Mañjuśrīnāmasaṃgīti

Header

This file is an html transformation of sa_maJjuzrInAmasaMgIti-alt.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from manjn1au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Manjusrinamasamgiti
Text based on: Davidson, Ronald M.: "The Litany of Names of Manjusri.
Text and Translation of the Manjusrinamasamgiti",
Tantric and Taoist Studies in Honour of R. A. Stein,
Mélanges Chinois et Bouddhique, vol. XX, (Brüssel 1981), pp. 1-69.

Input by Klaus Wille (Göttingen) 2001

TEXT WITH PADA MARKERS

CONVENTIONS:
"tv" for "ttv" (as in "satva" etc.)
"nv" for "nnv" (as in "yanv ahaṃ" etc.)

Revisions:


Text

Mañjuśrījñānasatvasya Paramārthā Nāmasaṃgītiḥ

namo mañjuśrīkumārabhūtāya

atha vajradharaḥ śrīmān durdāntadamakaḥ paraḥ
trilokavijayī vīro guhyarāṭ kuliśeśvaraḥ // Mns_1

vibuddhapuṇḍarīkākṣaḥ protphullakamalānanaḥ
prollālayan vajravaraṃ svakareṇa muhur muhuḥ // Mns_2

bhṛkuṭītaraṅgapramukhair anantair vajrapāṇibhiḥ
durdāntadamakair vīrair vīrabībhatsarūpibhiḥ // Mns_3

ullālayadbhiḥ svakaraiḥ prasphuradvajrakoṭibhiḥ
prajñopāyamahākaruṇājagadarthakaraiḥ paraiḥ // Mns_4

hṛṣṭatuṣṭāśayair muditaiḥ krodhavigraharūpibhiḥ
buddhakṛtyakarair nāthaiḥ sārdhaṃ praṇatavigrahaiḥ // Mns_5

praṇamya nāthaṃ saṃbuddhaṃ bhagavantaṃ tathāgatam
kṛtāñjalipuṭo bhūtvā idam āha sthito 'grataḥ // Mns_6

maddhitāya mamārthāya anukampāya me vibho
māyājālābhisaṃbodher yathā lābhī bhavāmy ahaṃ // Mns_7

ajñānapaṅkamagnānāṃ kleśavyākulacetasāṃ
hitāya sarvasatvānām anuttaraphalāptaye // Mns_8

prakāśayatu saṃbuddho bhagavāṃ śāstā jagadguruḥ
mahāsamayatatvajña indriyāśayavit paraḥ // Mns_9

bhagavajjñānakāyasya mahoṣṇīṣasya gīṣpateḥ
mañjuśrījñānasatvasya jñānamūrteḥ svayaṃbhuvaḥ // Mns_10

gambhīrārthām udārārthāṃ mahārthām asamāṃ śivāṃ
ādimadhyāntakalyāṇīṃ nāmasaṃgītim uttamāṃ // Mns_11

yātītair bhāṣitā buddhair bhāṣiṣyante hy anāgatāḥ
pratyutpannāś ca saṃbuddhā yāṃ bhāṣante punaḥ punaḥ // Mns_12

māyājālamahātantre yā cāsmiṃ saṃpragīyate
mahāvajradharair hṛṣṭair ameyair mantradhāribhiḥ // Mns_13

ahaṃ caināṃ dhārayiṣyāmy ā niryāṇād dṛḍhāśayaḥ
yathā bhavāmy ahaṃ nātha sarvasaṃbuddhaguhyadhṛk // Mns_14

prakāśayiṣye satvānāṃ yathāśayaviśeṣataḥ
aśeṣakleśanāśāya aśeṣājñānahānaye // Mns_15

evam adhyeṣya guhyendro vajrapāṇis tathāgataṃ
kṛtāñjalipuṭo bhūtvā prahvakāyasthito 'grataḥ // Mns_16

adhyeṣaṇāgāthāḥ ṣoḍaśa

atha śākyamunir bhagavāṃ saṃbuddho dvipadottamaḥ
nirṇamayyāyatāṃ sphītāṃ svajihvāṃ svamukhāc chubhāṃ // Mns_17

smitaṃ saṃdarśya lokānām apāyatrayaśodhanaṃ
trailokyābhāsakaraṇaṃ caturmārāriśāsanaṃ // Mns_18

trilokam āpūrayantyā brāhmyā madhurayā girā
pratyabhāṣata guhyendraṃ vajrapāṇiṃ mahābalaṃ // Mns_19

sādhu vajradharaḥ śrīmāṃ sādhu te vajrapāṇaye
yas tvaṃ jagaddhitārthāya mahākaruṇayānvitaḥ // Mns_20

mahārthāṃ nāmasaṃgītiṃ pavitrām aghanāśanīṃ
mañjuśrījñānakāyasya mattaḥ śrotuṃ samudyataḥ // Mns_21

tat sādhu deśayāmy eṣa ahaṃ te guhyakādhipaḥ
śṛṇu tvam ekāgramanās tat sādhu bhagavann iti // Mns_22

prativacanagāthāḥ ṣaṭ

atha śākyamunir bhagavāṃ savakalaṃ mantrakulaṃ mahat
mantravidyādharakulaṃ vyavalokya kulatrayaṃ // Mns_23

lokalokottarakulaṃ lokālokakulaṃ mahat
mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat // Mns_24

