Manjusrinamasamgiti
Text based on: Davidson, Ronald M.: "The Litany of Names of Manjusri.
Text and Translation of the Manjusrinamasamgiti",
Tantric and Taoist Studies in Honour of R. A. Stein,
Mélanges Chinois et Bouddhique, vol. XX, (Brüssel 1981), pp. 1-69.


Input by Klaus Wille (Göttingen) 2001


TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //




CONVENTIONS:
"tv" for "ttv" (as in "satva" etc.)
"nv" for "nnv" (as in "yanv ahaṃ" etc.)



Mañjuśrījñānasatvasya Paramārthā Nāmasaṃgītiḥ


namo mañjuśrīkumārabhūtāya

atha vajradharaḥ śrīmān $ durdāntadamakaḥ paraḥ &
trilokavijayī vīro % guhyarāṭ kuliśeśvaraḥ // Mns_1 //
vibuddhapuṇḍarīkākṣaḥ $ protphullakamalānanaḥ &
prollālayan vajravaraṃ % svakareṇa muhur muhuḥ // Mns_2 //
bhṛkuṭītaraṅgapramukhair $ anantair vajrapāṇibhiḥ &
durdāntadamakair vīrair % vīrabībhatsarūpibhiḥ // Mns_3 //
ullālayadbhiḥ svakaraiḥ $ prasphuradvajrakoṭibhiḥ &
prajñopāyamahākaruṇā- % jagadarthakaraiḥ paraiḥ // Mns_4 //
hṛṣṭatuṣṭāśayair muditaiḥ $ krodhavigraharūpibhiḥ &
buddhakṛtyakarair nāthaiḥ % sārdhaṃ praṇatavigrahaiḥ // Mns_5 //
praṇamya nāthaṃ saṃbuddhaṃ $ bhagavantaṃ tathāgatam &
kṛtāñjalipuṭo bhūtvā % idam āha sthito 'grataḥ // Mns_6 //
maddhitāya mamārthāya $ anukampāya me vibho &
māyājālābhisaṃbodher % yathā lābhī bhavāmy ahaṃ // Mns_7 //
ajñānapaṅkamagnānāṃ $ kleśavyākulacetasāṃ &
hitāya sarvasatvānām % anuttaraphalāptaye // Mns_8 //
prakāśayatu saṃbuddho $ bhagavāṃ śāstā jagadguruḥ &
mahāsamayatatvajña % indriyāśayavit paraḥ // Mns_9 //
bhagavajjñānakāyasya $ mahoṣṇīṣasya gīṣpateḥ &
mañjuśrījñānasatvasya % jñānamūrteḥ svayaṃbhuvaḥ // Mns_10 //
gambhīrārthām udārārthāṃ $ mahārthām asamāṃ śivāṃ &
ādimadhyāntakalyāṇīṃ % nāmasaṃgītim uttamāṃ // Mns_11 //
yātītair bhāṣitā buddhair $ bhāṣiṣyante hy anāgatāḥ &
pratyutpannāś ca saṃbuddhā % yāṃ bhāṣante punaḥ punaḥ // Mns_12 //
māyājālamahātantre $ yā cāsmiṃ saṃpragīyate &
mahāvajradharair hṛṣṭair % ameyair mantradhāribhiḥ // Mns_13 //
ahaṃ caināṃ dhārayiṣyāmy $ ā niryāṇād dṛḍhāśayaḥ &
yathā bhavāmy ahaṃ nātha % sarvasaṃbuddhaguhyadhṛk // Mns_14 //
prakāśayiṣye satvānāṃ $ yathāśayaviśeṣataḥ &
aśeṣakleśanāśāya % aśeṣājñānahānaye // Mns_15 //
evam adhyeṣya guhyendro $ vajrapāṇis tathāgataṃ &
kṛtāñjalipuṭo bhūtvā % prahvakāyasthito 'grataḥ // Mns_16 //

adhyeṣaṇāgāthāḥ ṣoḍaśa

atha śākyamunir bhagavāṃ $ saṃbuddho dvipadottamaḥ &
nirṇamayyāyatāṃ sphītāṃ % svajihvāṃ svamukhāc chubhāṃ // Mns_17 //
smitaṃ saṃdarśya lokānām $ apāyatrayaśodhanaṃ &
trailokyābhāsakaraṇaṃ % caturmārāriśāsanaṃ // Mns_18 //
trilokam āpūrayantyā $ brāhmyā madhurayā girā &
pratyabhāṣata guhyendraṃ % vajrapāṇiṃ mahābalaṃ // Mns_19 //
sādhu vajradharaḥ śrīmāṃ $ sādhu te vajrapāṇaye &
yas tvaṃ jagaddhitārthāya % mahākaruṇayānvitaḥ // Mns_20 //
mahārthāṃ nāmasaṃgītiṃ $ pavitrām aghanāśanīṃ &
mañjuśrījñānakāyasya % mattaḥ śrotuṃ samudyataḥ // Mns_21 //
tat sādhu deśayāmy eṣa $ ahaṃ te guhyakādhipaḥ &
śṛṇu tvam ekāgramanās % tat sādhu bhagavann iti // Mns_22 //

prativacanagāthāḥ ṣaṭ

atha śākyamunir bhagavāṃ $ savakalaṃ mantrakulaṃ mahat &
mantravidyādharakulaṃ % vyavalokya kulatrayaṃ // Mns_23 //
lokalokottarakulaṃ $ lokālokakulaṃ mahat &
mahāmudrākulaṃ cāgryaṃ % mahoṣṇīṣakulaṃ mahat // Mns_24 //

