Nīlakaṇṭhadīkṣita: Kaliviḍambana

Header

This file is an html transformation of sa_nIlakaNThadIkSita-kaliviDambana.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Somadeva Vasudeva

Contribution: Somadeva Vasudeva

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from nkalivau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Nilakantha Diksita:
Kalividambana

Based on :
PIFI 36 , Pondichery 1967
5 Nīl 1 (Trivandrum ed.);
5 misc 34 NSP ed.;
Vani Vilas Press, Srirangaṃ;
ed. Sankararama Sastri, Balamanorama Series 35, Madras 1942;
ed. Kalyanasundara Sastri, Sastra Sanjeevinee Press Madras 1920;
ed. Vaidika Vardhini Press Kumbakonam
L = lithograph Bod. 5.D.8, ed. by Keralavarma, Trivandrum 1886

Input by Somadeva Vasudeva

ANALYTIC TEXT VERSION (BHELA conventions)

Revisions:


Text

na bhetavyaṃ na boddhavyaṃ na śrāvyaṃ vādino vacaḥ
jhaṭiti prativaktavyaṃ sabhāsu vijigīṣubhiḥ // NKv_1

na bhetavyaṃ na boddhavyaṃ na śrāvyaṃ vādino vacaḥ jhaṭiti prativaktavyaṃ sabhāsu vijigīṣubhiḥ //

asaṃbhramo vilajjatvam avajñā prativādini
hāso rājñaḥ stavaś ceti pañcaite jayahetavas // NKv_2

asaṃbhramo vilajjatvam avajñā prativādini hāso rājñaḥ stavaś ca iti pañca ete jaya-hetavas //

uccair udghoṣya jetavyaṃ madhyasthaś ced apaṇḍitas
paṇḍito yadi tatraiva pakṣapāto 'dhiropyatām // NKv_3

uccair udghoṣya jetavyaṃ madhya-sthaś ced apaṇḍitas paṇḍito yadi tatra eva pakṣa-pāto 'dhiropyatām //

VAR. 3b: udghoṣya; ed.: udghuṣya (L)

lobho hetur dhanaṃ sādhyaṃ dṛṣṭāntas tu purohitas
ātmotkarṣo nigamanam anumāneṣv ayaṃ vidhis // NKv_4

lobho hetur dhanaṃ sādhyaṃ dṛṣṭāntas tu purohitas ātmotkarṣo nigamanam anumāneṣv ayaṃ vidhis //

abhyāsyaṃ lajjamānena tattvaṃ jijñāsunā ciram
jigīṣunā hriyaṃ tyaktvā kāryaḥ kolāhalo mahān // NKv_5

abhyāsyaṃ lajjamānena tattvaṃ jijñāsunā ciram jigīṣunā hriyaṃ tyaktvā kāryaḥ kolāhalo mahān //

pāṭhanair granthanirmāṇaiḥ pratiṣṭhā tāvad āpyate
evam ca tathyavyutpattir āyuṣo 'nte bhaven na vā // NKv_6

pāṭhanair grantha-nirmāṇaiḥ pratiṣṭhā tāvad āpyate evam ca tathya-vyutpattir āyuṣo 'nte bhaven na vā //

stotāraḥ ke bhaviṣyanti mūrkhasya jagatītale
na stauti cet svayaṃ ca svaṃ kadā tasyāstu nirvṛtis // NKv_7

stotāraḥ ke bhaviṣyanti mūrkhasya jagatī-tale na stauti cet svayaṃ ca svaṃ kadā tasya astu nirvṛtis //

vācyatāṃ samayo 'tītaḥ spaṣṭam agre bhaviṣyati
iti pāṭhayatāṃ granthe kāṭhinyaṃ kutra vartate // NKv_8

vācyatāṃ samayo 'tītaḥ spaṣṭam agre bhaviṣyati iti pāṭhayatāṃ granthe kāṭhinyaṃ kutra vartate //

agatitvam atiśraddhā jñānābhāsena tṛptatā
trayaḥ śiṣyaguṇā hy ete mūrkhācāryasya bhāgyajās // NKv_9

agatitvam atiśraddhā jñāna-ābhāsena tṛptatā trayaḥ śiṣya-guṇā hy ete mūrkha-ācāryasya bhāgya-jās //

yadi na kvāpi vidyāyāṃ sarvathā kramate matis
māntrikās tu bhaviṣyāmo yogino yatayo 'pi vā // NKv_10

yadi na kva api vidyāyāṃ sarvathā kramate matis māntrikās tu bhaviṣyāmo yogino yatayo 'pi vā //

