Maitreyavyākaraṇa

Header

This file is an html transformation of sa_maitreyavyAkaraNa.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Jens-Uwe Hartmann

Contribution: Jens-Uwe Hartmann

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from maivy_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Maitreyavyakarana
Based on:
1. Gilgit Manuscript (incomplete), ed. Majumder = MvyG
2. Calcutta Manuscript (incomplete), ed. Lévi = MvyC
3. Kathmandu Manuscript (complete), ed. Ishigami = MvyK

Data entry by Jens-Uwe Hartmann, München

TEXT WITH PADA MARKERS

Revisions:


Text

1. Gilgit Manuscript Majumder, Prabhas Chandra (1959), Ārya Maitreya-vyākaraṇam, Calcutta (also published in Nalinaksha Dutt, Gilgit Manuscripts, vol. IV, Calcutta 1959, pp. xxix ff. and 185 ff., under P.C. Mazumder). The first folios of the Skt. text containing verses 1-30 are missing. All the sandhis are standardized.

(daśa māsāṃś ca) nikhilān dhārayitvā mahādyutim
supuṣpite 'smin udyāne maitreyajananī tataḥ // MvyG_31

na niṣaṇṇā nipannā vā sthitā sā dharmacāriṇī
drumasya śākhām ālambya maitreyaṃ janayiṣyati // MvyG_32

alipto garbhapaṅkena kuśeśayam ivāmbunā
traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati // MvyG_33

prīto 'tha taṃ sahasrākṣo devarājā śacīpatiḥ
jāyamānaṃ grahītā sa maitreyaṃ dvipadottamam // MvyG_34

padāni jātamātraś ca saptāsau prakramiṣyati
pade pade nidhanaṃ ca padmaṃ padmaṃ bhaviṣyati // MvyG_35

diśaś catasraś codvīkṣya vācaṃ pravyāhariṣyati
iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ
na punar abhyāgamiṣyāmi nirvāsyāmi nirāsravaḥ // MvyG_36

saṃsārārṇavamagnānāṃ sattvānāṃ duḥkhabhāginām
tṛṣṇābandhanabaddhānāṃ kariṣyāmi vimocanam // MvyG_37

śvetaṃ cāsya surāś chattraṃ dhārayiṣyanti mūrdhani
śītoṣṇavāridhārābhyāṃ nāgendrau snāpayiṣyataḥ // MvyG_38

pratigṛhya ca taṃ dhātrī dvātriṃśadvaralakṣaṇam
śriyā jvalantaṃ maitreyaṃ mātre samupaneṣyati // MvyG_39

manoramāṃ ca śivikāṃ nānāratnavibhuṣitām
ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatā // MvyG_40

tatas tūryasahasreṣu vādyamāneṣu tatpuram
praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati // MvyG_41

dṛṣṭvaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam
pratyavīkṣātha mantreṣu tadā prīto bhaviṣyati // MvyG_42

gatidvayaṃ kumārasya yathā mantreṣu dṛśyate
narādhipaś cakravartī buddho vā dvīpadottamaḥ // MvyG_43

sa ca yauvanasaṃprāpto maitreyāḥ puruṣottamaḥ
cintayiṣyati dharmātmā duḥkhitā khalv iyāṃ prajāḥ // MvyG_44

brahmasvaro mahāghoṣo hemavarṇo mahādyutiḥ
viśālavakṣāḥ pīnāṅsaḥ padmapattranibhekṣaṇaḥ // MvyG_45

hastaḥ pañcāśad ucchrāya tasya kāyo bhaviṣyati
visṛtaś ca tato 'rddhena śubhavarṇasamucchrayaḥ // MvyG_46

aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtaḥ
māṇavānāṃ sa maitreyo mantrān adhyāpayiṣyati // MvyG_47

atha śaṅkho narapatiḥ yūpam ucchrāpayiṣyati
tiryañ ca ṣoḍaśavyāmam ūrdhvaṃ vyāmasahasrakam // MvyG_48

sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam
pradāsyati dvijātibhyo yajñaṃ kṛtvā puraḥsaram
saptaratnamayaṃ yūpaṃ brāhmaṇebhyaḥ pradāsyati // MvyG_49

taṃ ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam
brāhmaṇānāṃ sahasrāṇi vikiriṣyanti tatkṣaṇāt // MvyG_50

yūpasya tasya maitreyo dṛṣṭvā caitām anityatām
kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati // MvyG_51

yatv ahaṃ pravrajitveha spṛśeyam amṛtaṃ padam
vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt // MvyG_52

aśītibhiḥ sahasraiḥ sa caturbhiś ca puraskṛtaḥ
niṣkramiṣyati maitreyaḥ pravrajyām agrapudgalaḥ // MvyG_53

nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati
pañcāśadyojanāny asya śākhā ūrdhvaṃ samucchritāḥ // MvyG_54

niṣadya tasya cādhastān maitreyo puruṣottamaḥ
anuttarāṃ śivāṃ bodhiṃ samavāpsyati nāyakaḥ // MvyG_55

yasyām eva ca rātrau sa pravrajyāṃ niṣkramiṣyati
tasyām eva ca rātrau hi parāṃ bodhim avāpsyati // MvyG_56

aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ
deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam // MvyG_57

prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati
duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam // MvyG_58

āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam
taṃ cāpi dharmaṃ saṃśrutya pratipatsyanti śāsane // MvyG_59

udyāne puṣpasaṃcchanne sannipāto bhaviṣyati
pūrṇaṃ ca yojanaśataṃ parṣat tasya bhaviṣyati // MvyG_60

