Mārīcīnāmadhāraṇī

Header

This file is an html transformation of sa_mArIcInAmadhAraNI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from maricdhu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Maricinamadharani
Based on the edition: Āryamārīcī-nāma-dhāraṇī, Dhīḥ 42 (2006), pp. 157-158. = Mādh

Input by Klaus Wille (Göttingen)

@ ... @@ = comments
BOLD for references

Revisions:


Text

Mārīcīnāmadhāraṇī

oṃ namo bhagavatyai āryamārīcīdevatāyai /

evaṃ mayā śrutam ekasmin samaye bhagavān śrāvastyāṃ viharati sma / jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhatrayodaśabhikṣuśataiḥ saṃbahulaiś ca mahāśrāvakabodhisatvamahāsatvaiḥ / tatra khalu bhagavān bhikṣūn āmantrayate sma / asti bhikṣavo mārīcī nāma devatā sā sūryacandramāsoḥ purato 'nūpagacchati / sā na dṛśyate na gṛhyate na badhyate na nirudhyate na virudhyate na muṣyate na muhyate na daṇḍyate na muṇḍyate na dahyate na śatror anūpagacchati / yo 'pi tasya bhikṣavo mārīcīnāmadevatāyā nāma jānāti so 'pi na dṛśyate na gṛhyate na badhyate na nirudhyate na virudhyate na muṣyate na muhyate na daṇḍyate na muṇḍyate na dahyate na śatror anūpagacchati / so 'haṃ bhikṣavo mārīcīnāmadevatāyā nāma jānāmi / aham api @ayam api@@ na dṛśyate na badhyate na nirudhyate na virudhyate na muhyate na daṇḍyate na muṇḍyate na dahyate na śatror anūpagacchati / imāni mantrapadāni bhavanti / tadyathā ḥ oṃ padākramasi parākramasi udayamasi nairamasi arkamasi markamasi urmasi vanamasi gulmamasi cīvaramasi mahācīvaramasi antardhānamasi svāhā /

oṃ mārīcīdevatā pathe māṃ gopaya / utpathe māṃ gopaya / puruṣabhayato māṃ gopaya / rājabhayato māṃ gopaya / hastibhayato māṃ gopaya / caurabhayato māṃ gopaya / nāgabhayato māṃ gopaya / siṃhabhayato māṃ gopaya / vyāghrabhayato māṃ gopaya / aśvabhayato māṃ gopaya / (Mādh 158) agnibhayato māṃ gopaya / udakabhayato māṃ gopaya / sarpabhayato māṃ gopaya / viṣabhayato māṃ gopaya / sarvapratyarthikapratyamitrabhayato māṃ gopaya / ākuleṣu māṃ gopaya / anākuleṣu māṃ gopaya / mūrcchiteṣu māṃ gopaya / amūrcchiteṣu māṃ gopaya / nāgato me rakṣa / caṇḍamṛgato me rakṣa / rakṣa 2 mama sarvasatvānāṃ ca sarvaduṣṭapraduṣṭebhyaḥ / tadyathā ḥ namo ratnatrayāya oṃ ālo tālo kālo sacchalo satvamudrati rakṣa rakṣa māṃ saparivārasya sarvasatvānāṃ ca sarvabhayopadravebhyaḥ svāhā /

namo ratnatrayāya / namo bhagavatyai āryamārīcīdevatāyai / tasyā hṛdayam āvartayiṣyāmi / tadyathā ḥ oṃ vattālī vadālī varālī varāhamukhī / sarvaduṣṭapraduṣṭānāṃ cakṣurmukhaṃ bandha bandha / bandha mukhaṃ jambhaya stambhaya mohaya svāhā / oṃ mārīcyai svāhā / oṃ varālī vadālī vattālī varāhamukhī sarvaduṣṭapraduṣṭānāṃ cakṣurmukhaṃ bandha bandha jambhaya jambhaya stambhaya stambhaya mohaya mohaya bhañjaya bhañjaya tarjaya tarjaya hrīṃ hrīṃ hūṃ hūṃ phaṭ* svāhā / oṃ mārīcyai sara sara muhya muhya vimuhya vimuhya apakrāmya apakrāmya sarvaduṣṭasatvān pathe utpathe sarvavidhnavināyakā apasarantu mā tiṣṭhantu triratnasatyena svāhā / oṃ caṇḍa paramacaṇḍa svāhā / oṃ agali pagali pañcagali sarvaduṣṭapraduṣṭānāṃ kāyavākcittaṃ mukhaṃ cakṣuṣi bandha bandha hūṃ hūṃ hūṃ phaṭ* phaṭ* phaṭ* svāhā /

idam avocad bhagavān āttamanās te ca bhikṣavas te ca bodhisatvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvaś ca loko bhagavato bhāṣitam abhyanandann iti /

// āryamārīcī nāma dhāraṇī samāptā //