ṣaṭkulāvalokanagāthe dve

imāṃ ṣaḍmantrarājānaṃ $ saṃyuktām advayodayāṃ &
anutpādadharmiṇīṃ gāthāṃ % bhāṣate sma girāṃ pateḥ // Mns_25 //
a ā i ī u ū e ai $ o au aṃ aḥ sthito hṛdi &
jñānamūrtir ahaṃ buddho % buddhānāṃ tryadhvavartināṃ // Mns_26 //

oṃ vajratīkṣṇaduḥkhacchedaprajñājñānamūrtaye |
jñānakāyavāgīśvaraarapacanāye te namaḥ || Mns_27 ||

māyājālābhisaṃbodhikramagāthās tisraḥ ||

tadyathā bhagavāṃ buddhaḥ $ saṃbuddho 'kārasaṃbhavaḥ &
akāraḥ sarvavarṇāgryo % mahārthaḥ paramākṣaraḥ // Mns_28 //
mahāprāṇo hy anutpādo $ vāgudāhāravarjitaḥ &
sarvābhilāpahetvagryaḥ % sarvavāksuprabhāsvaraḥ // Mns_29 //
mahāmahamahārāgaḥ $ sarvasatvaratiṃkaraḥ &
mahāmahamahādveṣaḥ % sarvakleśamahāripuḥ // Mns_30 //
mahāmahamahāmoho $ mūḍhadhīmohasūdanaḥ &
mahāmahamahākrodho % mahākrodharipur mahān // Mns_31 //
mahāmahamahālobhaḥ $ sarvalobhanisūdanaḥ &
mahākāmo mahāsaukhyo % mahāmodo mahāratiḥ // Mns_32 //
mahārūpo mahākāyo $ mahāvarṇo mahāvapuḥ &
mahānāma mahodāro % mahāvipulamaṇḍalaḥ // Mns_33 //
mahāprajñāyudhadharo $ mahākleśāṅkuśo 'graṇīḥ &
mahāyaśā mahākīrtir % mahājyotir mahādyutiḥ // Mns_34 //
mahāmāyādharo vidvān $ mahāmāyārthasādhakaḥ &
mahāmāyāratirato % mahāmāyendrajālikaḥ // Mns_35 //
mahādānapatiḥ śreṣṭho $ mahāśīladharo 'graṇīḥ &
mahākṣāntidharo dhīro % mahāvīryaparākramaḥ // Mns_36 //
mahādhyānasamādhistho $ mahāprajñāśarīradhṛk &
mahābalo mahopāyaḥ % praṇidhijñānasāgaraḥ // Mns_37 //
mahāmaitrīmayo 'meyo $ mahākāruṇiko 'gradhīḥ &
mahāprajño mahādhīmāṃ % mahopāyo mahākṛtiḥ // Mns_38 //
mahāṛddhibalopeto $ mahāvego mahājavaḥ &
maharddhiko maheśākhyo % mahābalaparākramaḥ // Mns_39 //
mahābhavādrisaṃbhettā $ mahāvajradharo ghanaḥ &
mahākrūro mahāraudro % mahābhayabhayaṃkaraḥ // Mns_40 //
mahāvidyottamo nātho $ mahāmantrottamo guruḥ &
mahāyānanayārūḍho % mahāyānanayottamaḥ // Mns_41 //

vajradhātumahāmaṇḍalagāthāś caturdaśa ||

mahāvairocano buddho $ mahāmaunī mahāmuniḥ &
mahāmantranayodbhūto % mahāmantranayātmakaḥ // Mns_42 //
daśapāramitāprāpto $ daśapāramitāśrayaḥ &
daśapāramitāśuddhir % daśapāramitānayaḥ // Mns_43 //
daśabhūmīśvaro nātho $ daśabhūmipratiṣṭhitaḥ &
daśajñānaviśuddhātmā % daśajñānaviśuddhadhṛk // Mns_44 //
daśākāro daśārthārtho $ munīndro daśabalo vibhuḥ &
aśeṣaviśvārthakaro % daśākāravaśī mahān // Mns_45 //
anādhir niṣprapañcātmā $ śuddhātmā tathatātmakaḥ &
bhūtavādī yathāvādī % tathākārī ananyavāk // Mns_46 //
advayo 'dvayavādī ca $ bhūtakoṭivyavasthitaḥ &
nairātmyasiṃhanirnāda % kutīrthyamṛgabhīkaraḥ // Mns_47 //
sarvatrago 'moghagatis $ tathāgatamanojavaḥ &
jino jitārir vijayī % cakravartī mahābalaḥ // Mns_48 //
gaṇamukhyo gaṇācāryo $ gaṇeśo gaṇapatir vaśī &
mahānubhāvo dhaureyo % 'nanyaneyo mahānayaḥ // Mns_49 //
vāgīśo vākpatir vāgmī $ vācaspatir anantagīḥ &
satyavāk satyavādī ca % catuḥsatyopadeśakaḥ // Mns_50 //
avaivartiko hy anāgāmī $ khaḍgaḥ pratyekanāyakaḥ &
nānāniryāṇaniryāto % mahābhūtaikakāraṇaḥ // Mns_51 //
arhan kṣīṇāsravo bhikṣur $ vītarāgo jitendriyaḥ &
kṣemaprāpto 'bhayaprāptaḥ % śītībhūto hy anāvilaḥ // Mns_52 //
vidyācaraṇasaṃpannaḥ $ sugato lokavit paraḥ &
nirmamo nirahaṃkāraḥ % satyadvayanaye sthitaḥ // Mns_53 //
saṃsārapārakoṭisthaḥ $ kṛtakṛtyaḥ sthale sthitaḥ &
kaivalyajñānaniṣṭhyūtaḥ % prajñāśastro vidāraṇaḥ // Mns_54 //
saddharmo dharmarāḍ bhāsvāṃ $ lokālokakaraḥ paraḥ &
dharmeśvaro dharmarājā % śreyomārgopadeśakaḥ // Mns_55 //
siddhārthaḥ siddhasaṃkalpaḥ $ sarvasaṃkalpavarjitaḥ &
nirvikalpo 'kṣayo dhātur % dharmadhātuḥ paro 'vyayaḥ // Mns_56 //
puṇyavān puṇyasaṃbhāro $ jñānaṃ jñānākaraṃ mahat &
jñānavān sadasajjñānī % saṃbhāradvayasaṃbhṛtaḥ // Mns_57 //
śāśvato viśvarāḍ yogī $ dhyānaṃ dhyeyo dhiyāṃ patiḥ &
pratyātmavedyo hy acalaḥ % paramādyas trikāyadhṛk // Mns_58 //
pañcakāyātmako buddhaḥ $ pañcajñānātmako vibhuḥ &
pañcabuddhātmamakuṭaḥ % pañcacakṣur asaṅgadhṛk // Mns_59 //
janakaḥ sarvabuddhānāṃ $ buddhaputraḥ paro varaḥ &
prajñābhavodbhavo 'yonir % dharmayonir bhavāntakṛt // Mns_60 //
ghanaikasāro vajrātmā $ sadyojāto jagatpatiḥ &
gaganodbhavaḥ svayaṃbhūḥ % prajñājñānānalo mahān // Mns_61 //
vairocano mahādīptir $ jñānajyotir virocanaḥ &
jagatpradīpo jñānolko % mahātejāḥ prabhāsvaraḥ // Mns_62 //
vidyārājo 'gramantreśo $ mantrarājā mahārthakṛt &
mahoṣṇīṣo 'dbhutoṣṇīṣo % viśvadarśī viyatpatiḥ // Mns_63 //
sarvabuddhātmabhāvāgryo $ jagadānandalocanaḥ &
viśvarūpī vidhātā % ca pūjyo mānyo mahāṛṣiḥ // Mns_64 //
kulatrayadharo mantrī $ mahāsamayamantradhṛk &
ratnatrayadharaḥ śreṣṭhas % triyānottamadeśakaḥ // Mns_65 //
amoghapāśo vijayī $ vajrapāśo mahāgrahaḥ &
vajrāṅkuśo mahāpāśo % vajrabhairavabhīkaraḥ // Mns_66 //

