktāntaṃ kṛṣṇatārakam
dīrghāgrasundaraṃ pakṣma śuvarṇaṃ saralaṃ mṛdu // NCit_3.29

gokṣīravarṇavatsnigdhaṃ prajāhitakaraṃ bhavet
rājannetat vijānīyād yathā syāt netralakṣaṇam // NCit_3.30

prasannapadmavannetrāṃ nīlavalkalasundaraṃ
antarākhacitaṃ kṛṣṇaṃ tārakaṃ śrīsukhapradam
vilikhayet tathā dhīmān citraśāstreṣu dīkṣitaḥ // NCit_3.31

netramānamidaṃ jñeyaṃ yathāśāstramudīritam
ṣaṭtriṃśaddṛṣṭiniyamalakṣaṇamagra ucyate // NCit_3.32

nāsāyāḥ punarārohaś caturaṅgulimātrakaḥ
māsāgrasya samucchrāyau dvyaṅguliparimāṇakaḥ // NCit_3.33

vakratāyāḥ puṭasyāpi āyāmaḥ svāṅgulidvayam
nāsārandhrāgradeśasya mānavaṃ syāccaturyavam
ucchrāyaśca tathaivāsya yavadvayasamāyutaḥ // NCit_3.34

deśasturandhrayormadhye dviyavaparimāṇakaḥ
ārohaḥ ṣaḍyavastasya oṣṭha ekāṅguliḥ smṛtaḥ // NCit_3.35

adharo 'rdhāṅgulistasya gojī cārdhāṅgulistathā
adharoṣṭhasya cārohaś caturaṅgulimānakaḥ // NCit_3.36

oṣṭhāntau vimbavad raktau tathā cāpānukārakau
alpocco mukhakoṇaḥ syāt sadāsusmitasaṃyutaḥ // NCit_3.37

ucchrāye dvyaṅgulirhanur āyāme tryaṅgulistathā
kaṇṭhasya tu samucchāyaś caturaṅgulakaṃ smṛtam
utkṣiptakaṇṭhamānaṃ hi jñeyametanna cānyathā // NCit_3.38

adhādhaḥ kaṇṭhadeśaya cāyamaḥ syād daśāṅguliḥ
kaśo 'ṣṭāṅgulakaṃ mānaṃ tataḥ sthūlastrimānataḥ // NCit_3.39

kaṇṭhastribalibhiryuktaḥ karttavyaḥ kambuvat sadā
unnataḥ pṛṣṭhabhāga syāt parimaṇḍalasaṃyutaḥ // NCit_3.40

pañcāṅgulaṃ tu gaṇḍodhvaṃ adhaḥ syāt caturaṅgulam
civukasya tathā mānaṃ caturaṅgulakaṃ matam // NCit_3.41

āyāmo mukhagāgasya tathauṣṭhasya vivarṇitaḥ
caturasraṃ mukhaṃ pūrṇaṃ prasannaṃ cārulakṣaṇam // NCit_3.42

trikoṇā kuṭilā vṛttā naiva kāryā mukhākṛtiḥ
krodhayuk roṣayuk caiva na mukhaṃ syāt kadācana // NCit_3.43

īdṛśairlakṣaṇairyuktaṃ mukhaṃ vilikhayed yadi
susampanno bhaviṣyati nara iha ca sarvadā // NCit_3.44

śāntikāmi mukhaṃ yat syād dīrghaṃ khartaṃ ca vartulam
trikoṇaṃ vā prajānāñca sāmānyānāṃ bhaviṣyati // NCit_3.45

taditarañca yad bhavet pūrvalakṣaṇasaṃyutaṃ
tad vijñeyaṃ ca devānāṃ mukhasya mānamīdṛśam // NCit_3.46

ata ūdhrvaṃ pravakṣyāmi kāyamāna vicārataḥ
avikṣiptena gṛhyatāṃ manasā ca mahipate // NCit_3.47

yat sthānaṃ kaṭideśasya udarasya tathāntarā
jñeyaṃ tad dvyaṅgulaṃ nūnaṃ skandhāyāmaḥ ṣaḍaṅgulaḥ
daighrye tvaṣṭāṅgulo jñeyo vakṣastu dviguṇaṃ smṛtam // NCit_3.48

