Nagnajit: Citralaksana (= NCit)
Based on the ed. by Asoke Chatterjee Sastri: The Citralakṣaṇa : An Old Text of Indian Art,
Sanskrit, Tibetan and English Version. Calcutta 1987 (Bibliotheca Indica Series, 315)



Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Version: 2009-03-19 13:29:40
Proof Reader: Milan Shakya



The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.




TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



atha bhāratīyabhāṣāyāṃ citralakṣaṇam |

prathamaḥ parivarttaḥ

brahmāṇaṃ ca mahādevaṃ $ nārāyaṇaṃ sarasvatīm &
varadāṃ ca mayā natvā % kriyate jayamaṃgalam // NCit_1.1 //
prajāpatestathā śambhoḥ $ padmāsyāyāstathā giram &
pārvatyā anusṛtyaiva % jāyatāṃ kila paṇḍitāḥ // NCit_1.2 //

tadanantaraṃ citralakṣaṇamucyate |
maṃgalamastu |

mahādevāya devāya $ sarvavidyavijānate &
namo namo mayā samyag % ucyate citralakṣaṇam // NCit_1.3 //
ādau candramasaṃ vande $ haraṃ ca candraśekharaṃ &
viṣṇvindrau sūryamagniṃ ca % varuṇaṃ marutaṃ tathā // NCit_1.4 //
namaskaromyahaṃ caiva $ viśvakarmaprajāpatī &
nagnajitaṃ namaskṛtya % tvācāryāṃśca punaḥ punaḥ // NCit_1.5 //
varṇaṃ ca citrakarmātha $ śāstrānusāratastathā &
yathājñānaṃ yathāśakti % saṃkṣepeṇa mayocyate // NCit_1.6 //
viśvakṛnnagnajiddeva- $ prahlādasāramujjvalam &
lakṣaṇamanusṛtyaica % viduṣāṃ sudhiyāṃ punaḥ // NCit_1.7 //
saṃgṛhya mativṛddhaye $ nānāśāstrasamuddhṛtam &
ucyate citralakṣaṇaṃ % śṛṇvantu tadvidā janāḥ // NCit_1.8 //
puredaṃ lakṣaṇaṃ śrutvā $ nararājo mahodharaḥ &
dharmajñaḥ satyaniṣṭhaśca % buddhimāṃśca yaśo'nvitaḥ \
viśruto bhayajinnāmnā # tathābhūt dharaṇītale // NCit_1.9 //
guṇottamasya bhūpasya $ dhārmikasya praśāsane &
śatasahasravarṣāṇi % cāyuḥ prajāḥ prapedire // NCit_1.10 //
nīrogā na ca hantāro $ manorogavivarjitāḥ &
akālamṛtyuhīnāstāḥ % kutaḥ krodhāḥ kuto malāḥ // NCit_1.11 //
vāyuḥ supravahaścaiva $ śakraḥ suvarṣakastathā &
varṇarasasametāni % vījamūlaphalāni ca // NCit_1.12 //
varṇāśramā hi catvāro $ na cyutā dharmatatparāḥ &
ṛddhiguṇasamāyuktaṃ % śrīmad vikasitaṃ jagat // NCit_1.13 //
evambhūte sthite rāṣṭre $ sukhaśāntisamanvite &
bhayajito manaḥ śuddhaṃ % pravṛttaṃ tapasi drutam // NCit_1.14 //
suduṣkaraṃ tapaḥ kṛtvā $ rājñātiśuddhacetasā &
varā bahuvidhā prāptā % devāllokapitāmahāt // NCit_1.15 //
viṣayastasya śatrubhir $ devāstrairapi durjayaḥ &
uttamāpratirodhyā ca % sarvaśāstre matistvatha // NCit_1.16 //
sarvaguṇairupetasya $ parākrāntasya dhīmataḥ &
mahābhāgasya devānāṃ % prabhāvaiḥ prāptaviśruteḥ // NCit_1.17 //
sarvavidyāśrayasyāsya $ mūrttadharmasya bodhinaḥ &
maṇiputrasamākhyaspa % etādṛśasya bhūpateḥ // NCit_1.18 //
savidhe tvāgataḥ kaścid $ rudan vipro 'tiduḥkhitaḥ &
kathaṃ rodiṣi bho vipra % cetyapṛcchad dvijaṃ nṛpaḥ // NCit_1.19 //
kruddhena tena vipreṇa $ kathito nṛpatistadā &
tava śāsanakāle 'smin % deśe 'kālamṛtiyataḥ // NCit_1.20 //
tato 'dharmeṇa rājyaṃ taṃ $ śāssīdaṃ nṛpa niścitam &
viṣmayo ya itaḥ pūrvaṃ % na jāto 'sau pravartate // NCit_1.21 //
madīyavaṃśarakṣākṛt $ lakṣaṇākṛtisundaraḥ &
akālamṛtyunā kasmāt % kroṛato 'pahṛtaḥ sutaḥ // NCit_1.22 //
bramha priyau hi rājan tvaṃ $ sarva jānāsi bhūtale &
prāṇatulyaṃ sutaṃ mahyaṃ % dehi svāmin kṛpānvitaḥ // NCit_1.23 //
dayāṃ yadi na kuryāstvaṃ $ śaktiman guṇavan nṛpa &
tṛṇakhaṇḍāṇiva prāṇān % tvatsavidhe tyajāmyaham // NCit_1.24 //
bhāṣite tu dvijenaivaṃ $ buddhimān puraṣottamaḥ &
ākarṣaṇe sutaṃ tasya % matiṃ cakre nṛpālakaḥ // NCit_1.25 //
sāntvitastu nṛvākyena $ "āgaccha mama dāsa hi" &
sūryavarcodharaṃ yamam % uditaṃ tatra dṛṣṭavān // NCit_1.26 //
dharmarājaṃ jagadbandyaṃ $ praṇamya bhayajinnṛpaḥ &
brāhmaṇasya hitārthāya % sādaraṃ vākyamabravīt // NCit_1.27 //
pratyupakṛddvijātestu $ prāṇebhyo 'pi sutaḥ priyaḥ &
cākāle 'pahṛto yo 'sau % tava dūtena durdhiyā // NCit_1.28 //
prabho tribhuvanasyāpi $ dīyatāṃ tanayaḥ priyaḥ &
viśvakarman dvijanmane % asmai prītyā ca dhīmate // NCit_1.29 //
śrutvā pretādhipo vākyaṃ $ pūjanīyaṃ hasan nṛpam &
dadau pratyuttaraṃ mṛdu % tejasā pūritaṃ vacaḥ // NCit_1.30 //
svakīyakarmavaśād jīvāḥ $ sarve madvaśagā dhruvam &
kasyāpyākarṣaṇe tyāge % svecchāśaktiḥ kuto mama // NCit_1.31 //
sukhaṃ vā yadi vā duḥkhaṃ $ sarvaṃ karmavaśaṃ sadā &
tasmāt rājan vijānīyān % mayā naiva pragṛhyate // NCit_1.32 //
madgṛhaṃ pratipadyātha $ śarīrī na nivartate &
kālena mahatākṛṣṭo % dvijaputro balīyasā // NCit_1.33 //
kuśalaṃ cākuśalaṃ vā $ sarvamihānubhūyate &
karmānusāriṇī bhūmir % vijñeyā ca sadā nṛṇām // NCit_1.34 //
