Nāgārjuna: Yuktiṣaṣṭikakārikā-fragments

Header

This file is an html transformation of sa_nAgArjuna-yuktiSaSTikakArikA-fragments.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Richard Mahoney

Contribution: Richard Mahoney

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from nagysk_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Nagarjuna:
Yuktisastikakarika (fragments)

Version: 0.1a
Last updated: Sun May 18 11:11:15 NZST 2003
Text input by Richard Mahoney: r.mahoney@comnet.net.nz
Latest Version:
http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html

Revisions:


Text

astināstivyatikrāntā buddhir yeṣāṃ nirāśrayā |
gambhīras tair nirālambaḥ pratyayārtho vibhāvyate || NagYsk_01

...

saṃsāraṃ caiva nirvāṇaṃ manyante 'tattvadarśinaḥ |
na saṃsāraṃ na nirvāṇaṃ manyante tattvadarśinaḥ || NagYsk_05

nirvāṇaṃ ca bhavaś caiva dvayam etan na vidyate |
parajñānaṃ bhavasyaiva nirvāṇam iti kathyate || NagYsk_06

...

tat tat prāpya yad utpannaṃ notpannaṃ tat svabhāvataḥ |
svabhāvena yan notpannam utpannaṃ nāma tat katham || NagYsk_19

...

sarvam astīti vaktavyam ādau tattvagaveṣiṇaḥ |
paścād avagatārthasya niḥsaṅgasya viviktatā || NagYsk_30

...

mamety aham iti proktaṃ yathā kāryavaśāj jinaiḥ |
tathā kāryavaśāt proktāḥ skandhāyatanadhātavaḥ || NagYsk_33

mahābhūtādi vijñāne proktaṃ samavarudhyate |
tajjñāne vagamaṃ yāti nanu mithyā vikalpitam || NagYsk_34

...

hetutaḥ saṃbhavo yasya sthitir na pratyayair vinā |
vigamaḥ pratyayābhāvāt so 'stīty avagataḥ katham || NagYsk_39

...

rāgadveṣodbhavas tīvraduṣṭadṛṣṭiparigrahaḥ |
vivādās tatsamutthāś ca bhāvābhyupagame sati || NagYsk_46

sa hetuḥ sarvadṛṣṭīnāṃ kleśotpattir na taṃ vinā |
tasmāt tasmin parijñāte dṛṣṭikleśaparikṣayaḥ || NagYsk_47

parijñā tasya keneti pratītyotpādadarśanāt |
pratītya jātaṃ cājātam āha tattvavidāṃ varaḥ || NagYsk_48

...

bālāḥ sajjanti rūpeṣu vairāgyaṃ yānti madhyamāḥ |
svabhāvajñā vimucyante rūpasyottamabuddhayaḥ || NagYsk_55

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

Copyright (C) 2003 by Chr. Lindtner - Denmark

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%