Nagarjuna: Yuktisastikarika (= Yukti)
Sanskrit reconstruction
Based on the ed. B. Kumar: "The Critical Edition of Yuktiṣaṣṭika-Kārikā of Nāgārjuna",
The Tibet Journal 18.3 (1993), pp. 3-16.



Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Version: 2009-03-19 11:21:32
Proof Reader: Milan Shakya



The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







atha yuktiṣaṣṭikārikā nāma
mañjuśrikumārabhutāya namaḥ

namastasmai munīndrāya pratītyopādadeśine |
yenānenā vidhānena niṣiddhāvudayavyayau ||

bhāvābhāvavyatikrāntā matiryeṣāmanāśritā |
tairgambhīro niralambaḥ pratyayārthaḥ pratīyate || Yukti_1
sarvadoṣākarastāvadabhāvo vinivāritaḥ |
nirvartyate yathā yuktayā bhāvo 'pi śrvavaṇaṃ kuru || Yukti_2
bhāvo yadi bhavetsaty yathā bālairvikalpitaḥ |
vimokṣastadabhāvena ko necchet kim na kārnāt || Yukti_3
vimokṣo nāsti bhāvena bhāvo nāsti hyabhāvataḥ |
bhāvābhāvaparijñānānmahātmā 'pi vimucyate || Yukti_4
nirvāṇam caiva lokaṃ ca manyante tattvadarśinaḥ |
naiva lokaṃ na nirvānaṃ manyante tattvadarśinaḥ || Yukti_5
nirvānaṃ ca bhavaścaiva dvayameva na vidyate |
parijñānaṃ bhavasyaiva nirvāṇamiti kathyate || Yukti_6
sambhavavibhave bhāve nirodhaḥ kalpito yathā |
māyākṛto nirodho 'yam sadbhistathaivamiṣyate || Yukti_7
samskṛto na parijñāto nirodho vibhave sati |
pratyakṣam bhūyate kasmin vibhavo jñāyate katham || Yukti_8
yadi skandhanirodhena bhavenna kleśasamkṣayaḥ |
yadā cāyaṃ niruddhaḥ syāttadā mokṣo bhavisyati || Yukti_9
avidyā pratyayotpannam samyagjñānena paśyataḥ |
notpādaśca nirodhasca yuktaḥ ko 'pyupalabhyate || Yukti_10
evam paśyati dharmaḥ yo nirvānam vā katam tathā |
dharmajñānam paraṃ yatra bhedastu tatra vidyate || Yukti_11
atisukṣmasya bhāvasya jātiryena vikalpitā |
pratyayodbhavamartham na paśyati so 'vicakṣaṇaḥ || Yukti_12
samklesakṣīnabhikṣūṇām samsārāccennivāryate |
kutaḥ sampannabuddhaiśca tasyārambho na bhāṣitaḥ || Yukti_13
ārambhe sati caikānte bhavedṛṣṭiparigraḥ |
yaḥ pratītyasamutpādastasya purvaṃ paraṃ vā kim || Yukti_14
samutpannaṃ kathaṃ purvaṃ paścāt punarnivāryate |
purvāparāntavihīno mokṣaḥ khyātirmāyopamaḥ || Yukti_15
bhavatīdam yadā māyā namkṣyatīti tadaiva hi |
māyājñānaparābhūto māyājñānena mohitaḥ || Yukti_16
yathā marīcikā māyā bhavam buddhayā hi paśyati |
purvāntam vāparāntam vā na dṛṣṭayā parikliśyate || Yukti_17
samskṛtam ye hi manyante bhangotpādavikalpitam |
pratītyotpādacakreṇa vijānanti na te jagat || Yukti_18
tadāśritya yadutpannaṃ notpannaṃ svayamevahi |
svayam yadā yadutpannamutpannam nāma tat katham || Yukti_19
śāntam hetukṣayādeva kṣīṇam nāmāvabudhyate |
svabhāvena hi yatkṣīṇam tat kṣīṇamucyate katham || Yukti_20
na kaścidanutpannam nirodho 'pi na vai tathā |
utpādabhangakarmaṇābhiprāyārthaḥ pradarśitaḥ || Yukti_21
utpādajñānato bhaṅgo bhaṅgajñānādanityatā |
anityatvāvabodhācca saddharmo hi vibodhitaḥ || Yukti_22
yaḥ pratītyasamutpāda utpādabhaṅgavarjitam |
parijānāti tenaivanuttīryata bhavābudhiḥ || Yukti_23
sadasadbhirviparyastā ātmabhāvāḥ pṛthagjanāḥ |
kleśavamśagatāḥ sattvā ātmacinttena vañcitāḥ || Yukti_24
vivudhairbhāvyate bhāveh śunyo 'nityo 'nātmakaḥ |
moṣadharmacayaścaiva vivikta iti dṛśyate || Yukti_25
amūlatvāt sthitirnaiva nirālambo nirāśrayaḥ |
avidyāhetusambhūta ādimadhyāntavarjitaḥ || Yukti_26
kadalīvasāram yadgandharvanagaram yathā |
mohapuryāmivivannau yo māyāvat paśyati jagat | 27
atra brahmādiloko vai satya ivāvabhāsane |
satyanmṛṣetyuktamāryena tatra kā śiṣyate parā || Yukti_28
loko 'vidyāndhabhūto 'sau tṛṣnāstrotasā cālitaḥ |