evamuktaḥ punarbhūpaḥ $ prāha vaivasvataṃ yamam &
matprārthanāvaśād deva % dehyasmai putramuttamam // NCit_1.35 //
na śakyate na śakyate $ yama āha punaḥ punaḥ &
dehi dehi sutaṃ deva % rājñāpi prārthitaḥ punaḥ // NCit_1.36 //
āgrahasyātiśayyaṃ ca $ tayoritthaṃ babhūva ha &
vyākulau tī mahāyuddhe % tadā liptau babhūvatuḥ // NCit_1.37 //
tiṣṭha tiṣṭheti ta rājā $ bahuśaḥ prāha vīrahā &
sthito 'smīti raṇe rājan % tamavocad nṛpaṃ yamaḥ // NCit_1.38 //
asaṃkhyānāṃ ca vāṇānāṃ $ tīkṣṇānāṃ parivarṣaṇam &
akarod bhayajid rājā % yamasyopari sarvataḥ // NCit_1.39 //
śrutaghnaṃ sarvato divyaṃ $ meghato vārivarṣavat &
apratirodharupaṃ tad % astraṃ vavarṣa dharmarāṭ // NCit_1.40 //
tena rājā mahākruddho $ mahāprabhāvaśālibhiḥ &
yamadūtāṃścadevāstraiḥ % prapīḍya mumude bhṛśam // NCit_1.41 //
śūlāsiprāsamudgarā $ yamadūtavinirgatāḥ &
bhūpena sarvathā naṣṭā % bhayapravartakā ime // NCit_1.42 //
preto dāruṇarupī ca $ pratidiśamadhāvata &
naṣṭaḥ senāpatiścaiva % āgamadāhavād drutam // NCit_1.43 //
tataḥ pretādhipo devo $ dṛṣṭvā taṃ tu parājitam &
yathājñākāriṇaṃ daṇḍaṃ % jagrāha pratihiṃsayā // NCit_1.44 //
kālāgnisadṛśaṃ dṛṣṭvā $ utkṣiptaṃ pṛthivīpatiḥ &
brahmaśiro 'ṅkita cāstram % ātmahaste gṛhītavān // NCit_1.45 //
sarve bhūtā bhayatrastā $ mahābhūto 'pi sarvataḥ &
babhūvurāturā sarve % tena durlakṣaṇena vai // NCit_1.46 //
duḥkhitāṃ sakalāṃ pṛthvīṃ $ dṛsṭvā brahmā tathā suraiḥ &
ājagāma svayaṃ tatra % tasmin deśe raṇākule // NCit_1.47 //
brahmāṇaṃ svāgata dṛṣṭvā $ bhayajinnṛpasattamaḥ &
sāñjaliḥ pūjayitvā taṃ % prāha yathāyathaṃ vacaḥ // NCit_1.48 //
yamo 'pi praṇipatyātha $ sarvāmakathayat kathām &
vaiklavyakāraṇani ca % śrutvā śeṣāṇi sṛṣṭikṛt \
pratyāvṛtya raṇād devaḥ # kathayāmāsa tau tadā // NCit_1.49 //
na doṣo bhavatāṃ nātha $ mṛtyupatermahātmanaḥ &
satyanarādhipasyaiva % kālasya na tu karmaṇaḥ // NCit_1.50 //
purā śubhāśubhaṃ karma $ tathā ca śiśunā kṛtam &
labdhañca maraṇaṃ śīghra % janma prāpya ca mānuṣam // NCit_1.51 //
sāphalyameti te śramo $ brāhmaṇasyāsya pūjanāt &
tasminnupāyavidyeyaṃ % matprasādāt prapūjyatām // NCit_1.52 //
varṇādīnāṃ samāyogaiḥ $ etaddvijasutākṛtim &
rupamālikha bho rājan % sarvalokahitāya vaṃ // NCit_1.53 //
āvirbhūtena brahmaṇā $ itthamukte suvuddhimān &
jīvayituṃ lilekha taṃ % dvijaputraṃ mahopatiḥ \
brahmā taccitramādāya # yojayāmāsa jīvitam // NCit_1.54 //
vikacotpalacakṣuṣmān $ sukumāraśarīradhṛk &
cakṣurunmīlya sānandaṃ % punarjīvanamāpede // NCit_1.55 //
jīvitaṃ putramāsādya $ hṛṣṭo brāhmaṇasattamaḥ &
bramhāṇamabhivandyātha % svīyaputraṃ gṛhitavān // NCit_1.56 //
brahmābravīt tato bhūpaṃ $ brāhmaṇaprītaye ime &
yamadutā jitāḥ śaktyā % sādhu sādhu kṛtaṃ tvayā // NCit_1.57 //
brahmāṇā kathite tvevaṃ $ sa rājā harṣamāptavām &
sarvadamanakārī tu % daurmanasyaṃ yamo gataḥ // NCit_1.58 //
aprasannaṃ yamaṃ dṛṣṭvā $ vacobhirmadhurairbhṛśam &
brahmā svayaṃ samāśvāsya % bhūpatiṃ prāha sattamaḥ // NCit_1.59 //
dharmanītiḥ suvijñāya $ na nindet kāmapi prajām &
sadānandapradobhavyastv % abhimānaṃ ca varjayet // NCit_1.60 //
yatra sevā satāṃ nāsti $ tatra nindā bhaved dhruvam &
nālpamapi sukhaṃ kiñcid % āpnoti nindukaḥ sadā // NCit_1.61 //
dveṣiṇo 'pi budhāḥ svargād $ bhavanti vicyutāstahā &
ahaṅkānarayuta bhūtaṃ % tyajanti sarvamānavāḥ // NCit_1.62 //
nirahaṅkāriṇā tasmāt $ bhavitavyaṃ sadā khalu &
jātyā balena dānena % naipuṇyena ca vidyayā // NCit_1.63 //
devatānāñca viprāṇāṃ $ viśeṣaṇa samādaraḥ &
prakartavyo na kartavyo % nindopāyaḥ kathañcana // NCit_1.64 //
avirodhena satkāraḥ $ karaṇīyaḥ sadā nṛpaiḥ &
kṣamāvalambanīyā syāt % nindā tyājyā tathaiva ca \
sarvajño nirahaṃkaro # guṇine na dviṣennṛpaḥ // NCit_1.65 //
puruṣaṃ vacanaṃ tyājyam $ āghātaṃ visṛjet sadā &
pratyakṣaṃ prāpyate yattu % sārthakyaṃ tasya cintayet // NCit_1.66 //
devavipravirodhināṃ $ kutrāpi na sukhaṃ bhavet &
vidhiyaṃ naiva kāryaṃ hi % yamasyāpi tato nṛpa // NCit_1.67 //
brahmaṇetthaṃ sa bhūpālo hy $ upadiṣṭo dvijapriyaḥ &
namaskṛtya yamasvārthe % kṛtavān supriyaṃ tathā // NCit_1.68 //
yamo 'pi prītimāpanno $ brahmā prasannatāṃ gataḥ &
aśokaṃ prītimāpede % jagadetañcarācaram // NCit_1.69 //
atha brahmā nṛpaṃ prāha $ nagnaṃ pretaṃ nivāraya &
yamadāsaiḥ sadā viśvaṃ % na pātayed bhavān khalu // NCit_1.70 //
balena tejasā cāpi $ tapasemaṃ guṇaṃ nṛpāḥ &
anukuryurna karttavyo % 'kuśala iha bhāvini // NCit_1.71 //
bhavān mahāyaśasvī ca $ karaṇīyo mayā kṣitau &