avilambena saṃsiddhau māntrikair āpyate yaśas
vilambe karmabāhulyaṃ vikhyāpyāvāpyate dhanam // NKv_11

avilambena saṃsiddhau māntrikair āpyate yaśas vilambe karma-bāhulyaṃ vikhyāpya avāpyate dhanam //

sukhaṃ sukhiṣu duḥkhe 'pi jīvanaṃ duḥkhaśāliṣu
anugrahāyate yeṣāṃ te dhanyāḥ khalu māntrikās // NKv_12

sukhaṃ sukhiṣu duḥkhe 'pi jīvanaṃ duḥkha-śāliṣu anugrahāyate yeṣāṃ te dhanyāḥ khalu māntrikās //

VAR.: 12b em: sukhe sukhiṣu

yāvad ajñānato maunam ācāro vā vilakṣaṇas
tāvan māhātmyarūpeṇa paryavasyati māntrike // NKv_13

yāvad ajñānato maunam ācāro vā vilakṣaṇas tāvan māhātmya-rūpeṇa paryavasyati māntrike //

cārān vicārya daivajñair vaktavyaṃ bhūbhujāṃ phalam
grahacāraparijñānaṃ teṣām āvaśyakaṃ yatas // NKv_14

cārān vicārya daivajñair vaktavyaṃ bhūbhujāṃ phalam graha-cāra-parijñānaṃ teṣām āvaśyakaṃ yatas //

putra ity eva pitari kanyakety eva mātari
garbhapraśneṣu kathayan daivajño vijayī bhavet // NKv_15

putra ity eva pitari kanyaka īty eva mātari garbha-praśneṣu kathayan daivajño vijayī bhavet //

āyuspraśne dīrgham āyur vācyaṃ mauhūrtikair janais
jīvanto bahumanyante mṛtāḥ prakṣyanti kaṃ punas // NKv_16

āyus-praśne dīrgham āyur vācyaṃ mauhūrtikair janais jīvanto bahumanyante mṛtāḥ prakṣyanti kaṃ punas //

sarvaṃ koṭidvayopetaṃ sarvaṃ kāladvayāvadhi
sarvaṃ vyāmiśram iva ca vaktavyaṃ daivacintakais // NKv_17

sarvaṃ koṭi-dvaya-upetaṃ sarvaṃ kāla-dvaya-avadhi sarvaṃ vyāmiśram iva ca vaktavyaṃ daiva-cintakais //

nirdhanānāṃ dhanāvāptiṃ dhaninām adhikaṃ dhanam
bruvāṇāḥ sarvathā grāhyā lokair jyautiṣikā janās // NKv_18

nirdhanānāṃ dhana-avāptiṃ dhaninām adhikaṃ dhanam bruvāṇāḥ sarvathā grāhyā lokair jyautiṣikā janās //

śatasya lābhe tāmbūlaṃ sahasrasya tu bhojanam
daivajñānām upālambho nityaḥ kāryaviparyaye // NKv_19

śatasya lābhe tāmbūlaṃ sahasrasya tu bhojanam daivajñānām upālambho nityaḥ kārya-viparyaye //

api sāgaraparyantā vicetavyā vasuṃdharā
deśo hy aratnimātre 'pi nāsti daivajñavarjitas // NKv_20

api sāgara-paryantā vicetavyā vasuṃdharā deśo hy aratni-mātre 'pi nāsti daivajña-varjitas //

vārān ke cid grahān ke cit ke cid ṛkṣāṇi jānate
tritayaṃ ye vijānanti te vācaspatayaḥ svayam // NKv_21

vārān ke cid grahān ke cit ke cid ṛkṣāṇi jānate tritayaṃ ye vijānanti te vācas-patayaḥ svayam //

naimittikāḥ svapnadṛśo devatānām [[amī trayaḥ]]
nisargaśatravaḥ sṛṣṭā daivajñānām amī trayas // NKv_22

naimittikāḥ svapna-dṛśo devatānām [[amī trayaḥ]] nisarga-śatravaḥ sṛṣṭā daivajñānām amī trayas //

svasthair asādhyarogaiś ca jantubhir nāsti kiṃ cana
kātarā dīrgharogāś ca bhiṣajāṃ bhāgyahetavas // NKv_23

svasthair asādhya-rogaiś ca jantubhir na asti kiṃ cana kātarā dīrgha-rogāś ca bhiṣajāṃ bhāgya-hetavas //

nātidhairyaṃ pradātavyaṃ nātibhītiś ca rogiṇi
naiścintyān nādime dānaṃ nairāśyād eva nāntime // NKv_24