suviśuddhadharmadhātujñānagāthāḥ pādonapañcaviṃśatiḥ ||

krodharāṭ ṣaṇmukho bhīmaḥ $ ṣaḍnetraḥ ṣaḍbhujo balī &
daṃṣṭrākarālakaṅkālo % halāhalaśatānanaḥ // Mns_67 //
yamāntako vighnarāḍ $ vajravego bhayaṃkaraḥ &
vighuṣṭavajro hṛdvajro % māyāvajro mahodaraḥ // Mns_68 //
kuliśeśo vajrayonir $ vajramaṇḍo nabhopamaḥ &
acalaikajaṭāṭopo % gajacarmapaṭārdradhṛk // Mns_69 //
hāhākāro mahāghoro $ hīhīkāro bhayānakaḥ &
aṭṭahāso mahāhāso % vajrahāso mahāravaḥ // Mns_70 //
vajrasatvo mahāsatvo $ vajrarājo mahāsukhaḥ &
vajracaṇḍo mahāmodo % vajrahūṃkārahūṃkṛtiḥ // Mns_71 //
vajrabāṇāyudhadharo $ vajrakhaḍgo nikṛntanaḥ &
viśvavajradharo vajrī % ekavajrī raṇaṃjahaḥ // Mns_72 //
vajrajvālākarālākṣo $ vajrajvālāśiroruhaḥ &
vajrāveśo mahāveśaḥ % śatākṣo vajralocanaḥ // Mns_73 //
vajraromāṅkuratanur $ vajraromaikavigrahaḥ &
vajrakoṭinakhārambho % vajrasāraghanacchaviḥ // Mns_74 //
vajramālādharaḥ śrīmāṃ $ vajrābharaṇabhūṣitaḥ &
hāhāṭṭahāsa nirghoṣo % vajraghoṣaḥ ṣaḍakṣaraḥ // Mns_75 //
mañjughoṣo mahānādas $ trailokyaikavaro mahān &
ākāśadhātuparyanto % ghoṣo ghoṣavatāṃ varaḥ // Mns_76 //

