Nagarjuna:
Bodhicittavivarana (fragments)

Version: 0.1a
Last updated: Sun May 18 11:11:15 NZST 2003
Text input by Richard Mahoney: r.mahoney@comnet.net.nz
Latest Version:
http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







...

phenapiṇḍopamaṃ rūpaṃ vedanā budbudopamā |
marīcisadṛśī saṃjñā saṃskārāḥ kadalīnibhāḥ || NagBhc_12

māyopamaṃ ca vijñānaṃ ... NagBhc_13

...

parivrāṭkāmukaśunām ekasyāṃ pramadātanau |
kuṇapaḥ kāminī bhakṣya iti tisro vikalpanāḥ || NagBhc_20

...

ātmagrahanivṛttyarthaṃ skandhadhātvādideśenā |
sāpi dhvastā mahābhāgaiś cittamātravyavasthayā || NagBhc_25

...

cittamātram idaṃ sarvam iti yā deśanā muneḥ |
uttrāsaparihārārthaṃ bālānāṃ sā na 'tattvataḥ || NagBhc_27

...

na bodhyabodhakākāraṃ cittaṃ dṛṣṭaṃ tathāgataiḥ |
yatra boddhā ca bodhyaṃ ca tatra bodhir na vidyate || NagBhc_45

alakṣaṇam anutpādam asaṃsthitam avāṅmayam |
ākāśaṃ bodhicittaṃ ca bodhir advayalakṣaṇā || NagBhc_46

...

śūnyatāsiṃhanādena trasitāḥ sarvavādinaḥ | NagBhc_52

...

guḍe madhuratā cāgner uṣṇatvaṃ prakṛtir yathā |
śūnyatā sarvadharmāṇāṃ tathā prakṛtir iṣyate || NagBhc_57

...

deśanā lokanāthānāṃ sattvāśayavaśānugāḥ |
bhidyante bahudhā loka upāyair bahubhiḥ punaḥ || NagBhc_98

gambhīrottānabhedena kva cid vobhayalakṣaṇā |
binnāpi deśanābhinnā śūnyatādvayalakṣanā || NagBhc_99


%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

Copyright (C) 2003 by Chr. Lindtner - Denmark

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%