Nāgārjuna: Vigrahavyāvartanīkārikā

Header

This file is an html transformation of sa_nAgArjuna-vigrahavyAvartanIkArikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Richard Mahoney

Contribution: Richard Mahoney

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from nagvvy_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Nagarjuna:
Vigrahavyavartanikarika

Version: 0.1a
Last updated: Sun May 18 16:42:02 NZST 2003
Text input by Richard Mahoney: r.mahoney@comnet.net.nz
Latest Version:
http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html

Revisions:


Text

Vigrahavyāvartanī-kārikā ||

sarveṣāṃ bhāvānāṃ sarvatra na vidyate svabhāvaś cet |
tvadvacanam asvabhāvaṃ na nivartayituṃ svabhāvam alam || NagVvy_01

atha savabhāvam etad vākyaṃ pūrvā hatā pratijñā te |
vaiṣamikatvaṃ tasmin viśeṣahetuś ca vaktavyaḥ || NagVvy_02

mā śabdavad ity etat syāt te buddhir na caitad upapannam |
śabdena hy atra satā bhaviṣyato vāraṇaṃ tasya || NagVvy_03

pratiṣedhapratiṣedho 'py evam iti mataṃ bhavet tad asad eva |
evaṃ tava pratijñā lakṣaṅato dūṣyate na mama || NagVvy_04

pratyakṣeṇa hi tāvad yady upalabhya vinivartayasi bhāvān |
tan nāsti pratyakṣaṃ bhāvā yenopalabhyante || NagVvy_05

anumānaṃ pratyuktaṃ pratyakṣeṇāgamopamāne ca |
anumānāgamasādhyā ye 'rthā dṛṣṭāntasādhyāś ca || NagVvy_06

kuśalānāṃ dharmāvasthāvidaś ca manyante |
kuśalaṃ janāḥ svabhāvaṃ śeṣeṣv apy eṣa viniyogaḥ || NagVvy_07

nairyāṇikasvabhāvo dharmā nairyāṇikāś ca ye teṣām |
dharmāvasthoktānām evaṃ anairyāṇikādīnām || NagVvy_08

yadi ca na bhavet svabhāvo dharmāṇāṃ niḥsvabhāva ity evam |
nāmāpi bhaven naivaṃ nāma hi nirvastukaṃ nāsti || NagVvy_09

atha vidyate svabhāvaḥ sa ca dharmāṇāṃ na vidyate tasmāt |
dharmair vinā svabhāvaḥ sa yasya tad yuktam upadeṣṭum || NagVvy_10

sata eva pratiṣedho nāsti ghaṭo geha ity ayaṃ yasmāt |
dṛṣṭaḥ pratiṣedho 'yaṃ sataḥ svabhāvasya te tasmāt || NagVvy_11

atha nāsti sa svabhāvaḥ kiṃ nu pratiṣidhyate tvayānena |
vacanenarte vacanāt pratiṣedhaḥ sidhyate hy asataḥ || NagVvy_12

bālānāṃ iva mithyā mṛgatṛṣnāyāṃ yathājalagrāhaḥ |
evaṃ mithyāgrāhaḥ syāt te pratiṣedhyato hy asataḥ || NagVvy_13

nanv evaṃ saty asti grāho grāhyaṃ ca tadgrahītā ca |
pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhā ceti ṣaṭkaṃ tat || NagVvy_14

atha naivāsti grāho naiva grāhyaṃ na ca grahītāraḥ |
pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhāro nanu sa santi || NagVvy_15

pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhāraś ca yadyuta na santi |

siddhā hi sarvabhāvās teṣam eva svabhāvaś ca || NagVvy_16

hetoś ca te na siddhir naiḥsvābhāvyāt kuto hi te hetuḥ |
nirhetukasya siddhir na copapannāsya te 'rthasya || NagVvy_17

yadi cāhetoḥ siddhiḥ svabhāvavinivartanasya te bhavati |
svābhāvyasyāstitvaṃ mamāpi nirhetukaṃ siddham || NagVvy_18

atha hetor astitvaṃ bhāvāsvābhāvyam ity anupapannam |
lokeṣu niḥsvabhāvo na hi kaś cana vidyate bhāvaḥ || NagVvy_19

pūrvaṃ cet pratiṣedhaḥ paścāt pratiṣedhyam ity anupapannam |
paścāc cānupapanno yugapac ca yataḥ svabhāvaḥ san || NagVvy_20

hetupratyayasāmagryāṃ ca pṛthak cāpi madvaco na yadi |
manu śūnyatvaṃ siddhaṃ bhāvānām asvabhāvatvāt || NagVvy_21

yaś ca pratītyabhāvo bhāvānāṃ śūnyateti sā proktā |
yaś pratītyabhāvo bhavati hi tasyāsvabhāvatvam || NagVvy_22

nirmitako nirmitakaṃ māyāpuruṣaḥ svamāyayā sṛṣṭam |
pratiṣedhayeta yadvat pratiṣedho 'yaṃ tathaiva syāt || NagVvy_23