ādarśajñānagāthāḥ pādonasārdhadaśa ||

tathātābhūtanairātmyaṃ $ bhūtakoṭir anakṣaraḥ &
śūnyatāvādivṛṣabho % gambhīrodāragarjanaḥ // Mns_77 //
dharmaśaṅkho mahāśabdo $ dharmagaṇḍī mahāraṇaḥ &
apratiṣṭhitanirvāṇo % daśadigdharmadundubhiḥ // Mns_78 //
arūpo rūpavān agryo $ nānārūpo manomayaḥ &
sarvarūpāvabhāsaśrīr % aśeṣapratibimbadhṛk // Mns_79 //
apradhṛṣyo maheśākhyas $ traidhātukamaheśvaraḥ &
samucchritāryamārgastho % dharmaketur mahodayaḥ // Mns_80 //
trailokyaikakumārāṅgaḥ $ sthaviro vṛddhaḥ prajāpatiḥ &
dvātriṃśallakṣaṇadharaḥ % kāntas trailokyasundaraḥ // Mns_81 //
lokajñānaguṇācāryo $ lokācāryo viśāradaḥ &
nāthas trātā trilokāptaḥ % śaraṇaṃ tāyī niruttaraḥ // Mns_82 //
gaganābhogasaṃbhogaḥ $ sarvajñajñānasāgaraḥ &
avidyāṇḍakośasaṃbhettā % bhavapañjaradāraṇaḥ // Mns_83 //
śamitāśeṣasaṃkleśaḥ $ saṃsārārṇavapāragaḥ &
jñānābhiṣekamakuṭaḥ % samyaksaṃbuddhabhūṣaṇaḥ // Mns_84 //
triduḥkhaduḥkhaśamanas $ tryanto 'nantas trimuktigaḥ &
sarvāvaraṇanirmukta % ākāśasamatāṃgataḥ // Mns_85 //
sarvakleśamalātītas $ tryadhvānadhvagatiṃgataḥ &
sarvasatvamahānāgo % guṇaśekharaśekharaḥ // Mns_86 //
sarvopadhivinirmukto $ vyomavartmani susthitaḥ &
mahācintāmaṇidharaḥ % sarvaratnottamo vibhuḥ // Mns_87 //
mahākalpataruḥ sphīto $ mahābhadraghaṭottamaḥ &
sarvasatvārthakṛt kartā % hitaiṣī satvavatsalaḥ // Mns_88 //
śubhāśubhajñaḥ kālajñaḥ $ samayajñaḥ samayī vibhuḥ &
satvendriyajño velajño % vimuktitrayakovidaḥ // Mns_89 //
guṇī guṇajño dharmajñaḥ $ praśasto maṅgalodayaḥ &
sarvamaṅgalamāṅgalyaḥ % kīrtir lakṣmīr yaśaḥ śubhaḥ // Mns_90 //
mahotsavo mahāśvāso $ mahānando mahāratiḥ &
satkāraḥ satkṛtir bhūtiḥ % pramodaḥ śrīr yaśaspatiḥ // Mns_91 //
vareṇyo varadaḥ śreṣṭhaḥ $ śaraṇyaḥ śaraṇottamaḥ &
mahābhayāriḥ pravaro % niḥśeṣabhayanāśanaḥ // Mns_92 //
śikhī śikhaṇḍī jaṭilo $ jaṭī mauṇḍī kirīṭimān &
pañcānanaḥ pañcaśikhaḥ % pañcacīrakaśekharaḥ // Mns_93 //
mahāvratadharo mauñjī $ brahmacārī vratottamaḥ &
mahātapās taponiṣṭhaḥ % snātako gautamo 'graṇīḥ // Mns_94 //
brahmavid brāhmaṇo brahmā $ brahmanirvāṇam āptavān &
muktir mokṣo vimokṣāṅgo % vimuktiḥ śāntatā śivaḥ // Mns_95 //
nirvāṇaṃ nirvṛtiḥ śāntiḥ $ śreyo niryāṇam antakaḥ &
sukhaduḥkhāntakṛn niṣṭhā % vairāgyam upadhikṣayaḥ // Mns_96 //
ajayo 'nupamo 'vyakto $ nirābhāso nirañjanaḥ &
niṣkalaḥ sarvago vyāpī % sūkṣmo bījam anāsravaḥ // Mns_97 //
arajo virajo vimalo $ vāntadoṣo nirāmayaḥ &
suprabuddho vibuddhātmā % sarvajñaḥ sarvavit paraḥ // Mns_98 //
vijñānadharmatātīto $ jñānam advayarūpadhṛk &
nirvikalpo nirābhogas % tryadhvasaṃbuddhakāryakṛt // Mns_99 //
anādinidhano buddha $ ādibuddho niranyvayaḥ &
jñānaikacakṣur amalo % jñānamūrtis tathāgataḥ // Mns_100 //
vāgīśvaro mahāvādī $ vādirāḍ vādipuṃgavaḥ &
vadatāṃ varo variṣṭho % vādisiṃho 'parājitaḥ // Mns_101 //
samantadarśī prāmodyas $ tejomālī sudarśanaḥ &
śrīvatsaḥ suprabho dīptir % bhā bhāsurakaradyutiḥ // Mns_102 //
mahābhiṣagvaraḥ śreṣṭhaḥ $ śalyahartā niruttaraḥ &
aśeṣabhaiṣajyataruḥ % kleśavyādhimahāripuḥ // Mns_103 //
trailokyatilakaḥ kāntaḥ $ śrīmāṃ nakṣatramaṇḍalaḥ &
daśadigvyomaparyanto % dharmadhvajamahocchrayaḥ // Mns_104 //
jagacchatraikavipulo $ maitrīkaruṇāmaṇḍalaḥ &
padmanarteśvaraḥ śrīmāṃ % ratnacchatro mahāvibhuḥ // Mns_105 //
sarvabuddhamahārājā $ sarvabuddhātmabhāvadhṛk &
sarvabuddhamahāyogaḥ % sarvabuddhaikaśāsanaḥ // Mns_106 //
vajraratnābhiṣekaśrīḥ $ sarvaratnādhipeśvaraḥ &
sarvalokeśvarapatiḥ % sarvavajradharādhipaḥ // Mns_107 //
sarvabuddhamahācittaḥ $ sarvabuddhamanogatiḥ &
sarvabuddhamahākāyaḥ % sarvabuddhasarasvatiḥ // Mns_108 //
vajrasūryo mahāloko $ vajrendruvimalaprabhaḥ &
virāgādimahārāgo % viśvavarṇojjvalaprabhaḥ // Mns_109 //
saṃbuddhavajraparyaṅko $ buddhasaṃgītidharmadhṛk &
buddhapadmodbhavaḥ śrīmāṃ % sarvajñajñānakośadhṛk // Mns_110 //
viśvamāyādharo rājā $ buddhavidyādharo mahān &
vajratīkṣṇo mahākhaḍgo % viśuddhaḥ paramākṣaraḥ // Mns_111 //
duḥkhacchedamahāyāno $ vajradharmamahāyudhaḥ &
jinajig vajragāmbhīryo % vajrabuddhir yathārthavit // Mns_112 //
sarvapāramitāpūrī $ sarvabhūmivibhūṣaṇaḥ &
viśuddhadharmanairātmyaṃ % samyagjñānenduhṛtprabhaḥ // Mns_113 //
māyājālamahodyogaḥ $ sarvatantrādhipaḥ paraḥ &
aśeṣavajraparyaṅko % niḥśeṣajñānakāyadhṛk // Mns_114 //
samantabhadraḥ sumatiḥ $ kṣitigarbho jagaddhṛtiḥ &
sarvabuddhamahāgarbho % viśvanirmāṇacakradhṛk // Mns_115 //
sarvabhāvasvabhāvāgryaḥ $ sarvabhāvasvabhāvadhṛk &
anutpādadharmā viśvārthaḥ % sarvadharmasvabhāvadhṛk // Mns_116 //
ekakṣaṇamahāprājñaḥ $ sarvadharmāvabodhadhṛk &
sarvadharmābhisamayo % bhūtāntamunir agradhīḥ // Mns_117 //
stimitaḥ suprasannātmā $ samyaksaṃbuddhabodhidhṛk &
pratyakṣaḥ sarvabuddhānāṃ % jñānārciḥ suprabhāsvaraḥ // Mns_118 //

