Nagarjuna:
Vigrahavyavartanikarika


Version: 0.1a
Last updated: Sun May 18 16:42:02 NZST 2003
Text input by Richard Mahoney: r.mahoney@comnet.net.nz
Latest Version:
http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Vigrahavyāvartanī-kārikā ||

sarveṣāṃ bhāvānāṃ sarvatra na vidyate svabhāvaś cet |
tvadvacanam asvabhāvaṃ na nivartayituṃ svabhāvam alam || NagVvy_01

atha savabhāvam etad vākyaṃ pūrvā hatā pratijñā te |
vaiṣamikatvaṃ tasmin viśeṣahetuś ca vaktavyaḥ || NagVvy_02

mā śabdavad ity etat syāt te buddhir na caitad upapannam |
śabdena hy atra satā bhaviṣyato vāraṇaṃ tasya || NagVvy_03

pratiṣedhapratiṣedho 'py evam iti mataṃ bhavet tad asad eva |
evaṃ tava pratijñā lakṣaṅato dūṣyate na mama || NagVvy_04

pratyakṣeṇa hi tāvad yady upalabhya vinivartayasi bhāvān |
tan nāsti pratyakṣaṃ bhāvā yenopalabhyante || NagVvy_05

anumānaṃ pratyuktaṃ pratyakṣeṇāgamopamāne ca |
anumānāgamasādhyā ye 'rthā dṛṣṭāntasādhyāś ca || NagVvy_06

kuśalānāṃ dharmāvasthāvidaś ca manyante |
kuśalaṃ janāḥ svabhāvaṃ śeṣeṣv apy eṣa viniyogaḥ || NagVvy_07

nairyāṇikasvabhāvo dharmā nairyāṇikāś ca ye teṣām |
dharmāvasthoktānām evaṃ anairyāṇikādīnām || NagVvy_08

yadi ca na bhavet svabhāvo dharmāṇāṃ niḥsvabhāva ity evam |
nāmāpi bhaven naivaṃ nāma hi nirvastukaṃ nāsti || NagVvy_09

atha vidyate svabhāvaḥ sa ca dharmāṇāṃ na vidyate tasmāt |
dharmair vinā svabhāvaḥ sa yasya tad yuktam upadeṣṭum || NagVvy_10

sata eva pratiṣedho nāsti ghaṭo geha ity ayaṃ yasmāt |
dṛṣṭaḥ pratiṣedho 'yaṃ sataḥ svabhāvasya te tasmāt || NagVvy_11

atha nāsti sa svabhāvaḥ kiṃ nu pratiṣidhyate tvayānena |
vacanenarte vacanāt pratiṣedhaḥ sidhyate hy asataḥ || NagVvy_12

bālānāṃ iva mithyā mṛgatṛṣnāyāṃ yathājalagrāhaḥ |
evaṃ mithyāgrāhaḥ syāt te pratiṣedhyato hy asataḥ || NagVvy_13

nanv evaṃ saty asti grāho grāhyaṃ ca tadgrahītā ca |
pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhā ceti ṣaṭkaṃ tat || NagVvy_14

atha naivāsti grāho naiva grāhyaṃ na ca grahītāraḥ |
pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhāro nanu sa santi || NagVvy_15
pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhāraś ca yadyuta na santi |

siddhā hi sarvabhāvās teṣam eva svabhāvaś ca || NagVvy_16

hetoś ca te na siddhir naiḥsvābhāvyāt kuto hi te hetuḥ |
nirhetukasya siddhir na copapannāsya te 'rthasya || NagVvy_17

yadi cāhetoḥ siddhiḥ svabhāvavinivartanasya te bhavati |
svābhāvyasyāstitvaṃ mamāpi nirhetukaṃ siddham || NagVvy_18

atha hetor astitvaṃ bhāvāsvābhāvyam ity anupapannam |
lokeṣu niḥsvabhāvo na hi kaś cana vidyate bhāvaḥ || NagVvy_19

pūrvaṃ cet pratiṣedhaḥ paścāt pratiṣedhyam ity anupapannam |
paścāc cānupapanno yugapac ca yataḥ svabhāvaḥ san || NagVvy_20

hetupratyayasāmagryāṃ ca pṛthak cāpi madvaco na yadi |
manu śūnyatvaṃ siddhaṃ bhāvānām asvabhāvatvāt || NagVvy_21

yaś ca pratītyabhāvo bhāvānāṃ śūnyateti sā proktā |
yaś pratītyabhāvo bhavati hi tasyāsvabhāvatvam || NagVvy_22

nirmitako nirmitakaṃ māyāpuruṣaḥ svamāyayā sṛṣṭam |
pratiṣedhayeta yadvat pratiṣedho 'yaṃ tathaiva syāt || NagVvy_23

na svābhāvikam etad vākyaṃ tasmān na vādahānir me |
nāsti ca vaiṣamikatvaṃ viśeṣahetuś ca na nigadyaḥ || NagVvy_24