nivartasva kumārgebhyas % tvaṃ sadā pṛthivīpate // NCit_1.72 //
pretaparyāyakaṃ nagnam $ ajaiṣīstvaṃ yato balāt &
mama prasādād rājendra % brāhmaṇānugrahāttathā \
prajāpatitulaḥ pṛthvāṃ # yaśasvī tvaṃ bhaviṣyasi // NCit_1.74 //
vedajño vrataniṣṭhaśca $ tapasā śuddhamānasaḥ &
prajāḥ pālaya niṣpāpaḥ % anumatistathā mama // NCit_1.75 //
asya brāhmaṇaputrasya $ citrasya lekhanena ca &
tādṛśeṇa kṣitāvādi- % citrāviṣkārako bhava // NCit_1.76 //
lokānāṃ hitasādhanāt $ pūjanīyo bhaviṣyasi &
adya prabhṛti taccitra % jagadvandyaṃ bhavet sadā // NCit_1.77 //
pāpaghnaṃ ca manohāri $ protisukhapradaṃ nṛṇām &
maṅgalaśropradāyakaṃ % rakṣoghnaṃ śatrunāśanam // NCit_1.78 //
tavādau lekhakakhyātiḥ $ mameyaṃ vacanena ca &
citramiti prasiddhaṃ tat % sarvatraiva bhaviṣyati // NCit_1.79 //
brahmaṇetthaṃ vacasyukte $ yamo vipraśca nagnajit &
sarve nemuśca bhaktyā taṃ % brahmāṇaṃ lokapālakam // NCit_1.80 //
sarveṣāṃ maṅgalaṃ kṛtvā $ trilokeśaḥ prajāpatiḥ &
sarvadevagaṇaiḥ sārdhaṃ % jagāma svagṛhaṃ mudā // NCit_1.81 //
rājātha dharmarājaṃ taṃ $ pūjayitvā prayantataḥ &
svasthānamāgato dhīmān % prīṇayitvā yamaṃ tathā // NCit_1.82 //
athāsau brāhmaṇastuṣṭaḥ $ prapayau nagaraṃ drutam &
yasmād deśāt samāpannas % tatraiva praviveśa ca // NCit_1.83 //
hṛṣṭo rājā samitraśca $ citrasaṃracanāya vai &
udyato 'bhūt sadaivāsau % saputre prasthite dvije // NCit_1.84 //
sarvarūpānukūlaṃ tat $ mānaṃ vā kīdṛśaṃ bhavet &
tat praṣṭuṃ sṛṣṭikattariṃ % brahmalokaṃ jagāma saḥ // NCit_1.85 //
kṛpayā brūhi me brahman $ citrasaṃlekhanakramam &
citrasya lakṣaṇāni me % nānāvidhāni santi ca // NCit_1.86 //
parimāṇaṃ kimasya syāt $ vidhinā kīdṛśena vā &
utpādanīyametaddhi % sāñjaliḥ pṛṣṭhavān nṛpaḥ // NCit_1.87 //
brahmātha prāha bhūpendraṃ $ śṛṇu rājan samāhitaḥ &
atiguhyaṃ mahad vākyaṃ % paramaṃ kathayāmi te // NCit_1.88 //
sṛṣṭerādau samāyātā $ vedā yajñāśca bhūpate &
tataḥ prajā mayā sṛṣṭā % upadiṣṭāśca tā mayā // NCit_1.89 //
caityānāṃ karaṇāyaiva $ citraṃ saṃlikhyate yataḥ &
vedāccitraṃ prajātaṃ vai % tasmād jñeyaṃ tathaiva tat // NCit_1.90 //
ādau saṃlikhitatvācca $ citramityucyate tataḥ &
carācarayutā vṛkṣā % jaṅgamāśca yathāsthitāḥ \
tathā pralikhanātteṣāṃ # taccitramiti kathyate // NCit_1.91 //
girīṇāṃ sumeruḥ śreṣṭhaḥ $ aṇḍajānāṃ khagādhipaḥ &
yathā nareṣu bhūpendras % tathā citraṃ kalāsu vai // NCit_1.92 //
patanti sāgare nadyaḥ $ samudrā ratnamāśritāḥ &
nakṣatraiścāśritaḥ sūryo % bramhā ṝṣyāśrayo yathā \
tathaiva citrakarmaṇi # kalāḥ sarvāḥ samāśritāḥ // NCit_1.93 //
himālayo yathā śreṣṭho $ nageṣu sakaleṣu ca &
gaṅgā nadiṣu śreṣṭhaiva % graheṣu somabhāskarau // NCit_1.94 //
sameṣu vainateyaśca $ mahendro devavṛndake &
tathā śreṣṭhaṃ bhaveccitraṃ % sarvāsu hi kalāsu ca // NCit_1.95 //
nagnajid gaccha tasmāt tvaṃ $ viśvakarma samīpataḥ &
lakṣaṇavidhimānaṃ ca % tubhyaṃ sa upadekṣyati // NCit_1.96 //
upadeśamanusṛtya $ brahmaṇo bhūpatistataḥ &
viśvakarmasamīpe tu % prasanno hyagamad drutam // NCit_1.97 //
dṛṣṭo 'sau viśvakarmā ca $ rājñā namaskṛtastathā &
ātithyaṃ vidhivat kṛtvā % rājñe so 'dadadāsanam // NCit_1.98 //
rājāha viśvakarman bho $ brahmajñayā hyupasthitaḥ &
citrasya lakṣaṇaṃ karma % upadiśatu me prabho // NCit_1.99 //
vidhirvā parimāṇaṃ vā $ kīdṛśaṃ vā bhavettathā &
upadiśatu kārtsnyena % rahasyaṃ saprakārakam // NCit_1.100 //
evamukte narendreṇa $ viśvakarmā mudānvitaḥ &
citraśilpasya śāstraṃ tu % tasmai rājñe hyupādiśat // NCit_1.101 //
ekāgramanasā tattu $ śrūyatāṃ yad madbhāṣitaṃ &
parimāṇaṃ tathāsthānaṃ % varṇopāyau yathāyatham // NCit_1.102 //
pradāya sarvamīśena $ devena padmayoninā &
nirdiṣṭaṃ citralakṣaṇaṃ % buddhimantaḥ kṛte śṛṇu // NCit_1.103 //
sarvavastusamākīrṇā $ ākṛtīrlakṣaṇānvitāḥ &
lokaśraddhāspadaṃ mahyaṃ % likhitvādau hyupāharat // NCit_1.104 //
kena mānena śobhanāḥ $ sthānopāyaiśca kīdṛśaiḥ &
brahmaṇaḥ kṛpayā labdhāḥ % sarve śilpā mayā kṛtāḥ // NCit_1.105 //
ākāreṇedṛśenaiva $ prajā mayā vinirmitāḥ &
devaiścitraṃ vivarddhitaṃ % vividhaṃ lakṣaṇānvitam // NCit_1.106 //
jñeyaṃ mattastvathā rājan $ lakṣaṇamākṛti tathā &
sādṛśyaṃ veśasaundaryaṃ % parimāṇaṃ kalānvitaṃ // NCit_1.107 //
citramīdṛśaṃ saṃlekhyaṃ $ yatnād buddhimatā tvayā &
darśanīyaṃ manuṣyebhyo % vidvabhyo guṇayuktebhyaḥ \
citrasandarśane tāvad # utsāhamatiyuktebhyaḥ // NCit_1.108 //
munināgāsurāṇāṃ ca $ pretānāṃ yakṣarakṣasām &
gandharvāṇāṃ ca rājendra % vidhivat kakṣaṇādikam \
likhitvā vividhaṃ samyak # tubhyaṃ mayā pradaśryate // NCit_1.109 //