pratyavekṣaṇājñānagāthā dvācatvāriṃśat

iṣṭārthasādhakaḥ paraḥ $ sarvāpāyaviśodhakaḥ &
sarvasatvottamo nāthaḥ % sarvasatvapramocakaḥ // Mns_119 //
kleśasaṃgrāmaśūraikaḥ $ ajñānaripudarpahā &
dhīḥ śṛṅgāradharaḥ śrīmān % vīrabībhatsarūpadhṛk // Mns_120 //
bāhudaṇḍaśatākṣepaḥ $ padanikṣepanartanaḥ &
śrīmacchatabhujābhogo % gaganābhoganartanaḥ // Mns_121 //
ekapādatalākrānta- $ mahīmaṇḍatale sthitaḥ &
brahmāṇḍaśikharākrānta- % pādāṅguṣṭhanakhe sthitaḥ // Mns_122 //
ekārtho 'dvayadharmārthaḥ $ paramārtho 'vinaśvaraḥ &
nānāvijñaptirūpārthaś % cittavijñānasantati // Mns_123 //
aśeṣabhāvārtharatiḥ $ śūnyatāratir agradhīḥ &
bhavarāgādyatītaś ca % bhavatrayamahāratiḥ // Mns_124 //
śuddhaśubhrābhradhavalaḥ $ śaraccandrāṃśusuprabhaḥ &
bālārkamaṇḍalacchāyo % mahārāganakhaprabhaḥ // Mns_125 //
indranīlāgrasaccīro $ mahānīlakacāgradhṛk &
mahāmaṇimayūkhaśrīr % buddhanirmāṇabhūṣaṇaḥ // Mns_126 //
lokadhātuśatākampī $ ṛddhipādamahākramaḥ &
mahāsmṛtidharas tattvaś % catuḥsmṛtisamādhirāṭ // Mns_127 //
bodhyaṃgakusumāmodas $ tathāgataguṇodadhiḥ &
aṣṭāṅgamārganayavit % samyaksaṃbuddhamārgavit // Mns_128 //
sarvasatvamahāsaṅgo $ niḥsaṅgo gaganopamaḥ &
sarvasatvamanojātaḥ % sarvasatvamanojavaḥ // Mns_129 //
sarvasatvendriyārthajñaḥ $ sarvasatvamanoharaḥ &
pañcaskandhārthatatvajñaḥ % pañcaskandhaviśuddhadhṛk // Mns_130 //
sarvaniryāṇakoṭisthaḥ $ sarvaniryāṇakovidaḥ &
sarvaniryāṇamārgasthaḥ % sarvaniryāṇadeśakaḥ // Mns_131 //
dvādaśāṅgabhavotkhāto $ dvādaśākāraśuddhadhṛk &
catuḥsatyanayākāro % aṣṭajñānāvabodhadhṛk // Mns_132 //
dvādaśākārasatyārthaḥ $ ṣoḍaśākāratattvavit &
viṃśatyākārasaṃbodhir % vibuddhaḥ sarvavit paraḥ // Mns_133 //
ameyabuddhanirmāṇa- $ kāyakoṭivibhāvakaḥ &
sarvakṣaṇābhisamayaḥ % sarvacittakṣaṇārthavit // Mns_134 //
nānāyānanayopāya- $ jagadarthavibhāvakaḥ &
yānatritayaniryāta % ekayānaphale sthitaḥ // Mns_135 //
kleśadhātuviśuddhātmā $ karmadhātukṣayaṃkaraḥ &
oghodadhisamuttīrṇo % yogakāntāraniḥsṛtaḥ // Mns_136 //
kleśopakleśasaṃkleśa- $ suprahīṇasavāsanaḥ &
prajñopāyamahākaruṇā % amoghajagadarthakṛt // Mns_137 //
sarvasaṃjñāprahīṇārtho $ vijñānārtho nirodhadhṛk &
sarvasatvamanoviṣayaḥ % sarvasatvamanogatiḥ // Mns_138 //
sarvasatvamano 'ntasthas $ taccittasamatāṃgataḥ &
sarvasatvamanohlādī % sarvasatvamanoratiḥ // Mns_139 //
siddhānto vibhramāpetaḥ $ sarvabhrāntivivarjitaḥ &
niḥsandigdhamatis tryarthaḥ % sarvārthas triguṇātmakaḥ // Mns_140 //
pañcaskandhārthas triṣkālaḥ $ sarvakṣaṇavibhāvakaḥ &
ekakṣaṇābhisaṃbuddhaḥ % sarvabuddhasvabhāvadhṛk // Mns_141 //
anaṅgakāyaḥ kāyāgryaḥ $ kāyakoṭivibhāvakaḥ &
aśeṣarūpasaṃdarśī % ratnaketur mahāmaṇiḥ // Mns_142 //

samatājñānagāthāś caturviṃśatiḥ

sarvasaṃbuddhaboddhavyo $ buddhabodhir anuttaraḥ &
anakṣaro mantrayonir % mahāmantrakulatrayaḥ // Mns_143 //
sarvamantrārthajanako $ mahābindur anakṣaraḥ &
pañcākṣaro mahāśūnyo % binduśūnyaḥ śatākṣaraḥ // Mns_144 //
sarvākāro nirākāraḥ $ ṣoḍaśārdhārdhabindudhṛk &
akalaḥ kalanātītaś % caturthadhyānakoṭidhṛk // Mns_145 //
sarvadhyānakalābhijñaḥ $ samādhikulagotravit &
samādhikāyo kāyāgryaḥ % sarvasaṃbhogakāyarāṭ // Mns_146 //
nirmāṇakāyo kāyāgryo $ buddhanirmāṇavaṃśadhṛk &
daśadigviśvanirmāṇo % yathāvajjagadarthakṛt // Mns_147 //
devātidevo devendraḥ $ surendro dānavādhipaḥ &
amarendraḥ suraguruḥ % pramathaḥ pramatheśvaraḥ // Mns_148 //
uttīrṇabhavakāntāra $ ekaḥ śāstā jagadguruḥ &
prakhyāto daśadigloka- % dharmadānapatir mahān // Mns_149 //
maitrīsaṃnāhasaṃnaddhaḥ $ karuṇāvarmavarmitaḥ &
prajñākhaḍgadhanurbāṇaḥ % kleśājñānaraṇaṃjahaḥ // Mns_150 //
mārārir mārajid vīraś $ caturmārabhayāntakṛt &
sarvamāracamūjetā % saṃbuddho lokanāyakaḥ // Mns_151 //
vandyaḥ pūjyo 'bhivādyaś ca $ mānanīyaś ca nityaśaḥ &
arcanīyatamo mānyo % namasyaḥ paramo guruḥ // Mns_152 //
trailokyaikakramagatir $ vyomaparyantavikramaḥ &
traividyaḥ śrotriyaḥ pūtaḥ % ṣaḍabhijñaḥ ṣaḍanusmrtiḥ // Mns_153 //
bodhisatvo mahāsatvo $ lokātīto maharddhikaḥ &
prajñāpāramitāniṣṭhaḥ % prajñātattvatvam āgataḥ // Mns_154 //
ātmavit paravit sarvaḥ $ sarvīyo hy agrapudgalaḥ &
sarvopamām atikrānto % jñeyo jñānādhipaḥ paraḥ // Mns_155 //
dharmadānapatiḥ śreṣṭhaś $ caturmudrārthadeśakaḥ &
paryupāsyatamo jagatāṃ % niryāṇatrayayāyinām // Mns_156 //
paramārthaviśuddhaśrīś $ trailokyasubhago mahān &
sarvasaṃpatkaraḥ śrīmān % mañjuśrīḥ śrīmatāṃ varaḥ // Mns_157 //