mā śabdavad iti nāyaṃ dṛṣṭānto yas tvayā samārabdhaḥ |
śabdena hi tac chabdasya vāraṇaṃ naivam etac ca || NagVvy_25

naiḥsvābhāvyānāṃ cen naiḥsvābhāvyena vāraṇaṃ yadi hi |
naiḥsvābhāvyanivṛttau svābhāvyaṃ hi prasiddhaṃ syāt || NagVvy_26

atha vā nirmitakāyāṃ yathā striyāṃ strīyam ity asadgrāham |
nirmitakaḥ pratihanyāt kasya cid evaṃ bhaved etat || NagVvy_27

atha vā sādhyasamo 'yaṃ hetur na hi vidyate dhvaneḥ sattā |
saṃvyavahāraṃ ca vayaṃ nānabhyupagamya kathayāmaḥ || NagVvy_28

yadi kā cana pratijñā syān me tata eṣa me bhaved doṣaḥ |
nāsti ca mama pratijñā tasmān naivāsti me doṣaḥ || NagVvy_29

yadi kiṃ cid upalabheyaṃ pravartayeyaṃ nivartayeyaṃ vā |
pratyakṣādibhir arthais tadabhāvān me 'nupālambhaḥ || NagVvy_30

yadi ca pramāṇatas te teṣāṃ teṣāṃ prasiddhir arthānām |
teṣāṃ punaḥ prasiddhiṃ brūhi kathaṃ te pramāṇānām || NagVvy_31

anyair yadi pramāṇaiḥ pramāṇasiddhir bhavet tad anavasthā |
nādeḥ siddhis tatrāsti naiva madhyasya nāntasya || NagVvy_32

teṣām atha pramāṇair vinā prasiddhir vihīyate vādaḥ |
vaiṣamikatvaṃ tasmin viśeṣahetuś ca vaktavyaḥ || NagVvy_33

viṣamopanyāso 'yaṃ na hy ātmānaṃ prakāśayaty agniḥ |
na hi tasyānupalabdhir dṛṣṭā tamasīva kumbhasya || NagVvy_34

yadi ca svātmānam ayaṃ tvadvacanena prakāśayaty agniḥ |
param iva nanv ātmānaṃ svaṃ paridhakṣyaty api hutāśaḥ || NagVvy_35

yadi ca svaparātmānau tvadvacanena prakāśayaty agniḥ |
pracchādayiṣyati tamaḥ svaparātmānau hutāśa iva || NagVvy_36

nāsti tamaś ca jvalane yatra ca tiṣṭhati parātmani jvalanaḥ |
kurute kathaṃ prakāśaṃ sa hi prakāśo 'ndhakāravadhaḥ || NagVvy_37

utpadyamāna eva prakāśayaty agnir ity asadvādaḥ |
utpadyamāna eva prāpnoti tamo na hi hutāśaḥ || NagVvy_38

aprāpto 'pi jvalano yadi vā punar andhakāram upahanyāt |
sarveṣu lokadhātuṣu tamo 'yam iha saṃsthito hanyāt || NagVvy_39

yadi svataś ca pramāṇasiddhir anapekṣya tava prameyāṇi |
bhavati pramāṇasiddhir na parāpekṣā svataḥsiddhiḥ || NagVvy_40

anapekṣya hi prameyān arthān yadi te pramāṇasiddhir iti |
na bhavanti kasya cid evam imāni tāni pramāṇāni || NagVvy_41

atha matam apekṣya siddhis teṣām ity atra bhavati ko doṣaḥ |
siddhasya sādhanaṃ syān nāsiddho 'pekṣate hy anyat || NagVvy_42

sidhyanti hi prameyāṇy apekṣya yadi sarvathā pramāṇāni |
bhavati prameyasiddhir nāpekṣyaiva pramāṇāni || NagVvy_43

yadi ca prameyasiddhir nāpekṣyaiva bhavati pramāṇāni |
kiṃ te pramāṇasiddhyā tāni yadarthaṃ prasiddhaṃ tat || NagVvy_44

atha tu pramāṇasiddhir bhavaty apekṣyaiva te prameyāṇi |
vyatyaya evaṃ sati te dhruvaṃ pramāṇaprameyāṇām || NagVvy_45

atha te pramāṇasiddhyā prameyasiddhiḥ prameyasiddhyā ca |
bhavati pramāṇasiddhir nāsty ubhayasyāpi te siddhiḥ || NagVvy_46

sidhyanti hi pramāṇair yadi prameyāṇi tāni tair eva |
sādhyāni ca prameyais tāni kathaṃ sādhayiṣyanti || NagVvy_47

sidhyanti ca prameyair yadi pramāṇāni tāni tair eva |
sādhyāni ca pramāṇais tāni kathaṃ sādhayiṣyanti || NagVvy_48