|| iti nagnajiccitralakṣaṇanirdeśe nagnajayo nāma prathamaḥ parivarttaḥ ||


dvitīyaḥ parivarttaḥ

yathoktaṃ brahmaṇā pūrvam $ ācaṣṭe bhūpatiṃ tathā &
likhanādividhiṃ samyak % citrasya parinirmito // NCit_2.1 //
sthāvare jaṃgame naṣṭe $ pralayānte ca vai purā &
prādurabhūt suvarṇāṇḍaṃ % tamo hatvā jalāt kila // NCit_2.2 //
tasmādaṇḍāt prādurabhūt $ lokapitāmahaḥ svayam &
omityekākṣaraṃ tasmād % vedavidyāśca kalpanā // NCit_2.3 //
catasraśca prajāstāsāṃ $ rupasaṃjñādayastadā &
āyuṣā sahitasyaiva % brahmaṇo jātireva ca // NCit_2.4 //
sthānaṃ caryā ca dharmaśca $ nyāyaśca prābhavan tadā &
evaṃ kṛte sati brahmā- % cintayat jagato hitam // NCit_2.5 //
evaṃ cintayatastasya $ matiritthaṃ babhūva ha &
kathaṃ janāśca jānīyuḥ % saṃjñāṃ devamahībhūjām \
apramādena cādaraḥ # sadā teṣu kathaṃ bhavet // NCit_2.6 //
brahmetthaṃ cintayitvā tu $ viṣṇoḥ śivasya cātmanaḥ &
śakrasya sarvadevānāṃ % parimāṇaṃ guṇaṃ tathā // NCit_2.7 //
savastraṃ vividhasthitam $ alaṃkārāstrasaṃyutaṃ &
manoramaṃ surupaṃ ca % atyantasradṛśaṃ tathā // NCit_2.8 //
sasavibhaktasarvāṅgaṃ $ pratyaṅgaṃ ca yathāyatham &
miśritena ca varṇena % citrākāraṃ vinirmame // NCit_2.9 //
vilokya tāni citrāṇi $ netramūlāt pramoditāḥ &
sādhu sādhviti saṃpūjya % praśaṃśasurvidhiṃ surāḥ // NCit_2.10 //
ime devāḥ prasannāśca $ svaptākāraṃ ca lebhire &
adhiṣṭhānaṃ prabhāvaṃ ca % kṛtavantastathā ime // NCit_2.11 //
prāha saptasurān brahmā $ astu puṇyaṃ samāśritam &
adya prabhṛti sarvatra % yuṣmākaṃ pratimāsu ca \
nātra śaṅkā kṛthā naraḥ # pūjayiṣyati vaḥ sadā // NCit_2.12 //
śūddhayā dānena vidhivat $ tatparāyaṇamānasaḥ &
manuṣyeṣu ca yo nāma % bhavantaṃ pūjayiṣyati \
tasmai kāmasya siddhaye # nairujyaṃ saṃpradāsyati // NCit_2.13 //
nānā prakāraduḥsvapnāt $ dveṣagrastebhya eva ca &
sarveṣā rakṣaṇa kṛtvā % pāpān nāśayati dhruvam // NCit_2.14 //
dharmaśca sadṛśo bhāvyaḥ $ rakṣohānirbhaved dhruvam &
yaśovṛddhirbhaved viśve % yuṣmākaṃ paripūjanāt // NCit_2.15 //
lokapūjāvyavasthāyai $ pratimānāṃ yathāyatham &
nāmādikīrtanaṃ kārya % stavapūjādikaṃ tathā // NCit_2.16 //
pratimāṃ yāṃ pratidinaṃ $ puṇyātmā pūjayiṣyati &
tayaiva dīyate śāntis % tasmai bhaktāya sarvataḥ // NCit_2.17 //
evaṃ vavatviti prāhur $ devāḥ prasannamānasāḥ &
svīyaveṣaiḥ svacetasā % svādhiṣṭhānaṃ samāgatāḥ \
itthaṃ pūjābhavad viśva- # vāsibhiste prapūjitāḥ // NCit_2.18 //
parimāṇādikaṃ teṣāṃ $ mattaḥ śrutvā ca lakṣaṇam &
adya manuṣyalokeṣu % pracāraya prayatnataḥ // NCit_2.19 //
brahmaṇaśca mayā prāptaṃ $ vidyottamā ca lakṣaṇam &
aśeṣaṃ parimāṇaṃ ca % tubhyamadya pradīyate // NCit_2.20 //
trilokeṣu ca pūjyānāṃ $ sarveṣāṃ dehināṃ tathā &
pāpahānikaraṃ bhīter % nāśakam netramodakaṃ // NCit_2.22 //
ādyutpannañca doṣeṇa $ hīnaṃ nānāśrayaṃ param &
vijānīhi kṣitīndra tvaṃ % yaśorāśivivardhakam // NCit_2.23 //