ārohaḥ syāttu meṭrasya ṣaḍaṅgulapramāṇakaḥ
aṣṭādaśāṅgulā śroṇī ārohe kathitā budhaiḥ // NCit_3.49

jatruto hṛdayaṃ yāvan na kuṭilaḥ pradeśakaḥ
hṛdayān nābhirandhrakaḥ bandhuraḥ syānna saṃśayaḥ
nābhito meṭraparyantaṃ samānaṃ ca bhaved dhruvam // NCit_3.50

caturdaśāṅgulaṃ kaṭyā nābherardhāṅgulaṃ matam
mānaṃ ca dahiṇāvarttaṃ yavaikaṃ cucukaṃ smṛtam // NCit_3.51

maṇḍalo dvayaṅgulo vāsaḥ punardeyaṃ cucūkayoḥ
bandhanaṃ ca pradātavyaṃ kaṭideśasya śobhanam
kaṭideśastathā nābher adhastāccaturaṅguliḥ // NCit_3.52

āyāme dvyaṅgulaṃ meḍhraṃ vāsteyastu ṣaḍaṅgulaḥ
bṛṣaṇau nātilambau hi sthūlatve saptakāṅgulau
parivṛtiḥ samānaiva ucchrāye caturaṅgulau // NCit_3.53

medaṃ ṣaḍaṅgulaṃ proktam antaraṃ svodarānnanu
ṣaḍaṅgulaṃ bhavet mānaṃ lakṣaṇajñairudāhṛtam // NCit_3.54

āyāmo jaṅghayoḥ kāryaḥ pañcaviṃśatiraṅgulaḥ
ūrvorgulphayoścaiva mānaṃ syāccaturaṅgulam // NCit_3.55

prāntadvayaṃ ca jaṅghāyā vikhyātaṃ citrakarmaṇi
gulphalagnapradeśasya āyāmaścaturaṅgulaḥ
tathaiva madhyadeśī hi āroheṇa ṣaḍaṅguliḥ // NCit_3.56

ñyaṅgulaṃ jānubhāgasya āyāme na tathārohe
jaṅghādvayasya tasyordhaṃ mānamaṣṭāṅgulaṃ matam
jaṅghayoḥ sthūlatāmānaṃ bhaved dvādaśakāṅgulam // NCit_3.57

jaṅghāgramunnataṃ kuryāt puṣṭamasina saṃyutam
mṛdu karikarākāraṃ na kāryaṃ viṣamaṃ kvacit // NCit_3.58

gulphādeśastathā nāṛī pragacchannaiva dṛṣṭitām
jaṅghāyāḥ paścimo bhāgaḥ suvṛtto 'lponnatau bhavet // NCit_3.59

ucchrāyeṇa tu pārṣṇīnāṃ mānaṃ pañcāṅgulaṃ matam
āyāmastryaṅgula proktaḥ pādau caturdaśāṅgulau // NCit_3.60

caturaṅguliko 'ṅguṣṭo raktaṃ pādatalaṃ smṛtam
raktapadmāgrasādṛśyaṃ lākṣārasasamāyutam // NCit_3.61

cakrādilakṣaṇairyuktaṃ parasparasamīpagam
pādasya bandhanaṃ syāttu dvyuṅgulaṃ bhūpadeśagam // NCit_3.62

cakravartimahīpasya haṃsavaccaraṇau matau
bhūsparśau jālavṛddhau ca aṣṭāṅgulipramāṇakau // NCit_3.63

kūrmapṛṣṭasamākārau sundaracinhasaṃyutau
pañcāṅgulisamāyāmau darśane sumanoharau // NCit_3.64

kaniṣṭikāttayārohaḥ ṣaḍaṅgulisusaṃyataḥ
aṅguṣṭasya tathāyāmo dvyaṅgulaḥ sādhuniścitaḥ
parivṛtiḥ ṣaḍaṅguliḥ ārohe caturaṅguliḥ // NCit_3.65

agre samunnatā kāryā dīrghā aṅgulayastathā
aṅguṣṭhāpekṣayā sthūlā ārohe tryaṅgulā matāḥ // NCit_3.66