śrutvā narapati rājā śaṅkho nāma mahāyaśāḥ
dattvā dānam asaṃkhyeyaṃ pravrajyāṃ niṣkramiṣyati // MvyG_61

aśītibhiś caturbhiś ca sahasraiḥ parivāritaḥ
narādhipo viniṣkramya pravrajyām upayāsyati // MvyG_62

anenaiva pramāṇena mānavānāṃ puraskṛtaḥ
maitreyasya pitā tatra pravrajyām niṣkramiṣyati // MvyG_63

tato gṛhapatis tatra sudhano nāma viśrutaḥ
pravrajiṣyati śuddhātmā maitreyasyānuśasane // MvyG_64

strīratnam atha śaṅkhasya viśākhā nāma viśrutā
aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtā
nārīṇāṃ abhiniṣkramya pravrajyām rocayiṣyati // MvyG_65

prāṇinaḥ tatra samaye sahasrāṇi śatāni ca
pravrajyām upayāsyanti maitreyasyānuśāsane // MvyG_66

supuṣpite 'smin udyāne sannipāto bhaviṣyati
samantato yojanaśataṃ parṣat tasya bhaviṣyati // MvyG_67

tataḥ kāruṇikaḥ śāstā maitreyaḥ puruṣottamaḥ
samitiṃ vyavalokyātha idam arthaṃ pravakṣyati // MvyG_68

sarve te śākyasiṃhena guṇiśreṣṭhena trāyinā
arthato lokanāthena dṛṣṭvā saddharmadhātunā
ropitā mokṣamārgeṇa vikṣiptā mama śāsane // MvyG_69

chattradhvajapatākābhir gandhamālyavilepanaiḥ
kṛtvā stūpeṣu satkāram āgatā hi mamāntikam // MvyG_70

saṅghe dattvā ca dānāni cīvaraṃ pānabhojanam
vividhaṃ glānabhaiṣajyam āgatā hi mamāntikam // MvyG_71

kuṅkumodakasekaṃ ca candanenānulepanam
dattvā śākyamuneḥ stūpeṣv āgatā hi mamāntikam // MvyG_72

śikṣāpadāni cādāya śākyasiṃhasya śāsane
paripālya yathābhūtam āgatā hi mamāntikam // MvyG_73

upoṣadham upoṣyeha āryam aṣṭāṅgikaṃ śubham
caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā
prātihārikapakṣaṃ cāpy aṣṭāṅgaṃ susamāhitam // MvyG_74

śīlāni ca samādāya saṃprāptāni ca śāsanam
buddhaṃ dharmaṃ ca saṅghaṃ ca sattvās te śāsanaṃ gatāḥ
kṛtvā ca kuśalaṃ karma macchāsanam upāgatāḥ // MvyG_75

tenaite preṣitāḥ sattvāḥ pratīṣṭāś ca mayāpy amī
gaṇiśreṣṭheṇa muninā parītā bhūrimedhasā // MvyG_76

prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati
śrutvā ca te tato dharmaṃ prāpsyanti padam uttamam // MvyG_77

prātihāryatrayeṇāsau śrāvakān vinayiṣyati
sarve te asravās tatra kṣipayiṣyanti suratāḥ // MvyG_78

prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati
pūrṇāḥ ṣaṇnavatikoṭyaḥ śrāvakāṇāṃ bhavacchidām // MvyG_79

dvitīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati
pūrṇāś caturnavatiḥ koṭyaḥ śāntānāṃ bhūrimedhasām // MvyG_80

tṛtīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati
pūrṇā dvāviṃśatiḥ koṭyaḥ śāntānāṃ śāntacetasām // MvyG_81

dharmacakraṃ pravartyātha vinīya suramānuṣān
sārdhaṃ śrāvakasaṅghena pure piṇḍaṃ cariṣyati // MvyG_82

tataḥ praviśatas tasyāṃ ramyāṃ ketumatīṃ purīm
māndārakāṇi puṣpāni patiṣyanti purottame
devatāḥ prakariṣyanti tasmin puragate munau // MvyG_83

catvāraś ca mahārājāḥ śakraś ca tridaśādhipaḥ
brahmā devagaṇaiḥ sārdhaṃ pūjāṃ tasya kariṣyati // MvyG_84

utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikam
aguruṃ candanaṃ cāpi divyaṃ mālyaṃ patiṣyati // MvyG_85

cailakṣepaṃ kariṣyanti devaputrā maharddhikāḥ
taṃ lokanātham udvīkṣya praviśantaṃ purottamam // MvyG_86

divyaś ca tūryanirghoṣo divyaṃ mālyaṃ patiṣyati
devatā prakariṣyanti tasmin puragate munau // MvyG_87

ye tu ketumatīṃ ke cid vāsayiṣyanti mānuṣāḥ
te pi taṃ pūjayiṣyanti praviśantaṃ purottamam // MvyG_88

pathi bhūmyāstaraṃ tatra mṛdutūlapicopamam
vicitraṃ ca śubhaṃ mālyaṃ vikiriṣyanti te tadā // MvyG_89

chattradhvajapatākābhir arcayiṣyanti mānuṣāḥ
śubhaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ // MvyG_90

taṃ ca śakraḥ sahasrākṣo devarājaḥ śacīpatiḥ
prahṛṣṭaḥ prāñjalirbhūtvā maitreyaṃ stoṣyate jinam // MvyG_91

namas te puruṣājanya namas te puruṣottama
anukampasva janatāṃ bhagavann agrapudgala // MvyG_92

maharddhiko devaputras tasya māro bhaviṣyati
sa cāpi prāñjalirbhūtvā stoṣyate lokanāyakam // MvyG_93

