Maitreyavyakarana
Based on:
1. Gilgit Manuscript (incomplete), ed. Majumder = MvyG
2. Calcutta Manuscript (incomplete), ed. Lévi = MvyC
3. Kathmandu Manuscript (complete), ed. Ishigami = MvyK

Data entry by Jens-Uwe Hartmann, München


TEXT WITH PADA MARKERS



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


_____________________________________________________________________________


1. Gilgit Manuscript

Majumder, Prabhas Chandra (1959), Ārya Maitreya-vyākaraṇam, Calcutta (also published in Nalinaksha Dutt, Gilgit Manuscripts, vol. IV, Calcutta 1959, pp. xxix ff. and 185 ff., under P.C. Mazumder).

The first folios of the Skt. text containing verses 1-30 are missing.
All the sandhis are standardized.

(daśa māsāṃś ca) nikhilān $ dhārayitvā mahādyutim &
supuṣpite 'smin udyāne % maitreyajananī tataḥ // MvyG_31 //
na niṣaṇṇā nipannā vā $ sthitā sā dharmacāriṇī &
drumasya śākhām ālambya % maitreyaṃ janayiṣyati // MvyG_32 //
alipto garbhapaṅkena $ kuśeśayam ivāmbunā &
traidhātukam idaṃ sarvaṃ % prabhayā pūrayiṣyati // MvyG_33 //
prīto 'tha taṃ sahasrākṣo $ devarājā śacīpatiḥ &
jāyamānaṃ grahītā sa % maitreyaṃ dvipadottamam // MvyG_34 //
padāni jātamātraś ca $ saptāsau prakramiṣyati &
pade pade nidhanaṃ ca % padmaṃ padmaṃ bhaviṣyati // MvyG_35 //
diśaś catasraś codvīkṣya $ vācaṃ pravyāhariṣyati &
iyaṃ me paścimā jātir % nāsti bhūyaḥ punarbhavaḥ \
na punar abhyāgamiṣyāmi # nirvāsyāmi nirāsravaḥ // MvyG_36 //
saṃsārārṇavamagnānāṃ $ sattvānāṃ duḥkhabhāginām &
tṛṣṇābandhanabaddhānāṃ % kariṣyāmi vimocanam // MvyG_37 //
śvetaṃ cāsya surāś chattraṃ $ dhārayiṣyanti mūrdhani &
śītoṣṇavāridhārābhyāṃ % nāgendrau snāpayiṣyataḥ // MvyG_38 //
pratigṛhya ca taṃ dhātrī $ dvātriṃśadvaralakṣaṇam &
śriyā jvalantaṃ maitreyaṃ % mātre samupaneṣyati // MvyG_39 //
manoramāṃ ca śivikāṃ $ nānāratnavibhuṣitām &
ārūḍhāṃ putrasahitāṃ % vahiṣyanti ca devatā // MvyG_40 //
tatas tūryasahasreṣu $ vādyamāneṣu tatpuram &
praviṣṭamātre maitreye % puṣpavarṣaṃ patiṣyati // MvyG_41 //
dṛṣṭvaivaṃ putraṃ subrahmā $ dvātriṃśadvaralakṣaṇam &
pratyavīkṣātha mantreṣu % tadā prīto bhaviṣyati // MvyG_42 //
gatidvayaṃ kumārasya $ yathā mantreṣu dṛśyate &
narādhipaś cakravartī % buddho vā dvīpadottamaḥ // MvyG_43 //
sa ca yauvanasaṃprāpto $ maitreyāḥ puruṣottamaḥ &
cintayiṣyati dharmātmā % duḥkhitā khalv iyāṃ prajāḥ // MvyG_44 //
brahmasvaro mahāghoṣo $ hemavarṇo mahādyutiḥ &
viśālavakṣāḥ pīnāṅsaḥ % padmapattranibhekṣaṇaḥ // MvyG_45 //
hastaḥ pañcāśad ucchrāya $ tasya kāyo bhaviṣyati &
visṛtaś ca tato 'rddhena % śubhavarṇasamucchrayaḥ // MvyG_46 //
aśītibhiś caturbhiś ca $ sahasraiḥ saṃpuraskṛtaḥ &
māṇavānāṃ sa maitreyo % mantrān adhyāpayiṣyati // MvyG_47 //
atha śaṅkho narapatiḥ $ yūpam ucchrāpayiṣyati &
tiryañ ca ṣoḍaśavyāmam % ūrdhvaṃ vyāmasahasrakam // MvyG_48 //
sa taṃ yūpaṃ narapatir $ nānāratnavibhūṣitam &
pradāsyati dvijātibhyo % yajñaṃ kṛtvā puraḥsaram \
saptaratnamayaṃ yūpaṃ # brāhmaṇebhyaḥ pradāsyati // MvyG_49 //
taṃ ca ratnamayaṃ yūpaṃ $ dattamātraṃ manoramam &
brāhmaṇānāṃ sahasrāṇi % vikiriṣyanti tatkṣaṇāt // MvyG_50 //
yūpasya tasya maitreyo $ dṛṣṭvā caitām anityatām &
kṛtsnaṃ vicintya saṃsāraṃ % pravrajyāṃ rocayiṣyati // MvyG_51 //
yatv ahaṃ pravrajitveha $ spṛśeyam amṛtaṃ padam &
vimocayeyaṃ janatāṃ % vyādhimṛtyujarābhayāt // MvyG_52 //