na atidhairyaṃ pradātavyaṃ na atibhītiś ca rogiṇi naiścintyān nā adime dānaṃ nairāśyād eva na antime //

bhaiṣajyaṃ tu yathākāmaṃ pathyaṃ tu kaṭhinaṃ vadet
ārogyaṃ vaidyamāhātmyād anyathātvam apathyatas // NKv_25

bhaiṣajyaṃ tu yathākāmaṃ pathyaṃ tu kaṭhinaṃ vadet ārogyaṃ vaidya-māhātmyād anyathātvam apathyatas //

nidānaṃ roganāmāni sātmyāsātmye cikitsitam
sarvam apy upadekṣyanti rogiṇaḥ sadane striyas // NKv_26

nidānaṃ roga-nāmāni sātmya-asātmye cikitsitam sarvam apy upadekṣyanti rogiṇaḥ sadane striyas //

jṛmbhamāṇeṣu rogeṣu mriyamāṇeṣu jantuṣu
rogatattveṣu śanakair vyutpadyante cikitsakās // NKv_27

jṛmbhamāṇeṣu rogeṣu mriyamāṇeṣu jantuṣu roga-tattveṣu śanakair vyutpadyante cikitsakās //

pravartanārtham ārambhe madhye tv auṣadhahetave
bahumānārtham ante ca jihīrṣanti cikitsakās // NKv_28

pravartana-artham ārambhe madhye tv auṣadha-hetave bahumāna-artham ante ca jihīrṣanti cikitsakās //

lipsamāneṣu vaidyeṣu cirād āsādya rogiṇam
dāyādāḥ saṃprarohanti daivajñā māntrikā api // NKv_29

lipsamāneṣu vaidyeṣu cirād āsādya rogiṇam dāyādāḥ saṃprarohanti daivajñā māntrikā api //

rogasyopakrame sāntvaṃ madhye kiṃ cid dhanavyayas
śanair anādaras śāntau snāto vaidyaṃ na paśyati // NKv_30

rogasya upakrame sāntvaṃ madhye kiṃ cid dhana-vyayas śanair anādaras śāntau snāto vaidyaṃ na paśyati //

daivajñatvaṃ māntrikatā bhaiṣajyaṃ cāṭukauśalam
ekaikam arthalābhāya dvitriyogas tu durlabhas // NKv_31

daivajñatvaṃ māntrikatā bhaiṣajyaṃ cāṭu-kauśalam eka-ekam artha-lābhāya dvi-tri-yogas tu durlabhas //

anṛtaṃ cāṭuvādaś ca dhanayogo mahān ayam
satyaṃ vaiduṣyam ity eṣa yogo dāridryakārakas // NKv_32

anṛtaṃ cāṭuvādaś ca dhana-yogo mahān ayam satyaṃ vaiduṣyam ity eṣa yogo dāridrya-kārakas //

kātaryaṃ durvinītatvaṃ kārpaṇyam avivekatām
sarvaṃ mārjanti kavayaḥ śālīnāṃ muṣṭikiṃkarās // NKv_33

kātaryaṃ durvinītatvaṃ kārpaṇyam avivekatām sarvaṃ mārjanti kavayaḥ śālīnāṃ muṣṭi-kiṃkarās //

na kāraṇam apekṣante kavayaḥ stotum udyatās
kiṃ cid astuvatām teṣāṃ jihvā phuraphurāyate // NKv_34

na kāraṇam apekṣante kavayaḥ stotum udyatās kiṃ cid astuvatām teṣāṃ jihvā phuraphurāyate //

stutaṃ stuvanti kavayo na svato guṇadarśinas
kītaḥ kaś cid alir nāma kiyatī tatra varṇanā // NKv_35

stutaṃ stuvanti kavayo na svato guṇa-darśinas kītaḥ kaś cid alir nāma kiyatī tatra varṇanā //

ekaiva kavitā puṃsāṃ grāmāyāśvāya hastine
antato 'nnāya vastrāya tāmbūlāya ca kalpate // NKv_36

eka aiva kavitā puṃsāṃ grāmāya aśvāya hastine antato 'nnāya vastrāya tāmbūlāya ca kalpate //

śabdākhyam aparaṃ brahma saṃdarbheṇa pariṣkṛtam
vikrīyate katipayair vṛthānyair viniyujyate // NKv_37

