Nilakantha Diksita:
Kalividambana

Based on :
PIFI 36 , Pondichery 1967
5 Nīl 1 (Trivandrum ed.);
5 misc 34 NSP ed.;
Vani Vilas Press, Srirangaṃ;
ed. Sankararama Sastri, Balamanorama Series 35, Madras 1942;
ed. Kalyanasundara Sastri, Sastra Sanjeevinee Press Madras 1920;
ed. Vaidika Vardhini Press Kumbakonam
L = lithograph Bod. 5.D.8, ed. by Keralavarma, Trivandrum 1886


Input by Somadeva Vasudeva


ANALYTIC TEXT VERSION (BHELA conventions)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -


PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



na bhetavyaṃ na boddhavyaṃ $ na śrāvyaṃ vādino vacaḥ &
jhaṭiti prativaktavyaṃ % sabhāsu vijigīṣubhiḥ // NKv_1 //

asaṃbhramo vilajjatvam $ avajñā prativādini &
hāso rājñaḥ stavaś ce7ti % pañcai7te jaya-hetavas // NKv_2 //

uccair udghoṣya jetavyaṃ $ madhya-sthaś ced apaṇḍitas &
paṇḍito yadi tatrai7va % pakṣa-pāto 'dhiropyatām // NKv_3 //
*VAR. 3b: udghoṣya; ed.: udghuṣya (L)

lobho hetur dhanaṃ sādhyaṃ $ dṛṣṭāntas tu purohitas &
ātmotkarṣo nigamanam % anumāneṣv ayaṃ vidhis // NKv_4 //

abhyāsyaṃ lajjamānena $ tattvaṃ jijñāsunā ciram &
jigīṣunā hriyaṃ tyaktvā % kāryaḥ kolāhalo mahān // NKv_5 //

pāṭhanair grantha-nirmāṇaiḥ $ pratiṣṭhā tāvad āpyate &
evam ca tathya-vyutpattir % āyuṣo 'nte bhaven na vā // NKv_6 //

stotāraḥ ke bhaviṣyanti $ mūrkhasya jagatī-tale &
na stauti cet svayaṃ ca svaṃ % kadā tasyā7stu nirvṛtis // NKv_7 //

vācyatāṃ samayo 'tītaḥ $ spaṣṭam agre bhaviṣyati &
iti pāṭhayatāṃ granthe % kāṭhinyaṃ kutra vartate // NKv_8 //

agatitvam atiśraddhā $ jñānā3bhāsena tṛptatā &
trayaḥ śiṣya-guṇā hy ete % mūrkhā3cāryasya bhāgya-jās // NKv_9 //

yadi na kvā7pi vidyāyāṃ $ sarvathā kramate matis &
māntrikās tu bhaviṣyāmo % yogino yatayo 'pi vā // NKv_10 //

avilambena saṃsiddhau $ māntrikair āpyate yaśas &
vilambe karma-bāhulyaṃ % vikhyāpyā7vāpyate dhanam // NKv_11 //

sukhaṃ sukhiṣu duḥkhe 'pi $ jīvanaṃ duḥkha-śāliṣu &
anugrahāyate yeṣāṃ % te dhanyāḥ khalu māntrikās // NKv_12 //
*VAR.: 12b em: sukhe sukhiṣu

yāvad ajñānato maunam $ ācāro vā vilakṣaṇas &
tāvan māhātmya-rūpeṇa % paryavasyati māntrike // NKv_13 //

cārān vicārya daivajñair $ vaktavyaṃ bhūbhujāṃ phalam &
graha-cāra-parijñānaṃ % teṣām āvaśyakaṃ yatas // NKv_14 //

putra ity eva pitari $ kanyake9ty eva mātari &
garbha-praśneṣu kathayan % daivajño vijayī bhavet // NKv_15 //

āyus-praśne dīrgham āyur $ vācyaṃ mauhūrtikair janais &
jīvanto bahumanyante % mṛtāḥ prakṣyanti kaṃ punas // NKv_16 //

sarvaṃ koṭi-dvayo1petaṃ $ sarvaṃ kāla-dvayā1vadhi &
sarvaṃ vyāmiśram iva ca % vaktavyaṃ daiva-cintakais // NKv_17 //

nirdhanānāṃ dhanā1vāptiṃ $ dhaninām adhikaṃ dhanam &
bruvāṇāḥ sarvathā grāhyā % lokair jyautiṣikā janās // NKv_18 //