kṛtyānuṣṭhānajñānagāthāḥ pañcadaśa

namas te varada vajrāgrya $ bhūtakoṭi namo 'stu te &
namas te śūnyatāgarbha % buddhabodhi namo 'stu te // Mns_158 //
buddharāga namas te 'stu $ buddhakāma namo namaḥ &
buddhaprīti namas tubhyaṃ % buddhamoda namo namaḥ // Mns_159 //
buddhasmita namas tubhyaṃ $ buddhahāsa namo namaḥ &
buddhavāca namas te 'stu % buddhabhāva namo namaḥ // Mns_160 //
abhavodbhava namas te ḥstu $ namas te buddhasaṃbhava &
gaganodbhava namas tubhyaṃ % namas te jñānasaṃbhava // Mns_161 //
māyājāla namas tubhyaṃ $ namas te buddhanāṭaka &
namas te sarva sarvebhyo % jñānakāya namo 'stu te // Mns_162 //

iti pañcatathāgatajñānastutigāthāḥ pañca |

iyam asau vajrapāṇe vajradhara bhagavato jñānamūrteḥ sarvatathāgatajñānakāyasya mañjuśrījñānasatvasyāveṇikapariśuddhā nāmasaṃgītiḥ | tavānuttaraprītiprasādamahaudbilyasaṃjananārthaṃ kāyavāṅmanoguhyapariśuddhyai | aparipūrṇāpariśuddhabhūmipāramitāpuṇyajñānasaṃbhāraparipūripariśuddhyai | anadhigatānuttarārthasyādhigamāya | aprāptasya prāptyai | yāvat sarvatathāgatasaddharmanetrīsaṃdhāraṇārthaṃ ca mayā deśitā saṃprakāśitā ca vivṛttā vibhajitottānīkṛtā adhiṣṭhitā ceyaṃ mayā vajrapāṇe vajradhara tava saṃtāne sarvamantradharmatādhiṣṭhāneneti ||
punar aparaṃ vajrapāṇe vajradhara iyaṃ nāmasaṃgītiḥ suviśuddhaparyavadātasarvajñajñānakāyavāṅmanoguhyabhūtā | sarvatathāgatānāṃ buddhabodhiḥ | samyaksaṃbuddhānām abhismayaḥ | sarvatathāgatānām anuttaraḥ | dharmadhātugatiḥ sarvasugatānāṃ | sarvamārabalaparājayo jinānāṃ | daśabalabalitā sarvadaśabalānāṃ | sarvajñatā sarvajñasya jñānānāṃ | āgamaḥ sarvabuddhadharmāṇāṃ | samudāgamaḥ sarvabuddhānāṃ | vimalasupariśuddhapuṇyajñānasaṃbhāraparipūriḥ sarvamahābodhisatvānāṃ | prasūtiḥ sarvaśrāvakapratyekabuddhānāṃ | kṣetraṃ sarvadevamanuṣyasaṃpatteḥ | pratiṣṭhā mahāyānasya | saṃbhavo bodhisatvacaryāyāḥ | niṣṭhā samyagāryamārgasya | nikaṣo vimuktīnāṃ | utpattir niryāṇamārgasya | anucchedas tathāgatavaṃśasya | pravṛddhir mahābodhisatvakulagotrasya | nigrahaḥ sarvaparapravādināṃ | vidhvaṃsanaṃ sarvatīrthikānāṃ | parājayaś caturmārabalacamūsenānāṃ | saṃgrahaḥ sarvasatvānāṃ | āryamārgaparipākaḥ sarvaniryāṇayāyināṃ | samādhiś caturbrahmavihāravihāriṇāṃ | dhyānam ekāgracittānāṃ | yogaḥ kāyavāṅmano 'bhiyuktānāṃ | visaṃyogaḥ sarvasaṃyojanānāṃ | prahāṇaṃ sarvakleśopakleśānāṃ | upaśamaḥ sarvāvaraṇānāṃ | vimuktiḥ sarvabandhanānāṃ | mokṣaḥ sarvopadhīnāṃ | śāntiḥ sarvacittopaplavānāṃ | ākaraḥ sarvasaṃpattīnāṃ | parihāṇiḥ sarvavipattīnāṃ | pithanaṃ sarvāpāyadvārāṇāṃ | satpatho vimuktipurasya | apravṛttiḥ saṃsāracakrasya | pravartanaṃ dharmacakrasya | ucchritacchatradhvajapatākās tathāgataśāsanasya | adhiṣṭhānaṃ sarvadharmadeśanāyāḥ | kṣiprasiddhir mantramukhacaryācāriṇāṃ bodhisatvānām | bhāvanādhigamaḥ prajñāpāramitābhiyuktānāṃ | śūnyatāprativedhaḥ advayaprativedhabhāvanābhiyuktānāṃ | niṣpattiḥ sarvapāramitāsaṃbhārasya | pariśuddhiḥ sarvabhūmipāramitāparipūryai | prativedhaḥ samyakcaturāryasatyānāṃ | sarvadharmaikacittaprativedhaś catuḥsmṛtyupasthānānāṃ | yāvat parisamāptiḥ sarvabuddhaguṇānām iyaṃ nāmasaṃgītiḥ ||