śabda-ākhyam aparaṃ brahma saṃdarbheṇa pariṣkṛtam vikrīyate katipayair vṛtha ānyair viniyujyate //

varṇayanti narābhāsān vāṇīṃ labdhvāpi ye janās
labdhvāpi kāmadhenuṃ te lāṅgale viniyuñjate // NKv_38

varṇayanti nara-ābhāsān vāṇīṃ labdhva āpi ye janās labdhva āpi kāma-dhenuṃ te lāṅgale viniyuñjate //

praśaṃsanto narābhāsān pralapanto 'nyathānyathā
kathaṃ tarantu kavayaḥ kāmapāramyavādinas // NKv_39

praśaṃsanto nara-ābhāsān pralapanto 'nyatha ānyathā kathaṃ tarantu kavayaḥ kāma-pāramya-vādinas //

yat sandarbhe yad ullekhe yad vyaṅgye nibhṛtaṃ manas
samādher api taj jyāyāḥ śaṃkaro yadi varṇyate // NKv_40

yat sandarbhe yad ullekhe yad vyaṅgye nibhṛtaṃ manas samādher api taj jyāyāḥ śaṃkaro yadi varṇyate //

[bandhavaḥ] (NKv_p20352)

[bandhavaḥ]

gṛhiṇī bhaginī tasyāḥ śvaśurau śyāla ity api
prāṇinām kalinā sṛṣṭāḥ pañca prāṇā ime 'pare // NKv_41

gṛhiṇī bhaginī tasyāḥ śvaśurau śyāla ity api prāṇinām kalinā sṛṣṭāḥ pañca prāṇā ime 'pare //

jāmātaro bhāgineyā mātulā dārabāndhavās
ajñātā eva gṛhiṇāṃ bhakṣayanty ākhuvad gṛhe // NKv_42

jāmātaro bhāgineyā mātulā dāra-bāndhavās ajñātā eva gṛhiṇāṃ bhakṣayanty ākhu-vad gṛhe //

mātulasya balaṃ mātā jāmātur duhitā balam
śvaśurasya balaṃ bhāryā svayam evātither balam // NKv_43

mātulasya balaṃ mātā jāmātur duhitā balam śvaśurasya balaṃ bhāryā svayam eva atither balam //

jāmātur vakratā tāvad yāvac chyālasya bālatā
prabudhyamāne sāralyaṃ prabuddhe 'smin palāyanam // NKv_44

jāmātur vakratā tāvad yāvac chyālasya bālatā prabudhyamāne sāralyaṃ prabuddhe 'smin palāyanam //

bhāryā jyeṣṭhā śiśuḥ śyālaḥ śvaśrūḥ svātantryavartinī
śvaśuras tu pravāsīti jāmātur bhāgyadhoraṇī // NKv_45

bhāryā jyeṣṭhā śiśuḥ śyālaḥ śvaśrūḥ svātantrya-vartinī śvaśuras tu pravāsi īti jāmātur bhāgya-dhoraṇī //

bhūṣaṇair vāsanaiḥ pātraiḥ putrāṇām upalālanais
sakṛd āgatya gacchantī kanyā nirmārṣṭi mandiram // NKv_46

bhūṣaṇair vāsanaiḥ pātraiḥ putrāṇām upalālanais sakṛd āgatya gacchantī kanyā nirmārṣṭi mandiram //

gṛhiṇī svajanaṃ vakti śuṣkāhāraṃ mitāśanam
patipakṣyāṃs tu bahvāśān kṣīrapāṃs taskarān api // NKv_47

gṛhiṇī sva-janaṃ vakti śuṣka-āhāraṃ mita-āśanam pati-pakṣyāṃs tu bahv-āśān kṣīra-pāṃs taskarān api //

bhārye dve putraśālinyau bhaginī pativarjitā
aśrāntakalaho nāma yogo 'yaṃ gṛhamedhinām // NKv_48

bhārye dve putra-śālinyau bhaginī pati-varjitā aśrānta-kalaho nāma yogo 'yaṃ gṛha-medhinām //

bhārye dve bahavaḥ putrā dāridryaṃ rogasaṃbhavas
jīrṇau ca mātāpitarāv ekaikaṃ narakādhikam // NKv_49

bhārye dve bahavaḥ putrā dāridryaṃ roga-saṃbhavas jīrṇau ca mātā-pitarāv ekaikaṃ naraka-adhikam //

[uttamaṛṇāḥ] (NKv_p22699)

