Nāgārjuna: Yuktiṣaṣṭikakārikā Sanskrit reconstruction

Header

This file is an html transformation of sa_nAgArjuna-yuktiSaSTikakArikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from nagyuksu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Nagarjuna: Yuktisastikarika (= Yukti)
Sanskrit reconstruction
Based on the ed. B. Kumar: "The Critical Edition of Yuktiṣaṣṭika-Kārikā of Nāgārjuna",
The Tibet Journal 18.3 (1993), pp. 3-16.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Version: 2009-03-19 11:21:32
Proof Reader: Milan Shakya

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

Revisions:


Text

atha yuktiṣaṣṭikārikā nāma mañjuśrikumārabhutāya namaḥ

namastasmai munīndrāya pratītyopādadeśine |
yenānenā vidhānena niṣiddhāvudayavyayau ||

bhāvābhāvavyatikrāntā matiryeṣāmanāśritā |
tairgambhīro niralambaḥ pratyayārthaḥ pratīyate || Yukti_1

sarvadoṣākarastāvadabhāvo vinivāritaḥ |
nirvartyate yathā yuktayā bhāvo 'pi śrvavaṇaṃ kuru || Yukti_2

bhāvo yadi bhavetsaty yathā bālairvikalpitaḥ |
vimokṣastadabhāvena ko necchet kim na kārnāt || Yukti_3

vimokṣo nāsti bhāvena bhāvo nāsti hyabhāvataḥ |
bhāvābhāvaparijñānānmahātmā 'pi vimucyate || Yukti_4

nirvāṇam caiva lokaṃ ca manyante tattvadarśinaḥ |
naiva lokaṃ na nirvānaṃ manyante tattvadarśinaḥ || Yukti_5

nirvānaṃ ca bhavaścaiva dvayameva na vidyate |
parijñānaṃ bhavasyaiva nirvāṇamiti kathyate || Yukti_6

sambhavavibhave bhāve nirodhaḥ kalpito yathā |
māyākṛto nirodho 'yam sadbhistathaivamiṣyate || Yukti_7

samskṛto na parijñāto nirodho vibhave sati |
pratyakṣam bhūyate kasmin vibhavo jñāyate katham || Yukti_8

yadi skandhanirodhena bhavenna kleśasamkṣayaḥ |
yadā cāyaṃ niruddhaḥ syāttadā mokṣo bhavisyati || Yukti_9

avidyā pratyayotpannam samyagjñānena paśyataḥ |
notpādaśca nirodhasca yuktaḥ ko 'pyupalabhyate || Yukti_10

evam paśyati dharmaḥ yo nirvānam vā katam tathā |
dharmajñānam paraṃ yatra bhedastu tatra vidyate || Yukti_11

atisukṣmasya bhāvasya jātiryena vikalpitā |
pratyayodbhavamartham na paśyati so 'vicakṣaṇaḥ || Yukti_12

samklesakṣīnabhikṣūṇām samsārāccennivāryate |
kutaḥ sampannabuddhaiśca tasyārambho na bhāṣitaḥ || Yukti_13

ārambhe sati caikānte bhavedṛṣṭiparigraḥ |
yaḥ pratītyasamutpādastasya purvaṃ paraṃ vā kim || Yukti_14

samutpannaṃ kathaṃ purvaṃ paścāt punarnivāryate |
purvāparāntavihīno mokṣaḥ khyātirmāyopamaḥ || Yukti_15

bhavatīdam yadā māyā namkṣyatīti tadaiva hi |
māyājñānaparābhūto māyājñānena mohitaḥ || Yukti_16

yathā marīcikā māyā bhavam buddhayā hi paśyati |
purvāntam vāparāntam vā na dṛṣṭayā parikliśyate || Yukti_17

samskṛtam ye hi manyante bhangotpādavikalpitam |
pratītyotpādacakreṇa vijānanti na te jagat || Yukti_18

tadāśritya yadutpannaṃ notpannaṃ svayamevahi |
svayam yadā yadutpannamutpannam nāma tat katham || Yukti_19

śāntam hetukṣayādeva kṣīṇam nāmāvabudhyate |
svabhāvena hi yatkṣīṇam tat kṣīṇamucyate katham || Yukti_20

na kaścidanutpannam nirodho 'pi na vai tathā |
utpādabhangakarmaṇābhiprāyārthaḥ pradarśitaḥ || Yukti_21

utpādajñānato bhaṅgo bhaṅgajñānādanityatā |
anityatvāvabodhācca saddharmo hi vibodhitaḥ || Yukti_22

yaḥ pratītyasamutpāda utpādabhaṅgavarjitam |
parijānāti tenaivanuttīryata bhavābudhiḥ || Yukti_23

sadasadbhirviparyastā ātmabhāvāḥ pṛthagjanāḥ |
kleśavamśagatāḥ sattvā ātmacinttena vañcitāḥ || Yukti_24

vivudhairbhāvyate bhāveh śunyo 'nityo 'nātmakaḥ |
moṣadharmacayaścaiva vivikta iti dṛśyate || Yukti_25

amūlatvāt sthitirnaiva nirālambo nirāśrayaḥ |
avidyāhetusambhūta ādimadhyāntavarjitaḥ || Yukti_26

kadalīvasāram yadgandharvanagaram yathā | mohapuryāmivivannau yo māyāvat paśyati jagat | 27

atra brahmādiloko vai satya ivāvabhāsane |
satyanmṛṣetyuktamāryena tatra kā śiṣyate parā || Yukti_28

loko 'vidyāndhabhūto 'sau tṛṣnāstrotasā cālitaḥ |
tṛṣnārahitavijñasya puṇyadṛṣṭi samā kutaḥ || Yukti_29