śuddhāvāsasahasraiś ca bahubhiḥ parivāritaḥ
pravekṣyate ca maitreyo lokanātho vināyakaḥ // MvyG_94

brāhmaṇaparivāreṇa brahmā cāpi girāsphuṭam
kathayiṣyati saddharmaṃ brahmaṃ ghoṣam udīrayan // MvyG_95

ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati
kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ // MvyG_96

hṛṣṭā devamanuṣyāś ca gandharvā yakṣarākṣasāḥ
śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ // MvyG_97

te vai nūnaṃ bhaviṣyanti cyānaghāś (?) chinnasaṃcayāḥ
utkṣiptaparikhāḥ dhīrā anādānā nirutsakāḥ
brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyG_98

te 'pi nūnaṃ bhaviṣyanti amamā aparigrahāḥ
ajātarūparajatā aniketā asaṃstavāḥ
brahmacaryaṃ cariṣyanti ye maitreyānuśasane // MvyG_99

te vai pānaṃ gamiṣyanti chitvā jālam eva bhujāt
dhyānāni copasaṃpadya prītisaukhyasamanvitāḥ
brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyG_100

ṣaṣṭiṃ varṣasahasrāṇi maitreyo dvipadottamaḥ
deśayiṣyati saddharmaṃ śāstā lokānukampayā // MvyG_101

śatāni ca sahasrāṇi prāṇinaṃ sa vināyakaḥ
vinīya dharmakāyena tato nirvāṇam eṣyati // MvyG_102

tasmiṃś ca nirvṛte dhīre maitreye dvipadottame
daśavarṣasahasrāṇi saddharmaḥ sthāsyati kṣitau // MvyG_103

prasādayati cittāni tasmāc chākyamunau jine
tato dṛkṣatha maitreyaṃ saṃbuddhaṃ dvipadottamam // MvyG_104

tasmād dharme ca buddhe ca saṅghe cāpi gaṇottame
prasādayati cittāni bhaviṣyati maharddhikam // MvyG_105

taṃ tādṛśaṃ kāruṇikaṃ maitreyaṃ dvipadottamam
ārādhayitvā kālena tato nirvāṇam eṣyatha // MvyG_106

idam āścaryakaṃ śrutvā dṛṣṭvā ca vibhavānalpikām
ko vidvān na prasīdeta api kṛṣṇāsu jātiṣu // MvyG_107

tasmād ihātmakāmena māhātmyam abhikāṅkṣatāḥ
saddharmo gurukartavyaḥ smaratā buddhaśāsanam // MvyG_108

Maitreyavyākaraṇaṃ samāptam //

2. Calcutta Manuscript (incomplete), ed. Lévi Sylvain Lévi, "Maitreya le consolateur", Études d'orientalisme publiées par le Musée Guimet a la mémoire de Raymonde Linossier, Paris 1932, pp. 384-389 The first two folios of the Skt. text containing verses 1-25ab are missing. All the sandhis are standardized.

elāpattraś ca gāndhāre śaṅkho vārāṇasīpure // MvyC_25

caturbhir ebhir nidhibhiḥ sa rājā susamanvitaḥ
bhaviṣyati mahāvīraś śatapuṇyabaloditaḥ // MvyC_26

brāhmaṇas tasya rājñaś ca subrāhmaṇaḥ purohitaḥ
bahuśrutaś caturvedas tasyopadhyāyo bhaviṣyati // MvyC_27

adhyāpako mantradharaḥ smṛtimān vedapāragaḥ
kaiṭābhe sa nirghaṇṭe ca padavyākaraṇe tathā // MvyC_28

tadā brahmāvatī nāma tasya bhāryā bhaviṣyati
darśanīyā prāsādikā abhirūpā yaśasvinī // MvyC_29

tuṣitebhyaś cyavitvā tu maitreyo hy agrapudgalaḥ
tasyāḥ kukṣau sa niyataṃ pratisandhiṃ grahīṣyati // MvyC_30

daśa māsāṃś ca nikhilān dhārayitvā mahādyutiḥ
supuṣpite ca udyāne gatvā maitreyamātarā // MvyC_31

na niṣaṇṇā na suptāsau sthitā sā dharmacāriṇī
drumasya śākhām ālambya maitreyaṃ janayiṣyati // MvyC_32

niṣkramiṣyati pārśvena dakṣiṇena narottamaḥ
abhrakūṭād yathā sūryo nirgataś ca prabhāsate // MvyC_33

alipto garbhapaṅkena padmaṃ caiva yathāmbhasā
traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati // MvyC_34

atha prītas sahasrākṣo devarājaś śacīpatiḥ
grahīṣyati kumāraṃ taṃ jāyamānaṃ narottamam // MvyC_35

śriyā jvalantaṃ maitreyaṃ dvātriṃśadvaralakṣaṇam
muñca muñca sahasrākṣa jātamātro vadiṣyati // MvyC_36

padāni jātamātras tu saptāsau prakramiṣyati
pade pade nidhanaṃ ca padmaṃ padmaṃ bhaviṣyati // MvyC_37

diśaś catasraś codvīkṣya vācaṃ pravyāhariṣyati
iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ // MvyC_38

na punar āgamiṣyāmi nirvāsyāmi nirāśravaḥ
śītoṣṇavāridhārābhis snāpayiṣyanti pannagāḥ // MvyC_39

divyāmbarāṇi puṣpāṇi patiṣyanti nabhastalāt
śvetaṃ tasya surāś chattraṃ dhārayiṣyanti mūrdhani // MvyC_40

hṛṣṭaś caiva sahasrākṣo devarājo śacīpatiḥ
grahīṣyati taṃ kumāraṃ dvātriṃśadvaralakṣaṇam
śriyā jvalantaṃ maitreyaṃ mātur haste pradāsyati // MvyC_41