[uttama-ṛṇāḥ]

smṛte sīdanti gātrāṇi dṛṣṭe prajñā vinaśyati
aho mahad idaṃ bhūtam uttamarṇābhiśābdhitam // NKv_50

smṛte sīdanti gātrāṇi dṛṣṭe prajñā vinaśyati aho mahad idaṃ bhūtam uttama-rṇa-abhiśābdhitam //

antako 'pi hi jantūnām antakālam apekṣate
na kālaniyamaḥ kaś cid uttamārṇasya vidyate // NKv_51

antako 'pi hi jantūnām anta-kālam apekṣate na kāla-niyamaḥ kaś cid uttamārṇasya vidyate //

na paśyāmo mukhe daṃṣṭrāṃ na pāśaṃ vā karāñjale
uttamārṇam avekṣyaiva tathāpy udvejite manas // NKv_52

na paśyāmo mukhe daṃṣṭrāṃ na pāśaṃ vā kara-añjale uttamārṇam avekṣya eva tatha āpy udvejite manas //

[dāridryam] (NKv_p23505)

[dāridryam]

śatrau sāntvaṃ pratīkāraḥ sarvarogeṣu bheṣajam
mṛtyau mṛtyuñjayadhyānaṃ dāridrye tu na kiṃ cana // NKv_53

śatrau sāntvaṃ pratīkāraḥ sarva-rogeṣu bheṣajam mṛtyau mṛtyuñjaya-dhyānaṃ dāridrye tu na kiṃ cana //

śaktiṃ karoti saṃcāre śītoṣṇe marṣayaty api
dīpayaty udare vahniṃ dāridryaṃ paramauṣadham // NKv_54

śaktiṃ karoti saṃcāre śīta-uṣṇe marṣayaty api dīpayaty udare vahniṃ dāridryaṃ parama-auṣadham //

giraṃ skhalantīṃ mīlantīṃ dṛṣṭiṃ pādau visaṃsthulau
protsāhayati yācñāyāṃ rājājñeva daridratā // NKv_55

giraṃ skhalantīṃ mīlantīṃ dṛṣṭiṃ pādau visaṃsthulau protsāhayati yācñāyāṃ rāja-ājña īva daridratā //

VAR. 55b: em.: visaṃsthulau; ed.: visaṃsphuṭau

jīryanti rājavidveṣā jīryanty avihitāny api
ākiṃcanyabalāḍhyānām antato 'śmāpi jīryati // NKv_56

jīryanti rāja-vidveṣā jīryanty avihitāny api ākiṃcanya-bala-āḍhyānām antato 'śma āpi jīryati //

nāsya corā na piśunā na dāyādā na pārthivās
dainyaṃ rājyād api jyāyo yadi tattvaṃ prabudhyate // NKv_57

na asya corā na piśunā na dāyādā na pārthivās dainyaṃ rājyād api jyāyo yadi tattvaṃ prabudhyate //

[dhaninaḥ] (NKv_p24892)

[dhaninaḥ]

prakāśayaty ahaṃkāraṃ pravartayati taskarān
protsāhayati dāyādāṃl lākṣmīḥ kiṃ cid upasthitā // NKv_58

prakāśayaty ahaṃkāraṃ pravartayati taskarān protsāhayati dāyādāṃl lākṣmīḥ kiṃ cid upasthitā //

viḍambayanti ye nityaṃ vidagdhān dhanino janās
ta eva tu viḍambyante śriyā kimcidupekṣitās // NKv_59

viḍambayanti ye nityaṃ vidagdhān dhanino janās ta eva tu viḍambyante śriyā kim-cid-upekṣitās //

prāmāṇyabuddhiḥ stotreṣu devatābuddhir ātmani
kīṭabuddhir manuṣyeṣu nūtanāyāḥ śriyaḥ phalam // NKv_60

prāmāṇya-buddhiḥ stotreṣu devatā-buddhir ātmani kīṭa-buddhir manuṣyeṣu nūtanāyāḥ śriyaḥ phalam //

śṛṇvanta eva pṛcchanti paśyanto 'pi na jānate
viḍambanāni dhanikāḥ stotrāṇīty eva manvate // NKv_61

śṛṇvanta eva pṛcchanti paśyanto 'pi na jānate viḍambanāni dhanikāḥ stotrāṇi ity eva manvate //

āvṛtya śrīmadenāndhān anyonyakṛtasaṃvidas
svairaṃ hasanti+pārśvasthā bālonmattapiśācavat // NKv_62

āvṛtya śrī-madena andhān anyonya-kṛta-saṃvidas svairaṃ hasanti+pārśva-sthā bāla-unmatta-piśāca-vat //

stotavyaiḥ stūyante nityaṃ sevanīyaiś ca sevyate
na bibheti na jihreti tathāpi dhaniko janas // NKv_63

stotavyaiḥ stūyante nityaṃ sevanīyaiś ca sevyate na bibheti na jihreti tatha āpi dhaniko janas //

kṣaṇamātraṃ grahāveśo yāmamātraṃ surāmadas
lakṣmīmadas tu mūrkhāṇām ādeham anuvartate // NKv_64

kṣaṇa-mātraṃ graha-āveśo yāma-mātraṃ surā-madas lakṣmī-madas tu mūrkhāṇām ā-deham anuvartate //