aśītibhiḥ sahasraiḥ sa $ caturbhiś ca puraskṛtaḥ &
niṣkramiṣyati maitreyaḥ % pravrajyām agrapudgalaḥ // MvyG_53 //
nāgavṛkṣas tadā tasya $ bodhivṛkṣo bhaviṣyati &
pañcāśadyojanāny asya % śākhā ūrdhvaṃ samucchritāḥ // MvyG_54 //
niṣadya tasya cādhastān $ maitreyo puruṣottamaḥ &
anuttarāṃ śivāṃ bodhiṃ % samavāpsyati nāyakaḥ // MvyG_55 //
yasyām eva ca rātrau sa $ pravrajyāṃ niṣkramiṣyati &
tasyām eva ca rātrau hi % parāṃ bodhim avāpsyati // MvyG_56 //
aṣṭāṅgopetayā vācā $ tataḥ sa puruṣottamaḥ &
deśayiṣyati saddharmaṃ % sarvaduḥkhāpahaṃ śivam // MvyG_57 //
prasannāṃ janatāṃ dṛṣṭvā $ satyāni kathayiṣyati &
duḥkhaṃ duḥkhasamutpādaṃ % duḥkhasya samatikramam // MvyG_58 //
āryaṃ cāṣṭāṅgikaṃ mārgaṃ $ kṣemaṃ nirvāṇagāminam &
taṃ cāpi dharmaṃ saṃśrutya % pratipatsyanti śāsane // MvyG_59 //
udyāne puṣpasaṃcchanne $ sannipāto bhaviṣyati &
pūrṇaṃ ca yojanaśataṃ % parṣat tasya bhaviṣyati // MvyG_60 //
śrutvā narapati rājā $ śaṅkho nāma mahāyaśāḥ &
dattvā dānam asaṃkhyeyaṃ % pravrajyāṃ niṣkramiṣyati // MvyG_61 //
aśītibhiś caturbhiś ca $ sahasraiḥ parivāritaḥ &
narādhipo viniṣkramya % pravrajyām upayāsyati // MvyG_62 //
anenaiva pramāṇena $ mānavānāṃ puraskṛtaḥ &
maitreyasya pitā tatra % pravrajyām niṣkramiṣyati // MvyG_63 //
tato gṛhapatis tatra $ sudhano nāma viśrutaḥ &
pravrajiṣyati śuddhātmā % maitreyasyānuśasane // MvyG_64 //
strīratnam atha śaṅkhasya $ viśākhā nāma viśrutā &
aśītibhiś caturbhiś ca % sahasraiḥ saṃpuraskṛtā \
nārīṇāṃ abhiniṣkramya # pravrajyām rocayiṣyati // MvyG_65 //
prāṇinaḥ tatra samaye $ sahasrāṇi śatāni ca &
pravrajyām upayāsyanti % maitreyasyānuśāsane // MvyG_66 //
supuṣpite 'smin udyāne $ sannipāto bhaviṣyati &
samantato yojanaśataṃ % parṣat tasya bhaviṣyati // MvyG_67 //
tataḥ kāruṇikaḥ śāstā $ maitreyaḥ puruṣottamaḥ &
samitiṃ vyavalokyātha % idam arthaṃ pravakṣyati // MvyG_68 //
sarve te śākyasiṃhena $ guṇiśreṣṭhena trāyinā &
arthato lokanāthena % dṛṣṭvā saddharmadhātunā \
ropitā mokṣamārgeṇa # vikṣiptā mama śāsane // MvyG_69 //
chattradhvajapatākābhir $ gandhamālyavilepanaiḥ &
kṛtvā stūpeṣu satkāram % āgatā hi mamāntikam // MvyG_70 //
saṅghe dattvā ca dānāni $ cīvaraṃ pānabhojanam &
vividhaṃ glānabhaiṣajyam % āgatā hi mamāntikam // MvyG_71 //
kuṅkumodakasekaṃ ca $ candanenānulepanam &
dattvā śākyamuneḥ stūpeṣv % āgatā hi mamāntikam // MvyG_72 //
śikṣāpadāni cādāya $ śākyasiṃhasya śāsane &
paripālya yathābhūtam % āgatā hi mamāntikam // MvyG_73 //
upoṣadham upoṣyeha $ āryam aṣṭāṅgikaṃ śubham &
caturdaśīṃ pañcadaśīṃ % pakṣasyehāṣṭamīṃ tathā \
prātihārikapakṣaṃ cāpy # aṣṭāṅgaṃ susamāhitam // MvyG_74 //
śīlāni ca samādāya $ saṃprāptāni ca śāsanam &
buddhaṃ dharmaṃ ca saṅghaṃ ca % sattvās te śāsanaṃ gatāḥ \
kṛtvā ca kuśalaṃ karma # macchāsanam upāgatāḥ // MvyG_75 //
tenaite preṣitāḥ sattvāḥ $ pratīṣṭāś ca mayāpy amī &
gaṇiśreṣṭheṇa muninā % parītā bhūrimedhasā // MvyG_76 //
prasannāṃ janatāṃ dṛṣṭvā $ satyāni kathayiṣyati &
śrutvā ca te tato dharmaṃ % prāpsyanti padam uttamam // MvyG_77 //
prātihāryatrayeṇāsau $ śrāvakān vinayiṣyati &
sarve te asravās tatra % kṣipayiṣyanti suratāḥ // MvyG_78 //
prathamaḥ sannipāto 'sya $ śrāvakāṇāṃ bhaviṣyati &
pūrṇāḥ ṣaṇnavatikoṭyaḥ % śrāvakāṇāṃ bhavacchidām // MvyG_79 //
dvitīyaḥ sannipāto 'sya $ śrāvakāṇāṃ bhaviṣyati &
pūrṇāś caturnavatiḥ koṭyaḥ % śāntānāṃ bhūrimedhasām // MvyG_80 //