ṣaṭkulāvalokanagāthe dve

imāṃ ṣaḍmantrarājānaṃ saṃyuktām advayodayāṃ
anutpādadharmiṇīṃ gāthāṃ bhāṣate sma girāṃ pateḥ // Mns_25

a ā i ī u ū e ai o au aṃ aḥ sthito hṛdi
jñānamūrtir ahaṃ buddho buddhānāṃ tryadhvavartināṃ // Mns_26

oṃ vajratīkṣṇaduḥkhacchedaprajñājñānamūrtaye |
jñānakāyavāgīśvaraarapacanāye te namaḥ || Mns_27

māyājālābhisaṃbodhikramagāthās tisraḥ ||

tadyathā bhagavāṃ buddhaḥ saṃbuddho 'kārasaṃbhavaḥ
akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ // Mns_28

mahāprāṇo hy anutpādo vāgudāhāravarjitaḥ
sarvābhilāpahetvagryaḥ sarvavāksuprabhāsvaraḥ // Mns_29

mahāmahamahārāgaḥ sarvasatvaratiṃkaraḥ
mahāmahamahādveṣaḥ sarvakleśamahāripuḥ // Mns_30

mahāmahamahāmoho mūḍhadhīmohasūdanaḥ
mahāmahamahākrodho mahākrodharipur mahān // Mns_31

mahāmahamahālobhaḥ sarvalobhanisūdanaḥ
mahākāmo mahāsaukhyo mahāmodo mahāratiḥ // Mns_32

mahārūpo mahākāyo mahāvarṇo mahāvapuḥ
mahānāma mahodāro mahāvipulamaṇḍalaḥ // Mns_33

mahāprajñāyudhadharo mahākleśāṅkuśo 'graṇīḥ
mahāyaśā mahākīrtir mahājyotir mahādyutiḥ // Mns_34

mahāmāyādharo vidvān mahāmāyārthasādhakaḥ
mahāmāyāratirato mahāmāyendrajālikaḥ // Mns_35

mahādānapatiḥ śreṣṭho mahāśīladharo 'graṇīḥ
mahākṣāntidharo dhīro mahāvīryaparākramaḥ // Mns_36

mahādhyānasamādhistho mahāprajñāśarīradhṛk
mahābalo mahopāyaḥ praṇidhijñānasāgaraḥ // Mns_37

mahāmaitrīmayo 'meyo mahākāruṇiko 'gradhīḥ
mahāprajño mahādhīmāṃ mahopāyo mahākṛtiḥ // Mns_38

mahāṛddhibalopeto mahāvego mahājavaḥ
maharddhiko maheśākhyo mahābalaparākramaḥ // Mns_39

mahābhavādrisaṃbhettā mahāvajradharo ghanaḥ
mahākrūro mahāraudro mahābhayabhayaṃkaraḥ // Mns_40

mahāvidyottamo nātho mahāmantrottamo guruḥ
mahāyānanayārūḍho mahāyānanayottamaḥ // Mns_41

vajradhātumahāmaṇḍalagāthāś caturdaśa ||

mahāvairocano buddho mahāmaunī mahāmuniḥ
mahāmantranayodbhūto mahāmantranayātmakaḥ // Mns_42

daśapāramitāprāpto daśapāramitāśrayaḥ
daśapāramitāśuddhir daśapāramitānayaḥ // Mns_43

daśabhūmīśvaro nātho daśabhūmipratiṣṭhitaḥ
daśajñānaviśuddhātmā daśajñānaviśuddhadhṛk // Mns_44

daśākāro daśārthārtho munīndro daśabalo vibhuḥ
aśeṣaviśvārthakaro daśākāravaśī mahān // Mns_45

anādhir niṣprapañcātmā śuddhātmā tathatātmakaḥ
bhūtavādī yathāvādī tathākārī ananyavāk // Mns_46

advayo 'dvayavādī ca bhūtakoṭivyavasthitaḥ
nairātmyasiṃhanirnāda kutīrthyamṛgabhīkaraḥ // Mns_47

sarvatrago 'moghagatis tathāgatamanojavaḥ
jino jitārir vijayī cakravartī mahābalaḥ // Mns_48

gaṇamukhyo gaṇācāryo gaṇeśo gaṇapatir vaśī
mahānubhāvo dhaureyo 'nanyaneyo mahānayaḥ // Mns_49

vāgīśo vākpatir vāgmī vācaspatir anantagīḥ
satyavāk satyavādī ca catuḥsatyopadeśakaḥ // Mns_50

avaivartiko hy anāgāmī khaḍgaḥ pratyekanāyakaḥ
nānāniryāṇaniryāto mahābhūtaikakāraṇaḥ // Mns_51

arhan kṣīṇāsravo bhikṣur vītarāgo jitendriyaḥ
kṣemaprāpto 'bhayaprāptaḥ śītībhūto hy anāvilaḥ // Mns_52

vidyācaraṇasaṃpannaḥ sugato lokavit paraḥ
nirmamo nirahaṃkāraḥ satyadvayanaye sthitaḥ // Mns_53

saṃsārapārakoṭisthaḥ kṛtakṛtyaḥ sthale sthitaḥ
kaivalyajñānaniṣṭhyūtaḥ prajñāśastro vidāraṇaḥ // Mns_54

saddharmo dharmarāḍ bhāsvāṃ lokālokakaraḥ paraḥ
dharmeśvaro dharmarājā śreyomārgopadeśakaḥ // Mns_55

siddhārthaḥ siddhasaṃkalpaḥ sarvasaṃkalpavarjitaḥ
nirvikalpo 'kṣayo dhātur dharmadhātuḥ paro 'vyayaḥ // Mns_56

puṇyavān puṇyasaṃbhāro jñānaṃ jñānākaraṃ mahat
jñānavān sadasajjñānī saṃbhāradvayasaṃbhṛtaḥ // Mns_57

śāśvato viśvarāḍ yogī dhyānaṃ dhyeyo dhiyāṃ patiḥ
pratyātmavedyo hy acalaḥ paramādyas trikāyadhṛk // Mns_58

pañcakāyātmako buddhaḥ pañcajñānātmako vibhuḥ
pañcabuddhātmamakuṭaḥ pañcacakṣur asaṅgadhṛk // Mns_59

janakaḥ sarvabuddhānāṃ buddhaputraḥ paro varaḥ
prajñābhavodbhavo 'yonir dharmayonir bhavāntakṛt // Mns_60

ghanaikasāro vajrātmā sadyojāto jagatpatiḥ
gaganodbhavaḥ svayaṃbhūḥ prajñājñānānalo mahān // Mns_61

vairocano mahādīptir jñānajyotir virocanaḥ
jagatpradīpo jñānolko mahātejāḥ prabhāsvaraḥ // Mns_62