|| citralakṣaṇe pūjotpattirnām dvitīyaḥ parivarttaḥ ||


tṛtīyaḥ parivarttaḥ

lokasya kāyamānaṃ māṃ $ svayambhūrupadiṣṭavān &
tat tathaiva pravakṣyāmi % mānaṃ brūhi prajāsu ca // NCit_3.1 //
devarākṣasagandharva $ siddhanartakakinnarāḥ &
vidyādharāśca nāgendrāḥ % piśācapretakāyikāḥ // NCit_3.2 //
ye bhavanti ca teṣāṃ vai $ bhūpatonāṃ tatastathā &
sarveṣāṃ prāṇijātānāṃ % mānamidaṃ pravartate // NCit_3.3 //
paramāṇuśca vālāgraṃ $ likṣā yūko yavo 'ṅguliḥ &
aṣṭāṣṭaguṇavṛddhyā vai % jñātavyamiti niścitam // NCit_3.4 //
paramāṇubhiraṣṭābhir $ ekaṃ vālāgramucyate &
vālāgrāṣṭau ca likṣā sā % parimāṇajñakīrtitā \
aṣṭalikṣā bhaved yūkaḥ # aṣṭayūkā yavaḥ smṛtaḥ // NCit_3.5 //
dvyaṅgulordvyaṅgulaṃ mānam $ aṅguliḥ syād yavāṣṭakam &
ardhāṅguliścaturyavā % iti mānaṃ nigadyate // NCit_3.6 //
vistārasya yathaivārtha $ āyāmena prakāśitaḥ &
tathārohasamucchrāyau % paryāyavācinau matau \
parimāṇānusareṇa # varṇanoyāḥ kṣitau narāḥ // NCit_3.7 //
ucchrāyaśca tathāyāmo $ rājñāṃ nyagrodhavṛkṣavat &
vistṛtaścakravartināṃ % śruyatāṃ varṇyate mayā // NCit_3.8 //
ucchrāyaścakravartināṃ $ svāṅguleḥ parimāṇataḥ &
aṣṭottaraśataṃ jñeyaṃ % kadācinna parāṅguleḥ // NCit_3.9 //
cakravartimahīpānām $ ucchrāyaparimāṇakam &
sākṣāt savarṇyate cātra % purvoktaṃ vistareṇa ca // NCit_3.10 //
mukhādīnāṃ parimāṇaṃ $ śruyatāmucyate mayā &
tribhāgena vibhaktaṃ ca % samānena tathā budhaiḥ \
civunāsālalāṭaṃ vā # caturaṅgulamānakam // NCit_3.11 //
āyāmo mukhabhāgasya $ bhaveccaturdaśāṅguliḥ &
urddhabhāge tvadhībhāge % āyamo dvādaśāṅguliḥ \
āroho vadanasyātra # dvādaśāṅgulimānakaḥ // NCit_3.12 //
ārohaścaturaṃgulam $ uṣṇīṣasya bhaved dhruvaṃ &
āyāmaśca tathaivāsya % ṣaḍaṅgulasamāyutaḥ // NCit_3.13 //
śīrṣaṃ chatrasamākāram $ āyāmo dvādaśāṅgulaḥ &
dvātriṃśat tasya maṇdalam % aṅgulīnāṃ hi mānataḥ // NCit_3.14 //
karṇadeśasya cāyamo $ dvyaṅguliparimāṇakaḥ &
caturaṅgalisamucchrāyo % randhramardhāṅgalaṃ matam \
karṇārandhrasya cāroha # ekāṅgulo bhaved dhruvam // NCit_3.15 //
samānatalavijñeyaṃ $ bhrupṛṣṭhakarṇayostathā &
akṣikoṣasya vistāraḥ % karṇarandhrasamānakaḥ // NCit_3.16 //
karṇasya luṭikāmānaṃ $ niścayena na kīrtyate &
bhruvorucchrāya āroho % dvau yavau caturaṃguliḥ // NCit_3.17 //
sarveṣāmeva śāntānāṃ $ bhruḥsyānnavaśaśāṅkavat &
narttane rodane krodhe % cāpākārā bhavet sadā // NCit_3.18 //
bhaye śoke ca bhrūprāntāv $ unnatau kramikau smṛtau &
nāsākośāt samutthāya % ardhalalāṭagāminau // NCit_3.19 //
ekāṅgulistathā madhyaḥ $ romakoṣasamāvṛtaḥ &
bhrūmadhyāt keśaparyantaṃ % mānaṃ dvyardhāṅgulaṃ matam // NCit_3.20 //
bhrūvaḥ prabhṛti bhālāntaṃ $ mānaṃ syāccaturaṅgulam &
dvyaṅgulau hyakṣikoṣaḥ syān % netramadhyaṃ tathaiva tu // NCit_3.21 //
cakṣuṣodvaryaṅgulāroha $ āyāmaścaikakāṅguliḥ &
tribhāgastārakā hyasya % mukhamānasusammatā // NCit_3.22 //
cakṣuvat tārakocchrāyo $ nayanaṃ cāpasannibham &
yad bhavettasya mānaṃ syād % yavatrayapramāṇakam // NCit_3.23 //
utpalapatranetrasya $ pramāṇaṃṣaḍyavaṃ smṛtam &
matsyodarasunetrasya % mānamaṣṭayavaṃ bhavet // NCit_3.24 //
padmapatranibhaṃ netraṃ $ navayavaiḥ susaṃnitam &
varāṭakābhanetrasya % mānaṃ daśayavaṃ bhavet // NCit_3.25 //
ucchrāyaśca tathāyāmo $ netrāṇāṃ varṇito mayā &
nirvikalpaṃ bhaveccakṣur % yogināṃ cāpasannibhaṃ // NCit_3.26 //
kāmināṃ ca tathā strīṇāṃ $ netraṃ matsyodaraṃ bhavet &
sāmānyānaṃ tu karttavyam % utpaladalasannibham // NCit_3.27 //
trastasya rudataścaiva $ padmapatranibhaṃ varam &
kruddhasya duḥkhitasyaiva % varāṭakanibhaṃ sadā // NCit_3.28 //
utpaladalavannetraṃ $ raktāntaṃ kṛṣṇatārakam &
dīrghāgrasundaraṃ pakṣma % śuvarṇaṃ saralaṃ mṛdu // NCit_3.29 //
gokṣīravarṇavatsnigdhaṃ $ prajāhitakaraṃ bhavet &
rājannetat vijānīyād % yathā syāt netralakṣaṇam // NCit_3.30 //
prasannapadmavannetrāṃ $ nīlavalkalasundaraṃ &
antarākhacitaṃ kṛṣṇaṃ % tārakaṃ śrīsukhapradam \
vilikhayet tathā dhīmān # citraśāstreṣu dīkṣitaḥ // NCit_3.31 //
netramānamidaṃ jñeyaṃ $ yathāśāstramudīritam &
ṣaṭtriṃśaddṛṣṭiniyama- % lakṣaṇamagra ucyate // NCit_3.32 //
nāsāyāḥ punarārohaś $ caturaṅgulimātrakaḥ &
māsāgrasya samucchrāyau % dvyaṅguliparimāṇakaḥ // NCit_3.33 //
vakratāyāḥ puṭasyāpi $ āyāmaḥ svāṅgulidvayam &
nāsārandhrāgradeśasya % mānavaṃ syāccaturyavam \
ucchrāyaśca tathaivāsya # yavadvayasamāyutaḥ // NCit_3.34 //
deśasturandhrayormadhye $ dviyavaparimāṇakaḥ &
ārohaḥ ṣaḍyavastasya % oṣṭha ekāṅguliḥ smṛtaḥ // NCit_3.35 //
adharo 'rdhāṅgulistasya $ gojī cārdhāṅgulistathā &
adharoṣṭhasya cārohaś % caturaṅgulimānakaḥ // NCit_3.36 //
oṣṭhāntau vimbavad raktau $ tathā cāpānukārakau &
alpocco mukhakoṇaḥ syāt % sadāsusmitasaṃyutaḥ // NCit_3.37 //
ucchrāye dvyaṅgulirhanur $ āyāme tryaṅgulistathā &
kaṇṭhasya tu samucchāyaś % caturaṅgulakaṃ smṛtam \
utkṣiptakaṇṭhamānaṃ hi # jñeyametanna cānyathā // NCit_3.38 //
adhādhaḥ kaṇṭhadeśaya $ cāyamaḥ syād daśāṅguliḥ &
kaśo 'ṣṭāṅgulakaṃ mānaṃ % tataḥ sthūlastrimānataḥ // NCit_3.39 //
kaṇṭhastribalibhiryuktaḥ $ karttavyaḥ kambuvat sadā &
unnataḥ pṛṣṭhabhāga syāt % parimaṇḍalasaṃyutaḥ // NCit_3.40 //
pañcāṅgulaṃ tu gaṇḍodhvaṃ $ adhaḥ syāt caturaṅgulam &
civukasya tathā mānaṃ % caturaṅgulakaṃ matam // NCit_3.41 //
āyāmo mukhagāgasya $ tathauṣṭhasya vivarṇitaḥ &