tṛtīyaḥ sannipāto 'sya $ śrāvakāṇāṃ bhaviṣyati &
pūrṇā dvāviṃśatiḥ koṭyaḥ % śāntānāṃ śāntacetasām // MvyG_81 //
dharmacakraṃ pravartyātha $ vinīya suramānuṣān &
sārdhaṃ śrāvakasaṅghena % pure piṇḍaṃ cariṣyati // MvyG_82 //
tataḥ praviśatas tasyāṃ $ ramyāṃ ketumatīṃ purīm &
māndārakāṇi puṣpāni % patiṣyanti purottame \
devatāḥ prakariṣyanti # tasmin puragate munau // MvyG_83 //
catvāraś ca mahārājāḥ $ śakraś ca tridaśādhipaḥ &
brahmā devagaṇaiḥ sārdhaṃ % pūjāṃ tasya kariṣyati // MvyG_84 //
utpalaṃ kumudaṃ padmaṃ $ puṇḍarīkaṃ sugandhikam &
aguruṃ candanaṃ cāpi % divyaṃ mālyaṃ patiṣyati // MvyG_85 //
cailakṣepaṃ kariṣyanti $ devaputrā maharddhikāḥ &
taṃ lokanātham udvīkṣya % praviśantaṃ purottamam // MvyG_86 //
divyaś ca tūryanirghoṣo $ divyaṃ mālyaṃ patiṣyati &
devatā prakariṣyanti % tasmin puragate munau // MvyG_87 //
ye tu ketumatīṃ ke cid $ vāsayiṣyanti mānuṣāḥ &
te pi taṃ pūjayiṣyanti % praviśantaṃ purottamam // MvyG_88 //
pathi bhūmyāstaraṃ tatra $ mṛdutūlapicopamam &
vicitraṃ ca śubhaṃ mālyaṃ % vikiriṣyanti te tadā // MvyG_89 //
chattradhvajapatākābhir $ arcayiṣyanti mānuṣāḥ &
śubhaiś ca tūryanirghoṣaiḥ % prasannamanaso narāḥ // MvyG_90 //
taṃ ca śakraḥ sahasrākṣo $ devarājaḥ śacīpatiḥ &
prahṛṣṭaḥ prāñjalirbhūtvā % maitreyaṃ stoṣyate jinam // MvyG_91 //
namas te puruṣājanya $ namas te puruṣottama &
anukampasva janatāṃ % bhagavann agrapudgala // MvyG_92 //
maharddhiko devaputras $ tasya māro bhaviṣyati &
sa cāpi prāñjalirbhūtvā % stoṣyate lokanāyakam // MvyG_93 //
śuddhāvāsasahasraiś ca $ bahubhiḥ parivāritaḥ &
pravekṣyate ca maitreyo % lokanātho vināyakaḥ // MvyG_94 //
brāhmaṇaparivāreṇa $ brahmā cāpi girāsphuṭam &
kathayiṣyati saddharmaṃ % brahmaṃ ghoṣam udīrayan // MvyG_95 //
ākīrṇā pṛthivī sarvā $ arhadbhiś ca bhaviṣyati &
kṣīṇāsravair vāntadoṣaiḥ % prahīṇabhavabandhanaiḥ // MvyG_96 //
hṛṣṭā devamanuṣyāś ca $ gandharvā yakṣarākṣasāḥ &
śāstuḥ pūjāṃ kariṣyanti % nāgāś cāpi maharddhikāḥ // MvyG_97 //
te vai nūnaṃ bhaviṣyanti $ cyānaghāś (?) chinnasaṃcayāḥ &
utkṣiptaparikhāḥ dhīrā % anādānā nirutsakāḥ \
brahmacaryaṃ cariṣyanti # maitreyasyānuśasane // MvyG_98 //
te 'pi nūnaṃ bhaviṣyanti $ amamā aparigrahāḥ &
ajātarūparajatā % aniketā asaṃstavāḥ \
brahmacaryaṃ cariṣyanti # ye maitreyānuśasane // MvyG_99 //
te vai pānaṃ gamiṣyanti $ chitvā jālam eva bhujāt &
dhyānāni copasaṃpadya % prītisaukhyasamanvitāḥ \
brahmacaryaṃ cariṣyanti # maitreyasyānuśasane // MvyG_100 //
ṣaṣṭiṃ varṣasahasrāṇi $ maitreyo dvipadottamaḥ &
deśayiṣyati saddharmaṃ % śāstā lokānukampayā // MvyG_101 //
śatāni ca sahasrāṇi $ prāṇinaṃ sa vināyakaḥ &
vinīya dharmakāyena % tato nirvāṇam eṣyati // MvyG_102 //
tasmiṃś ca nirvṛte dhīre $ maitreye dvipadottame &
daśavarṣasahasrāṇi % saddharmaḥ sthāsyati kṣitau // MvyG_103 //
prasādayati cittāni $ tasmāc chākyamunau jine &
tato dṛkṣatha maitreyaṃ % saṃbuddhaṃ dvipadottamam // MvyG_104 //
tasmād dharme ca buddhe ca $ saṅghe cāpi gaṇottame &
prasādayati cittāni % bhaviṣyati maharddhikam // MvyG_105 //
taṃ tādṛśaṃ kāruṇikaṃ $ maitreyaṃ dvipadottamam &
ārādhayitvā kālena % tato nirvāṇam eṣyatha // MvyG_106 //
idam āścaryakaṃ śrutvā $ dṛṣṭvā ca vibhavānalpikām &
ko vidvān na prasīdeta % api kṛṣṇāsu jātiṣu // MvyG_107 //
tasmād ihātmakāmena $ māhātmyam abhikāṅkṣatāḥ &
saddharmo gurukartavyaḥ % smaratā buddhaśāsanam // MvyG_108 //