vidyārājo 'gramantreśo mantrarājā mahārthakṛt
mahoṣṇīṣo 'dbhutoṣṇīṣo viśvadarśī viyatpatiḥ // Mns_63

sarvabuddhātmabhāvāgryo jagadānandalocanaḥ
viśvarūpī vidhātā ca pūjyo mānyo mahāṛṣiḥ // Mns_64

kulatrayadharo mantrī mahāsamayamantradhṛk
ratnatrayadharaḥ śreṣṭhas triyānottamadeśakaḥ // Mns_65

amoghapāśo vijayī vajrapāśo mahāgrahaḥ
vajrāṅkuśo mahāpāśo vajrabhairavabhīkaraḥ // Mns_66

suviśuddhadharmadhātujñānagāthāḥ pādonapañcaviṃśatiḥ ||

krodharāṭ ṣaṇmukho bhīmaḥ ṣaḍnetraḥ ṣaḍbhujo balī
daṃṣṭrākarālakaṅkālo halāhalaśatānanaḥ // Mns_67

yamāntako vighnarāḍ vajravego bhayaṃkaraḥ
vighuṣṭavajro hṛdvajro māyāvajro mahodaraḥ // Mns_68

kuliśeśo vajrayonir vajramaṇḍo nabhopamaḥ
acalaikajaṭāṭopo gajacarmapaṭārdradhṛk // Mns_69

hāhākāro mahāghoro hīhīkāro bhayānakaḥ
aṭṭahāso mahāhāso vajrahāso mahāravaḥ // Mns_70

vajrasatvo mahāsatvo vajrarājo mahāsukhaḥ
vajracaṇḍo mahāmodo vajrahūṃkārahūṃkṛtiḥ // Mns_71

vajrabāṇāyudhadharo vajrakhaḍgo nikṛntanaḥ
viśvavajradharo vajrī ekavajrī raṇaṃjahaḥ // Mns_72

vajrajvālākarālākṣo vajrajvālāśiroruhaḥ
vajrāveśo mahāveśaḥ śatākṣo vajralocanaḥ // Mns_73

vajraromāṅkuratanur vajraromaikavigrahaḥ
vajrakoṭinakhārambho vajrasāraghanacchaviḥ // Mns_74

vajramālādharaḥ śrīmāṃ vajrābharaṇabhūṣitaḥ
hāhāṭṭahāsa nirghoṣo vajraghoṣaḥ ṣaḍakṣaraḥ // Mns_75

mañjughoṣo mahānādas trailokyaikavaro mahān
ākāśadhātuparyanto ghoṣo ghoṣavatāṃ varaḥ // Mns_76

ādarśajñānagāthāḥ pādonasārdhadaśa ||

tathātābhūtanairātmyaṃ bhūtakoṭir anakṣaraḥ
śūnyatāvādivṛṣabho gambhīrodāragarjanaḥ // Mns_77

dharmaśaṅkho mahāśabdo dharmagaṇḍī mahāraṇaḥ
apratiṣṭhitanirvāṇo daśadigdharmadundubhiḥ // Mns_78

arūpo rūpavān agryo nānārūpo manomayaḥ
sarvarūpāvabhāsaśrīr aśeṣapratibimbadhṛk // Mns_79

apradhṛṣyo maheśākhyas traidhātukamaheśvaraḥ
samucchritāryamārgastho dharmaketur mahodayaḥ // Mns_80

trailokyaikakumārāṅgaḥ sthaviro vṛddhaḥ prajāpatiḥ
dvātriṃśallakṣaṇadharaḥ kāntas trailokyasundaraḥ // Mns_81

lokajñānaguṇācāryo lokācāryo viśāradaḥ
nāthas trātā trilokāptaḥ śaraṇaṃ tāyī niruttaraḥ // Mns_82

gaganābhogasaṃbhogaḥ sarvajñajñānasāgaraḥ
avidyāṇḍakośasaṃbhettā bhavapañjaradāraṇaḥ // Mns_83

śamitāśeṣasaṃkleśaḥ saṃsārārṇavapāragaḥ
jñānābhiṣekamakuṭaḥ samyaksaṃbuddhabhūṣaṇaḥ // Mns_84

triduḥkhaduḥkhaśamanas tryanto 'nantas trimuktigaḥ
sarvāvaraṇanirmukta ākāśasamatāṃgataḥ // Mns_85

sarvakleśamalātītas tryadhvānadhvagatiṃgataḥ
sarvasatvamahānāgo guṇaśekharaśekharaḥ // Mns_86

sarvopadhivinirmukto vyomavartmani susthitaḥ
mahācintāmaṇidharaḥ sarvaratnottamo vibhuḥ // Mns_87

mahākalpataruḥ sphīto mahābhadraghaṭottamaḥ
sarvasatvārthakṛt kartā hitaiṣī satvavatsalaḥ // Mns_88

śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayī vibhuḥ
satvendriyajño velajño vimuktitrayakovidaḥ // Mns_89

guṇī guṇajño dharmajñaḥ praśasto maṅgalodayaḥ
sarvamaṅgalamāṅgalyaḥ kīrtir lakṣmīr yaśaḥ śubhaḥ // Mns_90

mahotsavo mahāśvāso mahānando mahāratiḥ
satkāraḥ satkṛtir bhūtiḥ pramodaḥ śrīr yaśaspatiḥ // Mns_91

vareṇyo varadaḥ śreṣṭhaḥ śaraṇyaḥ śaraṇottamaḥ
mahābhayāriḥ pravaro niḥśeṣabhayanāśanaḥ // Mns_92