śrīr māsam ardhamāsaṃ vā ceṣṭitvā vinivartate
vikāras tu tadārabdho nityaṃ laśunagandhavat // NKv_65

śrīr māsam ardha-māsaṃ vā ceṣṭitvā vinivartate vikāras tu tad-ārabdho nityaṃ laśuna-gandha-vat //

kaṇṭḥe madaḥ kodravajo hṛdi tāmbūlajo madas
lakṣmīmadas tu sarvāṅge putradāramukheṣv api // NKv_66

kaṇṭḥe madaḥ kodrava-jo hṛdi tāmbūla-jo madas lakṣmī-madas tu sarvāṅge putra-dāra-mukheṣv api //

yatrāsīd asti vā lakṣmīs tatronmadaḥ pravartatām
kule 'py avataraty eṣa kuṣṭhāpasmāravat katham // NKv_67

yatrā asīd asti vā lakṣmīs tatra unmadaḥ pravartatām kule 'py avataraty eṣa kuṣṭhā-apasmāra-vat katham //

adhyāpayanti śāstrāṇi tṛṇīkurvanti paṇḍitān
vismārayanti jātiṃ svāṃ varāṭāḥ pañcaṣā kare // NKv_68

adhyāpayanti śāstrāṇi tṛṇīkurvanti paṇḍitān vismārayanti jātiṃ svāṃ varāṭāḥ pañcaṣā kare //

bibhartu bhṛtyān dhaniko dattāṃ vā deyam arthiṣu
yāvad yācakasādharmyaṃ tāval loko na mṛṣyati // NKv_69

bibhartu bhṛtyān dhaniko dattāṃ vā deyam arthiṣu yāvad yācaka-sādharmyaṃ tāval loko na mṛṣyati //

[piśunāḥ] (NKv_p28014)

[piśunāḥ]

dhanabhāro hi lokasya piśunair eva dhāryate
kathaṃ te taṃ laghūkartuṃ yatante 'parathā svatas // NKv_70

dhana-bhāro hi lokasya piśunair eva dhāryate kathaṃ te taṃ laghūkartuṃ yatante 'parathā svatas //

śramānurūpaṃ piśune kim upakriyate nṛpais
dviguṇaṃ triguṇaṃ caiva kṛtānto lālayiṣyati // NKv_71

śrama-anurūpaṃ piśune kim upakriyate nṛpais dvi-guṇaṃ tri-guṇaṃ ca eva kṛta-anto lālayiṣyati //

Gokarṇe Bhadrakarṇe ca japo duṣkarmanāśanas
rājakarṇe japaḥ sadyaḥ sarvakarmavināśanas // NKv_72

Gokarṇe Bhadrakarṇe ca japo duṣkarma-nāśanas rāja-karṇe japaḥ sadyaḥ sarva-karma-vināśanas //

na svārthaṃ kimcid icchanti na preryante ca kena cit
parārtheṣu pravartante śaṭhāḥ santaś ca tulyavat // NKv_73

na sva-arthaṃ kim-cid icchanti na preryante ca kena cit para-artheṣu pravartante śaṭhāḥ santaś ca tulya-vat //

kālāntare hy anarthāya gṛdhro gehopari sthitas
khalo gṛhasamīpasthaḥ sadyo 'narthāya dehinām // NKv_74

kāla-antare hy anarthāya gṛdhro geha-upari sthitas khalo gṛha-samīpa-sthaḥ sadyo 'narthāya dehinām //

[lobhinaḥ] (NKv_p29347)

[lobhinaḥ]

śuṣkopavāso dharmeṣu bhaiṣajyeṣu ca laṅghanam
japayajñaś ca yajñeṣu rocate lobhaśālinām // NKv_75