manoramāṃ ca śivikāṃ nānāratnavibhuṣitām
ārūḍhā putrasahitā vahiṣyate ca devavat // MvyC_42

tatas tūryasahasreṣu vādyamāneṣu tatpuram
praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati // MvyC_43

tasmiṃś ca divase bhāryā gurviṇyaḥ prasaviṣyanti
sarvās tā janayiṣyanti putrān kṣemeṇa svastinā // MvyC_44

dṛṣṭvā ca putraṃ subrahmā dvātriṃśadvaralakṣaṇam
pratyavekṣya ca mantreṣu tataḥ prīto bhaviṣyati // MvyC_45

gatidvayaṃ kumārasya yathā mantreṣu dṛśyate
narādhipaś cakravartī buddho vā dvīpadottamaḥ // MvyC_46

sa ca yauvanasaṃprāpto maitreyo hy agrapudgalaḥ
cintayiṣyati dharmātmā duḥkhitāh khalv imāḥ prajāḥ // MvyC_47

brahmasvaro mahāghoṣo hemavarṇo mahādyutiḥ
viśālavakṣāḥ pīnāṅgaḥ padmapattranibhekṣaṇaḥ // MvyC_48

samucchrayeṇa hastāśītis tasya kāyo bhaviṣyati
vistāraṃ viṃśahastāni tato 'rdham mukhamaṇḍalam // MvyC_49

aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ
māṇavānāṃ ca maitreyo maṃtrān adhyāpayiṣyati // MvyC_50

tataḥ śaṅkho mahārājo yūpam ucchrāpayiṣyati
ṣoḍaśavyāmavistāram ūrdhvaṃ vyāmasahasrakam // MvyC_51

sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam
pradāsyati dvijātibhyo yajñaṃ kṛtvā purassaram
saptaratnamayaṃ yūpaṃ brāhmaṇebhyaḥ pradāsyati // MvyC_52

taṃ ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam
brāhmaṇānāṃ sahasrāṇi vikariṣyanti tatkṣaṇāt // MvyC_53

tasya yūpasya maitreyo dṛṣṭvā cainām anityatām
kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati // MvyC_54

yatrāhaṃ pravrajitveha spṛśeyam amṛtaṃ padam
vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt // MvyC_55

aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ
niṣkramiṣyati maitreyaḥ pravrajyām agrapudgalaḥ // MvyC_56

nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati
pañcāśadyojanās tasya ūrdhvaṃ śākhāḥ samudgatāḥ
ṣaṭkrośaviṭapāṇy asya vivṛtāni samantataḥ // MvyC_57

tasya mūle niṣaṇṇo 'sau maitreyo dvipadottamaḥ
anuttarāṃ ca saṃbodhiṃ prāpsyati nātra saṃśayaḥ // MvyC_58

aṣṭāṅgopetayā vācā tataḥ sa munisattamaḥ
deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam // MvyC_59

duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam
āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam // MvyC_60

prasannān janatāṃ dṛṣṭvā satyāni kathayiṣyati
taṃ cāsya dharmaṃ saṃśrutya pratipadyanti śāsane // MvyC_61

supuṣpite ca udyāne sannipāto bhaviṣyati
pūrṇaṃ ca yojanaṃ śataṃ parṣat tasya bhaviṣyati // MvyC_62

tataḥ śrutvā narapatiḥ śaṅkho rājā mahāyaśāḥ
dattvā dānam asaṃkhyeyaṃ pravrajyāṃ rocayiṣyati // MvyC_63

aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ
narādhipo viniṣkramya pravrajyām upayāsyati // MvyC_64

tenaiva ca pramāṇena mānavānāṃ puraskṛtaḥ
maitreyasya pitā caiva pravrajyām upayāsyati // MvyC_65

tato gṛhapatiḥ x x sudhano nāma viśrutaḥ
pravrajiṣyati dharmātmā sahasraiḥ parivāritaḥ // MvyC_66

strīratnam atha śaṅkhasya viśākhā nāma viśrutā
aśītibhiś caturbhiś ca sahasraiḥ sā puraskṛtā
nārīṇāṃ saha niṣkramya pravrajyām upayāsyati // MvyC_67

prāṇināṃ tatra samaye sahasrāṇi śatāni ca
pravrajyām upayāsyanti maitreyasyānuśāsane // MvyC_68

tataḥ kāruṇikaḥ śāstā maitreyo dvipadottamaḥ
samitiṃ vyavalokyātha idam arthaṃ pravakṣyati // MvyC_69

sarve te śākyamuninā muniśreṣṭhena tāyinā
arthato lokanāthena dṛṣṭāḥ saddharmadhātunā
ropitā mokṣamārgaṇe vikṣiptā mama śāsane // MvyC_70

chattradhvajapatākābhir gandhamālyānulepanaiḥ
kṛtvā śākyamuneḥ pūjāṃ hy āgatā mama śāsane // MvyC_71

kuṅkumodakarasena candanenānulepanam
dattvā śākyamuneḥ stūpe hy āgatā mama śāsane // MvyC_72

buddhaṃ dharmaṃ ca saṅghaṃ ca gatvā tu śaraṇaṃ sadā
kṛtvā tu kuśalaṃ karma āgatā mama śāsane // MvyC_73