śikhī śikhaṇḍī jaṭilo jaṭī mauṇḍī kirīṭimān
pañcānanaḥ pañcaśikhaḥ pañcacīrakaśekharaḥ // Mns_93

mahāvratadharo mauñjī brahmacārī vratottamaḥ
mahātapās taponiṣṭhaḥ snātako gautamo 'graṇīḥ // Mns_94

brahmavid brāhmaṇo brahmā brahmanirvāṇam āptavān
muktir mokṣo vimokṣāṅgo vimuktiḥ śāntatā śivaḥ // Mns_95

nirvāṇaṃ nirvṛtiḥ śāntiḥ śreyo niryāṇam antakaḥ
sukhaduḥkhāntakṛn niṣṭhā vairāgyam upadhikṣayaḥ // Mns_96

ajayo 'nupamo 'vyakto nirābhāso nirañjanaḥ
niṣkalaḥ sarvago vyāpī sūkṣmo bījam anāsravaḥ // Mns_97

arajo virajo vimalo vāntadoṣo nirāmayaḥ
suprabuddho vibuddhātmā sarvajñaḥ sarvavit paraḥ // Mns_98

vijñānadharmatātīto jñānam advayarūpadhṛk
nirvikalpo nirābhogas tryadhvasaṃbuddhakāryakṛt // Mns_99

anādinidhano buddha ādibuddho niranyvayaḥ
jñānaikacakṣur amalo jñānamūrtis tathāgataḥ // Mns_100

vāgīśvaro mahāvādī vādirāḍ vādipuṃgavaḥ
vadatāṃ varo variṣṭho vādisiṃho 'parājitaḥ // Mns_101

samantadarśī prāmodyas tejomālī sudarśanaḥ
śrīvatsaḥ suprabho dīptir bhā bhāsurakaradyutiḥ // Mns_102

mahābhiṣagvaraḥ śreṣṭhaḥ śalyahartā niruttaraḥ
aśeṣabhaiṣajyataruḥ kleśavyādhimahāripuḥ // Mns_103

trailokyatilakaḥ kāntaḥ śrīmāṃ nakṣatramaṇḍalaḥ
daśadigvyomaparyanto dharmadhvajamahocchrayaḥ // Mns_104

jagacchatraikavipulo maitrīkaruṇāmaṇḍalaḥ
padmanarteśvaraḥ śrīmāṃ ratnacchatro mahāvibhuḥ // Mns_105

sarvabuddhamahārājā sarvabuddhātmabhāvadhṛk
sarvabuddhamahāyogaḥ sarvabuddhaikaśāsanaḥ // Mns_106

vajraratnābhiṣekaśrīḥ sarvaratnādhipeśvaraḥ
sarvalokeśvarapatiḥ sarvavajradharādhipaḥ // Mns_107

sarvabuddhamahācittaḥ sarvabuddhamanogatiḥ
sarvabuddhamahākāyaḥ sarvabuddhasarasvatiḥ // Mns_108

vajrasūryo mahāloko vajrendruvimalaprabhaḥ
virāgādimahārāgo viśvavarṇojjvalaprabhaḥ // Mns_109

saṃbuddhavajraparyaṅko buddhasaṃgītidharmadhṛk
buddhapadmodbhavaḥ śrīmāṃ sarvajñajñānakośadhṛk // Mns_110

viśvamāyādharo rājā buddhavidyādharo mahān
vajratīkṣṇo mahākhaḍgo viśuddhaḥ paramākṣaraḥ // Mns_111

duḥkhacchedamahāyāno vajradharmamahāyudhaḥ
jinajig vajragāmbhīryo vajrabuddhir yathārthavit // Mns_112

sarvapāramitāpūrī sarvabhūmivibhūṣaṇaḥ
viśuddhadharmanairātmyaṃ samyagjñānenduhṛtprabhaḥ // Mns_113

māyājālamahodyogaḥ sarvatantrādhipaḥ paraḥ
aśeṣavajraparyaṅko niḥśeṣajñānakāyadhṛk // Mns_114

samantabhadraḥ sumatiḥ kṣitigarbho jagaddhṛtiḥ
sarvabuddhamahāgarbho viśvanirmāṇacakradhṛk // Mns_115

sarvabhāvasvabhāvāgryaḥ sarvabhāvasvabhāvadhṛk
anutpādadharmā viśvārthaḥ sarvadharmasvabhāvadhṛk // Mns_116

ekakṣaṇamahāprājñaḥ sarvadharmāvabodhadhṛk
sarvadharmābhisamayo bhūtāntamunir agradhīḥ // Mns_117

stimitaḥ suprasannātmā samyaksaṃbuddhabodhidhṛk
pratyakṣaḥ sarvabuddhānāṃ jñānārciḥ suprabhāsvaraḥ // Mns_118

pratyavekṣaṇājñānagāthā dvācatvāriṃśat

iṣṭārthasādhakaḥ paraḥ sarvāpāyaviśodhakaḥ
sarvasatvottamo nāthaḥ sarvasatvapramocakaḥ // Mns_119

kleśasaṃgrāmaśūraikaḥ ajñānaripudarpahā
dhīḥ śṛṅgāradharaḥ śrīmān vīrabībhatsarūpadhṛk // Mns_120

bāhudaṇḍaśatākṣepaḥ padanikṣepanartanaḥ
śrīmacchatabhujābhogo gaganābhoganartanaḥ // Mns_121

ekapādatalākrāntamahīmaṇḍatale sthitaḥ
brahmāṇḍaśikharākrāntapādāṅguṣṭhanakhe sthitaḥ // Mns_122

ekārtho 'dvayadharmārthaḥ paramārtho 'vinaśvaraḥ
nānāvijñaptirūpārthaś cittavijñānasantati // Mns_123

aśeṣabhāvārtharatiḥ śūnyatāratir agradhīḥ
bhavarāgādyatītaś ca bhavatrayamahāratiḥ // Mns_124

