Nagarjuna:
Yuktisastikakarika (fragments)

Version: 0.1a
Last updated: Sun May 18 11:11:15 NZST 2003
Text input by Richard Mahoney: r.mahoney@comnet.net.nz
Latest Version:
http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







astināstivyatikrāntā buddhir yeṣāṃ nirāśrayā |
gambhīras tair nirālambaḥ pratyayārtho vibhāvyate || NagYsk_01

...

saṃsāraṃ caiva nirvāṇaṃ manyante 'tattvadarśinaḥ |
na saṃsāraṃ na nirvāṇaṃ manyante tattvadarśinaḥ || NagYsk_05

nirvāṇaṃ ca bhavaś caiva dvayam etan na vidyate |
parajñānaṃ bhavasyaiva nirvāṇam iti kathyate || NagYsk_06

...

tat tat prāpya yad utpannaṃ notpannaṃ tat svabhāvataḥ |
svabhāvena yan notpannam utpannaṃ nāma tat katham || NagYsk_19

...

sarvam astīti vaktavyam ādau tattvagaveṣiṇaḥ |
paścād avagatārthasya niḥsaṅgasya viviktatā || NagYsk_30

...

mamety aham iti proktaṃ yathā kāryavaśāj jinaiḥ |
tathā kāryavaśāt proktāḥ skandhāyatanadhātavaḥ || NagYsk_33

mahābhūtādi vijñāne proktaṃ samavarudhyate |
tajjñāne vagamaṃ yāti nanu mithyā vikalpitam || NagYsk_34

...

hetutaḥ saṃbhavo yasya sthitir na pratyayair vinā |
vigamaḥ pratyayābhāvāt so 'stīty avagataḥ katham || NagYsk_39

...

rāgadveṣodbhavas tīvraduṣṭadṛṣṭiparigrahaḥ |
vivādās tatsamutthāś ca bhāvābhyupagame sati || NagYsk_46

sa hetuḥ sarvadṛṣṭīnāṃ kleśotpattir na taṃ vinā |
tasmāt tasmin parijñāte dṛṣṭikleśaparikṣayaḥ || NagYsk_47

parijñā tasya keneti pratītyotpādadarśanāt |
pratītya jātaṃ cājātam āha tattvavidāṃ varaḥ || NagYsk_48

...

bālāḥ sajjanti rūpeṣu vairāgyaṃ yānti madhyamāḥ |
svabhāvajñā vimucyante rūpasyottamabuddhayaḥ || NagYsk_55


%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

Copyright (C) 2003 by Chr. Lindtner - Denmark

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%