ekaikāṅgulito nyūnāḥ sarvāḥ syuḥ kramikāgatāḥ
kaniṣṭhikāsamucchrāyaparivṛttirdviraṅguliḥ // NCit_3.67

aṅgulīnāṃ tu jālāśca sannaddhāḥ sundarāstathā
nāḍyaviṣamasaṃpuṣṭā asthi cādarśanaṃ gatam // NCit_3.68

nakhāścārdhaśaśāṅkavat raktimāḥ snigdhavarṇakāḥ
sinduraliptasarvāṅgāḥ pradiptāgniśikhā yathā // NCit_3.69

candrakāntasamujjvalās tathā suspaṣṭasaṃyutāḥ
avraṇā mṛdavaḥ pūrṇāḥ yavamānena pūritāḥ // NCit_3.70

aṅgulistu tribhāgaḥ syāt spaṣṭā vṛddhāṅgulistathā
tasyāḥ pārśvāṅgulermadhye sthānamardhāṅgulaṃ matam // NCit_3.71

gulphādeśādadhobhāgaś caraṇamitisaṃjñitam
taccaraṇasamucchrāyaḥ caturaṅgulako mataḥ
itthaṃ caraṇamānaṃ syān mayā proktaṃ sucintitam // NCit_3.72

hastasya lakṣaṇānyatra śruyantāṃ kathayāmyaham
talaṃ saptāṅgulaṃ dīrghaṃ vistāraḥ pañcakāṅguliḥ // NCit_3.73

madhyāṅguleḥ samucchrāyaḥ pañcāṅgulaṃ prakīrtitam
tarjanyā nyūnatā bodhyā parvārdhena susaṃmatā // NCit_3.74

anāmikāṅgulīmānaṃ tadvadeva bhaved dhruvam
kaniṣṭhikāpyadīrghā syāt pārśvāṅgulikramādanu // NCit_3.75

aṅguṣṭhasya sadorahoś caturaṅgulako mataḥ
aṅguṣṭhe dve tu parvaṇī samenaika yavo bhavet // NCit_3.76

tasyādho māṃsapiṇḍaśca tryaṅgulisammito bhavet
aṅguṣṭhasya pramāṇaṃ tu navayavakasammatam
āyāmo 'ṣṭayavaḥ kārya ārohastu yavā nava // NCit_3.77

aṅguṣṭhāttu caturbhāgā naddhā jālakramādanu
nakhā raktāstathā svacchāḥ śuktivaccārutānvitā // NCit_3.78

aṅguṣṭhapārśvamāṃsaṃ tvāyāme aṅgulakaṃ matam
aṅguṣṭhāntaṃ tu karabhāt saptāṅgulamānakam // NCit_3.79

āyāmaśca tathārohaḥ kramādaṅguṣṭhayormithaḥ
yathāśāstramupanyastaḥ śubhaṃ kāryaṃ vicārayan // NCit_3.80

parvārdhena mitāḥ kāryā nakhāḥ sūkṣmāṃ nakhāgrakāḥ
sṛṣyante ca yavādṛśaḥ parvatarekhā tvadoṣabhāk // NCit_3.81

parvaṃ dīrghaṃ ca vṛtaṃ ca karatalasuśobhanam
talau padmasamau raktau karasyaivaṃ vidhānataḥ // NCit_3.82

akuṭilamavakraṃ ca gambhīraṃ sūkṣmakaṃ tathā
rekhātrayaṃ kare proktaṃ raktavarṇaṃ suśobhanam // NCit_3.83

śrīvatsacakracihnasvastilakṣaṇa samanvitam
kārpāsasparśakomalaṃ kṣaumasūtramanoharam
sukhadaṃ cāru susparśaṃ kuryāt karatalaṃ śubham // NCit_3.84

samantān māṃsapūrṇaṃ vai nāṛī dṛśyā kadāpi na
hastapṛṣṭhaṃ sadā snigdham unnataṃ ca bhaved dhruvam
sūkṣmā aṅgulijālā hi sundaraṃ ca tanustathā // NCit_3.85

utpalābhaḥ sadā rakto nāgendrābhogasannibhaḥ
nakhodarastanuḥ snigdha unnataḥ karaśobhakaḥ // NCit_3.86

