Nāgārjuna: Bodhicittavivaraṇa-fragments

Header

This file is an html transformation of sa_nAgArjuna-bodhicittavivaraNa-fragments.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Richard Mahoney

Contribution: Richard Mahoney

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from nagbhc_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Nagarjuna:
Bodhicittavivarana (fragments)

Version: 0.1a
Last updated: Sun May 18 11:11:15 NZST 2003
Text input by Richard Mahoney: r.mahoney@comnet.net.nz
Latest Version:
http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html

Revisions:


Text

...

phenapiṇḍopamaṃ rūpaṃ vedanā budbudopamā |
marīcisadṛśī saṃjñā saṃskārāḥ kadalīnibhāḥ || NagBhc_12

māyopamaṃ ca vijñānaṃ ... NagBhc_13

...

parivrāṭkāmukaśunām ekasyāṃ pramadātanau |
kuṇapaḥ kāminī bhakṣya iti tisro vikalpanāḥ || NagBhc_20

...

ātmagrahanivṛttyarthaṃ skandhadhātvādideśenā |
sāpi dhvastā mahābhāgaiś cittamātravyavasthayā || NagBhc_25

...

cittamātram idaṃ sarvam iti yā deśanā muneḥ |
uttrāsaparihārārthaṃ bālānāṃ sā na 'tattvataḥ || NagBhc_27

...

na bodhyabodhakākāraṃ cittaṃ dṛṣṭaṃ tathāgataiḥ |
yatra boddhā ca bodhyaṃ ca tatra bodhir na vidyate || NagBhc_45

alakṣaṇam anutpādam asaṃsthitam avāṅmayam |
ākāśaṃ bodhicittaṃ ca bodhir advayalakṣaṇā || NagBhc_46

...

śūnyatāsiṃhanādena trasitāḥ sarvavādinaḥ | NagBhc_52

...

guḍe madhuratā cāgner uṣṇatvaṃ prakṛtir yathā |
śūnyatā sarvadharmāṇāṃ tathā prakṛtir iṣyate || NagBhc_57

...

deśanā lokanāthānāṃ sattvāśayavaśānugāḥ |
bhidyante bahudhā loka upāyair bahubhiḥ punaḥ || NagBhc_98

gambhīrottānabhedena kva cid vobhayalakṣaṇā |
binnāpi deśanābhinnā śūnyatādvayalakṣanā || NagBhc_99

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

Copyright (C) 2003 by Chr. Lindtner - Denmark

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%