caturasraṃ mukhaṃ pūrṇaṃ % prasannaṃ cārulakṣaṇam // NCit_3.42 //
trikoṇā kuṭilā vṛttā $ naiva kāryā mukhākṛtiḥ &
krodhayuk roṣayuk caiva % na mukhaṃ syāt kadācana // NCit_3.43 //
īdṛśairlakṣaṇairyuktaṃ $ mukhaṃ vilikhayed yadi &
susampanno bhaviṣyati % nara iha ca sarvadā // NCit_3.44 //
śāntikāmi mukhaṃ yat syād $ dīrghaṃ khartaṃ ca vartulam &
trikoṇaṃ vā prajānāñca % sāmānyānāṃ bhaviṣyati // NCit_3.45 //
taditarañca yad bhavet $ pūrvalakṣaṇasaṃyutaṃ &
tad vijñeyaṃ ca devānāṃ % mukhasya mānamīdṛśam // NCit_3.46 //
ata ūdhrvaṃ pravakṣyāmi $ kāyamāna vicārataḥ &
avikṣiptena gṛhyatāṃ % manasā ca mahipate // NCit_3.47 //
yat sthānaṃ kaṭideśasya $ udarasya tathāntarā &
jñeyaṃ tad dvyaṅgulaṃ nūnaṃ % skandhāyāmaḥ ṣaḍaṅgulaḥ \
daighrye tvaṣṭāṅgulo jñeyo # vakṣastu dviguṇaṃ smṛtam // NCit_3.48 //
ārohaḥ syāttu meṭrasya $ ṣaḍaṅgulapramāṇakaḥ &
aṣṭādaśāṅgulā śroṇī % ārohe kathitā budhaiḥ // NCit_3.49 //
jatruto hṛdayaṃ yāvan $ na kuṭilaḥ pradeśakaḥ &
hṛdayān nābhirandhrakaḥ % bandhuraḥ syānna saṃśayaḥ \
nābhito meṭraparyantaṃ # samānaṃ ca bhaved dhruvam // NCit_3.50 //
caturdaśāṅgulaṃ kaṭyā $ nābherardhāṅgulaṃ matam &
mānaṃ ca dahiṇāvarttaṃ % yavaikaṃ cucukaṃ smṛtam // NCit_3.51 //
maṇḍalo dvayaṅgulo vāsaḥ $ punardeyaṃ cucūkayoḥ &
bandhanaṃ ca pradātavyaṃ % kaṭideśasya śobhanam \
kaṭideśastathā nābher # adhastāccaturaṅguliḥ // NCit_3.52 //
āyāme dvyaṅgulaṃ meḍhraṃ $ vāsteyastu ṣaḍaṅgulaḥ &
bṛṣaṇau nātilambau hi % sthūlatve saptakāṅgulau \
parivṛtiḥ samānaiva # ucchrāye caturaṅgulau // NCit_3.53 //
medaṃ ṣaḍaṅgulaṃ proktam $ antaraṃ svodarānnanu &
ṣaḍaṅgulaṃ bhavet mānaṃ % lakṣaṇajñairudāhṛtam // NCit_3.54 //
āyāmo jaṅghayoḥ kāryaḥ $ pañcaviṃśatiraṅgulaḥ &
ūrvorgulphayoścaiva % mānaṃ syāccaturaṅgulam // NCit_3.55 //
prāntadvayaṃ ca jaṅghāyā $ vikhyātaṃ citrakarmaṇi &
gulphalagnapradeśasya % āyāmaścaturaṅgulaḥ \
tathaiva madhyadeśī hi # āroheṇa ṣaḍaṅguliḥ // NCit_3.56 //
ñyaṅgulaṃ jānubhāgasya $ āyāme na tathārohe &
jaṅghādvayasya tasyordhaṃ % mānamaṣṭāṅgulaṃ matam \
jaṅghayoḥ sthūlatāmānaṃ # bhaved dvādaśakāṅgulam // NCit_3.57 //
jaṅghāgramunnataṃ kuryāt $ puṣṭamasina saṃyutam &
mṛdu karikarākāraṃ % na kāryaṃ viṣamaṃ kvacit // NCit_3.58 //
gulphādeśastathā nāṛī $ pragacchannaiva dṛṣṭitām &
jaṅghāyāḥ paścimo bhāgaḥ % suvṛtto 'lponnatau bhavet // NCit_3.59 //
ucchrāyeṇa tu pārṣṇīnāṃ $ mānaṃ pañcāṅgulaṃ matam &
āyāmastryaṅgula proktaḥ % pādau caturdaśāṅgulau // NCit_3.60 //
caturaṅguliko 'ṅguṣṭo $ raktaṃ pādatalaṃ smṛtam &
raktapadmāgrasādṛśyaṃ % lākṣārasasamāyutam // NCit_3.61 //
cakrādilakṣaṇairyuktaṃ $ parasparasamīpagam &
pādasya bandhanaṃ syāttu % dvyuṅgulaṃ bhūpadeśagam // NCit_3.62 //
cakravartimahīpasya $ haṃsavaccaraṇau matau &
bhūsparśau jālavṛddhau ca % aṣṭāṅgulipramāṇakau // NCit_3.63 //
kūrmapṛṣṭasamākārau $ sundaracinhasaṃyutau &
pañcāṅgulisamāyāmau % darśane sumanoharau // NCit_3.64 //
kaniṣṭikāttayārohaḥ $ ṣaḍaṅgulisusaṃyataḥ &
aṅguṣṭasya tathāyāmo % dvyaṅgulaḥ sādhuniścitaḥ \
parivṛtiḥ ṣaḍaṅguliḥ # ārohe caturaṅguliḥ // NCit_3.65 //
agre samunnatā kāryā $ dīrghā aṅgulayastathā &
aṅguṣṭhāpekṣayā sthūlā % ārohe tryaṅgulā matāḥ // NCit_3.66 //
ekaikāṅgulito nyūnāḥ $ sarvāḥ syuḥ kramikāgatāḥ &
kaniṣṭhikāsamucchrāya- % parivṛttirdviraṅguliḥ // NCit_3.67 //
aṅgulīnāṃ tu jālāśca $ sannaddhāḥ sundarāstathā &
nāḍyaviṣamasaṃpuṣṭā % asthi cādarśanaṃ gatam // NCit_3.68 //
nakhāścārdhaśaśāṅkavat $ raktimāḥ snigdhavarṇakāḥ &
sinduraliptasarvāṅgāḥ % pradiptāgniśikhā yathā // NCit_3.69 //
candrakāntasamujjvalās $ tathā suspaṣṭasaṃyutāḥ &
avraṇā mṛdavaḥ pūrṇāḥ % yavamānena pūritāḥ // NCit_3.70 //
aṅgulistu tribhāgaḥ syāt $ spaṣṭā vṛddhāṅgulistathā &
tasyāḥ pārśvāṅgulermadhye % sthānamardhāṅgulaṃ matam // NCit_3.71 //
gulphādeśādadhobhāgaś $ caraṇamitisaṃjñitam &
taccaraṇasamucchrāyaḥ % caturaṅgulako mataḥ \
itthaṃ caraṇamānaṃ syān # mayā proktaṃ sucintitam // NCit_3.72 //
hastasya lakṣaṇānyatra $ śruyantāṃ kathayāmyaham &
talaṃ saptāṅgulaṃ dīrghaṃ % vistāraḥ pañcakāṅguliḥ // NCit_3.73 //
madhyāṅguleḥ samucchrāyaḥ $ pañcāṅgulaṃ prakīrtitam &
tarjanyā nyūnatā bodhyā % parvārdhena susaṃmatā // NCit_3.74 //
anāmikāṅgulīmānaṃ $ tadvadeva bhaved dhruvam &
kaniṣṭhikāpyadīrghā syāt % pārśvāṅgulikramādanu // NCit_3.75 //
aṅguṣṭhasya sadorahoś $ caturaṅgulako mataḥ &
aṅguṣṭhe dve tu parvaṇī % samenaika yavo bhavet // NCit_3.76 //
tasyādho māṃsapiṇḍaśca $ tryaṅgulisammito bhavet &
aṅguṣṭhasya pramāṇaṃ tu % navayavakasammatam \
āyāmo 'ṣṭayavaḥ kārya # ārohastu yavā nava // NCit_3.77 //
aṅguṣṭhāttu caturbhāgā $ naddhā jālakramādanu &
nakhā raktāstathā svacchāḥ % śuktivaccārutānvitā // NCit_3.78 //
aṅguṣṭhapārśvamāṃsaṃ tvā- $ yāme aṅgulakaṃ matam &
aṅguṣṭhāntaṃ tu karabhāt % saptāṅgulamānakam // NCit_3.79 //
āyāmaśca tathārohaḥ $ kramādaṅguṣṭhayormithaḥ &
yathāśāstramupanyastaḥ % śubhaṃ kāryaṃ vicārayan // NCit_3.80 //
parvārdhena mitāḥ kāryā $ nakhāḥ sūkṣmāṃ nakhāgrakāḥ &
sṛṣyante ca yavādṛśaḥ % parvatarekhā tvadoṣabhāk // NCit_3.81 //
parvaṃ dīrghaṃ ca vṛtaṃ ca $ karatalasuśobhanam &
talau padmasamau raktau % karasyaivaṃ vidhānataḥ // NCit_3.82 //
akuṭilamavakraṃ ca $ gambhīraṃ sūkṣmakaṃ tathā &
rekhātrayaṃ kare proktaṃ % raktavarṇaṃ suśobhanam // NCit_3.83 //