dvitīyacakrasyeyam anuśaṃsā tatpadāni dvāpañcāśat ||

punar aparaṃ vajrapāṇe vajradhara iyaṃ nāmasaṃgītiḥ sarvasatvānāṃ aśeṣakāyavāṅmanaḥsamudācārapāpapraśamanī | sarvasatvānāṃ sarvāpāyānāṃ viśodhanī | sarvadurgatinivāraṇī | sarvakarmāvaraṇānāṃ samucchedanī | sarvāṣṭākṣaṇasamutpādasyānutpādakarī | aṣṭamahābhayavyupaśamanakarī | sarvaduḥsvapnanirnāśanī | sarvadurnimittavyapohanakarī | sarvaduḥśakunavighnavyupaśamanakarī | sarvamārārikarmadūrīkaraṇī | sarvakuśalamūlapuṇyasyopacayakarī | sarvāyoniśomanaskārasyānutpādanakarī | sarvamadamānadarpāhaṃkāranirghātanakarī | sarvaduḥkhadaurmanasyānutpādanakarī | sarvatathāgatānāṃ hṛdayabhūtā | sarvabodhisatvānāṃ guhyabhūtā | sarvaśrāvakapratyekabuddhānāṃ rahasyabhūtā | sarvamudrāmantrabhūtā | sarvadharmānabhilāpyavādināṃ smṛtisaṃprajanyasaṃjananī | anuttaraprajñāmedhākarī | ārogyabalaiśvaryasaṃpatkarī | śrīśubhaśāntikalyāṇapravardhanakarī | yaśaḥślokakīrtistutisaṃprakāśanakarī | sarvavyādhimahābhayapraśamanakarī | pūtatarā pūtatarāṇāṃ | pavitratarā pavitratarāṇāṃ | dhanyatamā dhanyatamānāṃ | māṅgalyatamā sarvamāṅgalyatamānāṃ | śaraṇaṃ śaraṇārthināṃ | layanaṃ layanārthināṃ | trāṇaṃ trāṇārthināṃ | parāyaṇam aparāyaṇānāṃ | dvīpabhūtā dvīpārthināṃ | agatikānām anuttaragatikabhūtā | yānapātrabhūtā bhavasamudrapāragāmināṃ | mahābhaiṣajyarājabhūtā sarvavyādhinirghātanāya | prajñābhūtā heyopādeyabhāvavibhāvanāyai | jñānālokabhūtā sarvatamondhakārakudṛṣṭyapanayanāya | cintāmaṇibhūtā sarvasatvayathāśayābhiprāyaparipūraṇāya | sarvajñajñānabhūtā mañjuśrījñānakāyapratilambhāya | pariśuddhajñānadarśanabhūtā pañcacakṣuḥpratilambhāya | ṣaṭpāramitāparipūribhūtā āmiṣābhayadharmadānotsarjanatayā | daśabhūmipratilambhabhūtā puṇyajñānasaṃbhārasamādhiparipūraṇatayā | advayadharmatā dvayadharmavigatatvāt | tathatārūpatānanyadharmatādhyāropavigatatvāt | bhūtakoṭirūpatā pariśuddhatathāgatajñānakāyasvabhāvatayā | sarvākāramahāśūnyatārūpatā aśeṣakudṛṣṭigahanagatinirghātanatayā | sarvadharmānabhilāpyarūpeyaṃ nāmasaṃgītir yadutādvayadharmatārthaṃ nāmasaṃdhāraṇaprakāśanatayeti ||

tṛtīyacakrasyeyam anuśaṃsā tatpadāni dvāpañcāśat ||

punar aparaṃ vajrapāṇe vajradhara yaḥ kaścit kulaputro vā kuladuhitā vā mantramukhacaryācārī imāṃ bhagavato mañjuśrījñānasatvasya sarvatathāgatajñānakāyasya jñānamūrter advayaparamārthāṃ nāmasaṃgītiṃ nāmacūḍāmaṇiṃ sakalaparisamāptam anyūnām akhaṇḍām ebhir eva gāthāpadavyañjanaiḥ pratyaham akhaṇḍaṃ triṣkālaṃ dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati | parebhyaś ca vistareṇa yathāsamayaṃ yathāyogyato yāvat saṃprakāśayiṣyati pratyekaṃ cānyatamānyatamanāmārthaṃ | mañjuśrījñānakāyam ālambanīkṛtya ekāgramānaso bhāvayiṣyati | adhimuktitatvamanaskārābhyāṃ samantamukhavihāravihārī sarvadharmaprativedhikayā paramayā anāvilayā prajñānuviddhayā śraddhayā samanvāgataḥ saṃstasya tryadhvānadhvasamaṅginaḥ sarvabuddhabodhisatvāḥ samāgamya saṃgamya sarvadharmamukhāny upadarśayiṣyanti | ātmabhāvaṃ copadarśayiṣyati | durdāntadamakāś ca mahākrodharājāno mahāvajradharādayo jagatparitrāṇabhūtā nānānirmāṇarūpakāyair ojobalaṃ tejo 'pradhṛṣyatāṃ sarvamudrāmantrābhisamayamaṇḍalāny upadarśayiṣyanti | aśeṣāś ca mantravidyārājñyaḥ sarvavighnavināyakamārārimahāpratyaṅgirāmahāparājitāḥ sarātriṃdivaṃ pratikṣaṇaṃ sarveryāpatheṣu rakṣāvaraṇaguptiṃ kariṣyanti | sarvabuddhabodhisatvādhiṣṭhānaṃ kariṣyanti | sarvakāyavāṅmanobhis tasya saṃtāne samyag adhiṣṭhāsyanti | sarvabuddhabodhisatvānugraheṇa cānugrahīṣyanti | sarvadharmavaiśāradyapratibhānaṃ copasaṃhariṣyanti | sarvārhacchrāvakapratyekabuddhāryadharmapremāśayatayā ātmabhāvaṃ copadarśayiṣyanti | ye ca brahmendropendrarudranārāyaṇasanatkumāramaheśvarakārtikeyamahākālanandikeśvarayamavaruṇakuverahārītīdaśadiglokapālāś ca satatasamitaṃ sarātriṃdivaṃ gacchatas tiṣṭhataḥ śayānasya niṣaṇṇasya svapato jāgrataḥ samāhitasyāsamāhitasya ca ekākino bahujanamadhyagatasya ca yāvad grāmanagaranigamajanapadarāṣṭrarājadhānīmadhyagatasyendrakīlarathyāpratolīnagaradvāravīthīcatvaraśṛṅgāṭakanagarāntarāpaṇapaṇyaśālāmadhyagatasya yāvac chūnyāgaragirikandaranadīvanagahanopagatasya ucchiṣṭasyānucchiṣṭasya mattasy pramattasya sarvadā sarvathā sarvaprakāraṃ ca parāṃ rakṣāvaraṇaguptiṃ kariṣyanti | ratriṃdivaṃ paraṃ svastyayanaṃ kariṣyanti | ye cānye devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyāś ca ye cānye grahanakṣatramātṛgaṇapatayo yāś ca sapta mātaro yāś ca yakṣiṇīrākṣasīpiścācyas tāḥ sarvāḥ sahitāḥ samagrāḥ sasainyaḥ saparivārāḥ sarve te rakṣāvaraṇaguptiṃ kariṣyanti | paraṃ ca tasya kāye ojobalaṃ prakṣepsyanti | ārogyabalam āyurvṛddhiṃś copasaṃhariṣyanti ||