śuddhaśubhrābhradhavalaḥ śaraccandrāṃśusuprabhaḥ
bālārkamaṇḍalacchāyo mahārāganakhaprabhaḥ // Mns_125

indranīlāgrasaccīro mahānīlakacāgradhṛk
mahāmaṇimayūkhaśrīr buddhanirmāṇabhūṣaṇaḥ // Mns_126

lokadhātuśatākampī ṛddhipādamahākramaḥ
mahāsmṛtidharas tattvaś catuḥsmṛtisamādhirāṭ // Mns_127

bodhyaṃgakusumāmodas tathāgataguṇodadhiḥ
aṣṭāṅgamārganayavit samyaksaṃbuddhamārgavit // Mns_128

sarvasatvamahāsaṅgo niḥsaṅgo gaganopamaḥ
sarvasatvamanojātaḥ sarvasatvamanojavaḥ // Mns_129

sarvasatvendriyārthajñaḥ sarvasatvamanoharaḥ
pañcaskandhārthatatvajñaḥ pañcaskandhaviśuddhadhṛk // Mns_130

sarvaniryāṇakoṭisthaḥ sarvaniryāṇakovidaḥ
sarvaniryāṇamārgasthaḥ sarvaniryāṇadeśakaḥ // Mns_131

dvādaśāṅgabhavotkhāto dvādaśākāraśuddhadhṛk
catuḥsatyanayākāro aṣṭajñānāvabodhadhṛk // Mns_132

dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit
viṃśatyākārasaṃbodhir vibuddhaḥ sarvavit paraḥ // Mns_133

ameyabuddhanirmāṇakāyakoṭivibhāvakaḥ
sarvakṣaṇābhisamayaḥ sarvacittakṣaṇārthavit // Mns_134

nānāyānanayopāyajagadarthavibhāvakaḥ
yānatritayaniryāta ekayānaphale sthitaḥ // Mns_135

kleśadhātuviśuddhātmā karmadhātukṣayaṃkaraḥ
oghodadhisamuttīrṇo yogakāntāraniḥsṛtaḥ // Mns_136

kleśopakleśasaṃkleśasuprahīṇasavāsanaḥ
prajñopāyamahākaruṇā amoghajagadarthakṛt // Mns_137

sarvasaṃjñāprahīṇārtho vijñānārtho nirodhadhṛk
sarvasatvamanoviṣayaḥ sarvasatvamanogatiḥ // Mns_138

sarvasatvamano 'ntasthas taccittasamatāṃgataḥ
sarvasatvamanohlādī sarvasatvamanoratiḥ // Mns_139

siddhānto vibhramāpetaḥ sarvabhrāntivivarjitaḥ
niḥsandigdhamatis tryarthaḥ sarvārthas triguṇātmakaḥ // Mns_140

pañcaskandhārthas triṣkālaḥ sarvakṣaṇavibhāvakaḥ
ekakṣaṇābhisaṃbuddhaḥ sarvabuddhasvabhāvadhṛk // Mns_141

anaṅgakāyaḥ kāyāgryaḥ kāyakoṭivibhāvakaḥ
aśeṣarūpasaṃdarśī ratnaketur mahāmaṇiḥ // Mns_142

samatājñānagāthāś caturviṃśatiḥ

sarvasaṃbuddhaboddhavyo buddhabodhir anuttaraḥ
anakṣaro mantrayonir mahāmantrakulatrayaḥ // Mns_143

sarvamantrārthajanako mahābindur anakṣaraḥ
pañcākṣaro mahāśūnyo binduśūnyaḥ śatākṣaraḥ // Mns_144

sarvākāro nirākāraḥ ṣoḍaśārdhārdhabindudhṛk
akalaḥ kalanātītaś caturthadhyānakoṭidhṛk // Mns_145

sarvadhyānakalābhijñaḥ samādhikulagotravit
samādhikāyo kāyāgryaḥ sarvasaṃbhogakāyarāṭ // Mns_146

nirmāṇakāyo kāyāgryo buddhanirmāṇavaṃśadhṛk
daśadigviśvanirmāṇo yathāvajjagadarthakṛt // Mns_147

devātidevo devendraḥ surendro dānavādhipaḥ
amarendraḥ suraguruḥ pramathaḥ pramatheśvaraḥ // Mns_148

uttīrṇabhavakāntāra ekaḥ śāstā jagadguruḥ
prakhyāto daśadiglokadharmadānapatir mahān // Mns_149

maitrīsaṃnāhasaṃnaddhaḥ karuṇāvarmavarmitaḥ
prajñākhaḍgadhanurbāṇaḥ kleśājñānaraṇaṃjahaḥ // Mns_150

mārārir mārajid vīraś caturmārabhayāntakṛt
sarvamāracamūjetā saṃbuddho lokanāyakaḥ // Mns_151

vandyaḥ pūjyo 'bhivādyaś ca mānanīyaś ca nityaśaḥ
arcanīyatamo mānyo namasyaḥ paramo guruḥ // Mns_152

trailokyaikakramagatir vyomaparyantavikramaḥ
traividyaḥ śrotriyaḥ pūtaḥ ṣaḍabhijñaḥ ṣaḍanusmrtiḥ // Mns_153

bodhisatvo mahāsatvo lokātīto maharddhikaḥ
prajñāpāramitāniṣṭhaḥ prajñātattvatvam āgataḥ // Mns_154

ātmavit paravit sarvaḥ sarvīyo hy agrapudgalaḥ
sarvopamām atikrānto jñeyo jñānādhipaḥ paraḥ // Mns_155

dharmadānapatiḥ śreṣṭhaś caturmudrārthadeśakaḥ
paryupāsyatamo jagatāṃ niryāṇatrayayāyinām // Mns_156

paramārthaviśuddhaśrīś trailokyasubhago mahān
sarvasaṃpatkaraḥ śrīmān mañjuśrīḥ śrīmatāṃ varaḥ // Mns_157

kṛtyānuṣṭhānajñānagāthāḥ pañcadaśa

namas te varada vajrāgrya bhūtakoṭi namo 'stu te
namas te śūnyatāgarbha buddhabodhi namo 'stu te // Mns_158

buddharāga namas te 'stu buddhakāma namo namaḥ
buddhaprīti namas tubhyaṃ buddhamoda namo namaḥ // Mns_159

buddhasmita namas tubhyaṃ buddhahāsa namo namaḥ
buddhavāca namas te 'stu buddhabhāva namo namaḥ // Mns_160

abhavodbhava namas te ḥstu namas te buddhasaṃbhava
gaganodbhava namas tubhyaṃ namas te jñānasaṃbhava // Mns_161

māyājāla namas tubhyaṃ namas te buddhanāṭaka
namas te sarva sarvebhyo jñānakāya namo 'stu te // Mns_162