Maitreyavyākaraṇaṃ samāptam //


_____________________________________________________________________________


2. Calcutta Manuscript (incomplete), ed. Lévi

Sylvain Lévi, "Maitreya le consolateur", Études d'orientalisme publiées par le Musée Guimet a la mémoire de Raymonde Linossier, Paris 1932, pp. 384-389

The first two folios of the Skt. text containing verses 1-25ab are missing.
All the sandhis are standardized.

elāpattraś ca gāndhāre $ śaṅkho vārāṇasīpure // MvyC_25 //
caturbhir ebhir nidhibhiḥ $ sa rājā susamanvitaḥ &
bhaviṣyati mahāvīraś % śatapuṇyabaloditaḥ // MvyC_26 //
brāhmaṇas tasya rājñaś ca $ subrāhmaṇaḥ purohitaḥ &
bahuśrutaś caturvedas % tasyopadhyāyo bhaviṣyati // MvyC_27 //
adhyāpako mantradharaḥ $ smṛtimān vedapāragaḥ &
kaiṭābhe sa nirghaṇṭe ca % padavyākaraṇe tathā // MvyC_28 //
tadā brahmāvatī nāma $ tasya bhāryā bhaviṣyati &
darśanīyā prāsādikā % abhirūpā yaśasvinī // MvyC_29 //
tuṣitebhyaś cyavitvā tu $ maitreyo hy agrapudgalaḥ &
tasyāḥ kukṣau sa niyataṃ % pratisandhiṃ grahīṣyati // MvyC_30 //
daśa māsāṃś ca nikhilān $ dhārayitvā mahādyutiḥ &
supuṣpite ca udyāne % gatvā maitreyamātarā // MvyC_31 //
na niṣaṇṇā na suptāsau $ sthitā sā dharmacāriṇī &
drumasya śākhām ālambya % maitreyaṃ janayiṣyati // MvyC_32 //
niṣkramiṣyati pārśvena $ dakṣiṇena narottamaḥ &
abhrakūṭād yathā sūryo % nirgataś ca prabhāsate // MvyC_33 //
alipto garbhapaṅkena $ padmaṃ caiva yathāmbhasā &
traidhātukam idaṃ sarvaṃ % prabhayā pūrayiṣyati // MvyC_34 //
atha prītas sahasrākṣo $ devarājaś śacīpatiḥ &
grahīṣyati kumāraṃ taṃ % jāyamānaṃ narottamam // MvyC_35 //
śriyā jvalantaṃ maitreyaṃ $ dvātriṃśadvaralakṣaṇam &
muñca muñca sahasrākṣa % jātamātro vadiṣyati // MvyC_36 //
padāni jātamātras tu $ saptāsau prakramiṣyati &
pade pade nidhanaṃ ca % padmaṃ padmaṃ bhaviṣyati // MvyC_37 //
diśaś catasraś codvīkṣya $ vācaṃ pravyāhariṣyati &
iyaṃ me paścimā jātir % nāsti bhūyaḥ punarbhavaḥ // MvyC_38 //
na punar āgamiṣyāmi $ nirvāsyāmi nirāśravaḥ &
śītoṣṇavāridhārābhis % snāpayiṣyanti pannagāḥ // MvyC_39 //
divyāmbarāṇi puṣpāṇi $ patiṣyanti nabhastalāt &
śvetaṃ tasya surāś chattraṃ % dhārayiṣyanti mūrdhani // MvyC_40 //
hṛṣṭaś caiva sahasrākṣo $ devarājo śacīpatiḥ &
grahīṣyati taṃ kumāraṃ % dvātriṃśadvaralakṣaṇam \
śriyā jvalantaṃ maitreyaṃ # mātur haste pradāsyati // MvyC_41 //
manoramāṃ ca śivikāṃ $ nānāratnavibhuṣitām &
ārūḍhā putrasahitā % vahiṣyate ca devavat // MvyC_42 //
tatas tūryasahasreṣu $ vādyamāneṣu tatpuram &
praviṣṭamātre maitreye % puṣpavarṣaṃ patiṣyati // MvyC_43 //
tasmiṃś ca divase bhāryā $ gurviṇyaḥ prasaviṣyanti &
sarvās tā janayiṣyanti % putrān kṣemeṇa svastinā // MvyC_44 //
dṛṣṭvā ca putraṃ subrahmā $ dvātriṃśadvaralakṣaṇam &
pratyavekṣya ca mantreṣu % tataḥ prīto bhaviṣyati // MvyC_45 //
gatidvayaṃ kumārasya $ yathā mantreṣu dṛśyate &
narādhipaś cakravartī % buddho vā dvīpadottamaḥ // MvyC_46 //
sa ca yauvanasaṃprāpto $ maitreyo hy agrapudgalaḥ &
cintayiṣyati dharmātmā % duḥkhitāh khalv imāḥ prajāḥ // MvyC_47 //
brahmasvaro mahāghoṣo $ hemavarṇo mahādyutiḥ &
viśālavakṣāḥ pīnāṅgaḥ % padmapattranibhekṣaṇaḥ // MvyC_48 //
samucchrayeṇa hastāśītis $ tasya kāyo bhaviṣyati &
vistāraṃ viṃśahastāni % tato 'rdham mukhamaṇḍalam // MvyC_49 //
aśītibhiś caturbhiś ca $ sahasraiḥ sa puraskṛtaḥ &
māṇavānāṃ ca maitreyo % maṃtrān adhyāpayiṣyati // MvyC_50 //
tataḥ śaṅkho mahārājo $ yūpam ucchrāpayiṣyati &
ṣoḍaśavyāmavistāram % ūrdhvaṃ vyāmasahasrakam // MvyC_51 //
sa taṃ yūpaṃ narapatir $ nānāratnavibhūṣitam &
pradāsyati dvijātibhyo % yajñaṃ kṛtvā purassaram \
saptaratnamayaṃ yūpaṃ # brāhmaṇebhyaḥ pradāsyati // MvyC_52 //
taṃ ca ratnamayaṃ yūpaṃ $ dattamātraṃ manoramam &
brāhmaṇānāṃ sahasrāṇi % vikariṣyanti tatkṣaṇāt // MvyC_53 //
tasya yūpasya maitreyo $ dṛṣṭvā cainām anityatām &
kṛtsnaṃ vicintya saṃsāraṃ % pravrajyāṃ rocayiṣyati // MvyC_54 //
yatrāhaṃ pravrajitveha $ spṛśeyam amṛtaṃ padam &
vimocayeyaṃ janatāṃ % vyādhimṛtyujarābhayāt // MvyC_55 //
aśītibhiś caturbhiś ca $ sahasraiḥ sa puraskṛtaḥ &
niṣkramiṣyati maitreyaḥ % pravrajyām agrapudgalaḥ // MvyC_56 //
nāgavṛkṣas tadā tasya $ bodhivṛkṣo bhaviṣyati &
pañcāśadyojanās tasya % ūrdhvaṃ śākhāḥ samudgatāḥ \
ṣaṭkrośaviṭapāṇy asya # vivṛtāni samantataḥ // MvyC_57 //
tasya mūle niṣaṇṇo 'sau $ maitreyo dvipadottamaḥ &
anuttarāṃ ca saṃbodhiṃ % prāpsyati nātra saṃśayaḥ // MvyC_58 //
aṣṭāṅgopetayā vācā $ tataḥ sa munisattamaḥ &
deśayiṣyati saddharmaṃ % sarvaduḥkhāpahaṃ śivam // MvyC_59 //
duḥkhaṃ duḥkhasamutpādaṃ $ duḥkhasya samatikramam &
āryaṃ cāṣṭāṅgikaṃ mārgaṃ % kṣemaṃ nirvāṇagāminam // MvyC_60 //
prasannān janatāṃ dṛṣṭvā $ satyāni kathayiṣyati &
taṃ cāsya dharmaṃ saṃśrutya % pratipadyanti śāsane // MvyC_61 //
supuṣpite ca udyāne $ sannipāto bhaviṣyati &
pūrṇaṃ ca yojanaṃ śataṃ % parṣat tasya bhaviṣyati // MvyC_62 //