caturthacakrasyeyam anuśaṃsā tatpadāny ekonaviṃśati ||

punar aparaṃ vajrapāṇe vajradhara ya imāṃ nāmasaṃgītiṃ nāmacūḍāmaṇiṃ pratyaham akhaṇḍasamādānatas triḥkṛtvā kaṇṭhagatām āvartayiṣyati | pustakagatāṃ vā paṭhamānaḥ pravartayiṣyati | bhagavato mañjuśrījñānasatvasya rūpam ālambayann anuvicintayaṃs tadrūpam anudhyāyan | tam eva rūpakāyenācirād eva dharmavinayam upādāya drakṣyati | gaganatalagatāṃś ca sarvabuddhabodhisatvān nānānirmāṇarūpakāyaiḥ sahagatān drakṣyati | na tasya mahāsatvasya jātu kadācit kathamapi durgatyapāyapatanaṃ ca bhaviṣyati | nīcakulopapattir na bhaviṣyati | pratyantajanapadopapattir na bhaviṣyati | na hīnendriyo bhaviṣyati | na vikalendriyo bhaviṣyati | na mithyādṛṣṭikulopapattir bhaviṣyati | nābuddheṣu buddhakṣetreṣūpapatsyate | na buddhotpādataddeśitadharmavimukhaparokṣatā bhaviṣyati | na ca dīrghāyuṣkeṣu deveṣūpapatsyate | na ca durbhikṣarogaśastrāntarakalpeṣūpapatsyate | na ca pañcakaṣāyakāleṣūpapatsyate | na ca rājaśatrucaurabhayaṃ bhaviṣyati | na ca sarvavaikalyadāridrabhayaṃ | na cāślokābhyākhyānanindāyaśo'kīrtibhayaṃ bhaviṣyati | sujātikulagotrasaṃpannaś ca bhaviṣyati | samantaprāsādikarūpavarṇasamanvāgato bhaviṣyati | priyo manaāpasukhasaṃvāsapriyadarśanaś ca lokānāṃ bhaviṣyati | śubhasaubhāgyādeyavākyaś ca satvānāṃ bhaviṣyati | sa yatra yatropapatsyate tatra tatra jātau jātau jātismaro bhaviṣyati | mahābhogo mahāparivāro 'kṣayabhogo 'kṣayaparivāro bhaviṣyati | agraṇīḥ sarvasatvānām agraguṇasamanvāgato bhaviṣyati | prakṛtyā ca ṣaṭpāramitāguṇaiḥ samanvāgato bhaviṣyati | caturbrahmavihāravihārī ca bhaviṣyati | smṛtisaṃprajanyopāyabalapraṇidhijñānaiḥ samanvāgataś ca bhaviṣyati | sarvaśāstraviśārado vāgmī ca bhaviṣyati | spaṣṭavāgajaḍapaṭumatir bhaviṣyati | dakṣo 'nalasaḥ saṃtuṣṭo mahārtho vitṛṣṇaś ca bhaviṣyati | paramaviśvāsī ca sarvasatvānāṃ bhaviṣyati | ācāryopādhyāyagurūṇāṃ ca saṃmato bhaviṣyati | aśrutapūrvāṇi ca tasya śilpakalābhijñājñānaśāstrāṇi cārthato granthataś ca pratibhāsam āgamiṣyati | supariśuddhaśīlājīvasamudācāracārī ca bhaviṣyati | supravrajitaḥ sūpasaṃpannaś ca bhaviṣyati | apramuṣitasarvajñatāmahābodhicittaś ca bhaviṣyati | na jātu śrāvakārhatpratyekabuddhaniyāmāvakrāntigataś ca bhaviṣyati ||

pañcamacakrasyeyam anuśaṃsā tatpadāny ekapañcāśat ||

evaṃ vajrapāṇe vajradhara aprameyaguṇasamanvāgato 'sau mantramukhacaryācārī bhaviṣyati | anyaiś cāprameyair evaṃprakārair evaṃjātīyair guṇagaṇaiḥ samanvāgato bhaviṣyati | acirād eva vajrapāṇe vajradhara paramārthanāmasaṃgītisaṃdhārakapuruṣapuṃgavaḥ susaṃbhṛtapuṇyajñānasaṃbhāraḥ ksiprataraṃ buddhaguṇān samudānīyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate | analpakalyāṇaparinirvāṇadharmaḥ sarvasatvānām anuttaradharmadeśako 'dhiṣṭhito daśadiksaddharmadundubhir dharmarāja iti |

ṣaṣṭhacakrasyānuśaṃsā tatpadāny aprameyāṇi ||

oṃ sarvadharmābhāvasvabhāvaviśuddhavajra a ā aṃ aḥ | prakṛtipariśuddhāḥ sarvadharmā yaduta sarvatathāgatajñānakāyamañjuśrīpariśuddhitām upādāyeti a āḥ sarvatathāgatahṛdayaṃ hara hara | oṃ hūṃ hrīḥ bhagavan jñānamūrtivāgīśvara mahāvāca sarvadharmagaganāmalasupariśuddhadharmadhātujñānagarbha āḥ |

mantravinyāsaḥ ||

atha vajradharaḥ śrīmāṃ $ hṛṣṭatuṣṭaḥ kṛtāñjaliḥ &
praṇamya nāthaṃ saṃbuddhaṃ % bhagavantaṃ tathāgataṃ // Mns_163 //
anyaiś ca bahuvidhair nāthair $ guhyendrair vajrapāṇibhiḥ &
sa sārdhaṃ krodharājānaiḥ % provācoccair idaṃ vacaḥ // Mns_164 //
anumodāmahe nātha $ sādhu sādhu subhāṣitaṃ &
kṛto 'smākaṃ mahān arthaḥ % samyaksaṃbodhiprāpakaḥ // Mns_165 //
jagataś cāpy anāthasya $ vimuktiphalakāṃkṣiṇaḥ &
śreyomārgo viśuddho 'yaṃ % māyājālanayoditaḥ // Mns_166 //
gambhīrodāravaipulyo $ mahārtho jagadarthakṛt &
buddhānāṃ viṣayo hy eṣa % samyaksaṃbuddhadeśitaḥ // Mns_167 //

ity upasaṃhāragāthāḥ pañca ||

āryamāyājālāt ṣoḍaśasāhasrikān mahāyogatantrāntaḥpātisamādhijālapaṭalād bhagavattathāgataśākyamunibhāṣitā bhagavato mañjuśrījñānasatvasya paramārthā nāmasaṃgītiḥ parisamāptā ||