śikṣāpadāni samādāya x śākyamuniśāsane
pratipālya yathābhūtaṃ hy āgatā mama śāsane // MvyC_74

dattvā saṅghe ca dānāni cīvarapānabhojanam
vicitraṃ glānabhaiṣajyaṃ hy āgatā mama śāsane // MvyC_75

caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā
prātihārakapakṣaṃ ca aṣṭāṅgaṃ susamāhitam
upavāsam upoṣitvā hy āgatā mama śāsane // MvyC_76

prātihāryatrayeṇāsau śrāvakān vedayiṣyati
sarve te hy asravān dharmān kṣapayiṣyanti x x x // MvyC_77

prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati
pūrṇāḥ ṣaṇnavatiḥ koṭyaḥ śrāvakāṇāṃ bhavacchidām // MvyC_78

dvitīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati
pūrṇāś caturnavatiḥ koṭyo muktānāṃ kleśabandhanāt // MvyC_79

tṛtīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati
pūrṇā dvānavatiḥ koṭyo muktānāṃ śāntacetasām // MvyC_80

dharmacakraṃ pravartyātha vinīya suramānuṣān
sārdhaṃ śrāvakasaṅghena pure piṇḍaṃ cariṣyati // MvyC_81

tataḥ praviśatas tasya ramyāṃ ketumatīpurīm
māndāravāṇi puṣpāni patiṣyanti narottame
devatāḥ prakariṣyanti tasmin puragate munau // MvyC_82

catvāraś ca mahārājāḥ śakraś ca tridaśādhipaḥ
brahmadevagaṇaiḥ sārdhaṃ pūjāṃ tasya kariṣyati // MvyC_83

utpalakumudapadmapuṇḍarīkasugandhikam
aguruṃ candanaṃ caiva divyamālās tathaiva ca // MvyC_84

cailakṣepaṃ kariṣyanti devaputrā maharddhikāḥ
taṃ lokanātham udvīkṣya praviśantaṃ purottamam // MvyC_85

pathi bhūmiḥ sthitā tatra mṛdutūlapicūpamā
vicitraṃ ca śrutaṃ mālyaṃ vistariṣyanti te pathi // MvyC_86

chattradhvajapatākāni gandhamālyānulepanaiḥ
śrutaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ
śāstuḥ pūjāṃ kariṣyanti devaputrā maharddhikāḥ // MvyC_87

sa ca śakraḥ sahasrākṣo devarājo mahādyutiḥ
prahṛṣṭaḥ prāñjaliṃ kṛtvā stoṣyate lokanāyakam // MvyC_88

namas te puruṣājanya namas te puruṣottama
anukampasva janatāṃ bhagavann agrapudgala // MvyC_89

maharddhiko devaputras tasya māro bhaviṣyati
sa caiva prāñjaliṃ kṛtvā stoṣyate lokanāyakam // MvyC_90

brāhmaṇaparivāreṇa brahmā caiva puraskṛtaḥ
kathayiṣyati saddharmaṃ brahmaghoṣam udīrayan // MvyC_91

ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati
kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ // MvyC_92

hṛṣṭā devā manuṣyāś ca gandharvā yakṣarākṣasāḥ
śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ // MvyC_93

te ca nūnaṃ bhaviṣyanti akhilāś chinnasaṃcayāḥ
chinnasrotā anādīnā uttīrnābhavasāgarāḥ
brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyC_94

te vai nūnaṃ bhaviṣyanti amamā aparigrahāḥ
ajātarūparajatā aniketā asaṃstavāḥ
brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyC_95

te vai nūnaṃ bhaviṣyanti chinnajālaviśaktikāḥ
dhyānāni copasaṃpadya prītisaukhyasamanvitāḥ
brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyC_96

ṣaṣṭivarṣasahasrāṇi maitreyo dvipadottamaḥ
deśayiṣyati saddharmaṃ sarvabhūtānukampakam // MvyC_97

śatalakṣasahasrāṇi prāṇinaṃ sa vināyakaḥ
vinayitvā ca saddharmaṃ tato nirvāṇam eṣyati // MvyC_98

parinirvṛtasya x x tasyaiva x mahāmuneḥ
daśavarṣasahasrāṇi saddharmaḥ sthāsyate tadā // MvyC_99

prasādayitvā cittāni tasmin śākyamunau jine
tato drakṣyatha maitreyaṃ saṃbuddhaṃ dvipadottamam // MvyC_100

idam āścaryakaṃ śrutvā imām ṛddhim anuttamām
ko vidvān na prasīdeta atikṛṣṇābhijātikaḥ // MvyC_101

tasmād ihātmakāmena māhātmyam abhikāṅkṣiṇā
saddharmo gurukartavyaḥ smaratā buddhaśāsanam // MvyC_102

Maitreyavyākaraṇaṃ samāptam // ye dharmā (etc.) // cīnadeśīvinirgataḥ bhikṣu puṇyakīrtir yad atra puṇyaṃ tad bhavatv ācāryopādhyāyamātāpitṛpūrvaṅgamaṃ krtvā sakalasattvarāśer anuttarajñānaphalāptaya iti // śrīmad gopāladevarājyasaṃvat 57 phālguna dine 9 Ghosalīgrāme likhati / oṃ hārītī mahāyakṣiṇī hara hara mama sarvapāpāni svāhā //

3. Kathmandu Manuscript (complete), ed. Ishigami Ishigami, Zenno (1989), "Nepāru bon 'Maitreyavyākaraṇa'," Fujita Kḥtatsu Hakushi Kanreki Kinen Ronbunshū: Indotetsugaku to Bukkyḥ, Kyoto, 295-310. To facilitate searching, sandhis are standardized, misprints removed, some mistakes corrected.