tataḥ śrutvā narapatiḥ $ śaṅkho rājā mahāyaśāḥ &
dattvā dānam asaṃkhyeyaṃ % pravrajyāṃ rocayiṣyati // MvyC_63 //
aśītibhiś caturbhiś ca $ sahasraiḥ sa puraskṛtaḥ &
narādhipo viniṣkramya % pravrajyām upayāsyati // MvyC_64 //
tenaiva ca pramāṇena $ mānavānāṃ puraskṛtaḥ &
maitreyasya pitā caiva % pravrajyām upayāsyati // MvyC_65 //
tato gṛhapatiḥ x x $ sudhano nāma viśrutaḥ &
pravrajiṣyati dharmātmā % sahasraiḥ parivāritaḥ // MvyC_66 //
strīratnam atha śaṅkhasya $ viśākhā nāma viśrutā &
aśītibhiś caturbhiś ca % sahasraiḥ sā puraskṛtā \
nārīṇāṃ saha niṣkramya # pravrajyām upayāsyati // MvyC_67 //
prāṇināṃ tatra samaye $ sahasrāṇi śatāni ca &
pravrajyām upayāsyanti % maitreyasyānuśāsane // MvyC_68 //
tataḥ kāruṇikaḥ śāstā $ maitreyo dvipadottamaḥ &
samitiṃ vyavalokyātha % idam arthaṃ pravakṣyati // MvyC_69 //
sarve te śākyamuninā $ muniśreṣṭhena tāyinā &
arthato lokanāthena % dṛṣṭāḥ saddharmadhātunā \
ropitā mokṣamārgaṇe # vikṣiptā mama śāsane // MvyC_70 //
chattradhvajapatākābhir $ gandhamālyānulepanaiḥ &
kṛtvā śākyamuneḥ pūjāṃ hy % āgatā mama śāsane // MvyC_71 //
kuṅkumodakarasena $ candanenānulepanam &
dattvā śākyamuneḥ stūpe hy % āgatā mama śāsane // MvyC_72 //
buddhaṃ dharmaṃ ca saṅghaṃ ca $ gatvā tu śaraṇaṃ sadā &
kṛtvā tu kuśalaṃ karma % āgatā mama śāsane // MvyC_73 //
śikṣāpadāni samādāya $ x śākyamuniśāsane &
pratipālya yathābhūtaṃ hy % āgatā mama śāsane // MvyC_74 //
dattvā saṅghe ca dānāni $ cīvarapānabhojanam &
vicitraṃ glānabhaiṣajyaṃ hy % āgatā mama śāsane // MvyC_75 //
caturdaśīṃ pañcadaśīṃ $ pakṣasyehāṣṭamīṃ tathā &
prātihārakapakṣaṃ ca % aṣṭāṅgaṃ susamāhitam \
upavāsam upoṣitvā hy # āgatā mama śāsane // MvyC_76 //
prātihāryatrayeṇāsau $ śrāvakān vedayiṣyati &
sarve te hy asravān dharmān % kṣapayiṣyanti x x x // MvyC_77 //
prathamaḥ sannipāto 'sya $ śrāvakāṇāṃ bhaviṣyati &
pūrṇāḥ ṣaṇnavatiḥ koṭyaḥ % śrāvakāṇāṃ bhavacchidām // MvyC_78 //
dvitīyaḥ sannipāto 'sya $ śrāvakāṇāṃ bhaviṣyati &
pūrṇāś caturnavatiḥ koṭyo % muktānāṃ kleśabandhanāt // MvyC_79 //
tṛtīyaḥ sannipāto 'sya $ śrāvakāṇāṃ bhaviṣyati &
pūrṇā dvānavatiḥ koṭyo % muktānāṃ śāntacetasām // MvyC_80 //
dharmacakraṃ pravartyātha $ vinīya suramānuṣān &
sārdhaṃ śrāvakasaṅghena % pure piṇḍaṃ cariṣyati // MvyC_81 //
tataḥ praviśatas tasya $ ramyāṃ ketumatīpurīm &
māndāravāṇi puṣpāni % patiṣyanti narottame \
devatāḥ prakariṣyanti # tasmin puragate munau // MvyC_82 //
catvāraś ca mahārājāḥ $ śakraś ca tridaśādhipaḥ &
brahmadevagaṇaiḥ sārdhaṃ % pūjāṃ tasya kariṣyati // MvyC_83 //
utpalakumudapadma- $ puṇḍarīkasugandhikam &
aguruṃ candanaṃ caiva % divyamālās tathaiva ca // MvyC_84 //
cailakṣepaṃ kariṣyanti $ devaputrā maharddhikāḥ &
taṃ lokanātham udvīkṣya % praviśantaṃ purottamam // MvyC_85 //
pathi bhūmiḥ sthitā tatra $ mṛdutūlapicūpamā &
vicitraṃ ca śrutaṃ mālyaṃ % vistariṣyanti te pathi // MvyC_86 //
chattradhvajapatākāni $ gandhamālyānulepanaiḥ &
śrutaiś ca tūryanirghoṣaiḥ % prasannamanaso narāḥ \
śāstuḥ pūjāṃ kariṣyanti # devaputrā maharddhikāḥ // MvyC_87 //
sa ca śakraḥ sahasrākṣo $ devarājo mahādyutiḥ &
prahṛṣṭaḥ prāñjaliṃ kṛtvā % stoṣyate lokanāyakam // MvyC_88 //
namas te puruṣājanya $ namas te puruṣottama &
anukampasva janatāṃ % bhagavann agrapudgala // MvyC_89 //
maharddhiko devaputras $ tasya māro bhaviṣyati &
sa caiva prāñjaliṃ kṛtvā % stoṣyate lokanāyakam // MvyC_90 //
brāhmaṇaparivāreṇa $ brahmā caiva puraskṛtaḥ &
kathayiṣyati saddharmaṃ % brahmaghoṣam udīrayan // MvyC_91 //
ākīrṇā pṛthivī sarvā $ arhadbhiś ca bhaviṣyati &
kṣīṇāsravair vāntadoṣaiḥ % prahīṇabhavabandhanaiḥ // MvyC_92 //
hṛṣṭā devā manuṣyāś ca $ gandharvā yakṣarākṣasāḥ &
śāstuḥ pūjāṃ kariṣyanti % nāgāś cāpi maharddhikāḥ // MvyC_93 //
te ca nūnaṃ bhaviṣyanti $ akhilāś chinnasaṃcayāḥ &
chinnasrotā anādīnā % uttīrnābhavasāgarāḥ \
brahmacaryaṃ cariṣyanti # maitreyasyānuśasane // MvyC_94 //
te vai nūnaṃ bhaviṣyanti $ amamā aparigrahāḥ &
ajātarūparajatā % aniketā asaṃstavāḥ \
brahmacaryaṃ cariṣyanti # maitreyasyānuśasane // MvyC_95 //
te vai nūnaṃ bhaviṣyanti $ chinnajālaviśaktikāḥ &
dhyānāni copasaṃpadya % prītisaukhyasamanvitāḥ \
brahmacaryaṃ cariṣyanti # maitreyasyānuśasane // MvyC_96 //
ṣaṣṭivarṣasahasrāṇi $ maitreyo dvipadottamaḥ &
deśayiṣyati saddharmaṃ % sarvabhūtānukampakam // MvyC_97 //
śatalakṣasahasrāṇi $ prāṇinaṃ sa vināyakaḥ &
vinayitvā ca saddharmaṃ % tato nirvāṇam eṣyati // MvyC_98 //
parinirvṛtasya x x $ tasyaiva x mahāmuneḥ &
daśavarṣasahasrāṇi % saddharmaḥ sthāsyate tadā // MvyC_99 //
prasādayitvā cittāni $ tasmin śākyamunau jine &
tato drakṣyatha maitreyaṃ % saṃbuddhaṃ dvipadottamam // MvyC_100 //
idam āścaryakaṃ śrutvā $ imām ṛddhim anuttamām &
ko vidvān na prasīdeta % atikṛṣṇābhijātikaḥ // MvyC_101 //
tasmād ihātmakāmena $ māhātmyam abhikāṅkṣiṇā &
saddharmo gurukartavyaḥ % smaratā buddhaśāsanam // MvyC_102 //