ārohāyāmamānaṃ tu hastasya gaditaṃ mayā
bāhūnāṃ mānamārohaṃ dhīman śṛṇu vadāni te // NCit_3.87

ubhayostu tathā bāhvīr mānaṃ kuryād yathāvidhi
ṣaṭtriśakaṃ pramāṇaṃ vai aṅgulīnāṃ vidhānataḥ
aṣṭādaśa prabāhośca bāhoścāpi tathaiva ca // NCit_3.88

skandhāgrasya bhaven mānaṃ ṣaḍaṅgulisusammatam
āyāmo bāhubhāgasya jñeyaṃ pañcāṅgulaṃ sadā // NCit_3.89

aṅgulirmaṇibandhaḥ syāt pravāhū caturaṅgulī
viśālo varttulākāraḥ suspaṣṭoraṃśo bhavet punaḥ // NCit_3.90

āroho bhujayoryastu bhavedaṣṭādaśāṅguliḥ
ākarādaṣṭacatvāriśat nāṛiparva tvadṛśyakam // NCit_3.91

hastau na jānuparyantau dīrdhau sūkṣrmau ca sundarau
samantān māṃsapūrṇau ca bhavetāmānapūrṇyataḥ // NCit_3.92

gopucchāgrasamau tāvat krameṇoccāvacau punaḥ
bāhū daṇḍāyamānasya jānuparyantagāminau // NCit_3.93

tasmād rājendra hastena jānuprāpta udīryate
bāhuprabāhumānāni āyāmārohaḥ kīrttitaḥ // NCit_3.94

punaragre pravakṣyāmi lakṣaṇāni śubhāni vai
yāni purvaṃ na coktāni tāni tubhyaṃ vadāmyaham // NCit_3.95

keśānāṃ prāntabhāgāttu sthānaṃ kaṭyāsthivistṛtam
parimāṇaṃ ṣaḍaṅgulaṃ jñeyaṃ sadā mahīpate
skandhasthalasya mānaṃ hi ṣoṛaśāṅgulisammitam // NCit_3.96

ārohastasya madhyasya daśāṅgulaṃ bhaved dhruvam
āyāme cāṅgulīnāṃ hī saṃkhyā yāyād navānvitā // NCit_3.97

skandhadeśasya madhyāṃśa ārohāyāmaśobhitaḥ
pṛṣṭhamadhyaḥ ṣaḍaṅgulir urdhve tu viṃśatirmatā // NCit_3.98

madhyasya dvayaṅgulāyāmaḥ pṛṣṭhaṃ bhāgena sundaram
puruṣāṇāmidaṃ mānaṃ strīṇāṃ bhāgaḥ sa eva hi
māṃsapeśyalpasaṃyutaḥ sarvaśarīraśobhanaḥ // NCit_3.99

nitambapārśvamānaṃ syāt ṣaḍaṅgulisamanvitam
caturasraṃ ca vijñeyaṃ maṇḍalānvitanimnagam // NCit_3.100

sthānāt tasmāt samārabhya śroṇīsīmāsamīpagam
caturaṅgulaṃ sthānaṃ syāt pāyustu dvyuṅgulaṃ matam // NCit_3.101

nitambadeśa ārohe cāṣṭāṅgulisamanvitaḥ
nātisaṃkocamāpanna āyāmaḥ saptakāṅguliḥ
cārumaṇḍalayuktaśca nātiprasārito bhavet // NCit_3.102

ārohāyāmayoḥ sarvaṃ lakṣaṇaṃ śāstrasammatam
nirdiṣṭaṃ cāvabodhārthaṃ punaratra pravakṣyate
avikṣiptena cittena gṛhyatāṃ lokahetave // NCit_3.103

dantaśirasya lobhānāṃ vyavasthā kramaśo yathā
varṇasya lakṣaṇaṃ caiva devamukhe na dīyate // NCit_3.104

sugrathitāḥ samādantāḥ snigdhavarṇāḥ sutīkṣṇakāḥ
dadhimuktābjavacchuklāḥ svacchāḥ śvetā himā iva // NCit_3.105

catvāriśacchubhā dantāḥ śvadantaiśca suśobhitāḥ
ārohe triyavā jñeyā āyāme yavayugmakāḥ // NCit_3.106

dantamūlaṃ tathā tālu jihvāsīmā ca lohitam
jātīkusumasaṃkāśaṃ śvadantābhaṃ suśobhanaṃ // NCit_3.107