śatasya lābhe tāmbūlaṃ $ sahasrasya tu bhojanam &
daivajñānām upālambho % nityaḥ kārya-viparyaye // NKv_19 //

api sāgara-paryantā $ vicetavyā vasuṃdharā &
deśo hy aratni-mātre 'pi % nāsti daivajña-varjitas // NKv_20 //

vārān ke cid grahān ke cit $ ke cid ṛkṣāṇi jānate &
tritayaṃ ye vijānanti % te vācas-patayaḥ svayam // NKv_21 //

naimittikāḥ svapna-dṛśo $ devatānām [[amī trayaḥ]] &
nisarga-śatravaḥ sṛṣṭā % daivajñānām amī trayas // NKv_22 //

svasthair asādhya-rogaiś ca $ jantubhir nā7sti kiṃ cana &
kātarā dīrgha-rogāś ca % bhiṣajāṃ bhāgya-hetavas // NKv_23 //

nā7tidhairyaṃ pradātavyaṃ $ nā7tibhītiś ca rogiṇi &
naiścintyān nā8dime dānaṃ % nairāśyād eva nā7ntime // NKv_24 //

bhaiṣajyaṃ tu yathākāmaṃ $ pathyaṃ tu kaṭhinaṃ vadet &
ārogyaṃ vaidya-māhātmyād % anyathātvam apathyatas // NKv_25 //

nidānaṃ roga-nāmāni $ sātmyā1sātmye cikitsitam &
sarvam apy upadekṣyanti % rogiṇaḥ sadane striyas // NKv_26 //

jṛmbhamāṇeṣu rogeṣu $ mriyamāṇeṣu jantuṣu &
roga-tattveṣu śanakair % vyutpadyante cikitsakās // NKv_27 //

pravartanā1rtham ārambhe $ madhye tv auṣadha-hetave &
bahumānā1rtham ante ca % jihīrṣanti cikitsakās // NKv_28 //

lipsamāneṣu vaidyeṣu $ cirād āsādya rogiṇam &
dāyādāḥ saṃprarohanti % daivajñā māntrikā api // NKv_29 //

rogasyo7pakrame sāntvaṃ $ madhye kiṃ cid dhana-vyayas &
śanair anādaras śāntau % snāto vaidyaṃ na paśyati // NKv_30 //

daivajñatvaṃ māntrikatā $ bhaiṣajyaṃ cāṭu-kauśalam &
ekai1kam artha-lābhāya % dvi-tri-yogas tu durlabhas // NKv_31 //

anṛtaṃ cāṭuvādaś ca $ dhana-yogo mahān ayam &
satyaṃ vaiduṣyam ity eṣa % yogo dāridrya-kārakas // NKv_32 //

kātaryaṃ durvinītatvaṃ $ kārpaṇyam avivekatām &
sarvaṃ mārjanti kavayaḥ % śālīnāṃ muṣṭi-kiṃkarās // NKv_33 //

na kāraṇam apekṣante $ kavayaḥ stotum udyatās &
kiṃ cid astuvatām teṣāṃ % jihvā phuraphurāyate // NKv_34 //

stutaṃ stuvanti kavayo $ na svato guṇa-darśinas &
kītaḥ kaś cid alir nāma % kiyatī tatra varṇanā // NKv_35 //

ekai9va kavitā puṃsāṃ $ grāmāyā7śvāya hastine &
antato 'nnāya vastrāya % tāmbūlāya ca kalpate // NKv_36 //

śabdā3khyam aparaṃ brahma $ saṃdarbheṇa pariṣkṛtam &
vikrīyate katipayair % vṛthā9nyair viniyujyate // NKv_37 //

varṇayanti narā3bhāsān $ vāṇīṃ labdhvā9pi ye janās &
labdhvā9pi kāma-dhenuṃ te % lāṅgale viniyuñjate // NKv_38 //

praśaṃsanto narā3bhāsān $ pralapanto 'nyathā9nyathā &
kathaṃ tarantu kavayaḥ % kāma-pāramya-vādinas // NKv_39 //

yat sandarbhe yad ullekhe $ yad vyaṅgye nibhṛtaṃ manas &
samādher api taj jyāyāḥ % śaṃkaro yadi varṇyate // NKv_40 //