Maitreyavyākaraṇaṃ samāptam // ye dharmā (etc.) // cīnadeśīvinirgataḥ bhikṣu puṇyakīrtir yad atra puṇyaṃ tad bhavatv ācāryopādhyāyamātāpitṛpūrvaṅgamaṃ krtvā sakalasattvarāśer anuttarajñānaphalāptaya iti // śrīmad gopāladevarājyasaṃvat 57 phālguna dine 9 Ghosalīgrāme likhati / oṃ hārītī mahāyakṣiṇī hara hara mama sarvapāpāni svāhā //


_____________________________________________________________________________



3. Kathmandu Manuscript (complete), ed. Ishigami

Ishigami, Zenno (1989), "Nepāru bon 'Maitreyavyākaraṇa'," Fujita Kḥtatsu Hakushi Kanreki Kinen Ronbunshū: Indotetsugaku to Bukkyḥ, Kyoto, 295-310.
To facilitate searching, sandhis are standardized, misprints removed, some mistakes corrected.

Oṃ namo maitreyanāthāya //

evaṃ mayā śrutam ekasmiṃ samaye bhagavān rājagṛhe viharati sma / veṇuvane kalandakanivāse mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ //

atha khalv āyuṣmāñ

chāriputra mahāprajño $ dharmasenāpatir vibhuḥ &
lokasya anukampārthaṃ % śāstāraṃ paripṛcchati // MvyK_1 //
yo 'sāv anāgato buddho $ nirdiṣṭo lokanāyakaḥ &
maitreya iti nāmnā 'sau % sūtrapūrvāparāntike // MvyK_2 //
tasyāhaṃ vistarañ caivaṃ $ śrotum icchāmi nāyaka &
ṛddhiñ cāsyānubhāvañ ca % tan me brūhi narottama // MvyK_3 //
athainam avadac chāstā $ vyākariṣyāmy ahaṃ tava &
vistaran tasya buddhasya % maitreyasya śṛṇohi me // MvyK_4 //
udadhis tena kālena $ dvātriṃśatśatayojanaḥ &
śoṣam āyāsyate yasmāc % cakravartī yathā hy asau // MvyK_5 //
daśayojanasāhasrā $ jambudvīpo bhavaiṣyati &
ālayaḥ sarvabhūtānāṃ % vistareṇa samantataḥ // MvyK_6 //
ṛddhisphītā janapadā $ adaṇḍā anupadravāḥ &
tatra kāle bhaviṣyanti % narās te śubhakarminaḥ // MvyK_7 //
akaṇṭakā vasumatī $ samāharitaśādvalā &
unnamantī namantī ca % mṛdutūlapicūpamā // MvyK_8 //
akṛṣṭotpadyate śāli- $ madhunāś ca sugandhi ca &
cailavṛkṣā bhaviṣyanti % nānāraṅgopaśobhitāḥ // MvyK_9 //
puṣpapatraphalotpatā $ vṛkṣāś ca krośam ucchritāḥ &
aśītivarṣasahasrāṇi % āyus teṣāṃ bhaviṣyati // MvyK_10 //
nirāmayāś ca te satvā $ vītaśokā mahotsavāḥ &
varṇavanto mahāśakhyā % mahānāgabalāc citāḥ // MvyK_11 //
trayā rogā bhaviṣyanti $ icchā anaśanaṃ jarā &
pañcavarṣaśatā kanyā % svāminam varayiṣyati // MvyK_12 //
tadā ketumatī nāma $ rājadhānī bhaviṣyati &
āvāsaḥ śuddhasatvānāṃ % prāṇināṃ śubhakarmiṇam // MvyK_13 //
yojanadvādaśāyāmaṃ $ saptayojanavistaram &
nagaraṃ kṛtapuṇyānāṃ % bhaviṣyati manoramam // MvyK_14 //
saptaratnamayāś caiva $ prakārāḥ krośam uccitāḥ &
iṣṭakā dvārakhaṇḍānāṃ % nānāratnavibhūṣitāḥ // MvyK_15 //
pariṣāś ca bhaviṣyanti $ ratna iṣṭakasaṃcitāḥ &
padmotpalasamān kīrṇāś % cakravākopaśobhitāḥ // MvyK_16 //
samantataḥ parivṛtāḥ $ saptabhis talāpaṅktibhiḥ &
catūratnamayās tālāḥ % kiṃkiṇī jālaśobhitāḥ // MvyK_17 //
vāteneritatālebhyas $ tadā śruti manoharāḥ &
bhaviṣyanti śubhā śabdā % tūryās pañcāṅgikā iva // MvyK_18 //
ye ca tasmin pure martyāḥ $ krīḍāratisukhānvitāḥ &
tenaiva tālaśabdena % krīḍiṣyanti pramoditāḥ // MvyK_19 //
puṣkariṇo bhaviṣyanti $ kumudotpalasaṃcetāḥ &
udyānavanasaṃpannaṃ % bhaviṣyati ca tat puram // MvyK_20 //
bhaviṣyati tadā rājā $ śamkho nāma mahādyutiḥ &
mahābalacakravartī % caturdvīpeśvaraḥ prabhuḥ // MvyK_21 //
caturaṅgabalopetaḥ $ saptaratnasamanvitaḥ &
pūrṇasahasraputrāṇāṃ % tasya rājño bhaviṣyati // MvyK_22 //
imāṃ samudraparyantām $ adaṇḍena vasundharām &
pālayiṣyati dharmeṇa % samena sa narādhipaḥ // MvyK_23 //
mahānidhānāś catvāro $ nayutaśatalakṣitāḥ &
bhaviṣyanti tadā tasya % rājñaḥ śaṃkhasya bhūpateḥ // MvyK_24 //
piṅgalaś ca kaliṅgeṣu $ mithilāyām ca pāṇḍukaḥ &
elāpatraś ca gāndhāre % śaṃkho vārāṇasīpure // MvyK_25 //
caturbhir ebhir nidhibhiḥ $ sa rājā susamanvitaḥ &
bhaviṣyati mahāvīraḥ % śatapuṇyaphalārpitaḥ // MvyK_26 //
brāhmaṇas tasya rājño 'tha $ subrahmā nāmnā purohitaḥ &
bahuśrutaś caturvedī % upadhyāyo bhaviṣyati // MvyK_27 //
adhyāpako mantradharaḥ $ smṛtivān vedapāragaḥ &
kaiṭābhe ca sa nirghaṇṭe % padavyākaraṇe tathā // MvyK_28 //
tasya brahmavatī nāma $ tadā bhāryā bhaviṣyati &
darśanīyā prāsādikā % abhirūpā yaśasvinī // MvyK_29 //
tuṣitebhyas tataś cyutvā $ maitreyo hy agrapudgalaḥ &
tasyāḥ kukṣau sa niyataṃ % pratisandhiṃ grahiṣyati // MvyK_30 //
daśa māsāṃś ca nikhilān $ dhārayitvā mahādyutim &
supuṣpite ca udyāne % gatvā maitreyamātaraḥ // MvyK_31 //