śvadantānāṃ yavārdhena vṛddhiḥ kāryā vicārayan
tīkṣṇāgraparimaṇḍalaṃ mṛdu mṛṇālatantuvat // NCit_3.108

padmapatrapratīkāśaḥ komalaśca sulakṣaṇaḥ
sthirataḍīnnibho jihvād eśaḥ spaṣṭaśca raktimaḥ
navārdhaparṇavaccāruḥ mukhe vai vitato bhavet // NCit_3.109

airāvatasya vṛṃhatī hayarājasya nādavat
megharavasya gambhīrā vāṇī proktā sulakṣaṇā // NCit_3.110

jālarekhānibhā keśāḥ śiro 'laṃkaraṇaṃ gatāḥ
indranīlasabhāḥ kṛṣṇā bhramarāñjanasannibhāḥ // NCit_3.111

mayūrakaṇṭharomābhāḥ kokilābhāḥ śiroruhāḥ
nīlā dedīpyamānāśca pṛṣṭamūlasamāgatāḥ // NCit_3.112

sundarā dakṣiṇāvarttāḥ keśariṇaḥ saṭāprabhāḥ
jālarekhāṅkitāḥ koṇāḥ keśacūṛā manoharāḥ // NCit_3.113

bāhumūlopajaṅghāsu nāsākarṇamukheṣu ca
jaṅghāsu kaṇṭhagaṇḍeṣu keśā na syurmahātmanām // NCit_3.114

mṛdusūkṣmaistathā snigdhair jālarekhaiḥ suśobhanaiḥ
keśānāṃ parimaṇḍalair nīlāñjanasamaprabhaiḥ
vakṣasthalaṃ nṛpāṇāṃ ca śobhitaṃ syāt sulakṣaṇam // NCit_3.115

devabhūtamanuṣyāṇāṃ mukhe śmaśru na roma ca // NCit_3.116

eteṣāṃ devadehastu romabhiḥ parivarjitaḥ
ṣoṛaśavarṣapūrakaṃ śarīraṃ taddhi kathyate // NCit_3.117

surāṇāṃ keśajālaṃ tu sūkṣmalateva saṃgatam
nīlaṃ cakṣurmanogrāhi sarvasattvasukhapradam // NCit_3.118

jambunadasamāhṛtataptakāñcanavarṇakaḥ
dediṣyate ca deho 'sya pātacampakapuṣpavat // NCit_3.119

kamaladalakoṣasya prākāra iva tṛptidaḥ
uttamaḥ puruṣo jñeyaḥ lakṣmaṇaṃ cakravarttinaḥ // NCit_3.120

gajarājagatiryasya vṛṣarājapadonnatiḥ
mṛgarājagatisthairyaṃ lakṣmaṇaṃ cakravarttinaḥ // NCit_3.121

gajavat sabalau pādau vṛṣavadānanaṃ kharam
vadanaṃ siṃhavad rājahaṃsatejaḥ samāyutaḥ // NCit_3.122

veśadṛśāṃ gatiṃ cātha atikramya ca sarveṣām
dṛśyavannāṭakasyeva bhūtānāṃ śikṣako yathā
gatirasya bhavedrājan sarveṣāṃ ca manoramā // NCit_3.123

sugandhastvak kṛśaḥ snigdhī darpaṇasparśakomalaḥ
dhūlimalena nirliptaḥ lakṣaṇaṃ cakravarttinaḥ // NCit_3.124

pradīptamaṇisaṃkāśaḥ śvetavastrasuśobhitaḥ
samantāt kiraṇāvṛtaḥ rājā lekhyaḥ kṛśaḥ sadā // NCit_3.125

nirmedhaśaśiccāru prabhāmaṇḍalamaṇḍitam
śarīraṃ yasya rājendra lakṣaṇaṃ cakravarttinaḥ // NCit_3.126

mukhaṃ candradṛśaṃ śvetaṃ sugnigdhaścāparaḥ śaśī
dharāpṛṣṭe samāyāta itthaṃ mādhuryamaṇḍitaḥ
bhrūvoḥ kaṇṭhasya bhālasya saundaryaṃ hi mukhasya ca // NCit_3.127