tṛṣnārahitavijñasya puṇyadṛṣṭi samā kutaḥ || Yukti_29
ādau tattvamidaṃ dṛṣṭam sarvamstīti kathyate |
jānannarthānnasakto 'pi paścānnunam vivicyate || Yukti_30
na jānāti viviktārtha śrutimātram pravartate |
yeṣām puṇyamavicchinnamutsannā itare janāḥ || Yukti_31
karmāni phalayuktāni proktam samyagidam jagat |
tatsvabhāvaparijñānamanutpannam hi desitam || Yukti_32
aham mameti kathitam yathākaryavaśājjanaiḥ |
tathā kāryavaśāt proktāḥ skandhāyatanadhātavaḥ || Yukti_33
mahābhūtādaya khyātā vijñāne nicayastathā |
tajjñānena viyukttena mṛṣaiva na vikalpitam || Yukti_34
nirvānam satyamekam hi jinairyadabhidhīyate |
nāva śiṣṭam tadā satyamevam vijñena kalpitam || Yukti_35
yāvacittasya vikṣepastāvanmārasya gocaraḥ |
evambhūto bhavedyatra nā doṣo jāyate kathaṃ || Yukti_36
avidyāpratyayo loko yasmādbuddhaiḥ prakīrtitaḥ |
vikalpastena loko 'yamiti kim nopapadyate || Yukti_37
avidyāyām niruddhāyām nirodho jāyate yathā |
ajñānato hi samkalpa iti kim na vidhīyate || Yukti_38
hetutaḥ sambhavo yasya sthiti rna pratyayairvinā |
vigamaḥ pratyayābhāvāt so 'stītyavagataḥ kutaḥ || Yukti_39
paramam bhāvāmaśritya sthitiścedbhāvavādinaḥ |
tadaiva hi sthitā mārge na kaściditasmayastataḥ || Yukti_40
buddhamārge śritāḥ sarve 'nityamiti vādinaḥ |
kena vādena gṛhyante bhāvāḥ santi parā iti || Yukti_41
eṣa vāsāviti yatra vimarśo nopalabhyate |
idam satyamado veti paṇḍitaiḥ kathamucyatai || Yukti_42
nānupādāya taiścāpi loko vātmābhikāṅkṣate |
nityānityāderūtpādah mithyādṛṣṭyā tu hāritaḥ || Yukti_43
yeṣām bhāvāsmupādāya tattvā steṣām prasāditāḥ |
tatra liṅgādayo doṣāḥ prajāyante na vā kathaṃ || Yukti_44
yān hi dharmānupādāya dṛṣṭaścandro jale yathā |
tatra satyam mṛṣā naiva kāmaṃ dṛṣṭyā na hāritaḥ || Yukti_45
rāgadveṣodbhavastīvra-duṣṭadṛṣṭiparigraḥ |
vivādāstatsamutthāśca bhāvābhyupagame sati || Yukti_46
sa hetuḥ sarvadṛṣṭīnām kleśotpatti rna tam vinā |
tasmāttsmin parijñāte dṛṣṭikleśaparikṣayaḥ || Yukti_47
parijñāñca keneti pratītyotpādadarśanāt |
pratītya jātañca'jātamāha tattvavidām varaḥ || Yukti_48
mithyājñāne paribhūya yo 'satye satyadhārakaḥ |
parigraho vitarkādeḥ kramādrāgakriyā matā || Yukti_49
mahātmanām na pakṣo vā vitarko vā na vidyate |
yeṣām na vidyate pakṣeḥ parapakṣaḥ kutasteṣām || Yukti_50
yasminneva samāśrito daṣṭaḥ kleśaviṣadharaih |
calaṃ vāniṣṭhitam cittaṃ na tiṣṭhatyanāśritam || Yukti_51
sāśraya cittavāna sattveḥ kleśodbhūto viṣo mahān |
sadā pṛthagajano hīnaḥ kleśasarpena gṛhītaḥ || Yukti_52
prativimbe yathā rāgo loke ca mohavandhanāt |
viṣayapinjaro sakto bālo hi satyasamjñayā || Yukti_53
cakṣurbhyām viṣayānnāma vimbajñānena paśyati |
karmapaṅkeṣvanāsakto bhāvo yathā mahātmanaḥ || Yukti_54
rūpāsaktā janā muḍhā madhyamā rāgavarjitāḥ |
rūpasvabhāvavijño yo vimukto buddhimān paraḥ || Yukti_55
vivṛtya sukhacintāyāḥ vītarāgavivarjitaḥ |
māyāpumvadvipaśyanānnivṛtaḥ sa bhaviṣyati || Yukti_56
mithyājñānabhitapto yaḥ kleśasamdoṣabhāgbhāvet |
bhāvābhāvau vikalpanādarthajñānam na jāyate || Yukti_57
nāśrayḥ vītarāgā vai bhavanti rāgavarjitāḥ |
arāge rāgavardhāste na sāśrayā mahātmanaḥ || Yukti_58
yeṣām viviktacetasām calam cittam cañcalam |
kleśasarpermathito 'pi tīṇo 'khinno bhavāmbuddheḥ || Yukti_59
śāstreṇānena janānām punyam jñānam ca sancitam |
punyajñānakriyodbhūtam dvāvāptotu param tathā || Yukti_60

iti yuktiṣaṣṭikārikā samāptā |

āryanāgārjunamukhaniḥ satam, śāstramidaṃ

bhāratīyapaṇḍita muditaśripaṇḍitācchurtam
ca bhoṭavāsinā pātchava prāntīya suryakīrtirnāma
bhoṭapaṇḍitena likhitaṃ bhoṭabhāṣāyamiti ||
śubhamastu |