na niṣaṇṇā nipannā vā $ sthitā sā brahmacāriṇī &
drumasya śākhām ālambya % maitreyaṃ janayiṣyati // MvyK_32 //
niṣkramiṣyati pārśvena $ dakṣiṇāṅge narottamaḥ &
abhrakūṭād yathā sūryo % nirgataś ca prabhāyate // MvyK_33 //
kariṣyate samālokaṃ $ sanarāmaravanditaḥ &
alipto garbhapaṅkena % padmaṃ caiva yathāmbhuvā \
traidhātukam idaṃ sarvaṃ # prabhayā pūrayiṣyati // MvyK_34 //
pade pade nidhānaṃ ca $ padmaṃ padmaṃ bhaviṣyati &
diśaś catasro udvīkṣya % vācaṃ pravyāhariṣyati \
iyaṃ me paścimā jātir # nāsti bhūyaḥ punarbhavaḥ // MvyK_35 //
na punar āgamiṣyāmi $ nirvāsyāmi nirāśravaḥ &
śītoṣṇavāridhārābhiḥ % snāpayiṣyanti punnagāḥ // MvyK_36 //
divyāsurāṇi puṣpāṇi $ patiṣyanti nabhastalāt &
śvetaṃ tasya surāś chattraṃ % dhārayiṣyanti mūrdhani // MvyK_37 //
hṛṣṭaś caiva sahasrākṣo $ devarājaḥ śacīpatiḥ &
pragrahīṣyati kumāraṃ % taṃ dvātriṃśalakṣṇānvitam \
śriyā jvalantaṃ maitreyaṃ # mātur haste pradāsyati // MvyK_38 //
manoramāṃ ca śivikāṃ $ nānāratnavibhuṣitām &
ārūḍhāṃ putrasahitāṃ % vahiṣyanti ca devatāḥ // MvyK_39 //
tatas tūryasahasreṣu $ vādyamāneṣu tatpuram &
praviṣṭamātre maitreye % puṣpavarṣaṃ patiṣyati // MvyK_40 //
tasmiṃś ca divase nāryo $ gurviṇyaḥ prasaviṣyanti &
sarvās tā janayiṣyanti % putrān kṣemeṇa svastinā // MvyK_41 //
dṛṣṭvaivaṃ putraṃ subrahmā $ dvātriṃśadvaralakṣaṇam &
pratyavekṣya sumantreṇa % tataḥ prīto bhaviṣyati // MvyK_42 //
gatidvayaṃ kumārasya $ yathā mantreṣu dṛśyate &
narādhipaś cakravartī % buddho vā dvīpadottamaḥ // MvyK_43 //
sa ca yauvanasaṃprāpto $ maitreyo hy agrapudgalaḥ &
cintayiṣyati dharmātmā % duḥkhitā khalv iyaṃ prajā // MvyK_44 //
brahmasvaro mahāvego $ hemavarṇo mahādyutiḥ &
viśālacakṣuḥ pīnāṅgaḥ % padmapattranibhedekṣaṇaḥ // MvyK_45 //
ucchrayeṇa hastāśītiḥ $ kāyas tasya bhaviṣyati &
vistāraṃ viṃśatir hastā % tato 'rdham mukhamaṇḍalam // MvyK_46 //
aśītibhiś caturbhiś ca $ sahasraiḥ sa puraskṛtaḥ &
māṇavānāṃ sa maitreyo % mantrān adhyāpayiṣyati // MvyK_47 //
tataḥ śaṅkho mahārājo $ yūpam ucchrāpayiṣyati &
ṣoḍaśavyāmavistāram % ūrdhvavyāmasahasrakam // MvyK_48 //
sa taṃ yūpaṃ narapatir $ nānāratnavibhūṣitam &
saptaratnasamākīrṇaṃ % brāhmaṇebhyaḥ pradāsyati // MvyK_49 //
tac ca ratnamayaṃ yūpaṃ $ dattamātraṃ manoramam &
brāhmaṇānāṃ sahasrāṇi % vikariṣyanti tatkṣaṇāt // MvyK_50 //
tasya yūpasya maitreyo $ dṛṣṭvā cainām anityatām &
kṛtsnaṃ vicintya saṃsāraṃ % pravrajyāṃ rocayiṣyati // MvyK_51 //
yatv ahaṃ pravrajitveha $ spṛśeyam amṛtaṃ padam &
vimocayeyaṃ janatāṃ % vyādhimṛtyujarābhayāt // MvyK_52 //
aśītibhiś caturbhiś ca $ sahasraiḥ saṃpuraskṛtaḥ &
niḥkramiṣyati maitreyaḥ % pravrajyārtham agrapudgalaḥ // MvyK_53 //
nāgavṛkṣas tadā tasya $ bodhivṛkṣo bhaviṣyati &
pañcāśadyojanās tasya % ūrdhvaṃ śākhāḥ bhaviṣyanti \
ṣaṭkrośaviṭapādyāni # vidhūtāni samantataḥ // MvyK_54 //
tasya mūle niṣaṇṇo 'sau $ maitreyo dvipadottamaḥ &
anuttarāṃ ca saṃbodhiṃ % prāpsyate nātra saṃśayaḥ // MvyK_55 //
aṣṭāṅgopetayā vācā $ tataḥ sa puruṣottamaḥ &
deśayiṣyati saddharmaṃ % sarvaduḥkhāpahaṃ śivam // MvyK_56 //
duḥkhaṃ duḥkhasamutpādaṃ $ duḥkhasya samatikramam &
āryāṣṭāṅgikaṃ mārgaṃ % kṣemaṃ nirvāṇagāminam // MvyK_57 //
prasannāṃ janatāṃ dṛṣṭvā $ satyāni kathayiṣyati &
tathāsya dharmaṃ saṃśrutvā % pratipadyanti śāsane // MvyK_58 //
supuṣpite ca udyāne $ sannipāto bhaviṣyati &
saṃpūrṇaṃ yojanaśataṃ % parṣat tasya bhaviṣyati // MvyK_59 //
tataḥ śrutvā narapatiḥ $ śaṃkho nāma mahāyaśāḥ &
dattvā dānam asaṃkhyeyaṃ % pravrajyāṃ rocayiṣyati // MvyK_60 //
aśītibhiś caturbhiś ca $ sahasraiḥ sa puraskṛtaḥ &
narādhipo 'pi niṣkramya % pravrajyām upayāsyati // MvyK_61 //
tenaiva ca pramāṇena $ mānavānāṃ puraskṛtaḥ &
maitreyasya pitā caiva % pravrajyām upayāsyati // MvyK_62 //
tato gṛhapatis tatra $ sudhano nāma viśrutaḥ &
pravrajiṣyati dharmātmā % sahasraiḥ parivāritaḥ // MvyK_63 //
strīratnam atha śaṃkhasya $ viśākhā nāma viśrutā &
aśītibhiś caturbhiś ca % sahasraiḥ sā puraskṛtā \
nārīṇāṃ saha niṣkramya # pravrajyām upayāsyati // MvyK_64 //
prāṇināṃ tatra samaye $ sahasrāṇi śatāni ca &
pravrajyām upayāsyanti % maitreyasyānuśāsane // MvyK_65 //
tataḥ kāruṇikaḥ śāstā $ maitreyo dvipadottamaḥ &
samitiṃ vyavalokyātha % idam arthaṃ pravakṣyate // MvyK_66 //
sarve te śākyamuninā $ muniśreṣṭhena tāyinā &
arthato lokanāthena % dṛṣṭāḥ saddharmadhātunā \