Oṃ namo maitreyanāthāya //

evaṃ mayā śrutam ekasmiṃ samaye bhagavān rājagṛhe viharati sma / veṇuvane kalandakanivāse mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ //

atha khalv āyuṣmāñ

chāriputra mahāprajño dharmasenāpatir vibhuḥ
lokasya anukampārthaṃ śāstāraṃ paripṛcchati // MvyK_1

yo 'sāv anāgato buddho nirdiṣṭo lokanāyakaḥ
maitreya iti nāmnā 'sau sūtrapūrvāparāntike // MvyK_2

tasyāhaṃ vistarañ caivaṃ śrotum icchāmi nāyaka
ṛddhiñ cāsyānubhāvañ ca tan me brūhi narottama // MvyK_3

athainam avadac chāstā vyākariṣyāmy ahaṃ tava
vistaran tasya buddhasya maitreyasya śṛṇohi me // MvyK_4

udadhis tena kālena dvātriṃśatśatayojanaḥ
śoṣam āyāsyate yasmāc cakravartī yathā hy asau // MvyK_5

daśayojanasāhasrā jambudvīpo bhavaiṣyati
ālayaḥ sarvabhūtānāṃ vistareṇa samantataḥ // MvyK_6

ṛddhisphītā janapadā adaṇḍā anupadravāḥ
tatra kāle bhaviṣyanti narās te śubhakarminaḥ // MvyK_7

akaṇṭakā vasumatī samāharitaśādvalā
unnamantī namantī ca mṛdutūlapicūpamā // MvyK_8

akṛṣṭotpadyate śālimadhunāś ca sugandhi ca
cailavṛkṣā bhaviṣyanti nānāraṅgopaśobhitāḥ // MvyK_9

puṣpapatraphalotpatā vṛkṣāś ca krośam ucchritāḥ
aśītivarṣasahasrāṇi āyus teṣāṃ bhaviṣyati // MvyK_10

nirāmayāś ca te satvā vītaśokā mahotsavāḥ
varṇavanto mahāśakhyā mahānāgabalāc citāḥ // MvyK_11

trayā rogā bhaviṣyanti icchā anaśanaṃ jarā
pañcavarṣaśatā kanyā svāminam varayiṣyati // MvyK_12

tadā ketumatī nāma rājadhānī bhaviṣyati
āvāsaḥ śuddhasatvānāṃ prāṇināṃ śubhakarmiṇam // MvyK_13

yojanadvādaśāyāmaṃ saptayojanavistaram
nagaraṃ kṛtapuṇyānāṃ bhaviṣyati manoramam // MvyK_14

saptaratnamayāś caiva prakārāḥ krośam uccitāḥ
iṣṭakā dvārakhaṇḍānāṃ nānāratnavibhūṣitāḥ // MvyK_15

pariṣāś ca bhaviṣyanti ratna iṣṭakasaṃcitāḥ
padmotpalasamān kīrṇāś cakravākopaśobhitāḥ // MvyK_16

samantataḥ parivṛtāḥ saptabhis talāpaṅktibhiḥ
catūratnamayās tālāḥ kiṃkiṇī jālaśobhitāḥ // MvyK_17

vāteneritatālebhyas tadā śruti manoharāḥ
bhaviṣyanti śubhā śabdā tūryās pañcāṅgikā iva // MvyK_18

ye ca tasmin pure martyāḥ krīḍāratisukhānvitāḥ
tenaiva tālaśabdena krīḍiṣyanti pramoditāḥ // MvyK_19

puṣkariṇo bhaviṣyanti kumudotpalasaṃcetāḥ
udyānavanasaṃpannaṃ bhaviṣyati ca tat puram // MvyK_20

bhaviṣyati tadā rājā śamkho nāma mahādyutiḥ
mahābalacakravartī caturdvīpeśvaraḥ prabhuḥ // MvyK_21

caturaṅgabalopetaḥ saptaratnasamanvitaḥ
pūrṇasahasraputrāṇāṃ tasya rājño bhaviṣyati // MvyK_22

imāṃ samudraparyantām adaṇḍena vasundharām
pālayiṣyati dharmeṇa samena sa narādhipaḥ // MvyK_23

mahānidhānāś catvāro nayutaśatalakṣitāḥ
bhaviṣyanti tadā tasya rājñaḥ śaṃkhasya bhūpateḥ // MvyK_24

piṅgalaś ca kaliṅgeṣu mithilāyām ca pāṇḍukaḥ
elāpatraś ca gāndhāre śaṃkho vārāṇasīpure // MvyK_25

caturbhir ebhir nidhibhiḥ sa rājā susamanvitaḥ
bhaviṣyati mahāvīraḥ śatapuṇyaphalārpitaḥ // MvyK_26

brāhmaṇas tasya rājño 'tha subrahmā nāmnā purohitaḥ
bahuśrutaś caturvedī upadhyāyo bhaviṣyati // MvyK_27

adhyāpako mantradharaḥ smṛtivān vedapāragaḥ
kaiṭābhe ca sa nirghaṇṭe padavyākaraṇe tathā // MvyK_28

tasya brahmavatī nāma tadā bhāryā bhaviṣyati
darśanīyā prāsādikā abhirūpā yaśasvinī // MvyK_29

tuṣitebhyas tataś cyutvā maitreyo hy agrapudgalaḥ
tasyāḥ kukṣau sa niyataṃ pratisandhiṃ grahiṣyati // MvyK_30

daśa māsāṃś ca nikhilān dhārayitvā mahādyutim
supuṣpite ca udyāne gatvā maitreyamātaraḥ // MvyK_31

na niṣaṇṇā nipannā vā sthitā sā brahmacāriṇī
drumasya śākhām ālambya maitreyaṃ janayiṣyati // MvyK_32