na svābhāvikam etad vākyaṃ tasmān na vādahānir me |
nāsti ca vaiṣamikatvaṃ viśeṣahetuś ca na nigadyaḥ || NagVvy_24

mā śabdavad iti nāyaṃ dṛṣṭānto yas tvayā samārabdhaḥ |
śabdena hi tac chabdasya vāraṇaṃ naivam etac ca || NagVvy_25

naiḥsvābhāvyānāṃ cen naiḥsvābhāvyena vāraṇaṃ yadi hi |
naiḥsvābhāvyanivṛttau svābhāvyaṃ hi prasiddhaṃ syāt || NagVvy_26

atha vā nirmitakāyāṃ yathā striyāṃ strīyam ity asadgrāham |
nirmitakaḥ pratihanyāt kasya cid evaṃ bhaved etat || NagVvy_27

atha vā sādhyasamo 'yaṃ hetur na hi vidyate dhvaneḥ sattā |
saṃvyavahāraṃ ca vayaṃ nānabhyupagamya kathayāmaḥ || NagVvy_28

yadi kā cana pratijñā syān me tata eṣa me bhaved doṣaḥ |
nāsti ca mama pratijñā tasmān naivāsti me doṣaḥ || NagVvy_29

yadi kiṃ cid upalabheyaṃ pravartayeyaṃ nivartayeyaṃ vā |
pratyakṣādibhir arthais tadabhāvān me 'nupālambhaḥ || NagVvy_30

yadi ca pramāṇatas te teṣāṃ teṣāṃ prasiddhir arthānām |
teṣāṃ punaḥ prasiddhiṃ brūhi kathaṃ te pramāṇānām || NagVvy_31

anyair yadi pramāṇaiḥ pramāṇasiddhir bhavet tad anavasthā |
nādeḥ siddhis tatrāsti naiva madhyasya nāntasya || NagVvy_32

teṣām atha pramāṇair vinā prasiddhir vihīyate vādaḥ |
vaiṣamikatvaṃ tasmin viśeṣahetuś ca vaktavyaḥ || NagVvy_33

viṣamopanyāso 'yaṃ na hy ātmānaṃ prakāśayaty agniḥ |
na hi tasyānupalabdhir dṛṣṭā tamasīva kumbhasya || NagVvy_34

yadi ca svātmānam ayaṃ tvadvacanena prakāśayaty agniḥ |
param iva nanv ātmānaṃ svaṃ paridhakṣyaty api hutāśaḥ || NagVvy_35

yadi ca svaparātmānau tvadvacanena prakāśayaty agniḥ |
pracchādayiṣyati tamaḥ svaparātmānau hutāśa iva || NagVvy_36

nāsti tamaś ca jvalane yatra ca tiṣṭhati parātmani jvalanaḥ |
kurute kathaṃ prakāśaṃ sa hi prakāśo 'ndhakāravadhaḥ || NagVvy_37

utpadyamāna eva prakāśayaty agnir ity asadvādaḥ |
utpadyamāna eva prāpnoti tamo na hi hutāśaḥ || NagVvy_38

aprāpto 'pi jvalano yadi vā punar andhakāram upahanyāt |
sarveṣu lokadhātuṣu tamo 'yam iha saṃsthito hanyāt || NagVvy_39

yadi svataś ca pramāṇasiddhir anapekṣya tava prameyāṇi |
bhavati pramāṇasiddhir na parāpekṣā svataḥsiddhiḥ || NagVvy_40

anapekṣya hi prameyān arthān yadi te pramāṇasiddhir iti |
na bhavanti kasya cid evam imāni tāni pramāṇāni || NagVvy_41

atha matam apekṣya siddhis teṣām ity atra bhavati ko doṣaḥ |
siddhasya sādhanaṃ syān nāsiddho 'pekṣate hy anyat || NagVvy_42

sidhyanti hi prameyāṇy apekṣya yadi sarvathā pramāṇāni |
bhavati prameyasiddhir nāpekṣyaiva pramāṇāni || NagVvy_43

yadi ca prameyasiddhir nāpekṣyaiva bhavati pramāṇāni |
kiṃ te pramāṇasiddhyā tāni yadarthaṃ prasiddhaṃ tat || NagVvy_44

atha tu pramāṇasiddhir bhavaty apekṣyaiva te prameyāṇi |
vyatyaya evaṃ sati te dhruvaṃ pramāṇaprameyāṇām || NagVvy_45

atha te pramāṇasiddhyā prameyasiddhiḥ prameyasiddhyā ca |
bhavati pramāṇasiddhir nāsty ubhayasyāpi te siddhiḥ || NagVvy_46

sidhyanti hi pramāṇair yadi prameyāṇi tāni tair eva |
sādhyāni ca prameyais tāni kathaṃ sādhayiṣyanti || NagVvy_47