__________________________________________________

[bandhavaḥ]

gṛhiṇī bhaginī tasyāḥ $ śvaśurau śyāla ity api &
prāṇinām kalinā sṛṣṭāḥ % pañca prāṇā ime 'pare // NKv_41 //

jāmātaro bhāgineyā $ mātulā dāra-bāndhavās &
ajñātā eva gṛhiṇāṃ % bhakṣayanty ākhu-vad gṛhe // NKv_42 //

mātulasya balaṃ mātā $ jāmātur duhitā balam &
śvaśurasya balaṃ bhāryā % svayam evā7tither balam // NKv_43 //

jāmātur vakratā tāvad $ yāvac chyālasya bālatā &
prabudhyamāne sāralyaṃ % prabuddhe 'smin palāyanam // NKv_44 //

bhāryā jyeṣṭhā śiśuḥ śyālaḥ $ śvaśrūḥ svātantrya-vartinī &
śvaśuras tu pravāsī9ti % jāmātur bhāgya-dhoraṇī // NKv_45 //

bhūṣaṇair vāsanaiḥ pātraiḥ $ putrāṇām upalālanais &
sakṛd āgatya gacchantī % kanyā nirmārṣṭi mandiram // NKv_46 //

gṛhiṇī sva-janaṃ vakti $ śuṣkā3hāraṃ mitā3śanam &
pati-pakṣyāṃs tu bahv-āśān % kṣīra-pāṃs taskarān api // NKv_47 //

bhārye dve putra-śālinyau $ bhaginī pati-varjitā &
aśrānta-kalaho nāma % yogo 'yaṃ gṛha-medhinām // NKv_48 //

bhārye dve bahavaḥ putrā $ dāridryaṃ roga-saṃbhavas &
jīrṇau ca mātā-pitarāv % ekaikaṃ narakā1dhikam // NKv_49 //

__________________________________________________

[uttama-ṛṇāḥ]

smṛte sīdanti gātrāṇi $ dṛṣṭe prajñā vinaśyati &
aho mahad idaṃ bhūtam % uttama-rṇā1bhiśābdhitam // NKv_50 //

antako 'pi hi jantūnām $ anta-kālam apekṣate &
na kāla-niyamaḥ kaś cid % uttamārṇasya vidyate // NKv_51 //

na paśyāmo mukhe daṃṣṭrāṃ $ na pāśaṃ vā karā1ñjale &
uttamārṇam avekṣyai7va % tathā9py udvejite manas // NKv_52 //

__________________________________________________

[dāridryam]

śatrau sāntvaṃ pratīkāraḥ $ sarva-rogeṣu bheṣajam &
mṛtyau mṛtyuñjaya-dhyānaṃ % dāridrye tu na kiṃ cana // NKv_53 //

śaktiṃ karoti saṃcāre $ śīto1ṣṇe marṣayaty api &
dīpayaty udare vahniṃ % dāridryaṃ paramau3ṣadham // NKv_54 //

giraṃ skhalantīṃ mīlantīṃ $ dṛṣṭiṃ pādau visaṃsthulau &
protsāhayati yācñāyāṃ % rājā3jñe9va daridratā // NKv_55 //
*VAR. 55b: em.: visaṃsthulau; ed.: visaṃsphuṭau

jīryanti rāja-vidveṣā $ jīryanty avihitāny api &
ākiṃcanya-balā3ḍhyānām % antato 'śmā9pi jīryati // NKv_56 //

nā7sya corā na piśunā $ na dāyādā na pārthivās &
dainyaṃ rājyād api jyāyo % yadi tattvaṃ prabudhyate // NKv_57 //

__________________________________________________

[dhaninaḥ]

prakāśayaty ahaṃkāraṃ $ pravartayati taskarān &
protsāhayati dāyādāṃl % lākṣmīḥ kiṃ cid upasthitā // NKv_58 //

viḍambayanti ye nityaṃ $ vidagdhān dhanino janās &
ta eva tu viḍambyante % śriyā kim-cid-upekṣitās // NKv_59 //

prāmāṇya-buddhiḥ stotreṣu $ devatā-buddhir ātmani &
kīṭa-buddhir manuṣyeṣu % nūtanāyāḥ śriyaḥ phalam // NKv_60 //