pitrā yady utpādyaḥ putro yadi tena caiva putreṇa |
utpādyaḥ sa yadi pitā vada tatrotpādayati kaḥ kam || NagVvy_49

kaś ca pitā kaḥ putras tatra tvaṃ brūhi tāv ubhāv api ca |
pitṛputralakṣaṇadharau yato bhavati no 'tra saṃdehaḥ || NagVvy_50

naiva svataḥ prasiddhir na parasparataḥ parapramāṇair vā |
na bhavati na ca prameyair na cāpy akasmāt pramāṇānāṃ || NagVvy_51

kuśalānāṃ dharmāṇāṃ dharmāvasthāvido bruvīran yat |
kuśalaṃ svabhāvam evaṃ pravibhāgenābhidheyaḥ syāt || NagVvy_52

yadi ca pratīya kuśalaḥ svabhāva utpadyate sa kuśalānām |
dharmāṇāṃ parabhāvaḥ svabhāva evaṃ kathaṃ bhavati || NagVvy_53

atha na pratītya kiṃ cit svabhāva utpadyate sa kuśalānām |
dharmāṇam evaṃ syād vāso na brahmacaryasya || NagVvy_54

nādharmo dharmo vā saṃvyavahārāś ca laukikā na syuḥ |
nityāś ca sasvabhāvāḥ syur nityatvād ahetumataḥ || NagVvy_55

evam akuśaleṣv avyākṛteṣu nairyāṇikādiṣu ca doṣaḥ |
tasmāt sarvaṃ saṃskṛtam asaṃskṛtaṃ te bhavaty eva || NagVvy_56

yaḥ sadbhūtaṃ nāmātra brūyāt sasvabhāva ity evam |
bhavatā prativaktavyo nāma brūmaś ca na vayaṃ sat || NagVvy_57

nāmāsad iti ca yad idaṃ tat kiṃ nu sato bhavaty utāpy asataḥ |
yadi hi sato yady asato dvidhāpi te hīyate vādaḥ || NagVvy_58

sarveṣāṃ bhāvānāṃ śūnyatvaṃ copapāditaṃ pūrvam |
sa upālambhas tasmād bhavaty ayaṃ cāpratijñāyāḥ || NagVvy_59

atha vidyate svabhāvaḥ sa ca dharmāṇāṃ na vidyata itīdam |
āśaṅkitaṃ yad uktaṃ bhavaty anāśaṅkitaṃ tac ca || NagVvy_60

sata eva pratiṣedho yadi śūnyatvaṃ nanu prasiddham idam |
pratiṣedhayate hi bhavān bhāvānāṃ niḥsvabhāvatvam || NagVvy_61

pratiṣedhayase 'tha tvaṃ śūnyatvaṃ tac ca nāsti śūnyatvam |
pratiṣedhaḥ sata iti te nanv eṣa vihīyate vādaḥ || NagVvy_62

pratiṣedhayāmi nāhaṃ kiṃ cit pratiṣedhyam asti na ca kiṃ cit |
tasmāt pratiṣedhayasīty adhilaya eṣa tvayā kriyate || NagVvy_63

yac cāharte vacanād asataḥ pratiṣedhavacanasiddhir iti |
atra jñāpayate vāg asad iti tan na pratinihanti || NagVvy_64

mṛgatṛṣṇādṛṣṭānte yaḥ punar uktas tvayā mahāṃś carcaḥ |
tatrāpi nirṇayaṃ śṛṇu yathā sa dṛṣṭānta upapannaḥ || NagVvy_65

sa yadi svabhāvataḥ syād grāho na syāt pratītya saṃbhūtaḥ |
yaś ca pratītya bhavati grāho nanu śūnyatā saiva || NagVvy_66

yadi ca svabhāvataḥ syād grāhaḥ kas taṃ nivartayed grāham |
śeṣeṣv apy eṣa viddhis tasmād eṣo 'nupālambhaḥ || NagVvy_67

etena hetvabhāvaḥ pratyuktaḥ pūrvam eva sa samatvāt |
mṛgatṛṣṇādṛṣṭāntavyāvṛttividhau ya uktaḥ prāk || NagVvy_68

yas traikālye hetuḥ pratyuktaḥ pūrvam eva sa samatvāt |
traikālyapratihetuś ca śūnyatāvādināṃ prāptaḥ || NagVvy_69

prabhavati ca śūnyateyaṃ yasya prabhavanti tasya sarvārthāḥ |
prabhavati na tasya kiṃ cin na prabhavati śūnyatā yasya || NagVvy_70

yaḥ śūnyatāṃ pratītyasamutpādaṃ madhyamāṃ pratipadaṃ ca |
ekārthāṃ nijagāda praṇamāmi tam apratimabuddham || NagVvy_71

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

Copyright (C) 2003 by Chr. Lindtner - Denmark

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%