āropitā mokṣamārge # nikṣiptā mama śāsane // MvyK_67 //
chatradhvajapatākābhir $ gandhamālyānulepanaiḥ &
kṛtvā śākyamuneḥ pūjāṃ hy % āgatā mama śāsane // MvyK_68 //
kuṃkumodakasekena $ candanenānulepanam &
dattvā śākyamuneḥ stūpe hy % āgatā mama śāsane // MvyK_69 //
buddhaṃ dharmaṃ ca saṃghaṃ ca $ gatvā tu śaraṇaṃ sadā &
kṛtvā tu kuśalaṃ karma hy % āgatā mama śāsane // MvyK_70 //
śikṣāpadān samādāya $ śākyasiṃhasya śāsane &
pratipādya yathābhūtaṃ hy % āgatā mama śāsane // MvyK_71 //
dattvā saṃghe ca dānāni $ cīvaraṃ pānabhojanam &
vicitraṃ glānabhaiṣajyaṃ hy % āgatā mama śāsane // MvyK_72 //
caturdaśīṃ pañcadaśīṃ $ pakṣasyehāṣṭamīṃ tathā &
prātihārakapakṣaṃ ca % aṣṭāṅgaṃ susamāhitaḥ \
upavāsam upoṣyeha hy # āgatā mama śāsane // MvyK_73 //
prātihāryatrayeṇāsau $ śrāvakān vinayiṣyati &
sarve te sāsravān dharmān % kṣayayiṣyanti suratāḥ // MvyK_74 //
prathamaḥ sannipāto 'sya $ śrāvakāṇāṃ bhaviṣyati &
pūrṇāḥ ṣaṇnavati koṭyaḥ % śrāvakāṇāṃ bhaviṣyati // MvyK_75 //
dvitīyaḥ sannipāto 'sya $ śrāvakāṇāṃ bhaviṣyati &
pūrṇāś caturnavati koṭyaḥ % kleśamuktā kṣaṇāṭ // MvyK_76 //
tṛtīyaḥ sannipāto 'sya $ śrāvakāṇāṃ bhaviṣyati &
pūrṇā dvānavati koṭyo % muktānāṃ śāntacetasām // MvyK_77 //
dharmacakraṃ pravartyātha $ vinīya suramānuṣān &
sārdhaṃ śrāvakasaṃghena % pure piṇḍaṃ cariṣyati // MvyK_78 //
tataḥ praveśatas tasya $ ramyāṃ ketumatīpurīm &
māndāravāṇi puṣpāni % patiṣyanti purottame \
devatāḥ prakramiṣyanti # tasmin pure gate munau // MvyK_79 //
catvāraś ca mahārājānaḥ $ śakraś ca tridaśādhipaḥ &
brahma devagaṇaiḥ sārdhaṃ % pūjāṃ tasya vidhāsyati // MvyK_80 //
utpalaṃ kumudaṃ padmaṃ $ puṇḍarīkaṃ sugandhikam &
aguruṃ candanaṃ caiva % divyamālyaṃ tathaiva ca // MvyK_81 //
cailakṣepaṃ vidhāsyanti $ devaputrā maharddhikāḥ &
taṃ lokanātham udvīkṣya % praviśantaṃ purottamam // MvyK_82 //
pathi tatra sthitā bhūmir $ mṛdus tūlapicūpamā &
vicitraṃ ca tato mālyaṃ % vikariṣyanti te pathi // MvyK_83 //
chattradhvajapatākābhir $ gandhamālyānulepanaiḥ &
śubhaiś ca tūryanirghoṣaiḥ % prasannamanaso narāḥ \
śāstuḥ pūjāṃ kariṣyanti # devaputrā maharddhikāḥ // MvyK_84 //
sa ca śakraḥ sahasrākṣo $ devarājo mahādyutiḥ &
prahṛṣṭaḥ prāñjaliṃ kṛtvā % stoṣyate lokanāyakam // MvyK_85 //
namas te puruṣasiṃha $ namas te puruṣottama &
anukampasva janatāṃ % bhagavann agrapudgala // MvyK_86 //
maharddhiko devaputras $ tasya māro bhaviṣyati &
sa caiva prāñjaliṃ bhūtvā % stoṣyate lokanāyakam // MvyK_87 //
śuddhāvāsasahasraiś ca $ bahubhiḥ parivāritaḥ &
pravekṣate ketumatīṃ % maitreyo lokanandanaḥ // MvyK_88 //
brāhmaṇaparivāreṇa $ brahmā caiva puraskṛtaḥ &
kathayiṣyati saddharmaṃ % brahmaghoṣam udīrayan // MvyK_89 //
ākīrṇā pṛthivī sarvā $ arhadbhiś ca bhaviṣyati &
kṣīṇāsravair vāntadoṣaiḥ % prahīṇabhavabandhanaiḥ // MvyK_90 //
hṛṣṭā devamanuṣyāś ca $ gandharvā yakṣarākṣasāḥ &
śāstuḥ pūjāṃ kariṣyanti % nāgāś cāpi maharddhikāḥ // MvyK_91 //
te vai nūnaṃ bhaviṣyanti $ akhilāś chinnasaṃśayāḥ &
chinnasrotā anādātā % uttīrnā bhavasāgarāt \
brahmacaryaṃ cariṣyanti # maitreyasyānuśasane // MvyK_92 //
te vai nūnaṃ bhaviṣyanti $ amamā aparigrahāḥ &
ajātarūparajatā % aniketā asaṃbhavāḥ \
brahmacaryaṃ cariṣyanti # maitreyasyānuśasane // MvyK_93 //
te vai nūnaṃ bhaviṣyanti $ chinnajālam aśaktikāḥ &
dhyānāny upasaṃpādya % prītisaukhyasamanvitāḥ \
brahmacaryaṃ cariṣyanti # maitreyasyānuśasane // MvyK_94 //
ṣaṣṭivarṣasahasrāṇi $ maitreyo dvipadottamaḥ &
deśayiṣyati saddharmaṃ % sarvabhūtānukampakaḥ // MvyK_95 //
śatalakṣasahasrāṇi $ prāṇinaṃ sa vināyakaḥ &
vinayitvā ca saddharme % tato nirvāṇam eṣyati // MvyK_96 //
parinirvṛtasya tasyaiva $ maitreyasya mahāmuneḥ &
daśavarṣasahasrāṇi % saddharmaḥ sthāsyate tadā // MvyK_97 //
prasādayiṣyatha cittāni $ tasmiṃ śākyamunau jine &
tato drakṣyatha maitreyaṃ % saṃbuddhaṃ dvipadottamam // MvyK_98 //
idam āścaryakaṃ śrutvā $ imām ṛddhim anuttamām &
ko vidvān na prasīdeta % api kṛṣṇābhijātikaḥ // MvyK_99 //
tasmād ihātmakāmena $ māhātmyam abhikāṃkṣatā &
saddharmo gurukartavyaḥ % smaratāṃ buddhaśāsanam // MvyK_100 //

iti maitreyavyākaraṇaṃ nāma mahāyānasūtraṃ samāptam |
ye dharmā hetuprabhavā hetu teṣāṃ tathāgato hy avadat |
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||
śubham astu ||
abdeglāvagnidvirade śita māghe guhānane |
pūṣāyāṃ pūṣṇadivase sarvvānanda samāpta kṛt ||