sidhyanti ca prameyair yadi pramāṇāni tāni tair eva |
sādhyāni ca pramāṇais tāni kathaṃ sādhayiṣyanti || NagVvy_48

pitrā yady utpādyaḥ putro yadi tena caiva putreṇa |
utpādyaḥ sa yadi pitā vada tatrotpādayati kaḥ kam || NagVvy_49

kaś ca pitā kaḥ putras tatra tvaṃ brūhi tāv ubhāv api ca |
pitṛputralakṣaṇadharau yato bhavati no 'tra saṃdehaḥ || NagVvy_50

naiva svataḥ prasiddhir na parasparataḥ parapramāṇair vā |
na bhavati na ca prameyair na cāpy akasmāt pramāṇānāṃ || NagVvy_51

kuśalānāṃ dharmāṇāṃ dharmāvasthāvido bruvīran yat |
kuśalaṃ svabhāvam evaṃ pravibhāgenābhidheyaḥ syāt || NagVvy_52

yadi ca pratīya kuśalaḥ svabhāva utpadyate sa kuśalānām |
dharmāṇāṃ parabhāvaḥ svabhāva evaṃ kathaṃ bhavati || NagVvy_53

atha na pratītya kiṃ cit svabhāva utpadyate sa kuśalānām |
dharmāṇam evaṃ syād vāso na brahmacaryasya || NagVvy_54

nādharmo dharmo vā saṃvyavahārāś ca laukikā na syuḥ |
nityāś ca sasvabhāvāḥ syur nityatvād ahetumataḥ || NagVvy_55

evam akuśaleṣv avyākṛteṣu nairyāṇikādiṣu ca doṣaḥ |
tasmāt sarvaṃ saṃskṛtam asaṃskṛtaṃ te bhavaty eva || NagVvy_56

yaḥ sadbhūtaṃ nāmātra brūyāt sasvabhāva ity evam |
bhavatā prativaktavyo nāma brūmaś ca na vayaṃ sat || NagVvy_57

nāmāsad iti ca yad idaṃ tat kiṃ nu sato bhavaty utāpy asataḥ |
yadi hi sato yady asato dvidhāpi te hīyate vādaḥ || NagVvy_58

sarveṣāṃ bhāvānāṃ śūnyatvaṃ copapāditaṃ pūrvam |
sa upālambhas tasmād bhavaty ayaṃ cāpratijñāyāḥ || NagVvy_59

atha vidyate svabhāvaḥ sa ca dharmāṇāṃ na vidyata itīdam |
āśaṅkitaṃ yad uktaṃ bhavaty anāśaṅkitaṃ tac ca || NagVvy_60

sata eva pratiṣedho yadi śūnyatvaṃ nanu prasiddham idam |
pratiṣedhayate hi bhavān bhāvānāṃ niḥsvabhāvatvam || NagVvy_61

pratiṣedhayase 'tha tvaṃ śūnyatvaṃ tac ca nāsti śūnyatvam |
pratiṣedhaḥ sata iti te nanv eṣa vihīyate vādaḥ || NagVvy_62

pratiṣedhayāmi nāhaṃ kiṃ cit pratiṣedhyam asti na ca kiṃ cit |
tasmāt pratiṣedhayasīty adhilaya eṣa tvayā kriyate || NagVvy_63

yac cāharte vacanād asataḥ pratiṣedhavacanasiddhir iti |
atra jñāpayate vāg asad iti tan na pratinihanti || NagVvy_64

mṛgatṛṣṇādṛṣṭānte yaḥ punar uktas tvayā mahāṃś carcaḥ |
tatrāpi nirṇayaṃ śṛṇu yathā sa dṛṣṭānta upapannaḥ || NagVvy_65

sa yadi svabhāvataḥ syād grāho na syāt pratītya saṃbhūtaḥ |
yaś ca pratītya bhavati grāho nanu śūnyatā saiva || NagVvy_66

yadi ca svabhāvataḥ syād grāhaḥ kas taṃ nivartayed grāham |
śeṣeṣv apy eṣa viddhis tasmād eṣo 'nupālambhaḥ || NagVvy_67

etena hetvabhāvaḥ pratyuktaḥ pūrvam eva sa samatvāt |
mṛgatṛṣṇādṛṣṭāntavyāvṛttividhau ya uktaḥ prāk || NagVvy_68

yas traikālye hetuḥ pratyuktaḥ pūrvam eva sa samatvāt |
traikālyapratihetuś ca śūnyatāvādināṃ prāptaḥ || NagVvy_69

prabhavati ca śūnyateyaṃ yasya prabhavanti tasya sarvārthāḥ |
prabhavati na tasya kiṃ cin na prabhavati śūnyatā yasya || NagVvy_70

yaḥ śūnyatāṃ pratītyasamutpādaṃ madhyamāṃ pratipadaṃ ca |
ekārthāṃ nijagāda praṇamāmi tam apratimabuddham || NagVvy_71

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

Copyright (C) 2003 by Chr. Lindtner - Denmark

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%