ādau tattvamidaṃ dṛṣṭam sarvamstīti kathyate |
jānannarthānnasakto 'pi paścānnunam vivicyate || Yukti_30

na jānāti viviktārtha śrutimātram pravartate |
yeṣām puṇyamavicchinnamutsannā itare janāḥ || Yukti_31

karmāni phalayuktāni proktam samyagidam jagat |
tatsvabhāvaparijñānamanutpannam hi desitam || Yukti_32

aham mameti kathitam yathākaryavaśājjanaiḥ |
tathā kāryavaśāt proktāḥ skandhāyatanadhātavaḥ || Yukti_33

mahābhūtādaya khyātā vijñāne nicayastathā |
tajjñānena viyukttena mṛṣaiva na vikalpitam || Yukti_34

nirvānam satyamekam hi jinairyadabhidhīyate |
nāva śiṣṭam tadā satyamevam vijñena kalpitam || Yukti_35

yāvacittasya vikṣepastāvanmārasya gocaraḥ |
evambhūto bhavedyatra nā doṣo jāyate kathaṃ || Yukti_36

avidyāpratyayo loko yasmādbuddhaiḥ prakīrtitaḥ |
vikalpastena loko 'yamiti kim nopapadyate || Yukti_37

avidyāyām niruddhāyām nirodho jāyate yathā |
ajñānato hi samkalpa iti kim na vidhīyate || Yukti_38

hetutaḥ sambhavo yasya sthiti rna pratyayairvinā |
vigamaḥ pratyayābhāvāt so 'stītyavagataḥ kutaḥ || Yukti_39

paramam bhāvāmaśritya sthitiścedbhāvavādinaḥ |
tadaiva hi sthitā mārge na kaściditasmayastataḥ || Yukti_40

buddhamārge śritāḥ sarve 'nityamiti vādinaḥ |
kena vādena gṛhyante bhāvāḥ santi parā iti || Yukti_41

eṣa vāsāviti yatra vimarśo nopalabhyate |
idam satyamado veti paṇḍitaiḥ kathamucyatai || Yukti_42

nānupādāya taiścāpi loko vātmābhikāṅkṣate |
nityānityāderūtpādah mithyādṛṣṭyā tu hāritaḥ || Yukti_43

yeṣām bhāvāsmupādāya tattvā steṣām prasāditāḥ |
tatra liṅgādayo doṣāḥ prajāyante na vā kathaṃ || Yukti_44

yān hi dharmānupādāya dṛṣṭaścandro jale yathā |
tatra satyam mṛṣā naiva kāmaṃ dṛṣṭyā na hāritaḥ || Yukti_45

rāgadveṣodbhavastīvra-duṣṭadṛṣṭiparigraḥ |
vivādāstatsamutthāśca bhāvābhyupagame sati || Yukti_46

sa hetuḥ sarvadṛṣṭīnām kleśotpatti rna tam vinā |
tasmāttsmin parijñāte dṛṣṭikleśaparikṣayaḥ || Yukti_47

parijñāñca keneti pratītyotpādadarśanāt |
pratītya jātañca'jātamāha tattvavidām varaḥ || Yukti_48

mithyājñāne paribhūya yo 'satye satyadhārakaḥ |
parigraho vitarkādeḥ kramādrāgakriyā matā || Yukti_49

mahātmanām na pakṣo vā vitarko vā na vidyate |
yeṣām na vidyate pakṣeḥ parapakṣaḥ kutasteṣām || Yukti_50

yasminneva samāśrito daṣṭaḥ kleśaviṣadharaih |
calaṃ vāniṣṭhitam cittaṃ na tiṣṭhatyanāśritam || Yukti_51

sāśraya cittavāna sattveḥ kleśodbhūto viṣo mahān |
sadā pṛthagajano hīnaḥ kleśasarpena gṛhītaḥ || Yukti_52

prativimbe yathā rāgo loke ca mohavandhanāt |
viṣayapinjaro sakto bālo hi satyasamjñayā || Yukti_53

cakṣurbhyām viṣayānnāma vimbajñānena paśyati |
karmapaṅkeṣvanāsakto bhāvo yathā mahātmanaḥ || Yukti_54

rūpāsaktā janā muḍhā madhyamā rāgavarjitāḥ |
rūpasvabhāvavijño yo vimukto buddhimān paraḥ || Yukti_55

vivṛtya sukhacintāyāḥ vītarāgavivarjitaḥ |
māyāpumvadvipaśyanānnivṛtaḥ sa bhaviṣyati || Yukti_56

mithyājñānabhitapto yaḥ kleśasamdoṣabhāgbhāvet |
bhāvābhāvau vikalpanādarthajñānam na jāyate || Yukti_57

nāśrayḥ vītarāgā vai bhavanti rāgavarjitāḥ |
arāge rāgavardhāste na sāśrayā mahātmanaḥ || Yukti_58

yeṣām viviktacetasām calam cittam cañcalam |
kleśasarpermathito 'pi tīṇo 'khinno bhavāmbuddheḥ || Yukti_59

śāstreṇānena janānām punyam jñānam ca sancitam |
punyajñānakriyodbhūtam dvāvāptotu param tathā || Yukti_60

iti yuktiṣaṣṭikārikā samāptā |

āryanāgārjunamukhaniḥ satam, śāstramidaṃ

bhāratīyapaṇḍita muditaśripaṇḍitācchurtam
ca bhoṭavāsinā pātchava prāntīya suryakīrtirnāma
bhoṭapaṇḍitena likhitaṃ bhoṭabhāṣāyamiti ||

śubhamastu |