ākuñcitamṛdusnigdha cārukeśaḥ sunāsikaḥ
cārvoṣṭaṃ raktimāpūrṇaṃ svacchā dantā nabho yathā // NCit_3.128

dīrdhottama ca pakṣma hi snigdhavarṇaṃ bhavettathā
nīlaṃ kṛṣṇaṃ ca dīrghaṃ ca cakṣuḥ syāt sumanoharam
bhrūvau dīptau sadā jñeyau netrānandavidhāyakau // NCit_3.129

phullāravindakoṣasya karṇayorākṛtiḥ samā
īṣadromau manoharau śarīrāṅgavibhūṣaṇau // NCit_3.130

karṇayorluṭike tasya kramike śaṅkhasannibhau
baddhaskandhau supūrṇāṃśau śobhanamaṅgamaṇḍalam // NCit_3.131

māṃsapurṇaṃ bhaved vakṣaḥ tasyāroho yathākraman
āyāmaśca yathāyathaṃ cānupūrvyeṇa saṃgatā // NCit_3.132

siṃhodaravad vijñeyā kaṭirāvartitā bhavet
dakṣiṇāvartino nābhiḥ gabhīrā syād yathāyatham // NCit_3.133

airāvatasamānau hi liṅgakoṣaśca sundaraḥ
samantāt maṇḍalākāraḥ ābhādṛśyā bhaved dhruvam // NCit_3.134

gajaśuṇḍasamā jaṅghā anukrameṇa vistṛtā
mukheṣu connatā jñeyā gulpho 'dṛśpo bhavet tathā // NCit_3.135

subaddhāṅgulisundarau kūrmavat māṃsalau tathā
ardhacandraprabhāyuktā-ṅgulicakrapadāṅkitau
pādapṛṣṭomṛdū syātāṃ komalau haritau smṛtau // NCit_3.136

vṛṣapucchānupūrviyau dīrghāṅguliyutau karau
nakhaprabhāsamujjvalau prasāre dīrghakau yathā
parimaṇḍalasampannau cakrarekhāsvalaṅkṛtau // NCit_3.137

campakadāmaśobhitaḥ marālagātasaṃyutaḥ
susaṃsthānasamāpannaḥ sarvāṅgeṇa manoharaḥ // NCit_3.138

tejasvī vīryavān rājan cakravarttī sadā bhavet
āyāmārohamānaṃ ca lakṣaṇaṃ tadudāhṛtam // NCit_3.139

dehe jaṅghopajaṅghā ca bhṛśaṃ vikaśitā bhavet
suhastau caraṇau syātāṃ tathā parva ca dṛśyate // NCit_3.140

kukṣipṛṣṭe suśobhite mukhaṃ cāru manoharam
śobhitau ca bhujau syātāṃ deho mānānvito bhavet // NCit_3.141

aṅgāni māṃsapūrṇāni śarīraṃ snigdhavarṇakam
priyaudāryaguṇā yatra rājahaṃsagatistathā
cārudeho mahīpateḥ cakravartī sa ucyate // NCit_3.142

prasiddhaiḥ śilpibhiḥ kāryaṃ mānavāṅgeṣu yatnataḥ
śīrṣakaṣṭabhujadvandaṃ jaṅkhopajaṅkhasundaram // NCit_3.143

upayukteṣu sarveṣu parimāṇaṃ tu yatra ca
tatra svāṅgulinā kāryaṃ mānaṃ sarvatra karmaṇi // NCit_3.144