śṛṇvanta eva pṛcchanti $ paśyanto 'pi na jānate &
viḍambanāni dhanikāḥ % stotrāṇī7ty eva manvate // NKv_61 //

āvṛtya śrī-madenā7ndhān $ anyonya-kṛta-saṃvidas &
svairaṃ hasanti+pārśva-sthā % bālo1nmatta-piśāca-vat // NKv_62 //

stotavyaiḥ stūyante nityaṃ $ sevanīyaiś ca sevyate &
na bibheti na jihreti % tathā9pi dhaniko janas // NKv_63 //

kṣaṇa-mātraṃ grahā3veśo $ yāma-mātraṃ surā-madas &
lakṣmī-madas tu mūrkhāṇām % ā-deham anuvartate // NKv_64 //

śrīr māsam ardha-māsaṃ vā $ ceṣṭitvā vinivartate &
vikāras tu tad-ārabdho % nityaṃ laśuna-gandha-vat // NKv_65 //

kaṇṭḥe madaḥ kodrava-jo $ hṛdi tāmbūla-jo madas &
lakṣmī-madas tu sarvāṅge % putra-dāra-mukheṣv api // NKv_66 //

yatrā8sīd asti vā lakṣmīs $ tatro7nmadaḥ pravartatām &
kule 'py avataraty eṣa % kuṣṭhā2pasmāra-vat katham // NKv_67 //

adhyāpayanti śāstrāṇi $ tṛṇīkurvanti paṇḍitān &
vismārayanti jātiṃ svāṃ % varāṭāḥ pañcaṣā kare // NKv_68 //

bibhartu bhṛtyān dhaniko $ dattāṃ vā deyam arthiṣu &
yāvad yācaka-sādharmyaṃ % tāval loko na mṛṣyati // NKv_69 //

__________________________________________________

[piśunāḥ]

dhana-bhāro hi lokasya $ piśunair eva dhāryate &
kathaṃ te taṃ laghūkartuṃ % yatante 'parathā svatas // NKv_70 //

śramā1nurūpaṃ piśune $ kim upakriyate nṛpais &
dvi-guṇaṃ tri-guṇaṃ cai7va % kṛtā1nto lālayiṣyati // NKv_71 //

Gokarṇe Bhadrakarṇe ca $ japo duṣkarma-nāśanas &
rāja-karṇe japaḥ sadyaḥ % sarva-karma-vināśanas // NKv_72 //

na svā1rthaṃ kim-cid icchanti $ na preryante ca kena cit &
parā1rtheṣu pravartante % śaṭhāḥ santaś ca tulya-vat // NKv_73 //

kālā1ntare hy anarthāya $ gṛdhro geho1pari sthitas &
khalo gṛha-samīpa-sthaḥ % sadyo 'narthāya dehinām // NKv_74 //
__________________________________________________

[lobhinaḥ]

śuṣko1pavāso dharmeṣu $ bhaiṣajyeṣu ca laṅghanam &
japa-yajñaś ca yajñeṣu % rocate lobha-śālinām // NKv_75 //

kiṃ vakṣyatī7va dhanikād $ yāvad udvijate 'dhanas &
kiṃ prakṣyatī7ti lubdho 'pi % tāvad udvijate tatas // NKv_76 //

sarvam ātithya-śāstrā1rthaṃ $ sākṣāt kurvanti lobhinas &
bhikṣākabalam ekai1kaṃ % ye hi paśyanti meru-vat // NKv_77 //

dhana-pālaḥ piśāco hi $ datte svāminy upasthite &
dhana-lubdhaḥ piśācas tu % na kasmai cana ditsate // NKv_78 //

dātāro 'rthibhir arthyante $ dātṛbhiḥ puno 'rthinas &
kartṛ-karma-vyatīhārād % aho nimno1nnataṃ kiyat // NKv_79 //

svasminn asati nā7rthasya $ rakṣakaḥ saṃbhaved iti &
niścityai7vaṃ svayam api % bhuṅkte lubdhaḥ kathaṃ cana // NKv_80 //

prasthāsyamānaḥ praviśet $ pratiṣṭheta dine dine &
vicitrān ullikhed vighnāṃs % tiṣṭhāsur atithiś ciram // NKv_81 //