iti pañcatathāgatajñānastutigāthāḥ pañca |

iyam asau vajrapāṇe vajradhara bhagavato jñānamūrteḥ sarvatathāgatajñānakāyasya mañjuśrījñānasatvasyāveṇikapariśuddhā nāmasaṃgītiḥ | tavānuttaraprītiprasādamahaudbilyasaṃjananārthaṃ kāyavāṅmanoguhyapariśuddhyai | aparipūrṇāpariśuddhabhūmipāramitāpuṇyajñānasaṃbhāraparipūripariśuddhyai | anadhigatānuttarārthasyādhigamāya | aprāptasya prāptyai | yāvat sarvatathāgatasaddharmanetrīsaṃdhāraṇārthaṃ ca mayā deśitā saṃprakāśitā ca vivṛttā vibhajitottānīkṛtā adhiṣṭhitā ceyaṃ mayā vajrapāṇe vajradhara tava saṃtāne sarvamantradharmatādhiṣṭhāneneti || punar aparaṃ vajrapāṇe vajradhara iyaṃ nāmasaṃgītiḥ suviśuddhaparyavadātasarvajñajñānakāyavāṅmanoguhyabhūtā | sarvatathāgatānāṃ buddhabodhiḥ | samyaksaṃbuddhānām abhismayaḥ | sarvatathāgatānām anuttaraḥ | dharmadhātugatiḥ sarvasugatānāṃ | sarvamārabalaparājayo jinānāṃ | daśabalabalitā sarvadaśabalānāṃ | sarvajñatā sarvajñasya jñānānāṃ | āgamaḥ sarvabuddhadharmāṇāṃ | samudāgamaḥ sarvabuddhānāṃ | vimalasupariśuddhapuṇyajñānasaṃbhāraparipūriḥ sarvamahābodhisatvānāṃ | prasūtiḥ sarvaśrāvakapratyekabuddhānāṃ | kṣetraṃ sarvadevamanuṣyasaṃpatteḥ | pratiṣṭhā mahāyānasya | saṃbhavo bodhisatvacaryāyāḥ | niṣṭhā samyagāryamārgasya | nikaṣo vimuktīnāṃ | utpattir niryāṇamārgasya | anucchedas tathāgatavaṃśasya | pravṛddhir mahābodhisatvakulagotrasya | nigrahaḥ sarvaparapravādināṃ | vidhvaṃsanaṃ sarvatīrthikānāṃ | parājayaś caturmārabalacamūsenānāṃ | saṃgrahaḥ sarvasatvānāṃ | āryamārgaparipākaḥ sarvaniryāṇayāyināṃ | samādhiś caturbrahmavihāravihāriṇāṃ | dhyānam ekāgracittānāṃ | yogaḥ kāyavāṅmano 'bhiyuktānāṃ | visaṃyogaḥ sarvasaṃyojanānāṃ | prahāṇaṃ sarvakleśopakleśānāṃ | upaśamaḥ sarvāvaraṇānāṃ | vimuktiḥ sarvabandhanānāṃ | mokṣaḥ sarvopadhīnāṃ | śāntiḥ sarvacittopaplavānāṃ | ākaraḥ sarvasaṃpattīnāṃ | parihāṇiḥ sarvavipattīnāṃ | pithanaṃ sarvāpāyadvārāṇāṃ | satpatho vimuktipurasya | apravṛttiḥ saṃsāracakrasya | pravartanaṃ dharmacakrasya | ucchritacchatradhvajapatākās tathāgataśāsanasya | adhiṣṭhānaṃ sarvadharmadeśanāyāḥ | kṣiprasiddhir mantramukhacaryācāriṇāṃ bodhisatvānām | bhāvanādhigamaḥ prajñāpāramitābhiyuktānāṃ | śūnyatāprativedhaḥ advayaprativedhabhāvanābhiyuktānāṃ | niṣpattiḥ sarvapāramitāsaṃbhārasya | pariśuddhiḥ sarvabhūmipāramitāparipūryai | prativedhaḥ samyakcaturāryasatyānāṃ | sarvadharmaikacittaprativedhaś catuḥsmṛtyupasthānānāṃ | yāvat parisamāptiḥ sarvabuddhaguṇānām iyaṃ nāmasaṃgītiḥ ||

dvitīyacakrasyeyam anuśaṃsā tatpadāni dvāpañcāśat ||

punar aparaṃ vajrapāṇe vajradhara iyaṃ nāmasaṃgītiḥ sarvasatvānāṃ aśeṣakāyavāṅmanaḥsamudācārapāpapraśamanī | sarvasatvānāṃ sarvāpāyānāṃ viśodhanī | sarvadurgatinivāraṇī | sarvakarmāvaraṇānāṃ samucchedanī | sarvāṣṭākṣaṇasamutpādasyānutpādakarī | aṣṭamahābhayavyupaśamanakarī | sarvaduḥsvapnanirnāśanī | sarvadurnimittavyapohanakarī | sarvaduḥśakunavighnavyupaśamanakarī | sarvamārārikarmadūrīkaraṇī | sarvakuśalamūlapuṇyasyopacayakarī | sarvāyoniśomanaskārasyānutpādanakarī | sarvamadamānadarpāhaṃkāranirghātanakarī | sarvaduḥkhadaurmanasyānutpādanakarī | sarvatathāgatānāṃ hṛdayabhūtā | sarvabodhisatvānāṃ guhyabhūtā | sarvaśrāvakapratyekabuddhānāṃ rahasyabhūtā | sarvamudrāmantrabhūtā | sarvadharmānabhilāpyavādināṃ smṛtisaṃprajanyasaṃjananī | anuttaraprajñāmedhākarī | ārogyabalaiśvaryasaṃpatkarī | śrīśubhaśāntikalyāṇapravardhanakarī | yaśaḥślokakīrtistutisaṃprakāśanakarī | sarvavyādhimahābhayapraśamanakarī | pūtatarā pūtatarāṇāṃ | pavitratarā pavitratarāṇāṃ | dhanyatamā dhanyatamānāṃ | māṅgalyatamā sarvamāṅgalyatamānāṃ | śaraṇaṃ śaraṇārthināṃ | layanaṃ layanārthināṃ | trāṇaṃ trāṇārthināṃ | parāyaṇam aparāyaṇānāṃ | dvīpabhūtā dvīpārthināṃ | agatikānām anuttaragatikabhūtā | yānapātrabhūtā bhavasamudrapāragāmināṃ | mahābhaiṣajyarājabhūtā sarvavyādhinirghātanāya | prajñābhūtā heyopādeyabhāvavibhāvanāyai | jñānālokabhūtā sarvatamondhakārakudṛṣṭyapanayanāya | cintāmaṇibhūtā sarvasatvayathāśayābhiprāyaparipūraṇāya | sarvajñajñānabhūtā mañjuśrījñānakāyapratilambhāya | pariśuddhajñānadarśanabhūtā pañcacakṣuḥpratilambhāya | ṣaṭpāramitāparipūribhūtā āmiṣābhayadharmadānotsarjanatayā | daśabhūmipratilambhabhūtā puṇyajñānasaṃbhārasamādhiparipūraṇatayā | advayadharmatā dvayadharmavigatatvāt | tathatārūpatānanyadharmatādhyāropavigatatvāt | bhūtakoṭirūpatā pariśuddhatathāgatajñānakāyasvabhāvatayā | sarvākāramahāśūnyatārūpatā aśeṣakudṛṣṭigahanagatinirghātanatayā | sarvadharmānabhilāpyarūpeyaṃ nāmasaṃgītir yadutādvayadharmatārthaṃ nāmasaṃdhāraṇaprakāśanatayeti ||