niṣkramiṣyati pārśvena dakṣiṇāṅge narottamaḥ
abhrakūṭād yathā sūryo nirgataś ca prabhāyate // MvyK_33

kariṣyate samālokaṃ sanarāmaravanditaḥ
alipto garbhapaṅkena padmaṃ caiva yathāmbhuvā
traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati // MvyK_34

pade pade nidhānaṃ ca padmaṃ padmaṃ bhaviṣyati
diśaś catasro udvīkṣya vācaṃ pravyāhariṣyati
iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ // MvyK_35

na punar āgamiṣyāmi nirvāsyāmi nirāśravaḥ
śītoṣṇavāridhārābhiḥ snāpayiṣyanti punnagāḥ // MvyK_36

divyāsurāṇi puṣpāṇi patiṣyanti nabhastalāt
śvetaṃ tasya surāś chattraṃ dhārayiṣyanti mūrdhani // MvyK_37

hṛṣṭaś caiva sahasrākṣo devarājaḥ śacīpatiḥ
pragrahīṣyati kumāraṃ taṃ dvātriṃśalakṣṇānvitam
śriyā jvalantaṃ maitreyaṃ mātur haste pradāsyati // MvyK_38

manoramāṃ ca śivikāṃ nānāratnavibhuṣitām
ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatāḥ // MvyK_39

tatas tūryasahasreṣu vādyamāneṣu tatpuram
praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati // MvyK_40

tasmiṃś ca divase nāryo gurviṇyaḥ prasaviṣyanti
sarvās tā janayiṣyanti putrān kṣemeṇa svastinā // MvyK_41

dṛṣṭvaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam
pratyavekṣya sumantreṇa tataḥ prīto bhaviṣyati // MvyK_42

gatidvayaṃ kumārasya yathā mantreṣu dṛśyate
narādhipaś cakravartī buddho vā dvīpadottamaḥ // MvyK_43

sa ca yauvanasaṃprāpto maitreyo hy agrapudgalaḥ
cintayiṣyati dharmātmā duḥkhitā khalv iyaṃ prajā // MvyK_44

brahmasvaro mahāvego hemavarṇo mahādyutiḥ
viśālacakṣuḥ pīnāṅgaḥ padmapattranibhedekṣaṇaḥ // MvyK_45

ucchrayeṇa hastāśītiḥ kāyas tasya bhaviṣyati
vistāraṃ viṃśatir hastā tato 'rdham mukhamaṇḍalam // MvyK_46

aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ
māṇavānāṃ sa maitreyo mantrān adhyāpayiṣyati // MvyK_47

tataḥ śaṅkho mahārājo yūpam ucchrāpayiṣyati
ṣoḍaśavyāmavistāram ūrdhvavyāmasahasrakam // MvyK_48

sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam
saptaratnasamākīrṇaṃ brāhmaṇebhyaḥ pradāsyati // MvyK_49

tac ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam
brāhmaṇānāṃ sahasrāṇi vikariṣyanti tatkṣaṇāt // MvyK_50

tasya yūpasya maitreyo dṛṣṭvā cainām anityatām
kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati // MvyK_51

yatv ahaṃ pravrajitveha spṛśeyam amṛtaṃ padam
vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt // MvyK_52

aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtaḥ
niḥkramiṣyati maitreyaḥ pravrajyārtham agrapudgalaḥ // MvyK_53

nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati
pañcāśadyojanās tasya ūrdhvaṃ śākhāḥ bhaviṣyanti
ṣaṭkrośaviṭapādyāni vidhūtāni samantataḥ // MvyK_54

tasya mūle niṣaṇṇo 'sau maitreyo dvipadottamaḥ
anuttarāṃ ca saṃbodhiṃ prāpsyate nātra saṃśayaḥ // MvyK_55

aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ
deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam // MvyK_56

duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam
āryāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam // MvyK_57

prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati
tathāsya dharmaṃ saṃśrutvā pratipadyanti śāsane // MvyK_58

supuṣpite ca udyāne sannipāto bhaviṣyati
saṃpūrṇaṃ yojanaśataṃ parṣat tasya bhaviṣyati // MvyK_59

tataḥ śrutvā narapatiḥ śaṃkho nāma mahāyaśāḥ
dattvā dānam asaṃkhyeyaṃ pravrajyāṃ rocayiṣyati // MvyK_60

aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ
narādhipo 'pi niṣkramya pravrajyām upayāsyati // MvyK_61

tenaiva ca pramāṇena mānavānāṃ puraskṛtaḥ
maitreyasya pitā caiva pravrajyām upayāsyati // MvyK_62

tato gṛhapatis tatra sudhano nāma viśrutaḥ
pravrajiṣyati dharmātmā sahasraiḥ parivāritaḥ // MvyK_63

strīratnam atha śaṃkhasya viśākhā nāma viśrutā
aśītibhiś caturbhiś ca sahasraiḥ sā puraskṛtā
nārīṇāṃ saha niṣkramya pravrajyām upayāsyati // MvyK_64

prāṇināṃ tatra samaye sahasrāṇi śatāni ca
pravrajyām upayāsyanti maitreyasyānuśāsane // MvyK_65

tataḥ kāruṇikaḥ śāstā maitreyo dvipadottamaḥ
samitiṃ vyavalokyātha idam arthaṃ pravakṣyate // MvyK_66

sarve te śākyamuninā muniśreṣṭhena tāyinā
arthato lokanāthena dṛṣṭāḥ saddharmadhātunā
āropitā mokṣamārge nikṣiptā mama śāsane // MvyK_67

chatradhvajapatākābhir gandhamālyānulepanaiḥ
kṛtvā śākyamuneḥ pūjāṃ hy āgatā mama śāsane // MvyK_68

kuṃkumodakasekena candanenānulepanam
dattvā śākyamuneḥ stūpe hy āgatā mama śāsane // MvyK_69

buddhaṃ dharmaṃ ca saṃghaṃ ca gatvā tu śaraṇaṃ sadā
kṛtvā tu kuśalaṃ karma hy āgatā mama śāsane // MvyK_70