śuṣka-upavāso dharmeṣu bhaiṣajyeṣu ca laṅghanam japa-yajñaś ca yajñeṣu rocate lobha-śālinām //

kiṃ vakṣyatīva dhanikād yāvad udvijate 'dhanas
kiṃ prakṣyatīti lubdho 'pi tāvad udvijate tatas // NKv_76

kiṃ vakṣyati iva dhanikād yāvad udvijate 'dhanas kiṃ prakṣyati iti lubdho 'pi tāvad udvijate tatas //

sarvam ātithyaśāstrārthaṃ sākṣāt kurvanti lobhinas
bhikṣākabalam ekaikaṃ ye hi paśyanti meruvat // NKv_77

sarvam ātithya-śāstra-arthaṃ sākṣāt kurvanti lobhinas bhikṣākabalam eka-ekaṃ ye hi paśyanti meru-vat //

dhanapālaḥ piśāco hi datte svāminy upasthite
dhanalubdhaḥ piśācas tu na kasmai cana ditsate // NKv_78

dhana-pālaḥ piśāco hi datte svāminy upasthite dhana-lubdhaḥ piśācas tu na kasmai cana ditsate //

dātāro 'rthibhir arthyante dātṛbhiḥ puno 'rthinas
kartṛkarmavyatīhārād aho nimnonnataṃ kiyat // NKv_79

dātāro 'rthibhir arthyante dātṛbhiḥ puno 'rthinas kartṛ-karma-vyatīhārād aho nimna-unnataṃ kiyat //

svasminn asati nārthasya rakṣakaḥ saṃbhaved iti
niścityaivaṃ svayam api bhuṅkte lubdhaḥ kathaṃ cana // NKv_80

svasminn asati na arthasya rakṣakaḥ saṃbhaved iti niścitya evaṃ svayam api bhuṅkte lubdhaḥ kathaṃ cana //

prasthāsyamānaḥ praviśet pratiṣṭheta dine dine
vicitrān ullikhed vighnāṃs tiṣṭhāsur atithiś ciram // NKv_81

prasthāsyamānaḥ praviśet pratiṣṭheta dine dine vicitrān ullikhed vighnāṃs tiṣṭhāsur atithiś ciram //

[dhārmikāḥ] (NKv_p31205)

[dhārmikāḥ]

pradīyate viduṣy ekaṃ kavau daśa naṭe śatam
sahasraṃ dāmbhike loke śrotriye tu na kimcana // NKv_82

pradīyate viduṣy ekaṃ kavau daśa naṭe śatam sahasraṃ dāmbhike loke śrotriye tu na kim-cana //

ghaṭakaṃ samyagārādhya vairāgyaṃ paramaṃ vahet
tāvad arthāḥ prasiddhyanti yāvac cāpalam āvṛtam // NKv_83

ghaṭakaṃ samyag-ārādhya vairāgyaṃ paramaṃ vahet tāvad arthāḥ prasiddhyanti yāvac cāpalam āvṛtam //

ekataḥ sarvaśāstrāṇi tulasīkāṣṭham ekatas
vaktavyaṃ kiṃ cid ity uktaṃ vastutas tulasī parā // NKv_84

ekataḥ sarva-śāstrāṇi tulasī-kāṣṭham ekatas vaktavyaṃ kiṃ cid ity uktaṃ vastutas tulasī parā //

vismṛtaṃ vāhaṭenedaṃ tulasyāḥ paṭhatā guṇan
viśvasaṃmohinī vittadāyinīti guṇadvayam // NKv_85

vismṛtaṃ vāhaṭena idaṃ tulasyāḥ paṭhatā guṇan viśva-saṃmohinī vittadāyini īti guṇa-dvayam //

kaupīnaṃ bhasitālepo darbhā+rudrākṣamālikā
maunam ekāsikā ceti mūrkhasaṃjīvanāni ṣaṭ // NKv_86

kaupīnaṃ bhasita-ālepo darbhā+rudra-akṣa-mālikā maunam eka-āsikā ca iti mūrkha-saṃjīvanāni ṣaṭ //

vāsaḥ puṇyeṣu tīrtheṣu prasiddhaś ca mṛto gurus
adhyāpanāvṛttayaś ca kīrtanīyā dhanārthibhis // NKv_87

vāsaḥ puṇyeṣu tīrtheṣu prasiddhaś ca mṛto gurus adhyāpana-āvṛttayaś ca kīrtanīyā dhana-arthibhis //

mantrabhraṃśe saṃpradāyaḥ prayogaś cyutasaṃkṛtau
deśadharmas tv anācāre pṛcchatāṃ siddham uttaram // NKv_88

mantra-bhraṃśe saṃpradāyaḥ prayogaś cyuta-saṃkṛtau deśa-dharmas tv anācāre pṛcchatāṃ siddham uttaram //

yathā jānanti bahavo yathā vakṣyanti dātari
tathā dharmaṃ caret sarvaṃ na vṛthā kiṃ cid ācaret // NKv_89

yathā jānanti bahavo yathā vakṣyanti dātari tathā dharmaṃ caret sarvaṃ na vṛthā kiṃ cid ācaret //

sadā japapaṭo haste madhye madhye 'kṣimīlanam
sarvaṃ brahmeti vādaś ca sadyaspratyayahetavas // NKv_90

sadā japa-paṭo haste madhye madhye 'kṣi-mīlanam sarvaṃ brahma iti vādaś ca sadyas-pratyaya-hetavas //