tṛtīyacakrasyeyam anuśaṃsā tatpadāni dvāpañcāśat ||

punar aparaṃ vajrapāṇe vajradhara yaḥ kaścit kulaputro vā kuladuhitā vā mantramukhacaryācārī imāṃ bhagavato mañjuśrījñānasatvasya sarvatathāgatajñānakāyasya jñānamūrter advayaparamārthāṃ nāmasaṃgītiṃ nāmacūḍāmaṇiṃ sakalaparisamāptam anyūnām akhaṇḍām ebhir eva gāthāpadavyañjanaiḥ pratyaham akhaṇḍaṃ triṣkālaṃ dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati | parebhyaś ca vistareṇa yathāsamayaṃ yathāyogyato yāvat saṃprakāśayiṣyati pratyekaṃ cānyatamānyatamanāmārthaṃ | mañjuśrījñānakāyam ālambanīkṛtya ekāgramānaso bhāvayiṣyati | adhimuktitatvamanaskārābhyāṃ samantamukhavihāravihārī sarvadharmaprativedhikayā paramayā anāvilayā prajñānuviddhayā śraddhayā samanvāgataḥ saṃstasya tryadhvānadhvasamaṅginaḥ sarvabuddhabodhisatvāḥ samāgamya saṃgamya sarvadharmamukhāny upadarśayiṣyanti | ātmabhāvaṃ copadarśayiṣyati | durdāntadamakāś ca mahākrodharājāno mahāvajradharādayo jagatparitrāṇabhūtā nānānirmāṇarūpakāyair ojobalaṃ tejo 'pradhṛṣyatāṃ sarvamudrāmantrābhisamayamaṇḍalāny upadarśayiṣyanti | aśeṣāś ca mantravidyārājñyaḥ sarvavighnavināyakamārārimahāpratyaṅgirāmahāparājitāḥ sarātriṃdivaṃ pratikṣaṇaṃ sarveryāpatheṣu rakṣāvaraṇaguptiṃ kariṣyanti | sarvabuddhabodhisatvādhiṣṭhānaṃ kariṣyanti | sarvakāyavāṅmanobhis tasya saṃtāne samyag adhiṣṭhāsyanti | sarvabuddhabodhisatvānugraheṇa cānugrahīṣyanti | sarvadharmavaiśāradyapratibhānaṃ copasaṃhariṣyanti | sarvārhacchrāvakapratyekabuddhāryadharmapremāśayatayā ātmabhāvaṃ copadarśayiṣyanti | ye ca brahmendropendrarudranārāyaṇasanatkumāramaheśvarakārtikeyamahākālanandikeśvarayamavaruṇakuverahārītīdaśadiglokapālāś ca satatasamitaṃ sarātriṃdivaṃ gacchatas tiṣṭhataḥ śayānasya niṣaṇṇasya svapato jāgrataḥ samāhitasyāsamāhitasya ca ekākino bahujanamadhyagatasya ca yāvad grāmanagaranigamajanapadarāṣṭrarājadhānīmadhyagatasyendrakīlarathyāpratolīnagaradvāravīthīcatvaraśṛṅgāṭakanagarāntarāpaṇapaṇyaśālāmadhyagatasya yāvac chūnyāgaragirikandaranadīvanagahanopagatasya ucchiṣṭasyānucchiṣṭasya mattasy pramattasya sarvadā sarvathā sarvaprakāraṃ ca parāṃ rakṣāvaraṇaguptiṃ kariṣyanti | ratriṃdivaṃ paraṃ svastyayanaṃ kariṣyanti | ye cānye devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyāś ca ye cānye grahanakṣatramātṛgaṇapatayo yāś ca sapta mātaro yāś ca yakṣiṇīrākṣasīpiścācyas tāḥ sarvāḥ sahitāḥ samagrāḥ sasainyaḥ saparivārāḥ sarve te rakṣāvaraṇaguptiṃ kariṣyanti | paraṃ ca tasya kāye ojobalaṃ prakṣepsyanti | ārogyabalam āyurvṛddhiṃś copasaṃhariṣyanti ||