śrīvatsacakracihnasva- $ stilakṣaṇa samanvitam &
kārpāsasparśakomalaṃ % kṣaumasūtramanoharam \
sukhadaṃ cāru susparśaṃ # kuryāt karatalaṃ śubham // NCit_3.84 //
samantān māṃsapūrṇaṃ vai $ nāṛī dṛśyā kadāpi na &
hastapṛṣṭhaṃ sadā snigdham % unnataṃ ca bhaved dhruvam \
sūkṣmā aṅgulijālā hi # sundaraṃ ca tanustathā // NCit_3.85 //
utpalābhaḥ sadā rakto $ nāgendrābhogasannibhaḥ &
nakhodarastanuḥ snigdha % unnataḥ karaśobhakaḥ // NCit_3.86 //
ārohāyāmamānaṃ tu $ hastasya gaditaṃ mayā &
bāhūnāṃ mānamārohaṃ % dhīman śṛṇu vadāni te // NCit_3.87 //
ubhayostu tathā bāhvīr $ mānaṃ kuryād yathāvidhi &
ṣaṭtriśakaṃ pramāṇaṃ vai % aṅgulīnāṃ vidhānataḥ \
aṣṭādaśa prabāhośca # bāhoścāpi tathaiva ca // NCit_3.88 //
skandhāgrasya bhaven mānaṃ $ ṣaḍaṅgulisusammatam &
āyāmo bāhubhāgasya % jñeyaṃ pañcāṅgulaṃ sadā // NCit_3.89 //
aṅgulirmaṇibandhaḥ syāt $ pravāhū caturaṅgulī &
viśālo varttulākāraḥ % suspaṣṭoraṃśo bhavet punaḥ // NCit_3.90 //
āroho bhujayoryastu $ bhavedaṣṭādaśāṅguliḥ &
ākarādaṣṭacatvāriśat % nāṛiparva tvadṛśyakam // NCit_3.91 //
hastau na jānuparyantau $ dīrdhau sūkṣrmau ca sundarau &
samantān māṃsapūrṇau ca % bhavetāmānapūrṇyataḥ // NCit_3.92 //
gopucchāgrasamau tāvat $ krameṇoccāvacau punaḥ &
bāhū daṇḍāyamānasya % jānuparyantagāminau // NCit_3.93 //
tasmād rājendra hastena $ jānuprāpta udīryate &
bāhuprabāhumānāni % āyāmārohaḥ kīrttitaḥ // NCit_3.94 //
punaragre pravakṣyāmi $ lakṣaṇāni śubhāni vai &
yāni purvaṃ na coktāni % tāni tubhyaṃ vadāmyaham // NCit_3.95 //
keśānāṃ prāntabhāgāttu $ sthānaṃ kaṭyāsthivistṛtam &
parimāṇaṃ ṣaḍaṅgulaṃ % jñeyaṃ sadā mahīpate \
skandhasthalasya mānaṃ hi # ṣoṛaśāṅgulisammitam // NCit_3.96 //
ārohastasya madhyasya $ daśāṅgulaṃ bhaved dhruvam &
āyāme cāṅgulīnāṃ hī % saṃkhyā yāyād navānvitā // NCit_3.97 //
skandhadeśasya madhyāṃśa $ ārohāyāmaśobhitaḥ &
pṛṣṭhamadhyaḥ ṣaḍaṅgulir % urdhve tu viṃśatirmatā // NCit_3.98 //
madhyasya dvayaṅgulāyāmaḥ $ pṛṣṭhaṃ bhāgena sundaram &
puruṣāṇāmidaṃ mānaṃ % strīṇāṃ bhāgaḥ sa eva hi \
māṃsapeśyalpasaṃyutaḥ # sarvaśarīraśobhanaḥ // NCit_3.99 //
nitambapārśvamānaṃ syāt $ ṣaḍaṅgulisamanvitam &
caturasraṃ ca vijñeyaṃ % maṇḍalānvitanimnagam // NCit_3.100 //
sthānāt tasmāt samārabhya $ śroṇīsīmāsamīpagam &
caturaṅgulaṃ sthānaṃ syāt % pāyustu dvyuṅgulaṃ matam // NCit_3.101 //
nitambadeśa ārohe $ cāṣṭāṅgulisamanvitaḥ &
nātisaṃkocamāpanna % āyāmaḥ saptakāṅguliḥ \
cārumaṇḍalayuktaśca # nātiprasārito bhavet // NCit_3.102 //
ārohāyāmayoḥ sarvaṃ $ lakṣaṇaṃ śāstrasammatam &
nirdiṣṭaṃ cāvabodhārthaṃ % punaratra pravakṣyate \
avikṣiptena cittena # gṛhyatāṃ lokahetave // NCit_3.103 //
dantaśirasya lobhānāṃ $ vyavasthā kramaśo yathā &
varṇasya lakṣaṇaṃ caiva % devamukhe na dīyate // NCit_3.104 //
sugrathitāḥ samādantāḥ $ snigdhavarṇāḥ sutīkṣṇakāḥ &
dadhimuktābjavacchuklāḥ % svacchāḥ śvetā himā iva // NCit_3.105 //
catvāriśacchubhā dantāḥ $ śvadantaiśca suśobhitāḥ &
ārohe triyavā jñeyā % āyāme yavayugmakāḥ // NCit_3.106 //
dantamūlaṃ tathā tālu $ jihvāsīmā ca lohitam &
jātīkusumasaṃkāśaṃ % śvadantābhaṃ suśobhanaṃ // NCit_3.107 //
śvadantānāṃ yavārdhena $ vṛddhiḥ kāryā vicārayan &
tīkṣṇāgraparimaṇḍalaṃ % mṛdu mṛṇālatantuvat // NCit_3.108 //
padmapatrapratīkāśaḥ $ komalaśca sulakṣaṇaḥ &
sthirataḍīnnibho jihvād % eśaḥ spaṣṭaśca raktimaḥ \
navārdhaparṇavaccāruḥ # mukhe vai vitato bhavet // NCit_3.109 //
airāvatasya vṛṃhatī $ hayarājasya nādavat &
megharavasya gambhīrā % vāṇī proktā sulakṣaṇā // NCit_3.110 //
jālarekhānibhā keśāḥ $ śiro 'laṃkaraṇaṃ gatāḥ &
indranīlasabhāḥ kṛṣṇā % bhramarāñjanasannibhāḥ // NCit_3.111 //
mayūrakaṇṭharomābhāḥ $ kokilābhāḥ śiroruhāḥ &
nīlā dedīpyamānāśca % pṛṣṭamūlasamāgatāḥ // NCit_3.112 //
sundarā dakṣiṇāvarttāḥ $ keśariṇaḥ saṭāprabhāḥ &
jālarekhāṅkitāḥ koṇāḥ % keśacūṛā manoharāḥ // NCit_3.113 //
bāhumūlopajaṅghāsu $ nāsākarṇamukheṣu ca &
jaṅghāsu kaṇṭhagaṇḍeṣu % keśā na syurmahātmanām // NCit_3.114 //
mṛdusūkṣmaistathā snigdhair $ jālarekhaiḥ suśobhanaiḥ &
keśānāṃ parimaṇḍalair % nīlāñjanasamaprabhaiḥ \
vakṣasthalaṃ nṛpāṇāṃ ca # śobhitaṃ syāt sulakṣaṇam // NCit_3.115 //
devabhūtamanuṣyāṇāṃ $ mukhe śmaśru na roma ca // NCit_3.116 //
eteṣāṃ devadehastu $ romabhiḥ parivarjitaḥ &
ṣoṛaśavarṣapūrakaṃ % śarīraṃ taddhi kathyate // NCit_3.117 //
surāṇāṃ keśajālaṃ tu $ sūkṣmalateva saṃgatam &
nīlaṃ cakṣurmanogrāhi % sarvasattvasukhapradam // NCit_3.118 //
jambunadasamāhṛta- $ taptakāñcanavarṇakaḥ &
dediṣyate ca deho 'sya % pātacampakapuṣpavat // NCit_3.119 //
kamaladalakoṣasya $ prākāra iva tṛptidaḥ &
uttamaḥ puruṣo jñeyaḥ % lakṣmaṇaṃ cakravarttinaḥ // NCit_3.120 //
gajarājagatiryasya $ vṛṣarājapadonnatiḥ &
mṛgarājagatisthairyaṃ % lakṣmaṇaṃ cakravarttinaḥ // NCit_3.121 //
gajavat sabalau pādau $ vṛṣavadānanaṃ kharam &
vadanaṃ siṃhavad rāja- % haṃsatejaḥ samāyutaḥ // NCit_3.122 //
veśadṛśāṃ gatiṃ cātha $ atikramya ca sarveṣām &
dṛśyavannāṭakasyeva % bhūtānāṃ śikṣako yathā \
gatirasya bhavedrājan # sarveṣāṃ ca manoramā // NCit_3.123 //
sugandhastvak kṛśaḥ snigdhī $ darpaṇasparśakomalaḥ &
dhūlimalena nirliptaḥ % lakṣaṇaṃ cakravarttinaḥ // NCit_3.124 //
pradīptamaṇisaṃkāśaḥ $ śvetavastrasuśobhitaḥ &
samantāt kiraṇāvṛtaḥ % rājā lekhyaḥ kṛśaḥ sadā // NCit_3.125 //