āmadhyāhnaṃ nadīvāsaḥ samāje devatārcanam
satataṃ śuciveṣaś cety etad dambhasya jīvitam // NKv_91

ā-madhya-ahnaṃ nadī-vāsaḥ samāje devatā-arcanam satataṃ śuci-veṣaś cety etad dambhasya jīvitam //

tāvad dīrghaṃ nityakarma yāvat syād draṣṭṛmelanam
tāvatsaṃkṣipyate sarvaṃ yāvad draṣṭā na vidyate // NKv_92

tāvad dīrghaṃ nitya-karma yāvat syād draṣṭṛ-melanam tāvat-saṃkṣipyate sarvaṃ yāvad draṣṭā na vidyate //

ānandabāṣparomāñcau yasya svecchāvaśaṃvadau
kiṃ tasya sādhanair anyaiḥ kiṃkarāḥ sarvapārthivās // NKv_93

ānanda-bāṣpa-romāñcau yasya svecchā-vaśaṃvadau kiṃ tasya sādhanair anyaiḥ kiṃkarāḥ sarva-pārthivās //

[durjanāḥ] (NKv_p34342)

[durjanāḥ]

daṇḍyamānā vikurvanti lālyamānās tatas tarām
durjanānām ato nyāyyaṃ dūrād eva visarjanam // NKv_94

daṇḍyamānā vikurvanti lālyamānās tatas tarām durjanānām ato nyāyyaṃ dūrād eva visarjanam //

adānam īṣaddānaṃ ca kimcitkopāya durdhiyām
saṃpūrṇadānaṃ prakṛtir virāmo vairakāraṇam // NKv_95

adānam īṣad-dānaṃ ca kim-cit-kopāya durdhiyām saṃpūrṇa-dānaṃ prakṛtir virāmo vaira-kāraṇam //

jyāyān asaṃstavo duṣṭair īrṣyāyai saṃstavaḥ punas
apatyasaṃbandhavidhiḥ svānarthāyaiva kevalam // NKv_96

jyāyān asaṃstavo duṣṭair īrṣyāyai saṃstavaḥ punas apatya-saṃbandha-vidhiḥ sva-anarthāya eva kevalam //

jñāteyaṃ jñānahīnatvaṃ piśunatvaṃ daridratā
milanti yadi catvāri tad diśe 'pi namo namas // NKv_97

jñāta īyaṃ jñāna-hīnatvaṃ piśunatvaṃ daridratā milanti yadi catvāri tad diśe 'pi namo namas //

parachidreṣu hṛdayaṃ paravārtāsu ca śravas
paramarmāsu vācaṃ ca khalānām asṛjad vidhis // NKv_98

para-chidreṣu hṛdayaṃ para-vārtāsu ca śravas para-marmāsu vācaṃ ca khalānām asṛjad vidhis //

viṣeṇa pucchalagnena vṛścikaḥ prāṇinām iva
kalinā daśamāṃśena sarvaḥ kālo 'pi dāruṇas // NKv_99

viṣeṇa puccha-lagnena vṛścikaḥ prāṇinām iva kalinā daśama-aṃśena sarvaḥ kālo 'pi dāruṇas //

yatra bhāryāgiro vedā yatra dharmo 'rthasādhanam
yatra svapratibhā mānaṃ tasmai śrīkalaye namas // NKv_100

yatra bhāryā-giro vedā yatra dharmo 'rtha-sādhanam yatra sva-pratibhā mānaṃ tasmai śrī-kalaye namas //

kāmam astu jagat sarvaṃ kālasyāsya vaśaṃvadam
kālakālaṃ prapannānāṃ kālaḥ kiṃ naḥ kariṣyati? // NKv_101

kāmam astu jagat sarvaṃ kālasya asya vaśaṃvadam kāla-kālaṃ prapannānāṃ kālaḥ kiṃ naḥ kariṣyati? //

kavinā nīlakaṇṭhena kaler etad viḍambanam
racitaṃ viduṣāṃ prītyai rājāsthānānumodanam // NKv_102

kavinā nīlakaṇṭhena kaler etad viḍambanam racitaṃ viduṣāṃ prītyai rājāsthāna-anumodanam //

iti Nīlakaṇṭha-viracitaṃ Kaliviḍambanaṃ saṃpūrṇam