caturthacakrasyeyam anuśaṃsā tatpadāny ekonaviṃśati ||

punar aparaṃ vajrapāṇe vajradhara ya imāṃ nāmasaṃgītiṃ nāmacūḍāmaṇiṃ pratyaham akhaṇḍasamādānatas triḥkṛtvā kaṇṭhagatām āvartayiṣyati | pustakagatāṃ vā paṭhamānaḥ pravartayiṣyati | bhagavato mañjuśrījñānasatvasya rūpam ālambayann anuvicintayaṃs tadrūpam anudhyāyan | tam eva rūpakāyenācirād eva dharmavinayam upādāya drakṣyati | gaganatalagatāṃś ca sarvabuddhabodhisatvān nānānirmāṇarūpakāyaiḥ sahagatān drakṣyati | na tasya mahāsatvasya jātu kadācit kathamapi durgatyapāyapatanaṃ ca bhaviṣyati | nīcakulopapattir na bhaviṣyati | pratyantajanapadopapattir na bhaviṣyati | na hīnendriyo bhaviṣyati | na vikalendriyo bhaviṣyati | na mithyādṛṣṭikulopapattir bhaviṣyati | nābuddheṣu buddhakṣetreṣūpapatsyate | na buddhotpādataddeśitadharmavimukhaparokṣatā bhaviṣyati | na ca dīrghāyuṣkeṣu deveṣūpapatsyate | na ca durbhikṣarogaśastrāntarakalpeṣūpapatsyate | na ca pañcakaṣāyakāleṣūpapatsyate | na ca rājaśatrucaurabhayaṃ bhaviṣyati | na ca sarvavaikalyadāridrabhayaṃ | na cāślokābhyākhyānanindāyaśo'kīrtibhayaṃ bhaviṣyati | sujātikulagotrasaṃpannaś ca bhaviṣyati | samantaprāsādikarūpavarṇasamanvāgato bhaviṣyati | priyo manaāpasukhasaṃvāsapriyadarśanaś ca lokānāṃ bhaviṣyati | śubhasaubhāgyādeyavākyaś ca satvānāṃ bhaviṣyati | sa yatra yatropapatsyate tatra tatra jātau jātau jātismaro bhaviṣyati | mahābhogo mahāparivāro 'kṣayabhogo 'kṣayaparivāro bhaviṣyati | agraṇīḥ sarvasatvānām agraguṇasamanvāgato bhaviṣyati | prakṛtyā ca ṣaṭpāramitāguṇaiḥ samanvāgato bhaviṣyati | caturbrahmavihāravihārī ca bhaviṣyati | smṛtisaṃprajanyopāyabalapraṇidhijñānaiḥ samanvāgataś ca bhaviṣyati | sarvaśāstraviśārado vāgmī ca bhaviṣyati | spaṣṭavāgajaḍapaṭumatir bhaviṣyati | dakṣo 'nalasaḥ saṃtuṣṭo mahārtho vitṛṣṇaś ca bhaviṣyati | paramaviśvāsī ca sarvasatvānāṃ bhaviṣyati | ācāryopādhyāyagurūṇāṃ ca saṃmato bhaviṣyati | aśrutapūrvāṇi ca tasya śilpakalābhijñājñānaśāstrāṇi cārthato granthataś ca pratibhāsam āgamiṣyati | supariśuddhaśīlājīvasamudācāracārī ca bhaviṣyati | supravrajitaḥ sūpasaṃpannaś ca bhaviṣyati | apramuṣitasarvajñatāmahābodhicittaś ca bhaviṣyati | na jātu śrāvakārhatpratyekabuddhaniyāmāvakrāntigataś ca bhaviṣyati ||

pañcamacakrasyeyam anuśaṃsā tatpadāny ekapañcāśat ||

evaṃ vajrapāṇe vajradhara aprameyaguṇasamanvāgato 'sau mantramukhacaryācārī bhaviṣyati | anyaiś cāprameyair evaṃprakārair evaṃjātīyair guṇagaṇaiḥ samanvāgato bhaviṣyati | acirād eva vajrapāṇe vajradhara paramārthanāmasaṃgītisaṃdhārakapuruṣapuṃgavaḥ susaṃbhṛtapuṇyajñānasaṃbhāraḥ ksiprataraṃ buddhaguṇān samudānīyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate | analpakalyāṇaparinirvāṇadharmaḥ sarvasatvānām anuttaradharmadeśako 'dhiṣṭhito daśadiksaddharmadundubhir dharmarāja iti |

ṣaṣṭhacakrasyānuśaṃsā tatpadāny aprameyāṇi ||

oṃ sarvadharmābhāvasvabhāvaviśuddhavajra a ā aṃ aḥ | prakṛtipariśuddhāḥ sarvadharmā yaduta sarvatathāgatajñānakāyamañjuśrīpariśuddhitām upādāyeti a āḥ sarvatathāgatahṛdayaṃ hara hara | oṃ hūṃ hrīḥ bhagavan jñānamūrtivāgīśvara mahāvāca sarvadharmagaganāmalasupariśuddhadharmadhātujñānagarbha āḥ |

mantravinyāsaḥ ||

atha vajradharaḥ śrīmāṃ hṛṣṭatuṣṭaḥ kṛtāñjaliḥ
praṇamya nāthaṃ saṃbuddhaṃ bhagavantaṃ tathāgataṃ // Mns_163

anyaiś ca bahuvidhair nāthair guhyendrair vajrapāṇibhiḥ
sa sārdhaṃ krodharājānaiḥ provācoccair idaṃ vacaḥ // Mns_164

anumodāmahe nātha sādhu sādhu subhāṣitaṃ
kṛto 'smākaṃ mahān arthaḥ samyaksaṃbodhiprāpakaḥ // Mns_165

jagataś cāpy anāthasya vimuktiphalakāṃkṣiṇaḥ
śreyomārgo viśuddho 'yaṃ māyājālanayoditaḥ // Mns_166

gambhīrodāravaipulyo mahārtho jagadarthakṛt
buddhānāṃ viṣayo hy eṣa samyaksaṃbuddhadeśitaḥ // Mns_167

ity upasaṃhāragāthāḥ pañca ||

āryamāyājālāt ṣoḍaśasāhasrikān mahāyogatantrāntaḥpātisamādhijālapaṭalād bhagavattathāgataśākyamunibhāṣitā bhagavato mañjuśrījñānasatvasya paramārthā nāmasaṃgītiḥ parisamāptā ||