ārohāyāmapīnatve pratyaṅgaṃ samatāṃ bhajet
vidhinā parimāṇena sammpannaṃ śobhitaṃ bhavet // NCit_3.145

atī jñeyañca paṇḍitaiḥ parimāṇaṃ suyatnataḥ
parimāṇapratiṣṭāno-pāyādibhirvihīnā yā
pratimā sā parityaktā suradevaiḥ sadā khalu // NCit_3.146

piśācā rākṣasā bhūtā vasanti tvarita tathā
śobhitān nāśayanti ca amaṅgalaṃ bhayaṃ bhavet // NCit_3.147

ārohāyāmayoḥ rājan lakṣaṇaṃ kathitaṃ mayā
yathecchaṃ vai vibhaktavyaṃ caturbhāgena mukhyataḥ // NCit_3.148

valiḥ sūryo dāśarathiḥ rāmo manusutastathā
parimāṇānusāreṇa kāryo bhinno vīcakṣaṇaiḥ // NCit_3.149

bhadrau dvayaṅgulinā nyūno mālavyaścaturaṅguliḥ
rucako 'ṣṭāṅgulinyūnaḥ śaśakaśca daśāṅguliḥ // NCit_3.150

apriyo na yathā yāyāt tathā mānaṃ vicārayet
kiṃ bhavet parimāṇena śarīraṃ cedasundaram // NCit_3.151

caturṇāṃ ca tathā rājñāṃ parimāṇasya lakṣaṇam
brahmaṇā tu pradarśitaṃ vistaraṃ bravīmi te // NCit_3.152

sarvasya lekhane granthe vistāro bhavati dhruvam
tena trasyanti cālpajñā aśrutikāraṇān nanu // NCit_3.153

nārīpuruṣayoḥ satsu lakṣaṇeṣu prajāpatiḥ
dvādaśeṣu sahasreṣu pañcaśa upadiṣṭavān // NCit_3.154

naralakṣaṇayukteṣu tathānirdiṣṭapañcadhā
tubhyaṃ pradarśayāmi ced gacched grantho viśālatām // NCit_3.155

cakravarttinarendrasya lakṣaṇaṃ kathitaṃ mayā
vidhivat parimāṇañca anyapradarśanena kim
uttamapuruṣādīnāṃ tena mānaṃ dhruvaṃ bhavet // NCit_3.156

ato buddhayā suniścitya bhadro lekhyo vicārayan
sa ca bhavet samucchrāye ṣaḍuttaraśatāṅgulam // NCit_3.157

rucakasya samucchrāyaḥ śatasaṃkhyānvito bhavet
mālavasya tathocchrāyaś catuḥśatamitāṅgulam // NCit_3.158

śaśakasya samucchrāye saṃkhyāṣṭanavatiḥ sadā
aṅgulīnāṃ vidhātavyā citraśāstraviśāradaiḥ // NCit_3.159

ato 'nyomānaniyamo na bhūto na bhaviṣyati
uttamādhamamadhyamapradhānānāñca bhūbhṛtām
ārohāthāmamānaṃ tu ālocyātra pradarśinam // NCit_3.160

ucchrāyo navarat strīṇā jñeya ekāṅguliḥ kṛśaḥ
ekāṅgulistathā rājñā puṣṭirjñeyā mahāmate // NCit_3.161

nābhijaṅkhopajaṅkhānāṃ laṭikaṇṭhopajānunām
śīrṣadeśasya vakṣasas tathā caraṇayornṛpa
āroho nāpriyo yāyāt tathā mānaṃ vidhīyatām // NCit_3.162

uttamamadhyamādhamamānaṃ tu kramikaṃ matam
ārohaśca tathāyāmaḥ teṣāmatra pradarśitaḥ
nārīṇāṃ parimāṇaṃ ca sarvaṃ śṛṇu krameṇa hi // NCit_3.163

rājñāṃ yathā pradarśitaṃ mānena ca tathāyutam
samyag vicārya śemuṣyā bahusthānapratiṣṭhitam // NCit_3.164

samadvibhāgasampannaṃ niṣkuṭilaṃ sukomalam
lekhyaṃ citramaninditaṃ netraprītivivarddhanaṃ // NCit_3.165

iti citralakṣaṇe parimāṇo nāmstṛtīyaḥ parivartaḥ |

yāvat brahmaṇaḥ parimāṇalekhayaḥ samāptaḥ |