śikṣāpadān samādāya śākyasiṃhasya śāsane
pratipādya yathābhūtaṃ hy āgatā mama śāsane // MvyK_71

dattvā saṃghe ca dānāni cīvaraṃ pānabhojanam
vicitraṃ glānabhaiṣajyaṃ hy āgatā mama śāsane // MvyK_72

caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā
prātihārakapakṣaṃ ca aṣṭāṅgaṃ susamāhitaḥ
upavāsam upoṣyeha hy āgatā mama śāsane // MvyK_73

prātihāryatrayeṇāsau śrāvakān vinayiṣyati
sarve te sāsravān dharmān kṣayayiṣyanti suratāḥ // MvyK_74

prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati
pūrṇāḥ ṣaṇnavati koṭyaḥ śrāvakāṇāṃ bhaviṣyati // MvyK_75

dvitīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati
pūrṇāś caturnavati koṭyaḥ kleśamuktā kṣaṇāṭ // MvyK_76

tṛtīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati
pūrṇā dvānavati koṭyo muktānāṃ śāntacetasām // MvyK_77

dharmacakraṃ pravartyātha vinīya suramānuṣān
sārdhaṃ śrāvakasaṃghena pure piṇḍaṃ cariṣyati // MvyK_78

tataḥ praveśatas tasya ramyāṃ ketumatīpurīm
māndāravāṇi puṣpāni patiṣyanti purottame
devatāḥ prakramiṣyanti tasmin pure gate munau // MvyK_79

catvāraś ca mahārājānaḥ śakraś ca tridaśādhipaḥ
brahma devagaṇaiḥ sārdhaṃ pūjāṃ tasya vidhāsyati // MvyK_80

utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikam
aguruṃ candanaṃ caiva divyamālyaṃ tathaiva ca // MvyK_81

cailakṣepaṃ vidhāsyanti devaputrā maharddhikāḥ
taṃ lokanātham udvīkṣya praviśantaṃ purottamam // MvyK_82

pathi tatra sthitā bhūmir mṛdus tūlapicūpamā
vicitraṃ ca tato mālyaṃ vikariṣyanti te pathi // MvyK_83

chattradhvajapatākābhir gandhamālyānulepanaiḥ
śubhaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ
śāstuḥ pūjāṃ kariṣyanti devaputrā maharddhikāḥ // MvyK_84

sa ca śakraḥ sahasrākṣo devarājo mahādyutiḥ
prahṛṣṭaḥ prāñjaliṃ kṛtvā stoṣyate lokanāyakam // MvyK_85

namas te puruṣasiṃha namas te puruṣottama
anukampasva janatāṃ bhagavann agrapudgala // MvyK_86

maharddhiko devaputras tasya māro bhaviṣyati
sa caiva prāñjaliṃ bhūtvā stoṣyate lokanāyakam // MvyK_87

śuddhāvāsasahasraiś ca bahubhiḥ parivāritaḥ
pravekṣate ketumatīṃ maitreyo lokanandanaḥ // MvyK_88

brāhmaṇaparivāreṇa brahmā caiva puraskṛtaḥ
kathayiṣyati saddharmaṃ brahmaghoṣam udīrayan // MvyK_89

ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati
kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ // MvyK_90

hṛṣṭā devamanuṣyāś ca gandharvā yakṣarākṣasāḥ
śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ // MvyK_91

te vai nūnaṃ bhaviṣyanti akhilāś chinnasaṃśayāḥ
chinnasrotā anādātā uttīrnā bhavasāgarāt
brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyK_92

te vai nūnaṃ bhaviṣyanti amamā aparigrahāḥ
ajātarūparajatā aniketā asaṃbhavāḥ
brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyK_93

te vai nūnaṃ bhaviṣyanti chinnajālam aśaktikāḥ
dhyānāny upasaṃpādya prītisaukhyasamanvitāḥ
brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyK_94

ṣaṣṭivarṣasahasrāṇi maitreyo dvipadottamaḥ
deśayiṣyati saddharmaṃ sarvabhūtānukampakaḥ // MvyK_95

śatalakṣasahasrāṇi prāṇinaṃ sa vināyakaḥ
vinayitvā ca saddharme tato nirvāṇam eṣyati // MvyK_96

parinirvṛtasya tasyaiva maitreyasya mahāmuneḥ
daśavarṣasahasrāṇi saddharmaḥ sthāsyate tadā // MvyK_97

prasādayiṣyatha cittāni tasmiṃ śākyamunau jine
tato drakṣyatha maitreyaṃ saṃbuddhaṃ dvipadottamam // MvyK_98

idam āścaryakaṃ śrutvā imām ṛddhim anuttamām
ko vidvān na prasīdeta api kṛṣṇābhijātikaḥ // MvyK_99

tasmād ihātmakāmena māhātmyam abhikāṃkṣatā
saddharmo gurukartavyaḥ smaratāṃ buddhaśāsanam // MvyK_100

iti maitreyavyākaraṇaṃ nāma mahāyānasūtraṃ samāptam | ye dharmā hetuprabhavā hetu teṣāṃ tathāgato hy avadat | teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ || śubham astu || abdeglāvagnidvirade śita māghe guhānane | pūṣāyāṃ pūṣṇadivase sarvvānanda samāpta kṛt ||