nirmedhaśaśiccāru $ prabhāmaṇḍalamaṇḍitam &
śarīraṃ yasya rājendra % lakṣaṇaṃ cakravarttinaḥ // NCit_3.126 //
mukhaṃ candradṛśaṃ śvetaṃ $ sugnigdhaścāparaḥ śaśī &
dharāpṛṣṭe samāyāta % itthaṃ mādhuryamaṇḍitaḥ \
bhrūvoḥ kaṇṭhasya bhālasya # saundaryaṃ hi mukhasya ca // NCit_3.127 //
ākuñcitamṛdusnigdha $ cārukeśaḥ sunāsikaḥ &
cārvoṣṭaṃ raktimāpūrṇaṃ % svacchā dantā nabho yathā // NCit_3.128 //
dīrdhottama ca pakṣma hi $ snigdhavarṇaṃ bhavettathā &
nīlaṃ kṛṣṇaṃ ca dīrghaṃ ca % cakṣuḥ syāt sumanoharam \
bhrūvau dīptau sadā jñeyau # netrānandavidhāyakau // NCit_3.129 //
phullāravindakoṣasya $ karṇayorākṛtiḥ samā &
īṣadromau manoharau % śarīrāṅgavibhūṣaṇau // NCit_3.130 //
karṇayorluṭike tasya $ kramike śaṅkhasannibhau &
baddhaskandhau supūrṇāṃśau % śobhanamaṅgamaṇḍalam // NCit_3.131 //
māṃsapurṇaṃ bhaved vakṣaḥ $ tasyāroho yathākraman &
āyāmaśca yathāyathaṃ % cānupūrvyeṇa saṃgatā // NCit_3.132 //
siṃhodaravad vijñeyā $ kaṭirāvartitā bhavet &
dakṣiṇāvartino nābhiḥ % gabhīrā syād yathāyatham // NCit_3.133 //
airāvatasamānau hi $ liṅgakoṣaśca sundaraḥ &
samantāt maṇḍalākāraḥ % ābhādṛśyā bhaved dhruvam // NCit_3.134 //
gajaśuṇḍasamā jaṅghā $ anukrameṇa vistṛtā &
mukheṣu connatā jñeyā % gulpho 'dṛśpo bhavet tathā // NCit_3.135 //
subaddhāṅgulisundarau $ kūrmavat māṃsalau tathā &
ardhacandraprabhāyuktā- % -ṅgulicakrapadāṅkitau \
pādapṛṣṭomṛdū syātāṃ # komalau haritau smṛtau // NCit_3.136 //
vṛṣapucchānupūrviyau $ dīrghāṅguliyutau karau &
nakhaprabhāsamujjvalau % prasāre dīrghakau yathā \
parimaṇḍalasampannau # cakrarekhāsvalaṅkṛtau // NCit_3.137 //
campakadāmaśobhitaḥ $ marālagātasaṃyutaḥ &
susaṃsthānasamāpannaḥ % sarvāṅgeṇa manoharaḥ // NCit_3.138 //
tejasvī vīryavān rājan $ cakravarttī sadā bhavet &
āyāmārohamānaṃ ca % lakṣaṇaṃ tadudāhṛtam // NCit_3.139 //
dehe jaṅghopajaṅghā ca $ bhṛśaṃ vikaśitā bhavet &
suhastau caraṇau syātāṃ % tathā parva ca dṛśyate // NCit_3.140 //
kukṣipṛṣṭe suśobhite $ mukhaṃ cāru manoharam &
śobhitau ca bhujau syātāṃ % deho mānānvito bhavet // NCit_3.141 //
aṅgāni māṃsapūrṇāni $ śarīraṃ snigdhavarṇakam &
priyaudāryaguṇā yatra % rājahaṃsagatistathā \
cārudeho mahīpateḥ # cakravartī sa ucyate // NCit_3.142 //
prasiddhaiḥ śilpibhiḥ kāryaṃ $ mānavāṅgeṣu yatnataḥ &
śīrṣakaṣṭabhujadvandaṃ % jaṅkhopajaṅkhasundaram // NCit_3.143 //
upayukteṣu sarveṣu $ parimāṇaṃ tu yatra ca &
tatra svāṅgulinā kāryaṃ % mānaṃ sarvatra karmaṇi // NCit_3.144 //
ārohāyāmapīnatve $ pratyaṅgaṃ samatāṃ bhajet &
vidhinā parimāṇena % sammpannaṃ śobhitaṃ bhavet // NCit_3.145 //
atī jñeyañca paṇḍitaiḥ $ parimāṇaṃ suyatnataḥ &
parimāṇapratiṣṭāno- % -pāyādibhirvihīnā yā \
pratimā sā parityaktā # suradevaiḥ sadā khalu // NCit_3.146 //
piśācā rākṣasā bhūtā $ vasanti tvarita tathā &
śobhitān nāśayanti ca % amaṅgalaṃ bhayaṃ bhavet // NCit_3.147 //
ārohāyāmayoḥ rājan $ lakṣaṇaṃ kathitaṃ mayā &
yathecchaṃ vai vibhaktavyaṃ % caturbhāgena mukhyataḥ // NCit_3.148 //
valiḥ sūryo dāśarathiḥ $ rāmo manusutastathā &
parimāṇānusāreṇa % kāryo bhinno vīcakṣaṇaiḥ // NCit_3.149 //
bhadrau dvayaṅgulinā nyūno $ mālavyaścaturaṅguliḥ &
rucako 'ṣṭāṅgulinyūnaḥ % śaśakaśca daśāṅguliḥ // NCit_3.150 //
apriyo na yathā yāyāt $ tathā mānaṃ vicārayet &
kiṃ bhavet parimāṇena % śarīraṃ cedasundaram // NCit_3.151 //
caturṇāṃ ca tathā rājñāṃ $ parimāṇasya lakṣaṇam &
brahmaṇā tu pradarśitaṃ % vistaraṃ bravīmi te // NCit_3.152 //
sarvasya lekhane granthe $ vistāro bhavati dhruvam &
tena trasyanti cālpajñā % aśrutikāraṇān nanu // NCit_3.153 //
nārīpuruṣayoḥ satsu $ lakṣaṇeṣu prajāpatiḥ &
dvādaśeṣu sahasreṣu % pañcaśa upadiṣṭavān // NCit_3.154 //
naralakṣaṇayukteṣu $ tathānirdiṣṭapañcadhā &
tubhyaṃ pradarśayāmi ced % gacched grantho viśālatām // NCit_3.155 //
cakravarttinarendrasya $ lakṣaṇaṃ kathitaṃ mayā &
vidhivat parimāṇañca % anyapradarśanena kim \
uttamapuruṣādīnāṃ # tena mānaṃ dhruvaṃ bhavet // NCit_3.156 //
ato buddhayā suniścitya $ bhadro lekhyo vicārayan &
sa ca bhavet samucchrāye % ṣaḍuttaraśatāṅgulam // NCit_3.157 //
rucakasya samucchrāyaḥ $ śatasaṃkhyānvito bhavet &
mālavasya tathocchrāyaś % catuḥśatamitāṅgulam // NCit_3.158 //
śaśakasya samucchrāye $ saṃkhyāṣṭanavatiḥ sadā &
aṅgulīnāṃ vidhātavyā % citraśāstraviśāradaiḥ // NCit_3.159 //
ato 'nyomānaniyamo $ na bhūto na bhaviṣyati &
uttamādhamamadhyama- % pradhānānāñca bhūbhṛtām \
ārohāthāmamānaṃ tu # ālocyātra pradarśinam // NCit_3.160 //
ucchrāyo navarat strīṇā $ jñeya ekāṅguliḥ kṛśaḥ &
ekāṅgulistathā rājñā % puṣṭirjñeyā mahāmate // NCit_3.161 //
nābhijaṅkhopajaṅkhānāṃ $ laṭikaṇṭhopajānunām &
śīrṣadeśasya vakṣasas % tathā caraṇayornṛpa \
āroho nāpriyo yāyāt # tathā mānaṃ vidhīyatām // NCit_3.162 //
uttamamadhyamādhama- $ mānaṃ tu kramikaṃ matam &
ārohaśca tathāyāmaḥ % teṣāmatra pradarśitaḥ \
nārīṇāṃ parimāṇaṃ ca # sarvaṃ śṛṇu krameṇa hi // NCit_3.163 //
rājñāṃ yathā pradarśitaṃ $ mānena ca tathāyutam &
samyag vicārya śemuṣyā % bahusthānapratiṣṭhitam // NCit_3.164 //
samadvibhāgasampannaṃ $ niṣkuṭilaṃ sukomalam &
lekhyaṃ citramaninditaṃ % netraprītivivarddhanaṃ // NCit_3.165 //

iti citralakṣaṇe parimāṇo nāmstṛtīyaḥ parivartaḥ |

yāvat brahmaṇaḥ parimāṇalekhayaḥ samāptaḥ |