__________________________________________________

[dhārmikāḥ]

pradīyate viduṣy ekaṃ $ kavau daśa naṭe śatam &
sahasraṃ dāmbhike loke % śrotriye tu na kim-cana // NKv_82 //

ghaṭakaṃ samyag-ārādhya $ vairāgyaṃ paramaṃ vahet &
tāvad arthāḥ prasiddhyanti % yāvac cāpalam āvṛtam // NKv_83 //

ekataḥ sarva-śāstrāṇi $ tulasī-kāṣṭham ekatas &
vaktavyaṃ kiṃ cid ity uktaṃ % vastutas tulasī parā // NKv_84 //

vismṛtaṃ vāhaṭene7daṃ $ tulasyāḥ paṭhatā guṇan &
viśva-saṃmohinī vitta- % dāyinī9ti guṇa-dvayam // NKv_85 //

kaupīnaṃ bhasitā3lepo $ darbhā+rudrā1kṣa-mālikā &
maunam ekā3sikā ce7ti % mūrkha-saṃjīvanāni ṣaṭ // NKv_86 //

vāsaḥ puṇyeṣu tīrtheṣu $ prasiddhaś ca mṛto gurus &
adhyāpanā3vṛttayaś ca % kīrtanīyā dhanā1rthibhis // NKv_87 //

mantra-bhraṃśe saṃpradāyaḥ $ prayogaś cyuta-saṃkṛtau &
deśa-dharmas tv anācāre % pṛcchatāṃ siddham uttaram // NKv_88 //

yathā jānanti bahavo $ yathā vakṣyanti dātari &
tathā dharmaṃ caret sarvaṃ % na vṛthā kiṃ cid ācaret // NKv_89 //

sadā japa-paṭo haste $ madhye madhye 'kṣi-mīlanam &
sarvaṃ brahme7ti vādaś ca % sadyas-pratyaya-hetavas // NKv_90 //

ā-madhyā1hnaṃ nadī-vāsaḥ $ samāje devatā2rcanam &
satataṃ śuci-veṣaś cety % etad dambhasya jīvitam // NKv_91 //

tāvad dīrghaṃ nitya-karma $ yāvat syād draṣṭṛ-melanam &
tāvat-saṃkṣipyate sarvaṃ % yāvad draṣṭā na vidyate // NKv_92 //

ānanda-bāṣpa-romāñcau $ yasya svecchā-vaśaṃvadau &
kiṃ tasya sādhanair anyaiḥ % kiṃkarāḥ sarva-pārthivās // NKv_93 //

__________________________________________________

[durjanāḥ]

daṇḍyamānā vikurvanti $ lālyamānās tatas tarām &
durjanānām ato nyāyyaṃ % dūrād eva visarjanam // NKv_94 //

adānam īṣad-dānaṃ ca $ kim-cit-kopāya durdhiyām &
saṃpūrṇa-dānaṃ prakṛtir % virāmo vaira-kāraṇam // NKv_95 //

jyāyān asaṃstavo duṣṭair $ īrṣyāyai saṃstavaḥ punas &
apatya-saṃbandha-vidhiḥ % svā1narthāyai7va kevalam // NKv_96 //

jñāte9yaṃ jñāna-hīnatvaṃ $ piśunatvaṃ daridratā &
milanti yadi catvāri % tad diśe 'pi namo namas // NKv_97 //

para-chidreṣu hṛdayaṃ $ para-vārtāsu ca śravas &
para-marmāsu vācaṃ ca % khalānām asṛjad vidhis // NKv_98 //

viṣeṇa puccha-lagnena $ vṛścikaḥ prāṇinām iva &
kalinā daśamā1ṃśena % sarvaḥ kālo 'pi dāruṇas // NKv_99 //

yatra bhāryā-giro vedā $ yatra dharmo 'rtha-sādhanam &
yatra sva-pratibhā mānaṃ % tasmai śrī-kalaye namas // NKv_100 //

kāmam astu jagat sarvaṃ $ kālasyā7sya vaśaṃvadam &
kāla-kālaṃ prapannānāṃ % kālaḥ kiṃ naḥ kariṣyati? // NKv_101 //

kavinā nīlakaṇṭhena $ kaler etad viḍambanam &
racitaṃ viduṣāṃ prītyai % rājāsthānā1numodanam // NKv_102 //


iti Nīlakaṇṭha-viracitaṃ Kaliviḍambanaṃ saṃpūrṇam